Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]

 


 

Aṅguttara-Nikāya of the Sutta-Pitaka
Part IV. Sattakanipata, Atthakanipata, Navakanipata

Based on the edition by E. Hardy,
London: Pali Text Society 1899.

This work is © Copyright the Pali Text Society and the Dhammakaya Foundation, 2015

This work is licensed under a
Creative Commons Attribution-ShareAlike 4.0 International License.
For details see Terms of Use.

Input by the Dhammakaya Foundation, Thailand, 1989-1996

 

NOTICE: These files are provided by courtesy of the Pali Text Society for scholarly purposes only. In principle they represent a digital edition (without revision or correction) of the printed editions of the complete set of Pali canonical texts published by the PTS. While they have been subject to a process of checking, it should not be assumed that there is no divergence from the printed editions and it is strongly recommended that they are checked against the printed editions before quoting.

ALTERATIONS: Superficial re-formatting of headers, sutta titles, and page numbers adding 'ids,' and tag changes to make the file conform to HTML 5 standards. The lower-case mg [ɱ] has been substituted throughout for the lowercase m-underdot [ɱ]; the lower-case ng [ṅ] has been substituted throughout for the lowercase n-overdot [º]. Content straddling page breaks has been moved to the preceding page. The notice of this change that appeared in the originals has been deleted. In order to fascilitate word search, all annotations have been remove, and the line breaks of the printed edition have been converted into floating text. Otherwise the internal text of the suttas remains untouched.

 


[page 001]

Aṅguttara-Nikāya

Namo tassa bhagavato arahato sammā sambuddhassa

Book IV

Sattaka-Nipāta

Dhana-Vagga

I

1. Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi:-- Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad avoca:--

2. Sattahi bhikkhave dhammehi samannāgato bhikkhu sabrahmacārīnaɱ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca. Katamehi sattahi?

3. Idha bhikkhave bhikkhu lābhakāmo ca hoti sakkārakāmo ca anavaññattikāmo ca ahiriko ca anottappī ca pāpiccho ca micchādiṭṭhi ca.

Imehi kho bhikkhave sattahi dhammehi samannāgato bhikkhu sabrahmacārīnaɱ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca.

4. Sattahi bhikkhave dhammehi samannāgato bhikkhu sabrahmacārīnaɱ piyo ca hoti manāpo ca garu ca bhāvanīyo ca. Katamehi sattahi?

[page 002]

5. Idha bhikkhave bhikkhu na lābhakāmo ca hoti na sakkārakāmo ca na anavaññattikāmo ca hirimā ca ottappī ca appiccho ca sammādiṭṭhi ca.

Imehi kho bhikkhave. sattahi dhammehi samannāgato bhikkhu sabrahmacārīnaɱ piyo ca hoti manāpo ca garu ca bhāvanīyo cā ti.

II.

1. Sattahi bhikkhave dhammehi samannāgato bhikkhu sabrahmacarīnaɱ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca. Katamehi sattahi?

2. Idha bhikkhave bhikkhu lābhakāmo ca hoti sakkārakāmo ca anavaññattikāmo ca ahiriko ca anottappī ca issukī ca maccharī ca.

Imehi kho bhikkhave sattahi dhammehi samannāgato bhikkhu sabrahmacārīnaɱ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca.

3. Sattahi bhikkhave dhammehi samannāgato bhikkhu sabrahmacārīnaɱ piyo ca hoti manāpo ca garu ca bhāvanīyo ca. Katamehi sattahi?

4. Idha bhikkhave bhikkhu na lābhakāmo ca hoti na sakkārakāmo ca na anavaññattikāmo ca hirimā ca ottappī ca anissukī ca amaccharī ca.

Imehi kho bhikkhave sattahi dhammehi samannāgato bhikkhu sabrahmacārīnaɱ piyo ca hoti manāpo ca garu ca bhāvanīyo cā ti.

[page 003]

III.

1. Satt' imāni bhikkhave balāni. Katamāni satta?

2. Saddhābalaɱ, viriyabalaɱ, hiribalaɱ, ottappabalaɱ, satibalaɱ, samādhibalaɱ, paññābalaɱ.

Imāni kho bhikkhave satta balānī ti.

Saddhābalaɱ viriyañ ca hiri ottappiyaɱ balaɱ
satibalaɱ samādhiñ ca paññā ve sattamaɱ balaɱ.
Etehi balavā bhikkhu sukhaɱ jīvati paṇḍito,
yoniso vicine dhammaɱ, paññāyatthaɱ vipassati,
pajjotass' eva nibbānaɱ, vimokho hoti cetaso ti.

IV.

1. Satt' imāni bhikkhave balāni. Katamāni satta?

2. Saddhābalaɱ, viriyabalaɱ, hiribalaɱ, ottappabalaɱ, satibalaɱ, samādhibalaɱ, paññābalaɱ. Katamañ ca bhikkhave saddhābalaɱ?

3. Idha bhikkhave ariyasāvako saddho hoti, saddahati Tathāgatassa bodhiɱ 'iti pi so Bhagavā arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi Satthā devamanussānaɱ buddho Bhagavā' ti. Idaɱ vuccati bhikkhave saddhābalaɱ.

Katamañ ca bhikkhave viriyabalaɱ?

4. Idha bhikkhave ariyasāvako āraddhaviriyo viharati akusalānaɱ dhammānaɱ pahānāya, kusalānaɱ dhammānaɱ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Idaɱ vuccati bhikkhave viriyabalaɱ.

Katamañ ca bhikkhave hiribalaɱ?

5. Idha bhikkhave ariyasāvako hirimā hoti, hiriyati kāyaduccaritena vacīduccaritena manoduccaritena, hiriyati pāpakānaɱ akusalānaɱ dhammānaɱ samāpattiyā.

[page 004]

Idaɱ vuccati bhikkhave hiribalaɱ. Katamañ ca bhikkhave ottappabalaɱ?

6. Idha bhikkhave ariyasāvako ottappī hoti, ottappati kāyaduccaritena vacīduccaritena manoduccaritena, ottappati pāpakānaɱ akusalānaɱ dhammānaɱ samāpattiyā. Idaɱ vuccati bhikkhave ottappabalaɱ. Katamañ ca bhikkhave satibalaɱ?

7. Idha bhikkhave ariyasāvako satimā hoti paramena satinepakkena samannāgato, cirakatam pi cirabhāsitam pi saritā anussaritā. Idaɱ vuccati bhikkhave satibalaɱ.

Katamañ ca bhikkhave samādhibalam?

8. Idha bhikkhave ariyasāvako vivicc'eva kāmehi ... pe ... catutthaɱ jhānaɱ upasampajja viharati. Idaɱ vuccati bhikkhave samādhibalaɱ. Katamañ ca bhikkhave paññābalaɱ?

9. Idha bhikkhave ariyasāvako paññavā hoti, udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. Idaɱ vuccati bhikkhave paññābalaɱ.

Imāni kho bhikkhave satta balānī ti.

Saddhābalaɱ viriyañ ca hiri ottappiyaɱ balaɱ
satibalaɱ samādhiñ ca paññā ve sattamaɱ balaɱ.
Etehi balavā bhikkhu sukhaɱ jīvati paṇḍito,
yoniso vicine dhammaɱ, paññāyatthaɱ vipassati,
pajjotass' eva nibbānaɱ, vimokho hoti cetaso ti.

V.

1. Satt' imāni bhikkhave dhanāni. Katamāni satta?

2. Saddhādhanaɱ, sīladhanaɱ, hiridhanaɱ, ottappadhanaɱ, sutadhanaɱ, cāgadhanaɱ, paññādhanaɱ.

[page 005]

Imāni kho bhikkhave satta dhanānī ti.

Saddhādhanaɱ sīladhanaɱ hiri ottappiyaɱ dhanaɱ
sutadhanañ ca cāgo ca paññā ve sattamaɱ dhanaɱ.
Yassa ete dhanā atthi itthiyā purisassa vā.
adaliddo ti taɱ āhu, amoghaɱ tassa jīvitaɱ.
Tasmā saddhañ ca sīlañ ca pasādaɱ dhammadassanaɱ
anuyuñjetha medhāvī saraɱ buddhānasāsanan ti.

VI.

1. Satt' imāni bhikkhave dhanāni. Katamāni satta?

2. Saddhādhanaɱ, sīladhanaɱ, hiridhanam, ottappadhanaɱ, sutadhanaɱ, cāgadhanaɱ, paññādhanam. Katamañ ca bhikkhave saddhādhanaɱ?

3. Idha bhikkhave ariyasāvako saddho hoti, saddahati Tathāgatassa bodhim 'iti pi so Bhagavā arahaɱ sammāsambuddho ... pe ... buddho Bhagavā' ti. Idaɱ vuccati bhikkhave saddhādhanaɱ. Katamañ ca bhikkhave sīladhanaɱ?

4. Idha bhikkhave ariyasāvako pāṇātipātā pativirato hoti ... pe ... surāmerayamajjapamādaṭṭhānā pativirato hoti. Idaɱ vuccati bhikkhave sīladhanaɱ. Katamañ ca bhikkhave hiridhanaɱ?

5. Idha bhikkhave ariyasāvako hirimā hoti, hiriyati kāyaduccaritena vacīduccaritena manoduccaritena, hiriyati pāpakānaɱ akusalānaɱ dhammānaɱ samāpattiyā. Idaɱ vuccati bhikkhave hiridhanaɱ. Katamañ ca bhikkhave ottappadhanaɱ?

6. Idha bhikkhave ariyasāvako ottappī hoti, ottappati kāyaduccaritena vacīduccaritena manoduccaritena, ottappati pāpakānaɱ akusalānaɱ dhammānaɱ samāpattiyā. Idaɱ vuccati bhikkhave ottappadhanaɱ. Katamañ ca bhikkhave sutadhanaɱ?

[page 006]

7. Idha bhikkhave ariyasāvako bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhe kalyāṇā pariyosānakalyāṇā sātthaɱ savyañjanaɱ kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ abhivadanti, tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Idaɱ vuccati bhikkhave sutadhanaɱ. Katamañ ca bhikkhave cāgadhanaɱ?

8. Idha bhikkhave ariyasāvako vigatamalamaccherena cetasā agāraɱ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaɱvibhāgarato. Idaɱ vuccati bhikkhave cāgadhanaɱ. Katamañ ca bhikkhave paññādhanaɱ?

9. Idha bhikkhave ariyasāvako paññavā hoti ... pe ... sammādukkhakkhayagāminiyā. Idaɱ vuccati bhikkhave paññādhanaɱ.

Imāni kho bhikkhave satta dhanānī ti.

Saddhādhanaɱ sīladhanaɱ hiri ottappiyaɱ dhanaɱ
sutadhanañ ca cāgo ca paññā ve sattamaɱ dhanaɱ.
Yassa ete dhanā atthi itthiyā purisassa vā,
adaliddo ti taɱ āhu, amoghaɱ tassa jīvitaɱ.
Tasmā saddhañ ca sīlañ ca pasādaɱ dhammadassanaɱ
anuyuñjetha medhāvī saraɱ buddhānasāsanan ti.

VII.

1. Atha kho Uggo rājamahāmatto yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho Uggo rājamahāmatto Bhagavantaɱ etad avoca 'acchariyaɱ bhante abbhutaɱ bhante, yāva aḍḍho 'vāyaɱ bhante Migāro Rohaṇeyyo yāva mahaddhano yāva mahābhogo' ti. 'Kīva aḍḍho pan' Ugga Migāro Rohaṇeyyo kīva mahaddhano kīva mahābhogo' ti?

[page 007]

'Sataɱ bhante satasahassānaɱ hiraññassa, ko pana vādo rūpiyassā' ti. 'Atthi kho etaɱ Ugga dhanaɱ? N' etaɱ natthī ti vadāmi, tañ ca kho etaɱ Ugga dhanaɱ sādhāraṇaɱ agginā udakena rājūhi corehi appiyehi dāyādehi. Satta kho imāni Ugga dhanāni asādhāraṇāni agginā udakena rājūhi corehi appiyehi dāyādehi. Katamāni satta? Saddhādhanaɱ, sīladhanaɱ, hiridhanaɱ, ottappadhanaɱ, sutadhanaɱ, cāgadhanaɱ, paññādhanaɱ. Imāni kho Ugga satta dhanāni asādhāraṇāni agginā udakena rājūhi corehi appiyehi dāyādehī' ti.

Saddhādhanam sīladhanaɱ hiri ottappiyaɱ dhanaɱ
sutadhanañ ca cāgo ca paññā ve sattamaɱ dhanaɱ.
Yassa ete dhanā atthi itthiyā purisassa vā,
sa ve mahaddhano loke ajeyyo devamānuse.
Tasmā saddhañ ca sīlañ ca pasādaɱ dhammadassanaɱ
anuyuñjetha medhāvī saraɱ buddhānasāsanan ti.

VIII.

1. Satt' imāni bhikkhave saṅyojanāni. Katamāni satta?

2. Anunayasaṅyojanaɱ, paṭighasaṅyojanaɱ, diṭṭhisaṅyojanaɱ, vicikicchāsaṅyojanaɱ, mānasaṅyojanaɱ, bhavarāgasaṅyojanaɱ, avijjāsaṅyojanaɱ.

Imāni kho bhikkhave satta saṅyojanānī ti.

IX.

1. Sattannaɱ bhikkhave saṅyojanānaɱ pahānāya samucchedāya brahmacariyaɱ vussati. Katamesaɱ sattannaɱ?

[page 008]

2. Anunayasaṅyojanassa pahānāya samucchedāya brahmacariyaɱ vussati, paṭighasaṅyojanassa ... pe ... diṭṭhisaṅyojanassa ... vicikicchāsaṅyojanassa ... mānasaṅyojanassa ... bhavarāgasaṅyojanassa ... avijjāsaṅyojanassa pahānāya samucchedāya brahmacariyaɱ vussati.

Imesaɱ kho bhikkhave sattannaɱ saṅyojanānaɱ pahānāya samucchedāya brahmacariyaɱ vussati. Yato kho bhikkhave bhikkhuno anunayasaṅyojanaɱ pahīnaɱ hoti ucchinnamūlaɱ tālāvatthukataɱ anabhāvakataɱ āyatiɱ anuppādadhammaɱ, paṭighasaṅyojanaɱ ... pe ... diṭṭhisaṅyojanaɱ ... vicikicchāsaṅyojanaɱ ... mānasaṅyojanaɱ ... bhavarāgasaṅyojanaɱ ... avijjāsaṅyojanaɱ pahīnaɱ hoti ucchinnamūlaɱ tālāvatthukataɱ anabhāvakataɱ āyatiɱ anuppādadhammaɱ: ayaɱ vuccati bhikkhave bhikkhu acchejji taṇhaɱ vivattayi saṅyojanaɱ sammāmānābhisamayā antam akāsi dukkhassā ti.

X.

1. Satt' imāni bhikkhave saṅyojanāni. Katamāni satta?

2. Anunayasaṅyojanaɱ, paṭighasaṅyojanaɱ, diṭṭhisaṅyojanaɱ, vicikicchāsaṅyojanaɱ, mānasaṅyojanaɱ, issāsaṅyojanaɱ, macchariyasaṅyojanaɱ.

Imāni kho bhikkhave satta saṅyojanānī ti.

Dhanavaggo paṭhamo

Tass'uddānaɱ:

[page 009]

Dve piyaɱ dve balaɱ dhanaɱ (saɱkhittañ c'eva vitthataɱ)
Ugga saṅyojanañ c'eva pahāna macchariyenā ti.

Anusaya-Vagga

XI.

1. Satt' ime bhikkhave anusayā. Katame satta?

2. Kāmarāgānusayo, paṭighānusayo, diṭṭhānusayo, vicikicchānusayo, mānānusayo, bhavarāgānusayo, avijjānusayo.

Ime kho bhikkhave satta anusayā ti.

XII.

1. Sattannaɱ bhikkhave anusayānaɱ pahānāya samucchedāya brahmacariyaɱ vussati. Katamesaɱ sattannaɱ?

2. Kāmarāgānusayassa pahānāya samucchedāya brahmacariyaɱ vussati, paṭighānusayassa ... pe ... diṭṭhānusayassa ... vicikicchānusayassa ... mānānusayassa ... bhavarāgānusayassa ... avijjānusayassa pahānāya samucchedāya brahmacariyaɱ vussati.

Imesaɱ kho bhikkhave sattannaɱ anusayānaɱ pahānāya samucchedāya brahmacariyaɱ vussati. Yato kho bhikkhave bhikkhuno kāmarāgānusayo pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiɱ anuppādadhammo, paṭighānusayo ... pe ... diṭṭhānusayo ... vicikicchānusayo ... mānānusayo ... bhavarāgānusayo ... avijjānusayo pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiɱ anuppādadhammo: ayaɱ vuccati bhikkhave bhikkhu acchejji taṇhaɱ vivattayi saṅyojanaɱ sammāmānābhisamayā antam akāsi dukkhassā ti.

[page 010]

XIII.

1. Sattahi bhikkhave aṅgehi samannāgataɱ kulaɱ anupagantvā vā nālaɱ upagantuɱ upagantvā vā nālaɱ upanisīdituɱ. Katamehi sattahi?

2. Na manāpena paccuṭṭhenti, na manāpena abhivādenti, na manāpena āsanaɱ denti, santam assa parigūhanti, bahukamhi thokaɱ denti, paṇītamhi lūkhaɱ denti, asakkaccaɱ denti no sakkaccaɱ.

Imehi kho bhikkhave sattahi aṅgehi samannāgataɱ kulaɱ anupagantvā vā nālaɱ upagantuɱ upagantvā vā nālaɱ upanisīdituɱ.

3. Sattahi bhikkhave aṅgehi samannāgatam kulaɱ anupagantvā vā alaɱ upagantuɱ upagantvā vā alaɱ upanisīdituɱ. Katamehi sattahi?

4. Manāpena paccuṭṭhenti, manāpena abhivādenti, manāpena āsanaɱ denti, santam assa na parigūhanti, bahukamhi bahukaɱ denti, paṇītamhi paṇītaɱ denti, sakkaccaɱ denti no asakkaccaɱ.

Imehi kho bhikkhave sattahi aṅgehi samannāgataɱ kulaɱ anupagantvā vā alaɱ upagantuɱ upagantvā vā alaɱ upanisīditun ti.

XIV.

1. Satt' ime bhikkhave puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraɱ puññakkhettaɱ lokassa. Katame satta?

2. Ubhato bhāgavimutto, paññāvimutto, kāyasakkhi, diṭṭhippatto, saddhāvimutto, dhammānusārī, saddhānusārī.

[page 011]

Ime kho bhikkhave satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraɱ puññakkhettaɱ lokassā ti.

XV.

1. Satt' ime bhikkhave udakūpamā puggalā santo saɱvijjamānā lokasmiɱ. Katame satta?

2. Idha bhikkhave ekacco puggalo sakiɱ nimuggo nimuggo 'va hoti, idha pana bhikkhave ekacco puggalo ummujjitvā nimujjati, idha pana bhikkhave ekacco puggalo ummujjitvā ṭhito hoti, idha pana bhikkhave ekacco puggalo ummujjitvā vipassati viloketi, idha pana bhikkhave ekacco puggalo ummujjitvā patarati, idha pana bhikkhave ekacco puggalo ummujjitvā patigādhappatto hoti, idha pana bhikkhave ekacco puggalo ummujjitvā tiṇṇo hoti pāragato thale tiṭṭhati brāhmaṇo. Kathañ ca bhikkhave puggalo sakiɱ nimuggo nimuggo 'va hoti?

3. Idha bhikkhave ekacco puggalo samannāgato hoti ekantakāḷakehi akusalehi dhammehi. Evaɱ kho bhikkhave puggalo sakiɱ nimuggo nimuggo 'va hoti. Kathañ ca bhikkhave puggalo ummujjitvā nimujjati?

4. Idha bhikkhave ekacco puggalo ummujjati 'sādhu saddhā kusalesu dhammesu, sādhu hiri ... sādhu ottappaɱ ... sādhu viriyaɱ ... sādhu paññā kusalesu dhammesū' ti. Tassa sā saddhā neva tiṭṭhati no vaḍḍhati, hāyati yeva. Tassa sā hiri ... pe ... tassa taɱ ottappaɱ ... tassa taɱ viriyaɱ ... tassa sā paññā neva tiṭṭhati no vaḍḍhati, hāyati yeva. Evaɱ kho bhikkhave puggalo ummujjitvā nimujjati. Kathañ ca bhikkhave puggalo ummujjitvā ṭhito hoti?

[page 012]

5. Idha bhikkhave ekacco puggalo ummujjati 'sādhu saddhā kusalesu dhammesu, sādhu hiri ... sādhu ottappaɱ ... sādhu viriyaɱ ... sādhu paññā kusalesu dhammesū' ti. Tassa sā saddhā neva hāyati no vaḍḍhati, ṭhitā hoti.

Tassa sā hiri ... pe ... tassa taɱ ottappaɱ ... tassa taɱ viriyaɱ ... tassa sā paññā neva hāyati no vaḍḍhati, ṭhitā hoti. Evaɱ kho bhikkhave puggalo ummujjitvā ṭhito hoti. Kathañ ca bhikkhave puggalo ummujjitvā vipassati viloketi?

6. Idha bhikkhave ekacco puggalo ummujjati 'sādhu saddhā kusalesu dhammesu, sādhu hiri ... sādhu ottappaɱ ... sādhu viriyaɱ ... sādhu paññā kusalesu dhammesū' ti. So tiṇṇaɱ saṅyojanānaɱ pari-k-khayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyano. Evaɱ kho bhikkhave puggalo ummujjitvā vipassati viloketi. Kathañ ca bhikkhave puggalo ummujjitvā patarati?

7. Idha bhikkhave ekacco puggalo ummujjati 'sādhu saddhā kusalesu dhammesu, sādhu hiri ... sādhu ottappaɱ ... sādhu viriyaɱ ... sādhu paññā kusalesu dhammesū' ti. So tiṇṇaɱ saṅyojanānaɱ pari-k-khayā rāgadosamohānaɱ tanuttā sakadāgāmī hoti saki-d-eva imaɱ lokaɱ āgantvā dukkhass' antaɱ karoti. Evam kho bhikkhave puggalo ummujjitvā patarati. Kathañ ca bhikkhave puggalo ummujjitvā patigādhappatto hoti?

8. Idha bhikkhave ekacco puggalo ummujjati 'sādhu saddhā kusalesu dhammesu, sādhu hiri ... sādhu ottappaɱ ... sādhu viriyaɱ ... sādhu paññā kusalesu dhammesū' ti. So pañcannaɱ orambhāgiyānaɱ saṅyojanānaɱ pari-k-khayā opapātiko hoti, tattha parinibbāyī anāvattidhammo tasmā lokā. Evaɱ kho bhikkhave puggalo ummujjitvā patigādhappatto hoti. Kathañ ca bhikkhave puggalo ummujjitvā tiṇṇo hoti pāragato thale tiṭṭhati brāhmaṇo?

[page 013]

9. Idha bhikkhave ekacco puggalo ummujjati 'sādhu saddhā kusalesu dhammesu, sādhu hiri ... sādhu ottappaɱ ... sādhu viriyaɱ ... sādhu paññā kusalesu dhammesū' ti. So āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭh' eva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati. Evaɱ kho bhikkhave puggalo ummujjitvā tiṇṇo hoti pāragato thale tiṭṭhati brāhmaṇo.

Ime kho bhikkhave satta udakūpamā puggalā santo saɱvijjamānā lokasmin ti.

XVI.

1. Satt' ime bhikkhave puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraɱ puññakkhettaɱ lokassa. Katame satta?

2. Idha bhikkhave ekacco puggalo sabbasaṅkhāresu aniccānupassī viharati aniccasaññī aniccapaṭisaɱvedī satataɱ samitaɱ abbokiṇṇaɱ cetasā adhimuccamāno paññāya pariyogāhamāno. So āsavānaɱ khayā ... pe ... sacchikatvā upasampajja viharati. Ayaɱ bhikkhave paṭhamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassa.

3. Puna ca paraɱ bhikkhave idh' ekacco puggalo sabbasaṅkhāresu aniccānupassī viharati aniccasaññī aniccapaṭisaɱvedī satataɱ samitaɱ abbokiṇṇaɱ cetasā adhimuccamāno paññāya pariyogāhamāno. Tassa apubbaɱ acarimaɱ āsavapariyādānañ ca hoti jīvitapariyādānañ ca. Ayaɱ bhikkhave dutiyo puggalo āhuneyyo ... pe ... anuttaraɱ puññakkhettaɱ lokassa.

4. Puna ca paraɱ bhikkhave idh' ekacco puggalo sabbasaṅkhāresu aniccānupassī viharati aniccasaññī aniccapaṭisaɱvedī satataɱ samitaɱ abbokiṇṇaɱ cetasā adhimuccamāno paññāya pariyogāhamāno. So pañcannaɱ orambhāgiyānaɱ saṅyojanānaɱ pari-k-khayā antarāparinibbāyī hoti .

[page 014]

... pe ... upahaccaparinibbāyī hoti ... asaṅkhāraparinibbāyī hoti ... sasaṅkhāraparinibbāyī hoti ... uddhaɱsoto hoti akaniṭṭhagāmī. Ayaɱ bhikkhave sattamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassa.

Ime kho bhikkhave satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīya anuttaraɱ puññakkhettaɱ lokassā ti.

XVII.

1. Satt' ime bhikkhave puggalā āhuneyyā ... pe ... anuttaraɱ puññakkhettaɱ lokassa. Katame satta?

2. Idha bhikkhave ekacco puggalo sabbasaṅkhāresu dukkhānupassī viharati ... pe ... sabbesu dhammesu anattānupassī viharati ... nibbāne sukhānupassī viharati sukhasaññī sukhapaṭisaɱvedī satataɱ samitaɱ abbokiṇṇaɱ cetasā adhimuccamāno paññāya pariyogāhamāno. So āsavānaɱ khayā ... pe ... sacchikatvā upasampajja viharati.

Ayaɱ bhikkhave paṭhamo puggalo āhuneyyo ... pe ... anuttaraɱ puññakkhettaɱ lokassa.

3. Puna ca paraɱ bhikkhave idh' ekacco puggalo nibbāne sukhānupassī viharati sukhasaññī sukhapaṭisaɱvedī satataɱ samitaɱ abbokiṇṇaɱ cetasā adhimuccamāno paññāya pariyogāhamāno. Tassa apubbaɱ acarimaɱ āsavapariyādānañ ca hoti jīvitapariyādānañ ca. Ayaɱ bhikkhave dutiyo puggalo āhuneyyo ... pe ... anuttaraɱ puññakkhettaɱ lokassa.

4. Puna ca paraɱ bhikkhave idh' ekacco puggalo nibbāne sukhānupassī viharati sukhasaññī sukhapaṭisaɱvedī satataɱ samitaɱ abbokiṇṇaɱ cetasā adhimuccamāno paññāya pariyogāhamāno. So pañcannaɱ orambhāgiyānaɱ saṅyojanānaɱ pari-k-khayā antarāparinibbāyī hoti ... pe ... upahaccaparinibbāyī hoti .

[page 015]

... asaṅkhāraparinibbāyī hoti ... sasaṅkhāraparinibbāyī hoti ... uddhaɱsoto hoti kaniṭṭhagāmī. Ayaɱ bhikkhave sattamo puggalo āhuneyyo ... pe ... anuttaraɱ puññakkhettaɱ lokassa.

Ime kho bhikkhave satta puggalā āhuneyyā ... pe ... anuttaraɱ puññakkhettaɱ lokassā ti.

XVIII.

1. Satt' imāni bhikkhave niddasavatthūni. Katamāni satta?

2. Idha bhikkhave bhikkhu sikkhāsamādāne tibbacchando hoti āyatiñ ca sikkhāsamādāne avigatapemo, dhammanisantiyā tibbacchando hoti āyatiñ ca dhammanisantiyā avigatapemo, icchāvinaye tibbacchando hoti āyatiñ ca icchāvinaye avigatapemo, paṭisallāne tibbacchando hoti āyatiñ ca paṭisallāne avigatapemo, viriyārambhe tibbacchando hoti āyatiñ ca viriyārambhe avigatapemo, satinepakke tibbacchando hoti āyatiñ ca satinepakke avigatapemo, diṭṭhipaṭivedhe tibbacchando hoti āyatiñ ca diṭṭhipaṭivedhe avigatapemo.

Imāni kho bhikkhave satta niddasavatthūnī ti.

Anusayavaggo dutiyo

Tass' udānaɱ:

Dve anusayā kusalaɱ puggalaɱ udakūpamaɱ Aniccā dukkhā anattā ca nibbānaɱ niddasavatthūnī ti.

Vajjī-Vagga

[page 016]

XIX.

1. Evaɱ me sutaɱ. Ekaɱ samayaɱ Bhagavā Vesāliyaɱ viharati Sārandade cetiye. Atha kho sambahulā Licchavī yena Bhagavā ten' upasaṅkamiɱsu, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinne kho te Licchavī Bhagavā etad avoca 'satta vo Licchavī aparihāniye dhamme desessāmi, taɱ suṇātha sādhukaɱ manasikarotha, bhāsissāmī' ti. 'Evaɱ bhante' ti kho te Licchavī Bhagavato paccassosuɱ. Bhagavā etad avoca:--

2. Katame ca Licchavī satta aparihāniyā dhammā Yāvakīvañ ca Licchavī Vajjī abhiṇhaɱ sannipātā bhavissanti sannipātabahulā, vuddhi yeva Licchavī Vajjīnaɱ pāṭikaṅkhā, no parihāni. Yāvakīvañ ca Licchavī Vajjī samaggā sannipatissanti, samaggā vuṭṭhahissanti, samaggā Vajjī karaṇīyāni karissanti, vuddhi yeva Licchavī Vajjīnaɱ pāṭikaṅkhā, no parihāni. Yāvakīvañ ca Licchavī Vajjī appaññattaɱ na paññāpessanti, paññattaɱ na samucchindissanti, yathā paññatte porāṇe Vajjidhamme samādāya vattissanti, vuddhi yeva Licchavī Vajjīnaɱ pāṭikaṅkhā, no parihāni. Yāvakīvañ ca Licchavī Vajjī, ye te Vajjīnaɱ Vajjimahallakā, te sakkarissanti garukarissanti mānessanti pūjessanti tesañ ca sotabbaɱ maññissanti, vuddhi yeva Licchavī Vajjīnaɱ pāṭikaṅkhā, no parihāni. Yāvakīvañ ca Licchavī Vajjī, yā tā kulitthiyo kulakumāriyo, tā na okkassa pasayha vāsessanti, vuddhi yeva Licchavī Vajjīnaɱ pāṭikaṅkhā, no parihāni. Yāvakīvañ ca Licchavī Vajjī, yāni tāni Vajjīnaɱ Vajjicetiyāni abbhantarāni c'eva bāhirāni ca, tāni sakkarissanti garukarissanti mānessanti pūjessanti tesañ ca dinnapubbaɱ katapubbaɱ dhammikaɱ baliɱ no parihāpessanti,

[page 017]

vuddhi yeva Licchavī Vajjīnaɱ pāṭikaṅkhā, no parihāni. Yāvakīvañ ca Licchavī Vajjīnaɱ arahantesu dhammikā rakkhāvaraṇagutti susaɱvihitā bhavissati 'kinti anāgatā ca arahanto vijitaɱ āgaccheyyuɱ, āgatā ca arahanto vijite phāsuɱ vihareyyun' ti, vuddhi yeva Licchavī Vajjīnaɱ pāṭikaṅkhā, no parihāni.

Yāvakīvañ ca Licchavī ime satta aparihāniyā dhammā Vajjīsu ṭhassanti imesu ca sattasu aparihāniyesu dhammesu Vajjī sandississanti, vuddhi yeva Licchavī Vajjīnaɱ pāṭikaṅkhā, no parihānī ti.

XX.

1. Evaɱ me sutaɱ. Ekaɱ samayaɱ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate. Tena kho pana samayena rājā Māgadho Ajātasattu Vedehiputto Vajjī abhiyātukāmo hoti. So evam āha 'ahaɱ ime Vajjī evaɱmahiddhike evaɱmahānubhāve ucchejjissāmi Vajjī vināsessāmi Vajjī anayavyasanaɱ āpādessāmi Vajjī' ti. Atha kho rājā Māgadho Ajātasattu Vedehiputto Vassakāraɱ brāhmaṇaɱ Magadhamahāmattaɱ āmantesi 'ehi tvaɱ brāhmaṇa, yena Bhagavā ten' upasaṅkami, upasaṅkamitvā mama vacanena Bhagavato pāde sirasā vanda; appābādhaɱ appātaṅkaɱ lahuṭṭhānaɱ balaɱ phāsuvihāraɱ puccha "rājā bhante Māgadho Ajātasattu Vedehiputto Bhagavato pāde sirasā vandati, appābādhaɱ appātaṅkaɱ lahuṭṭhānaɱ balaɱ phāsuvihāraɱ pucchatī" ti, evañ ca vadehi: Rājā bhante Māgadho Ajātasattu Vedehiputto Vajjī abhiyātukāmo. So evam āha "ahaɱ ime Vajjī evaɱmahiddhike evaɱmahānubhāve ucchejjissāmi Vajjī vināsessāmi Vajjī anayavyasanaɱ āpādessāmi Vajjī" ti.

[page 018]

Yathā Bhagavā vyākaroti, taɱ sādhukaɱ uggahetvā mama āroceyyāsi. Na hi Tathāgatā vitathaɱ bhaṇantī' ti.

'Evaɱ bho' ti kho Vassakāro brāhmaṇo Magadhamahāmatto rañño Māgadhassa Ajātasattussa Vedehiputtassa paṭissuṇitvā yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavatā saddhiɱ sammodi, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho Vassakāro brāhmaṇo Magadhamahāmatto Bhagavantaɱ etad avoca 'rājā bho Gotama Māgadho Ajātasattu Vedehiputto bhoto Gotamassa pāde sirasā vandati, appābādhaɱ appātaṅkaɱ lahuṭṭhānaɱ balaɱ phāsuvihāraɱ pucchati evañ ca vadeti: Rājā bho Gotama Māgadho Ajātasattu Vedehiputto Vajjī abhiyātukāmo. So evam āha: ahaɱ ime Vajjī evaɱmahiddhike evaɱmahānubhāve ucchejjissāmi Vajjī vināsessāmi Vajjī anayavyasanaɱ āpādessāmi Vajjī' ti.

2. Tena kho pana samayena āyasmā Ānando Bhagavato piṭṭhito ṭhito hoti Bhagavantaɱ vījamāno. Atha kho Bhagavā āyasmantaɱ ānandaɱ āmantesi:--

Kinti te ānanda sutaɱ 'Vajjī abhiṇhaɱ sannipātā sannipātabahulā' ti? Sutaɱ me taɱ bhante 'Vajjī abhiṇhaɱ sannipātā sannipātabahulā' ti. Yāvakīvañ ca ānanda Vajjī abhiṇhaɱ sannipātā bhavissanti sannipātabahulā, yuddhi yeva ānanda Vajjīnaɱ pāṭikaṅkhā, no parihāni. Kinti te ānanda sutaɱ 'Vajjī samaggā sannipatanti, samaggā vuṭṭhahanti, samaggā Vajjikaraṇīyāni karontī' ti? Sutaɱ me taɱ bhante 'Vajjī samaggā sannipatanti, samaggā vuṭṭhahanti, samaggā Vajjikaraṇīyāni karontī' ti. Yāvakīvañ ca ānanda Vajjī samaggā sannipatissanti, samaggā vuṭṭhahissanti,

[page 019]

samaggā Vajjikaraṇīyāni karissanti, vuddhi yeva ānanda Vajjīnaɱ pāṭikaṅkhā, no parihāni. Kinti te ānanda sutaɱ 'Vajjī appaññattaɱ na paññāpenti, paññattaɱ na samucchindanti, yathā paññatte porāṇe Vajjidhamme samādāya vattantī' ti? Sutaɱ me taɱ bhante 'Vajjī appaññattaɱ na paññāpenti, paññattaɱ na samucchindanti, yathā paññatte porāṇe Vajjidhamme samādāya vattantī' ti. Yāvakīvañ ca ānanda Vajjī appaññattaɱ na paññāpessanti, paññattaɱ na samucchindissanti, yathā paññatte porāṇe Vajjidhamme samādāya vattissanti, vuddhi yeva ānanda Vajjīnaɱ pāṭikaṅkhā, no parihāni. Kinti te ānanda sutaɱ 'Vajjī, ye te Vajjīnaɱ Vajjimahallakā, te sakkaronti garukaronti mānenti pūjenti tesañ ca sotabbaɱ maññantī' ti? Sutaɱ me taɱ bhante 'Vajjī, ye te Vajjīnaɱ Vajjimahallakā, te sakkaronti garukaronti mānenti pūjenti tesañ ca sotabbaɱ maññantī' ti. Yāvakīvañ ca ānanda Vajjī, ye te Vajjīnaɱ Vajjimahallakā, te sakkarissanti garukarissanti mānessanti pūjessanti tesañ ca sotabbaɱ maññissanti, vuddhi yeva ānanda Vajjīnaɱ pāṭikaṅkhā, no parihāni. Kinti te ānanda sutaɱ 'Vajjī, yā tā kulitthiyo kulakumāriyo, tā na okkassa pasayha vāsentī' ti? Sutaɱ me taɱ bhante 'Vajjī, yā tā kulitthiyo kulakumāriyo, tā na okkassa pasayha vāsentī' ti. Yāvakīvañ ca ānanda Vajjī, yā tā kulitthiyo kulakumāriyo, tā na okkassa pasayha vāsessanti, vuddhi yeva ānanda Vajjīnaɱ pāṭikaṅkhā, no parihāni. Kinti te ānanda sutam 'Vajjī, yāni tāni Vajjīnaɱ Vajjicetiyāni abbhantarāni c'eva bāhirāni ca, tāni sakkaronti garukaronti mānenti pūjenti tesañ ca dinnapubbaɱ katapubbaɱ dhammikaɱ baliɱ no parihāpentī' ti? Sutaɱ me taɱ bhante 'Vajjī, yāni tāni Vajjīnaɱ Vajjicetiyāni abbhantarāni c'eva bāhirāni ca, tāni sakkaronti garukaronti mānenti pūjenti tesañ ca dinnapubbaɱ katapubbaɱ dhammikaɱ baliɱ no parihāpentī' ti. Yāvakīvañ ca ānanda Vajjī, yāni tāni Vajjīnaɱ Vajjicetiyāni abbhantarāni c'eva bāhirāni ca,

[page 020]

tāni sakkarissanti garukarissanti mānessanti pūjessanti tesañ ca dinnapubbaɱ katapubbaɱ dhammikaɱ baliɱ no parihāpessanti, vuddhi yeva ānanda Vajjīnaɱ pāṭikaṅkhā, no parihāni. Kinti te ānanda sutaɱ 'Vajjīnaɱ arahantesu dhammikā rakkhāvaraṇagutti susaɱvihitā: kinti anāgatā ca arahanto vijitaɱ āgaccheyyuɱ, āgatā ca arahanto vijite phāsuɱ vihareyyun' ti? Sutaɱ me taɱ bhante 'Vajjīnaɱ arahantesu dhammikā rakkhāvaraṇagutti susaɱvihitā: kinti anāgatā ca arahanto vijitaɱ āgaccheyyuɱ, āgatā ca arahanto vijite phāsuɱ vihareyyun' ti. Yāvakīvañ ca ānanda Vajjīnaɱ arahantesu dhammikā rakkhāvaraṇagutti susaɱvihitā bhavissati: kinti anāgatā ca arahanto vijitaɱ āgaccheyyuɱ, āgatā ca arahanto vijite phāsuɱ vihareyyun ti, vuddhi yeva ānanda Vajjīnaɱ pāṭikaṅkhā, no parihānī ti.

