Dīgha Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Dīgha Nikāya

Sutta 29

Pāsādika Suttantaṃ

Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series

 


[117]

[1] [1][1] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sakkesu viharati,||
Vedhaññā nāma Sakkā,||
tesaṃ Ambavane pāsāde.|| ||

Tena kho pana samayena Nigaṇṭho Nātaputto Pāvāyaṃ adhunā kāla-kato hoti.|| ||

Tassa kāla-kiriyāya bhinnā Nigaṇṭhā dvedhika-jātā bhaṇḍana-jātā kalaha-jātā vivādāpannā añña-m-aññaṃ mukha-sattīhi vitudantā viharanti:|| ||

"Na tvaṃ imaṃ Dhamma-Vinayaṃ ājānāsi,||
ahaṃ imaṃ Dhamma-Vinayaṃ ājānāmi."|| ||

"Kiṃ tvaṃ imaṃ Dhamma-Vinayaṃ ājānissi!"|| ||

"Micchā-paṭipanno tvam asi,||
aham asmi sammā-paṭipanno."|| ||

"Sahitam me,||
asahitan te."|| ||

"Pūre vacanīyaṃ pacchā avaca,||
pacchā vacanīyaṃ pure avaca."|| ||

"Aviciṇṇan te viparāvattaṃ."|| ||

"Āropito te vādo,||
niggahito si."|| ||

"Cara vāda-p-pamokkhāya,||
nibbeṭhehi vā sace pahosī" ti.|| ||

Vadho yeva kho maññe Nigaṇṭhesu Nātaputtiyesu vattati.|| ||

Ye pi Nigaṇṭhassa Nātaputtassa sāvakā gihī [118] odāta-vasanā,||
te pi Nigaṇṭhesu Nātaputtiyesu||
nibbinna-rūpā||
viratta-rūpā||
paṭivāna-rūpā,||
yathā taṃ du-rakkhāte Dhamma-Vinaye du-p-pavedite aniyyānike anupasama-saṃvaṭṭa-nike a-Sammā-Sambuddha-p-pavedite bhinna-thūpe appaṭi-saraṇe.|| ||

2. Atha kho Cundo Samaṇuddeso Pāvāyaṃ vassaṃ vuttho,||
yena Sāmagāmo yen'āyasmā Ānando ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmantaṃ Ānandaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Cundo Samaṇuddeso āyasmantaṃ Ānandaṃ etad avoca:|| ||

"Nigaṇṭho bhante Nātaputto Pāvāyaṃ adhunā kāla-kato.|| ||

Tassa kāla-kiriyāya bhinnā Nigaṇṭhā||
dvedhika-jātā||
bhaṇḍana-jātā||
kalaha-jātā||
vivādāpannā añña-m-aññaṃ mukha-sattīhi vitudantā viharanti:|| ||

'Na tvaṃ imaṃ Dhamma-Vinayaṃ ājānāsi,||
ahaṃ imaṃ Dhamma-Vinayaṃ ājānāmi.'|| ||

'Kiṃ tvaṃ imaṃ Dhamma-Vinayaṃ ājānissi!'|| ||

'Micchā-paṭipanno tvam asi,||
aham asmi sammā-paṭipanno.'|| ||

'Sahitam me,||
asahitan te.'|| ||

'Pūre vacanīyaṃ pacchā avaca,||
pacchā vacanīyaṃ pure avaca.'|| ||

'Aviciṇṇan te viparāvattaṃ.'|| ||

'Āropito te vādo,||
niggahito si.'|| ||

'Cara vāda-p-pamokkhāya,||
nibbeṭhehi vā sace pahosī' ti.|| ||

Vadho yeva kho maññe Nigaṇṭhesu Nātaputtiyesu vattati.|| ||

Ye pi Nigaṇṭhassa Nātaputtassa sāvakā gihī odāta-vasanā,||
te pi Nigaṇṭhesu Nātaputtiyesu nibbinna-rūpā viratta-rūpā paṭivāna-rūpā,||
yathā taṃ du-rakkhāte Dhamma-Vinaye du-p-pavedite aniyyānike anupasama-saṃvaṭṭa-nike a-Sammā-Sambuddha-p-pavedite bhinna-thūpe appaṭi-saraṇe" ti.|| ||

Evaṃ vutte āyasmā Ānando Cundaṃ Samaṇuddesaṃ etad avoca:|| ||

"Atthi kho idaṃ āvuso Cunda kathā-pābhataṃ Bhagavantaṃ dassanāya.|| ||

Āyām'āvuso Cunda, yena Bhagavā ten'upasaṅkamissāma.|| ||

Upasaṅkamitvā Bhagavato etam atthaṃ ārocessāmā" ti.|| ||

"Evaṃ bhante" ti kho Cundo Samaṇuddeso āyasmato Ānandassa paccassosi.|| ||

Atha kho āyasmā ca Ānando Cundo ca Samaṇuddeso yena Bhagavā ten'upasaṅkamiṃsu,||
upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinno kho āyasmā Ānando Bhagavantaṃ etad avoca:|| ||

"Ayaṃ bhante Cundo Samaṇuddeso evam āha:|| ||

'Nigaṇṭho bhante Nātaputto Pāvāyaṃ adhunā kāla-kato.|| ||

Tassa kāla-kiriyāya bhinnā Nigaṇṭhā dvedhika-jātā bhaṇḍana-jātā kalaha-jātā vivādāpannā añña-m-aññaṃ mukha-sattīhi vitudantā viharanti:|| ||

"Na tvaṃ imaṃ Dhamma-Vinayaṃ ājānāsi,||
ahaṃ imaṃ Dhamma-Vinayaṃ ājānāmi."|| ||

"Kiṃ tvaṃ imaṃ Dhamma-Vinayaṃ ājānissi!"|| ||

"Micchā-paṭipanno tvam asi,||
aham asmi sammā-paṭipanno."|| ||

"Sahitam me,||
asahitan te."|| ||

"Pūre vacanīyaṃ pacchā avaca,||
pacchā vacanīyaṃ pure avaca."|| ||

"Aviciṇṇan te viparāvattaṃ."|| ||

"Āropito te vādo,||
niggahito si."|| ||

"Cara vāda-p-pamokkhāya,||
nibbeṭhehi vā sace pahosī" ti.|| ||

Vadho yeva kho maññe Nigaṇṭhesu Nātaputtiyesu vattati.|| ||

Ye pi Nigaṇṭhassa Nātaputtassa sāvakā gihī odāta-vasanā,||
te pi Nigaṇṭhesu Nātaputtiyesu nibbinna-rūpā viratta-rūpā paṭivāna-rūpā,||
yathā taṃ du-rakkhāte Dhamma-Vinaye du-p-pavedite aniyyānike anupasama-saṃvaṭṭa-nike a-Sammā-Sambuddha-p-pavedite bhinna-thūpe appaṭi-saraṇe'ti " ti.|| ||

"Evaṃ h'etaṃ Cunda hoti du-rakkhāte Dhamma-Vinaye [119] du-p-pavedite aniyyānike anupasama-saṃvaṭṭa-nike a-Sammā-Sambuddha-p-pavedite.|| ||

 

§

 

4. Idha Cunda Satthā ca hoti a-Sammā-Sambuddho,||
dhammo ca durakkhāto duppavedito aniyyāniko anupasama-saṃvaṭṭa-niko a-Sammā-Sambuddhe-p-pavedito,||
sāvako ca tasmiṃ dhamme na Dhamm-ā-nu-Dhamma-paṭipanno viharati na sāmici-paṭipanno na anu-Dhamma-cāri,||
vokkamma ca tamhā dhammā vattati.|| ||

So evam assa vacanīyo:|| ||

'Tassa te āvuso lābhā,||
tassa te su-laddhaṃ,||
Satthā ca te a-Sammā-Sambuddho,||
dhammo ca durakkhāto duppavedito aniyyāniko anupasama-saṃvaṭṭa-niko a-Sammā-Sambuddha-p-pavedito,||
tvañ ca tasmiṃ dhamme na Dhamm-ā-nu-Dhamma-paṭipanno viharasi||
na sāmici-paṭipanno||
na anu-Dhamma-cārī,||
vokkamma ca tamhā dhammā vattasī' ti.|| ||

Iti kho Cunda Satthā pi tattha gārayho,||
dhammo pi tattha gārayho,||
sāvako ca tattha evaṃ pāsaṃso.|| ||

Yo kho Cunda eva-rūpaṃ sāvakaṃ evaṃ vadeyya:|| ||

'Et'āyasmā tathā paṭipajjatu yathā te Satthārā dhammo desito paññatto' ti.|| ||

Yo ca sam-ā-dapeti||
yañ ca sam-ā-dapeti||
yo ca samāda-pito||
tathattāya paṭipajjati,||
sabbe te bahuṃ apuññaṃ pasavanti.|| ||

Taṃ kissa hetu?|| ||

Evaṃ h'etaṃ Cunda hoti du-rakkhāte Dhamma-Vinaye du-p-pavedite aniyyānike anupasama-saṃvaṭṭa-nike a-Sammā-Sambuddha-p-pavedite.|| ||

5. Idha pana Cunda Satthā ca hoti a-Sammā-Sambuddho,||
dhammo ca durakkhāto duppavedito aniyyāniko anupasama-saṃvaṭṭa-niko a-Sammā-Sambuddha-p-pavedito,||
sāvako ca tasmiṃ dhamme Dhamm-ā-nu-Dhamma-paṭipanno viharati sāmīci-paṭipanno anu-Dhamma-cārī,||
samādāya taṃ dhammaṃ vattati.|| ||

So evam assa vacanīyo:|| ||

'Tassa te āvuso alābhā,||
tassa te dulladdhaṃ,||
Satthā ca te a-Sammā-Sambuddho [120] dhammo ca durakkhāto duppavedito aniyyāniko anupasama-saṃvaṭṭa-niko a-Sammā-Sambuddha-p-pavedito tvañ ca tasmiṃ dhamme Dhamm-ā-nu-Dhamma-paṭipanno viharasi sāmīci-paṭipanno anu-Dhamma-cārī,||
samādāya taṃ dhammaṃ vattasī' ti.|| ||

Iti kho Cunda Satthā pi tattha gārayho,||
dhammo pi tattha gārayho,||
sāvako pi tattha evaṃ gārayho.|| ||

Yo kho Cunda eva-rūpaṃ sāvakaṃ evaṃ vadeyya.|| ||

'Addhā yasmā ñāya-paṭipanno ñāyam ārādhessatī' ti.|| ||

Yo ca passati yañ ca pasaṃsati||
yo ca pasattho bhiyoso-mattāya viriyaṃ ārabhati,||
sabbe te bahuṃ apuññaṃ pasavanti.|| ||

