Majjhima Nikāya
III. Upari Paṇṇāsa
4. Vibhaṅga Vagga

Sutta 142

Dakkhiṇa-Vibhaṅga Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[253]

[1][chlm][pts][upal] Evaṃ me sutaṃ:

{1} Ekaṃ samayaṃ||
Bhagavā Sakkesu viharati, Kapilavatthusmiṃ, Nigrodhārāme.|| ||

Atha kho Mahā-Pajāpatī Gotamī||
navaṃ dussayugaṃ ādāya, yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ,||
abhivādetvā, eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnā kho||
Mahā-Pajāpatī Gotamī||
Bhagavantaṃ etad avoca:|| ||

{2} "Idaṃ me bhante,||
navaṃ dussayugaṃ, Bhagavantaṃ uddissa||
sāmaṃ kantaṃ||
sāmaṃ vāyitaṃ.|| ||

Taṃ me bhante,||
Bhagavā patigaṇhātu||
anukampaṃ upādāyā" ti.|| ||

Evaṃ vutte,||
Bhagavā, Mahā-Pajāpatiṃ Gotamiṃ etad avoca:|| ||

"Saṅge Gotamī dehi,||
saṅghe te dinnaṃ||
ahañ c'eva pūjito bhavissāmi||
saṅgho cā" ti.|| ||

 

 

Dutiyam pi kho,||
Mahā-Pajāpatī Gotamī, Bhagavantaṃ etad avoca:|| ||

"Idaṃ me bhante,||
navaṃ dussayugaṃ, Bhagavantaṃ uddissa||
sāmaṃ kantaṃ||
sāmaṃ vāyitaṃ.|| ||

Taṃ me bhante,||
Bhagavā patigaṇhātu||
anukampaṃ upādāyā" ti.|| ||

Dutiyam pi kho,||
Bhagavā, Mahā-Pajāpatiṃ Gotamiṃ etad avoca:|| ||

"Saṅge Gotamī dehi,||
saṅghe te dinnaṃ||
ahañ c'eva pūjito bhavissāmi||
saṅgho cā" ti.|| ||

 

 

Tatiyam pi pi kho,||
Mahā-Pajāpatī Gotamī, Bhagavantaṃ etad avoca:|| ||

"Idaṃ me bhante,||
navaṃ dussayugaṃ, Bhagavantaṃ uddissa||
sāmaṃ kantaṃ||
sāmaṃ vāyitaṃ.|| ||

Taṃ me bhante,||
Bhagavā patigaṇhātu||
anukampaṃ upādāyā" ti.|| ||

Tatiyam pi kho,||
Bhagavā, Mahā-Pajāpatiṃ Gotamiṃ etad avoca:|| ||

"Saṅge Gotamī dehi,||
saṅghe te dinnaṃ||
ahañ c'eva pūjito bhavissāmi||
saṅgho cā" ti.|| ||

 

 

{3} Evaṃ vutte āyasmā Ānando Bhagavantaṃ etad avoca:|| ||

"Patigaṇhātu bhante,||
Bhagavā Mahā-Pajāpatiyā Gotamiyā navaṃ dussayugaṃ.|| ||

Bahū-pakārā bhante,||
Mahā-Pajāpatī Gotamī, Bhagavato,||
mātucchā||
āpādikā||
posikā khīrassa dāyikā,||
Bhagavantaṃ janettiyā||
kāla-katāya thaññaṃ pāyesi.|| ||

{4} Bhagavā pi, bhante,||
bahū-pakāro||
Mahā-Pajāpatiyā Gotamiyā.|| ||

Bhagavantaṃ, bhante,||
āgamma Mahā-Pajāpatī Gotamī||
Buddhaṃ saraṇaṃ gatā,||
Dhammaṃ saraṇaṃ gatā,||
Saṅghaṃ saraṇaṃ gatā.|| ||

Bhagavantaṃ, bhante||
āgamma Mahā-Pajāpatī Gotamī||
pāṇ-ātipātā paṭiviratā,||
adinn'ādānā paṭiviratā,||
kāmesu micchā-cārā paṭiviratā,||
musā-vādā paṭiviratā,||
surā-mera-yamajja-pamā-daṭṭhānā paṭiviratā.|| ||

Bhagavantaṃ, bhante,||
āgamma Mahā-Pajāpatī Gotamī||
Buddhe avecca-p-pasādena samannāgatā,||
Dhamme avecca-p-pasādena samannāgatā,||
Saṅghe avecca-p-pasādena samannāgatā,||
ariya-kantehi [254] sīlehi samannāgatā.|| ||