3. Atha kho Bhagavā Vassakāraɱ brāhmaṇaɱ Magadhamahāmattaɱ āmantesi:--

Ekam idāhaɱ brāhmaṇa samayaɱ Vesāliyaɱ viharāmi Sārandade cetiye, tatrāhaɱ Vajjīnaɱ ime satta aparihāniye dhamme desesiɱ. Yāvakīvañ ca brāhmaṇa ime satta aparihāniyā dhammā Vajjīsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu Vajjī sandissanti, vuddhi yeva brāhmaṇa Vajjīnaɱ pāṭikaṅkhā, no parihānī ti.

4. Evaɱ vutte Vassakāro brāhmaṇo Magadhamahāmatto Bhagavantaɱ etad avoca:--

'Ekamekena pi bho Gotama aparihāniyena dhammena samannāgatānaɱ Vajjīnaɱ, vuddhi yeva pāṭikaṅkhā, no parihāni, ko pana vādo sattahi aparihāniyehi dhammehi?

Akaraṇīyā ca bho Gotama Vajjī raññā Māgadhena Ajātasattunā Vedehiputtena, yad idaɱ yuddhassa, aññatra upalāpanā aññatra mithubhedā.

[page 021]

Handa ca dāni mayaɱ bho Gotama gacchāma, bahukiccā mayaɱ bahukaraṇīyā' ti. 'Yassa dāni tvaɱ brāhmaṇa kālaɱ maññasī' ti. Atha kho Vassakāro brāhmaṇo Magadhamahāmatto Bhagavato bhāsitaɱ abhinanditvā anumoditvā uṭṭhāyāsanā pakkamī ti.

XXI.

1. Evaɱ me sutaɱ. Ekaɱ samayaɱ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate. Tatra kho Bhagavā bhikkhū āmantesi:-- Satta vo bhikkhave aparihāniye dhamme desessāmi, taɱ suṇātha sādhukaɱ manasikarotha, bhāsissāmī ti. Evaɱ bhante ti kho te bhikkhū Bhagavato paccassosuɱ.

Bhagavā etad avoca:--

2. Katame ca bhikkhave satta aparihāniyā dhammā?

Yāvakīvañ ca bhikkhave bhikkhū abhiṇhaɱ sannipātā bhavissanti sannipātabahulā, vuddhi yeva bhikkhave bhikkhūnaɱ pāṭikaṅkhā, no parihāni. Yāvakīvañ ca bhikkhave bhikkhū samaggā sannipatissanti, samaggā vuṭṭhahissanti, samaggā saṅghakaraṇīyāni karissanti, vuddhi yeva bhikkhave bhikkhūnaɱ pāṭikaṅkhā, na parihāni. Yāvakīvañ ca bhikkhave bhikkhū appaññattaɱ na paññāpessanti, paññattaɱ na samucchindissanti, yathā paññattesu sikkhāpadesu samādāya vattissanti, vuddhi yeva bhikkhave bhikkhūnaɱ pāṭikaṅkhā, no parihāni. Yāvakīvañ ca bhikkhave bhikkhū, ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te sakkarissanti garukarissanti mānessanti pūjessanti tesañ ca sotabbaɱ maññissanti, vuddhi yeva bhikkhave bhikkhūnaɱ pāṭikaṅkhā, no parihāni.

Yāvakīvañ ca bhikkhave bhikkhū uppannāya taṇhāya ponobbhavikāya na vasaɱ gacchissanti, vuddhi yeva bhikkhave bhikkhūnaɱ pāṭikaṅkhā, no parihāni. Yāvakīvañ ca bhikkhave bhikkhū araññakesu senāsanesu sāpekkhā bhavissanti,

[page 022]

vuddhi yeva bhikkhave bhikkhūnaɱ pāṭikaṅkhā, no parihāni. Yāvakīvañ ca bhikkhave bhikkhū paccattaɱ yeva satiɱ upaṭṭhapessanti 'kinti anāgatā ca pesalā sabrahmacārī āgaccheyyuɱ, āgatā ca pesalā sabrahmacārī phāsuɱ vihareyyun' ti, vuddhi yeva bhikkhave bhikkhūnaɱ pāṭikaṅkhā, no parihāni

Yāvakīvañ ca bhikkhave ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandissanti, vuddhi yeva bhikkhave bhikkhūnaɱ pāṭikaṅkhā, no parihānī ti.

XXII.

1. Satta vo bhikkhave aparihāniye dhamme desessāmi ... pe ...

2. Katame ca bhikkhave satta aparihāniyā dhammā?

Yāvakīvañ ca bhikkhave bhikkhū na kammārāmā bhavissanti na kammaratā na kammārāmataɱ anuyuttā, vuddhi yeva bhikkhave bhikkhūnaɱ pāṭikaṅkhā, no parihāni.

Yāvakīvañ ca bhikkhave bhikkhū na bhassārāmā bhavissanti

... . . na niddārāmā bhavissanti ... na saṅgaṇikārāmā bhavissanti ... na pāpicchā bhavissanti na pāpikānaɱ icchānaɱ vasaɱ gatā ... na pāpamittā bhavissanti na pāpasahāyā na pāpasampavaṅkā ... na oramattakena visesādhigamena antarā vosānaɱ āpajjissanti, vuddhi yeva bhikkhave bhikkhūnaɱ pāṭikaṅkhā, no parihāni.

Yāvakīvañ ca bhikkhave ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandississanti, vuddhi yeva bhikkhave bhikkhūnaɱ pāṭikaṅkhā, no parihānī ti.

XXIII.

1. Satta vo bhikkhave aparihāniye dhamme desessāmi ... pe ...

[page 023]

2. Katame ca bhikkhave satta aparihāniyā dhammā?

Yāvakīvañ ca bhikkhave bhikkhū saddhā bhavissanti, vuddhi yeva bhikkhave bhikkhūnaɱ pāṭikaṅkhā, no parihāni.

Yāvakīvañ ca bhikkhave bhikkhū hirimanto bhavissanti

... . . ottappino bhavissanti ... bahussutā bhavissanti ... āraddhaviriyā bhavissanti ... satimanto bhavissanti ... paññavanto bhavissanti, vuddhi yeva bhikkhave bhikkhūnaɱ pāṭikaṅkhā, no parihāni.

Yāvakīvañ ca bhikkhave ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandississanti, vuddhi yeva bhikkhave bhikkhūnaɱ pāṭikaṅkhā, no parihānī ti.

XXIV.

1. Satta vo bhikkhave aparihāniye dhamme desessāmi ... pe ...

2. Katame ca bhikkhave satta aparihāniyā dhammā?

Yāvakīvañ ca bhikkhave bhikkhū satisambojjhaṅgaɱ bhāvessanti, vuddhi yeva bhikkhave bhikkhūnaɱ pāṭikaṅkhā, no parihāni. Yāvakīvañ ca bhikkhave bhikkhū dhammavicayasambojjhaṅgaɱ bhāvessanti ... viriyasambojjhaṅgaɱ bhāvessanti ... pītisambojjhaṅgaɱ bhāvessanti ... passaddhisambojjhaṅgaɱ bhāvessanti ... samādhisambojjhaṅgaɱ bhāvessanti ... upekhāsambojjhaṅgaɱ bhāvessanti, vuddhi yeva bhikkhave bhikkhūnaɱ pāṭikaṅkhā, no parihāni.

Yāvakīvañ ca bhikkhave ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandississanti, vuddhi yeva bhikkhave bhikkhūnaɱ pātikaṅkhā, no parihānī ti.

[page 024]

XXV.

1. Satta vo bhikkhave aparihāniye dhamme desessāmi ... pe ...

2. Katame ca bhikkhave satta aparihāniyā dhammā?

Yāvakīvañ ca bhikkhave bhikkhū aniccasaññaɱ bhāvessanti, vuddhi yeva bhikkhave bhikkhūnaɱ pāṭikaṅkhā, no parihāni. Yāvakīvañ ca bhikkhave bhikkhū anattasaññaɱ bhāvessanti ... asubhasaññaɱ bhāvessanti ... ādīnavasaññaɱ bhāvessanti ... pahānasaññaɱ bhāvessanti ... virāgasaññaɱ bhāvessanti ... nirodhasaññaɱ bhāvessanti, vuddhi yeva bhikkhave bhikkhūnaɱ pāṭikaṅkhā, no parihāni.

Yāvakīvañ ca bhikkhave ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandississanti, vuddhi yeva bhikkhave bhikkhūnaɱ pāṭikaṅkhā, no parihānī ti.

XXVI.

1. Satt' ime bhikkhave dhammā sekhassa bhikkhuno parihānāya saɱvattanti. Katame satta?

2. Kammārāmatā, bhassārāmatā, niddārāmatā, saṅgaṇikārāmatā, indriyesu aguttadvāratā, bhojane amattaññutā.

Santi kho pana saṅghe saṅghakaranīyāni, tatra sekho bhikkhu na iti paṭisañcikkhati 'santi kho pana saṅghe therā rattaññū cirapabbajitā bhāravāhino, te tena paññāyissantī' ti, attanā vo yogaɱ āpajjati.

Ime kho bhikkhave satta dhammā sekhassa bhikkhuno parihānāya saɱvattanti.

3. Satt' ime bhikkhave dhammā sekhassa bhikkhuno aparihānāya saɱvattanti. Katame satta?

[page 025]

4. Na kammārāmatā, na bhassārāmatā, na niddārāmatā, na saṅgaṇikārāmatā, indriyesu guttadvāratā, bhojane mattaññutā. Santi kho pana saṅghe saṅghakaraṇīyāni, tatra sekho bhikkhu iti paṭisañcikkhati 'santi kho pana saṅghe therā rattaññū cirapabbajitā bhāravāhino, te tena paññāyissantī' ti, attanā na vo yogaɱ āpajjati.

Ime kho bhikkhave satta dhammā sekhassa bhikkhuno aparihānāya saɱvattantī ti.

XXVII.

1. Satt' ime bhikkhave dhammā upāsakassa parihānāya saɱvattanti. Katame satta?

2. Bhikkhudassanaɱ hāpeti, saddhammasavanaɱ pamajjati, adhisīle na sikkhati, appasādabahulo hoti bhikkhūsu theresu c'eva navesu ca majjhimesu ca, upārambhacitto dhammaɱ suṇāti randhagavesī, ito bahiddhā dakkhineyyaɱ gavesati, tattha ca pubbakāraɱ karoti.

Ime kho bhikkhave satta dhammā upāsakassa parihānāya saɱvattanti.

3. Satt' ime bhikkhave dhammā upāsakassa aparihānāya saɱvattanti. Katame satta?

4. Bhikkhudassanaɱ na hāpeti, saddhammasavanaɱ na ppamajjati, adhisīle sikkhati, pasādabahulo hoti bhikkhūsu theresu c'eva navesu ca majjhimesu ca, anupārambhacitto dhammaɱ suṇāti na randhagavesī, na ito bahiddhā dakkhiṇeyyaɱ gavesati, idha ca pubbakāraɱ karoti.

Ime kho bhikkhave satta dhammā upāsakassa aparihānāya saɱvattantī ti.

[page 026]

Dassanaɱ bhāvitattānaɱ yo hāpeti upāsako
savanañ ca ariyadhammānaɱ adhisīle na sikkhati
appasādo ca bhikkhūsu bhīyo bhīyo pavaḍḍhati
upārambhakacitto ca saddhammaɱ sotum icchati
ito ca bahiddhā aññaɱ dakkhiṇeyyaɱ gavesati
tatth' eva ca pubbakāraɱ yo karoti upāsako:
ete kho parihānīye satta dhamme sudesite
upāsako sevamāno saddhammā parihāyati.
Dassanaɱ bhāvitattānaɱ yo na hāpeti upāsako
savanañ ca ariyadhammānaɱ adhisīle ca sikkhati
pasādo c' assa bhikkhūsu bhīyo bhīyo pavaḍḍhati
anupārambhacitto ca saddhammaɱ sotum icchati
na ito bahiddhā aññaɱ dakkhiṇeyyaɱ gavesati
idh' eva ca pubbakāraɱ yo karoti upāsako:
ete kho aparihānīye satta dhamme sudesite
upāsako sevamāno saddhammā na parihāyatī ti.

XXVIII-XXX.

1. Satt' imā bhikkhave upāsakassa vipattiyo ... satt' imā bhikkhave upāsakassa sampattiyo ... satt' ime bhikkhave upāsakassa parābhavā ... satt' ime bhikkhave upāsakassa sambhavā. Katame satta?

2. Bhikkhudassanaɱ na hāpeti, saddhammasavanaɱ na ppamajjati, adhisīle sikkati, pasādabahulo hoti bhikkhūsu theresu c'eva navesu ca majjhimesu ca, anupārambhacitto dhammaɱ suṇāti na randhagavesī, na ito bahiddhā dakkhiṇeyyaɱ gavesati, idha ca pubbakāraɱ karoti.

Ime kho bhikkhave satta upāsakassa sambhavā ti.

[page 027]

Dassanaɱ bhāvitattānaɱ yo hāpeti upāsako
savanañ ca ariyadhammānaɱ adhisīle na sikkhati
appasādo ca bhikkhūsu bhīyo bhīyo pavaḍḍhati
upārambhakacitto ca saddhammaɱ sotum icchati
ito ca bahiddhā aññaɱ dakkhiṇeyyaɱ gavesati
tatth' eva ca pubbakāraɱ yo karoti upāsako:
ete kho parihānīye satta dhamme sudesite
upāsako sevamāno saddhammā parihāyati.
Dassanaɱ bhāvitattānaɱ yo na hāpeti upāsako
savanañ ca ariyadhammānaɱ adhisīle ca sikkhati
pasādo c' assa bhikkhūsu bhīyo bhīyo pavaḍḍhati
anupārambhacitto ca saddhammaɱ sotum icchati
na ito bahiddhā aññaɱ dakkhiṇeyyaɱ gavesati
idh' eva ca pubbakāraɱ yo karoti upāsako:
ete kho aparihānīye satta dhamme sudesite
upāsako sevamāno saddhammā na parihāyatī ti.

Vajjīvaggo tatiyo

Tass'uddānaɱ:

Sārandado Vassakāro bhikkhu kammañ ca saddhiyaɱ Bodhisaññaɱ sekho ca hāni vipatti ca parābhavo ti.

Devatā-Vagga

XXXI.

1. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaɱ Jetavanaɱ obhasetvā yena Bhagavā ten' upasaṅkami,

[page 028]

upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhitā kho sā devatā Bhagavantaɱ etad avoca 'satt' ime bhante dhammā bhikkhuno aparihānāya saɱvattanti. Katame satta?

Satthugāravatā, dhammagāravatā, saṅghagāravatā, sikkhāgāravatā, samādhigāravatā, appamādagāravatā, paṭisanthāragāravatā. Ime kho bhante satta dhammā bhikkhuno aparihānāya saɱvattantī' ti. Idam avoca sā devatā.

Samanuñño Satthā ahosi. Atha kho sā devatā 'samanuñño me Satthā' ti Bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā tatth' ev' antaradhāyi.

2. Atha kho Bhagavā tassā rattiyā accayena bhikkhū āmantesi:--

Imaɱ bhikkhave rattiɱ aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaɱ Jetavanaɱ obhāsetvā yenāhaɱ ten' upasaṅkami, upasaṅkamitvā maɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhitā kho bhikkhave sā devatā maɱ etad avoca 'satt' ime bhante dhammā bhikkhuno aparihānāya saɱvattanti. Katame satta?

Satthugāravatā, dhammagāravatā, saṅghagāravatā, sikkhāgāravatā, samādhigāravatā, appamādagāravatā, paṭisanthāragāravatā. Ime kho bhante satta dhammā bhikkhuno aparihānāya saɱvattantī' ti. Idam avoca bhikkhave sā devatā, idaɱ vatvā maɱ abhivādetvā padakkhiṇaɱ katvā tatth' ev' antaradhāyī ti.

Satthugaru dhammagaru saṅghe ca tibbagāravo
samādhigaru ātāpī sikkhāya tibbagāravo
appamādagaru bhikkhu paṭisanthāragāravo
abhabbo parihānāya nibbānass' eva santike ti.

XXXII.

1. Imaɱ bhikkhave rattiɱ aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaɱ Jetavanaɱ obhāsetvā yenāhaɱ ten' upasaṅkami,

[page 029]

upasaṅkamitvā maɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhitā kho bhikkhave sā devatā maɱ etad avoca 'satt' ime bhante dhammā bhikkhuno aparihānāya saɱvattanti. Katame satta?

Satthugāravatā, dhammagāravatā, saṅghagāravatā, sikkhāgāravatā, samādhigāravatā, hirigāravatā, ottappagāravatā.

Ime kho bhante satta dhammā bhikkhuno aparihānāya saɱvattantī' ti. Idam avoca bhikkhave sā devatā, idaɱ vatvā maɱ abhivādetvā padakkhiṇaɱ katvā tatth' ev' antaradhāyī ti.

Satthugaru dhammagaru saṅghe ca tibbagāravo
samādhigaru ātāpī sikkhāya tibbagāravo
hiri-ottappasampanno sappatisso sagāravo
abhabbo parihānāya nibbānass' eva santike ti.

XXXIII.

1. Imaɱ bhikkhave rattiɱ aññatarā devatā ... pe ... maɱ etad avoca 'satt' ime bhante dhammā bhikkhuno aparihānāya saɱvattanti. Katame satta? Satthugāravatā, dhammagāravatā, saṅghagāravatā, sikkhāgāravatā, samādhigāravatā, sovacassatā, kalyāṇamittatā. Ime kho bhante satta dhammā bhikkhuno aparihānāya saɱvattantī' ti.

Idam avoca bhikkhave sā devatā, idaɱ vatvā maɱ abhivādetvā padakkhiṇaɱ katvā tatth' ev' antaradhāyī ti.

Satthugaru dhammagaru saṅghe ca tibbagāravo
samādhigaru ātāpī sikkhāya tibbagāravo
kalyāṇamitto suvaco sappatisso sagāravo
abhabbo parihānāya nibbānass' eva santike ti.

[page 030]

XXXIV.

1. Imaɱ bhikkhave rattiɱ aññatarā devatā ... pe ... maɱ etad avoca 'satt' ime bhante dhammā bhikkhuno aparihānāya saɱvattanti. Katame satta? Satthugāravatā, dhammagāravatā, saṅghagāravatā, sikkhāgāravatā, samādhigāravatā, sovacassatā, kalyāṇamittatā. Ime kho bhante satta dhammā bhikkhuno aparihānāya saɱvattantī' ti. Idam avoca bhikkhave sā devatā, idaɱ vatvā maɱ abhivādetvā padakkhiṇaɱ katvā tatth' ev' antaradhāyī ti.

2. Evaɱ vutte āyasmā Sāriputto Bhagavantaɱ etad avoca:--

3. Imassa kho ahaɱ bhante Bhagavatā saɱkhittena bhāsitassa evaɱ vitthārena atthaɱ ājānāmi. Idha bhante bhikkhu attanā ca satthugāravo hoti satthugāravatāya ca vaṇṇavādī, ye c' aññe bhikkhū na satthugāravā te ca satthugāravatāya samādapeti, ye c' aññe bhikkhū satthugāravā tesañ ca vaṇṇaɱ bhaṇati bhūtaɱ tacchaɱ kālena.

Attanā ca dhammagāravo hoti ... pe ... saṅghagāravo hoti ... sikkhāgāravo hoti ... samādhigāravo hoti ... suvaco hoti ... kalyāṇamitto hoti kalyāṇamittatāya ca vaṇṇavādī, ye c' aññe bhikkhū na kalyāṇamittā te ca kalyāṇamittatāya samādapeti, ye c' aññe bhikkhū kalyāṇamittā tesañ ca vaṇṇaɱ bhaṇati bhūtaɱ tacchaɱ kālena.

Imassa kho ahaɱ bhante Bhagavatā saɱkhittena bhāsitassa evaɱ vitthārena atthaɱ ājānāmī ti.

4. Sādhu sādhu Sāriputta, sādhu kho tvaɱ Sāriputta imassa mayā saɱkhittena bhāsitassa evaɱ vitthārena atthaɱ ājānāsi. Idha Sāriputta bhikkhu attanā ca satthugāravo hoti satthugāravatāya ca vaṇṇavādī, ye c' aññe bhikkhū na satthugāravā te ca satthugāravatāya samādapeti,

[page 031]

ye c' aññe bhikkhū satthugāravā tesañ ca vaṇṇaɱ bhaṇati bhūtaɱ tacchaɱ kālena. Attanā ca dhammagāravo hoti ... pe ... saṅghagāravo hoti ... sikkhāgāravo hoti ... samādhigāravo hoti ... suvaco hoti ... kalyāṇamitto hoti kalyāṇamittatāya ca vaṇṇavādī, ye c' aññe bhikkhū na kalyāṇamittā te ca kalyāṇamittatāya samādapeti, ye c' aññe bhikkhū kalyāṇamittā tesañ ca vaṇṇaɱ bhaṇati bhūtaɱ tacchaɱ kālena. Imassa kho Sāriputta mayā saɱkhittena bhāsitassa evaɱ vitthārena attho daṭṭhabbo ti.

XXXV.

1. Sattahi bhikkhave aṅgehi samannāgato bhikkhu mitto sevitabbo. Katamehi sattahi?

2. Duddadaɱ dadāti, dukkaraɱ karoti, dukkhamaɱ khamati, guyham assa āvikaroti, guyham assa pariguyhati, āpadāsu na jahati, khīṇena nātimaññati.

Imehi kho bhikkhave sattah' aṅgehi samannāgato bhikkhu mitto sevitabbo ti.

Duddadaɱ dadāti mitto, dukkarañ cāpi kubbati,
atho pi' ssa duruttāni khamati dukkhamāni pi,
guyhañ ca tassa akkhāti, guyhassa pariguyhati,
āpadāsu na jahāti, khīṇena nātimaññati:
yasmiɱ etāni ṭhānāni saɱvijjanti' dha puggale,
so mitto mittakāmena bhajitabbo tathāvidho ti.

[page 032]

XXXVI.

1. Sattahi bhikkhave dhammehi samannāgato bhikkhu mitto sevitabbo bhajitabbo payirupāsitabbo api panujjamānena pi. Katamehi sattahi?

2. Piyo hoti manāpo ca, garu ca, bhāvanīyo ca, vattā ca, vacanakkhamo ca, gambhīrañ ca kathaɱ kattā hoti, no ca aṭṭhāne niyojeti.

Imehi kho bhikkhave sattahi dhammehi samannāgato bhikkhu mitto sevitabbo bhajitabbo payirupāsitabbo api panujjamānena pī ti.

Piyo ca garu bhāvanīyo vattā ca vacanakkhamo
gambhīrañ ca kathaɱ kattā no c' aṭṭhāne niyojaye:
yasmiɱ etāni ṭhānāni saɱvijjanti 'dha puggale,
so mitto mittakāmena atthakāmānukampako
api nāsiyamānena bhajitabbo tathāvidho ti.

XXXVII.

1. Sattahi bhikkhave dhammehi samannāgato bhikkhu na cirass' eva catasso paṭisambhidā sayaɱ abhiññā sacchikatvā upasampajja vihareyya. Katamehi sattahi?

2. Idha bhikkhave bhikkhu 'idam me cetaso līnattan' ti yathābhūtaɱ pajānāti, ajjhattaɱ saɱkhittaɱ vā cittaɱ 'ajjhattaɱ me saɱkhittaɱ cittan' ti yathābhūtaɱ pajānāti, bahiddhā vikkhittaɱ vā cittaɱ 'bahiddhā me vikkhittaɱ cittan' ti yathābhūtaɱ pajānāti. Tassa viditā vedanā uppajjanti viditā upaṭṭhahanti viditā abbhatthaɱ gacchanti, viditā saññā uppajjanti viditā upaṭṭhahanti viditā abbhatthaɱ gacchanti,

[page 033]

viditā vitakkā uppajjanti viditā upaṭṭhahanti viditā abbhatthaɱ gacchanti, sappāyāsappāyesu kho pan' assa dhammesu hīnappaṇītesu kaṇhasukkasappaṭibhāgesu nimittaɱ suggahitaɱ hoti sumanasikataɱ sūpadhāritaɱ suppaṭividdhaɱ paññāya.

Imehi kho bhikkhave sattahi dhammehi samannāgato bhikkhu na cirass' eva catasso paṭisambhidā sayaɱ abhiññā sacchikatvā upasampajja vihareyya.

3. Sattahi bhikkhave dhammehi samannāgato Sāriputto catasso paṭisambhidā sayaɱ abhiññā sacchikatvā upasampajja viharati. Katamehi sattahi?

4. Idha bhikkhave Sāriputto 'idam me cetaso līnattan' ti yathābhūtaɱ pajānāti, ajjhattaɱ saɱkhittaɱ vā cittaɱ 'ajjhattaɱ me saɱkhittaɱ cittan' ti yathābhūtaɱ pajānāti, bahiddhā vā vikkhittaɱ cittaɱ 'bahiddhā me vikkhittaɱ cittan' ti yathābhūtaɱ pajānāti. Tassa viditā vedanā uppajjanti viditā upaṭṭhahanti viditā abbhatthaɱ gacchanti, viditā saññā uppajjanti viditā upaṭṭhahanti viditā abbhatthaɱ gacchanti, viditā vitakkā uppajjanti viditā upaṭṭhahanti viditā abbhatthaɱ gacchanti, sappāyāsappāyesu kho pan' assa dhammesu hīnappaṇītesu kaṇhasukkasappaṭibhāgesu nimittaɱ suggahitaɱ hoti sumanasikataɱ sūpadhāritaɱ suppaṭividdhaɱ paññāya.

Imehi kho bhikkhave sattahi dhammehi samannāgato Sāriputto catasso paṭisambhidā sayaɱ abhiññā sacchikatvā upasampajja viharatī ti.

[page 034]

XXXVIII.

1. Sattahi bhikkhave dhammehi samannāgato bhikkhu cittaɱ vase vatteti, no ca bhikkhu cittassa vasena vattati. Katamehi sattahi?

2. Idha bhikkhave bhikkhu samādhikusalo hoti, samādhissa samāpattikusalo hoti, samādhissa ṭhitikusalo hoti, samādhissa vuṭṭhānakusalo hoti, samādhissa kallitakusalo hoti, samādhissa gocarakusalo hoti, samādhissa abhinihārakusalo hoti.

Imehi kho bhikkhave sattahi dhammehi samannāgato bhikkhu cittaɱ vase vatteti, no ca bhikkhu cittassa vasena vattati.

3. Sattahi bhikkhave dhammehi samannāgato Sāriputto cittaɱ vase vatteti, no ca Sāriputto cittassa vasena vattati.

Katamehi sattahi?

4. Idha bhikkhave Sāriputto samādhikusalo hoti, samādhissa samāpattikusalo, samādhissa ṭhitikusalo, samādhissa vuṭṭhānakusalo, samādhissa kallitakusalo, samādhissa gocarakusalo, samādhissa abhinihārakusalo.

Imehi kho bhikkhave sattahi dhammehi samannāgato Sāriputto cittaɱ vase vatteti, no ca Sāriputto cittassa vasena vattatī ti.

XXXIX.

1. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho āyasmā Sāriputto pubbaṇhasamayaɱ nivāsetvā pattacīvaram ādāya Sāvatthiyaɱ piṇḍāya pāvisi. Atha kho āyasmato Sāriputtassa etad ahosi 'atippago kho tāva Sāvatthiyaɱ piṇḍāya carituɱ;

[page 035]

yan nūnāhaɱ yena aññatitthiyānaɱ paribbājakānaɱ ārāmo ten' upasaṅkameyyan' ti. Atha kho āyasmā Sāriputto yena aññatitthiyānaɱ paribbājakānaɱ ārāmo ten' upasaṅkami, upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiɱ sammodi, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi.

2. Tena kho pana samayena tesaɱ aññatitthiyānaɱ paribbājakānaɱ sannisinnānaɱ sannipatitānaɱ ayam antarākathā udapādi 'yo hi koci āvuso dvādasa vassāni paripuṇṇaɱ parisuddhaɱ brahmacariyaɱ carati, "niddaso bhikkhū" ti alaɱ vacanāyā' ti. Atha kho āyasmā Sāriputto tesaɱ aññatitthiyānaɱ paribbājakānaɱ bhāsitaɱ neva abhinandi na ppaṭikkosi; anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkāmi 'Bhagavato santike etassa bhāsitassa atthaɱ ājānissāmī' ti.

3. Atha kho āyasmā Sāriputto Sāvatthiyaɱ piṇḍāya caritvā pacchābhattaɱ piṇḍapātapaṭikkanto yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā Sāriputto Bhagavantaɱ etad avoca 'idhāhaɱ bhante pubbaṇhasamayaɱ nivāsetvā pattacīvaram ādāya Sāvatthiyaɱ piṇḍāya pāvisiɱ. Tassa mayhaɱ bhante etad ahosi: atippago kho tāva Sāvatthiyaɱ piṇḍāya carituɱ; yan nūnāhaɱ yena aññatitthiyānaɱ paribbājakānaɱ ārāmo ten' upasaṅkameyyan ti. Atha khvāhaɱ bhante yena aññatitthiyānaɱ paribbājakānaɱ ārāmo ten' upasaṅkamiɱ, upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiɱ sammodiɱ, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdiɱ. Tena kho pana bhante samayena tesaɱ aññatitthiyānaɱ paribbājakānaɱ sannisinnānaɱ sannipatitānaɱ ayam antarākathā udapādi:

[page 036]

yo hi koci āvuso dvādasa vassāni paripuṇṇaɱ parisuddhaɱ brahmacariyaɱ carati, "niddaso bhikkhū" ti alaɱ vacanāyā ti.

Atha khvāhaɱ bhante tesaɱ aññatitthiyānaɱ paribbājakānaɱ bhāsitaɱ neva abhinandiɱ na ppaṭikkosiɱ; anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkāmiɱ: Bhagavato santike etassa bhāsitassa atthaɱ ājānissāmī ti. Sakkā nu kho bhante imasmiɱ dhammavinaye kevalaɱ vassagaṇanamattena niddaso bhikkhu paññāpetun' ti?

'Na kho Sāriputta sakkā imasmiɱ dhammavinaye kevalaɱ vassagaṇanamattena niddaso bhikkhu paññāpetuɱ. Satta kho imāni Sāriputta niddasavatthūni mayā sayaɱ abhiññā sacchikatvā paveditāni. Katamāni satta?

4. Idha Sāriputta bhikkhu sikkhāsamādāne tibbacchando hoti āyatiñ ca sikkhāsamādāne avigatapemo, dhammanisantiyā tibbacchando hoti āyatiñ ca dhammanisantiyā avigatapemo, icchāvinaye tibbacchando hoti āyatiñ ca icchāvinaye avigatapemo, paṭisallāne tibbacchando hoti āyatiñ ca paṭisallāne avigatapemo, viriyārambhe tibbacchando hoti āyatiñ ca viriyārambhe avigatapemo, satinepakke tibbacchando hoti āyatiñ ca satinepakke avigatapemo, diṭṭhipaṭivedhe tibbacchando hoti āyatiñ ca diṭṭhipativedhe avigatapemo.

Imāni kho Sāriputta satta niddasavatthūni mayā sayaɱ abhiññā sacchikatvā paveditāni.

5. Imehi kho Sāriputta sattahi niddasavatthūhi samannāgato bhikkhu dvādasa ce pi vassāni paripuṇṇaɱ parisuddhaɱ brahmacariyaɱ carati, 'niddaso bhikkhū' ti alaɱ vacanāya, catuvīsati ce pi vassāni paripuṇṇaɱ parisuddhaɱ brahmacariyaɱ carati, 'niddaso bhikkhū' ti alaɱ vacanāya,

[page 037]

chattiɱsa ce pi vassāni paripuṇṇaɱ parisuddhaɱ brahmacariyaɱ carati, 'niddaso bhikkhū' ti alaɱ vacanāya, aṭṭhacattārisañ ce pi vassāni paripuṇṇaɱ parisuddhaɱ brahmacariyaɱ carati, 'niddaso bhikkhū' ti alaɱ vacanāyā ti.

XL.

1. Evaɱ me sutaɱ. Ekaɱ samayaɱ Bhagavā Kosambīyaɱ viharati Ghositārāme. Atha kho āyasmā Ānando pubbaṇhasamayaɱ nivāsetvā pattacīvaram ādāya Kosambīyaɱ piṇḍāya pāvisi. Atha kho āyasmato ānandassa etad ahosi 'atippago kho tāva Kosambīyaɱ piṇḍāya carituɱ; yan nūnāhaɱ yena aññatitthiyānaɱ paribbājakānaɱ ārāmo ten' upasaṅkameyyan' ti. Atha kho āyasmā Ānando yena aññatitthiyānaɱ paribbājakānaɱ ārāmo ten' upasaṅkami, upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiɱ sammodi, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi.

2. Tena kho pana samayena tesaɱ aññatitthiyānaɱ paribbājakānaɱ sannisinnānaɱ sannipatitānaɱ ayam antarākathā udapādi 'yo hi koci āvuso dvādasa vassāni paripuṇṇaɱ parisuddhaɱ brahmacariyaɱ carati, "niddaso bhikkhū" ti alaɱ vacanāyā' ti. Atha kho āyasmā Ānando tesaɱ aññatitthiyānaɱ paribbājakānaɱ bhāsitaɱ neva abhinandi na ppaṭikkosi; anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkāmi 'Bhagavato santike etassa bhāsitassa atthaɱ ājānissāmī ti.

3. Atha kho āyasmā Ānando Kosambīyaɱ piṇḍāya caritvā pacchābhattaɱ piṇḍapātapaṭikkanto yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā Ānando Bhagavantaɱ etad avoca 'idhāhaɱ bhante pubbaṇhasamayaɱ nivāsetvā pattacīvaram ādāya Kosambīyaɱ piṇḍāya pāvisiɱ.

[page 038]

Tassa mayhaɱ bhante etad ahosi: atippago kho tāva Kosambīyaɱ piṇḍāya carituɱ; yan nūnāhaɱ yena aññatitthiyānaɱ paribbājakānaɱ ārāmo ten' upasaṅkameyyan ti. Atha khvāhaɱ bhante yena aññatitthiyānaɱ paribbājakānaɱ ārāmo ten' upasaṅkamiɱ, upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiɱ sammodiɱ, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdiɱ. Tena kho pana bhante samayena tesaɱ aññatitthiyānaɱ paribbājakānaɱ sannisinnānaɱ sannipatitānaɱ ayam antarākathā udapādi: yo hi koci āvuso dvādasa vassāni paripuṇṇaɱ parisuddhaɱ brahmacariyaɱ carati, "niddaso bhikkhū" ti alaɱ vacanāyā ti. Atha khvāhaɱ bhante tesaɱ aññatitthiyānaɱ paribbājakānaɱ bhāsitaɱ neva abhinandiɱ na ppaṭikkosiɱ; anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkāmiɱ: Bhagavato santike etassa bhāsitassa atthaɱ ājānissāmī ti. Sakkā nu kho bhante imasmiɱ dhammavinaye kevalaɱ vassagaṇanamattena niddaso bhikkhu paññāpetun' ti? Na kho ānanda sakkā imasmiɱ dhammavinaye kevalaɱ vassagaṇanamattena niddaso bhikkhu paññāpetuɱ. Satta kho imāni ānanda niddasavatthūni mayā sayaɱ abhiññā sacchikatvā paveditāni. Katamāni satta?

4. Idh' ānanda bhikkhu saddho hoti, hirimā hoti, ottappī hoti, bahussuto hoti, āraddhavirayo hoti, satimā hoti, paññavā hoti.

Imāni kho ānanda satta niddasavatthūni mayā sayaɱ abhiññā sacchikatvā paveditāni.

[page 039]

5. Imehi kho ānanda sattahi niddasavatthūhi samannāgato bhikkhu dvādasa ce pi vassāni paripuṇṇaɱ parisuddhaɱ brahmacariyaɱ carati, "niddaso bhikkhū" ti alaɱ vacanāya, catuvīsati ce pi vassāni paripuṇṇaɱ parisuddhaɱ brahmacariyaɱ carati, "niddaso bhikkhū" ti alaɱ vacanāya, chattiɱsa ce pi vassāni paripuṇṇaɱ parisuddhaɱ brahmacariyaɱ carati, "niddaso bhikkhū" ti alaɱ vacanāya, aṭṭhacattārisañ ce pi vassāni paripuṇṇaɱ parisuddhaɱ brahmacariyaɱ carati, "niddaso bhikkhū" ti alaɱ vacanāyā ti.

Devatāvaggo catuttho

Tassa uddānaɱ:

Appamādo hirimā ca dve suvacā duve sakhā Dve paṭisambhidā dve vasā niddasavatthū 'pare dve ti.

Mahāyañña-Vagga

XLI.

1. Satt' imā bhikkhave viññāṇaṭṭhitiyo. Katamā satta?

2. Santi bhikkhave sattā nānattakāyā nānattasaññino, seyyathā pi manussā ekacce ca devā ekacce ca vinipātikā. Ayaɱ paṭhamā viññāṇaṭṭhiti.

[page 040]

3. Santi bhikkhave sattā nānattakāyā ekattasaññino, seyyathā pi devā {Brahmakāyikā} paṭhamābhinibbattā.

Ayaɱ dutiyā viññāṇaṭṭhiti.

4. Santi bhikkhave sattā ekattakāyā nānattasaññino, seyyathā pi devā {ābhassarā}. Ayaɱ tatiyā viññāṇaṭṭhiti.

5. Santi bhikkhave sattā ekattakāyā ekattasaññino, seyyathā pi devā {Subhakiṇhā}. Ayaɱ catutthā viññāṇaṭṭhiti.

6. Santi bhikkhave sattā sabbaso rūpasaññānaɱ samatikkamma paṭighasaññānaɱ atthaṅgamā nānattasaññānaɱ amanasikārā 'ananto ākāso' ti ākāsānañcāyatanūpagā.

Ayaɱ pañcamā viññāṇaṭṭhiti.

7. Santi bhikkhave sattā sabbaso ākāsānañcāyatanaɱ samatikkamma 'anantaɱ viññāṇan' ti viññāṇañcāyatanūpagā.

Ayaɱ chaṭṭhā viññāṇaṭṭhiti.

8. Santi bhikkhave sattā sabbaso viññāṇañcāyatanaɱ samatikkamma 'natthi kiñcī' ti ākiñcaññāyatanūpagā. Ayaɱ sattamā viññāṇaṭṭhiti.

Imā kho bhikkhave satta viññāṇaṭṭhitiyo ti.

XLII.

1. Satt' ime bhikkhave samādhiparikkhārā. Katame satta?

2. Sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammā-ājīvo, sammāvāyāmo, sammāsati. Yā kho bhikkhave imehi sattah' aṅgehi cittass' ekaggatā parikkhatā-, ayaɱ vuccati bhikkhave ariyo sammāsamādhi sa-upaniso iti pi saparikkhāro iti pī ti.

[page 041]

XLIII.

1. Satt' ime bhikkhave aggī. Katame satta?

2. Rāgaggi, dosaggi, mohaggi, āhuneyyaggi, gahapataggi, dakkhiṇeyyaggi, kaṭṭhaggi.

Ime kho bhikkhave satta aggī ti.

XLIV.

1. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena Uggatasarīrassa brāhmaṇassa mahāyañño upakkhaṭo hoti: pañca usabhasatāni thūṇūpanītāni honti yaññatthāya, pañca vacchatarasatāni thūṇūpanītāni honti yaññatthāya, pañca vacchatarisatāni thūṇūpanītāni honti yaññatthāya, pañca ajasatāni thūṇūpanītāni honti yaññatthāya, pañca urabbhasatāni thūṇūpanītāni honti yaññatthāya. Atha kho Uggatasarīro brāhmaṇo yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavatā saddhiɱ sammodi; sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi.