Taṃ kissa hetu?|| ||

Evaṃ h'etaṃ Cunda hoti du-rakkhāte Dhamma-Vinaye du-p-pavedite aniyyānike anupasama-saṃvaṭṭa-nike a-Sammā-Sambuddha-p-pavedite.|| ||

6. Idha pana Cunda Satthā ca hoti Sammā Sambuddho dhammo ca svākkhāto suppavedito niyyāniko upasama-saṃvaṭṭa-niko Sammā Sambuddha-p-pavedito,||
sāvako ca tasmiṃ dhamme na Dhamm-ā-nu-Dhamma-paṭipanno viharati na sāmīci-paṭipanno na anu-Dhamma-cārī,||
vokkamma ca tamhā dhammā vattati.|| ||

So evam assa vacanīyo:|| ||

'Tassa te āvuso alābhā,||
tassa te dulladdhaṃ,||
Satthā ca te Sammā Sambuddho,||
dhammo ca svākkhāto suppavedito niyyāniko upasama-saṃvaṭṭa-niko Sammā Sambuddha-p-pavedito,||
tvañ ca tasmiṃ dhamme na Dhamm-ā-nu-Dhamma-paṭipanno viharasi na sāmici-paṭipanno na anu-Dhamma-cārī,||
vokkamma ca tamhā dhammā vattasī' ti.|| ||

Iti kho Cunda Satthā pi tattha pāsaṃso,||
dhammo pi tattha pāsaṃso,||
sāvako ca tattha evaṃ gārayho.|| ||

Yo kho Cunda eva-rūpaṃ sāvakaṃ evaṃ vadeyya:|| ||

'Et'āyasmā tathā paṭipajjatu yathā te Satthārā dhammo desito paññatto' ti.|| ||

Yo ca sam-ā-dapeti||
yaṃ ca sam-ā-dapeti||
yo ca samāda-pito||
tathattāya paṭipajjati,||
sabbe te bahuṃ puññaṃ pasavanti.|| ||

Taṃ kissa hetu?|| ||

Evaṃ h'etaṃ Cunda hoti svākkhāte Dhamma-Vinaye su-p-pavedite niyyānike upasama-saṃvaṭṭa-nike Sammā Sambuddha-p-pavedite.|| ||

[121] 7. Idha pana Cunda Satthā ca hoti Sammā Sambuddho,||
dhammo ca svākkhāto suppavedito niyyāniko upasama-saṃvaṭṭa-niko Sammā Sambuddha-p-pavedito,||
sāvako ca tasmiṃ dhamme Dhamm-ā-nu-Dhamma-paṭipanno viharati,||
sāmīci-paṭipanno anu-Dhamma-cārī,||
sāmadāya taṃ dhammaṃ vattati.|| ||

So evam assa vacanīyo:|| ||

'Tassa te āvuso lābhā,||
tassa te su-laddhaṃ,||
Satthā ca te arahaṃ Sammā Sambuddho||
dhammo ca svākkhāto suppavedito niyyāniko upasama-saṃvaṭṭa-niko Sammā Sambuddha-p-pavedito,||
tvañ ca tasmiṃ dhamme Dhamm-ā-nu-Dhamma-paṭipanno viharasi,||
sāmīci-paṭipanno anu-Dhamma-cārī,||
samādāya taṃ dhammaṃ vattasī' ti.|| ||

Iti kho Cunda Satthā pi tattha pāsaṃso,||
dhammo pi tattha pāsaṃso,||
sāvako pi tattha evaṃ pāsaṃso.|| ||

Yo kho Cunda eva-rūpaṃ sāvakaṃ evaṃ vadeyya:|| ||

'Addhā yasmā ñāya-paṭipanno ñāyaṃ ārādhessatī' ti.|| ||

Yo ca pasaṃsati yaṃ ca pasaṃsati,||
yo ca pasattho bhiyyosomattāya viriyaṃ ārabhati,||
sabbe te bahuṃ puññaṃ pasavanti.|| ||

Taṃ kissa hetu?|| ||

Evaṃ h'etaṃ Cunda hoti svākkhāte Dhamma-Vinaye su-p-pavedite niyyānike upasama-saṃvaṭṭa-nike Sammā Sambuddha-p-pavedite.|| ||

8. Idha pana Cunda Satthā ca loke udapādi arahaṃ Sammā Sambuddho,||
dhammo ca svākkhāto suppavedito niyyāniko upasama-saṃvaṭṭa-niko Sammā Sambuddha-p-pavedito,||
aviññāpitatthā c'assa honti sāvakā saddhimme,||
na ca tesaṃ kevala-paripūraṃ Brahma-cariyaṃ āvīkataṃ hoti unnāni-kataṃ sabba-saṅgāha-pada-kataṃ sappāṭihīra-kataṃ [122] yāva-d-eva manussehi suppakāsitaṃ,||
atha n'esaṃ Satthuno antara-dhānaṃ hoti.|| ||

Eva-rūpo kho Cunda Satthā sāvakānaṃ kāla-kato ānutappo hoti.|| ||

Taṃ kissa hetu?|| ||

'Satthā ca no loke udāpādi arahaṃ Sammā Sambuddho,||
dhammo ca svākkhāto suppavedito niyyāniko upasama-saṃvaṭṭa-niko Sammā Sambuddha-p-pavedito,||
aviññāpitatthā c'amha Sad'Dhamme,||
na ca no kevalaṃ paripūraṃ Brahma-cariyaṃ āvīkataṃ hoti uttānī-kataṃ sabba-saṅgāha-pada-kataṃ sappāṭihīra-kataṃ yāva-d-eva manussehi suppakāsitaṃ,||
atha no Satthuno antara-dhānaṃ hotī' ti.|| ||

Eva-rūpo kho Cunda Satthā sāvakānaṃ kāla-kato ānutappo hoti.|| ||

9. Idha pana Cunda Satthā ca loke udapādi arahaṃ Sammā Sambuddho,||
dhammo ca svākkhāto suppavedito niyāniko upasama-saṃvaṭṭa-niko Sammā Sambuddha-p-pavedito,||
viññāpitatthā c'assa honti sāvakā Sad'Dhamme,||
kevalañ ca tesaṃ paripūraṃ Brahma-cariyaṃ āvīkataṃ hoti uttānī-kataṃ sabba-saṅgāha-pada-kataṃ sappāṭihīra-kataṃ yāva-d-eva-manussehi suppakāsitaṃ,||
atha n'esaṃ Satthuno antara-dhānaṃ hoti.|| ||

Eva-rūpo kho Cunda Satthā sāvakānaṃ kāla-kato anānutappo hoti.|| ||

Taṃ dissa hetu?|| ||

Satthā ca no loke udapādi arahaṃ Sammā Sambuddho,||
dhammo ca svākkhāto suppavedito niyyāniko upasama-saṃvaṭṭa-niko Sammā Sambuddha-p-pavedito,||
viññāpitatthā c'amhā Sad'Dhamme,||
kevalañca no paripūraṃ Brahma-cariyaṃ āvīkataṃ hoti uttānī-kataṃ sabba-saṅgāha-pada-kataṃ sappāṭihīra-kataṃ yāva-d-eva manussehi suppakāsitaṃ,||
[123] atha no Satthuno antara-dhānaṃ hotī ti.|| ||

Eva-rūpo kho Cunda Satthā sāvakānaṃ kāla-kato anānutappo hoti.|| ||

Brahma-cariya Aparipūranādi Kathā

Etehi ce pi Cunda aṅgehi samannāgataṃ Brahma-cariyaṃ hoti,||
no ca kho Satthā ca hoti thero rattaññū cira-pabba-jito addha-gato vayo anuppatto,||
evaṃ taṃ Brahma-cariyaṃ aparipūraṃ hoti ten'aṅgena.|| ||

Yato ca kho Cunda etehi c'eva aṅgehi samannāgataṃ Brahma-cariyaṃ hoti,||
Satthā ca hoti thero rattaññū cira-pabba-jito addha-gato vayo anuppatto,||
evaṃ taṃ Brahma-cariyaṃ parapūraṃ hoti ten'aṅgena.|| ||

Etehi ce pi Cunda aṅgehi samannāgataṃ Brahma-cariyaṃ hoti,||
Satthā ca hoti thero rattaññū cira-pabba-jito addha-gato vayo anuppatto,||
no ca kho assa therā bhikkhu sāvakā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena su-niggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
evaṃ taṃ Brahma-cariyaṃ aparipūraṃ hoti ten'aṅgena.|| ||

Yato ca kho Cunda etehi c'eva aṅgehi samannāgataṃ Brahma-cariyaṃ hoti,||
Satthā ca hoti thero rattaññū cira-pabba-jito addha-gato vayo anuppatto,||
therā c'assa bhikkhū sāvakā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena su-niggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
evaṃ taṃ Brahma-cariyaṃ paripūraṃ hoti ten'aṅgena.|| ||

Etehi ce pi Cunda aṅgehi samannāgataṃ Brahma-cariyaṃ hoti,||
Satthā ca hoti thero rattaññū cira-pabba-jito addha-gato vayo anuppatto,||
therā c'assa bhikkhū sāvakā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena su-niggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
no ca khvassa majjhimā bhikkhū sāvakā honti vyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
evaṃ taṃ Brahma-cariyaṃ aparipūraṃ hoti ten'aṅgena.|| ||

Yato ca kho Cunda etehi c'eva aṅgehi samannāgataṃ Brahma-cariyaṃ hoti,||
Satthā ca hoti thero rattaññū cira-pabba-jito addha-gato vayo anuppatto,||
therā c'assa bhikkhū sāvakā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena su-niggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
majjhimā c'assa bhikkhū sāvakā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
evaṃ taṃ Brahma-cariyaṃ paripūraṃ hoti ten'aṅgena.|| ||

Etehi ce pi Cunda aṅgehi samannāgataṃ Brahma-cariyaṃ hoti,||
Satthā ca hoti thero rattaññū cira-pabba-jito addha-gato vayo anuppatto,||
therā c'assa bhikkhu sāvakā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena su-niggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
majjhimā c'assa bhikkhū sāvakā honti vyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
no ca khvassa navā bhikkhū sāvakā honti vyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
evaṃ taṃ Brahma-cariyaṃ aparipūraṃ hoti ten'aṅgena.|| ||