Bhagavantaṃ, bhante,||
āgamma Mahā-Pajāpatī Gotamī||
dukkhe nikkaṅkhā,||
dukkha-samudaye nikkaṅkhā,||
dukkha-nirodhe nikkaṅkhā,||
dukkha-nirodha-gāminiyā paṭipadāya nikkaṅkhā.|| ||

Bhagavā pi bhante||
bahū-pakāro||
Mahā-Pajāpatiyā Gotamiyā" ti.|| ||

{5} "Evam etaṃ Ānanda!|| ||

Evam etaṃ Ānanda!|| ||

Yaṃ hi Ānanda,||
puggalo puggalaṃ āgamma,||
Buddhaṃ saraṇaṃ gato hoti,||
Dhammaṃ saraṇaṃ gato hoti,||
Saṅghaṃ saraṇaṃ gato hoti;||
imass Ānanda,||
puggalassa iminā puggalena||
na su-p-patikāraṃ vadāmi,||
yad idaṃ||
abhivādana-||
paccu-ṭ-ṭhān-||
añjali-kammaṃ||
sāmīci-kammaṃ:||
cīvara-||
piṇḍa-pāta-||
senāsana-||
gilāna-paccaya-bhesajja-||
parikkhār-ā-nu-p-padānena.|| ||

Yaṃ h'Ānanda,||
puggalo puggalaṃ āgamma,||
pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti.;||
imass Ānanda,||
puggalassa iminā puggalena||
na su-p-patikāraṃ vadāmi,||
yad idaṃ||
abhivādana-||
paccu-ṭ-ṭhān-||
añjali-kammaṃ||
sāmīci-kammaṃ:||
cīvara-||
piṇḍa-pāta-||
senāsana-||
gilāna-paccaya-bhesajja-||
parikkhār-ā-nu-p-padānena.|| ||

Yaṃ h'Ānanda,||
puggalo puggalaṃ āgamma||
Buddhe avecca-p-pasādena samannāgato hoti,||
dhamme avecca-p-pasādena samannāgato hoti,||
saṅghe avecca-p-pasādena samannāgato hoti,||
ariya-kantehi sīlehi samannāgato hoti;||
imass Ānanda,||
puggalassa iminā puggalena||
na su-p-patikāraṃ vadāmi,||
yad idaṃ||
abhivādana-||
paccu-ṭ-ṭhān-||
añjali-kammaṃ||
sāmīci-kammaṃ:||
cīvara-||
piṇḍa-pāta-||
senāsana-||
gilāna-paccaya-bhesajja-||
parikkhār-ā-nu-p-padānena.|| ||

Yaṃ h'Ānanda,||
puggalo puggalaṃ āgamma||
dukkhe nikkaṅkho hoti,||
dukkha-samudaye nikkaṅkho hoti,||
dukkha-nirodhe nikkaṅkho hoti,||
dukkha-nirodha-gāminiyā paṭipadāya nikkaṅkho hoti;||
imass Ānanda,||
puggalassa iminā puggalena||
na su-p-patikāraṃ vadāmi,||
yad idaṃ||
abhivādana-||
paccu-ṭ-ṭhān-||
añjali-kammaṃ||
sāmīci-kammaṃ:||
cīvara-||
piṇḍa-pāta-||
senāsana-||
gilāna-paccaya-bhesajja-||
parikkhār-ā-nu-p-padānena.|| ||

 

§

 

{6} Cuddasa kho pan'im Ānanda,||
pāṭipuggalikā dakkhiṇā.|| ||

Katamā cuddasa?|| ||

Tathāgate,||
Arahante,||
Sammā Sambuddhe,||
dānaṃ deti,||
ayaṃ paṭhamā pāṭipuggalikā dakkhiṇā.|| ||

Pacceka-Buddhe,||
dānaṃ deti,||
ayaṃ dutiyā pāṭipuggalikā dakkhiṇā.|| ||

Tathāgata-sāvake,||
Arahante,||
dānaṃ deti,||
ayaṃ tatiyā pāṭipuggalikā dakkhiṇā.|| ||

Arahatta-phala-sacchi-kiriyāya,||
paṭipanne,||
dānaṃ deti,||
ayaṃ catutthī pāṭipuggalikā dakkhiṇā.|| ||

Anāgāmissa,||
dānaṃ deti,||
ayaṃ pañcamī pāṭipuggalikā dakkhiṇā.|| ||

[255] Anāgāmi-phala-saccha-kiriyāya,||
paṭipanne,||
dānaṃ deti,||
ayaṃ chaṭṭhi pāṭipuggalikā dakkhiṇā.|| ||

Sakad-āgāmissa,||
dānaṃ deti,||
ayaṃ sattamī pāṭipuggalikā dakkhiṇā.|| ||

Sakad-āgāmi-phala-saccha-kiriyāya,||
paṭipanne,||
dānaṃ deti,||
ayaṃ aṭṭhamī pāṭipuggalikā dakkhiṇā.|| ||