Ekamantaɱ nisinno kho Uggatasarīro brāhmaṇo Bhagavantaɱ etad avoca 'sutaɱ me taɱ bho Gotama: aggissa ādhānaɱ yūpassa ussāpanaɱ mahapphalaɱ hoti mahānisaɱsan' ti. 'Mayā pi kho etaɱ brāhmaṇa sutaɱ: aggissa ādhānaɱ yūpassa ussāpanaɱ mahapphalaɱ hoti mahānisaɱsan' ti. Dutiyam pi kho ... tatiyam pi kho Uggatasarīro brāhmaṇo Bhagavantaɱ etad avoca 'sutaɱ me taɱ bho Gotama: aggissa ādhānaɱ yūpassa ussāpanaɱ mahapphalaɱ hoti mahānisaɱsan' ti. 'Mayā pi kho etaɱ brāhmaṇa sutaɱ: aggissa ādhānaɱ yūpassa ussāpanaɱ mahapphalaɱ hoti mahānisaɱsan' ti. 'Tayidaɱ bho Gotama sameti bhoto c'eva Gotamassa amhākañ ca,

[page 042]

yad idaɱ sabbena sabban' ti.

2. Evaɱ vutte āyasmā Ānando Uggatasarīraɱ brāhmaṇaɱ etad avoca 'na kho brāhmaṇa Tathāgatā evaɱ pucchitabbā: sutaɱ me taɱ bho Gotama "aggissa ādhānaɱ yūpassa ussāpanaɱ mahapphalaɱ hoti mahānisaɱsan" ti.

Evañ ca kho brāhmaṇa Tathāgatā pucchitabbā: ahañ hi bhante aggiɱ ādhātukāmo yūpaɱ ussāpetukāmo; ovadatu maɱ bhante Bhagavā, anusāsatu maɱ bhante Bhagavā, yaɱ mama assa dīgharattaɱ hitāya sukhāyā' ti.

3. Atha kho Uggatasarīro brāhmaṇo Bhagavantaɱ etad avoca 'ahañ hi bho Gotama aggiɱ ādhātukāmo yūpaɱ ussāpetukāmo; ovadatu maɱ bhavaɱ Gotamo, anusāsatu maɱ bhavaɱ Gotamo, yaɱ mama assa dīgharattaɱ hitāya sukhāyā' ti. Aggiɱ brāhmaṇa ādhento yūpaɱ ussāpento pubb' eva yaññā tīṇi satthāni ussāpeti akusalāni dukkhudrayāni dukkhavipākāni. Katamāni tīṇi?

4. Kāyasatthaɱ, vacīsatthaɱ, manosatthaɱ. Aggiɱ brāhmaṇa ādhento yūpaɱ ussāpento pubb' eva yaññā evaɱ cittaɱ uppādeti 'ettakā usabhā haññantu yaññatthāya, ettakā vacchatarā haññantu yaññatthāya, ettakā vacchatariyo haññantu yaññatthāya, ettakā ajā haññantu yaññatthāya, ettakā urabbhā haññantu yaññatthāyā' ti. So 'puññaɱ karomī' ti apuññaɱ karoti, 'kusalaɱ karomī' ti akusalaɱ karoti, 'sugatiyā maggaɱ pariyesāmī' ti duggatiyā maggaɱ pariyesati. Aggiɱ brāhmaṇa ādhento yūpaɱ ussāpento pubb' eva yaññā idaɱ paṭhamaɱ manosatthaɱ ussāpeti akusalaɱ dukkhudrayaɱ dukkhavipākaɱ.

[page 043]

5. Puna ca paraɱ brāhmaṇa aggiɱ ādhento yūpaɱ ussāpento pubb' eva yaññā evaɱ vācaɱ bhāsati 'ettakā usabhā haññantu yaññatthāya, ettakā vacchatarā haññantu yaññatthāya, ettakā vacchatariyo haññantu yaññatthāya, ettakā ajā haññantu yaññatthāya, ettakā urabbhā haññantu yaññatthāyā' ti. So 'puññaɱ karomī' ti apuññaɱ karoti, 'kusalaɱ karomī' ti akusalaɱ karoti, 'sugatiyā maggaɱ pariyesāmī' ti duggatiyā maggaɱ pariyesati. Aggiɱ brāhmaṇa ādhento yūpaɱ ussāpento pubb' eva yaññā idaɱ dutiyaɱ vacīsatthaɱ ussāpeti akusalaɱ dukkhudrayaɱ dukkhavipākaɱ.

6. Puna ca paraɱ brāhmaṇa aggiɱ ādhento yūpaɱ ussāpento pubb' eva yaññā sayaɱ paṭhamaɱ samārabbhati 'usabhā haññantu yaññatthāya', sayaɱ paṭhamaɱ samārabbhati 'vacchatarā haññantu yaññatthāya', sayaɱ paṭhamaɱ samārabbhati 'vacchatariyo haññantu yaññatthāya', sayaɱ paṭhamaɱ samārabbhati 'ajā haññantu yaññatthāya', sayaɱ paṭhamaɱ samābbharati 'urabbhā haññantu yaññatthāyā' ti. So 'puññaɱ karomī' ti apuññaɱ karoti, 'kusalaɱ karomī' ti akusalaɱ karoti, 'sugatiyā maggaɱ pariyesāmī' ti duggatiyā maggaɱ pariyesati. Aggiɱ brāhmaṇa ādhento yūpaɱ ussāpento pubb' eva yaññā idaɱ tatiyaɱ kāyasatthaɱ ussāpeti akusalaɱ dukkhudrayaɱ dukkhavipākaɱ.

Aggiɱ brāhmaṇa ādhento yūpaɱ ussāpento pubb' eva yaññā imāni tīṇi satthāni ussāpeti akusalāni dukkhudrayāni dukkhavipākāni.

7. Tayo' me brāhmaṇa aggī pahātabbā parivajjetabbā, na sevitabbā. Katame tayo?

[page 044]

8. Rāgaggi, dosaggi, mohaggi. Kasmā cāyaɱ brāhmaṇa rāgaggi pahātabbo parivajjetabbo, na sevitabbo?

9. Ratto kho brāhmaṇa rāgena abhibhūto pariyādinnacitto kāyena duccaritaɱ carati, vācāya duccaritaɱ carati, manasā duccaritaɱ carati. So kāyena duccaritaɱ caritvā vācāya duccaritaɱ caritvā manasā duccaritaɱ caritvā kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati. Tasmāyaɱ rāgaggi pahātabbo parivajjetabbo, na sevitabbo. Kasmā cāyaɱ brāhmaṇa dosaggi pahātabbo parivajjetabbo, na sevitabbo?

10. Duṭṭho kho brāhmaṇa dosena abhibhūto pariyādinnacitto kāyena duccaritaɱ carati, vācāya duccaritaɱ carati, manasā duccaritaɱ carati. So kāyena duccaritaɱ caritvā vācāya duccaritaɱ caritvā manasā duccaritaɱ caritvā kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati. Tasmāyaɱ dosaggi pahātabbo parivajjetabbo, na sevitabbo. Kasmā cāyaɱ brāhmaṇa mohaggi pahātabbo parivajjetabbo, na sevitabbo?

11. Mūḷho kho brāhmaṇa mohena abhibhūto pariyādinnacitto kāyena duccaritaɱ carati, vācāya duccaritaɱ carati, manasā duccaritaɱ carati. So kāyena duccaritaɱ caritvā vācāya duccaritaɱ caritvā manasā duccaritaɱ caritvā kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati. Tasmāyaɱ mohaggi pahātabbo parivajjetabbo, na sevitabbo.

Ime kho brāhmaṇa tayo aggī pahātabbā parivajjetabbā, na sevitabbā.

12. Tayo kho 'me brāhmaṇa aggī sakkatvā garukatvā mānetvā pūjetvā sammā sukhaɱ parihātabbā. Katame tayo?

[page 045]

13. āhuneyyaggi, gahapataggi, dakkhiṇeyyaggi. Katamo ca brāhmaṇa āhuneyyaggi?

14. Idha brāhmaṇa yassa te honti 'mātā' ti vā 'pitā' ti vā: ayaɱ vuccati brāhmaṇa āhuneyyaggi. Taɱ kissa hetu?

Ato 'yaɱ brāhmaṇa āhuto sambhūto. Tasmāyaɱ āhuneyyaggi sakkatvā garukatvā mānetvā pūjetvā sammā sukhaɱ parihātabbo. Katamo ca brāhmaṇa gahapataggi?

15. Idha brāhmaṇa yassa te honti 'puttā' ti vā 'dārā' ti vā 'dāsā' ti vā 'pessā' ti vā 'kammakarā' ti vā: ayaɱ vuccati brāhmaṇa gahapataggi. Tasmāyaɱ gahapataggi sakkatvā garukatvā mānetvā pūjetvā sammā sukhaɱ parihātabbo. Katamo ca brāhmaṇa dakkhiṇeyyaggi?

16. Idha brāhmaṇa ye te samaṇabrāhmaṇā madappamādā paṭiviratā khantisoracce niviṭṭhā ekam attānaɱ damenti ekam attānaɱ samenti ekam attānaɱ parinibbāpenti: ayaɱ vuccati brāhmaṇa dakkhiṇeyyaggi.

Tasmāyaɱ dakkhiṇeyyaggi sakkatvā garukatvā mānetvā pūjetvā sammā sukhaɱ parihātabbo.

Ime kho brāhmaṇa tayo aggī sakkatvā garukatvā mānetvā pūjetvā sammā sukhaɱ parihātabbā.

Ayaɱ kho pana brāhmaṇa kaṭṭhaggi kālena kālaɱ ujjaletabbo, kālena kālaɱ ajjhupekkhitabbo, kālena kālaɱ nibbāpetabbo, kālena kālaɱ nikkhipitabbo ti.

17. Evaɱ vutte Uggatasarīro brāhmaṇo Bhagavantaɱ etad avoca 'abhikkantaɱ bho Gotama abhikkantaɱ bho Gotama, upāsakaɱ maɱ bhavaɱ Gotamo dhāretu ajja-t-agge

[page 046]

pāṇupetaɱ saraṇaɱ gataɱ. Esāhaɱ bho Gotama pañca usabhasatāni muñcāmi jīvitaɱ demi, pañca vacchatarasatāni muñcāmi jīvitaɱ demi, pañca vacchatarisatāni muñcāmi jīvitaɱ demi, pañca ajasatāni muñcāmi jīvitaɱ demi, pañca urabbhasatāni muñcāmi jīvitaɱ demi; haritāni c'eva tiṇāni khādantu sītāni ca pāniyāni pivantu, sīto ca nesaɱ vāto upavāyatū' ti.

XLV.

1. Satt' imā bhikkhave saññā bhāvitā bahulīkatā mahapphalā honti mahānisaɱsā amatogadhā amatapariyosānā.

Katamā satta?

2. Asubhasaññā, maraṇasaññā, āhāre paṭikkūlasaññā, sabbaloke anabhiratasaññā, aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā.

Imā kho bhikkhave satta saññā bhāvitā bahulīkatā mahapphalā honti mahānisaɱsā amatogadhā amatapariyosānā ti.

XLVI.

1. Satt' imā bhikkhave saññā bhāvitā bahulīkatā mahapphalā honti mahānisaɱsā amatogadhā amatapariyosānā.

Katamā satta?

2. Asubhasaññā, maraṇasaññā, āhāre paṭikkūlasaññā, sabbaloke anabhiratasaññā, aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā.

3. Asubhasaññā bhikkhave bhāvitā bahulīkatā mahapphalā hoti mahānisaɱsā amatogadhā amatapariyosānā ti iti kho pan' etaɱ vuttaɱ, kiñ c' etaɱ paṭicca vuttaɱ?

4. Asubhasaññāparicitena bhikkhave bhikkhuno cetasā bahulaɱ viharato methunadhammasamāpattiyā cittaɱ

[page 047]

paṭilīyati paṭikuṭati paṭivaṭṭati na sampasārīyati, upekhā vā pāṭikkūlyatā vā saṇṭhāti. Seyyathā pi bhikkhave kukkuṭapattaɱ vā nahārudaddulaɱ vā aggimhi pakkhittaɱ paṭilīyati paṭikuṭati paṭivaṭṭati na sampasārīyati, evam eva kho bhikkhave bhikkhuno asubhasaññāparicitena cetasā bahulaɱ viharato methunadhammasamāpattiyā cittaɱ paṭilīyati paṭikuṭati paṭivaṭṭati na sampasārīyati, upekhā vā pāṭikkūlyatā vā saṇṭhāti. Sace bhikkhave bhikkhuno asubhasaññāparicitena cetasā bahulaɱ viharato methunadhammasamāpattiyā cittaɱ anusandati, appāṭikkūlyatā vā saṇṭhāti, veditabbam etaɱ bhikkhave bhikkhunā 'abhāvitā me asubhasaññā, natthi me pubbenāparaɱ viseso, appattaɱ me bhāvanāphalan' ti. Iti ha tattha sampajāno hoti. Sace pana bhikkhave bhikkhuno asubhasaññāparicitena cetasā bahulaɱ viharato methunadhammasamāpattiyā cittaɱ paṭilīyati paṭikuṭati paṭivaṭṭati na sampasārīyati, upekhā vā pāṭikkūlyatā vā saṇṭhāti, veditabbam etaɱ bhikkhave bhikkhunā 'bhāvitā me asubhasaññā, atthi me pubbenāparaɱ viseso, pattaɱ me bhāvanāphalan' ti. Iti ha tattha sampajāno hoti. Asubhasaññā bhikkhave bhāvitā bahulīkatā mahapphalā hoti mahānisaɱsā amatogadhā amatapariyosānā ti iti yan taɱ vuttaɱ, idam etaɱ paṭicca vuttaɱ.

5. Maraṇasaññā bhikkhave bhāvitā bahulīkatā mahapphalā hoti mahānisaɱsā amatogadhā amatapariyosānā ti iti kho pan' etaɱ vuttaɱ,

[page 048]

kiñ c' etaɱ paṭicca vuttaɱ?

6. Maraṇasaññāparicitena bhikkhave bhikkhuno cetasā bahulaɱ viharato jīvitanikantiyā cittaɱ paṭilīyati paṭikuṭati paṭivaṭṭati na sampasārīyati, upekhā vā pāṭikkūlyatā vā saṇṭhāti. Seyyathā pi bhikkhave kukkuṭapattaɱ vā nahārudaddulaɱ vā aggimhi pakkhittaɱ paṭilīyati paṭikuṭati paṭivaṭṭati na sampasārīyati, evam eva kho bhikkhave bhikkhuno maraṇasaññāparicitena cetasā bahulaɱ viharato jīvitanikantiyā cittaɱ paṭilīyati paṭikuṭati paṭivaṭṭati na sampasārīyati, upekhā vā pāṭikkūlyatā vā saṇṭhāti. Sace bhikkhave bhikkhuno maraṇasaññāparicitena cetasā bahulaɱ viharato jīvitanikantiyā cittaɱ anusandati, appāṭikkūlyatā vā saṇṭhāti, veditabbam etaɱ bhikkhave bhikkhunā 'abhāvitā me maraṇasaññā, natthi me pubbenāparaɱ viseso, appattaɱ me bhāvanāphalan' ti. Iti ha tattha sampajāno hoti. Sace pana bhikkhave bhikkhuno maraṇasaññāparicitena cetasā bahulaɱ viharato jīvitanikantiyā cittaɱ paṭilīyati paṭikuṭati paṭivaṭṭati na sampasārīyati, upekhā vā pāṭikkūlyatā vā saṇṭhāti, veditabbam etaɱ bhikkhave bhikkhunā 'bhāvitā me maraṇasaññā, atthi me pubbenāparaɱ viseso, pattaɱ me bhāvanāphalan' ti. Iti ha tattha sampajāno hoti. Maraṇasaññā bhikkhave bhāvitā bahulīkatā mahapphalā hoti mahānisaɱsā amatogadhā amatapariyosānā ti iti yan taɱ vuttaɱ,

[page 049]

idam etaɱ paṭicca vuttaɱ.

7. āhāre paṭikkūlasaññā bhikkhave bhāvitā bahulīkatā mahapphalā hoti mahānisaɱsā amatogadhā amatapariyosānā ti iti kho pan' etaɱ vuttaɱ, kiñ c' etaɱ paṭicca vuttaɱ?

8. āhāre paṭikkūlasaññāparicitena bhikkhave bhikkhuno cetasā bahulaɱ viharato rasataṇhāya cittaɱ paṭilīyati ... pe ... upekhā vā pāṭikkūlyatā vā saṇṭhāti. Seyyathā pi bhikkhave kukkuṭapattaɱ vā nahārudaddulaɱ vā aggimhi pakkhittaɱ paṭilīyati paṭikuṭati paṭivaṭṭati na sampasārīyati, evam eva kho bhikkhave bhikkhuno āhāre paṭikkūlasaññāparicitena cetasā bahulaɱ viharato rasataṇhāya cittaɱ paṭilīyati ... pe ... upekhā vā pāṭikkūlyatā vā saṇṭhāti. Sace bhikkhave bhikkhuno āhāre paṭikkūlasaññāparicitena cetasā bahulaɱ viharato rasataṇhāya cittaɱ anusandati, appāṭikkūlyatā vā saṇṭhāti, veditabbam etaɱ bhikkhave bhikkhunā 'abhāvitā me āhāre paṭikkūlasaññā, natthi me pubbenāparaɱ viseso, appattaɱ me bhāvanāphalan' ti. Iti ha tattha sampajāno hoti. Sace pana bhikkhave bhikkhuno āhāre paṭikkūlasaññāparicitena cetasā bahulaɱ viharato rasataṇhāya cittaɱ paṭilīyati ... pe ... upekhā vā pāṭikkūlyatā vā saṇṭhāti, veditabbam etaɱ bhikkhave bhikkhunā 'bhāvitā me āhāre paṭikkūlasaññā, atthi me pubbenāparaɱ viseso, pattaɱ me bhāvanāphalan' ti. Iti ha tattha sampajāno hoti. āhāre paṭikkūlasaññā bhikkhave bhāvitā bahulīkatā mahapphalā hoti*) mahānisaɱsā amatogadhā amatapariyosānā ti iti yan taɱ vuttaɱ,

[page 050]

idam etaɱ paṭicca vuttaɱ.

9. Sabbaloke anabhiratasaññā bhikkhave bhāvitā bahulīkatā mahapphalā hoti mahānisaɱsā amatogadhā amatapariyosānā ti iti kho pan' etaɱ vuttaɱ, kiñ c' etaɱ paṭicca vuttaɱ?

10. Sabbaloke anabhiratasaññāparicitena bhikkhave bhikkhuno cetasā bahulaɱ viharato lokacittesu cittaɱ paṭilīyati paṭikuṭati paṭivaṭṭati na sampasārīyati, upekhā vā pāṭikkūlyatā vā saṇṭhāti. Seyyathā pi kukkuṭapattaɱ vā nahārudaddulaɱ vā aggimhi pakkhittaɱ paṭilīyati paṭikuṭati paṭivaṭṭati na sampasārīyati, evam eva kho bhikkhave bhikkhuno sabbaloke anabhiratasaññāparicitena cetasā bahulaɱ viharato lokacittesu cittaɱ paṭilīyati paṭikuṭati paṭivaṭṭati na sampasārīyati, upekhā vā pāṭikkūlyatā vā saṇṭhāti. Sace bhikkhave bhikkhuno sabbaloke anabhiratasaññāparicitena cetasā bahulaɱ viharato lokacittesu cittaɱ anusandati, appāṭikkūlyatā vā saṇṭhāti, veditabbam etaɱ bhikkhave bhikkhunā 'abhāvitā me sabbaloke anabhiratasaññā, natthi me pubbenāparaɱ viseso, appattaɱ me bhāvanāphalan' ti.

Iti ha tattha sampajāno hoti. Sace pana bhikkhave bhikkhuno sabbaloke anabhiratasaññāparicitena cetasā bahulaɱ viharato lokacittesu cittaɱ paṭilīyati paṭikuṭati paṭivaṭṭati na sampasārīyati,

[page 051]

upekhā vā pāṭikkūlyatā vā saṇṭhāti, veditabbam etaɱ bhikkhave bhikkhunā 'bhāvitā me sabbaloke anabhiratasaññā, atthi me pubbenāparaɱ viseso, pattaɱ me bhāvanāphalan' ti. Iti ha tattha sampajāno hoti. Sabbaloke anabhiratasaññā bhikkhave bhāvitā bahulīkatā mahapphalā hoti mahānisaɱsā amatogadhā amatapariyosānā ti iti yan taɱ vuttaɱ, idam etaɱ paṭicca vuttaɱ.

11. Aniccasaññā bhikkhave bhāvitā bahulīkatā mahapphalā hoti mahānisaɱsā amatogadhā amatapariyosānā ti iti kho pan' etaɱ vuttaɱ, kiñ c' etaɱ paṭicca vuttaɱ?

12. Aniccasaññāparicitena bhikkhave bhikkhuno cetasā bahulaɱ viharato lābhasakkārasiloke cittaɱ paṭilīyati paṭikuṭati paṭivaṭṭati na sampasārīyati, upekhā vā pāṭikkūlyatā vā saṇṭhāti. Seyyathā pi bhikkhave kukkuṭapattaɱ vā nahārudaddulaɱ vā aggimhi pakkhittaɱ paṭilīyati paṭikuṭati paṭivaṭṭati na sampasārīyati, evam eva kho bhikkhave bhikkhuno aniccasaññāparicitena cetasā bahulaɱ viharato lābhasakkārasiloke cittaɱ paṭilīyati paṭikuṭati paṭivaṭṭati na sampasārīyati, upekhā vā pāṭikkūlyatā vā saṇṭhāti. Sace bhikkhave bhikkhuno aniccasaññāparicitena cetasā bahulaɱ viharato lābhasakkārasiloke cittaɱ anusandati, appāṭikkūlyatā vā saṇṭhāti, veditabbam etaɱ bhikkhave bhikkhunā 'abhāvitā me aniccasaññā, natthi me pubbenāparaɱ viseso, appattaɱ me bhāvanāphalan' ti. Iti ha tattha sampajāno hoti. Sace pana bhikkhave bhikkhuno aniccasaññāparicitena cetasā bahulaɱ viharato lābhasakkārasiloke cittaɱ paṭilīyati paṭikuṭati paṭivaṭṭati na sampasārīyati,

[page 052]

upekhā vā pāṭikkūlyatā vā saṇṭhāti, veditabbam etaɱ bhikkhave bhikkhunā 'bhāvitā me aniccasaññā, atthi me pubbenāparaɱ viseso, pattaɱ me bhāvanāphalan' ti. Iti ha tattha sampajāno hoti. Aniccasaññā bhikkhave bhāvitā bahulīkatā mahapphalā hoti mahānisaɱsā amatogadhā amatapariyosānā ti iti yan taɱ vuttaɱ, idam etaɱ paṭicca vuttaɱ.

13. Anicce dukkhasaññā bhikkhave bhāvitā bahulīkatā mahapphalā hoti mahānisaɱsā amatogadhā amatapariyosānā ti iti kho pan' etaɱ vuttaɱ, kiñ c' etaɱ paṭicca vuttaɱ?

14. Anicce dukkhasaññāparicitena bhikkhave bhikkhuno cetasā bahulaɱ viharato ālasse kosajje vissaṭṭhiye pamāde ananuyoge appaccavekkhaṇāya tibbā bhayasaññā paccupaṭṭhitā hoti, seyyathā pi ukkhittāsike vadhake.

Sace bhikkhave bhikkhuno anicce dukkhasaññāparicitena cetasā bahulaɱ viharato ālasse kosajje vissaṭṭhiye pamāde ananuyoge appaccavekkhaṇāya tibbā bhayasaññā na paccupaṭṭhitā hoti, seyyathā pi ukkhittāsike vadhake, veditabbam etaɱ bhikkhave bhikkhunā 'abhāvitā me anicce dukkhasaññā, natthi me pubbenāparaɱ viseso, appattaɱ me bhāvanāphalan' ti. Iti ha tattha sampajāno hoti. Sace pana bhikkhave bhikkhuno anicce dukkhasaññāparicitena cetasā bahulaɱ viharato ālasse kosajje vissaṭṭhiye pamāde ananuyoge appaccavekkhaṇāya tibbā bhayasaññā paccupaṭṭhitā hoti, seyyathā pi ukkhittāsike vadhake, veditabbam etaɱ bhikkhave bhikkhunā 'bhāvitā me anicce dukkhasaññā, atthi me pubbenāparaɱ viseso, pattaɱ me bhāvanāphalan' ti. Iti ha tattha sampajāno hoti. Anicce dukkhasaññā bhikkhave bhāvitā bahulīkatā mahapphalā hoti mahānisaɱsā amatogadhā amatapariyosānā' ti iti yan taɱ vuttaɱ,

[page 053]

idam etaɱ paṭicca vuttaɱ.

15. Dukkhe anattasaññā bhikkhave bhāvitā bahulīkatā mahapphalā hoti mahānisaɱsā amatogadhā amatapariyosānā ti iti kho pan' etaɱ vuttaɱ, kiñ c' etaɱ paṭicca vuttaɱ?

16. Dukkhe anattasaññāparicitena bhikkhave bhikkhuno cetasā bahulaɱ viharato imasmiñ ca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaɱkāramamaɱkāramānāpagataɱ mānasaɱ hoti vidhāsamatikkantaɱ santaɱ suvimuttaɱ. Sace bhikkhave bhikkhuno dukkhe anattasaññāparicitena cetasā bahulaɱ viharato imasmiñ ca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaɱkāramamaɱkāramānāpagataɱ mānasaɱ na hoti vidhāsamatikkantaɱ santaɱ suvimuttaɱ, veditabbam etaɱ bhikkhave bhikkhunā 'abhāvitā me dukkhe anattasaññā, natthi me pubbenāparaɱ viseso, appattaɱ me bhāvanāphalan' ti. Iti ha tattha sampajāno hoti. Sace pana bhikkhave bhikkhuno dukkhe anattasaññāparicitena cetasā bahulaɱ viharato imasmiñ ca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaɱkāramamaɱkāramānāpagataɱ mānasaɱ hoti vidhāsamatikkantaɱ santaɱ suvimuttaɱ, veditabbam etaɱ bhikkhave bhikkhunā 'bhāvitā me dukkhe anattasaññā, atthi me pubbenāparaɱ viseso, pattaɱ me bhāvanāphalan' ti. Iti ha tattha sampajāno hoti. Dukkhe anattasaññā bhikkhave bhāvitā bahulīkatā mahapphalā hoti mahānisaɱsā amatogadhā amatapariyosānā ti iti yan taɱ vuttaɱ, idam etaɱ paṭicca vuttaɱ.

Imā kho bhikkhave satta saññā bhāvitā bahulīkatā mahapphalā honti mahānisaɱsā amatogadhā amatapariyosānā ti.

[page 054]

XLVII.

1. Atha kho Jānussoṇī brāhmaṇo yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavatā saddhiɱ ... pe ... etad avoca 'bhavam pi no Gotamo brahmacārī paṭijānātī' ti. 'Yaɱ hi taɱ brāhmaṇa sammā vadamāno vadeyya "akhaṇḍaɱ acchiddaɱ asabalaɱ akammāsaɱ paripuṇṇaɱ parisuddhaɱ brahmacariyaɱ caratī" ti; mam' eva taɱ brāhmaṇa sammā vadamāno vadeyya, ahaɱ hi brāhmaṇa akhaṇḍaɱ acchiddaɱ asabalaɱ akammāsaɱ paripuṇṇaɱ parisuddhaɱ brahmacariyaɱ carāmī' ti. 'Kiɱ pana bho Gotama brahmacariyassa khaṇḍam pi chiddam pi sabalam pi kammāsam pī' ti?

2. Idha brāhmaṇa ekacco samaṇo vā brāhmaṇo vā sammābrahmacārī paṭijānamāno na h' eva kho mātugāmena saddhiɱ dvayandvayasamāpattiɱ samāpajjati, api ca kho mātugāmassa ucchādanaparimaddananahāpanasambāhanaɱ sādiyati. So taɱ assādeti taɱ nikāmeti tena ca vittiɱ āpajjati. Idam pi kho brāhmaṇa brahmacariyassa khaṇḍam pi chiddam pi sabalam pi kammāsam pi.

Ayaɱ vuccati brāhmaṇa aparisuddhaɱ brahmacariyaɱ carati saɱyutto methunena saɱyogena, na parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, na parimuccati dukkhasmā ti vadāmi.

[page 055]

3. Puna ca paraɱ brāhmaṇa idh' ekacco samaṇo vā brāhmaṇo vā sammābrahmacārī paṭijānamāno na h' eva kho mātugāmena saddhiɱ dvayandvayasamāpattiɱ samāpajjati, na pi mātugāmassa ucchādanaparimaddananahāpanasambāhanaɱ sādiyati, api ca kho mātugāmena saddhiɱ sañjagghati saɱkīḷati saɱkeḷāyati ... pe ... na pi mātugāmena saddhiɱ sañjagghati saɱkīḷati saɱkeḷāyati, api ca kho mātugāmassa cakkhunā cakkhuɱ upanijjhāyati pekkhati ... na pi mātugāmassa cakkhunā cakkhuɱ upanijjhāyati pekkhati, api ca kho mātugāmassa saddaɱ suṇāti tirokuḍḍaɱ vā tiropākāraɱ vā hasantiyā vā bhaṇantiyā vā gāyantiyā vā rodantiyā vā ... na pi mātugāmassa saddaɱ suṇāti tirokuḍḍaɱ vā tiropākāraɱ vā hasantiyā vā bhaṇantiyā vā gāyantiyā vā rodantiyā vā, api ca kho yāni 'ssa tāni pubbe mātugāmena saddhiɱ hasitalapitakīḷitāni anussarati ... na pi yāni' ssa tāni pubbe mātugāmena saddhiɱ hasitalapitakīḷitāni anussarati, api ca kho passati gahapatiɱ vā gahapatiputtaɱ vā pañcahi kāmaguṇehi samappitaɱ samaṅgibhūtaɱ paricāriyamānaɱ ... na pi passati gahapatiɱ vā gahapatiputtaɱ vā pañcahi kāmaguṇehi samappitaɱ samaṅgibhūtaɱ paricāriyamānaɱ, api ca kho aññataraɱ devanikāyaɱ paṇidhāya brahmacariyaɱ carati 'imināhaɱ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā' ti. So taɱ assādeti taɱ nikāmeti tena ca vittiɱ āpajjati. Idam pi kho brāhmaṇa brahmacariyassa khaṇḍam pi chiddam pi sabalam pi kammāsam pi. Ayaɱ vuccati brāhmaṇa aparisuddhaɱ brahmacariyaɱ carati saɱyutto methunena saɱyogena,

[page 056]

na parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, na parimuccati dukkhasmā ti vadāmi. Yāvakīvañ cāhaɱ brāhmaṇa imesaɱ sattannaɱ methunasaɱyogānaɱ aññataraññataraɱ methunasaɱyogaɱ attani appahīnaɱ samanupassiɱ, neva tāvāhaɱ brāhmaṇa sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraɱ sammāsambodhiɱ abhisambuddho paccaññāsiɱ, yato ca kho ahaɱ brāhmaṇa imesaɱ sattannaɱ methunasaɱyogānaɱ aññataraññataraɱ methunasaɱyogaɱ attani appahīnaɱ na samanupassiɱ, athāhaɱ brāhmaṇa sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraɱ sammāsambodhiɱ abhisambuddho paccaññāsiɱ. ñāṇañ ca pana me dassanaɱ udapādi 'akuppā me cetovimutti, ayam antimā jāti, natthi dāni punabbhavo' ti.

Evaɱ vutte Jānussoṇī brāhmaṇo Bhagavantaɱ etad avoca 'abhikkantaɱ bho Gotama ... pe ... upāsakaɱ maɱ bhavaɱ Gotamo dhāretu ajja-t-agge pāṇupetaɱ saraṇaɱ gatan' ti.

[page 057]

XLVIII.

1. Saɱyogavisaɱyogaɱ vo bhikkhave dhammapariyāyaɱ desessāmi, taɱ suṇātha ... pe ... Katamo ca bhikkhave saɱyogavisaɱyogo dhammapariyāyo?

2. Itthi bhikkhave ajjhattaɱ itthindriyaɱ manasikaroti itthikuttaɱ itthākappaɱ itthividhaɱ itthicchandaɱ itthissaraɱ itthālaɱkāraɱ. Sā tattha rajjati tatrābhiramati, sā tattha rattā tatrābhiratā bahiddhā purisindriyaɱ manasikaroti purisakuttaɱ purisākappaɱ purisavidhaɱ purisacchandaɱ purisassaraɱ purisālaɱkāraɱ. Sā tattha rajjati tatrābhiramati, sā tattha rattā tatrābhiratā bahiddhā saɱyogaɱ ākaṅkhati; yañ c' assā saɱyogapaccayā uppajjati sukhaɱ somanassaɱ, tañ ca ākaṅkhati. Itthatte bhikkhave abhiratā sattā purisesu saɱyogaɱ gatā. Evaɱ kho bhikkhave itthi itthattaɱ nātivattati.

3. Puriso bhikkhave ajjattaɱ purisindriyaɱ manasikaroti purisakuttaɱ purisākappaɱ purisavidhaɱ purisacchandaɱ purisassaraɱ purisālaɱkāraɱ. So tattha rajjati tatrābhiramati, so tattha ratto tatrābhirato bahiddhā itthindriyaɱ manasikaroti itthikuttaɱ itthākappaɱ itthividhaɱ itthicchandaɱ itthissaraɱ itthālaɱkāraɱ. So tattha rajjati tatrābhiramati, so tattha ratto tatrābhirato bahiddhā saɱyogaɱ ākaṅkhati; yañ c' assa saɱyogapaccayā uppajjati sukhaɱ somanassaɱ, tañ ca ākaṅkhati Purisatte bhikkhave abhirato satto itthīsu saɱyogaɱ gato

[page 058]

Evaɱ kho bhikkhave puriso purisattaɱ nātivattati.

Evaɱ kho bhikkhave saɱyogo hoti. Kathañ ca bhikkhave visaɱyogo hoti?

4. Itthi bhikkhave ajjhattaɱ itthindriyaɱ na manasikaroti itthikuttaɱ itthākappaɱ itthividhaɱ itthicchandaɱ itthissaraɱ itthālaɱkāraɱ. Sā tattha na rajjati tatra nābhiramati, sā tattha arattā tatra anabhiratā bahiddhā purisindriyaɱ na manasikaroti purisakuttaɱ purisākappaɱ purisavidhaɱ purisacchandaɱ purisassaraɱ purisālaɱkāraɱ. Sā tattha na rajjati tatra nābhiramati, sā tattha arattā tatra anabhiratā bahiddhā saɱyogaɱ nākaṅkhati; yañ c' assā saɱyogapaccayā uppajjati sukhaɱ somanassaɱ, tañ ca nākaṅkhati. Itthatte kho bhikkhave anabhiratā asattā purisesu visaɱyogaɱ gatā. Evaɱ kho bhikkhave itthi itthattaɱ ativattati.

5. Puriso bhikkhave ajjhattaɱ purisindriyaɱ na manasikaroti purisakuttaɱ purisākappaɱ purisavidhaɱ purisacchandaɱ purisassaraɱ purisālaɱkāraɱ. So tattha na rajjati tatra nābhiramati, so tattha aratto tatra anabhirato bahiddhā itthindriyaɱ na manasikaroti itthikuttaɱ itthākappaɱ itthividhaɱ itthicchandaɱ itthissaraɱ itthālaɱkāraɱ. So tattha na rajjati tatra nābhiramati, so tattha aratto tatra anabhirato bahiddhā saɱyogaɱ nākaṅkhati; yañ c' assa saɱyogapaccayā uppajjati sukhaɱ somanassaɱ, tañ ca nākaṅkhati. Purisatte bhikkhave anabhirato asatto itthīsu visaɱyogaɱ gato. Evaɱ kho bhikkhave puriso purisattaɱ ativattati.

[page 059]

Evaɱ kho bhikkhave visaɱyogo hoti.

Ayaɱ kho bhikkhave saɱyogavisaɱyogo dhammapariyāyo ti.

XLIX.

1. Ekaɱ samayaɱ Bhagavā Campāyaɱ viharati Gaggarāya pokkharaṇiyā tīre. Atha kho sambahulā Campeyyakā upāsakā yenāyasmā Sāriputto ten' upasaṅkamiɱsu, upasaṅkamitvā āyasmantaɱ Sāriputtaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā kho te Campeyyakā upāsakā āyasmantaɱ Sāriputtaɱ etad avocuɱ 'cirassutā no bhante Bhagavato sammukhā dhammikathā, sādhu mayaɱ bhante labheyyāma Bhagavato sammukhā dhammikathaɱ savanāyā' ti. 'Tena h' āvuso tadahu' posathe āgaccheyyātha, app eva nāma labheyyātha Bhagavato sammukhā dhammikathaɱ savanāyā' ti. 'Evaɱ bhante' ti kho te Campeyyakā upāsakā āyasmato Sāriputtassa paṭissutvā uṭṭhāyāsanā āyasmantaɱ Sāriputtaɱ abhivādetvā padakkhiṇaɱ katvā pakkamiɱsu. Atha kho te Campeyyakā upāsakā tadahu 'posathe yenāyasmā Sāriputto ten' upasaṅkamiɱsu, upasaṅkamitvā āyasmantaɱ Sāriputtaɱ abhivādetvā ekamantaɱ aṭṭhaɱsu. Atha kho āyasmā Sāriputto tehi Campeyyakehi upāsakehi saddhiɱ yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā Sāriputto Bhagavantaɱ etad avoca:--

[page 060]

2. Siyā nu kho bhante idh' ekaccassa tādisaɱ yeva dānaɱ dinnaɱ na mahapphalaɱ na mahānisaɱsaɱ, siyā pana bhante idh' ekaccassa tādisaɱ yeva dānaɱ dinnaɱ mahapphalaɱ mahānisaɱsan ti?

Siyā Sāriputta idh' ekaccassa tādisaɱ yeva dānaɱ dinnaɱ mahapphalaɱ na mahānisaɱsaɱ, siyā pana Sāriputta idh' ekaccassa tādisaɱ yeva dānaɱ dinnaɱ mahapphalaɱ mahānisaɱsan ti.

3. Ko nu kho bhante hetu ko paccayo, yena-m- idh' ekaccassa tādisaɱ yeva dānaɱ dinnaɱ mahapphalaɱ hoti na mahānisaɱsaɱ; ko pana bhante hetu ko paccayo, yena-m-idh' ekaccassa tādisaɱ yeva dānaɱ dinnaɱ mahapphalaɱ hoti mahānisaɱsan ti?

Idha Sāriputta ekacco sāpekho dānaɱ deti, paṭibaddhacitto dānaɱ deti, sannidhipekho dānaɱ deti, 'imaɱ pecca paribhuñjissāmī' ti dānaɱ deti. So taɱ dānaɱ deti samaṇassa vā brāhmaṇassa vā annaɱ pānaɱ vatthaɱ yānaɱ mālāgandhavilepanaɱ seyyāvasathapadīpeyyaɱ. Taɱ kiɱ maññasi Sāriputta: dadeyya idh' ekacco evarūpaɱ dānan ti?

Evaɱ bhante.