Yato ca kho Cunda etehi c'eva aṅgehi samannāgataṃ Brahma-cariyaṃ hoti,||
Satthā ca hoti thero rattaññū cira-pabba-jito addha-gato vayo anuppatto,||
therā c'assa bhikkhū sāvakā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena su-niggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
majjhimā c'assa bhikkhū sāvakā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
navā c'assa bhikkhū sāvakā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
evaṃ taṃ Brahma-cariyaṃ paripūraṃ hoti ten'aṅgena.|| ||

Etehi ce pi Cunda aṅgehi samannāgataṃ Brahma-cariyaṃ hoti,||
Satthā ca hoti thero rattaññū cira-pabba-jito addha-gato vayo anuppatto,||
therā c'assa bhikkhū sāvakā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena su-niggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
majjhimā c'assa bhikkhū sāvakā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
navā c'assa bhikkhū sāvakā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
no ca khvassa therā bhikkhuniyo sāvikā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena su-niggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
evaṃ taṃ Brahma-cariyaṃ aparipūraṃ hoti ten'aṅgena.|| ||

Yato ca kho Cunda etehi c'eva aṅgehi samannāgataṃ Brahma-cariyaṃ hoti,||
Satthā ca hoti thero rattaññū cira-pabba-jito addha-gato vayo anuppatto,||
therā c'assa bhikkhū sāvakā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena su-niggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
majjhimā c'assa bhikkhū sāvakā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
navā c'assa bhikkhū sāvakā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
therā c'assa bhikkhuniyo sāvikā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena su-niggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
evaṃ taṃ Brahma-cariyaṃ paripūraṃ hoti ten'aṅgena.|| ||

Etehi ce pi Cunda aṅgehi samannāgataṃ Brahma-cariyaṃ hoti,||
Satthā ca hoti thero rattaññū cira-pabba-jito addha-gato vayo anuppatto,||
therā c'assa bhikkhū sāvakā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena su-niggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
majjhimā c'assa bhikkhū sāvakā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
navā c'assa bhikkhū sāvakā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
therā c'assa bhikkhuniyo sāvikā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena su-niggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
[124] no ca khvassa majjhimā bhikkhuniyo sāvikā honti vyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
evaṃ taṃ Brahma-cariyaṃ aparipūraṃ hoti ten'aṅgena.|| ||

Yato ca kho Cunda etehi c'eva aṅgehi samannāgataṃ Brahma-cariyaṃ hoti,||
Satthā ca hoti thero rattaññū cira-pabba-jito addha-gato vayo anuppatto,||
therā c'assa bhikkhū sāvakā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena su-niggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
majjhimā c'assa bhikkhū sāvakā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
navā c'assa bhikkhū sāvakā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
therā c'assa bhikkhuniyo sāvikā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena su-niggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
majjhimā c'assa bhikkhuniyo sāvikā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
evaṃtaṃ Brahma-cariyaṃ paripūraṃ hoti ten'aṅgena.|| ||

Etehi ce pi Cunda aṅgehi samannāgataṃ Brahma-cariyaṃ hoti,||
Satthā ca hoti thero rattaññū cira-pabba-jito addha-gato vayo anuppatto,||
therā c'assa bhikkhū sāvakā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena su-niggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
majjhimā c'assa bhikkhū sāvakā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
navā c'assa bhikkhū sāvakā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
therā c'assa bhikkhuniyo sāvikā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena su-niggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
majjhimā c'assa bhikkhuniyo sāvikā honti vyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
no ca khvassa navā bhikkhuniyo sāvikā honti vyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
evaṃ taṃ Brahma-cariyaṃ aparipūraṃ hoti ten'aṅgena.|| ||

Yato ca kho Cunda etehi c'eva aṅgehi samannāgataṃ cariyaṃ hoti,||
Satthā ca hoti thero rattaññū cira-pabba-jito addha-gato vayo anuppatto,||
therā c'assa bhikkhū sāvakā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena su-niggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
majjhimā c'assa bhikkhū sāvakā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
navā c'assa bhikkhū sāvakā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
therā c'assa bhikkhuniyo sāvikā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena su-niggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
majjhimā c'assa bhikkhuniyo sāvikā honti viyattā vinīta visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
navā c'assa bhikkhuniyo sāvikā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
evaṃ taṃ Brahma-cariyaṃ paripūraṃ hoti ten'aṅgena.|| ||

Etehi ce pi Cunda aṅgehi samannāgataṃ Brahma-cariyaṃ hoti,||
Satthā ca hoti thero rattaññū cira-pabba-jito addha-gato vayo anuppatto,||
therā c'assa bhikkhū sāvakā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena su-niggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
majjhimā c'assa bhikkhū sāvakā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
navā c'assa bhikkhū sāvakā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
therā c'assa bhikkhuniyo sāvikā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena su-niggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
majjhimā c'assa bhikkhuniyo sāvikā honti vyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
no ca khvassa navā bhikkhuniyo sāvikā honti vyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
no ca khvassa upāsakā sāvakā honti gihi odāta-vasanā brahma-cārino vyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhamamaṃ desetuṃ,||
evaṃ taṃ Brahma-cariyaṃ aparipūraṃ hoti ten'aṅgena.|| ||

Yato ca kho Cunda etehi c'eva aṅgehi samannāgataṃ Brahma-cariyaṃ Satthā ca hoti thero rattaññū cira-pabba-jito addha-gato vayo anuppatto,||
therā c'assa bhikkhū sāvakā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena su-niggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
majjhimā c'assa bhikkhū sāvakā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
navā c'assa bhikkhū sāvakā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
therā c'assa bhikkhuniyo sāvikā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa alaṃ,||
uppannaṃ parappavādaṃ saha-dhammena su-niggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
majjhimā c'assa bhikkhuniyo sāvikā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
navā c'assa bhikkhuniyo sāvikā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
upāsakā c'assa sāvakā honti gihi odāta-vasanā brahma-cārino vyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
evaṃ taṃ Brahma-cariyaṃ paripūraṃ hoti ten'aṅgena.|| ||

Etehi ce pi Cunda aṅgehi samannāgataṃ Brahma-cariyaṃ hoti,||
Satthā ca hoti thero rattaññū cira-pabba-jito addha-gato vayo anuppatto,||
therā c'assa bhikkhū sāvakā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena su-niggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
majjhimā c'assa bhikkhū sāvakā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
navā c'assa bhikkhū sāvakā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
therā c'assa bhikkhuniyo sāvikā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena su-niggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
majjhimā c'assa bhikkhuniyo sāvikā honti vyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
no ca khvassa navā bhikkhuniyo sāvikā honti vyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
upāsakā c'assa sāvakā honti gihi odāta-vasanā brahma-cārino vyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
no ca khvassa upāsakā sāvakā gihī odāta-vasanā kāma-bhogino viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammehi suniggitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
evaṃ taṃ Brahma-cariyaṃ aparipūraṃ hoti ten'aṅgena.|| ||

Yato ca kho Cunda etehi c'eva aṅgehi samannāgataṃ Brahma-cariyaṃ Satthā ca hoti thero rattaññū cira-pabba-jito addha-gato vayo anuppatto,||
therā c'assa bhikkhū sāvakā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena su-niggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
majjhimā c'assa bhikkhū sāvakā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
navā c'assa bhikkhū sāvakā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
therā c'assa bhikkhuniyo sāvikā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa alaṃ,||
uppannaṃ parappavādaṃ saha-dhammena su-niggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
majjhimā c'assa bhikkhuniyo sāvikā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
navā c'assa bhikkhuniyo sāvikā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
upāsakā c'assa sāvakā honti gihi odāta-vasanā brahma-cārino vyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
upāsakā c'assa sāvakā gihī odāta-vasanā kāma-bhogino viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammehi suniggitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
evaṃ taṃ Brahma-cariyaṃ paripūraṃ hoti ten'aṅgena.|| ||

Etehi ce pi Cunda aṅgehi samannāgataṃ Brahma-cariyaṃ hoti,||
Satthā ca hoti thero rattaññū cira-pabba-jito addha-gato vayo anuppatto,||
therā c'assa bhikkhū sāvakā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena su-niggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
majjhimā c'assa bhikkhū sāvakā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
navā c'assa bhikkhū sāvakā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
therā c'assa bhikkhuniyo sāvikā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena su-niggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
majjhimā c'assa bhikkhuniyo sāvikā honti vyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
no ca khvassa navā bhikkhuniyo sāvikā honti vyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
upāsakā c'assa sāvakā honti gihi odāta-vasanā brahma-cārino vyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhamamaṃ desetuṃ,||
upāsakā c'assa sāvakā gihī odāta-vasanā kāma-bhogino viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammehi suniggitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
no ca khvassa upāsikā sāvikā honti gihiniyo odāta-vasanā brahma-cāriniyo vyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
evaṃ taṃ Brahma-cariyaṃ aparipūraṃ hoti ten'aṅgena.|| ||

Yato ca kho Cunda etehi c'eva aṅgehi samannāgataṃ Brahma-cariyaṃ hoti,||
Satthā ca hoti thero rattaññū cira-pabba-jito addha-gato vayo anuppatto,||
therā c'assa bhikkhū sāvakā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena su-niggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
majjhimā c'assa bhikkhū sāvakā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
navā c'assa bhikkhū sāvakā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
therā c'assa bhikkhuniyo sāvikā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena su-niggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
majjhimā c'assa bhikkhuniyo sāvikā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
navā c'assa bhikkhuniyo sāvikā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
upāsakā c'assa sāvakā honti gihi odāta-vasanā brahma-cārino vyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
upāsakā c'assa sāvakā gihī odāta-vasanā kāma-bhogino viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammehi suniggitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
upāsikā c'assa sāvikā honti gihiniyo odāta-vasanā brahma-cāriniyo vyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ nigagahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
evaṃ taṃ Brahma-cariyaṃ paripūraṃ hoti ten'aṅgena.|| ||

Etehi ce pi Cunda aṅgehi samannāgataṃ Brahma-cariyaṃ hoti,||
Satthā ca hoti thero rattaññū cira-pabba-jito addha-gato vayo anuppatto,||
therā c'assa bhikkhū sāvakā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena su-niggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
majjhimā c'assa bhikkhū sāvakā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
navā c'assa bhikkhū sāvakā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
therā c'assa bhikkhuniyo sāvikā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena su-niggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
majjhimā c'assa bhikkhuniyo sāvikā honti vyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
no ca khvassa navā bhikkhuniyo sāvikā honti vyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
upāsakā c'assa sāvakā honti gihi odāta-vasanā brahma-cārino vyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhamamaṃ desetuṃ,||
upāsakā c'assa sāvakā gihī odāta-vasanā kāma-bhogino viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammehi suniggitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
upāsikā c'assa sāvikā honti gihiniyo odāta-vasanā brahma-cāriniyo vyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
no ca khvassa upāsikā gihiniyo odāta-vasanā kāma-bhogino viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammehi suniggitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
evaṃ taṃ Brahma-cariyaṃ aparipūraṃ hoti ten'aṅgena.|| ||