Sot'āpanne,||
dānaṃ deti,||
ayaṃ navamī pāṭipuggalikā dakkhiṇā.|| ||

Sot'āpatti-phala-saccha-kiriyāya,||
paṭipanne,||
dānaṃ deti,||
ayaṃ dasamī pāṭipuggalikā dakkhiṇā.|| ||

Bāhirake kāmesu vīta-rāge,||
dānaṃ deti,||
ayaṃ ekādasamī pāṭipuggalikā dakkhiṇā.|| ||

Puthujjana-sīlavante,||
dānaṃ deti,||
ayaṃ dvādasamī pāṭipuggalikā dakkhiṇā.|| ||

Puthujjana-du-s-sīle,||
dānaṃ deti,||
ayaṃ terasamī pāṭipuggalikā dakkhiṇā.|| ||

Tiracchāna-gate,||
dānaṃ deti,||
ayaṃ cuddasamī pāṭipuggalikā dakkhiṇā.|| ||

 

 

{7} Tatr', Ānanda,||
tiracchāna-gate,||
dānaṃ datvā,||
sata-guṇā dakkhiṇā pāṭikaṅkhitabbā.|| ||

Puthujjana-du-s-sīle,||
dānaṃ datvā,||
sahassa-guṇā dakkhiṇā pāṭikaṅkhitabbā.|| ||

Puthujjana-sīla-vante,||
dānaṃ datvā,||
sata-sahassa-guṇā dakkhiṇā pāṭikaṅkhitabbā.|| ||

Bāhirake kāmesu vīta-rāge,||
dānaṃ datvā,||
koṭisata-sahassa-guṇā dakkhiṇā pāṭikaṅkhitabbā.|| ||

Sot'āpatti-phala-sacchi-kiriyāya,||
paṭipanne,||
dānaṃ datvā,||
asaṅkheyyā,||
appameyyā,||
dakkhiṇā pāṭikaṅkhitabbā.|| ||

Ko pana vādo Sot'āpanne,||
ko pana vādo Sakad-āgāmi-phala-sacchi-kiriyāya paṭipanne?|| ||

Ko pana vādo Sakad-āgāmissa?|| ||

Ko pana vādo Anāgāmi-phala-sacchi-kiriyāya paṭipanne?|| ||

Ko pana vādo Anāgāmissa?|| ||

Ko pana vādo Arahatta-phala-sacchi-kiriyāya paṭipanne?|| ||

Ko pana vādo Tathāgata-sāvake Arahante?|| ||

Ko pana vādo Pacceka-Buddhe?|| ||

Ko pana vādo Tathāgate Arahante Sammā Sambuddhe?|| ||

 

 

{8} Satta kho pan'im, Ānanada,||
Saṅgha-gatā dakkhiṇā.|| ||

Katamā satta?|| ||

Buddha-pamukhe ubhato saṅghe||
dānaṃ deti.|| ||

Ayaṃ paṭhamā Saṅghagatā dakkhiṇā.|| ||

Tathāgate parinibbute ubhato saṅghe||
dānaṃ deti.|| ||

Ayaṃ dutiyā Saṅgha-gatā dakkhiṇā.|| ||

Bhikkhu-saṅghe||
dānaṃ deti.|| ||

Ayaṃ tatiyā Saṅgha-gatā dakkhiṇā.|| ||

Bhikkhunī-saṅghe||
dānaṃ deti.|| ||

Ayaṃ catutthī Saṅgha-gatā dakkhiṇā.|| ||

'Ettakā me bhikkhū [256] ca||
bhikkhuniyo ca||
Saṅghato uddissathā' ti||
dānaṃ deti.|| ||

Ayaṃ pañcamī Saṅgha-gatā dakkhiṇā.|| ||

'Ettakā me bhikkhū Saṅghato uddissathā' ti||
dānaṃ deti.|| ||

Ayaṃ chaṭṭhī Saṅgha-gatā dakkhiṇā.|| ||

'Ettikā me bhikkhuniyo Saṅghato uddissathā' ti||
dānaṃ deti.|| ||

Ayaṃ sattamī Saṅgha-gatā dakkhiṇā.