Tatra Sāriputta yvāyaɱ sāpekho dānaɱ deti, paṭibaddhacitto dānaɱ deti, sannidhipekho dānaɱ deti, 'imaɱ pecca paribhuñjissāmī' ti dānaɱ deti: so taɱ dānaɱ datvā kāyassa bhedā parammaraṇā Cātummahārājikānaɱ devānaɱ sahavyataɱ upapajjati. So taɱ kammaɱ khepetvā taɱ iddhiɱ taɱ yasaɱ taɱ adhipateyyaɱ āgāmī hoti āgantā itthattaɱ.

[page 061]

4. Idha pana Sāriputta ekacco na h' eva kho sāpekho dānaɱ deti, na paṭibaddhacitto dānaɱ deti, na sannidhipekho dānaɱ deti, na 'imaɱ pecca paribhuñjissāmī' ti dānaɱ deti, api ca kho 'sāhu dānan' ti dānaɱ deti ... pe ... na pi 'sāhu dānan' ti dānaɱ deti, api ca kho 'dinnapubbaɱ katapubbaɱ pitupitāmahehi, na arahāmi porāṇaɱ kulavaɱsaɱ hāpetun' ti dānaɱ deti ... na pi 'dinnapubbaɱ katapubbaɱ pitupitāmahehi, na arahāmi porāṇaɱ kulavaɱsaɱ hāpetun' ti dānaɱ deti, api ca kho 'ahaɱ pacāmi, ime na pacanti, na arahāmi pacanto apacantānaɱ dānaɱ adātun' ti dānaɱ deti ... na pi 'ahaɱ pacāmi, ime na pacanti, na arahāmi pacanto apacantānaɱ dānaɱ adātun' ti dānaɱ deti, api ca kho 'yathā tesaɱ pubbakānaɱ isīnaɱ tāni mahāyaññāni ahesuɱ, seyyathīdaɱ Aṭṭhakassa Vāmakassa Vāmadevassa Vessāmittassa Yamataggino Aṅgīrasassa Bhāradvājassa Vāseṭṭhassa Kassapassa Bhaguno, evaɱ me ayaɱ dānasaɱvibhāgo bhavissatī' ti dānaɱ deti ... na pi 'yathā tesaɱ pubbakānaɱ isīnaɱ tāni mahāyaññāni ahesuɱ, seyyathīdaɱ Aṭṭhakassa Vāmakassa Vāmadevassa Vessāmittassa Yamataggino Aṅgīrasassa Bhāradvājassa Vāseṭṭhassa Kassapassa Bhaguno, evaɱ me ayaɱ dānasaɱvibhāgo bhavissatī' ti dānaɱ deti,

[page 062]

api ca kho 'imaɱ me dānaɱ dadato cittaɱ pasīdati, attamanatāsomanassaɱ upajāyatī' ti dānaɱ deti ... na pi 'imaɱ me dānaɱ dadato cittaɱ pasīdati, attamanatāsomanassaɱ upajāyatī' ti dānaɱ deti, api ca kho cittālaɱkāraɱ cittaparikkhāratthaɱ dānaɱ deti. So taɱ dānaɱ deti samaṇassa vā brāhmaṇassa vā annaɱ pānaɱ vatthaɱ yānaɱ mālāgandhavilepanaɱ seyyāvasathapadīpeyyaɱ. Taɱ kiɱ maññasi Sāriputta: dadeyya idh' ekacco evarūpaɱ dānan ti?

Evaɱ bhante.

Tatra Sāriputta yvāyaɱ na h' eva kho sāpekho dānaɱ deti, na paṭibaddhacitto dānaɱ deti, na sannidhipekho dānaɱ deti, na 'imaɱ pecca paribhuñjissāmī' ti dānaɱ deti, na pi 'sāhu dānan' ti dānaɱ deti, na pi dinnapubbaɱ katapubbaɱ pitupitāmahehi, na arahāmi porāṇaɱ kulavaɱsaɱ hāpetun' ti dānaɱ deti, na pi 'ahaɱ pacāmi, ime na pacanti, na arahāmi pacanto apacantānaɱ dānaɱ adātun' ti dānaɱ deti, na pi 'yathā tesaɱ pubbakānaɱ isīnaɱ tāni mahāyaññāni ahesuɱ, seyyathīdaɱ Aṭṭhakassa Vāmakassa Vāmadevassa Vessāmittassa Yamataggino Aṅgīrasassa Bhāradvājassa Vāseṭṭhassa Kassapassa Bhaguno, evaɱ me ayaɱ dānasaɱvibhāgo bhavissatī' ti dānaɱ deti, na pi 'imaɱ me dānaɱ dadato cittaɱ pasīdati, attamanatāsomanassaɱ upajāyatī' ti dānaɱ deti, api ca kho cittālaɱkāraɱ cittaparikkhāratthaɱ dānaɱ deti: so taɱ dānaɱ datvā kāyassa bhedā parammaraṇā Brahmakāyikānaɱ devānaɱ sahavyataɱ upapajjati. So taɱ kammaɱ khepetvā taɱ iddhiɱ taɱ yasaɱ taɱ adhipateyyaɱ,

[page 063]

anāgāmī hoti anāgantā itthattaɱ.

Ayaɱ kho Sāriputta hetu ayaɱ paccayo, yena-m-idh' ekaccassa tādisaɱ yeva dānaɱ dinnaɱ na mahapphalaɱ hoti na mahānisaɱsaɱ, ayaɱ pana Sāriputta hetu ayaɱ paccayo, yena-m-idh' ekaccassa tādisaɱ yeva dānaɱ dinnaɱ mahapphalaɱ hoti mahānisaɱsaɱ.

L.

1. Evaɱ me sutaɱ. Ekaɱ samayaɱ āyasmā ca Sāriputto āyasmā ca Mahāmoggallāno Dakkhiṇāgirismiɱ cārikaɱ caranti mahatā bhikkhusaṅghena saddhiɱ. Tena kho pana samayena Veḷukaṇṭakī Nandamātā upāsikā rattiyā paccūsasamayaɱ paccuṭṭhāya pārāyanaɱ sarena bhāsati. Tena kho pana samayena Vessavaṇo mahārājā uttarāya disāya dakkhiṇaɱ disaɱ gacchati kenacid-eva karaṇiyena. Assosi kho Vessavaṇo mahārājā Nandamātāya upāsikāya pārāyanaɱ sarena bhāsantiyā, sutvā kathāpariyosānaɱ āgamayamāno aṭṭhāsi. Atha kho Nandamātā upāsikā pārāyanaɱ sarena bhāsitvā tuṇhī ahosi.

Atha kho Vessavaṇo mahārājā Nandamātāya upāsikāya kathāpariyosānaɱ viditvā abbhānumodi 'sādhu bhagini sādhu bhaginī' ti. 'Ko pan' eso bhadramukhā' ti. 'Ahan te bhagini bhātā Vessavaṇo mahārājā' ti. 'Sādhu bhadramukha, tena hīyo me ayaɱ dhammapariyāyo bhaṇito, idan te hotu ātitheyyan' ti. 'Sādhu bhagini, etañ c'eva me hotu ātitheyyaɱ:

[page 064]

sve ca Sāriputta-Moggallānapamukho bhikkhusaṅgho akatapātarāso Veḷukaṇṭakaɱ āgamissati, tañ ca bhikkhusaṅghaɱ parivisitvā mamaɱ dakkhiṇaɱ ādiseyyāsi, etañ ca me bhavissati ātitheyyan' ti.

2. Atha kho Nandamātā upāsikā tassā rattiyā accayena sake nivesane paṇītaɱ khādaniyaɱ bhojaniyaɱ paṭiyādāpesi.

Atha kho Sāriputta-Moggallānapamukho bhikkhusaṅgho akatapātarāso yena Veḷukaṇṭako tad avasari. Atha kho Nandamātā upāsikā aññataraɱ purisaɱ āmantesi 'ehi tvaɱ ambho purisa, ārāmaɱ gantvā bhikkhusaṅghassa kālaɱ ārocehi: kālo bhante, ayyāya Nandamātuyā nivesane niṭṭhitaɱ bhattan' ti. 'Evaɱ ayye' ti kho so puriso Nandamātāya upāsikāya paṭissutvā ārāmaɱ gantvā bhikkhusaṅghassa kālaɱ ārocesi: kālo bhante, ayyāya Nandamātuyā nivesane niṭṭhitaɱ bhattan ti. Atha kho Sāriputta-Moggallānapamukho bhikkhusaṅgho pubbaṇhasamayaɱ nivāsetvā pattacīvaram ādāya yena Nandamātāya upāsikāya nivesanaɱ ten' upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Atha kho Nandamātā upāsikā Sāriputta-Moggallānapamukhaɱ bhikkhusaṅghaɱ paṇītena khādaniyena bhojaniyena sahatthā santappesi sampavāresi.

Atha kho Nandamātā upāsikā āyasmantaɱ Sāriputtaɱ bhuttāviɱ onītapattapāṇiɱ ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho Nandamātaraɱ upāsikaɱ āyasmā Sāriputto etad avoca 'ko pana te Nandamāte bhikkhusaṅghassa abbhāgamanaɱ ārocesī' ti? 'Idhāhaɱ bhante rattiyā paccūsasamayaɱ paccuṭṭhāya pārāyanaɱ sarena bhāsitvā tuṇhī ahosiɱ. Atha kho bhante Vessavaṇo mahārājā mama kathāpariyosānaɱ viditvā abbhānumodi "sādhu bhagini sādhu bhaginī" ti.

[page 065]

"Ko pan' eso bhadramukhā" ti? "Ahan te bhagini bhātā Vessavaṇo mahārājā" ti. "Sādhu bhadramukha, tena hīyo me ayaɱ dhammapariyāyo bhaṇito, idan te hotu ātitheyyan" ti.

"Sādhu bhagini, etañ c'eva me hotu ātitheyyaɱ, sve ca Sāriputta-Moggallānappamukho bhikkhusaṅgho akatapātarāso Veḷukaṇṭakaɱ āgamissati, tañ ca bhikkhusaṅghaɱ parivisitvā mamaɱ dakkhiṇaɱ ādiseyyāsi, etañ ca me bhavissati ātitheyyan" ti. 'Yad idaɱ bhante dāne puññaɱ hitaɱ Vessavaṇassa mahārājassa sukhāya hotū' ti.

3. 'Acchariyaɱ Nandamāte abbhutaɱ Nandamāte, yatra hi nāma Vessavaṇena mahārājena evaɱmahiddhikena evaɱmahesakkhena devaputtena sammukhā sallapissasī' ti.

'Na kho me bhante es' eva acchariyo abbhuto dhammo, atthi me añño pi acchariyo abbhuto dhammo: idha me bhante Nando nāma ekaputtako piyo manāpo, taɱ rājāno kismiñci-d-eva kāraṇe okkassa pasayha jīvitā voropesuɱ, tasmiɱ kho panāhaɱ bhante dārake gahite vā gayhamāne vā vadhe vā vajjhamāne vā hate vā haññamāne vā nābhijānāmi cittassa aññathattan' ti.

4. 'Acchariyaɱ Nandamāte abbhutaɱ Nandamāte, yatra hi nāma cittuppādaɱ pi parisodhessasī' ti. 'Na kho me bhante es' eva acchariyo abbhuto dhammo,

[page 066]

atthi me añño pi acchariyo abbhuto dhammo: idha me bhante sāmiko kālakato aññataraɱ yakkhayoniɱ upapanno, so me ten' eva purimena attabhāvena uddassesi. Na kho panāhaɱ bhante abhijānāmi tato nidānaɱ cittassa aññathattan' ti.

5. 'Acchariyaɱ Nandamāte abbhutaɱ Nandamāte, yatra hi nāma cittuppādaɱ pi parisodhessasī' ti. 'Na kho me bhante es' eva acchariyo abbhuto dhammo, atthi me añño pi acchariyo abbhuto dhammo: yato' haɱ bhante sāmikassa daharass' eva daharā ānītā, nābhijānāmi sāmikaɱ manasā pi aticarittā, kuto pana kāyenā' ti?

6. 'Acchariyaɱ Nandamāte abbhutaɱ Nandamāte, yatra hi nāma cittuppādamattam pi parisodhessasī' ti. 'Na kho me bhante es' eva acchariyo abbhuto dhammo, atthi me añño pi acchariyo abbhuto dhammo: yadāhaɱ bhante upāsikā paṭidesitā, nābhijānāmi kiñci sikkhāpadaɱ sañcicca vītikkamitā' ti.

7. 'Acchariyaɱ Nandamāte abbhutaɱ Nandamāte' ti.

'Na kho me bhante es' eva acchariyo abbhuto dhammo, atthi me añño pi acchariyo abbhuto dhammo: idhāhaɱ bhante yāva-d-eva ākaṅkhāmi, vivicc'eva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja viharāmi; vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ upasampajja viharāmi; pītiyā ca virāgā upekhakā ca viharāmi, satā ca sampajānā sukhañ ca kāyena paṭisaɱvedemi,

[page 067]

yan taɱ ariyā ācikkhanti 'upekhako satimā sukhavihārī' ti tatiyaɱ jhānaɱ upasampajja viharāmi; sukhassa ca pahānā dukkhassa ca pahānā pubb' eva somanassadomanassānaɱ atthaṅgamā adukkhamasukhaɱ upekhāsatipārisuddhiɱ catutthaɱ jhānaɱ upasampajja viharāmī' ti.

8. 'Acchariyaɱ Nandamāte abbhutaɱ Nandamāte' ti.

'Na kho me bhante es' eva acchariyo abbhuto dhammo, atthi me añño pi acchariyo abbhuto dhammo: yānīmāni bhante Bhagavatā desitāni {pañcorambhāgiyāni} saṅyojanāni, nāhaɱ tesaɱ kiñci attani appahīnaɱ samanupassāmī' ti.

'Acchariyaɱ Nandamāte abbhutaɱ Nandamāte' ti.

Atha kho āyasmā Sāriputto Nandamātaraɱ upāsikaɱ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaɱsetvā uṭṭhāyāsanā pakkāmī ti.

Mahāyaññavaggo pañcamo

Tass'uddānaɱ:

ṭhiti-parikkhāraɱ dve aggi saññā aparā duve Methunā saɱyogo dānaɱ Nandamātena te dasā ti.

Avyākata-Vagga

LI.

1. Atha kho aññataro bhikkhu yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi.

[page 068]

Ekamantaɱ nisinno kho so bhikkhu Bhagavantaɱ etad avoca: 'Ko nu kho bhante hetu ko paccayo, yena sutavato ariyasāvakassa vicikicchā n' uppajjati avyākatavatthūsū' ti?

2. 'Diṭṭhinirodhā kho bhikkhu sutavato ariyasāvakassa vicikicchā n' uppajjati avyākatavatthūsu. "Hoti Tathāgato parammaraṇā" ti kho bhikkhu diṭṭhigatam etaɱ; "na hoti Tathāgato parammaraṇā" ti kho bhikkhu diṭṭhigatam etaɱ; "hoti ca na ca hoti Tathāgato parammaraṇā" ti kho bhikkhu diṭṭhigatam etaɱ; "neva hoti na na hoti Tathāgato parammaraṇā" ti kho bhikkhu diṭṭhigatam etaɱ. Assutavā bhikkhu puthujjano diṭṭhiɱ na ppajānāti, diṭṭhisamudayaɱ na ppajānāti, diṭṭhinirodhaɱ na ppajānāti, diṭṭhinirodhagāminiɱ paṭipadaɱ na ppajānāti. Tassa sā diṭṭhi pavaḍḍhati. So na parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, na parimuccati dukkhasmā ti vadāmi. Sutavā ca kho bhikkhu ariyasāvako diṭṭhiɱ pajānāti, diṭṭhisamudayaɱ pajānāti, diṭṭhinirodhaɱ pajānāti, diṭṭhinirodhagāminiɱ paṭipadaɱ pajānāti. Tassa sā diṭṭhi nirujjhati. So parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimuccati dukkhasmā ti vadāmi.

Evaɱ jānaɱ kho bhikkhu sutavā ariyasāvako evaɱ passaɱ "hoti Tathāgato parammaraṇā" ti pi na vyākaroti; "na hoti Tathāgato parammaraṇā" ti pi na vyākaroti; "hoti ca na ca hoti Tathāgato parammaraṇā" ti pi na vyākaroti; "neva hoti na na hoti Tathāgato parammaraṇā" ti pi na vyākaroti. Evaɱ jānaɱ kho bhikkhu sutavā ariyasāvako evaɱ passaɱ evaɱ avyākaraṇadhammo hoti avyākatavatthūsu. Evaɱ jānaɱ kho bhikkhu sutavā ariyasāvako evaɱ passaɱ na cchambhati na kampati na vedhati na santāsaɱ āpajjati avyākatavatthūsu. "Hoti Tathāgato parammaraṇā" ti kho bhikkhu taṇhāgatam etaɱ saññāgatam etaɱ maññitam etaɱ papañcitam etaɱ upādānagatam etaɱ vippaṭisāro eso;

[page 069]

"na hoti Tathāgato parammaraṇā" ti kho bhikkhu vippaṭisāro eso; "hoti ca na ca hoti Tathāgato parammaraṇā" ti kho bhikkhu vippaṭisāro eso; "neva hoti na na hoti Tathāgato parammaraṇā" ti kho bhikkhu vippaṭisāro eso. Assutavā bhikkhu puthujjano vippaṭisāraɱ na ppajānāti, vippaṭisārasamudayaɱ na ppajānāti, vippaṭisāranirodhaɱ na ppajānāti, vippaṭisāranirodhagāminiɱ paṭipadaɱ na ppajānāti. Tassa so vippaṭisāro pavaḍḍhati. So na parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, na parimuccati dukkhasmā ti vadāmi. Sutavā ca kho bhikkhu ariyasāvako vippaṭisāraɱ pajānāti, vippaṭisārasamudayaɱ pajānāti, vippaṭisāranirodhaɱ pajānāti, vippaṭisāranirodhagāminiɱ paṭipadaɱ pajānāti. Tassa so vippaṭisāro nirujjhati. So parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimuccati dukkhasmā ti vadāmi. Evaɱ jānaɱ kho bhikkhu sutavā ariyasāvako evaɱ passaɱ "hoti Tathāgato parammaraṇā" ti pi na vyākaroti; "na hoti Tathāgato parammaraṇā" ti pi na vyākaroti; "hoti ca na ca hoti Tathāgato parammaraṇā" ti pi na vyākaroti; "neva hoti na na hoti Tathāgato parammaraṇā" ti pi na vyākaroti. Evaɱ jānaɱ kho bhikkhu sutavā ariyasāvako evaɱ passaɱ evaɱ avyākaraṇadhammo hoti avyākatavatthūsu. Evaɱ jānaɱ kho bhikkhu sutavā ariyasāvako evaɱ passaɱ na cchambhati na kampati na vedhati na santāsaɱ āpajjati avyākatavatthūsu.

[page 070]

Ayaɱ kho bhikkhu hetu ayaɱ paccayo, yena sutavato ariyasāvakassa vicikicchā n' uppajjati avyākatavatthūsū' ti.

LII.

1. Satta bhikkhave purisagatiyo desissāmi anupādā ca parinibbānaɱ, taɱ suṇātha sādhukaɱ manasikarotha, bhāsissāmī ti. 'Evaɱ bhante' ti kho te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad avoca. Katamā ca bhikkhave satta purisagatiyo?

2. Idha bhikkhave bhikkhu evaɱ paṭipanno hoti 'no c' assa, no ca me siyā, na bhavissati, na me bhavissati, yad atthi yaɱ bhūtaɱ, taɱ pajahāmī' ti; upekhaɱ paṭilabhati. So bhave na rajjati, sambhave na rajjati, atthuttariɱ padaɱ santaɱ sammappaññāya passati; tañ ca khvassa padaɱ na sabbena sabbaɱ sacchikataɱ hoti, tassa na sabbena sabbaɱ mānānusayo pahīno hoti, na sabbena sabbaɱ bhavarāgānusayo pahīno hoti, na sabbena sabbaɱ avijjānusayo pahīno hoti. So pañcannaɱ orambhāgiyānaɱ saṅyojanānaɱ pari-k-khayā antarāparinibbāyī hoti.

Seyyathā pi bhikkhave divasasantatte ayokapāle {haññamāne} papaṭikā nibbattitvā nibbāyeyya, evam eva kho bhikkhave bhikkhu evaɱ paṭipanno hoti 'no c' assa, no ca me siyā, na bhavissati, na me bhavissati, yad atthi yaɱ bhūtaɱ, taɱ pajahāmī' ti; upekhaɱ paṭilabhati. So bhave na rajjati, sambhave na rajjati, atthuttariɱ padaɱ santaɱ sammappaññāya passati; tañ ca khvassa padaɱ na sabbena sabbaɱ sacchikataɱ hoti,

[page 071]

tassa na sabbena sabbaɱ mānānusayo pahīno hoti, na sabbena sabbaɱ bhavarāgānusayo pahīno hoti, na sabbena sabbaɱ avijjānusayo pahīno hoti. So pañcannaɱ orambhāgiyānaɱ saṅyojanānaɱ pari-k-khayā antarāparinibbāyī hoti.

3. Idha pana bhikkhave bhikkhu evaɱ paṭipanno hoti 'no c' assa, no ca me siyā, na bhavissati, na me bhavissati, yad atthi yaɱ bhūtaɱ, taɱ pajahāmī' ti; upekhaɱ paṭilabhati. So bhave na rajjati, sambhave na rajjati, atthuttariɱ padaɱ santaɱ sammappaññāya passati, tañ ca khvassa padaɱ na sabbena sabbaɱ sacchikataɱ hoti, tassa na sabbena sabbaɱ mānānusayo pahīno hoti, na sabbena sabbaɱ bhavarāgānusayo pahīno hoti, na sabbena sabbaɱ avijjānusayo pahīno hoti. So pañcannaɱ orambhāgiyānaɱ saṅyojanānaɱ pari-k-khayā antarāparinibbāyī hoti.

Seyyathā pi bhikkhave divasasantatte ayokapāle haññamāne papaṭikā nibbattitvā uppatitvā nibbāyeyya, evam eva kho bhikkhave bhikkhu evaɱ paṭipanno hoti 'no c' assa, no ca me siyā' ... pe ... So pañcannaɱ orambhāgiyānaɱ saṅyojanānaɱ pari-k-khayā antarāparinibbāyī hoti.

4. Idha pana bhikkhave bhikkhu evaɱ paṭipanno hoti 'no c' assa, no ca me siyā' ... pe ... So pañcannaɱ orambhāgiyānaɱ saṅyojanānaɱ pari-k-khayā antarāparinibbāyī hoti. Seyyathā pi bhikkhave divasasantatte ayokapāle haññamāne papaṭikā nibbattitvā uppatitvā anupahaccatalaɱ nibbāyeyya, evam eva kho bhikkhave bhikkhu evaɱ paṭipanno hoti 'no c' assa, no ca me siyā'

[page 072]

... pe ... So pañcannaɱ orambhāgiyānaɱ saṅyojanānaɱ

pari-k-khayā antarāparinibbāyī hoti.

5. Idha pana bhikkhave bhikkhu evaɱ paṭipanno hoti 'no c' assa, no ca me siyā' ... pe ... So pañcannaɱ orambhāgiyānaɱ saṅyojanānaɱ pari-k-khayā upahaccaparinibbāyī hoti. Seyyathā pi bhikkhave divasasantatte ayokapāle haññamāne papaṭikā nibbattitvā uppatitvā upahaccatalaɱ nibbāyeyya, evam eva kho bhikkhave bhikkhu evaɱ paṭipanno hoti 'no c' assa, no ca me siyā' ... pe ... So pañcannaɱ orambhāgiyānaɱ saṅyojanānaɱ pari-k-khayā upahaccaparinibbāyī hoti.

6. Idha pana bhikkhave bhikkhu evaɱ paṭipanno hoti 'no c' assa, no ca me siyā' ... pe ... So pañcannaɱ orambhāgiyānaɱ saṅyojanānaɱ pari-k-khayā asaṅkhāraparinibbāyī hoti. Seyyathā pi bhikkhave divasasantatte ayokapāle haññamāne papaṭikā nibbattitvā uppatitvā paritte tiṇapuñje vā kaṭṭhapuñje vā nipateyya, sā tattha aggim pi janeyya dhūmam pi janeyya, aggim pi janetvā dhūmam pi janetvā tam eva parittaɱ tiṇapuñjaɱ vā kaṭṭhapuñjaɱ vā pariyādiyitvā anāhārā nibbāyeyya, evam eva kho bhikkhave bhikkhu evaɱ paṭipanno hoti 'no c' assa, no ca me siyā' ... pe ... So pañcannaɱ orambhāgiyānaɱ saṅyojanānaɱ pari-k-khayā asaṅkhāraparinibbāyī hoti.

[page 073]

7. Idha pana bhikkhave bhikkhu evaɱ paṭipanno hoti 'no c' assa, no ca me siyā' ... pe ... So pañcannaɱ orambhāgiyānaɱ saṅyojanānaɱ pari-k-khayā sasaṅkhāraparinibbāyī hoti. Seyyathā pi bhikkhave divasasantatte ayokapāle haññamāne papaṭikā nibbattitvā uppatitvā vipule tiṇapuñje vā kaṭṭhapuñje vā nipateyya, sā tattha aggim pi janeyya dhūmam pi janeyya, aggim pi janetvā dhūmam pi janetvā tam eva vipulaɱ tiṇapuñjaɱ vā kaṭṭhapuñjam vā pariyādiyitvā anāhārā nibbāyeyya, evam eva kho bhikkhave bhikkhu evaɱ paṭipanno hoti 'no c' assa, no ca me siyā' ... pe ... So pañcannaɱ orambhāgiyānaɱ saṅyojanānaɱ pari-k-khayā sasaṅkhāraparinibbāyī hoti.

8. Idha pana bhikkhave bhikkhu evaɱ paṭipanno hoti 'no c' assa, no ca me siyā, na bhavissati, na me bhavissati, yad atthi yaɱ bhūtaɱ, tam pajahāmī' ti upekhaɱ paṭilabhati. So bhave na rajjati, sambhave na rajjati, atthuttariɱ padaɱ santaɱ sammappaññāya passati; tañ ca khvassa padaɱ na sabbena sabbaɱ sacchikataɱ hoti, tassa na sabbena sabbaɱ mānānusayo pahīno hoti, na sabbena sabbaɱ bhavarāgānusayo pahīno hoti, na sabbena sabbaɱ avijjānusayo pahīno hoti. So pañcannaɱ orambhāgiyānaɱ saṅyojanānaɱ pari-k-khayā uddhaɱsoto hoti akaniṭṭhagāmī. Seyyathā pi bhikkhave divasasantatte ayokapāle haññamāne, papaṭikā nibbattitvā uppatitvā mahante tiṇapuñje vā kaṭṭhapuñje vā nipateyya, sā tattha aggim pi janeyya dhūmam pi janeyya, aggim pi janetvā dhūmam pi janetvā tam eva mahantaɱ tiṇapuñjaɱ vā kaṭṭhapuñjaɱ vā pariyādiyitvā gaccham pi daheyya dāyam pi daheyya,

[page 074]

gaccham pi dahitvā dāyam pi dahitvā haritan taɱ vā patthan taɱ vā selan taɱ vā udakan taɱ vā ramaṇīyaɱ vā bhūmibhāgaɱ āgamma anāhārā nibbāyeyya, evam eva kho bhikkhave bhikkhu evaɱ paṭipanno hoti 'no c' assa no ca me siyā' ... pe ... So pañcannaɱ orambhāgiyānaɱ saṅyojanānaɱ pari-k-khayā uddhaɱsoto hoti akaniṭṭhagāmī.

Imā kho bhikkhave satta purisagatiyo. Katamañ ca bhikkhave anupādā parinibbānaɱ?

9. Idha bhikkhave bhikkhu evaɱ paṭipanno hoti 'no c' assa, no ca me siyā, na bhavissati, na me bhavissati, yad atthi yaɱ bhūtaɱ, taɱ pajahāmī' ti, upekhaɱ paṭilabhati. So bhave na rajjati sambhave na rajjati, atthuttariɱ padaɱ santaɱ sammappaññāya passati; tañ ca khvassa padaɱ sabbena sabbaɱ sacchikataɱ hoti, tassa sabbena sabbaɱ mānānusayo pahīno hoti, sabbena sabbaɱ bhavarāgānusayo pahīno hoti, sabbena sabbaɱ avijjānusayo pahīno hoti. So āsavānaɱ khayā ... pe ... sacchikatvā upasampajja viharati. Idaɱ vuccati bhikkhave anupādā parinibbānaɱ. Imā kho bhikkhave satta purisagatiyo anupādā ca parinibbānan ti.

LIII.

1. Evaɱ me sutaɱ. Ekaɱ samayaɱ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate. Atha kho dve devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaɱ Gijjhakūṭaɱ obhāsetvā yena Bhagavā ten' upasaṅkamiɱsu,

[page 075]

upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhaɱsu. Ekamantaɱ ṭhitā kho ekā devatā Bhagavantaɱ etad avoca 'etā bhante bhikkhuniyo vimuttā' ti. Aparā devatā Bhagavantaɱ etad avoca 'etā bhante bhikkhuniyo anupādisesā suvimuttā' ti. Idam avocuɱ tā devatā.

Samanuñño Satthā ahosi. Atha kho tā devatā 'samanuñño Satthā' ti Bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā tatth' ev' antaradhāyiɱsu. Atha kho Bhagavā tassā rattiyā accayena bhikkhū āmantesi 'imaɱ bhikkhave rattiɱ dve devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaɱ Gijjhakūṭaɱ obhāsetvā yenāhaɱ ten' upasaṅkamiɱsu, upasaṅkamitvā maɱ abhivādetvā ekamantaɱ aṭṭhaɱsu. Ekamantaɱ ṭhitā kho bhikkhave ekā devatā maɱ etad avoca "etā bhante bhikkhuniyo vimuttā" ti.

Aparā devatā maɱ etad avoca "etā bhante bhikkhuniyo anupādisesā suvimuttā" ti. Idam avocuɱ bhikkhave tā devatā, idaɱ vatvā maɱ abhivādetvā padakkhiṇaɱ katvā tatth' ev' antaradhāyiɱsū' ti.

2. Tena kho pana samayena āyasmā Mahāmoggallāno Bhagavato avidūre nisinno hoti. Atha kho āyasmato Mahāmoggallānassa etad ahosi 'katamesānaɱ kho devānaɱ evaɱ ñāṇaɱ hoti: sa-upādisese vā sa-upādiseso ti anupādisese vā anupādiseso' ti. Tena kho pana samayena Tisso nāma bhikkhu adhunā kālakato aññataraɱ Brahmalokaɱ upapanno hoti. Tatrāpi naɱ evaɱ jānanti 'Tisso Brahmā mahiddhiko mahāṇubhāvo' ti. Atha kho āyasmā Mahāmoggallāno, seyyathā pi nāma balavā puriso sammiñjitaɱ vā bāhaɱ pasāreyya, pasāritaɱ vā bāhaɱ sammiñjeyya, evam eva Gijjhakūṭe pabbate antarahito tasmiɱ Brahmaloke pāturahosi. Addasā kho Tisso Brahmā āyasmantaɱ Mahāmoggallānaɱ dūrato 'va āgacchantaɱ, disvā āyasmantaɱ Mahāmoggallānaɱ etad avoca 'ehi kho mārisa Moggallāna,

[page 076]

svāgataɱ mārisa Moggallāna, cirassaɱ kho mārisa Moggallāna imaɱ pariyāyamam akāsi, yad idaɱ idhāgamanāya, nisīda mārisa Moggallāna, idam āsanaɱ paññattan' ti. Nisīdi kho āyasmā Mahāmoggallāno paññatte āsane. Tisso pi kho Brahmā āyasmantaɱ Mahāmoggallānaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho Tissaɱ Brahmānaɱ āyasmā Mahāmoggallāno etad avoca 'katamesānaɱ kho Tissa devānaɱ evaɱ ñāṇaɱ hoti: sa-upādisese vā sa-upādiseso ti anupādisese vā anupādiseso' ti. 'Brahmakāyikānaɱ kho mārisa Moggallāna devānaɱ evaɱ ñāṇaɱ hoti: sa-upādisese vā sa-upādiseso ti anupādisese vā anupādiseso' ti. 'Sabbesaɱ yeva kho Tissa Brahmakāyikānaɱ devānaɱ evaɱ ñāṇaɱ hoti: saupādisese vā sa-upādiseso ti anupādisese vā anupādiseso' ti?

3. Na kho mārisa Moggallāna sabbesaɱ Brahmakāyikānaɱ devānaɱ evaɱ ñāṇaɱ hoti: sa-upādisese vā sa-upādiseso ti anupādisese vā anupādiseso ti. Ye kho te mārisa Moggallāna Brahmakāyikā devā brahmena āyunā santuṭṭhā, brahmena vaṇṇena brahmena sukhena brahmena yasena brahmena ādhipateyyena santuṭṭhā tassa ca uttariɱ nissaraṇaɱ yathābhūtaɱ na ppajānanti, tesaɱ na evaɱ ñāṇaɱ hoti: sa-upādisese vā sa-upādiseso ti anupādisese vā anupādiseso ti; ye ca kho te mārisa Moggallāna Brahmakāyikā devā brahmena āyunā asantuṭṭhā, brahmena vaṇṇena brahmena sukhena brahmena yasena brahmena ādhipateyyena asantuṭṭhā tassa ca uttariɱ nissaraṇaɱ yathābhūtaɱ pajānanti,

[page 077]

tesaɱ evaɱ ñāṇaɱ hoti: saupādisese vā sa-upādiseso ti anupādisese vā anupādiseso ti.

4. Idha mārisa Moggallāna bhikkhu ubhato bhāgavimutto hoti, tam enaɱ te devā evaɱ jānanti: ayaɱ kho āyasmā ubhato bhāgavimutto, yāv' assa kāyo ṭhassati, tāva naɱ dakkhinti devamanussā, kāyassa bhedā na naɱ dakkhinti devamanussā ti. Evam pi kho mārisa Moggallāna tesaɱ devānaɱ ñāṇaɱ hoti: anupādisese vā anupādiseso ti.

5. Idha pana mārisa Moggallāna bhikkhu paññāvimutto hoti, tam enaɱ te devā evaɱ jānanti: ayaɱ kho āyasmā paññāvimutto, yāv' assa kāyo ṭhassati, tāva naɱ dakkhinti devamanussā, kāyassa bhedā na naɱ dakkhinti devamanussā ti. Evam pi kho mārisa Moggallāna tesaɱ devānaɱ ñāṇaɱ hoti: anupādisese vā anupādiseso ti.

6. Idha pana mārisa Moggallāna bhikkhu kāyasakkhi hoti, tam enaɱ te devā evaɱ jānanti: ayaɱ kho āyasmā kāyasakkhi, app eva nāma ayam āyasmā anulomikāni senāsanāni paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno, yass' atthāya kulaputtā samma-d-eva agārasmā anagāriyaɱ pabbajanti, tad anuttaraɱ brahmacariyapariyosānaɱ diṭṭh' eva dhamme sayaɱ abhiññā sacchikatvā upasampajja vihareyyā ti. Evam pi kho mārisa Moggallāna tesaɱ devānaɱ ñāṇaɱ hoti: sa-upādisese vā sa-upādiseso ti.

7. Idha pana mārisa Moggallāna bhikkhu diṭṭhippatto hoti ... pe ... saddhāvimutto hoti ... dhammānusārī hoti, tam enaɱ te devā evaɱ jānanti: ayaɱ kho āyasmā dhammānusārī,

[page 078]

app eva nāma ayam āyasmā anulomikāni senāsanāni paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno, yass' atthāya kulaputtā samma-d-eva agārasmā anagāriyaɱ pabbajanti, tad anuttaraɱ brahmacariyapariyosānaɱ diṭṭh' eva dhamme sayaɱ abhiññā sacchikatvā upasampajja vihareyyā ti. Evam pi kho mārisa Moggallāna tesaɱ devānaɱ ñāṇaɱ hoti: sa-upādisese vā sa-upādiseso ti.

8. Atha kho āyasmā Mahāmoggallāno Tissassa Brahmuno bhāsitaɱ abhinanditvā anumoditvā, seyyathā pi nāma balavā puriso sammiñjitaɱ vā bāhaɱ pasāreyya, pasāritaɱ vā bāhaɱ sammiñjeyya, evam eva Brahmaloke antarahito Gijjhakūṭe pabbate pāturahosi. Atha kho āyasmā Mahāmoggallāno yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā Mahāmoggallāno, yāvatako ahosi Tissena Brahmunā saddhiɱ kathāsallāpo, taɱ sabbaɱ Bhagavato ārocesi. 'Na hi pana te Moggallāna Tisso Brahmā sattamaɱ animittavihāriɱ puggalaɱ desesī' ti.

'Etassa Bhagavā kālo, etassa Sugata kālo, yaɱ Bhagavā sattamaɱ animittavihāriɱ puggalaɱ deseyya, Bhagavato sutvā bhikkhū dhāressantī' ti. 'Tena hi Moggallāna suṇāhi sādhukaɱ manasikarohi, bhāsissāmī' ti. 'Evaɱ bhante' ti kho āyasmā Mahāmoggallāno Bhagavato paccassosi.

Bhagavā etad avoca:--

9. Idha Moggallāna bhikkhu sabbanimittānaɱ amanasikārā animittaɱ cetosamādhiɱ upasampajja viharati, tam enaɱ te devā evaɱ jānanti: ayaɱ kho āyasmā sabbanimittānaɱ amanasikārā animittaɱ cetosamādhiɱ upasampajja viharati, app eva nāma ayam āyasmā anulomikāni senāsanāni paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno, yass' atthāya kulaputtā sammad-eva agārasmā anagāriyaɱ pabbajanti, tad anuttaraɱ brahmacariyapariyosānaɱ diṭṭh' eva dhamme sayaɱ abhiññā sacchikatvā upasampajja vihareyyā ti.

[page 079]

Evaɱ kho Moggallāna tesaɱ devānaɱ ñāṇaɱ hoti: sa-upādisese vā sa-upādiseso ti.

LIV.

1. Evaɱ me sutaɱ. Ekaɱ samayaɱ Bhagavā Vesāliyaɱ viharati Mahāvane Kūṭāgārasālāyaɱ. Atha kho Sīho senāpati yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho Sīho senāpati Bhagavantaɱ etad avoca 'sakkā nu kho bhante sandiṭṭhikaɱ dānaphalaɱ paññāpetun' ti?

2. Tena hi Sīha taɱ yev' ettha paṭipucchissāmi, yathā te khameyya, tathā naɱ vyākareyyāsi. Taɱ kiɱ maññasi Sīha? Idh' assa dve purisā, eko puriso assaddho maccharī kadariyo paribhāsako, eko puriso saddho dānapati anuppadānarato. Taɱ kiɱ maññasi Sīha? Kaɱ nu kho arahanto paṭhamaɱ anukampantā anukampeyyuɱ: yo vā so puriso assaddho maccharī kadariyo paribhāsako, yo vā so puriso saddho dānapati anuppadānarato ti? 'Yo so bhante puriso assaddho maccharī kadariyo paribhāsako, kin taɱ arahanto paṭhamaɱ anukampantā anukampissanti? Yo ca kho so bhante puriso saddho dānapati anuppadānarato, taɱ yeva arahanto paṭhamaɱ anukampantā anukampeyyuɱ' .

3. Taɱ kiɱ maññasi Sīha? Kaɱ nu kho arahanto paṭhamaɱ upasaṅkamantā upasaṅkameyyuɱ: yo vā so puriso assaddho maccharī kadariyo paribhāsako, yo vā so puriso saddho dānapati anuppadānarato ti?

[page 080]

'Yo so bhante puriso assadho maccharī kadariyo paribhāsako, kin taɱ arahanto paṭhamaɱ upasaṅkamantā upasaṅkamissanti?