Yato ca kho Cunda etehi c'eva aṅgehi samannāgataṃ Brahma-cariyaṃ hoti,||
Satthā ca hoti thero rattaññū cira-pabba-jito addha-gato vayo anuppatto,||
therā c'assa bhikkhū sāvakā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena su-niggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
majjhimā c'assa bhikkhū sāvakā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
navā c'assa bhikkhū sāvakā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
therā c'assa bhikkhuniyo sāvikā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena su-niggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
majjhimā c'assa bhikkhuniyo sāvikā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
navā c'assa bhikkhuniyo sāvikā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
upāsakā c'assa sāvakā honti gihi odāta-vasanā brahma-cārino vyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
upāsakā c'assa sāvakā gihī odāta-vasanā kāma-bhogino viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammehi suniggitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
upāsikā c'assa sāvikā honti gihiniyo odāta-vasanā brahma-cāriniyo vyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ nigagahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
upāsikā c'assa sāvakā gihiniyo odāta-vasanā kāma-bhogino viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammehi suniggitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
evaṃ taṃ Brahma-cariyaṃ paripūraṃ hoti ten'aṅgena.|| ||

Etehi ce pi Cunda aṅgehi samannāgataṃ Brahma-cariyaṃ hoti,||
Satthā ca hoti thero rattaññū cira-pabba-jito addha-gato vayo anuppatto,||
therā c'assa bhikkhū sāvakā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena su-niggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
majjhimā c'assa bhikkhū sāvakā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
navā c'assa bhikkhū sāvakā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
therā c'assa bhikkhuniyo sāvikā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena su-niggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
majjhimā c'assa bhikkhuniyo sāvikā honti vyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
no ca khvassa navā bhikkhuniyo sāvikā honti vyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
upāsakā c'assa sāvakā honti gihi odāta-vasanā brahma-cārino vyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhamamaṃ desetuṃ,||
upāsakā c'assa sāvakā gihī odāta-vasanā kāma-bhogino viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammehi suniggitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
upāsikā c'assa sāvikā honti gihiniyo odāta-vasanā brahma-cāriniyo vyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ nigagahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
upāsikā c'assa sāvakā gihiniyo odāta-vasanā kāma-bhogino viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammehi suniggitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
no ca khvassa Brahma-cariyaṃ hoti iddhañ c'eva phītañ ca vitthāritaṃ bāhu-jaññaṃ puthu-bhūtaṃ yāva-d-eva manussehi suppakāsitaṃ,||
evaṃ taṃ Brahma-cariyaṃ aparipūraṃ hoti ten'aṅgena.|| ||

Yato ca kho Cunda etehi c'eva aṅgehi samannāgataṃ Brahma-cariyaṃ hoti,||
Satthā ca hoti thero rattaññū cira-pabba-jito addha-gato vayo anuppatto,||
therā c'assa bhikkhū sāvakā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena su-niggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
majjhimā c'assa bhikkhū sāvakā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
navā c'assa bhikkhū sāvakā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
therā c'assa bhikkhuniyo sāvikā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena su-niggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
majjhimā c'assa bhikkhuniyo sāvikā honti viyattā vinītā,||
visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
navā c'assa bhikkhuniyo sāvikā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
upāsakā c'assa sāvakā honti gihi odāta-vasanā brahma-cārino vyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
upāsakā c'assa sāvakā gihī odāta-vasanā kāma-bhogino viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammehi suniggitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
upāsikā c'assa sāvikā honti gihiniyo odāta-vasanā brahma-cāriniyo vyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ nigagahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
upāsikā c'assa sāvakā gihiniyo odāta-vasanā kāma-bhogino viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammehi suniggitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
Brahma-cariyaṃ c'assa hoti iddhañ c'eva phītañ ca vitthāritaṃ bāhu-jaññaṃ puthu-bhūtaṃ yāva-d-eva manussehi suppakāsitaṃ,||
evaṃ taṃ Brahma-cariyaṃ paripūraṃ hoti ten'aṅgena.|| ||

Etehi ce pi Cunda aṅgehi samannāgataṃ Brahma-cariyaṃ hoti,||
Satthā ca hoti thero rattaññū cira-pabba-jito addha-gato vayo anuppatto,||
therā c'assa bhikkhū sāvakā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena su-niggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
majjhimā c'assa bhikkhū sāvakā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
navā c'assa bhikkhū sāvakā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
therā c'assa bhikkhuniyo sāvikā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena su-niggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
majjhimā c'assa bhikkhuniyo sāvikā honti vyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
navā c'assa bhikkhuniyo sāvikā honti vyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
upāsakā c'assa sāvakā honti gihi odāta-vasanā brahma-cārino vyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhamamaṃ desetuṃ,||
upāsakā c'assa sāvakā gihī odāta-vasanā kāma-bhogino viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammehi suniggitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
upāsikā c'assa sāvikā honti gihiniyo odāta-vasanā brahma-cāriniyo vyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ nigagahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
upāsikā c'assa sāvakā gihiniyo odāta-vasanā kāma-bhogino viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammehi suniggitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
Brahma-cariyaṃ c'assa hoti iddhañ c'eva phītañ ca vitthāritaṃ bāhu-jaññaṃ puthu-bhūtaṃ yāva-d-eva manussehi suppakāsitaṃ,||
no ca kho lābhagga-yasagga-ppattaṃ,||
evaṃ taṃ Brahma-cariyaṃ aparipūraṃ hoti ten'aṅgena.|| ||

Yato ca kho Cunda etehi c'eva aṅgehi samannāgataṃ Brahma-cariyaṃ hoti,||
Satthā ca hoti thero rattaññū cira-pabba-jito addha-gato vayo anuppatto,||
therā c'assa bhikkhū sāvakā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena su-niggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
majjhimā c'assa bhikkhū sāvakā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
navā c'assa bhikkhū sāvakā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
therā c'assa bhikkhuniyo sāvikā honti viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena su-niggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
majjhimā c'assa bhikkhuniyo sāvikā honti vyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
navā c'assa bhikkhuniyo sāvikā honti vyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
upāsakā c'assa sāvakā honti gihi odāta-vasanā brahma-cārino vyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhamamaṃ desetuṃ,||
upāsakā c'assa sāvakā gihī odāta-vasanā kāma-bhogino viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammehi suniggitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
upāsikā c'assa sāvikā honti gihiniyo odāta-vasanā brahma-cāriniyo vyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ nigagahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,||
upāsikā c'assa sāvakā gihi odāta-vasanā kāma-bhogino viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammehi suniggitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,
Brahma-cariyaṃ c'assa hoti iddhañ c'eva phītañ ca vitthāritaṃ bāhu-jaññaṃ puthu-bhūtaṃ yāva-d-eva manussehi suppakāsitaṃ,||
lābhagga-yasagga-ppattaṃ ca,||
evaṃ taṃ Brahma-cariyaṃ paripūraṃ hoti ten'aṅgena.|| ||

14. Ahaṃ kho pana Cunda etarahi Satthā loko uppanno arahaṃ Sammā Sambuddho,||
dhammo ca svākkhāto suppavedito niyayāniko upasama-saṃvaṭṭa-niko Sammā Sambuddha-p-pavedito,||
viññāpitatthā ca me sāvakā Sad'Dhamme,||
kevalañ ca tesaṃ paripūraṃ Brahma-cariyaṃ āvīkataṃ uttānī-kataṃ sabba-saṅgāha-pada-kataṃ sappāṭihīra-kataṃ yāva-d-eva manussehi suppakāsitaṃ.|| ||

Ahaṃ kho pana Cunda etarahi Satthā thero rattaññū cira-pabba-jito addha-gato vayo anuppatto.|| ||

Santi kho pana me Cunda etarahi therā bhikkhu sāvakā viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammehi suniggitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ.|| ||

Santi kho pana me Cunda etarahi majjhimā bhikkhu sāvakā viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammehi suniggitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ.|| ||

Santi kho pana me Cunda etarahi navā bhikkhu sāvakā viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammehi suniggitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ.|| ||

Santi kho pana me Cunda etarahi therā bhikkhuniyo sāvikā viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammehi suniggitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ.|| ||

Santi kho pana me Cunda etarahi majjhimā bhikkhuniyo sāvikā viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammehi suniggitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ.|| ||

Santi kho pana me Cunda etarahi navā bhikkhuniyo sāvikā viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammehi suniggitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ.|| ||

Santi kho pana me Cunda etarahi upāsakā sāvakā gihī odāta-vasanā brahma-cārino viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammehi suniggitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ.|| ||

Santi kho pana me Cunda etarahi upāsakā sāvakā gihī odāta-vasanā kāma-bhogino viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammehi suniggitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ.|| ||

Santi kho pana me Cunda etarahi upāsikā sāvikā gihiniyo odāta-vasanā brahma-cāriniyo viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammehi suniggitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ.|| ||

Santi kho [126] pana me Cunda etarahi upāsikā sāvikā gihiniyo odāta-vasanā kāma-bhogino viyattā vinītā visāradā patta-yoga-kkhemā,||
alaṃ samakkhātuṃ Sad'Dhammassa,||
alaṃ uppannaṃ parappavādaṃ saha-dhammehi suniggitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ.|| ||

Etarahi kho pana me Cunda Brahma-cariyaṃ iddhaṃ ca phītañ ca vitthāritaṃ bāhu-jaññaṃ puthu-bhūtaṃ yāva-d-eva manussehi suppakāsitaṃ.|| ||

Yāvatā kho Cunda etarahi Satthāro loke uppannā,||
n-ā-haṃ Cunda aññaṃ ekaṃ Satthāram pi samanussami evaṃ lābhagga-yasagga-ppattaṃ yatharivāhaṃ.|| ||

Yāvatā kho Cunda etarahi saṅghā vā gaṇā vā loke uppannā,||
n-ā-haṃ Cunda aññaṃ ekaṃ Saṅgham pi samanupassāmi evaṃ lābhagga-yasagga-ppattaṃ yathariva Cunda bhijhusaṅgho.|| ||