{9} Bhavissanti kho pan'Ānanda,||
anāgatam addhānaṃ gotrabhuno,||
kāsāvakaṇṭhā,||
du-s-sīlā,||
pāpa-dhammā,||
tesu du-s-sīlesu||
Saṅghaṃ uddissa dānaṃ dassanti.|| ||

Tadā p'ahaṃ Ānanda,||
Saṅghagataṃ dakkhiṇaṃ||
asaṅkheyyaṃ||
appameyyaṃ||
vadāmi||
na tvevāhaṃ, Ānanda,||
kenacī pariyāyena,||
Saṅghagatāya dakkhiṇāya,||
pāṭipuggalikaṃ dānaṃ maha-p-phalataraṃ,||
vadāmi.|| ||

 

 

{10} Catasso kho imā Ānanda,||
dakkhiṇā-visuddhiyo.|| ||

Katamā catasso?|| ||

Atth', Ānanda,||
dakkhiṇā dāyakato visujjhati,||
no paṭiggāhakato.|| ||

Atth', Ānanda,||
dakkhiṇā paṭiggāhakato visujjhati,||
no dāyakato.|| ||

Atth', Ānanda,||
dakkhīṇā n'eva dāyakato visujjhati,||
no paṭiggāhakato.|| ||

Atth', Ānanda,||
dakkhiṇā dāyakato c'eva visujjhati,||
paṭiggāhakato ca.|| ||

 

 

{11} Kathañ c'Ānanda,||
dakkhiṇā dāyakato visujjhati,||
no paṭiggāhakato?|| ||

Idh'Ānanda,||
dāyako hoti silavā kalyāṇa-dhammo,||
paṭiggāhakā honti du-s-sīlā pāpa-dhammā.|| ||

[257] Evaṃ kho Ānanda,||
dakkhiṇā dāyakato visujjhati,||
no paṭiggāhakato.|| ||

Kathañ c'Ānanda,||
dakkhiṇā paṭiggāhakato visujjhati,||
no dāyakato?|| ||

Idh'Ānanda dāyako hoti du-s-sīlo||
pāpa-dhammo,||
paṭiggāhakā honti sīlavanto||
kalyāṇa-dhammā.|| ||

Evaṃ kho Ānanda,||
dakkhiṇā paṭiggāhakato visujjhati,||
no dāyakato.|| ||

Kathañ c'Ānanda,||
dakkhiṇā n'eva dāyakato visujjhati,||
no paṭiggāhakato?|| ||

Idh'Ānanda,||
dāyako ca hoti du-s-sīlo,||
pāpa-dhammo,||
paṭiggāhakā ca honti du-s-sīlā,||
pāpa-dhammā.|| ||

Evaṃ kho Ānanda,||
dakkhiṇā n'eva dāyakato visujjhati,||
no paṭiggāhakato.|| ||

Kathañ c'Ānanda,||
dakkhiṇā dāyakatoc'eva visujjhati||
paṭiggāhakato ca?|| ||

Idh'Ānanda,||
dāyako ca hoti silavā,||
kalyāṇa-dhammo,||
paṭiggāhakā ca honti silavanto,||
kalyāṇa-dhammā.|| ||

Evaṃ kho Ānanda,||
dakkhiṇā dāyakato c'eva visujjhati||
paṭiggāhakato ca.|| ||

Imā kho Ānanda,||
catasso dakkhiṇā-visuddhiyo" ti.|| ||

Idam avoca Bhagavā.|| ||

{12} Idaṃ vatvā Sugato athāparaṃ||
etad avoca Satthā:|| ||

Yo sīlavā du-s-sīlesu dadāti dānaṃ||
Dhammena laddhā supasanna-cinto,||
Abhisaddahaṃ kamma-phalaṃ uḷāraṃ||
Sā dakkhiṇā dāyakato visujjhati.|| ||

Yo du-s-sīlo silavantesu dadāti dānaṃ||
Adhammena laddhā appasanna-cītto,||
Anabhisaddahaṃ kamma-phalaṃ uḷāraṃ,||
Sā dakkhiṇā paṭiggāhakato visujjhati.|| ||

Yo du-s-sīlo dadāti dānaṃ||
Adhammena laddhā appasanna-cītto,||
Anabhisaddahaṃ kamma-phalaṃ uḷāraṃ,||
Sā dakkhiṇā n'ev'ubhato visujjhati.|| ||

Yo sīlavā silavantesu dadāti dānaṃ||
Dhammena laddhā supasanna-citto,||
Abhisaddahaṃ kamma-phalaṃ uḷāraṃ,||
Taṃ ve dānaṃ vipula-phalan ti brūmi.|| ||

Yo vīta-rāgo vīta-rāgesu dadāti dānaṃ||
Dhammena laddhā supasanna-citto||
Abhisaddahaṃ kamma-phalaṃ uḷāraṃ,||
Taṃ ve dānaṃ āmisa-dānāna vipula ti brūmi.|| ||

Dakkhiṇa-Vibhaṅga Suttaṃ


 

Contact:
E-mail
Copyright Statement