Yo ca kho so bhante puriso saddho dānapati anuppadānarato, taɱ yeva arahanto paṭhamaɱ upasaṅkamantā upasaṅkameyyuɱ' .

4. Taɱ kiɱ maññasi Sīha? Kassa nu kho arahanto paṭhamaɱ paṭigaṇhantā paṭigaṇheyyuɱ: yo vā so puriso assaddho maccharī kadariyo paribhāsako, yo vā so puriso saddho dānapati anuppadānarato ti? 'Yo so bhante puriso assaddho maccharī kadariyo paribhāsako, kin tassa arahanto paṭhamaɱ paṭigaṇhantā paṭigaṇhissanti? Yo ca kho so bhante puriso saddho dānapati anuppadānarato, tass' eva arahanto paṭhamaɱ paṭigaṇhantā paṭigaṇheyyuɱ' .

5. Taɱ kiɱ maññasi Sīha? Kassa nu kho arahanto paṭhamaɱ dhammaɱ desentā deseyyuɱ: yo vā so puriso assaddho maccharī kadariyo paribhāsako, yo vā so puriso saddho dānapati anuppadānarato ti? 'Yo so bhante puriso assaddho maccharī kadariyo paribhāsako, kin tassa arahanto paṭhamaɱ dhammaɱ desentā desissanti? Yo ca kho so bhante puriso saddho dānapati anuppadānarato, tass' eva arahanto paṭhamaɱ dhammaɱ desentā deseyyuɱ' .

6. Taɱ kiɱ maññasi Sīha? Kassa nu kho kalyāṇo kittisaddo abbhuggaccheyya: yo vā so puriso assaddho maccharī kadariyo paribhāsako, yo vā so puriso saddho dānapati anuppadānarato ti? 'Yo so bhante puriso assaddho maccharī kadariyo paribhāsako, kin tassa kalyāṇo kittisaddo abbhuggacchissati? Yo ca kho so bhante puriso saddho dānapati anuppadānarato, tass' eva kalyāṇo kittisaddo abbhuggaccheyya' .

7. Taɱ kiɱ maññasi Sīha? Ko nu kho yañ ñad eva parisaɱ upasaṅkameyya, yadi khattiyaparisaɱ yadi brāhmaṇaparisaɱ yadi gahapatiparisaɱ yadi samaṇaparisaɱ, visārado upasaṅkameyya amaṅkubhūto:

[page 081]

yo vā so puriso assaddho maccharī kadariyo paribhāsako, yo vā so puriso saddho dānapati anuppadānarato ti? 'Yo so bhante puriso assaddho maccharī kadariyo paribhāsako, kiɱ so yañ ñad eva parisaɱ upasaṅkamissati, yadi khattiyaparisaɱ yadi brāhmaṇaparisaɱ yadi gahapatiparisaɱ yadi samaṇaparisaɱ, visārado upasaṅkamissati amaṅkubhūto? Yo ca kho so bhante puriso saddho dānapati anuppadānarato, so yañ ñad eva parisaɱ upasaṅkameyya, yadi khattiyaparisaɱ yadi brāhmaṇaparisaɱ yadi gahapatiparisaɱ yadi samaṇaparisaɱ, visārado upasaṅkameyya amaṅkubhūto' .

8. Taɱ kiɱ maññasi Sīha? Ko nu kho kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjeyya: yo vā so puriso assaddho maccharī kadariyo paribhāsako, yo vā so puriso saddho dānapati anuppadānarato ti? 'Yo so bhante puriso assaddho maccharī kadariyo paribhāsako, kiɱ so kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjissati? Yo ca kho so bhante puriso saddho dānapati anuppadānarato, so kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjeyya' .

9. 'Yānīmāni bhante Bhagavatā cha sandiṭṭhikāni dānaphalāni akkhātāni, nāhaɱ ettha Bhagavato saddhāya gacchāmi, ahaɱ p' etāni jānāmi. Ahaɱ bhante dāyako dānapati, maɱ arahanto paṭhamaɱ anukampantā anukampanti. Ahaɱ bhante dāyako dānapati, maɱ arahanto paṭhamaɱ upasaṅkamantā upasaṅkamanti. Ahaɱ bhante dāyako dānapati, mayhaɱ arahanto paṭhamaɱ paṭigaṇhantā paṭigaṇhanti. Ahaɱ bhante dāyako dānapati, mayhaɱ arahanto paṭhamaɱ dhammaɱ desentā desenti.

Ahaɱ bhante dāyako dānapati, mayhaɱ kalyāṇo kittisaddo abbhuggato: Sīho senāpati dāyako kārako saṅghupaṭṭhāko ti.

[page 082]

Ahaɱ bhante dāyako dānapati yañ ñad eva parisaɱ upasaṅkamāmi, yadi khattiyaparisaɱ yadi brāhmaṇaparisaɱ yadi gahapatiparisaɱ yadi samaṇaparisaɱ, visārado upasaṅkamāmi amaṅkubhūto. Yānīmāni bhante Bhagavatā cha sandiṭṭhikāni dānaphalāni akkhātāni, nāhaɱ ettha Bhagavato saddhāya gacchāmi, ahaɱ p' etāni jānāmi.

Yañ ca kho maɱ bhante Bhagavā evam āha: dāyako Sīho dānapati kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjatī ti, etāhaɱ na jānāmi, ettha ca panāhaɱ Bhagavato saddhāya gacchāmī' ti.

Evam etaɱ Sīha, evam etaɱ Sīha, dāyako Sīha dānapati kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjatī ti.

LV.

1. Cattārīmāni bhikkhave Tathāgatassa arakkheyyāni, tīhi ca anupavajjo. Katamāni cattāri Tathāgatassa arakkheyyāni?

2. Parisuddhakāyasamācāro bhikkhave Tathāgato. Natthi Tathāgatassa kāyaduccaritaɱ, yaɱ Tathāgato rakkheyya 'mā me idaɱ paro aññāsī' ti. -- Parisuddhavacīsamācāro bhikkhave Tathāgato. Natthi Tathāgatassa vacīduccaritaɱ, yaɱ Tathāgato rakkheyya 'mā me idaɱ paro aññāsī' ti. -Parisuddhamanosamācāro bhikkhave Tathāgato. Natthi Tathāgatassa manoduccaritaɱ, yaɱ Tathāgato rakkheyya 'mā me idaɱ paro aññāsī' ti. -- Parisuddhājīvo bhikkhave Tathāgato. Natthi Tathāgatassa micchā-ājīvo, yaɱ Tathāgato rakkheyya 'mā me idaɱ paro aññāsī' ti.

Imāni cattāri Tathāgatassa arakkheyyāni. Katamehi tīhi anupavajjo?

[page 083]

3. Svākkhātadhammo bhikkhave Tathāgato. Tatra vata maɱ samaṇo vā brāhmaṇo vā devo vā Māro vā Brahmā vā koci vā lokasmiɱ sahadhammena paṭicodessati 'iti pi te na svākkhātadhammo' ti. Nimittam etaɱ bhikkhave na samanupassāmi, etaɱ p' ahaɱ bhikkhave nimittaɱ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi. Supaññattā kho pana me bhikkhave sāvakānaɱ nibbānagāminī paṭipadā, yathā paṭipannā mama sāvakā āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭh' eva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharanti. -- Tatra vata maɱ samaṇo vā brāhmaṇo vā devo vā Māro vā Brahmā vā koci vā lokasmiɱ sahadhammena paṭicodessati 'iti pi te na supaññattā sāvakānaɱ nibbānagāminī paṭipadā, yathā paṭipannā tava sāvakā āsavānaɱ khayā ... pe ... sacchikatvā upasampajja viharantī' ti. Nimittam etaɱ bhikkhave na samanupassāmi. Etaɱ p' ahaɱ bhikkhave nimittaɱ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi. Anekasatā kho pana me bhikkhave sāvakaparisā āsavānaɱ khayā ... pe ... sacchikatvā upasampajja viharanti. -- Tatra vata maɱ samaṇo vā brāhmaṇo vā devo vā Māro vā Brahmā vā koci vā lokasmiɱ sahadhammena paṭicodessati 'iti pi te na anekasatā sāvakaparisā āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ ditth' eva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharantī' ti. Nimittam etaɱ bhikkhave na samanupassāmi, etaɱ p' ahaɱ bhikkhave nimittaɱ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.

[page 084]

Imehi tīhi anupavajjo.

Imāni kho bhikkhave cattāri Tathāgatassa arakkheyyāni, imehi ca tīhi anupavajjo ti.

LVI.

1. Evaɱ me sutaɱ. Ekaɱ samayaɱ Bhagavā Kimbilāyaɱ viharati Veḷuvane. Atha kho āyasmā Kimbilo yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā Kimbilo Bhagavantaɱ etad avoca 'ko nu kho bhante hetu ko paccayo, yena Tathāgate parinibbute saddhammo na ciraṭṭhitiko hotī' ti? 'Idha Kimbila Tathāgate parinibbute bhikkhū bhikkhuniyo upāsakā upasikāyo Satthari agāravā viharanti appatissā, dhamme agāravā viharanti appatissā, saṅghe agāravā viharanti appatissā, sikkhāya agāravā viharanti appatissā, samādhismiɱ agāravā viharanti appatissā, appamāde agāravā viharanti appatissā, paṭisanthāre agāravā viharanti appatissā. Ayaɱ kho Kimbila hetu ayaɱ paccayo, yena Tathāgate parinibbute saddhammo na ciraṭṭhitiko hotī' ti.

2. 'Ko pana bhante hetu ko paccayo, yena Tathāgate parinibbute saddhammo ciraṭṭhitiko hotī' ti? 'Idha Kimbila Tathāgate parinibbute bhikkhū bhikkhuniyo upāsakā upāsikāyo Satthari sagāravā viharanti sappatissā, dhamme sagāravā viharanti sappatissā, saṅghe sagāravā viharanti sappatissā, sikkhāya sagāravā viharanti sappatissā, samādhismiɱ sagāravā viharanti sappatissā, appamāde sagāravā viharanti sappatissā, paṭisanthāre sagāravā viharanti sappatissā. Ayaɱ kho Kimbila hetu ayaɱ paccayo, yena Tathāgate parinibbute saddhammo ciraṭṭhitiko hotī' ti.

[page 085]

LVII.

1. Sattahi bhikkhave dhammehi samannāgato bhikkhu na cirass' eva āsavānaɱ khayā ... pe ... sacchikatvā upasampajja vihareyya. Katamehi sattahi?

2. Idha bhikkhave bhikkhu saddho hoti, sīlavā hoti, bahussuto hoti, paṭisallīno hoti, āraddhaviriyo hoti, satimā hoti, paññavā hoti.

Imehi kho bhikkhave sattahi dhammehi samannāgato bhikkhu na cirass' eva āsavānaɱ khayā ... pe ... sacchikatvā upasampajja vihareyyā ti.

LVIII.

1. Evaɱ me sutaɱ. Ekaɱ samayaɱ Bhagavā Bhaggesu viharati Suɱsumāragire Bhesakaḷāvane Migadāye. Tena kho pana samayena āyasmā Mahāmoggallāno Magadhesu Kallavāḷamuttagāme pacalāyamāno nisinno hoti. Addasā kho Bhagavā dibbena cakkhunā visuddhena atikkantamānusakena āyasmantaɱ Mahāmoggallānaɱ Magadhesu Kallavāḷamuttagāme pacalāyamānaɱ nisinnaɱ, disvā, seyyathā pi nāma balavā puriso sammiñjitaɱ vā bāhaɱ pasāreyya, pasāritaɱ vā bāhaɱ sammiñjeyya, evam eva Bhaggesu Suɱsumāragire Bhesakaḷāvane Migadāye antarahito Magadhesu Kallavāḷamuttagāme āyasmato Mahāmoggallānassa pamukhe pāturahosi. Nisīdi Bhagavā paññatte āsane. Nisajja kho Bhagavā āyasmantaɱ Mahāmoggallānaɱ etad avoca 'pacalāyasi no tvaɱ Moggallāna, pacalāyasi no tvaɱ Moggallānā' ti? 'Evaɱ bhante' .

2. Tasmā ti ha tvaɱ Moggallāna, yathā saññissa te viharato taɱ middhaɱ okkamati, taɱ saññaɱ manasākāsi taɱ saññaɱ bahulam akāsi:

[page 086]

ṭhānaɱ kho pan' etaɱ vijjati, yan te evaɱ viharato taɱ middhaɱ pahīyetha.

3. No ce te evaɱ viharato taɱ middhaɱ pahīyetha, tato tvaɱ Moggallāna yathāsutaɱ yathāpariyattaɱ dhammaɱ cetasā anuvitakkeyyāsi anuvicāreyyāsi manasānupekkheyyāsi: ṭhānaɱ kho pan' etaɱ vijjati, yan te evaɱ viharato taɱ middhaɱ pahīyetha.

4. No ce te evaɱ viharato taɱ middhaɱ pahīyetha, tato tvaɱ Moggallāna yathāsutaɱ yathāpariyattaɱ dhammaɱ vitthārena sajjhāyaɱ kareyyāsi: ṭhānaɱ kho pan' etaɱ vijjati, yan te evaɱ viharato taɱ middhaɱ pahīyetha.

5. No ce te evaɱ viharato taɱ middhaɱ pahīyetha, tato tvaɱ Moggallāna ubho kaṇṇasotāni āvijeyyāsi pāṇinā gattāni anumajjeyyāsi: ṭhānaɱ kho pan' etaɱ vijjati, yan te evaɱ viharato taɱ middhaɱ pahīyetha.

6. No ce te evaɱ viharato taɱ middhaɱ pahīyetha, tato tvaɱ Moggallāna uṭṭhāyāsanā udakena akkhīni anumajjitvā disā anuvilokeyyāsi nakkhattāni tārakarūpāni ullokeyyāsi: ṭhānaɱ kho pan' etaɱ vijjati, yan te evaɱ viharato taɱ middhaɱ pahīyetha.

7. No ce te evaɱ viharato tam middhaɱ pahīyetha, tato tvaɱ Moggallāna ālokasaññaɱ manasikareyyāsi {divāsaññaɱ} adhiṭṭheyyāsi; yathā divā tathā rattiɱ, yathā rattiɱ tathā divā. Iti vivaṭena cetasā apariyonaddhena sappabhāsaɱ cittaɱ bhāveyyāsi: ṭhānaɱ kho pan' etaɱ vijjati, yan te evaɱ viharato taɱ middhaɱ pahīyetha.

[page 087]

8. No ce te evaɱ viharato taɱ middhaɱ pahīyetha, tato tvaɱ Moggallāna pacchāpuresaññī caṅkamaɱ adhiṭṭheyyāsi antogatehi indriyehi abahigatena mānasena: ṭhānaɱ kho pan' etaɱ vijjati, yan te evaɱ viharato taɱ middhaɱ pahīyetha.

9. No ce te evaɱ viharato taɱ middhaɱ pahīyetha, tato tvaɱ Moggallāna dakkhiṇena passena sīhaseyyaɱ kappeyyāsi pādena pādaɱ accādhāya sato sampajāno uṭṭhānasaññaɱ manasikaritvā, paṭibuddhena ca te Moggallāna khippaɱ yeva paccuṭṭhātabbaɱ 'na seyyasukhaɱ na passasukhaɱ na middhasukhaɱ anuyutto viharissāmī' ti. Evaɱ hi te Moggallāna sikkhitabbaɱ.

10. Tasmā ti ha Moggallāna evaɱ sikkhitabbaɱ 'na uccāsoṇḍaɱ paggahetvā kulāni upasaṅkamissāmī' ti. Evaɱ hi te Moggallāna sikkhitabbaɱ. Sace Moggallāna bhikkhu uccāsoṇḍaɱ paggahetvā kulāni upasaṅkamati, santi hi Moggallāna kulesu kiccakaraṇīyāni, yena manussā āgataɱ bhikkhuɱ na {manasikaronti,} {tatra} bhikkhussa evaɱ hoti 'ko su nāma dāni maɱ imasmiɱ kule paribhindi, virattarūpādānīme mayi manussā' {ti,} {iti 'ssa} alābhena maṅkubhāvo, maṅkubhūtassa uddhaccaɱ, uddhatassa asaɱvaro, asaɱvutassa ārā cittaɱ samādhimhā. Tasmā ti ha Moggallāna evaɱ sikkhitabbaɱ 'na viggāhikakathaɱ kathessāmī' ti. Evaɱ hi te Moggallāna sikkhitabbaɱ.

Viggāhikāya Moggallāna kathāya sati kathābāhullaɱ pāṭikaṅkhaɱ, kathābāhulle sati uddhaccaɱ, uddhatassa {asaɱvaro,} asaɱvutassa ārā cittaɱ samādhimhā. Nāhaɱ Moggallāna sabbe h' eva saɱsaggaɱ vaṇṇayāmi, na panāhaɱ Moggallāna sabbe h' eva saɱsaggaɱ na vaṇṇayāmi,

[page 088]

sagahaṭṭhapabbajitehi kho ahaɱ Moggallāna saɱsaggaɱ na vaṇṇayāmi, yāni ca kho tāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppāni, tathārūpehi senāsanehi saɱsaggaɱ vaṇṇayāmī' ti.

11. Evaɱ vutte āyasmā Mahāmoggallāno Bhagavantaɱ etad avoca 'kittāvatā nu kho bhante bhikkhu saɱkhittena taṇhāsaɱkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānan' ti? 'Idha Moggallāna bhikkhuno sutaɱ hoti: sabbe dhammā nālaɱ abhinivesāyā ti, evañ c' etaɱ Moggallāna bhikkhuno sutaɱ hoti: sabbe dhammā nālaɱ abhinivesāyā ti. So sabbaɱ dhammaɱ abhijānāti, sabbaɱ dhammaɱ abhiññāya sabbaɱ dhammaɱ parijānāti, sabbaɱ dhammaɱ pariññāya yaɱ kiñci vedanaɱ vediyati sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā. So tāsu vedanāsu aniccānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati. So tāsu vedanāsu aniccānupassī viharanto virāgānupassī viharanto nirodhānupassī viharanto paṭinissaggānupassī viharanto na ca kiñci loke upādiyati, anupādiyaɱ na paritassati, aparitassaɱ paccattaɱ yeva parinibbāyati; "khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyā" ti pajānāti. Ettāvatā kho Moggallāna bhikkhu saɱkhittena taṇhāsaɱkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānan' ti.

[Mā bhikkhave puññānaɱ bhāyittha, sukhass' etaɱ bhikkhave adhivacanaɱ,

[page 089]

yad idaɱ puññānan ti. Abhijānāmi kho panāhaɱ bhikkhave dīgharattaɱ katānaɱ puññānaɱ dīgharattaɱ iṭṭhaɱ kantaɱ manāpaɱ vipākaɱ paccanubhūtaɱ. Satta vassāni mettacittaɱ bhāvesiɱ, satta vassāni mettacittaɱ bhāvetvā satta saɱvaṭṭavivaṭṭakappe na yimaɱ lokaɱ punāgamāsiɱ, saɱvaṭṭamāne sudāhaɱ bhikkhave loke ābhassarupago homi, vivaṭṭamāne loke suññaɱ Brahmavimānaɱ upapajjāmi. Tatra sudaɱ bhikkhave Brahmā homi Mahābrahmā abhibhū anabhibhūto aññadatthudaso Vasavattī. Chattiɱsakkhattuɱ kho panāhaɱ bhikkhave Sakko ahosiɱ devānam indo. Anekasattakkhattuɱ rājā ahosiɱ Cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassa mayhaɱ bhikkhave imāni satta ratanāni ahesuɱ, seyyathīdaɱ cakkaratanaɱ hatthiratanaɱ assaratanaɱ maṇiratanaɱ itthiratanaɱ gahapatiratanaɱ, parināyakaratanam eva sattamaɱ. Paro sahassaɱ kho pana me bhikkhave puttā ahesuɱ sūrā vīraṅgarūpā parasenappamaddanā. So imaɱ paṭhaviɱ sāgarapariyantaɱ adaṇḍena asatthena dhammena abhivijiya ajjhāvasan ti.

Passa puññānaɱ vipākaɱ kusalānaɱ sukhesinaɱ:
mettacittaɱ vibhāvetvā satta vassāni bhikkhave

[page 090]

satta saɱvaṭṭavivaṭṭakappe na yimaɱ lokaɱ punāgamaɱ,
saɱvaṭṭamāne lokamhi homi ābhassarūpago,
vivaṭṭamāne lokamhi suññaɱ Brahmupago ahuɱ,
sattakkhattuɱ Mahābrahmā Vasavatti tadā ahuɱ,
chattiɱsakkhattuɱ devindo devarajjam akārayiɱ,
cakkavattī ahuɱ rājā Jambusaṇḍassa issaro.
Muddhābhisitto khattiyo manussādhipatī ahuɱ
adaṇḍena asatthena vijeyya paṭhaviɱ imaɱ
asāhasena dhammena samena {m-anusāsiyaɱ},
dhammena rajjaɱ kāretvā asmiɱ*) paṭhavimaṇḍale
mahaddhane mahābhoge aḍḍhe ajāyisaɱ kule
sabbakāmehi sampanne ratanehi ca sattahi.
Buddhā saṅgāhakā loke, tehi etaɱ sudesitaɱ,
esa hetu mahantassa, pathabyo yena vuccati.
Pahutavittupakaraṇo rājā homi patāpavā,
iddhimā yasavā homi Jambusaṇḍassa issaro.
Ko sutvā na ppasīdeyya api kaṇhābhijātiyo?

[page 091]

Tasmā hi atthakāmena mahattam abhikaṅkhatā
saddhammo garukātabbo saraɱ buddhānasāsanan ti.]

LIX.

1. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho Bhagavā pubbaṇhasamayaɱ nivāsetvā pattacīvaram ādāya yena Anāthapiṇḍikassa gahapatissa nivesanaɱ ten' upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Tena kho pana samayena Anāthapiṇḍikassa gahapatissa nivesane manussā uccāsaddā mahāsaddā honti. Atha kho Anāthapiṇḍiko gahapati yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho Anāthapiṇḍikaɱ gahapatiɱ Bhagavā etad avoca 'kin nu kho te gahapati nivesane manussā uccāsaddā mahāsaddā kevaṭṭā maññe macchavilope' ti? 'Ayaɱ bhante Sujātā gharasuṇhā aḍḍhā aḍḍhakulā ānītā, sā neva sassuɱ ādiyati na sasuraɱ ādiyati na sāmikaɱ ādiyati, Bhagavantam pi na sakkaroti na garukaroti na māneti na pūjeti' ti.

2. Atha kho Bhagavā Sujātaɱ gharasuṇhaɱ āmantesi 'ehi Sujāte' ti. 'Evaɱ bhante' ti kho Sujātā gharasuṇhā Bhagavato paṭissutvā yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi.

Ekamantaɱ nisinnaɱ kho Sujātaɱ gharasuṇhaɱ Bhagavā etad avoca 'satta kho imā Sujāte purisassa bhariyā.

[page 092]

Katamā satta? Vadhakasamā, corīsamā, ayyasamā, mātusamā, bhaginīsamā, sakhīsamā, dāsīsamā. Imā kho Sujāte satta purisassa bhariyā. Tāsaɱ tvan nu katamā' ti? 'Na kho ahaɱ bhante imassa Bhagavatā saɱkhittena bhāsitassa evaɱ vitthārena atthaɱ ājānāmi. Sādhu me bhante Bhagavā tathā dhammaɱ desetu, yathāhaɱ imassa Bhagavatā saɱkhittena bhāsitassa vitthārena atthaɱ ājāneyyan' ti. 'Tena hi Sujāte suṇāhi sādhukaɱ manasikarohi, bhāsissāmī' ti. 'Evaɱ bhante' ti kho Sujātā gharasuṇhā Bhagavato paccassosi. Bhagavā etad avoca:--

Paduṭṭhacittā ahitānukampinī
aññesu rattā atimaññate patiɱ
dhanena kītassa vadhāya ussukā,
yā evarūpā purisassa bhariyā
'vadhakā ca bhariyā' ti ca sā pavuccati.
Yaɱ itthiyā vindati sāmiko dhanaɱ
sippaɱ vaṇijjañ ca kasim adhiṭṭhahaɱ
appam pi tasmā apahātum icchati,
yā evarūpā purisassa bhariyā
'corī ca bhariyā' ti ca sā pavuccati.
Akammakāmā alasā mahagghasā
pharusā ca caṇḍi duruttavādinī
uṭṭhāyakānaɱ abhibhuyya vattati,
yā evarūpā purisassa bhariyā
'ayyā ca bhariyā' ti ca sā pavuccati.

[page 093]

Yā sabbadā hoti hitānukampinī
mātā va puttaɱ anurakkhate patiɱ
tato dhanaɱ sambhatam assa rakkhati,
yā evarūpā purisassa bhariyā
'mātā ca bhariyā' ti ca sā pavuccati.
Yathā pi jeṭṭhā bhaginī kaniṭṭhakā
sagāravā hoti sakamhi sāmike
hirīmanā bhattuvasānuvattinī,
yā evarūpā purisassa bhariyā
'bhaginī ca bhariyā' ti ca sā pavuccati.
Yā cīdha disvāna patiɱ pamodati
sakhī sakhāraɱ va cirassam āgataɱ
koleyyakā sīlavatī patibbatā,
yā evarūpā purisassa bhariyā
'sakhī ca bhariyā' ti ca sā pavuccati.
Akkuddhasantā vadhadaṇḍatajjitā
aduṭṭhacittā patino titikkhati
{akkodhanā} bhattuvasānuvattinī,
yā evarūpā purisassa bhariyā
'dāsī ca bhariyā' ti ca sā pavuccati.
Yā cīdha bhariyā 'vadhakā' ti vuccati
'corī ca ayyā' ti ca sā pavuccati
dussīlarūpā pharusā anādarā
kāyassa bhedā nirayaɱ vajanti tā.
Yā cīdha 'mātā bhaginī sakhī' ti ca
'dāsī ca bhariyā' ti ca sā pavuccati
sīle ṭhitattā cirarattasaɱvutā
kāyassa bhedā sugatiɱ vajanti tā ti.

Imā kho Sujāte satta purisassa bhariyā. Tāsam tvaɱ katamā ti?

[page 094]

Ajja-t-agge maɱ bhante Bhagavā dāsīsamaɱ sāmikassa bhariyaɱ dhāretū ti.

LX.

1. Satt' ime bhikkhave dhammā sapattakantā sapattakaraṇā kodhanaɱ āgacchanti itthiɱ vā purisaɱ vā.

Katame satta?

2. Idha bhikkhave sapatto sapattassa evaɱ icchati 'aho vatāyaɱ dubbaṇṇo assā' ti. Taɱ kissa hetu? Na bhikkhave sapatto sapattassa vaṇṇavatāya nandati. Kodhano 'yaɱ bhikkhave purisapuggalo kodhābhibhūto kodhapareto, kiñ cāpi so hoti sunahāto suvilitto kappitakesamassu odātavatthavasano, atha kho so dubbaṇṇo ca hoti kodhābhibhūto. Ayaɱ bhikkhave paṭhamo dhammo sapattakanto sapattakaraṇo kodhanaɱ āgacchati itthiɱ vā purisaɱ vā.

3. Puna ca paraɱ bhikkhave sapatto sapattassa evaɱ icchati 'aho vatāyaɱ dukkhaɱ sayeyyā' ti. Taɱ kissa hetu? Na bhikkhave sapatto sapattassa sukhaseyyāya nandati. Kodhano 'yaɱ bhikkhave purisapuggalo kodhābhibhūto kodhapareto, kiñ cāpi so pallaṅke seti gonakatthate paṭikatthate paṭalikatthate kadalimigapavarapaccattharaṇe sa-uttaracchade ubhato-lohitakūpadhāne, atha kho so dukkhaɱ yeva seti kodhābhibhūto. Ayaɱ bhikkhave dutiyo dhammo sapattakanto sapattakaraṇo kodhanaɱ āgacchati itthiɱ vā purisaɱ vā.

4. Puna ca paraɱ bhikkhave sapatto sapattassa evaɱ icchati 'aho vatāyaɱ na pacurattho assā' ti. Taɱ kissa hetu? Na bhikkhave sapatto sapattassa pacuratthatāya nandati.

[page 095]

Kodhano 'yaɱ bhikkhave purisapuggalo kodhābhibhūto kodhapareto anatthaɱ pi gahetvā 'attho me gahito' ti maññati, atthaɱ pi gahetvā 'anattho me gahito' ti maññati. Tass' ime dhammā aññam aññavipaccanīkā gahitā dīgharattaɱ ahitāya dukkhāya saɱvattanti kodhābhibhūtassa. Ayaɱ bhikkhave tatiyo dhammo sapattakanto sapattakaraṇo kodhanaɱ āgacchati itthiɱ vā purisaɱ vā.

5. Puna ca paraɱ bhikkhave sapatto sapattassa evaɱ icchati 'aho vatāyaɱ na bhogavā assā' ti. Taɱ kissa hetu?

Na bhikkhave sapatto sapattassa bhogavatāya nandati.

Kodhanassa bhikkhave purisapuggalassa kodhābhibhūtassa kodhaparetassa, ye pi 'ssa te honti bhogā uṭṭhānaviriyādhigatā bāhābalaparicitā sedāvakkhittā dhammikā dhammaladdhā, te pi rājāno rājakosaɱ pavesenti kodhābhibhūtassa.

Ayaɱ bhikkhave catuttho dhammo sapattakanto sapattakaraṇo kodhanaɱ āgacchati itthiɱ vā purisaɱ vā.

6. Puna ca paraɱ bhikkhave sapatto sapattassa evaɱ icchati 'aho vatāyaɱ na yasavā assā' ti. Taɱ kissa hetu?

Na bhikkhave sapatto sapattassa yasavatāya nandati.

Kodhano 'yaɱ bhikkhave purisapuggalo kodhābhibhūto kodhapareto, yo pi 'ssa so hoti yaso appamādādhigato, tamhā pi dhaɱsati kodhābhibhūto. Ayam bhikkhave pañcamo dhammo sapattakanto sapattakaraṇo kodhanaɱ āgacchati itthiɱ vā purisaɱ vā.

7. Puna ca paraɱ bhikkhave sapatto sapattassa evaɱ icchati 'aho vatāyaɱ na mittavā assā' ti. Taɱ kissa hetu?

Na bhikkhave sapatto sapattassa mittavatāya nandati.

Kodhanaɱ bhikkhave purisapuggalaɱ kodhābhibhūtaɱ kodhaparetaɱ, ye pi 'ssa te honti mittāmaccā ñātisālohitā, te pi ārakā parivajjenti kodhābhibhūtaɱ. Ayaɱ bhikkhave chaṭṭho dhammo sapattakanto sapattakaraṇo kodhanaɱ āgacchati itthiɱ vā purisaɱ vā.

[page 096]

8. Puna ca paraɱ bhikkhave sapatto sapattassa evaɱ icchati 'aho vatāyaɱ kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjeyyā' ti. Taɱ kissa hetu? Na bhikkhave sapatto sapattassa sugatigamanena nandati. Kodhano 'yaɱ bhikkhave purisapuggalo kodhābhibhūto kodhapareto kāyena duccaritaɱ carati vācāya duccaritaɱ carati manasā duccaritaɱ carati. So kāyena duccaritaɱ caritvā ... pe ... kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati kodhābhibhūto. Ayaɱ bhikkhave sattamo dhammo sapattakanto sapattakaraṇo kodhanaɱ āgacchati itthiɱ vā purisaɱ vā.

Ime kho bhikkhave satta dhammā sapattakantā sapattakaraṇā kodhanam āgacchanti itthiɱ vā purisaɱ vā ti.

Kodhano dubbaṇṇo hoti atho dukkhaɱ pi seti so,
atho atthaɱ gahetvāna anatthaɱ adhipajjati,
tato kāyena vācāya vadhaɱ katvāna kodhano
kodhābhibhūto puriso dhanajāniɱ nigacchati,
kodhasammadasammatto āyasakyaɱ nigacchati,
ñātimittā suhajjā ca parivajjenti kodhanaɱ.
Anatthajanano kodho, kodho cittappakopano,
bhayam antarato jātaɱ, taɱ jano nāvabujjhati.
Kuddho atthaɱ na jānāti, kuddho dhammaɱ na passati,
andhatamaɱ tadā hoti, yaɱ kodho sahate naraɱ.

[page 097]

Yaɱ kuddho uparodheti sukaraɱ viya dukkaraɱ,
pacchā so vigate kodhe aggidaḍḍho va tappati.
Dummaṅkuyaɱ padasseti dhūmaggimi va pāvako,
yato patāyati kodho yena kujjhanti mānavā.
Nāssa hiri na ottappaɱ na {vācā,} hoti gāravo
kodhena abhibhūtassa na dīpaɱ hoti kiñcanaɱ.
Tapanīyāni kammāni yāni dhammehi ārakā,
tāni ārocayissāmi, taɱ suṇātha yathākathaɱ:
kuddho hi pitaraɱ hanti, kuddho hanti samātaraɱ,
kuddho hi brāhmaṇaɱ hanti, hanti kuddho puthujjanaɱ;
yāya mātu bhato poso imaɱ lokaɱ avekkhati,
tam pi pāṇadadiɱ santiɱ hanti kuddho puthujjano.
Attupamā hi te sattā, attā hi paramaɱ piyo,
hanti kuddho puthuttānaɱ nānārūpesu mucchito.
Asinā hanti attānaɱ, visaɱ khādanti mucchitā,
rajjuyā baddhā mīyanti pabbatām api kandare.

[page 098]

Bhūnahaccāni kammāni attamāraṇiyāni ca
karontā nāvabujjhanti, kodhajāto parābhavo.
Itāyaɱ kodharūpena maccupāso guhāsayo,
taɱ damena samucchinde paññāviriyena diṭṭhiyā,
ekam ekaɱ akusalaɱ samucchindetha paṇḍito.
Tath' eva dhamme sikkhetha, mā no dummaṅkuyaɱ ahu:
Vītakodhā anāyāsā vītalobhā anissukā
dantā kodhaɱ pahatvāna parinibbiɱsu anāsavā ti.

Avyākatavaggo chaṭṭho

Tass'uddānaɱ:

Avyākato purisagati Tissa Sīha rakkhitapañcamaɱ.
Kimbila satta pacalā sattabhariyā kodhanā ti.

[page 099]

Mahā-Vagga

LXI.

1. Hirottappe bhikkhave asati hirottappavipannassa hatupaniso hoti indriyasaɱvaro, indriyasaɱvare asati indriyasaɱvaravipannassa hatupanisaɱ hoti sīlaɱ, sīle asati sīlavipannassa hatupaniso hoti sammāsamādhi, sammāsamādhimhi asati sammāsamādhivipannassa hatupanisaɱ hoti yathābhūtañāṇadassanaɱ, yathābhūtañāṇadassane asati yathābhūtañāṇadassanavipannassa hatupaniso hoti nibbidāvirāgo, nibbidāvirāge asati nibbidāvirāgavipannassa hatupanisaɱ hoti vimuttiñāṇadassanaɱ. Seyyathā pi bhikkhave rukkho sākhāpalāsavipanno, tassa papaṭikā pi na pāripūriɱ gacchati, taco pi pheggu pi sāro pi na pāripūriɱ gacchati, evam eva kho bhikkhave hirottappe asati hirottappavipannassa hatupaniso hoti ... pe ... vimuttiñāṇadassanaɱ.

2. Hirottappe bhikkhave sati hirottappasampannassa upanisasampanno hoti indriyasaɱvaro, indriyasaɱvare sati indriyasaɱvarasampannassa upanisasampannaɱ hoti sīlaɱ, sīle sati sīlasampannassa upanisasampanno hoti sammāsamādhi, sammāsamādhimhi sati sammāsamādhisampannassa upanisasampannaɱ hoti yathābhūtañāṇadassanaɱ, yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanisasampanno hoti nibbidāvirāgo, nibbidāvirāge sati nibbidāvirāgasampannassa upanisasampannaɱ hoti vimuttiñāṇadassanaɱ. Seyyathā pi bhikkhave rukkho sākhāpalāsasampanno, tassa papaṭikā pi pāripūriɱ gacchati, taco pi pheggu pi sāro pi pāripūriɱ gacchati, evam eva kho bhikkhave hirottappe sati hirottappasampannassa upanisasampanno hoti ... pe ... vimuttiñāṇadassanan ti.

[page 100]

LXII.

1. Evaɱ me sutaɱ. Ekaɱ samayaɱ Bhagavā Vesāliyaɱ viharati Ambapālivane. Tatra kho Bhagavā bhikkhū āmantesi:-- Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad avoca:--

2. Aniccā bhikkhave saṅkhārā, adhuvā bhikkhave saṅkhārā, anassāsikā bhikkhave saṅkhārā, yāvañ c' idaɱ bhikkhave alam eva sabbasaṅkhāresu nibbindituɱ alaɱ virajjituɱ alaɱ vimuccituɱ. Sineru bhikkhave pabbatarājā caturāsītiyojanasahassāni āyāmena caturāsītiyojanasahassāni vitthārena caturāsītiyojanasahassāni mahāsamudde ajjhogāḷho caturāsītiyojanasahassāni mahāsamuddā accuggato. Hoti kho so bhikkhave samayo, yaɱ bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni devo na vassati, deve kho pana bhikkhave avassante ye keci 'me bījagāmabhūtagāmaosadhitiṇavanappatayo, te ussussanti vissussanti na bhavanti. Evaɱ aniccā bhikkhave saṅkhārā, evaɱ adhuvā bhikkhave saṅkhārā, evaɱ anassāsikā bhikkhave saṅkhārā, yāvañ c' idaɱ bhikkhave alam eva sabbasaṅkhāresu nibbindituɱ alaɱ virajjituɱ alaɱ vimuccituɱ. Hoti kho so bhikkhave samayo, yaɱ kadāci karahaci dīghassa addhuno accayena dutiyo suriyo pātubhavati.

3. Dutiyassa bhikkhave suriyassa pātubhāvā yā kāci kunnadiyo kussubbhā, tā ussussanti vissussanti na bhavanti.

[page 101]

Evaɱ aniccā bhikkhave saṅkhārā ... pe ... alaɱ vimuccituɱ. Hoti kho so bhikkhave samayo, yaɱ kadāci karahaci dīghassa addhuno accayena tatiyo suriyo pātubhavati.

4. Tatiyassa bhikkhave suriyassa pātubhāvā yā kāci mahānadiyo, seyyathīdaɱ Gaṅgā Yamunā Aciravatī Sarabhū Mahī, tā ussussanti vissussanti na bhavanti.

Evaɱ aniccā bhikkhave saṅkhārā ... alaɱ vimuccituɱ.

Hoti kho so bhikkhave samayo, yaɱ kadāci karahaci dīghassa addhuno accayena catuttho suriyo pātubhavati.

5. Catutthassa bhikkhave suriyassa pātubhāvā ye te mahāsarā, yato imā mahānadiyo sambhavanti, seyyathīdaɱ Anotattā Sīhapapātā Rathakārā Kaṇṇamuṇḍā Kuṇālā Chaddantā Mandākini, tā ussussanti vissussanti na bhavanti. Evaɱ aniccā bhikkhave saṅkhārā ... alaɱ vimuccituɱ. Hoti kho so bhikkhave samayo, yaɱ kadāci karahaci dīghassa addhuno accayena pañcamo suriyo pātubhavati.