Yaṃ kho taṃ Cunda sammā-vadamāno vadeyya:|| ||

Sabbākāra-sampannaṃ sabbākāra-paripūraṃ anūnaṃ anadhikaṃ svākkhātaṃ kevala-paripūraṃ Brahma-cariyaṃ suppakāsitan ti,||
idam eva taṃ sammā-vadamāno vadeyya sabbākāra-sampannaṃ sabbākāra-paripūraṃ anūnaṃ anadhikaṃ svākkhātaṃ kevala-paripūraṃ Brahma-cariyaṃ suppakāsitan ti.|| ||

Uddako sudaṃ Cunda Rāmaputto evaṃ vācaṃ bhāsati:|| ||

'Passaṃ na passatī' ti.|| ||

Kiñ ca passaṃ na passatī ti?|| ||

Khurassa sādhu-nisitassa talam assa passati,||
dhārañ ca kho tassa na passati.|| ||

Idaṃ vuccati Cunda:|| ||

Passaṃ na passati.|| ||

Taṃ kho pan'etaṃ Cunda Uddakena Rāmaputtena bhāsitaṃ hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anattha-saṃhitaṃ khuram eva sandhāya.|| ||

Yañ ca taṃ Cunda sammā-vadamāno vadeyya:|| ||

[127] 'Passaṃ na passatī' ti.|| ||

Idaṃ eve taṃ sammā-vadamāno vadeyya:|| ||

'Passaṃ na passatī'ti.|| ||

Kiñ ca passaṃ na passatī ti?|| ||

Evaṃ sabbākāra-sampannaṃ sabbākāra-paripūraṃ anūnaṃ:||
anadhikaṃ svākkhātaṃ kevala-paripūraṃ Brahma-cariyaṃ suppakāsitan ti.|| ||

Iti h'etaṃ passati,||
idaṃ ettha apakaḍḍheyya,||
evaṃ taṃ parisuddhataraṃ assā ti.|| ||

Iti h'etaṃ na passati||
idaṃ ettha upakaḍḍheyya,||
evaṃ taṃ parisuddhataraṃ assā ti.|| ||

Iti h'etaṃ na passati,||
idaṃ vuccati:|| ||

'Passaṃ na passatī' ti.|| ||

Yaṃ kho taṃ Cunda sammā-vadamāno vadeyya:|| ||

"Sabbākāra-sampannaṃ sabbākāra-paripūraṃ anūnaṃ anadhikaṃ svākkhātaṃ kevala-paripūraṃ Brahma-cariyaṃ suppakāsitan ti.|| ||

Idam etaṃ sammā-vadamāno vadeyya:|| ||

Sabbākāra-sampannaṃ sabbākāra-paripūraṃ anūnaṃ anadhikaṃ svākkhātaṃ kevala-paripūraṃ Brahma-cariya suppakāsitan ti.|| ||

Saṅgāyitabbā Dhammā

Tasmā-t-idha Cunda ye vo mayā dhammā abhiññā desitā,||
tattha sabbeh'eva saṅgamma samāgamma atthena atthaṃ vyañjanena vyāñjanaṃ saṅgāyitabbaṃ na vivaditabbaṃ.|| ||

Yathayidaṃ brahmacarayaṃ addhaniyaṃ assa cira-ṭ-ṭhitikaṃ,||
tad assa bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānaṃ.|| ||

Katame ca te Cunda mayā dhammā abhiññā desitā yattha sabbeh'eva saṅgamma samāgamma atthena atthaṃ vyañjanena vyañjanaṃ saṅgāyitabbaṃ,||
na vivaditabbaṃ,||
yatha-yidaṃ Brahma-cariyaṃ addhaniyaṃ assa cira-ṭ-ṭhitikaṃ,||
tad assa bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānaṃ?|| ||

Seyyath'īdaṃ:|| ||

Cattāro sati-paṭṭhānā,||
cattāro samma-p-padhānā,||
cattāro iddhi-pādā,||
pañcinduyāni,||
pañca balāni,||
satta [128] bojjh'aṅgā,||
Ariyo Aṭṭhaṅgiko Maggo.|| ||

Ime kho te Cunda dhammā mayā abhiññā desitā,||
yattha sabbeh'eva saṅgamma samāgamma atthena atthaṃ vyañjanena vyañjanaṃ saṅgāyitabbaṃ,||
na vivaditabbaṃ,||
yatha-yidaṃ Brahma-cariyaṃ addhaniyaṃ assa cira-ṭ-ṭhitikaṃ,||
tad assa bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānaṃ.|| ||

Saññāpetabba Vidhi

Tesaṃ ca vo Cunda samaggānaṃ sammodamānānaṃ avivadamānānaṃ sikkhitabbaṃ,||
aññataro sabrahma-cārī saṅghe dhammaṃ bhāseyya.|| ||

Tatra ce tumhākaṃ evam assa:|| ||

'Ayaṃ kho āyasmā atthañ c'eva micchā gaṇhāti,||
vyañjanāni ca micchā ropetī" ti.|| ||

Tassa n'eva abhinanditabbaṃ,||
na paṭikkositabbaṃ.|| ||

Anabhinan'ditvā a-p-paṭikkositvā so evam assa vacanīyo:|| ||

'Imassa nu kho āvuso atthassa imāni vā vyañjanāni etāni vā vyañjanāni,||
katamāni opāyikatarāni;||
imesaṃ vā vyañjanānaṃ ayaṃ vā attho eso vā attho.|| ||

Katamo opāyikataro' ti?|| ||

So ce evaṃ vadeyya:|| ||

'Imassa kho āvuso atthassa imān'eva vyañjanāni opāyikatarāni yāni c'eva etāni.|| ||

Imesaṃ vyañjanānaṃ,||
ayam eva attho opāyikataro yo c'eva eso' ti.|| ||

So n'eva ussādetabbo na apasādetabbo.|| ||

Anussādetvā na apasādetvā so va sādhukaṃ saññāpetabbo,||
tassa ca atthassa tesaṃ ca vyañjanānaṃ nisantiyā.|| ||

Aparo pi ce Cunda sabrahma-cārī saṅghe dhammaṃ bhāseyya.|| ||

Tatra ce tumhākaṃ evam assa:|| ||

'Ayaṃ kho āyasmā atthaṃ hi kho micchā gaṇhāti,||
vyañjanāni [129] sammā ropetī' ti.|| ||

Tassa n'eva abhinanditabbaṃ na paṭikkositabbaṃ.|| ||

Anabhinan'ditvā a-p-paṭikkositvā so evam assa vacanīyo:|| ||

'Imesaṃ nu kho āvuso vyañjanānaṃ ayaṃ vā attho eso vā attho,||
katamo opāyikataro' ti?|| ||

So ce evaṃ vadeyya:|| ||

'Imesaṃ kho āvuso vyañjanānaṃ ayam eva attho opāyikataro,||
yo c'eva eso' ti.|| ||

So n'eva ussādetabbo na apasādetabbo.|| ||

Anussādetvā anapasādetvā so yeva sādhukaṃ saññāpetabbo tass'ev'atthassa nisantiyā.|| ||

Aparo pi ce Cunda sabrahma-cārī saṅghe dhammaṃ bhāseyya,||
tatra ce tumhākaṃ evam assa:|| ||

'Ayaṃ kho āyasmā atthaṃ hi kho sammā gaṇhāti,||
vyañjanāni micchā ropetī' ti.|| ||

Tassa n'eva abhinanditabbaṃ na paṭikkositabbaṃ.|| ||

Anabhinan'ditvā a-p-paṭikkositvā so evam assa vacanīyo:|| ||

'Imesaṃ nu kho āvuso atthassa imān'eva vyañjanāni etāni vā vyāñjanāni,||
katamāni opāyikatarānī' ti?|| ||

So ce evaṃ vadeyya:|| ||

'Imassa nu kho āvuso atthassa imān'eva vyāñjanāni opāyikatarāva,||
yāni c'eva etānī' ti.|| ||

So n'eva ussādetabbo na apasādetabbo.|| ||

Anussādetvā anapasādetvā so yeva sādhukaṃ saññāpetabbo tesaṃ ñeva vyañjanānaṃ nisantiyā.|| ||

Aparo pi ce Cunda sabrahma-cārī saṅghe dhammaṃ bhāseyya,||
tatra ce tumhākaṃ evam assa:|| ||

'Ayaṃ kho āyasmā atthañ ñeva sammā gaṇhāti,||
vyañjanāni sammā ropetī' ti.|| ||

Tassa 'sādhū' ti bhāsitaṃ abhinanditabbaṃ anumoditabbaṃ.|| ||

Tassa 'sādhū' ti bhāsitaṃ abhinan'ditvā anumo-ditvā so evam assa vacanīyo:|| ||

'Lābhā no āvuso,||
su-laddhaṃ no āvuso,||
ye mayaṃ āyasmantaṃ tādisaṃ sabrahma-cāriṃ passāma evaṃ atthupetaṃ vyañjanūpetan' ti.|| ||

Paccayānuññātakāraṇaṃ

Navaṃ ahaṃ Cunda diṭṭha-dhammakānaṃ yeva [130] āsavānaṃ saṃvarāya Dhammaṃ desemi.|| ||

Na panāhaṃ Cunda samparāyikānaṃ yeva āsavānaṃ paṭighātāya Dhammaṃ desemi,||
diṭṭha-dhammikānaṃ c'evāhaṃ Cunda asāvānaṃ saṃvarāya Dhammaṃ desemi samparāyikānañ ca āsavānaṃ paṭighātāya.|| ||

Tasmā-t-iha Cunda yaṃ vo mayā cīvaraṃ anuññātaṃ,||
alaṃ vo taṃ yāva-d-eva sītassa paṭighātāya,||
uṇhassa paṭighātāya,||
ḍaṃsa-makasa-vāt'ātapa-siriṃsapa-samphassānaṃ parighātāya,||
yāva-d-eva hiri-kopīna-paṭicchādanatthaṃ.|| ||

Yo vo mayā piṇḍa-pāto anuññāto,||
alaṃ vo so yāva-d-eva imassa kāyassa ṭhitiyā yāpanāya vihiṃs'ūparatiyā brahma-cariyānuggahāya.|| ||

Iti purāṇañ ca vecanaṃ paṭihaṅkhāmi||
navañ ca vedanaṃ na uppādessāmi,||
yātrā ca me bhavissati anavajjatā ca phāsu-vihāro cā ti.|| ||

Yaṃ vo mayā sen'āsanaṃ anuññātaṃ,||
alaṃ vo taṃ yāva-d-eva sītassa paṭighātāya uṇhassa paṭighātāya ḍaṃsa-makasa-vāt'ātapa-siriṃsapa-samphassānaṃ paṭighātāya yāva-d-eva utu-parissaya-vinodanaṃ paṭisallān'ārāmatthaṃ.|| ||

Yo vo mayā gilāna-paccaya-bhesajja-parikkhāro anuññāto,||
alaṃ vo so yāva-d-eva uppannānaṃ veyyābādhikānaṃ vedanānaṃ paṭighātāya avyāpajjha-paramatāyā ti.|| ||

Sukhallikānuyogā

Ṭhānaṃ kho pan'etaṃ Cunda vijjati,||
yaṃ añña-titthiyā paribbājakā evaṃ vadeyyuṃ:|| ||

'Sukhallikānuyogam anuyuttā samaṇā Sakya-puttiyā viharantī' ti.|| ||

Evaṃ vādino Cunda añña-titthiyā paribbājakā evam assu vacanīyā:|| ||

'Katamo so avuso sukhallikānuyogo?|| ||

Sukhallikānuyogā pi hi bahū aneka-vihitā nānā-ppakārakā' ti.|| ||

Cattāro'me Cunda sukhallikānuyogā hīnā gammā pothujjanikā anariyā anattha-saṃhitā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na Nibbānāya saṃvaṭṭanti.|| ||

Katame cattāro?|| ||

Idha Cunda ekacco bālo pāṇe vadhitvā attāṇaṃ sukheti pīṇeti.|| ||

Ayaṃ paṭhamo sukhallikānuyogo.|| ||

Puna ca paraṃ Cunda idh' [131] ekacco adinnaṃ ādiyitvā attāṇaṃ sukheti pīṇeti.|| ||

Ayaṃ dutiyo sukhallikānuyogo.|| ||

Puna ca paraṃ Cunda idh'ekacco musā-bhaṇitvā attāṇaṃ sukheti pīṇeti.|| ||

Ayaṃ tatiyo sukhallikānuyogo.|| ||

Puna ca paraṃ Cunda idh'ekacco pañcahi kāma-guṇehi samappito samaṅgī-bhuto paricāreti.|| ||

Ayaṃ catuttho sukhallikānuyogo.|| ||

Ime kho Cunda cattāro sukhallikānuyogā hīnā gammā pothujjanikā anariyā anattha-saṃhitā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na Nibbānāya saṃvaṭṭanti.|| ||

Ṭhānaṃ kho pan'etaṃ Cunda vijjati,||
yaṃ añña-titthiyā puccheyyuṃ:|| ||

'Ime cattārā sukhallikānuyoge anuyuttā samaṇā Sakya-puttiyā viharantī ti?|| ||

Te mā h'evan ti'ssu vacanīyā||
na vo te sammā vadamānā vadeyyuṃ,||
abbh'ācikkheyyuṃ vo te asatā abhutene.|| ||

Cattāro'me Cunda sukhallikānuyogā ekanta-nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya Nibbānāya saṃvaṭṭanti.|| ||

Katame cattāro?|| ||

Idha Cunda bhikkhu vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṃ sa-vicāraṃ viveka-jaṃ pīti-sukhaṃ paṭhamaṃ-jhānaṃ upasampajja viharati.|| ||

Ayaṃ paṭhamo sukhallikānuyogo.|| ||

Puna ca paraṃ Cunda bhikkhu vitakka-vicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodi-bhāvaṃ avitakkaṃ avicāraṃ samādhi-jaṃ pīti-sukhaṃ dutiyaṃ-jhānaṃ upasampajja viharati.|| ||

Ayaṃ dutiyo sukhallikānuyogo.|| ||

Puna ca paraṃ Cunda bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeti,||
yaṃ taṃ ariyā ācikkhanti|| ||

'Upekkhako satimā sukha-vihārī' ti|| ||

taṃ tatiyaṃ-jhānaṃ upasampajja viharati.|| ||

Ayaṃ tatiyo sukhallikānuyogo.|| ||

Puna ca paraṃ Cunda bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubb'eva somanassa-domanassānaṃ atthaṅ-gamā adukkha-ṃ-asukhaṃ upekkhā-sati-pārisuddhiṃ catutthaṃ-jhānaṃ upasampajja viharati.|| ||

[132] Ayaṃ catuttho sukhallikānuyogo.|| ||

Ime kho Cunda cattāro sukhallikānuyogā ekatta-nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya Nibbānāya saṃvaṭṭanti.|| ||

Ṭhānaṃ,||
kho pan'etaṃ Cunda vijjati,||
yaṃ añña-titthiyā paribbājakā evaṃ vadeyyuṃ:|| ||

'Ime cattāro sukhallikānuyogā anuyuttā samaṇā Sakya-puttiyā viharanti' ti.|| ||

Te evaṃ ti'ssu vacanīyā,||
sammā te vo vadamānā vadeyyuṃ,||
na vo te abbh'ācikkheyyuṃ asatā abhutena.|| ||

Sukhallikānuyogānisaṃsā

Ṭhānaṃ kho pan'etaṃ Cunda vijjati,||
yaṃ añña-titthiyā paribbājakā evaṃ vadeyyuṃ:|| ||

'Ime pana āvuso cattāro sukhallikānuyoge anuyuttānaṃ viharataṃ kati phalāni kat'ānisaṃsā pāṭikaṅkhā' ti?|| ||

Evaṃ vādino Cunda añña-titthiyā paribbājakā evam assu vacanīyā:|| ||

'Ime kho āvuso cattāro sukhallikānuyoge anuyuttānaṃ viharataṃ cattāri phalāni cattāro ānisaṃsā pāṭikaṅkhā.|| ||

Katame cattāro?|| ||

Idh'āvuso bhikkhu tiṇṇaṃ saṃyojanānaṃ pari-k-khayā Sot'āpanno hoti avinipāta-dhammo niyato sambodhi-parāyano.|| ||

Idaṃ paṭhamaṃ phalaṃ paṭhamo ānisaṃso.|| ||

Puna ca paraṃ āvuso bhikkhu tiṇṇaṃ saṃyojanānaṃ pari-k-khayā rāga-dosa-mohānaṃ tanuttā Sakad-āgāmi hoti sakid eva imaṃ lokaṃ āgantvā dukkhass'antaṃ karoti.|| ||

Idaṃ dutiyaṃ phalaṃ dutiyo ānisaṃso.|| ||

Puna ca paraṃ āvusā bhikkhu pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ parikkhāya opapātiko hoti tattha parinibbāyī anāvatti-dhammo tasmā lokā.|| ||

Ida tatiyaṃ phalaṃ tatiyo ānisaṃso.|| ||

Puna ca paraṃ āvuso bhikkhu āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati.|| ||

Idaṃ catutthaṃ phalaṃ catuttho ānisaṃso.|| ||

Ime kho āvuso cattāro sukhallikānuyoge anuyuttānaṃ viharataṃ imāni cattāri phalāni cattāro ānisaṃsā pāṭikaṅkhā' ti.|| ||

Khīṇ'āsavānaṃ Abhabbaṭ-ṭhānāni

Ṭhānaṃ kho pan'etaṃ Cunda vijjati,||
yaṃ añña-titthiya [133] paribbājakā evaṃ vadeyyuṃ:|| ||

'Aṭṭhita-dhammā samaṇā Sakya-puttiyā viharantī' ti.|| ||

Evaṃ vādino Cunda añña-titthiyā paribbājakā evam assu vacanīyā:|| ||

Atthi kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā Sambuddhena sāvakānaṃ dhammā desitā paññattā yāva-jivaṃ anati-k-kamanīyā.|| ||

Seyyathā pi āvuso Inda-khīlo vā ayo-khīlo vā gambhīra-nemo sunikhāto acalo asampavedhī,||
evam eva kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā Sambuddhena sāvakānaṃ dhammā desitā paññattā yāva-jivaṃ anati-k-kamanīyā.|| ||

Yo so āvuso bhikkhu arahaṃ khīṇ'āsavo vusitavā kata-karaṇīyo ohita-bhāro anuppatta-sadattho parikkhīṇa-bhava-saṃyojano samma-d-aññā vimutto,||
abhabbo so nava ṭhānāni ajjhācarituṃ.|| ||

Abhabbo āvuso khīṇ'āsavo bhikkhu saṃcicca pāṇaṃ jīvitā voropetuṃ.|| ||

Abhabbo khīṇ'āsavo bhikkhu adinnaṃ theyya-saṅkhātaṃ ādiyituṃ.|| ||

Abhabbo khīṇ'āsavo bhikkhu methunaṃ dhammaṃ paṭisevituṃ.|| ||

Abhabbo khīṇ'āsavo bhikkhu sampajāna-musā bhāsituṃ.|| ||

Abhabbo khīṇ'āsavo bhikkhu sannidhi-kārakaṃ kāme paribhuñjituṃ||
seyyathā pi pubbe agārika-bhuto.|| ||

Abhabbo khīṇ'āsavo bhikkhu chand-ā-gatiṃ gantuṃ.|| ||

Abhabbo khīṇ'āsavo bhikkhu dos-ā-gatiṃ gantuṃ.|| ||

Abhabbo khīṇ'āsavo bhikkhu moh-ā-gatiṃ gantuṃ.|| ||

Abhabbo khīṇasavo bhikkhu bhayāgatiṃ gantuṃ.|| ||

Yo so āvuso bhikkhu arahaṃ khīṇ'āsavo vusitavā kata-karaṇīyo ohita-bhāro anuppatta-sadattho parikkhīṇa-bhava-saṃyojano samma-d-aññā vimutto,||
abhabbo so imāni nava ṭhānāni ajjhācaritun' ti.|| ||

Pañhavyākaraṇāni

[134] ṭhānaṃ kho pan'etaṃ Cunda vijjati yaṃ añña-titthiyā paribbājakā evaṃ vadeyyuṃ:|| ||

'Atītaṃ kho addhānaṃ ahabbha Samaṇo Gotamo atīrakaṃ ñāṇa-dassanaṃ paññapeti,||
no ca kho anāgataṃ addhānaṃ arabbha atirakaṃ ñāṇa-dassanaṃ paññapeti.|| ||

Ta-y-idaṃ kiṃ su,||
tayidaṃ kathaṃ sū' ti?|| ||

Ten'eva añña-titthiyā paribbājakā añña-vihitakena ñāṇa-dassanena añña-vihitakaṃ ñāṇa-dassanaṃ paññāpetabbaṃ maññanti,||
yathariva bālā avyattā.|| ||