6. Pañcamassa bhikkhave suriyassa pātubhāvā yojanasatikāni pi mahāsamudde udakāni ogacchanti, dviyojanasatikāni pi mahāsamudde udakāni ogacchanti, tiyojanasatikāni pi mahāsamudde udakāni ogacchanti ... pe ... sattayojanasatikāni pi mahāsamudde udakāni ogacchanti; sattatālam pi mahāsamudde udakaɱ saṇṭhāti, chatālam pi pañcatālam pi catutālam pi titālam pi dvitālam pi tālamattam pi mahāsamudde udakaɱ saṇṭhāti;

[page 102]

sattaporisam pi mahāsamudde udakaɱ saṇṭhāti, chaporisam pi pañcaporisam pi catuporisam pi tiporisam pi dviporisam pi porisamattam pi aḍḍhaporisam pi kaṭimattam pi jānukamattam pi gopphakamattam pi mahāsamudde udakaɱ saṇṭhāti. Seyyathā pi bhikkhave saradasamaye thullaphusitake deve vassante tattha tattha gopadesu udakāni ṭhitāni honti, evam eva kho bhikkhave tattha tattha gopadamattāni mahāsamudde udakāni ṭhitāni honti.

Pañcamassa bhikkhave suriyassa pātubhāvā aṅgulipabbamattam pi mahāsamudde udakaɱ na hoti. Evaɱ aniccā bhikkhave saṅkhārā ... alaɱ vimuccituɱ. Hoti kho so bhikkhave samayo, yaɱ kadāci karahaci dīghassa addhuno accayena chaṭṭho suriyo pātubhavati.

7. Chaṭṭhassa bhikkhave suriyassa pātubhāvā ayañ ca mahāpaṭhavī Sineru ca pabbatarājā dhūpāyanti sandhūpāyanti sampadhūpāyanti. Seyyathā pi bhikkhave kumbhakārapāko ālimpito paṭhamaɱ dhūpeti sandhūpeti sampadhūpeti, evam eva kho bhikkhave chaṭṭhassa suriyassa pātubhāvā ayañ ca mahāpaṭhavī Sineru ca pabbatarājā dhūpāyanti sandhūpāyanti sampadhūpāyanti.

Evaɱ aniccā bhikkhave saṅkhārā ... alaɱ vimuccituɱ.

Hoti kho so bhikkhave samayo, yaɱ kadāci karahaci dīghassa addhuno accayena sattamo suriyo pātubhavati.

[page 103]

8. Sattamassa bhikkhave suriyassa pātubhāvā ayañ ca mahāpaṭhavī Sineru ca pabbatarājā ādippanti pajjalanti ekajālā bhavanti; imissā ca bhikkhave mahāpaṭhaviyā Sinerussa ca pabbatarājassa jhāyamānānaɱ dayhamānānaɱ acci vātena khittā yāva Brahmalokā pi gacchati, Sinerussa ca bhikkhave pabbatarājassa jhāyamānassa dayhamānassa vinassamānassa mahatā tejokhandhena abhibhūtassa yojanasatikāni pi kūṭāni palujjanti, dviyojanasatikāni pi ... tiyojanasatikāni pi ... catuyojanasatikāni pi ... pañcayojanasatikāni pi kūṭāni palujjanti; imissā ca bhikkhave mahāpaṭhaviyā Sinerussa ca pabbatarājassa jhāyamānānaɱ dayhamānānaɱ n' eva chārikā paññāyati na masi.

Seyyathā pi bhikkhave sappissa vā telassa vā jhāyamānassa dayhamānassa n' eva chārikā paññāyati na masi, evam eva kho bhikkhave imissā ca mahāpaṭhaviyā Sinerussa ca pabbatarājassa jhāyamānānaɱ dayhamānānaɱ n' eva chārikā paññāyati na masi. Evaɱ aniccā bhikkhave saṅkhārā, evaɱ adhuvā bhikkhave saṅkhārā, evaɱ anassāsikā bhikkhave saṅkhārā, yāvañ c' idaɱ bhikkhave alam eva sabbasaṅkhāresu nibbindituɱ alaɱ virajjituɱ alaɱ vimuccituɱ. Tatra bhikkhave ko mantā ko saddhātā 'ayañ ca paṭhavī Sineru ca pabbatarājā dayhissanti vinassissanti na bhavissantī' ti aññatra diṭṭhapadehi?

9. Bhūtapubbaɱ bhikkhave Sunetto nāma satthā ahosi titthakaro kāmesu vītarāgo. Sunettassa kho pana bhikkhave satthuno anekāni sāvakasatāni ahesuɱ.

[page 104]

Sunetto satthā sāvakānaɱ Brahmalokasahavyatāya dhammaɱ desesi. Ye kho pana bhikkhave Sunettassa satthuno Brahmalokasahavyatāya dhammaɱ desentassa sabbena sabbaɱ sāsanaɱ ājāniɱsu, te kāyassa bhedā parammaraṇā sugatiɱ Brahmalokaɱ upapajjiɱsu. Ye na sabbena sabbaɱ sāsanaɱ ājāniɱsu, te kāyassa bhedā parammaraṇā app ekacce Paranimmitavasavattīnaɱ devānaɱ sahavyataɱ upapajjiɱsu, app ekacce Nimmānaratīnaɱ devānaɱ sahavyataɱ upapajjiɱsu, app ekacce Tusitānaɱ devānaɱ sahavyataɱ upapajjiɱsu, app ekacce Yāmānaɱ devānaɱ sahavyataɱ upapajjiɱsu, app ekacce Tāvatiɱsānaɱ devānaɱ sahavyataɱ upapajjiɱsu, app ekacce Cātummahārājikānaɱ devānaɱ sahavyataɱ upapajjiɱsu, app ekacce khattiyamahāsālānaɱ sahavyataɱ upapajjiɱsu, app ekacce brāhmaṇamahāsālānaɱ sahavyataɱ upapajjiɱsu, app ekacce gahapatimahāsālānaɱ sahavyataɱ upapajjiɱsu.

10. Atha kho bhikkhave Sunettassa satthuno etad ahosi 'na kho pan' etaɱ naṭirūpaɱ, yo 'haɱ sāvakānaɱ samasamagatiyo assaɱ abhisamparāyaɱ, yan nūnāhaɱ uttariɱ mettaɱ bhāveyyan' ti. Atha kho bhikkhave Sunetto satthā satta vassāni mettacittaɱ bhāvesi, satta vassāni mettacittaɱ bhāvetvā satta saɱvaṭṭavivaṭṭakappe na yimaɱ lokaɱ punar āgamāsi, saɱvaṭṭamāne sudaɱ bhikkhave loke ābhassarupago hoti,

[page 105]

vivaṭṭamāne loke suññaɱ Brahmavimānaɱ upapajjati. Tatra sudaɱ bhikkhave Brahmā hoti Mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī, chattiɱsakkhattuɱ kho pana bhikkhave Sakko ahosi devānam indo, anekasatakkhattuɱ rājā ahosi Cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato.

Paro sahassaɱ kho pan' assa puttā ahesuɱ sūrā vīraṅgarūpā parasenappamaddanā. So imaɱ paṭhaviɱ sāgarapariyantaɱ adaṇḍena asatthena dhammena abhivijiya ajjhāvasi. So hi nāma bhikkhave Sunetto satthā evaɱdīghāyuko samāno evaɱciraṭṭhiko aparimutto ahosi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, aparimutto dukkhasmā ti vadāmi. Taɱ kissa hetu? Catunnaɱ dhammānaɱ ananubodhā appaṭivedhā.

Katamesaɱ catunnaɱ?

11. Ariyassa bhikkhave sīlassa ananubodhā appaṭivedhā, ariyassa samādhissa ananubodhā appaṭivedhā, ariyāya paññāya ananubodhā appaṭivedhā, ariyāya vimuttiyā ananubodhā appaṭivedhā. Tayidaɱ bhikkhave ariyaɱ sīlaɱ anubuddhaɱ paṭividdhaɱ, ariyo samādhi anubuddho paṭividdho, ariyā paññā anubuddhā paṭividdhā, ariyā vimutti anubuddhā patividdhā. Ucchinnā bhavataṇhā, khīṇā bhavanetti, natthi dāni punabbhavo ti.

[page 106]

Idam avoca Bhagavā, idaɱ vatvā Sugato athāparaɱ etad avoca Satthā:

Sīlaɱ samādhi paññā ca vimutti ca anuttarā,
anubuddhā ime dhammā Gotamena yasassinā.
Iti buddho abhiññāya dhammam akkhāsi bhikkhunaɱ
dukkhass' antakaro Satthā cakkhumā parinibbuto ti.

LXIII.

1. Yato kho bhikkhave rañño paccantimaɱ nagaraɱ sattahi nagaraparikkhārehi suparikkhittaɱ hoti catunnañ ca āhārānaɱ nikāmalābhī hoti akicchalābhī akasiralābhī: idaɱ vuccati bhikkhave rañño paccantimaɱ nagaraɱ akaraṇīyaɱ bāhirehi paccatthikehi paccāmittehi. Katamehi sattahi nagaraparikkhārehi suparikkhittaɱ hoti?

2. Idha bhikkhave rañño paccantime nagare esikā hoti gambhīranemā sunikhātā acalā asampavedhi. Iminā paṭhamena nagaraparikkhārena suparikkhittaɱ hoti rañño paccantimaɱ nagaraɱ abbhantarānaɱ guttiyā bāhirānaɱ paṭighātāya.

3. Puna ca paraɱ bhikkhave rañño paccantime nagare parikhā hoti gambhīrā c'eva vitthatā ca. Iminā dutiyena nagaraparikkhārena suparikkhittaɱ hoti rañño paccantimaɱ nagaraɱ abbhantarānaɱ guttiyā bāhirānaɱ paṭighātāya.

[page 107]

4. Puna ca paraɱ bhikkhave rañño paccantime nagare anupariyāyapatho hoti ucco c'eva vitthato ca. Iminā tatiyena nagaraparikkhārena suparikkhittaɱ hoti rañño paccantimaɱ nagaraɱ abbhantarānaɱ guttiyā bāhirānaɱ paṭighātāya.

5. Puna ca paraɱ bhikkhave rañño paccantime nagare bahuɱ āvudhaɱ sanniciṭaɱ hoti salākañ c'eva jevanīyañ ca. Iminā catutthena nagaraparikkhārena suparikkhittaɱ hoti rañño paccantimaɱ nagaraɱ abbhantarānaɱ guttiyā bāhirānaɱ paṭighātāya.

6. Puna ca paraɱ bhikkhave rañño paccantime nagare bahu balakāyo paṭivasati, seyyathīdaɱ hatthārohā assārohā rathikā dhanuggahā celakā calakā piṇḍadāyikā uggā rājaputtā pakkhandino mahānāgā sūrā cammayodhino dāsakaputtā. Iminā pañcamena nagaraparikkhārena suparikkhittaɱ hoti rañño paccantimaɱ nagaraɱ abbhantarānaɱ guttiyā bāhirānaɱ paṭighātāya.

7. Puna ca paraɱ bhikkhave rañño paccantime nagare dovāriko hoti paṇḍito vyatto medhāvī aññātānaɱ nivāretā ñātānaɱ pavesetā. Iminā chaṭṭhena nagaraparikkhārena suparikkhittaɱ hoti rañño paccantimaɱ nagaraɱ abbhantarānaɱ guttiyā bāhirānaɱ paṭighātāya.

8. Puna ca paraɱ bhikkhave rañño paccantime nagare pākāro hoti ucco c'eva vitthato ca vāsanalepanasampanno ca. Iminā sattamena nagaraparikkhārena suparikkhittaɱ hoti rañño paccantimaɱ nagaraɱ abbhantarānaɱ guttiyā bāhirānaɱ paṭighātāya.

[page 108]

Imehi sattahi nagaraparikkhārehi suparikkhittaɱ hoti.

Katamesaɱ catunnaɱ āhārānaɱ nikāmalābhī hoti akicchalābhī akasiralābhī?

9. Idha bhikkhave rañño paccantime nagare bahuɱ tiṇakaṭṭhodakaɱ sannicitaɱ hoti abbhantarānaɱ ratiyā aparitassāya phāsuvihārāya bāhirānaɱ paṭighātāya.

10. Puna ca paraɱ bhikkhave rañño paccantime nagare bahuɱ sāliyavakaɱ sannicitaɱ hoti abbhantarānaɱ ratiyā aparitassāya phāsuvihārāya bāhirānaɱ paṭighātāya.

11. Puna ca paraɱ bhikkhave rañño paccantime nagare bahuɱ tilamuggamāsāparaṇṇaɱ sannicitaɱ hoti abbhantarānaɱ ratiyā aparitassāya phāsuvihārāya bāhirānaɱ paṭighātāya.

12. Puna ca paraɱ bhikkhave rañño paccantime nagare bahuɱ bhesajjaɱ sannicitaɱ hoti, seyyathīdaɱ sappi navanītaɱ telaɱ madhu phāṇitaɱ loṇaɱ, abbhantarānaɱ ratiyā aparitassāya phāsuvihārāya bāhirānaɱ paṭighātāya.

Imesaɱ catunnaɱ āhārānaɱ nikāmalābhī hoti akicchalābhī akasiralābhī.

Yato kho bhikkhave rañño paccantimaɱ nagaraɱ imehi sattahi nagaraparikkhārehi suparikkhittaɱ hoti imesañ ca catunnaɱ āhārānaɱ nikāmalābhī hoti akicchalābhī akasiralābhī: idaɱ vuccati bhikkhave rañño paccantimaɱ nagaraɱ akaraṇīyaɱ bāhirehi paccatthikehi paccāmittehi. Evam eva kho bhikkhave yato ariyasāvako sattahi saddhammehi samannāgato hoti catunnañ ca jhānānaɱ abhicetasikānaɱ diṭṭhadhammasukhavihārānaɱ nikāmalābhī hoti akicchalābhī akasiralābhī:

[page 109]

ayaɱ vuccati bhikkhave ariyasāvako akaraṇīyo Mārassa akaraṇīyo pāpimato. Katamehi sattahi saddhammehi samannāgato hoti?

13. Seyyathā pi bhikkhave rañño paccantime nagare esikā hoti gambhīranemā sunikhātā acalā asampavedhi abbhantarānaɱ guttiyā bāhirānaɱ paṭighātāya, evam eva kho bhikkhave ariyasāvako saddho hoti, saddhati Tathāgatassa bodhiɱ 'iti pi so Bhagavā arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi Satthā devamanussānaɱ buddho Bhagavā' ti.

Saddhāsiko bhikkhave ariyasāvako akusalaɱ pajahati, kusalaɱ bhāveti; sāvajjaɱ pajahati, anavajjaɱ bhāveti; suddhaɱ attānaɱ pariharati. Iminā paṭhamena saddhammena samannāgato hoti.

14. Seyyathā pi bhikkhave rañño paccantime nagare parikhā hoti gambhīrā c'eva vitthatā ca abbhantarānaɱ guttiyā bāhirānaɱ paṭighātāya, evam eva kho bhikkhave ariyasāvako hirimā hoti, hiriyati kāyaduccaritena vacīduccaritena manoduccaritena, hiriyati pāpakānaɱ akusalānaɱ dhammānaɱ samāpattiyā. Hiriparikho bhikkhave ariyasāvako akusalaɱ pajahati, kusalaɱ bhāveti; sāvajjaɱ pajahati, anavajjaɱ bhāveti; suddhaɱ attānaɱ pariharati.

Iminā dutiyena saddhammena samannāgato hoti.

15. Seyyathā pi bhikkhave rañño paccantime nagare anupariyāyapatho hoti ucco c'eva vitthato ca abbhantarānaɱ guttiyā bāhirānaɱ paṭighātāya, evam eva kho bhikkhave ariyasāvako ottappī hoti, ottappati kāyaduccaritena vacīduccaritena manoduccaritena, ottappati pāpakānaɱ akusalānaɱ dhammānaɱ samāpattiyā. Ottappapariyāyapatho bhikkhave ariyasāvako akusalaɱ pajahati, kusalaɱ bhāveti;

[page 110]

sāvajjaɱ pajahati, anavajjaɱ bhāveti; suddhaɱ attānaɱ pariharati. Iminā tatiyena saddhammena samannāgato hoti.

16. Seyyathā pi bhikkhave rañño paccantime nagare bahuɱ āvudhaɱ sannicitaɱ hoti salākañ c'eva jevanīyañ ca abbhantarānaɱ guttiyā bāhirānaɱ paṭighātāya, evam eva kho bhikkhave ariyasāvako bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhe kalyāṇā pariyosānakalyāṇā sātthaɱ savyañjanaɱ kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ abhivadanti, tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Sutāvudho bhikkhave ariyasāvako akusalaɱ pajahati, kusalaɱ bhāveti; sāvajjaɱ pajahati, anavajjaɱ bhāveti; suddhaɱ attānaɱ pariharati.

Iminā catutthena saddhammena samannāgato hoti.

17. Seyyathā pi bhikkhave rañño paccantime nagare bahu balakāyo paṭivasati, seyyathīdaɱ hatthārohā assārohā rathikā dhanuggahā celakā calakā piṇḍadāyikā uggā rājaputtā pakkhandino mahānāgā sūrā cammayodhino dāsakaputtā abbhantarānaɱ guttiyā bāhirānaɱ paṭighātāya, evam eva kho bhikkhave ariyasāvako āraddhaviriyo viharati akusalānaɱ dhammānaɱ pahānāya, kusalānaɱ dhammānaɱ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Viriyabalakāyo bhikkhave ariyasāvako akusalaɱ pajahati, kusalaɱ bhāveti; sāvajjaɱ pajahati, anavajjaɱ bhāveti; suddhaɱ attānaɱ pariharati. Iminā pañcamena saddhammena samannāgato hoti.

18. Seyyathā pi bhikkhave rañño paccantime nagare dovāriko hoti paṇḍito vyatto medhāvī aññātānaɱ nivāretā ñātānaɱ pavesetā abbhantarānaɱ guttiyā bāhirānaɱ paṭighātāya,

[page 111]

evam eva kho bhikkhave ariyasāvako satimā hoti paramena satinepakkena samannāgato cirakatam pi cirabhāsitam pi saritā anussaritā. Satidovāriko bhikkhave ariyasāvako akusalaɱ pajahati, kusalaɱ bhāveti; sāvajjaɱ pajahati, anavajjaɱ bhāveti; suddhaɱ attānaɱ pariharati. Iminā chaṭṭhena saddhammena samannāgato hoti.

19. Seyyathā pi bhikkhave rañño paccantime nagare pākāro hoti ucco c'eva vitthato ca vāsanalepanasampanno ca abbhantarānaɱ guttiyā bāhirānaɱ paṭighātāya, evam eva kho bhikkhave ariyasāvako paññavā hoti, udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. Paññāvāsanalepanasampanno bhikkhave ariyasāvako akusalaɱ pajahati, kusalaɱ bhāveti; sāvajjaɱ pajahati, anavajjaɱ bhāveti; suddhaɱ attānaɱ pariharati. Iminā sattamena saddhammena samannāgato hoti.

Imehi sattahi saddhammehi samannāgato hoti. Katamesaɱ catunnaɱ jhānānaɱ abhicetasikānaɱ diṭṭhadhammasukhavihārānaɱ nikāmalābhī hoti akicchalābhī akasiralābhī?

20. Seyyathā pi bhikkhave rañño paccantime nagare bahuɱ tiṇakaṭṭhodakaɱ sannicitaɱ hoti abbhantarānaɱ ratiyā aparitassāya phāsuvihārāya bāhirānaɱ paṭighātāya, evam eva kho bhikkhave ariyasāvako vivicc'eva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja viharati attano ratiyā aparitassāya phāsuvihārāya okkamanāya nibbānassa.

21. Seyyathā pi bhikkhave rañño paccantime nagare bahuɱ sāliyavakaɱ sannicitaɱ hoti abbhantarānaɱ ratiyā aparitassāya phāsuvihārāya bāhirānaɱ paṭighātāya,

[page 112]

evam eva kho bhikkhave ariyasāvako vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ upasampajja viharati attano ratiyā aparitassāya phāsuvihārāya okkamanāya nibbānassa.

22. Seyyathā pi bhikkhave rañño paccantime nagare bahuɱ tilamuggamāsāparaṇṇaɱ sannicitaɱ hoti abbhantarānaɱ ratiyā aparitassāya phāsuvihārāya bāhirānaɱ paṭighātāya, evam eva kho bhikkhave ariyasāvako pītiyā ca virāgā upekhako ca viharati sato sampajāno sukhañ ca kāyena paṭisaɱvedeti yan taɱ ariyā ācikkhanti upekhako satimā sukhavihārī ti tatiyaɱ jhānaɱ upasampajja viharati attano ratiyā aparitassāya phāsuvihārāya okkamanāya nibbānassa.

23. Seyyathā pi bhikkhave rañño paccantime nagare bahuɱ bhesajjaɱ sannicitaɱ hoti, seyyathīdaɱ sappi navanītaɱ telaɱ madhu phāṇitaɱ loṇaɱ, abbhantarānaɱ ratiyā aparitassāya phāsuvihārāya bāhirānaɱ paṭighātāya, evam eva kho bhikkhave ariyasāvako sukhassa ca pahānā dukkhassa ca pahānā pubb' eva somanassadomanassānaɱ atthaṅgamā adukkhamasukhaɱ upekhāsatipārisuddhiɱ catutthaɱ jhānaɱ upasampajja viharati attano ratiyā aparitassāya phāsuvihārāya okkamanāya nibbānassa.

Imesaɱ catunnaɱ jhānānaɱ abhicetasikānaɱ diṭṭhadhammasukhavihārānaɱ nikāmalābhī hoti akicchalābhī akasiralābhī.

[page 113]

Yato kho bhikkhave ariyasāvako imehi sattahi saddhammehi samannāgato hoti imesañ ca catunnaɱ jhānānaɱ abhicetasikānaɱ diṭṭhadhammasukhavihārānaɱ nikāmalābhī hoti akicchalābhī akasiralābhī: ayaɱ vuccati bhikkhave ariyasāvako akaraṇīyo Mārassa akaraṇīyo pāpimato ti.

LXIV.

1. Sattahi bhikkhave dhammehi samannāgato bhikkhu āhuneyyo hoti ... pe ... anuttaraɱ puññakkhettaɱ lokassa. Katamehi sattahi?

2. Idha bhikkhave bhikkhu dhammaññū ca hoti atthaññū ca attaññū ca mattaññū ca kālaññū ca parisaññū ca puggalaparoparaññū ca. Kathañ ca bhikkhave bhikkhu dhammaññū hoti?

3. Idha bhikkhave bhikkhu dhammaɱ jānāti: suttaɱ geyyaɱ veyyākaraṇaɱ gāthaɱ udānaɱ itivuttakaɱ jātakaɱ abbhutadhammaɱ vedallaɱ. No ce bhikkhave bhikkhu dhammaɱ jāneyya: suttaɱ geyyaɱ ...abbhutadhammaɱ vedallaɱ, na yidha dhammaññū ti vucceyya; yasmā ca kho bhikkhave bhikkhu dhammaɱ jānāti: suttaɱ geyyaɱ ... abbhutadhammaɱ vedallaɱ, tasmā dhammaññū ti vuccati. Iti dhammaññū. Atthaññū ca kathaɱ hoti?

4. Idha bhikkhave bhikkhu tassa tass' eva bhāsitassa atthaɱ jānāti 'ayaɱ imassa bhāsitassa attho, ayaɱ imassa bhāsitassa attho' ti. No ce bhikkhave bhikkhu tassa tass' eva bhāsitassa atthaɱ jāneyya 'ayaɱ imassa bhāsitassa attho, ayaɱ imassa bhāsitassa attho' ti, na yidha atthaññū ti vucceyya; yasmā ca kho bhikkhave bhikkhu tassa tass' eva bhāsitassa atthaɱ jānāti 'ayaɱ imassa bhāsitassa attho, ayaɱ imassa bhāsitassa attho' ti,

[page 114]

tasmā atthaññū ti vuccati.

Iti dhammaññū, atthaññū. Attaññū ca kathaɱ hoti?

5. Idha bhikkhave bhikkhu attānaɱ jānāti 'ettako 'mhi saddhāya sīlena sutena cāgena paññāya paṭibhānenā' ti.

No ce bhikkhave bhikkhu attānaɱ jāneyya 'ettako' mhi saddhāya sīlena sutena cāgena paññāya paṭibhānenā' ti, na yidha attaññū ti vucceyya; yasmā ca kho bhikkhave bhikkhu attānaɱ jānāti 'ettako' mhi saddhāya sīlena sutena cāgena paññāya paṭibhānenā' ti, tasmā attaññū ti vuccati.

Iti dhammaññū, atthaññū, attaññū. Mattaññū ca kathaɱ hoti?

6. Idha bhikkhave bhikkhu mattaɱ jānāti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaɱ paṭiggahaṇāya. No ce bhikkhave bhikkhu mattaɱ jāneyya cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaɱ paṭiggahaṇāya, na yidha mattaññū ti vucceyya; yasmā ca kho bhikkhave bhikkhu mattaɱ jānāti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaɱ paṭiggahaṇāya, tasmā mattaññū ti vuccati. Iti dhammaññū, atthaññū, attaññū, mattaññū. Kālaññū ca kathaɱ hoti?

7. Idha bhikkhave bhikkhu kālaɱ jānāti 'ayaɱ kālo uddesassa, ayaɱ kālo paripucchāya, ayaɱ kālo yogassa.

ayaɱ kālo paṭisallānāyā' ti. No ce bhikkhave bhikkhu kālaɱ jāneyya 'ayaɱ kālo uddesassa, ayaɱ kālo paripucchāya, ayaɱ kālo yogassa, ayaɱ kālo paṭisallānāyā' ti, na yidha kālaññū ti vucceyya; yasmā ca kho bhikkhave bhikkhu kālaɱ jānāti 'ayaɱ kālo uddesassa, ayaɱ kālo paripucchāya, ayaɱ kālo yogassa, ayaɱ kālo paṭisallānāyā' ti, tasmā kālaññū ti vuccati. Iti dhammaññū, atthaññū, attaññū, mattaññū, kālaññū. Parisaññū ca kathaɱ hoti?

8. Idha bhikkhave bhikkhu parisaɱ jānāti 'ayaɱ khattiyaparisā, ayaɱ brāhmaṇaparisā, ayaɱ gahapatiparisā, ayaɱ samaṇaparisā; tattha evaɱ upasaṅkamitabbaɱ, evaɱ ṭhātabbaɱ,

[page 115]

evaɱ nisīditabbaɱ, evaɱ bhāsitabbaɱ, evaɱ tuṇhībhavitabban' ti. No ce bhikkhave bhikkhu parisaɱ jāneyya 'ayaɱ khattiyaparisā, ayaɱ brāhmaṇaparisā, ayaɱ gahapatiparisā, ayaɱ samaṇaparisā; tattha evaɱ upasaṅkamitabbaɱ, evaɱ ṭhātabbaɱ, evaɱ nisīditabbaɱ, evaɱ bhāsitabbaɱ, evaɱ tuṇhībhavitabban' ti, na yidha parisaññū ti vucceyya; yasmā ca kho bhikkhave bhikkhu parisaɱ jānāti 'ayaɱ khattiyaparisā, ayaɱ brāhmaṇaparisā, ayaɱ gahapatiparisā, ayaɱ samaṇaparisā; tattha evaɱ upasaṅkamitabbaɱ, evaɱ ṭhātabbaɱ, evaɱ nisīditabbaɱ, evaɱ bhāsitabbaɱ, evaɱ tuṇhībhavitabban' ti, tasmā parisaññū ti vuccati. Iti dhammaññū, atthaññū, attaññū, mattaññū, kālaññū, parisaññū. Puggalaparoparaññū ca kathaɱ hoti?

9. Idha bhikkhave bhikkhuno dvayena puggalā viditā honti: dve puggalā, eko ariyānaɱ dassanakāmo, eko ariyānaɱ na dassanakāmo. Yvāyaɱ puggalo ariyānaɱ na dassanakāmo, evaɱ so ten' aṅgena gārayho. Yvāyaɱ puggalo ariyānaɱ dassanakāmo, evaɱ so ten' aṅgena pāsaɱso. Dve puggalā ariyānaɱ dassanakāmā: eko saddhammaɱ sotukāmo, eko saddhammaɱ na sotukāmo.

Yvāyaɱ puggalo saddhammaɱ na sotukāmo, evaɱ so ten' aṅgena gārayho. Yvāyaɱ puggalo saddhammaɱ sotukāmo, evaɱ so ten' aṅgena pāsaɱso. Dve puggalā saddhammaɱ sotukāmā: eko ohitasoto dhammaɱ suṇāti, eko anohitasoto dhammaɱ suṇāti. Yvāyaɱ puggalo anohitasoto dhammaɱ suṇāti, evaɱ so ten' aṅgena gārayho. Yvāyaɱ puggalo ohitasoto dhammaɱ suṇāti,

[page 116]

evaɱ so ten' aṅgena pāsaɱso.

Dve puggalā ohitasotā dhammaɱ suṇanti: eko sutvā dhammaɱ dhāreti, eko sutvā dhammaɱ na dhāreti.

Yvāyaɱ puggalo sutvā dhammaɱ na dhāreti, evaɱ so ten' aṅgena gārayho. Yvāyaɱ puggalo sutvā dhammaɱ dhāreti, evaɱ so ten' aṅgena pāsaɱso. Dve puggalā sutvā dhammaɱ dhārenti: eko dhatānaɱ dhammānaɱ atthaɱ upaparikkhati, eko dhatānaɱ dhammānaɱ atthaɱ na upaparikkhati. Yvāyaɱ puggalo dhatānaɱ dhammānaɱ atthaɱ na upaparikkhati, evaɱ so ten' aṅgena gārayho.

Yvāyaɱ puggalo dhatānaɱ dhammānaɱ atthaɱ upaparikkhati, evaɱ so ten' aṅgena pāsaɱso. Dve puggalā dhatānaɱ dhammānaɱ atthaɱ upaparikkhanti: eko attham aññāya dhammam aññāya dhammānudhammapaṭipanno, eko na attham aññāya dhammam aññāya dhammānudhammapaṭipanno. Yvāyaɱ puggalo na attham aññāya dhammam aññāya dhammānudhammapaṭipanno, evaɱ so ten' aṅgena gārayho. Yvāyaɱ puggalo attham aññāya dhammam aññāya dhammānudhammapaṭipanno, evaɱ so ten' aṅgena pāsaɱso. Dve puggalā attham aññāya dhammam aññāya dhammānudhammapaṭipannā: eko attahitāya paṭipanno no parahitāya, eko attahitāya ca paṭipanno parahitāya ca Yvāyaɱ puggalo attahitāya paṭipanno, no parahitāya, evaɱ so ten' aṅgena gārayho. Yvāyaɱ puggalo attahitāya ca paṭipanno parahitāya ca, evaɱ so ten' aṅgena pāsaɱso.

Evaɱ kho bhikkhave bhikkhuno dvayena puggalā viditā honti. Evaɱ kho bhikkhave bhikkhu puggalaparoparaññū hoti.

[page 117]

Imehi kho bhikkhave sattahi dhammehi samannāgato bhikkhu āhuneyyo hoti ... pe ... anuttaraɱ puññakkhettaɱ lokassā ti.

LXV.

1. Yasmiɱ bhikkhave samaye devānaɱ Tāvatiɱsānaɱ pāricchattako koviḷāro paṇḍupalāso hoti, attamanā bhikkhave devā Tāvatiɱsā tasmiɱ samaye honti 'paṇḍupalāso dāni pāricchattako koviḷāro, na cirass' eva dāni sattapalāso bhavissatī' ti. Yasmiɱ bhikkhave samaye devānaɱ Tāvatiɱsānaɱ pāricchattako koviḷāro sattapalāso hoti, attamanā bhikkhave devā Tāvatiɱsā tasmiɱ samaye honti 'sattapalāso dāni pāricchattako koviḷāro, na cirass' eva dāni jālakajāto bhavissatī' ti. Yasmiɱ bhikkhave samaye devānaɱ Tāvatiɱsānaɱ pāricchattako koviḷāro jālakajāto hoti, attamanā bhikkhave devā Tāvatiɱsā tasmiɱ samaye honti 'jālakajāto dāni pāricchattako koviḷāro, na cirass' eva dāni khārakajāto bhavissatī' ti. Yasmiɱ bhikkhave samaye devānaɱ Tāvatiɱsānaɱ pāricchattako koviḷāro khārakajāto hoti, attamanā bhikkhave devā Tāvatiɱsā tasmiɱ samaye honti 'khārakajāto dāni paricchattako koviḷāro, na cirass' eva dāni kuḍumalakajāto bhavissatī' ti. Yasmiɱ bhikkhave samaye devānaɱ Tāvatiɱsānaɱ pāricchattako koviḷāro kuḍumalakajāto hoti, attamanā bhikkhave devā Tāvatiɱsā tasmiɱ samaye honti 'kuḍumalakajāto dāni pāricchattako koviḷāro, na cirass' eva dāni kokāsakajāto bhavissatī' ti.

[page 118]

Yasmiɱ bhikkhave samaye devānaɱ Tāvatiɱsānaɱ pāricchattako koviḷāro kokāsakajāto hoti, attamanā bhikkhave devā Tāvatiɱsā tasmiɱ samaye honti 'kokāsakajāto dāni pāricchattako koviḷāro, na cirass' eva dāni sabbaphāliphullo bhavissatī' ti. Yasmiɱ bhikkhave samaye devānaɱ Tāvatiɱsānaɱ pāricchattako kovilāro sabbaphāliphullo hoti, attamanā bhikkhave devā Tāvatiɱsā pāricchattakassa koviḷārassa mūle dibbe cattāro māse pañcahi kāmaguṇehi samappitā samaṅgibhūtā paricārenti. Sabbaphāliphullassa kho pana bhikkhave pāricchattakassa koviḷārassa samantā paññāsayojanāni ābhāya phuṭaɱ hoti. Anuvātaɱ yojanasataɱ gandho gacchati. Ayam ānubhāvo pāricchattakassa koviḷārassa.

2. Evam eva kho bhikkhave yasmiɱ samaye ariyasāvako agārasmā anagāriyaɱ pabbajjāya ceteti, paṇḍupalāso bhikkhave ariyasāvako tasmiɱ samaye hoti devānaɱ Tāvatiɱsānaɱ pāricchattako koviḷāro. Yasmiɱ bhikkhave samaye ariyasāvako kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajito hoti, sattapalāso bhikkhave ariyasāvako tasmiɱ samaye hoti devānaɱ Tāvatiɱsānaɱ pāricchattako koviḷāro. Yasmiɱ bhikkhave samaye ariyasāvako vivicc'eva kāmehi ... pe ... paṭhamaɱ jhānaɱ upasampajja viharati, jālakajāto bhikkhave ariyasāvako tasmiɱ samaye hoti devānaɱ Tāvatiɱsānaɱ pāricchattako koviḷāro. Yasmiɱ bhikkhave samaye ariyasāvako vitakkavicārānaɱ vūpasamā ... pe ... dutiyaɱ jhānaɱ upasampajja viharati, khārakajāto bhikkhave ariyasāvako tasmiɱ samaye hoti devānaɱ Tāvatiɱsānaɱ pāricchattako koviḷāro. Yasmiɱ bhikkhave samaye ariyasāvako pītiyā ca virāgā .

[page 119]

... pe ... tatiyaɱ jhānaɱ upasampajja viharati, kuḍumalakajāto bhikkhave ariyasāvako tasmiɱ samaye hoti devānaɱ Tāvatiɱsānaɱ pāricchattako koviḷāro. Yasmiɱ bhikkhave samaye ariyasāvako sukhassa ca pahānā ... pe ... catutthaɱ jhānaɱ upasampajja viharati, kokāsakajāto bhikkhave ariyasāvako tasmiɱ samaye hoti devānaɱ Tāvatiɱsānaɱ pāricchattako koviḷāro. Yasmiɱ bhikkhave samaye ariyasāvako āsavānaɱ khayā ... pe ... sacchikatvā upasampajja viharati, sabbaphāliphullo bhikkhave ariyasāvako tasmiɱ samaye hoti devānaɱ Tāvatiɱsānaɱ pāricchattako koviḷāro. Tasmiɱ bhikkhave samaye Bhummā devā saddam anussāventi 'eso itthannāmo āyasmā itthannāmassa āyasmato saddhivihārī amukamhā gāmā vā nigamā vā agārasmā anagāriyaɱ pabbajito āsavānaɱ khayā ... pe ... sacchikatvā upasampajja viharatī' ti. Bhummānaɱ devānaɱ saddaɱ sutvā Cātummahārājikā devā ... Tāvatiɱsā devā ... Yāmā devā ... Tusitā devā ... Nimmānaratī devā ... Paranimmitavasavattī devā ... Brahmakāyikā devā saddam anussāventi 'eso itthannāmo āyasmā itthannāmassa āyasmato saddhivihārī amukamhā gāmā vā nigamā vā agārasmā anagāriyaɱ pabbajito āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ ditth' eva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharatī' ti. Iti ha tena khaṇena tena muhuttena yāva Brahmalokā saddo abbhuggacchati.

[page 120]

Ayam ānubhāvo khīṇāsavassa bhikkhuno ti.

LXVI.

1. Atha kho āyasmato Sāriputtassa rahogatassa paṭisallīnassa evaɱ cetaso parivitakko udapādi 'kin nu kho bhikkhu sakkatvā garukatvā upanissāya viharanto akusalaɱ pajaheyya kusalaɱ bhāveyyā' ti? Atha kho āyasmato Sāriputtassa etad ahosi 'Satthāraɱ kho bhikkhu sakkatvā garukatvā upanissāya viharanto akusalaɱ pajaheyya kusalaɱ bhāveyya, dhammaɱ kho bhikkhu ... saṅghaɱ kho bhikkhu ... sikkhaɱ kho bhikkhu ... samādhiɱ kho bhikkhu ... appamādaɱ kho bhikkhu ... paṭisanthāraɱ kho bhikkhu sakkatvā garukatvā upanissāya viharanto akusalaɱ pajaheyya kusalaɱ bhāveyyā' ti. Atha kho āyasmato Sāriputtassa etad ahosi 'ime kho me dhammā parisuddhā pariyodātā; yan nūnāhaɱ ime dhamme gantvā Bhagavato āroceyyaɱ, evaɱ me ime dhammā parisuddhā c'eva bhavissanti parisuddhasaɱkhātatarā ca. Seyyathā pi nāma puriso suvaṇṇanikkhaɱ adhigaccheyya parisuddhaɱ pariyodātaɱ, tassa evam assa "ayaɱ kho me suvaṇṇanikkho parisuddho pariyodāto; yan nūnāhaɱ imaɱ suvaṇṇanikkhaɱ gantvā kammārānaɱ dasseyyaɱ, evaɱ me ayaɱ suvaṇṇanikkho kammāragato parisuddho c'eva bhavissati parisuddhasaɱkhātataro cā" ti: evam eva me ime dhammā parisuddhā pariyodātā; yan nūnāhaɱ ime dhamme gantvā Bhagavato āroceyyaɱ, evaɱ me ime dhammā parisuddhā c'eva bhavissanti parisuddhasaɱkhātatarā cā' ti. Atha kho āyasmā Sāriputto sāyaṇhasamayaɱ paṭisallānā vuṭṭhito yena Bhagavā ten' upasaṅkami,

[page 121]

upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā Sāriputto Bhagavantaɱ etad avoca:--

2. Idha mayhaɱ bhante rahogatassa paṭisallīnassa evaɱ cetaso parivitakko udapādi 'kin nu kho bhikkhu sakkatvā garukatvā upanissāya viharanto akusalaɱ pajaheyya kusalaɱ bhāveyyā' ti? Tassa mayhaɱ bhante etad ahosi 'Satthāraɱ kho bhikkhu sakkatvā garukatvā upanissāya viharanto akusalaɱ pajaheyya kusalaɱ bhāveyya, dhammaɱ kho bhikkhu ... saṅghaɱ kho bhikkhu ... sikkhaɱ kho bhikkhu ... samādhiɱ kho bhikkhu ... appamādaɱ kho bhikkhu ... paṭisanthāraɱ kho bhikkhu sakkatvā garukatvā upanissāya viharanto akusalaɱ pajaheyya kusalaɱ bhāveyyā' ti. Tassa mayhaɱ bhante etad ahosi 'ime kho me dhammā parisuddhā pariyodātā; yan nūnāhaɱ ime dhamme gantvā Bhagavato āroceyyaɱ, evaɱ me ime dhammā parisuddhā c'eva bhavissanti parisuddhasaɱkhātatarā ca. Seyyathā pi nāma puriso suvaṇṇanikkhaɱ adhigaccheyya parisuddhaɱ pariyodātaɱ, tassa evam assa "ayaɱ kho me suvaṇṇanikkho parisuddho pariyodāto; yan nūnāhaɱ imaɱ suvaṇṇanikkhaɱ gantvā kammārānaɱ dasseyyaɱ, evaɱ me ayaɱ suvaṇṇanikkho kammāragato parisuddho c'eva bhavissati parisuddhasaɱkhātataro cā" ti: evam eva me ime dhammā parisuddhā pariyodātā; yan nūnāhaɱ ime dhamme gantvā Bhagavato āroceyyaɱ, evaɱ me ime dhammā parisuddhā c'eva bhavissanti parisuddhasaɱkhātatarā cā' ti.