Atītaṃ kho Cunda addhānaṃ ārabbha Tathāgatassa satānusāri-viññāṇaṃ hoti.|| ||

So yāvatakaṃ ākaṅkhati tāvatakaṃ anussarati.|| ||

Anāgatañ ca kho addhānaṃ ārabbha Tathāgatassa bodhijaṃ ñāṇaṃ uppajjati:|| ||

'Ayam antimā jāti,||
n'atthi dāni puna-b-bhavo' ti.|| ||

Atītañ ce pi Cunda hoti abhūtaṃ atacchaṃ anattha-saṃhitaṃ,||
na taṃ Tathāgato vyākaroti.|| ||

Atītañ ce pi Cunda hoti bhūtaṃ tacchaṃ anattha-saṃhitaṃ,||
tam pi Tathāgato na vyākaroti.|| ||

Atītañ ce pi Cunda hoti bhūtaṃ tacchaṃ attha-saṃhitaṃ,||
tatra kāl'aññū Tathāgato hoti tassa pañhassa veyyākaraṇāya.|| ||

Anāgataṃ ce pi Cunda hoti abhūtaṃ atacchaṃ anattha-saṃhitaṃ,||
na taṃ Tathāgato vyākaroti.|| ||

Anāgataṃ ce pi Cunda hoti bhūtaṃ tacchaṃ anattha-saṃhitaṃ,||
tam pi Tathāgato na vyākaroti.|| ||

Anāgataṃ ce pi Cunda hoti bhūtaṃ tacchaṃ attha-saṃhitaṃ,||
tatra kāl'aññū Tathāgato hoti tassa pañhassa veyyākaraṇāya saṃkhittaṃ.|| ||

Paccuppannaṃ ce pi Cunda hoti abhūtaṃ atacchaṃ anattha-saṃhitaṃ,||
na taṃ Tathāgato vyākaroti.|| ||

Paccuppannañ ce pi Cunda hoti bhūtaṃ [135] tacchaṃ anattha-saṃhitaṃ tam pi Tathāgato na vyākaroti.|| ||

Paccuppannañ ce pi Cunda hoti bhūtaṃ tacchaṃ attha-saṃhitaṃ,||
tatra kāl'aññū Tathāgato hoti tassa pañhassa veyyākaraṇāya.|| ||

Iti kho Cunda atīt-ā-nāgata-pacc'uppannesu dhammesu Tathāgato kālā-vādī bhūta-vādi attha-vādī dhammā-vadi vinaya-vādī.|| ||

Tasmā 'Tathāgato' ti vuccati.|| ||

Yañ ca kho Cunda sa-devakassa lokassa sa-Mārakassa sabrahmakassa sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā,||
sabbaṃ Tathāgatena abhisambuddhaṃ.|| ||

Tasmā 'Tathāgato' ti vuccati.|| ||

Yañ ca Cunda rattiṃ Tathāgato anuttaraṃ sammā-sambodhiṃ abisambujjhati,||
yañ ca rattiṃ anupādisesāya Nibbāna-dhātuyā parinibbāti,||
yaṃ etamasmiṃ antare bhāsati lapati niddisati,||
sabbaṃ taṃ tath'eva hoti no aññathā.|| ||

Tasmā 'Tathāgato' ti vuccati.|| ||

Yathā-vādi Cunda Tathāgato tathā-kārī,||
yathā-kārī tathā-vādī.|| ||

Iti yathā-vādi tathā-kārī,||
yathā-kārī tathā-vādī.|| ||

Tasmā 'Tathāgato' ti vuccati.|| ||

Sadevake loke Cunda sa-Mārake sa-brahmake sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya Tathāgato Abhibhu anAbhibhuto añña-datthu-daso vasavatti.|| ||

Tasmā 'Tathāgato' ti vuccati.|| ||

Avyākataṭ-ṭhānāni

Ṭhānaṃ kho pan'etaṃ Cunda vijjati,||
yaṃ añña-titthiyā paribbājakā evaṃ vadeyyuṃ:|| ||

'Kin nū kho āvuso hoti Tathāgato param maraṇā?|| ||

Idam eva saccaṃ,||
mogham aññan ti?|| ||

Evaṃ vādino Cunda añña-titthiyā paribbājakā evam assu vacanīyā:|| ||

'Avyākataṃ kho āvuso [136] Bhagavatā:||
hoti Tathāgato param maraṇā.|| ||

Idam eva saccaṃ,||
mogham aññan ti.'|| ||

Ṭhānaṃ kho pan'etaṃ Cunda vijjati,||
yaṃ añña-titthiyā paribbājakā evaṃ vadeyyuṃ:|| ||

'Kiṃ pan'āvuso na hoti Tathāgato param maraṇā?|| ||

Idam eva saccaṃ,||
mogham aññan ti?'|| ||

Evaṃ vādino Cunda añña-titthiyā paribbājakā evam assu vacanīyā:|| ||

'Etam pi kho āvuso Bhagavatā avyākataṃ;||
na hoti Tathāgato param maraṇā.|| ||

Idam eva saccaṃ,||
mogham aññan ti.'|| ||

Ṭhānaṃ kho pan'etaṃ Cunda vijjati,||
yaṃ añña-titthiyā paribbājakā evaṃ vadeyyuṃ:|| ||

'Kiṃ pan'āvuso hoti ca na hoti ca Tathāgato param maraṇā?|| ||

Idam eva saccaṃ,||
mogham aññan ti?'|| ||

Evaṃ vādino Cunda añña-titthiyā paribbājakā evam assu vacanīyā:|| ||

'Avyākataṃ kho pan'etaṃ āvuso Bhagavatā hoti ca na hoti ca Tathāgato param maraṇā.|| ||

Idam eva saccaṃ,||
mogham aññan ti.'|| ||

Ṭhānaṃ kho pan'etaṃ Cunda vijjati yaṃ añña-titthiyā paribbājakā evaṃ vadeyyuṃ|| ||

'Kim pan'āvuso n'eva hoti na na hoti Tathāgato param maraṇā?|| ||

Idam eva saccaṃ,||
mogham aññan ti?'|| ||

Evaṃ vādino Cunda añña-titthiyā paribbājakā evamassū vacanīyā:|| ||

'Evam pi kho āvuso Bhagavatā avyākataṃ:||
n'eva hoti na na hoti Tathāgato param maraṇā.|| ||

Idam eva saccaṃ,||
mogham aññan ti.'|| ||

Ṭhānaṃ kho pan'etaṃ Cunda vijjati yaṃ añña-tittiyā paribbājakā evaṃ vadeyyuṃ:|| ||

'Kasmā pan'etaṃ āvuso samaṇena Gotamena avyākatan ti?|| ||

Evaṃ vādino Cunda añña-titthiyā paribbājakā evam assu vacanīyā:|| ||

'Na h'etaṃ āvuso attha-saṃhitaṃ na dhamma-saṃhitaṃ na ādiBrahma-cariyakaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na Nibbānāya saṃvaṭṭati.|| ||

Tasmā naṃ Bhagavatā avyākatan' ti.|| ||

Vyākataṭ-ṭhānāni

Ṭhānaṃ kho pan'etaṃ Cunda vijjati yaṃ añña-titthiyā paribbājakā evaṃ vadeyyuṃ:|| ||

'Kiṃ pan'āvuso samaṇena Gotamena vyākatan ti?|| ||

Evaṃ vādino Cunda añña-titthiyā paribbājakā evam assu vacanīyā:|| ||

"Idaṃ dukkhan" ti kho āvuso Bhagavatā vyākataṃ.|| ||

"Ayaṃ dukkha-samudayo" ti kho āvuso Bhagavatā vyākataṃ.|| ||

"Ayaṃ dukkha-nirodho" ti kho āvuso Bhagavatā vyākataṃ.|| ||

"Ayaṃ dukkha-nirodha-gāminī paṭipadā" ti kho āvuso Bhagavatā vyākatan ti'.|| ||

[137] ṭhānaṃ kho pan'etaṃ Cunda vijjati yaṃ añña-titthiyā paribbājakā evaṃ vadeyyuṃ:|| ||

'Kasmā pan'etaṃ āvuso samaṇena Gotamena vyākatan' ti?|| ||

Evaṃ vādino Cunda añña-titthiyā paribbājakā evam assu vacanīyā:|| ||

'Etañhi āvuso attha-saṃhitaṃ,||
etaṃ dhamma-saṃhitaṃ,||
etaṃ ādi-Brahma-cariyakaṃ,||
ekanta-nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya Nibbānāya saṃvaṭṭati.|| ||

Tasmā taṃ Bhagavatā vyākatan ti.'|| ||

Pubbantasahagatā Diṭṭhi-nissayā

Ye pi te Cunda pubbanta-sahagatā diṭṭhi-nissayā,||
te pi vo mayā vyākatā yathā te vyākātabbā.|| ||

Yathā ca te na vyākātabbā kiṃ vo ahaṃ tattha vyākarissāmi?|| ||

Ye pi te Cunda aparanta-sahagatā diṭṭhi-nissayā,||
te pi vo mayā vyākatā,||
yathā te vyākātabbā,||
yathā ca kho te na vyākātabbā,||
kiṃ vo ahaṃ te tattha vyākarissāmi?|| ||

Katame te Cunda pubbanta-sahagatā diṭṭhi-nissayā ye vo mayā vyākatā yathā te vyākātabbā,||
yathā ca te na vyākātabbā?|| ||

Santi Cunda eke samaṇa-brāhmaṇā evaṃ vādino evaṃ diṭṭhino:|| ||

'Sassato attā ca loko ca,'||
idam eva saccaṃ mogham aññan ti.|| ||

Santi pana Cunda eke samaṇa-brahmaṇā evaṃ vādino evaṃ diṭṭhino:|| ||

'Asassato attā ca loko ca,||
sassato ca asassato ca attā ca loko ca,||
n'eva sassato n'āsassato attā ca loko ca,||
sayaṃ-kato attā ca loko ca,||
para-kato attā ca loko ca,||
sayaṃ kato ca paraṃ-kato ca attā ca loko ca,||
[138] asayaṃ-kāro aparaṃ-kāro adhicca-samuppanno attā ca loko ca,||
idam eva saccaṃ,||
moghavaññanti.|| ||

Sassataṃ sukha-dukkhaṃ,||
asassataṃ sukha-dukkhaṃ,||
sassatañ ca asassatañ ca sukha-dukkhaṃ,||
n'eva sassataṃ n'āsassataṃ sukha-dukkhaṃ,||
sayaṃ-kata sukha-dukkhaṃ,||
paraṃ-kataṃ sukha-dukkhaṃ,||
sayaṃ-katañ ca paraṃ-katañ ca sukha-dukkhaṃ,||
asayaṃ-kāraṃ aparaṃ-kāraṃ adhicca-samuppannaṃ sukha-dukkhaṃ,||
idam eva saccaṃ mogham aññan ti.|| ||