[page 122]

'Sādhu sādhu Sāriputta, Satthāraɱ kho Sāriputta bhikkhu sakkatvā garukatvā upanissāya viharanto akusalaɱ pajaheyya kusalaɱ bhāveyya, dhammaɱ kho Sāriputta bhikkhu ... saṅghaɱ kho Sāriputta bhikkhu ... sikkhaɱ kho Sāriputta bhikkhu ... samādhiɱ kho Sāriputta bhikkhu ... appamādaɱ kho Sāriputta bhikkhu ... paṭisanthāraɱ kho Sāriputta bhikkhu sakkatvā garukatvā upanissāya viharanto akusalaɱ pajaheyya kusalaɱ bhāveyyā' ti. Evaɱ vutte āyasmā Sāriputto Bhagavantaɱ etad avoca:--

3. Imassa kho ahaɱ bhante Bhagavatā saɱkhittena bhāsitassa evaɱ vitthārena atthaɱ ājānāmi. So vata bhante bhikkhu Satthari agāravo dhamme sagāravo bhavissatī ti n' etaɱ ṭhānaɱ vijjati; yo so bhante bhikkhu Satthari agāravo, dhamme pi so agāravo. So vata bhante bhikkhu Satthari agāravo dhamme agāravo saṅghe sagāravo bhavissatī ti n' etaɱ ṭhānaɱ vijjati; yo so bhante bhikkhu Satthari agāravo dhamme agāravo, saṅghe pi so agāravo. So vata bhante bhikkhu Satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya sagāravo bhavissatī ti n' etaɱ ṭhānaɱ vijjati; yo so bhante bhikkhu Satthari agāravo dhamme agāravo saṅghe agāravo, sikkhāya pi so agāravo. So vata bhante bhikkhu Satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya agāravo samādhismiɱ sagāravo bhavissatī ti n' etaɱ ṭhānaɱ vijjati; yo so bhante bhikkhu Satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya agāravo, samādhismim pi so agāravo. So vata bhante bhikkhu Satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya agāravo samādhismiɱ agāravo appamāde sagāravo bhavissatī ti n' etaɱ ṭhānaɱ vijjati; yo so bhante bhikkhu Satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya agāravo samādhismiɱ agāravo,

[page 123]

appamāde pi so agāravo. So vata bhante bhikkhu Satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya agāravo samādhismiɱ agāravo appamāde agāravo paṭisanthāre sagāravo bhavissatī ti n' etaɱ ṭhānaɱ vijjati; yo so bhante bhikkhu Satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya agāravo samādhismiɱ agāravo appamāde agāravo, paṭisanthāre pi so agāravo.

So vata bhante bhikkhu Satthari sagāravo dhamme agāravo bhavissatī ti n' etaɱ ṭhānaɱ vijjati; yo so bhante bhikkhu Satthari sagāravo dhamme pi so sagāravo. So vata bhante bhikkhu Satthari sagāravo dhamme sagāravo saṅghe agāravo bhavissatī ti n' etaɱ ṭhānaɱ vijjati; yo so bhante bhikkhu Satthari sagāravo dhamme sagāravo, saṅghe pi so sagāravo. So vata bhante bhikkhu Satthari sagāravo dhamme sagāravo saṅghe sagāravo sikkhāya agāravo bhavissatī ti n' etaɱ ṭhānaɱ vijjati; yo so bhante bhikkhu Satthari sagāravo dhamme sagāravo saṅghe sagāravo, sikkhāya pi so sagāravo. So vata bhante bhikkhu Satthari sagāravo dhamme sagāravo saṅghe sagāravo sikkhāya sagāravo samādhismiɱ agāravo bhavissatī ti n' etaɱ ṭhānaɱ vijjati; yo so bhante bhikkhu Satthari sagāravo dhamme sagāravo saṅghe sagāravo sikkhāya sagāravo, samādhismim pi so sagāravo. So vata bhante bhikkhu Satthari sagāravo dhamme sagāravo saṅghe sagāravo sikkhāya sagāravo samādhismiɱ sagāravo appamāde agāravo bhavissatī ti n' etaɱ ṭhānaɱ vijjati;

[page 124]

yo so bhante bhikkhu Satthari sagāravo dhamme sagāravo saṅghe sagāravo sikkhāya sagāravo samādhismiɱ sagāravo, appamāde pi so sagāravo. So vata bhante bhikkhu Satthari sagāravo dhamme sagāravo saṅghe sagāravo sikkhāya sagāravo samādhismiɱ sagāravo appamāde sagāravo paṭisanthāre agāravo bhavissatī ti n' etaɱ ṭhānaɱ vijjati; yo so bhante bhikkhu Satthari sagāravo dhamme sagāravo saṅghe sagāravo samādhismiɱ sagāravo appamāde sagāravo, paṭisanthāre pi so sagāravo. Imassa kho ahaɱ bhante Bhagavatā saɱkhittena bhāsitassa evaɱ vitthārena atthaɱ ājānāmī ti.

4. Sādhu sādhu Sāriputta, sādhu kho tvaɱ Sāriputta imassa mayā saɱkhittena bhāsitassa evaɱ vitthārena atthaɱ ājānāsi. So vata Sāriputta bhikkhu Satthari agāravo dhamme sagāravo bhavissatī ti n' etaɱ ṭhānaɱ vijjati; yo so Sāriputta bhikkhu Satthari agāravo, dhamme pi so agāravo ... So vata Sāriputta bhikkhu Satthari agāravo ... dhamme agāravo ... saṅghe agāravo ... sikkhāya agāravo ... samādhismiɱ agāravo ... appamāde agāravo paṭisanthāre sagāravo bhavissatī ti n' etaɱ ṭhānaɱ vijjati; yo so Sāriputta bhikkhu Satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya agāravo samādhismiɱ agāravo appamāde agāravo, paṭisanthāre pi so agāravo.

So vata Sāriputta bhikkhu Satthari sagāravo dhamme agāravo bhavissatī ti n' etaɱ ṭhānaɱ vijjati; yo so Sāriputta bhikkhu Satthari sagāravo, dhamme pi so sagāravo .

[page 125]

... So vata Sāriputta bhikkhu Satthari sagāravo ... dhamme sagāravo ... saṅghe sagāravo ... sikkhāya sagāravo ... samādhismiɱ sagāravo ... appamāde sagāravo paṭisanthāre agāravo bhavissatī ti n' etaɱ ṭhānaɱ vijjati; yo so Sāriputta bhikkhu Satthari sagāravo dhamme sagāravo saṅghe sagāravo sikkhāya sagāravo samādhismiɱ sagāravo appamāde sagāravo, paṭisanthāre pi so sagāravo.

Imassa kho Sāriputta mayā saɱkhittena bhāsitassa evaɱ vitthārena attho daṭṭhabbo ti.

LXVII.

1. Bhāvanaɱ ananuyuttassa bhikkhave bhikkhuno viharato kiñcāpi evaɱ icchā uppajjeyya 'aho vata me anupādāya āsavehi cittaɱ vimucceyyā' ti, atha khvāssa neva anupādāya āsavehi cittaɱ vimuccati. Taɱ kissa hetu?

'Abhāvitattā ti 'ssa vacanīyaɱ. Kissa abhāvitattā? Catunnaɱ satipaṭṭhānānaɱ catunnaɱ sammappadhānānaɱ catunnaɱ iddhipādānaɱ pañcannaɱ indriyānaɱ pañcannaɱ balānaɱ sattannaɱ bojjhaṅgānaɱ ariyassa aṭṭhaṅgikassa maggassa. Seyyathā pi bhikkhave kukkuṭiya aṇḍāni aṭṭha vā dasa vā dvādasa vā, tān' assu kukkuṭiyā na sammāadhisayitāni na sammāpariseditāni na sammāparibhāvitāni,

[page 126]

kiñcāpi tassā kukkuṭiyā evaɱ icchā uppajjheyya 'aho vata me kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaɱ padāletvā sotthinā abhinibbijjeyyun' ti; atha kho abhabbā 'va te kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaɱ pādaletvā sotthinā abhinibbijjituɱ. Taɱ kissa hetu? Tathā h' amūni bhikkhave kukkuṭiyā aṇḍāni na sammā-adhisayitāni na sammāpariseditāni na sammāparibhāvitāni. Evam eva kho bhikkhave bhāvanaɱ ananuyuttassa bhikkhuno viharato kiñcāpi evaɱ icchā uppajjeyya 'aho vata me anupādāya āsavehi cittaɱ vimucceyyā' ti, atha khvāssa neva anupādāya āsavehi cittaɱ vimuccati. Taɱ kissa hetu? Abhāvitattā ti 'ssa vacanīyaɱ. Kissa abhāvitattā?

Catunnaɱ satipaṭṭhānānaɱ ... pe ... ariyassa aṭṭhaṅgikassa maggassa.

2. Bhāvanaɱ anuyuttassa bhikkhave bhikkhuno viharato kiñcāpi na evaɱ icchā uppajjeyya 'aho vata me anupādāya āsavehi cittaɱ vimucceyyā' ti, atha khvāssa anupādāya āsavehi cittaɱ vimuccati. Taɱ kissa hetu? Bhāvitattā ti 'ssa vacanīyaɱ. Kissa bhāvitattā? Catunnaɱ satipaṭṭhānānaɱ ... pe ... ariyassa aṭṭhaṅgikassa maggassa.

Seyyathā pi bhikkhave kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā, tān' assu kukkuṭiyā sammā-adhisayitāni sammāpariseditāni sammāparibhāvitāni, kiñcāpi tassā kukkuṭiyā na evaɱ icchā uppajjeyya 'aho vata me kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaɱ padāletvā sotthinā abhinibbijjeyyun' ti; atha kho bhabbā 'va te kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaɱ padāletvā sotthinā abhinibbijjituɱ.

Taɱ kissa hetu? Tathā h' amūni bhikkhave kukkuṭiyā aṇḍāni sammā-adhisayitāni sammāpariseditāni sammāparibhāvitāni. Evam eva kho bhikkhave bhāvanaɱ anuyuttassa bhikkhuno viharato kiñcāpi na evaɱ icchā uppajjeyya 'aho vata me anupādāya āsavehi cittaɱ vimucceyyā' ti,

[page 127]

atha khvāssa anupādāya āsavehi cittaɱ vimuccati. Taɱ kissa hetu? Bhāvitattā ti 'ssa vacanīyaɱ. Kissa bhāvitattā?

Catunnaɱ satipaṭṭhānānaɱ ... pe ... ariyassa aṭṭhaṅgikassa maggassa.

3. Seyyathā pi bhikkhave palagaṇḍassa vā palagaṇḍantevāsikassa vā dissante 'va vāsijaṭe aṅgulipadāni dissanti aṅguṭṭhapadaɱ, no ca khvāssa evaɱ ñāṇaɱ hoti 'ettakaɱ me ajja vāsijaṭassa khīṇaɱ, ettakaɱ hiyyo, ettakaɱ pare' ti, atha khvāssa khīṇe khīṇante 'va ñāṇaɱ hoti: evam eva kho bhikkhave bhāvanaɱ anuyuttassa bhikkhuno viharato kiñcāpi na evaɱ ñāṇaɱ hoti 'ettakaɱ me ajja āsavānaɱ khīṇaɱ, ettakaɱ hiyyo, ettakaɱ pare' ti, atha khvāssa khīṇe khīṇante 'va ñāṇaɱ hoti. Seyyathā pi bhikkhave sāmuddikāya nāvāya vettabandhanabaddhāya chammāsāni udake pariyādāya hemantikena thale ukkhittāya vātātapaparetāni bandhanāni, tāni pāvussakena meghena abhippavuṭṭhāni appakasiren' eva paṭippassambhanti pūtikāni bhavanti: evam eva kho bhikkhave bhāvanaɱ anuyuttassa bhikkhuno viharato appakasiren' eva saṅyojanāni paṭippassambhanti pūtikāni bhavantī ti.

[page 128]

LXVIII.

1. Evaɱ me sutaɱ. Ekaɱ samayaɱ Bhagavā Kosalesu cārikaɱ carati mahatā bhikkhusaṅghena saddhiɱ.

Addasā kho Bhagavā addhānamaggapaṭipanno aññatarasmiɱ padese mahantaɱ aggikkhandhaɱ ādittaɱ sampajjalitaɱ sajotibhūtaɱ, disvā maggā okkamma aññatarasmiɱ rukkhamūle paññatte āsane nisīdi. Nisajja kho Bhagavā bhikkhū āmantesi 'passatha no tumhe bhikkhave amuɱ mahantaɱ aggikkhandhaɱ ādittaɱ sampajjalitaɱ sajotibhūtan' ti? 'Evaɱ bhante' .

Taɱ kiɱ maññatha bhikkhave, katamaɱ nu kho varaɱ: yaɱ amuɱ mahantaɱ aggikkhandhaɱ ādittaɱ sampajjalitaɱ sajotibhūtaɱ āliṅgitvā upanisīdeyya vā upanipajjeyya vā, yaɱ vā khattiyakaññaɱ vā brāhmaṇakaññaɱ vā gahapatikaññaɱ vā mudutalunahatthapādaɱ āliṅgitvā upanisīdeyya vā upanipajjeyya vā ti? 'Etad eva bhante varaɱ: yaɱ khattiyakaññaɱ vā brāhmaṇakaññaɱ vā gahapatikaññaɱ vā mudutalunahatthapādaɱ āliṅgitvā upanisīdeyya vā upanipajjeyya vā. Dukkhaɱ h' etaɱ bhante, yaɱ amuɱ mahantaɱ aggikkhandhaɱ ādittaɱ sampajjalitaɱ sajotibhūtaɱ āliṅgitvā upanisīdeyya vā upanipajjeyya vā' ti.

ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave, yathā etad eva tassa varaɱ dussīlassa pāpadhammassa asucisaṅkassarasamācārassa paṭicchannakammantassa assamaṇassa samaṇapaṭiññassa abrahmacārissa brahmacāripaṭiññassa antoputissa avassutassa kasambujātassa, yaɱ amuɱ mahantaɱ aggikkhandhaɱ ādittaɱ sampajjalitaɱ sajotibhūtaɱ āliṅgitvā upanisīdeyya vā upanipajjeyya vā.

Taɱ kissa hetu? Tato nidānaɱ hi so bhikkhave maraṇaɱ vā nigaccheyya maraṇamattaɱ vā dukkhaɱ,

[page 129]

na tveva tappaccayā kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjeyya. Yañ ca kho so bhikkhave dussīlo pāpadhammo asucisaṅkassarasamācāro ... pe ... kasambujāto khattiyakaññaɱ vā brāhmaṇakaññaɱ vā gahapatikaññaɱ vā mudutalunahatthapādaɱ āliṅgitvā upanisīdati vā upanipajjati vā, taɱ hi 'ssa bhikkhave hoti dīgharattaɱ ahitāya dukkhāya, kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati.

2. Taɱ kiɱ maññatha bhikkhave, katamaɱ nu kho varaɱ: yaɱ balavā puriso daḷhāya vālarajjuyā ubho jaṅghe veṭhetvā ghaɱseyya, sā chaviɱ chindeyya, chaviɱ chetvā cammaɱ chindeyya, cammaɱ chetvā maɱsaɱ chindeyya, maɱsaɱ chetvā nahāruɱ chindeyya, nahāruɱ chetvā aṭṭhiɱ chindeyya, aṭṭhiɱ chetvā aṭṭhimiñjaɱ āhacca tiṭṭheyya, yaɱ vā khattiyamahāsālānaɱ vā brāhmaṇamahāsālānaɱ vā gahapatimahāsālānaɱ vā abhivādanaɱ sādiyeyyā ti?

'Etad eva bhante varaɱ: yaɱ khattiyamahāsālānaɱ vā brāhmaṇamahāsālānaɱ vā gahapatimahāsālānaɱ vā abhivādanaɱ sādiyeyya. Dukkhaɱ h' etaɱ bhante, yaɱ balavā puriso daḷhāya vālarajjuyā ... pe ... aṭṭhimiñjaɱ āhacca tiṭṭheyyā' ti.

ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave, yathā etad eva tassa varaɱ dussīlassa ... pe ... kasambujātassa, yaɱ balavā puriso daḷhāya vālarajjuyā ubho jaṅghe veṭhetvā ... pe ... aṭṭhimiñjaɱ āhacca tiṭṭheyya. Taɱ kissa hetu? Tato nidānaɱ hi so bhikkhave maraṇaɱ vā nigaccheyya maraṇamattaɱ vā dukkhaɱ, na tveva tappaccayā kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjeyya. Yañ ca kho so bhikkhave dussīlo .

[page 130]

... pe ... kasambujāto khattiyamahāsālānaɱ vā brāhmaṇamahāsālānaɱ vā gahapatimahāsālānaɱ vā abhivādanaɱ sādiyati, taɱ hi 'ssa bhikkhave hoti dīgharattaɱ ahitāya dukkhāya, kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati.

3. Taɱ kiɱ maññatha bhikkhave, katamaɱ nu kho varaɱ: yaɱ balavā puriso tiṇhāya sattiyā teladhotāya paccorasmiɱ pahareyya, yaɱ vā khattiyamahāsālānaɱ vā brāhmaṇamahāsālānaɱ vā gahapatimahāsālānaɱ vā añjalikammaɱ sādiyeyyā ti? 'Etad eva bhante varaɱ: yaɱ khattiyamahāsālānaɱ vā brāhmaṇamahāsālānaɱ vā gahapatimahāsālānaɱ vā añjalikammaɱ sādiyeyya. Dukkhaɱ h' etaɱ bhante, yaɱ balavā puriso tiṇhāya sattiyā teladhotāya paccorasmiɱ pahareyyā' ti.

ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave, yathā etad eva tassa varaɱ dussīlassa ... pe ... kasambujātassa, yaɱ balavā puriso tiṇhāya sattiyā teladhotāya paccorasmiɱ pahareyya. Taɱ kissa hetu? Tato nidānaɱ hi so bhikkhave maraṇaɱ vā nigaccheyya maraṇamattaɱ vā dukkhaɱ, na tveva tappaccayā kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjeyya. Yañ ca kho so bhikkhave dussīlo pāpadhammo ... pe ... kasambujāto khattiyamahāsālānaɱ vā brāhmaṇamahāsālānaɱ vā gahapatimahāsālānaɱ vā añjalikammaɱ sādiyati, taɱ hi' ssa bhikkhave hoti dīgharattaɱ ahitāya dukkhāya, kāyassa bheda parammaraṇa apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati.

4. Taɱ kiɱ maññatha bhikkhave, katamaɱ nu kho varaɱ: yaɱ balavā puriso tattena ayopaṭṭena ādittena sampajjalitena sajotibhūtena kāyaɱ sampaliveṭheyya,

[page 131]

yaɱ vā khattiyamahāsālānaɱ vā brāhmaṇamahāsālānaɱ vā gahapatimahāsālānaɱ vā saddhādeyyaɱ cīvaraɱ paribhuñjeyyā ti? 'Etad eva bhante varaɱ: yaɱ khattiyamahāsālānaɱ vā ... pe ... saddhādeyyaɱ cīvaraɱ paribhuñjeyya. Dukkhaɱ h' etaɱ bhante, yaɱ balavā puriso tattena ayopaṭṭena ādittena sampajjalitena sajotibhūtena kāyaɱ sampaliveṭṭheyyā' ti.

ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave, yathā etad eva tassa varaɱ dussīlassa ... pe ... kasambujātassa, yaɱ balavā puriso tattena ayopaṭṭena ādittena sampajjalitena sajotibhūtena kāyaɱ sampaliveṭheyya. Taɱ kissa hetu? Tato nidānaɱ hi so bhikkhave maraṇaɱ vā nigaccheyya maraṇamattaɱ vā dukkhaɱ, na tveva tappaccayā kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjeyya. Yañ ca kho so bhikkhave dussīlo ... pe ... kasambujāto khattiyamahāsālānaɱ vā brāhmaṇamahāsālānaɱ vā gahapatimahāsālānaɱ vā saddhādeyyaɱ cīvaraɱ paribhuñjati, taɱ hi 'ssa bhikkhave hoti dīgharattam ahitāya dukkhāya, kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati.

5. Taɱ kiɱ maññatha bhikkhave, katamaɱ nu kho varaɱ: yaɱ balavā puriso tattena ayosaṅkunā ādittena sampajjalitena sajotibhūtena mukhaɱ vivaritvā tattaɱ lohagulaɱ ādittaɱ sampajjalitaɱ sajotibhūtaɱ mukhe pakkhipeyya, taɱ tassa oṭṭham pi daheyya mukham pi daheyya jivham pi daheyya kaṇṭham pi daheyya udaram pi daheyya antam pi antaguṇam pi ādāya adhobhāgā nikkhameyya,

[page 132]

yaɱ vā khattiyamahāsālānaɱ vā brāhmaṇamahāsālānaɱ vā gahapatimahāsālānaɱ vā saddhādeyyaɱ piṇḍapātaɱ paribhuñjeyyā ti? 'Etad eva bhante varaɱ: yaɱ khattiyamahāsālānaɱ vā brāhmaṇamahāsālānaɱ vā gahapatimahāsālānaɱ vā saddhādeyyaɱ piṇḍapātaɱ paribhuñjeyya. Dukkhaɱ h' etaɱ bhante, yaɱ balavā puriso tattena ayosaṅkunā ādittena sampajjalitena sajotibhūtena mukhaɱ vivaritvā tattaɱ lohagulaɱ ādittaɱ sampajjalitaɱ sajotibhūtaɱ mukhe pakkhipeyya, taɱ tassa oṭṭham pi daheyya mukham pi daheyya jivham pi daheyya ... pe ... adhobhāgā nikkhameyyā' ti.

ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave, yathā etad eva tassa varaɱ dussīlassa ... pe ... kasambujātassa, yaɱ balavā puriso tattena ayosaṅkunā ādittena sampajjalitena sajotibhūtena mukhaɱ vivaritvā tattaɱ lohagulaɱ ādittaɱ sampajjalitaɱ sajotibhūtaɱ mukhe pakkhipeyya, taɱ tassa oṭṭham pi daheyya ... pe ... adhobhāgā nikkhameyya. Taɱ kissa hetu? Tato nidānaɱ hi so bhikkhave maraṇaɱ vā nigaccheyya maraṇamattaɱ vā dukkhaɱ, na tveva tappaccayā kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjeyya. Yañ ca kho so bhikkhave dussīlo pāpadhammo ... pe ... kasambujāto khattiyamahāsālānaɱ vā brāhmaṇamahāsālānaɱ vā gahapatimahāsālānaɱ vā saddhādeyyaɱ piṇḍapātaɱ paribhuñjati, taɱ hi 'ssa bhikkhave hoti dīgharattaɱ ahitāya dukkhāya, kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati.

6. Taɱ kiɱ maññatha bhikkhave, katamaɱ nu kho varaɱ: yaɱ balavā puriso sīse vā gahetvā khandhe vā gahetvā tattaɱ ayomañcaɱ vā ayopīṭhaɱ vā ādittaɱ sampajjalitaɱ sajotibhūtaɱ abhinisīdāpeyya vā abhinipajjāpeyya vā,

[page 133]

yaɱ vā khattiyamahāsālānaɱ vā brāhmaṇamahāsālānaɱ vā gahapatimahāsālānaɱ vā saddhādeyyaɱ mañcapīṭhaɱ paribhuñjeyyā ti? 'Etad eva bhante varaɱ: yaɱ khattiyamahāsālānaɱ vā brāhmaṇamahāsālānaɱ vā gahapatimahāsālānaɱ vā saddhādeyyaɱ mañcapīthaɱ paribhuñjeyya. Dukkhaɱ h' etaɱ bhante, yaɱ balavā puriso sīse vā gahetvā khandhe vā gahetvā ... pe ... abhinipajjāpeyya vā' ti.

ārocayāmi vo bhikkhave ... pe ... kasambujātassa, yaɱ balavā puriso sīse vā gahetvā ... pe ... abhinipajjāpeyya vā. Taɱ kissa hetu? Tato nidānaɱ hi so bhikkhave maraṇaɱ vā nigaccheyya maraṇamattaɱ vā dukkhaɱ, na tveva tappaccayā kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjeyya. Yañ ca kho so bhikkhave dussīlo pāpadhammo ... pe ... kasambujāto khattiyamahāsālānaɱ vā brāhmaṇamahāsālānaɱ vā gahapatimahāsālānaɱ vā saddhādeyyaɱ mañcapīṭhaɱ paribhuñjati, taɱ hi 'ssa bhikkhave hoti dīgharattaɱ ahitāya dukkhāya, kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati.

7. Taɱ kiɱ maññatha bhikkhave, katamaɱ nu kho varaɱ: yaɱ balavā puriso uddhapādaɱ adhosiraɱ gahetvā tattāya lohakumbhiyā pakkhipeyya ādittāya sampajjalitāya sajotibhūtāya, so tattha phenuddehakaɱ paccamāno sakim pi uddhaɱ gaccheyya sakim pi adho gaccheyya sakim pi tiriyaɱ gaccheyya, yaɱ vā khattiyamahāsālānaɱ vā brāhmaṇamahāsālānaɱ vā gahapatimahāsālānaɱ vā saddhādeyyaɱ vihāraɱ paribhuñjeyyā ti?

[page 134]

'Etad eva bhante varaɱ: yaɱ khattiyamahāsālānaɱ vā brāhmaṇamahāsālānaɱ vā gahapatimahāsālānaɱ vā saddhādeyyaɱ vihāraɱ paribhuñjeyya. Dukkhaɱ h' etaɱ bhante, yaɱ balavā puriso uddhapādaɱ adhosiraɱ gahetvā tattāya lohakumbhiyā pakkhipeyya ādittāya sampajjalitāya sajotibhūtāya, so tattha phenuddehakaɱ paccamāno sakim pi uddhaɱ gaccheyya sakiɱ pi adho gaccheyya sakim pi tiriyaɱ gaccheyyā' ti.

ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave, yathā etad eva tassa varaɱ dussīlassa pāpadhammassa ... pe ... kasambujātassa, yam balavā puriso uddhapādaɱ adhosiraɱ gahetvā ... pe ... sakim pi tiriyaɱ gaccheyya. Taɱ kissa hetu? Tato nidānaɱ hi so bhikkhave maraṇaɱ vā nigaccheyya maraṇamattaɱ vā dukkhaɱ, na tveva tappaccayā kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjeyya. Yañ ca kho so bhikkhave dussīlo pāpadhammo ... pe ... kasambujāto khattiyamahāsālānaɱ vā brāhmaṇamahāsālānaɱ vā gahapatimahāsālānaɱ vā saddhādeyyaɱ vihāraɱ paribhuñjati, taɱ hi 'ssa bhikkhave hoti dīgharattaɱ ahitāya dukkhāya, kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati. Tasmā ti ha bhikkhave evaɱ sikkhitabbaɱ:--

Yesañ ca mayaɱ paribhuñjāma cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikhārānaɱ, tesan te kārā mahapphalā bhavissanti mahānisaɱsā, amhākañ c' evāyaɱ pabbajjā avañjhā bhavissati saphalā sa-udrayā ti.

Evaɱ hi vo bhikkhave sikkhitabbaɱ.

8. Attatthaɱ vā bhikkhave sampassamānena alam eva appamādena sampādetuɱ, paratthaɱ vā bhikkhave sampassamānena alam eva appamādena sampādetuɱ,

[page 135]

ubhayatthaɱ vā bhikkhave sampassamānena alam eva appamādena sampādetun ti. Idam avoca Bhagavā. Imasmiñ ca pana veyyākaraṇasmiɱ bhaññamāne saṭṭhimattānaɱ bhikkhūnaɱ uṇhaɱ lohitaɱ mukhato uggañchi, saṭṭhimattā bhikkhū sikkhaɱ paccakkhāya hīnāyāvattiɱsu 'dukkaraɱ Bhagavā sudukkaraɱ Bhagavā' ti, saṭṭhimattānaɱ bhikkhūnaɱ anupādāya āsavehi cittāni vimucciɱsū ti.

LXIX.

1. Bhūtapubbaɱ bhikkhave Sunetto nāma satthā ahosi titthakaro kāmesu vītarāgo. Sunettassa kho pana bhikkhave satthuno anekāni sāvakasatāni ahesuɱ. Sunetto satthā sāvakānaɱ Brahmalokasahavyatāya dhammaɱ deseti.

Ye kho pana bhikkhave Sunettassa satthuno Brahmalokasavyatāya dhammaɱ desentassa cittāni na pasādesuɱ, te kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjiɱsu. Ye kho pana bhikkhave Sunettassa satthuno Brahmalokasahavyatāya dhammaɱ desentassa cittāni pasādesuɱ, te kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjiɱsu.

2. Bhūtapubbaɱ bhikkhave Mūgapakkho nāma satthā ahosi ... Aranemi nāma satthā ahosi ... Kuddālo nāma satthā ahosi ...Hatthipālo nāma satthā ahosi ... Jotipālo nāma satthā ahosi ... Arako nāma satthā ahosi titthakaro kāmesu vītarāgo. Arakassa kho pana bhikkhave satthuno anekāni sāvakasatāni ahesuɱ. Arako nāma satthā sāvakānaɱ Brahmalokasahavyatāya dhammaɱ deseti. Ye kho pana bhikkhave Arakassa satthuno Brahmalokasahavyatāya dhammaɱ desentassa cittāni na pasādesuɱ,

[page 136]

te kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjiɱsu. Ye kho pana bhikkhave Arakassa satthuno Brahmalokasahavyatāya dhammaɱ desentassa cittāni pasādesuɱ, te kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjiɱsu.

3. Taɱ kim maññatha bhikkhave, yo ime satta satthāre titthakare kāmesu vītarāge anekasataparivāre sasāvakasaṅghe duṭṭhacitto akkoseyya paribhāseyya, bahuɱ so apuññaɱ pasaveyyā ti? 'Evaɱ bhante' .

Yo kho bhikkhave ime satta satthāre titthakare kāmesu vītarāge anekasataparivāre sasāvakasaṅghe duṭṭhacitto akkoseyya paribhāseyya, bahuɱ so apuññaɱ pasaveyya, yo ekaɱ diṭṭhisampannaɱ puggalaɱ duṭṭhacitto akkosati paribhāsati, ayaɱ tato bahutaraɱ apuññaɱ pasavati. Taɱ kissa hetu? Nāhaɱ bhikkhave ito bahiddhā evarūpiɱ khantiɱ vadāmi yathā' maɱ sabrahmacārīsu. Tasmā ti ha bhikkhave evaɱ sikkhitabbaɱ:--

Na no sabrahmacārīsu cittāni paduṭṭhāni bhavissantī ti.

Evaɱ hi vo bhikkhave sikkhitabban ti.

LXX.

1. Bhūtapubbaɱ bhikkhave Arako nāma satthā ahosi titthakaro kāmesu vītarāgo. Arakassa kho pana bhikkhave satthuno anekāni sāvakasatāni ahesuɱ. Arako satthā sāvakānaɱ evaɱ dhammaɱ desesi:--

2. Appakaɱ brāhmaṇa jīvitaɱ manussānaɱ parittaɱ lahukaɱ bahudukkhaɱ bahūpāyāsaɱ. Mantāya bodhabbaɱ,

[page 137]

kattabbaɱ kusalaɱ, caritabbaɱ brahmacariyaɱ, natthi jātassa amaraṇaɱ. Seyyathā pi brāhmaṇa tiṇagge ussāvabindu suriye uggacchante khippaɱ yeva paṭivigacchati na ciraṭṭhitikaɱ hoti, evam eva kho brāhmaṇa ussāvabindūpamaɱ jīvitaɱ manussānaɱ parittaɱ lahukaɱ bahudukkhaɱ bahūpāyāsaɱ. Mantāya bodhabbaɱ, kattabbaɱ kusalaɱ, caritabbaɱ brahmacariyaɱ, natthi jātassa amaraṇaɱ. Seyyathā pi brāhmaṇa thullaphusitake deve vassante udake udakabubbulaɱ khippaɱ yeva paṭivigacchati na ciraṭṭhitikaɱ hoti, evam eva kho brāhmaṇa udakabubbulūpamaɱ jīvitaɱ manussānaɱ parittaɱ lahukaɱ bahudukkhaɱ bahūpāyāsaɱ. Mantāya bodhabbaɱ, kattabbaɱ kusalaɱ, caritabbaɱ brahmacariyaɱ, natthi jātassa amaraṇaɱ. Seyyathā pi brāhmaṇa udake daṇḍarāji khippaɱ yeva paṭivigacchati na ciraṭṭhitikā hoti, evam eva kho brāhmaṇa udake daṇḍarājūpamaɱ jīvitaɱ manussānaɱ parittaɱ lahukaɱ ... natthi jātassa amaraṇaɱ.

Seyyathā pi brāhmaṇa nadi pabbateyyā dūraṅgamā sīghasotā hārahārinī, natthi so khaṇo vā layo vā muhutto vā, yaɱ sā āramati, atha kho sā gacchat' eva vattat' eva sandat' eva, evam eva kho brāhmaṇa nadipabbateyyūpamaɱ jīvitaɱ manussānaɱ parittaɱ lahukaɱ ... pe ... natthi jātassa amaraṇaɱ. Seyyathā pi brāhmaṇa balavā puriso jivhagge kheḷapiṇḍaɱ saññūhitvā appakasiren' eva vameyya, evam eva kho brāhmaṇa kheḷapiṇḍūpamaɱ jīvitaɱ manussānaɱ parittaɱ lahukaɱ ... natthi jātassa amaraṇaɱ. Seyyathā pi brāhmaṇa divasasantatte ayokaṭāhe maɱsapesī pakkhittā khippaɱ yeva paṭivigacchati na ciraṭṭhitikā hoti,

[page 138]

evam eva kho brāhmaṇa maɱsapesūpamaɱ manussānaɱ jīvitaɱ parittaɱ lahukaɱ ... natthi jātassa amaraṇaɱ. Seyyathā pi brāhmaṇa gāvī vajjhā āghātanaɱ niyyamānā yañ ñad eva pādaɱ uddharati santike 'va hoti vadhassa santike 'va maraṇassa, evam eva kho brāhmaṇa govajjhūpamaɱ jīvitaɱ manussānaɱ parittaɱ lahukaɱ bahudukkhaɱ bahūpāyāsaɱ.

Mantāya bodhabbaɱ, kattabbaɱ kusalaɱ, caritabbaɱ brahmacariyaɱ, natthi jātassa amaraṇan ti.

3. Tena kho pana bhikkhave samayena manussānaɱ saṭṭhivassasahassāni āyuppamāṇaɱ ahosi. Pañcavassasatikā kumārikā alaɱpateyyā ahosi. Tena kho pana bhikkhave samayena manussānaɱ chaḷ eva ābādhā ahesum: sītaɱ uṇhaɱ jighacchā pipāsā uccāro passāvo. So hi nāma bhikkhave Arako satthā evaɱ dīghāyukesu manussesu evaɱ ciraṭṭhitikesu evaɱ appābādhesu sāvakānaɱ evaɱ dhammaɱ desessati 'appakaɱ brāhmaṇa jīvitaɱ manussānaɱ parittaɱ lahukaɱ bahudukkhaɱ bahūpāyāsaɱ. Mantāya bodhabbaɱ, kattabbaɱ kusalaɱ, caritabbaɱ brahmacariyaɱ, natthi jātassa amaraṇan' ti. Etarahi kho taɱ bhikkhave sammā vadamāno vadeyya 'appakaɱ jīvitaɱ manussānaɱ parittaɱ lahukaɱ bahudukkhaɱ bahūpāyāsaɱ.

Mantāya bodhabbaɱ, kattabbaɱ kusalaɱ, caritabbaɱ brahmacariyaɱ, natthi jātassa amaraṇan' ti. Etarahi kho bhikkhave yo ciraɱ jīvati, so vassasataɱ appaɱ vā bhiyyo.

Vassasataɱ kho pana bhikkhave jīvanto tīṇi yeva utusatāni jīvati: utusataɱ hemantānaɱ, utusataɱ gimhānaɱ, utusataɱ vassānaɱ. Tīṇi kho pana bhikkhave utusatāni jīvanto dvādasa yeva māsasatāni jīvati: cattāri māsasatāni hemantānaɱ,

[page 139]

cattāri māsasatāni gimhānaɱ, cattāri māsasatāni vassānaɱ. Dvādasa kho pana bhikkhave māsasatāni jīvanto catuvīsatiɱ yeva addhamāsasatāni jīvati: aṭṭhaddhamāsasatāni hemantānaɱ, aṭṭhaddhamāsasatāni gimhānaɱ, aṭṭhaddhamāsasatāni vassānaɱ. Catuvīsatiɱ kho pana bhikkhave addhamāsasatāni jīvanto chattiɱsaɱ yeva rattisahassāni jīvati: dvādasa rattisahassāni hemantānaɱ, dvādasa rattisahassāni gimhānaɱ, dvādasa rattisahassāni vassānaɱ. Chattiɱsaɱ kho pana bhikkhave rattisahassāni jīvanto dvesattatiñ ñeva bhattasahassāni bhuñjati: catuvīsatiɱ bhattasahassāni hemantānaɱ, catuvīsatiɱ bhattasahassāni gimhānaɱ, catuvīsatiɱ bhattasahassāni vassānaɱ saddhiɱ mātuthaññāya saddhiɱ bhattantarāyena. Tatr' ime bhattantarāyā: kupito pi bhattaɱ na bhuñjati, dukkhito pi bhattaɱ na bhuñjati, vyādhito pi bhattaɱ na bhuñjati, uposathiko pi bhattaɱ na bhuñjati, alābhakena pi bhattaɱ na bhuñjati. Iti kho bhikkhave mayā vassasatāyukassa manussassa āyu pi saɱkhāto, āyuppamāṇam pi saɱkhātaɱ,utū pi saɱkhātā, saɱvaccharā pi saɱkhātā, māsā pi saɱkhātā, addhamāsā pi saɱkhātā, rattī pi saɱkhātā, rattindivā pi saɱkhātā, bhattā pi saɱkhātā, bhattantarāyā pi saɱkhātā.

4. Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena anukampaɱ upādāya, kataɱ vo taɱ mayā. Etāni bhikkhave rukkhamūlāni etāni suññāgārāni.

Jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha Ayaɱ vo amhākaɱ anusāsanī ti.

[page 140]

Mahāvaggo sattamo

Tass'uddānaɱ:

Hiri suriyaɱ nāgaraɱ upamā dhammaññū pārichattakaɱ Sakkatvā bhāvanaɱ aggi Sunetta-Arakena cā ti.