Tatra Cunda ye te samaṇa-brāhmaṇā evaṃ vādino evaṃ diṭṭhino:||
sassato attā ca loko ca,||
idam eva saccaṃ mogham aññan ti,||
tyāhaṃ upasaṅkamitvā evaṃ vādami:|| ||

Atthi nu kho idaṃ āvuso,||
vuccati sassato attā ca loko cā ti?|| ||

Yañ ca kho te evam āhaṃsu:|| ||

Idam eva saccaṃ||
Mogham aññan ti,||
taṃ tesaṃ nānujānāmi.|| ||

Taṃ kissa hetu?|| ||

Aññathā-saññino pi h'ettha Cunda sant'eke sattā.|| ||

Imāya pi kho ahaṃ Cunda paññattiyā n'eva attano sama-samaṃ samanupassāmi kuto bhiyyo,||
atha kho aham eva tattha bhiyyo yad idaṃ adhippaññatti.|| ||

Tatra Cunda ye te samaṇa-brāhmaṇā evaṃ vādino evaṃ diṭṭhino|| ||

'Asassato attā ca loko ca,||
sassato ca asassato ca attā ca loko ca,||
n'eva sassato n'āsassato attā ca loko ca,||
sayaṃ-kato attā ca loko ca,||
paraṃ-kato attā ca loko ca,||
sayaṃ-kato ca para-kato ca attā ca loko ca,||
asayaṃ-kāro apara-kāro adhicca-samuppanno attā ca loko ca,||
sassataṃ sukha-dukkhaṃ,||
[139] asassataṃ sukha-dukkhaṃ,||
sassatañ ca asassatañ ca sukha-dukkhaṃ,||
n'eva sassataṃ n'āsassataṃ sukha-dukkhaṃ,||
sayaṃ-kataṃ sukha-dukkhaṃ,||
paraṃ-kataṃ sukha-dukkhaṃ,||
sayaṃ-kataṃ ca paraṃ-kataṃ ca sukha-dukkhaṃ,||
asayaṃ-kāraṃ aparaṅ-kāraṃ adhicca-samuppannaṃ sukha-dukkhaṃ,||
idam eva saccaṃ mogham aññan ti.'|| ||

Tyāhaṃ upasaṅkamitvā evaṃ vadāmi:|| ||

'Atthi kho idaṃ āvuso vuccati asayaṃ-kāraṃ apara-kāraṃ adhicca-samuppannaṃ sukha-dukkhan ti?'|| ||

Yañ ca kho te evam āhaṃsu:|| ||

Idam eva saccaṃ,||
mogham aññan' ti.|| ||

Taṃ tesaṃ nānujānāmi.|| ||

Taṃ kissa hetu?|| ||

Aññathā-saññino pi h'ettha Cunda sant'eke sattā.|| ||

Imāya pi kho ahaṃ Cunda paññattiyā n'eva attanā sama-samaṃ samanupassāmi kuto bhiyyo,||
atha kho aham eva tattha bhiyyo yad idaṃ adhipaññatti.|| ||

Ime kho te Cunda pubbanta-sahagatā diṭṭhi-nissayā,||
ye vo mayā vyākatā yathā te vyākātabbā,||
yathā ca te na vyākātabbā,||
kiṃ vo ahaṃ te tattha vyākarissamī?' ti.|| ||

Aparantasahagatā Diṭṭhi-nissayā

Katame ca Cunda aparanta-sahagatā diṭhi-nissayā ye vo mayā vyākatā yathā te vyākātabbā||
yathā ca te na vyākātabbā?|| ||

Santi Cunda eko samaṇa-brāhmaṇā evaṃ vādino evaṃ diṭṭhino:|| ||

'Rūpī attā hoti arogo param maraṇā,||
idam eva saccaṃ,||
mogham aññan ti.'|| ||

Santi pana Cunda eke samaṇa-brāhmaṇā evaṃ vādino evaṃ diṭṭhino:|| ||

'Nārūpī attā hoti arogo param maraṇā,||
idam eva saccaṃ,||
mogham aññan' ti.'|| ||

'Rūpi ca arūpī ca attā hoti arogo param maraṇā,||
idam eva saccaṃ,||
mogham aññan' ti.|| ||

'N'eva rūpī nānarūpī attā hoti arogo param maraṇā,||
idam eva saccaṃ,||
mogham aññan' ti.|| ||

[140] 'Saññi attā hoti arogo param maraṇā,||
idam eva saccaṃ,||
mogham aññan' ti.|| ||

'Asaññi attā hoti arogo param maraṇā,||
idam eva saccaṃ,||
mogham aññan' ti.|| ||

'N'evasaññīnāsaññī attā hoti arogo param maraṇā,||
idam eva saccaṃ,||
mogham aññan' ti.|| ||

'Attā ucchijjati vinassati,||
na hoti param maraṇā,||
idam eva saccaṃ,||
mogham aññan' ti.|| ||

Tatra Cunda ye te samaṇa-brahmaṇā evaṃ vādino evaṃ diṭṭhino:|| ||

'Rūpī attā hoti arogo param maraṇā,||
idam eva saccaṃ,||
mogham aññan' ti.|| ||

Tyāhaṃ upasaṅkamitvā evaṃ vadāmi:|| ||

Atthi kho idaṃ āvuso,||
vuccati:|| ||

'Rūpī attā hoti arogo param maraṇā' ti?|| ||

Yaṃ kho te evam āhaṃsu||
'idam eva saccaṃ,||
mogham aññan ti'||
taṃ tesaṃ nānujānāmi.|| ||

Taṃ kissa hetu?.|| ||

Aññathā-saññino pi h'ettha Cunda sant'eke sattā.|| ||

Imāya pi kho ahaṃ Cunda paññattiyā n'eva attanā sama-samaṃ samanupassāmi kuto bhiyyo,||
atha kho aham eva tattha bhiyyo yad idaṃ adhippaññatti.|| ||

Tatra Cunda ye te samaṇa-brāhmaṇā evaṃ vādino evaṃ diṭṭhino:|| ||

'Arūpi attā hoti arogo param maraṇā,||
idam eva saccaṃ,||
mogham aññan ti.|| ||

'Rūpī ca arūpī ca attā hoti arogo param maraṇā,||
idam eva saccaṃ,||
mogham aññan ti.|| ||

'N'eva rūpi nārūpi attā hoti arogo param maraṇā,||
idam eva saccaṃ,||
mogham aññan ti.|| ||

'Saññi attā hoti arogo param maraṇā,||
idam eva saccaṃ,||
mogham aññan ti.|| ||

'Asaññi attā hoti arogo param maraṇā,||
idam eva saccaṃ,||
mogham aññan ti.|| ||

'N'evasaññināsaññi attā hoti arogo param maraṇā,||
idam eva saccaṃ,||
mogham aññan ti.|| ||

'Attā ucchijjati vinassati,||
na hoti param maraṇā,||
idam eva saccaṃ,||
mogham aññan ti.|| ||

Tyāhaṃ upasaṅkamitvā evaṃ vadāmi:.|| ||

Atthi kho idaṃ āvuso,||
vuccati.|| ||

"Attā ucchijjati vinassati,||
na hoti param maraṇā ti"|| ||

Yañ ca kho te Cunda evam āhaṃsu:||
idam eva saccaṃ,||
mogham aññan ti,||
taṃ tesaṃ nānujānāmi.|| ||

Taṃ kissa hetu?.|| ||

Aññathā-saññino pi h'ettha Cunda sant'eke sattā.|| ||

Imāya pi kho ahaṃ Cunda paññattiyā n'eva attanā sama-samaṃ samanupassāmi kuto bhiyyo,||
atha kho aham eva tattha bhiyyo yad idaṃ adhippaññatti.|| ||

Ime kho te Cunda aparanta-sahagatā diṭṭhi-nissayā,||
ye vo mayā vyākatā,||
[141] yathā te vyākātabbā;||
yathā ca te na vyākātabbā,||
kiṃ vo ahaṃ te tattha vyākarissāmī ti?|| ||

Imesaṃ ca Cunda pubbanta-sahagatānaṃ diṭṭhi-nassayānaṃ imesaṃ ca aparanta-sahagatānaṃ diṭṭhi-nissayānaṃ pahānāya samati-k-kamāya evaṃ mayā cattāro sati-paṭṭhānā desitā paññattā.|| ||

Katame cattāro?|| ||

Idha Cunda bhikkhu kāye kāyāyanupassī viharati ātāpī sampajāno satimā,||
vineyya loke abhijjhā domanassaṃ,||
vedanāsu vedan'ānupassī viharati ātāpī sampajāno satimā,||
vineyya loke abhijjhā domanassaṃ,||
citte citt'ānupassī viharati ātāpī sampajāno satimā,||
vineyya loke abhijjhā domanassaṃ,||
dhammesu Dhamm'ānupassī viharati ātāpī sampajāno satimā,||
vineyya loke abhijjhā domanassaṃ.|| ||

Imesaṃ ca Cunda pubbanta-sahagatānaṃ diṭṭhi-nissayānaṃ imesaṃ ca aparanta-sahagatānaṃ diṭṭhi-nissayānaṃ pahānāya samati-k-kamāya evaṃ mayā ime cattāro sati-paṭṭhānā desitā paññattā ti.|| ||

Tena kho pana samayen'āyasmā Upavāno Bhagavato piṭṭhito hoti Bhagavantaṃ vījayamāno.|| ||

Atha kho āyasmā Upavāno Bhagavantaṃ etad avoca:|| ||

"Acchariyaṃ bhante abbhūtaṃ bhante,||
pāsādiko vatāyaṃ bhante dhamma-pariyāyo,||
atipāsādiko vatāyaṃ bhante dhamma-pariyāyo.|| ||

Ko nāmo ayaṃ bhante dhamma-pariyāyo" ti?.|| ||

"Tasmā-t-iha tvaṃ Upavāna imaṃ dhamma-pariyāyaṃ pāsādiko tv'eva naṃ dhārehī" ti.|| ||

Idam avoca Bhagavā.|| ||

Attamano āyasmā Upavāno Bhagavato bhāsitaṃ abhinandī ti.|| ||

Pāsādikasuttaṃ niṭṭhitaṃ chaṭṭhaṃ


Contact:
E-mail
Copyright Statement