Vinaya-Vagga

LXXI.

1. Sattahi bhikkhave dhammehi samannāgato bhikkhu vinayadharo hoti. Katamehi sattahi?

2. āpattiɱ jānāti, anāpattiɱ jānāti, lahukaɱ āpattiɱ jānāti, garukaɱ āpattiɱ jānāti, sīlavā hoti pātimokkhasaɱvarasaɱvuto viharati ācāragocarasampanno anumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, catunnaɱ jhānānaɱ abhicetasikānaɱ diṭṭhadhammasukhavihārānaɱ nikāmalābhī hoti akicchalābhī akasiralābhī, āsavānaɱ khaya anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭh' eva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati.

Imehi kho bhikkhave sattahi dhammehi samannāgato bhikkhu vinayadharo hotī ti.

LXXII.

1. Sattahi bhikkhave dhammehi samannāgato bhikkhu vinayadharo hoti. Katamehi sattahi?

2. āpattiɱ jānāti, anāpattiɱ jānāti, lahukaɱ āpattiɱ jānāti, garukaɱ āpattiɱ jānāti, ubhayāni kho pan' assa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anuvyañjanaso, catunnaɱ jhānānaɱ abhicetasikānaɱ diṭṭhadhammasukhavihārānaɱ nikāmalābhī hoti akicchalābhī akasiralābhī,

[page 141]

āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭh' eva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati.

Imehi kho bhikkhave sattahi dhammehi samannāgato bhikkhu vinayadharo hotī ti.

LXXIII.

1. Sattahi bhikkhave dhammehi samannāgato bhikkhu vinayadharo hoti. Katamehi sattahi?

2. āpattiɱ jānāti, anāpattiɱ jānāti, lahukaɱ āpattiɱ jānāti, garukaɱ āpattiɱ jānāti, vinaye kho pana ṭhito hoti asaɱhiro, catunnaɱ jhānānaɱ abhicetasikānaɱ diṭṭhadhammasukhavihārānaɱ nikāmalābhī hoti akicchalābhī akasiralābhī, āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭh' eva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati.

Imehi kho bhikkhave sattahi dhammehi samannāgato bhikkhu vinayadharo hotī ti.

LXXIV.

1. Sattahi bhikkhave dhammehi samannāgato bhikkhu vinayadharo hoti. Katamehi sattahi?

2. āpattiɱ jānāti, anāpattiɱ jānāti, lahukaɱ āpattiɱ jānāti, garukaɱ āpattiɱ jānāti, anekavihitaɱ pubbenivāsaɱ anussarati, seyyathīdaɱ ekam pi jātiɱ dve pi jātiyo ... pe ... iti sākāraɱ sa-uddesaɱ anekavihitaɱ pubbenivāsaɱ anussarati, dibbena cakkhunā visuddhena atikkantamānusakena ... yathākammūpage satte pajānāti, āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ ditth' eva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati.

Imehi kho bhikkhave sattahi dhammehi samannāgato bhikkhu vinayadharo hotī ti.

[page 142]

LXXV.

1. Sattahi bhikkhave dhammehi samannāgato bhikkhu vinayadharo sobhati. Katamehi sattahi?

2. āpattiɱ jānāti, anāpattiɱ jānāti, lahukaɱ āpattiɱ jānāti, garukaɱ āpattiɱ jānāti, sīlavā hoti ... samādāya sikkhati sikkhāpadesu, catunnaɱ jhānānaɱ ... pe ... akasiralābhī, āsavānaɱ khayā ... pe ... sacchikatvā upasampajja viharati.

Imehi kho bhikkhave sattahi dhammehi samannāgato bhikkhu vinayadharo sobhatī ti.

LXXVI.

1. Sattahi bhikkhave dhammehi samannāgato vinayadharo sobhati. Katamehi sattahi?

2. āpattiɱ jānāti, anāpattiɱ jānāti, lahukaɱ āpattiɱ jānāti, garukaɱ āpattiɱ jānāti, ubhayāni kho pan' assa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anuvyañjanaso, catunnaɱ jhānānaɱ ... pe ... akasiralābhī, āsavānaɱ khayā ... pe ... sacchikatvā upasampajja viharati.

Imehi kho bhikkhave sattahi dhammehi samannāgato vinayadharo sobhatī ti.

LXXVII.

1. Sattahi bhikkhave dhammehi samannāgato vinayadharo sobhati. Katamehi sattahi?

2. āpattiɱ jānāti, anāpattiɱ jānāti, lakukaɱ āpattiɱ jānāti, garukaɱ āpattiɱ jānāti, vinaye kho pana ṭhito hoti asaɱhiro, catunnaɱ jhānānaɱ ... pe ... akasiralābhī, āsavānaɱ khayā ... pe ... sacchikatvā upasampajja viharati.

[page 143]

Imehi kho bhikkhave sattahi dhammehi samannāgato vinayadharo sobhatī ti.

LXXVIII.

1. Sattahi bhikkhave dhammehi samannāgato vinayadharo sobhati. Katamehi sattahi?

2. āpattiɱ jānāti, anāpattiɱ jānāti, lahukaɱ āpattiɱ jānāti, garukaɱ āpattiɱ jānāti, anekavihitaɱ pubbenivāsaɱ anussarati, seyyathīdaɱ ekam pi jātiɱ dve pi jātiyo ... pe ... iti sākāraɱ sa-uddesaɱ anekavihitaɱ pubbenivāsaɱ anussarati, dibbena cakkhunā visuddhena atikkantamānusakena ... pe ... yathākammūpage satte pajānāti, āsavānaɱ khayā ... pe ... sacchikatvā upasampajja viharati.

Imehi kho bhikkhave sattahi dhammehi samannāgato vinayadharo sobhatī ti.

LXXIX.

1. Atha kho āyasmā Upāli yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā Upāli Bhagavantaɱ etad avoca 'sādhu me bhante Bhagavā saɱkhittena dhammaɱ desetu, yam ahaɱ Bhagavato dhammaɱ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyan' ti.

2. Ye kho tvaɱ Upāli dhamme jāneyyāsi: ime dhammā na ekantanibbidhāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saɱvattantī ti, ekaɱsen' Upāli dhāreyyāsi: n' eso dhammo, n' eso vinayo, n' etaɱ Satthu sāsanan ti. Ye ca kho tvaɱ Upāli dhamme jāneyyāsi: ime dhammā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saɱvattantī ti, ekaɱsen' Upāli dhāreyyāsi: eso dhammo, eso vinayo, etaɱ Satthu sāsanan ti.

[page 144]

LXXX.

1. Satt' ime bhikkhave adhikaraṇasamathā dhammā uppannuppannānaɱ adhikaraṇānaɱ samathāya vūpasamāya. Katame satta?

2. Sammukhāvinayo dātabbo, sativinayo dātabbo, amūḷhavinayo dātabbo, paṭiññātakaraṇaɱ dātabbaɱ, yebhuyyasikā dātabbā, tassapāpiyyasikā dātabbā, tiṇavatthārako dātabbo.

Ime kho bhikkhave satta adhikaraṇasamathā dhammā uppannuppannānaɱ adhikaraṇānaɱ samathāya vūpasamāyā ti.

Vinayavaggo aṭṭhamo

Tass'uddānaɱ:

Caturo vinayadharā caturo vinayadharasobhaṇā honti Sāsanaɱ aṭṭhamavagge dasa pāḷi adhikaraṇasamathenā ti.

[Vaggasaṅgahitā Suttanta

1. Sattannaɱ bhikkhave dhammānaɱ bhinnattā bhikkhu hoti. Katamesaɱ sattannaɱ?

2. Sakkāyadiṭṭhi bhinnā hoti, vicikicchā bhinnā hoti, sīlabbataparāmāso bhinno hoti, rāgo bhinno hoti, doso bhinno hoti, moho bhinno hoti, māno bhinno hoti.

Imesaɱ kho bhikkhave sattannaɱ dhammānaɱ bhinnattā bhikkhu hotī ti.

1. Sattannaɱ bhikkhave dhammānaɱ samitattā samaṇo hoti ... bāhitattā brāhmaṇo hoti ... nissuttattā sotthiko hoti ... ninahātattā nahātako hoti ...

[page 145]

viditattā vedagū hoti ... arīhatattā ariyo hoti ... ārakattā arahā hoti. Katamesaɱ sattannaɱ?

2. Sakkāyadiṭṭhi ārakā hoti, vicikicchā ārakā hoti, sīlabbataparāmāso ārako hoti, rāgo ārako hoti, doso ārako hoti, moho ārako hoti, māno ārako hoti.

Imesaɱ kho bhikkhave sattannaɱ dhammānaɱ ārakattā arahā hotī ti.

1. Satt' ime bhikkhave asaddhammā. Katame satta?

2. Assaddho hoti, ahiriko hoti, anottappī hoti, appassuto hoti, kusīto hoti, muṭṭhassati hoti, duppañño hoti.

Ime kho bhikkhave satta asaddhammā ti.

1. Satt' ime bhikkhave saddhammā. Katame satta?

2. Saddho hoti, hirimā hoti, ottappī hoti, bahussuto hoti, āraddhaviriyo hoti, satimā hoti, paññavā hoti.

Ime kho bhikkhave satta saddhammā ti.

1. Satt' ime bhikkhave puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraɱ puññakkhettaɱ lokassa. Katame satta?

2. Idha bhikkhave ekacco puggalo cakkhusmiɱ aniccānupassī viharati aniccasaññī aniccapaṭisaɱvedī satataɱ samitaɱ abbokiṇṇaɱ cetasā adhimuccamāno paññāya pariyogāhamāno. So āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭh' eva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati.

[page 146]

Ayaɱ kho bhikkhave paṭhamo puggalo āhuneyyo ... anuttaraɱ puññakkhettaɱ lokassa.

3. Puna ca paraɱ bhikkhave idh' ekacco puggalo cakkhusmiɱ aniccānupassī viharati aniccasaññī aniccapaṭisaɱvedī satataɱ samitaɱ abbokiṇṇaɱ cetasā adhimuccamāno paññāya pariyogāhamāno. Tassa apubbaɱ acarimaɱ āsavapariyādānañ ca hoti jīvitapariyādānañ ca. Ayaɱ bhikkhave dutiyo puggalo āhuneyyo ... anuttaraɱ puññakkhettaɱ lokassa.

4. Puna ca paraɱ bhikkhave idh' ekacco puggalo cakkhusmiɱ aniccānupassī viharati aniccasaññī aniccapaṭisaɱvedī satataɱ samitaɱ abbokiṇṇaɱ cetasā adhimuccamāno paññāya pariyogāhamāno. So pañcannaɱ orambhāgiyānaɱ saṅyojanānaɱ pari-k-khayā antarāparinibbāyī hoti ... upahaccaparinibbāyī hoti ... asaṅkhāraparinibbāyī hoti ... sasaṅkhāraparinibbāyī hoti ... uddhaɱsoto hoti akaniṭṭhagāmī. Ayaɱ bhikkhave sattamo puggalo āhuneyyo ... anuttaraɱ puññakkhettaɱ lokassa.

Ime kho bhikkhave satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraɱ puññakkhettaɱ lokassā ti.

1. Satt' ime bhikkhave puggalā āhuneyyā ... anuttaraɱ puññakkhettaɱ lokassa. Katame satta?

2. Idha bhikkhave ekacco puggalo cakkhusmiɱ dukkhānupassī viharati ... cakkhusmiɱ anattānupassī viharati ... cakkhusmiɱ khayānupassī viharati ... cakkhusmiɱ vayānupassī viharati ... cakkhusmiɱ virāgānupassī viharati ... cakkhusmiɱ nirodhānupassī viharati ... cakkhusmiɱ paṭinissaggānupassī viharati ... sotasmiɱ ... ghānasmiɱ ... jivhāya ... kāyasmiɱ ... manasmiɱ ... rūpesu ... saddesu ... gandhesu ... rasesu ... phoṭṭhabbesu .

[page 147]

. .dhammesu ... cakkhuviññāṇe ... sotaviññāṇe ... ghānaviññāṇe ... jivhāviññāṇe ... kāyaviññāṇe ... manoviññāṇe ... cakkhusamphasse ... sotasamphasse ... ghānasamphasse ... jivhāsamphasse ... kāyasamphasse ... manosamphasse ... cakkhusamphassajāya vedanāya ... sotasamphassajāya vedanāya ... ghānasamphassajāya vedanāya ...jivhāsamphassajāya vedanāya ... kāyasamphassajāya vedanāya ... manosamphassajāya vedanāya ... rūpasaññāya ... saddasaññāya ... gandhasaññāya ... rasasaññāya phoṭṭhabbasaññāya ... dhammasaññāya ... rūpasañcetanāya ... saddasañcetanāya ... gandhasañcetanāya rasasañcetanāya ... phoṭṭhabbasañcetanāya ... dhammasañcetanāya ... rūpataṇhāya ... saddataṇhāya ... gandhataṇhāya ... rasataṇhāya ... phoṭṭhabbataṇhāya ... dhammataṇhāya ... rūpavitakke ... saddavitakke ... gandhavitakke ... rasavitakke ... phoṭṭhabbavitakke ... dhammavitakke ... rūpavicāre ... saddavicāre ... gandhavicāre ... rasavicāre ... phoṭṭhabbavicāre ... dhammavicāre ... rūpakkhandhe ... vedanākkhandhe ... saññākkhandhe ... saṅkhārakkhandhe ... viññāṇakkhandhe aniccānupassī viharati ... dukkhānupassī viharati ... anattānupassī viharati ... khayānupassī viharati ... vayānupassī viharati ... virāgānupassī viharati ... nirodhānupassī viharati ... paṭinissaggānupassī viharati.

[page 148]

1. Rāgassa bhikkhave abhiññāya satta dhammā bhāvetabbā. Katame satta?

2. Satisambojjhaṅgo ... pe ... upekhāsambojjhaṅgo ...

Rāgassa bhikkhave abhiññāya ime satta dhammā bhāvetabbā ti.

1. Rāgassa bhikkhave abhiññāya satta dhammā bhāvetabbā. Katame satta?

2. Aniccasaññā, anattasaññā, asubhasaññā, ādīnavasaññā, pahānasaññā, virāgasaññā, nirodhasaññā.

Rāgassa bhikkhave abhiññāya ime satta dhammā bhāvetabbā ti.

1. Rāgassa bhikkhave abhiññāya satta dhammā bhāvetabbā. Katame satta?

2. Asubhasaññā, maraṇasaññā, āhāre paṭikkūlasaññā, sabbaloke anabhiratasaññā, aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā.

Rāgassa bhikkhave abhiññāya ime satta dhammā bhāvetabbā ti.

1. Rāgassa bhikkhave pariññāya ... pe ... pari-k-khayāya ... pahānāya ... khayāya ... vayāya ... virāgāya ... nirodhāya ... cāgāya ... paṭinissaggāya ime satta dhammā bhāvetabbā.

2. Dosassa ... mohassa ... kodhassa ... upanāhassa ... makkhassa ... paḷāsassa ... issāya ... macchariyassa ... māyāya ... sātheyyassa ... thambhassa ... sārambhassa ... mānassa ... atimānassa ... madassa ... pamādassa ... abhiññāya ... pariññāya ... pari-k-khayāya ... pahānāya ... khayāya ... vayāya ... virāgāya ... nirodhāya ... cāgāya ... paṭinissaggāya ime satta dhammā bhāvetabbā ti.

[page 149]

Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaɱ abhinandun ti.

Sattakanipāto samatto.

 


[page 150]

Aṭṭhaka-Nipāta

Namo Tassa Bhagavato Arahato Sammāsambuddhassa

Mettā-Vagga

I

1. Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi:-- Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad avoca:--

2. Mettāya bhikkhave cetovimuttiyā āsevitāya bhāvitāya bahulīkatāya yānikatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya aṭṭhānisaɱsā pāṭikaṅkhā. Katame aṭṭha?

3. Sukhaɱ supati, sukhaɱ paṭibujjhati, na pāpakaɱ supinaɱ passati, manussānaɱ piyo hoti, amanussānaɱ piyo hoti, devatā rakkhanti, nāssa aggi vā visaɱ vā satthaɱ vā kamati, uttariɱ appaṭivijjhanto brahmalokūpago hoti.

Mettāya bhikkhave cetovimuttiyā āsevitāya bhāvitāya bahulīkatāya yānikatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya ime aṭṭhānisaɱsā pāṭikaṅkhā ti.

Yo ca mettaɱ bhāvayati appamāṇaɱ paṭissato
... tanū saṅyojanā honti passato upadhikkhayaɱ.

[page 151]

Ekam pi ce pāṇam aduṭṭhacitto mettāyati, kusalī tena hoti,
sabbe 'va pāṇe manasānukampi {pahūtam ariyo} pakaroti puññaɱ.
Ye sattasaṇḍaɱ paṭhaviɱ vijetva rājīsayo yajamānā{nupariyagā}
assamedhaɱ purisamedhaɱ sammāpāsaɱ vājapeyyaɱ niraggaḷaɱ,
mettassa cittassa subhāvitassa kalam pi te nānubhavanti soḷasiɱ
candappabhā tāragaṇā va sabbe.
Yo na hanti na ghāteti na jināti na jāpaye
mettaɱso sabbabhūtānaɱ, veraɱ tassa na kenacī ti.

II.

1. Aṭṭh' ime bhikkhave hetū aṭṭha paccayā ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saɱvattanti. Katame aṭṭha?

2. Idha bhikkhave bhikkhu Satthāraɱ upanissāya viharati aññataraɱ vā garuṭṭhāniyaɱ sabrahmacāriɱ, yatth' assa tibbaɱ hirottappaɱ paccupaṭṭhitaɱ hoti pemañ ca gāravo. ca. Ayaɱ bhikkhave paṭhamo hetu paṭhamo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saɱvattati.

[page 152]

3. So taɱ Satthāraɱ upanissāya viharanto aññataraɱ vā garuṭṭhāniyaɱ sabrahmacāriɱ, yatth' assa tibbaɱ hirottappaɱ paccupaṭṭhitaɱ hoti pemañ ca gāravo ca, te kālena kālaɱ upasaṅkamitvā paripucchati paripañhati: Idaɱ bhante kathaɱ? Imassa ko attho ti? Tassa te āyasmanto avivaṭañ c'eva vivaranti, anuttānīkatañ ca uttānīkaronti, anekavihitesu ca kaṅkhāṭṭhāniyesu dhammesu kaṅkhaɱ paṭivinodenti. Ayaɱ bhikkhave dutiyo hetu dutiyo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saɱvattati.

4. So taɱ dhammaɱ sutvā dvayena vūpakāsena sampādeti: kāyavūpakāsena ca cittavūpakāsena ca. Ayaɱ bhikkhave tatiyo hetu tatiyo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saɱvattati.

5. Sīlavā hoti pātimokkhasaɱvarasaɱvuto viharati ācāragocarasampanno, anumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Ayaɱ bhikkhave catuttho hetu catuttho paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saɱvattati.

6. Bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhe kalyāṇā pariyosānakalyāṇā sātthaɱ savyañjanaɱ kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ abhivadanti, tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Ayaɱ bhikkhave pañcamo hetu pañcamo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya patilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saɱvattati.

[page 153]

7. āraddhaviriyo viharati akusalānaɱ dhammānaɱ pahānāya kusalānaɱ dhammānaɱ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Ayaɱ bhikkhave chaṭṭho hetu chaṭṭho paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saɱvattati.

8. Saṅghagato kho pana {anaṇākathiko} hoti atiracchānakathiko, sāmaɱ vā dhammaɱ bhāsati, paraɱ vā ajjhesati, ariyaɱ vā tuṇhībhāvaɱ nātimaññati. Ayaɱ bhikkhave sattamo hetu sattamo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saɱvattati.

9. Pañcasu kho pana upādānakkhandhesu udayabbayānupassī viharati 'iti rūpaɱ, iti rūpassa samudayo, iti rūpassa atthaṅgamo; iti vedanā, iti vedanāya samudayo, iti vedanāya atthaṅgamo; iti saññā ... iti saṅkhārā ... iti viññāṇaɱ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo' ti. Ayaɱ bhikkhave aṭṭhamo hetu aṭṭhamo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saɱvattati.

10. Tam enaɱ sabrahmacārī evaɱ sambhāventi: ayaɱ kho āyasmā Satthāraɱ upanissāya viharati aññataraɱ vā garuṭṭhāniyaɱ sabrahmacāriɱ, yatth' assa tibbaɱ hirottappaɱ paccupaṭṭhitaɱ hoti pemañ ca gāravo ca; addhā ayam āyasmā jānaɱ jānāti passaɱ passatī ti. Ayaɱ pi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saɱvattati.

11. Taɱ kho panāyam āyasmā Satthāraɱ upanissāya viharanto aññataraɱ vā garuṭṭhāniyaɱ sabrahmacāriɱ, yatth' assa tibbaɱ hirottappaɱ paccupaṭṭhitaɱ hoti pemañ ca gāravo ca,

[page 154]

te kālena kālaɱ upasaṅkamitvā paripucchati paripañhati: Idaɱ bhante kathaɱ? Imassa ko attho ti? Tassa te āyasmanto avivaṭañ c'eva vivaranti, anuttānīkatañ ca uttānīkaronti, anekavihitesu ca kaṅkhāṭṭhāniyesu dhammesu kaṅkhaɱ paṭivinodenti; addhā ayam āyasmā jānaɱ jānāti passaɱ passatī ti. Ayaɱ pi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saɱvattati.

12. Taɱ kho panāyam āyasmā dhammaɱ sutvā dvayena vūpakāsena sampādeti: kāyavūpakāsena ca cittavūpakāsena ca; addhā ayam āyasmā jānaɱ jānāti passaɱ passatī ti.

Ayaɱ pi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saɱvattati.

13. Sīlavā kho panāyam āyasmā pātimokkhasaɱvarasaɱvuto viharati ācāragocarasampanno, anumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu; addhā ayam āyasmā jānaɱ jānāti passaɱ passatī ti. Ayaɱ pi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saɱvattati.

14. Bahussuto kho panāyam āyasmā sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhe kalyāṇā pariyosānakalyāṇā sātthaɱ savyañjanam kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ abhivadanti, tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā; addhā ayam āyasmā jānaɱ jānāti passaɱ passatī ti. Ayaɱ pi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saɱvattati.

15. āraddhaviriyo kho panāyam āyasmā viharati akusalānaɱ dhammānaɱ pahānāya kusalānaɱ dhammānaɱ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu; addhā ayam āyasmā jānaɱ jānāti passaɱ passatī ti. Ayaɱ pi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saɱvattati.

[page 155]

16. Saṅghagato kho panāyam āyasmā anānākathiko atiracchānakathiko, sāmaɱ vā dhammaɱ bhāsati, paraɱ vā ajjhesati, ariyaɱ vā tuṇhībhāvaɱ nātimaññati; addhā ayam āyasmā jānaɱ jānāti passaɱ passatī ti. Ayaɱ pi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saɱvattati.

17. Pañcasu kho panāyam āyasmā upādānakkhandhesu udayabbayānupassī viharati 'iti rūpaɱ, iti rūpassa samudayo, iti rūpassa atthaṅgamo; iti vedanā ... iti saññā ... iti saṅkhārā ... iti viññāṇaɱ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo' ti; addhā ayam āyasmā jānaɱ jānāti passaɱ passatī ti. Ayaɱ pi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saɱvattati.

Ime kho bhikkhave aṭṭha hetū aṭṭha paccayā ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saɱvattantī ti.

III.

1. Aṭṭhahi bhikkhave dhammehi samannāgato bhikkhu sabrahmacārīnaɱ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca. Katamehi aṭṭhahi?

2. Idha bhikkhave bhikkhu appiyapasaɱsī ca hoti piyagarahī ca lābhakāmo ca sakkārakāmo ca ahiriko ca anottappī ca pāpiccho ca micchādiṭṭhi ca.

Imehi kho bhikkhave aṭṭhahi dhammehi samannāgato bhikkhu sabrahmacārīnaɱ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca.

3. Aṭṭhahi bhikkhave dhammehi samannāgato bhikkhu sabrahmacārīnaɱ piyo ca hoti manāpo ca garu ca bhāvanīyo ca. Katamehi aṭṭhahi?

[page 156]

4. Idha bhikkhave bhikkhu na appiyapasaɱsī ca hoti na piyagarahī ca na lābhakāmo ca na sakkārakāmo ca hirimā ca hoti ottappī ca appiccho ca sammādiṭṭhi ca.

Imehi kho bhikkhave aṭṭhahi dhammehi samannāgato bhikkhu sabrahmacārīnaɱ piyo ca hoti manāpo ca garu ca bhāvanīyo cā ti.

IV.

1. Aṭṭhahi bhikkhave dhammehi samannāgato bhikkhu sabrahmacārīnaɱ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca. Katamehi aṭṭhahi?

2. Idha bhikkhave bhikkhu lābhakāmo ca hoti sakkārakāmo ca anavaññattikāmo ca akālaññū ca amattaññū ca asuci ca bahubhāṇī ca akkosakaparibhāsako ca sabrahmacārīnaɱ.

Imehi kho bhikkhave aṭṭhahi dhammehi samannāgato bhikkhu sabrahmacārīnaɱ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca.

3. Aṭṭhahi bhikkhave dhammehi samannāgato bhikkhu sabrahmacārīnaɱ piyo ca hoti manāpo ca garu ca bhāvanīyo ca. Katamehi aṭṭhahi?

4. Idha bhikkhave bhikkhu na lābhakāmo ca hoti na sakkārakāmo ca na anavaññattikāmo ca kālaññū ca mattaññū ca suci ca na bahubhāṇī ca na akkosakaparibhāsako ca sabrahmacārīnaɱ.

Imehi kho bhikkhave aṭṭhahi dhammehi samannāgato bhikkhu sabrahmacārīnaɱ piyo ca hoti manāpo ca garu ca bhāvanīyo cā ti.

V.

1. Aṭṭh' ime bhikkhave lokadhammā lokaɱ anuparivattanti, loko ca aṭṭha lokadhamme anuparivattati. Katame aṭṭha?

[page 157]

2. Lābho ca alābho ca yaso ca ayaso ca nindā ca pasaɱsā ca sukhañ ca dukkhañ ca.

Ime kho bhikkhave aṭṭha lokadhammā lokaɱ anuparivattanti, loko ca ime aṭṭha lokadhamme anuparivattatī ti.

Lābho alābho ca yaso ayaso ca nindā pasaɱsā ca sukhañ ca dukkhaɱ:
ete aniccā manujesu dhammā asassatā vipariṇāmadhammā,
ete ca ñatvā satimā sumedho avekkhati vipariṇāmadhamme.
Iṭṭhassa dhammā na mathenti cittaɱ aniṭṭhato no paṭighātam eti,
tassānurodhā atha vā virodhā vidhūpitā atthagatā na santi,
padañ ca ñatvā virajaɱ asokaɱ sammappajānāti bhavassa pāragū ti.

VI.

1. Aṭṭh' ime bhikkhave lokadhammā lokaɱ anuparivattanti, loko ca aṭṭha lokadhamme anuparivattati. Katame aṭṭha?

2. Lābho ca alābho ca yaso ca ayaso ca nindā ca pasaɱsā ca sukhañ ca dukkhañ ca.

Ime kho bhikkhave aṭṭha lokadhammā lokaɱ anuparivattanti, loko ca ime aṭṭha lokadhamme anuparivattati.

3. Assutavato bhikkhave puthujjanassa uppajjati lābho pi alābho pi yaso pi ayaso pi nindā pi pasaɱsā pi sukhaɱ pi dukkhaɱ pi. Sutavato pi bhikkhave ariyasāvakassa uppajjati lābho pi alābho pi yaso pi ayaso pi nindā pi pasaɱsā pi sukhaɱ pi dukkhaɱ pi. Tatra bhikkhave ko viseso,

[page 158]

ko adhippāyoso, kin nānākaraṇaɱ sutavato ariyasāvakassa assutavatā puthujjanenā ti? 'Bhagavaɱmūlakā no bhante dhammā Bhagavaɱnettikā Bhagavaɱpaṭisaraṇā; sādhu vata bhante Bhagavantaɱ yeva paṭibhātu etassa bhāsitassa attho, Bhagavato sutvā bhikkhū dhāressantī' ti.

Tena hi bhikkhave suṇātha sādhukaɱ manasikarotha, bhāsissāmī ti. 'Evaɱ bhante' ti kho te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad avoca:--

4. Assutavato bhikkhave puthujjanassa uppajjati lābho.

So na iti paṭisañcikkhati 'uppanno kho me ayaɱ lābho, so ca kho anicco dukkho vipariṇāmadhammo' ti yathābhūtaɱ na ppajānāti ... uppajjati alābho ... uppajjati yaso ... uppajjati ayaso ... uppajjati nindā ... uppajjati pasaɱsā ... uppajjati sukhaɱ ... uppajjati dukkhaɱ. So na iti paṭisañcikkhati 'uppannaɱ kho me idaɱ dukkhaɱ, tañ ca kho aniccaɱ dukkhaɱ vipariṇāmadhamman' ti yathābhūtaɱ na ppajānāti. Tassa lābho pi cittaɱ pariyādāya tiṭṭhati, alābho pi cittaɱ pariyādāya tiṭṭhati, yaso pi cittaɱ pariyādāya tiṭṭhati, ayaso pi cittaɱ pariyādāya tiṭṭhati, nindā pi cittaɱ pariyādāya tiṭṭhati, pasaɱsā pi cittaɱ pariyādāya tiṭṭhati, sukhaɱ pi cittaɱ pariyādāya tiṭṭhati, dukkhaɱ pi cittaɱ pariyādāya tiṭṭhati. So uppannaɱ lābhaɱ anurujjhati, alābhe paṭivirujjhati, uppannaɱ yasaɱ anurujjhati, ayase paṭivirujjhati, uppannaɱ pasaɱsaɱ anurujjhati, nindāya paṭivirujjhati, uppannaɱ sukhaɱ anurujjhati, dukkhe paṭivirujjhati. So evaɱ anurodhavirodhasamāpanno na parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, na parimuccati dukkhasmā ti vadāmi.

5. Sutavato ca kho bhikkhave ariyasāvakassa uppajjati lābho. So iti paṭisañcikkhati 'uppanno kho me ayaɱ lābho, so ca kho anicco dukkho vipariṇāmadhammo' ti yathābhūtaɱ pajānāti ...uppajjati alābho ... uppajjati yaso ... uppajjati ayaso .

[page 159]

... uppajjati nindā ... uppajjati pasaɱsā ... uppajjati sukhaɱ ... uppajjati dukkhaɱ. So iti paṭisañcikkhati 'uppannaɱ kho me idaɱ dukkhaɱ, tañ ca kho aniccaɱ dukkhaɱ vipariṇāmadhamman' ti yathābhūtaɱ pajānāti. Tassa lābho pi cittaɱ na pariyādāya tiṭṭhati, alābho pi cittaɱ na pariyādāya tiṭṭhati, yaso pi cittaɱ na pariyādāya tiṭṭhati, ayaso pi cittaɱ na pariyādāya tiṭṭhati, nindā pi cittaɱ na pariyādāya tiṭṭhati, pasaɱsā pi cittaɱ na pariyādāya tiṭṭhati, sukhaɱ pi cittaɱ na pariyādāya tiṭṭhati, dukkhaɱ pi cittaɱ na pariyādāya tiṭṭhati. So uppannaɱ lābhaɱ nānurujjhati, alābhe na ppaṭivirujjhati, uppannaɱ yasaɱ nānurujjhati, ayase na ppaṭivirujjhati, uppannaɱ pasaɱsaɱ nānurujjhati, nindāya na ppaṭivirujjhati, uppannaɱ sukhaɱ nānurujjhati, dukkhe na ppaṭivirujjhati. So evaɱ anurodhavirodhavippahīno parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimuccati dukkhasmā ti vadāmi.

Ayaɱ kho bhikkhave viseso, ayaɱ adhippāyoso, idaɱ nānākaraṇaɱ sutavato ariyasāvakassa assutavatā puthujjanenā ti.

Lābho alābho ca yaso ayaso ca nindā pasaɱsā ca sukhañ ca dukkhaɱ:
ete aniccā manujesu dhammā asassatā vipariṇāmadhammā, ete ca ñatvā satimā sumedho avekkhati vipariṇāmadhamme.
Iṭṭhassa dhammā na mathenti cittaɱ aniṭṭhato no paṭighātam eti,

[page 160]

tassānurodhā atha vā virodhā vidhūpitā atthagatā na santi,
padañ ca ñatvā virajaɱ asokaɱ sammappajānāti bhavassa pāragū ti.

VII.

1. Ekaɱ samayaɱ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate acirapakkante Devadatte. Tatra kho Bhagavā Devadattaɱ ārabbha bhikkhū āmantesi:--

2. Sādhu bhikkhave bhikkhu kālena kālaɱ attavipattiɱ paccavekkhitā hoti, sādhu bhikkhave bhikkhu kālena kālaɱ paravipattiɱ paccavekkhitā hoti, sādhu bhikkhave bhikkhu kālena kālaɱ attasampattiɱ paccavekkhitā hoti, sādhu bhikkhave bhikkhu kālena kālaɱ parasampattiɱ paccavekkhitā hoti. Aṭṭhahi bhikkhave asaddhammehi abhibhūto pariyādinnacitto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho. Katamehi aṭṭhahi?

3. Lābhena bhikkhave abhibhūto pariyādinnacitto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho ... alābhena bhikkhave ... yasena bhikkhave ... ayasena bhikkhave ... sakkārena bhikkhave ... asakkārena bhikkhave ... pāpicchatāya bhikkhave ... pāpamittatāya bhikkhave abhibhūto pariyādinnacitto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho.

Imehi kho bhikkhave aṭṭhahi asaddhammehi abhibhūto pariyādinnacitto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho.

4. Sādhu bhikkhave bhikkhu uppannaɱ lābhaɱ abhibhuyya vihareyya, uppannam alābhaɱ ... uppannaɱ yasaɱ ... uppannaɱ ayasaɱ ... uppannaɱ sakkāraɱ

[page 161]

... . . uppannaɱ asakkāraɱ ... uppannaɱ pāpicchataɱ ... uppannaɱ pāpamittataɱ abhibhuyya vihareyya. Kathañ ca bhikkhave bhikkhu atthavasaɱ paṭicca uppannaɱ lābhaɱ abhibhuyya vihareyya ... pe ...? Yaɱ hi' ssa bhikkhave uppannaɱ lābhaɱ anabhibhuyya viharato uppajjeyyuɱ āsavā vighātapariḷāhā, uppannaɱ lābhaɱ abhibhuyya viharato evaɱsa te āsavā vighātapariḷāhā na honti. Yaɱ hi' ssa bhikkhave uppannaɱ alābhaɱ ... uppannaɱ yasaɱ ... uppannaɱ ayasaɱ ... uppannaɱ sakkāraɱ ... uppannaɱ asakkāraɱ ... uppannaɱ pāpicchataɱ ... uppannaɱ pāpamittataɱ anabhibhuyya viharato uppajjeyyuɱ āsavā vighātapariḷāhā, uppannaɱ pāpamittataɱ abhibhuyya viharato evaɱsa te āsavā vighātapariḷāhā na honti.

Idaɱ kho bhikkhave bhikkhu atthavasaɱ paṭicca uppannaɱ lābhaɱ abhibhuyya vihareyya, uppannaɱ alābhaɱ ... uppannaɱ yasaɱ ... uppannaɱ ayasaɱ ... uppannaɱ sakkāraɱ ... uppannaɱ asakkāraɱ ... uppannaɱ pāpicchataɱ ... uppannaɱ pāpamittataɱ abhibhuyya vihareyya. Tasmā ti ha bhikkhave evaɱ sikkhitabbaɱ:--

5. Uppannaɱ lābhaɱ abhibhuyya viharissāma, uppannaɱ alābhaɱ ... uppannaɱ yasaɱ ... uppannaɱ ayasaɱ ... uppannaɱ sakkāraɱ ... uppannaɱ asakkāraɱ ... uppannaɱ pāpicchataɱ ... uppannaɱ pāpamittataɱ abhibhuyya viharissāmā ti. Evaɱ hi vo bhikkhave sikkhitabban ti.

[page 162]

VIII.

1. Ekaɱ samayaɱ āyasmā Uttaro Mahisavatthusmiɱ viharati Saɱkheyyake pabbate Dhavajālikāyaɱ. Tatra kho āyasmā Uttaro bhikkhū āmantesi ... pe ... . Sādhāvuso bhikkhu kālena kālaɱ attavipattiɱ paccavekkhitā hoti, sādhāvuso bhikkhu kālena kālaɱ paravipattiɱ paccavekkhitā hoti, sādhāvuso bhikkhu kālena kālaɱ attasampattiɱ paccavekkhitā hoti, sādhāvuso bhikkhu kālena kālaɱ parasampattiɱ paccavekkhitā hotī ti.

3. Tena kho pana samayena Vessavaṇo mahārājā uttarāya disāya dakkhiṇaɱ disaɱ gacchati kenaci-d-eva karaṇīyena. Assosi kho Vessavaṇo mahārājā āyasmato Uttarassa Mahisavatthusmiɱ Saɱkheyyake pabbate Dhavajālikāyaɱ bhikkhunaɱ evaɱ dhammaɱ desentassa: sādhāvuso bhikkhu kālena kālaɱ attavipattiɱ paccavekkhitā hoti, sādhāvuso bhikkhu kālena kālaɱ paravipattiɱ paccavekkhitā hoti; sādhāvuso bhikkhu kālena kālaɱ attasampattiɱ paccavekkhitā hoti, sādhāvuso bhikkhu kālena kālaɱ parasampattiɱ paccavekkhitā hotī ti.

4. Atha kho Vessavaṇo mahārājā seyyathā pi nāma balavā puriso sammiñjitaɱ vā bāhaɱ pasāreyya pasāritaɱ vā bāhaɱ sammiñjeyya, evam eva Mahisavatthusmiɱ Saɱkheyyake pabbate Dhavajālikāyaɱ antarahito devesu Tāvatiɱsesu pāturahosi. Atha kho Vessavaṇo mahārājā yena Sakko devānam indo ten' upasaṅkami, upasaṅkamitvā Sakkaɱ devānam indaɱ etad avoca 'yagghe mārisa jāneyyāsi eso āyasmā Uttaro Mahisavatthusmiɱ Saɱkheyyake pabbate Dhavajālikāyaɱ bhikkhūnaɱ evaɱ dhammaɱ deseti:

[page 163]

sādhāvuso bhikkhu kālena kālaɱ attavipattiɱ paccavekkhitā hoti, sādhāvuso bhikkhu kālena kālaɱ paravippattiɱ ... attasampattiɱ ... parasampattiɱ paccavekkhitā hotī' ti.

5. Atha kho Sakko devānam indo seyyathā pi nāma balavā puriso sammiñjitaɱ vā bāhaɱ pasāreyya pasāritaɱ vā bāhaɱ sammiñjeyya, evam eva devesu Tāvatiɱsesu antarahito Mahisavatthusmiɱ Saɱkheyyake pabbate Dhavajālikāyaɱ āyasmato Uttarassa sammukhe pāturahosi.

Atha kho Sakko devānam indo yenāyasmā Uttaro ten' upasaṅkami, upasaṅkamitvā āyasmantaɱ Uttaraɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhito kho Sakko devānam indo āyasmantaɱ Uttaraɱ etad avoca 'saccaɱ kira bhante āyasmā Uttaro bhikkhūnaɱ evaɱ dhammaɱ desesi: sādhāvuso bhikkhu kālena kālaɱ attavipattiɱ paccavekkhitā hoti, sādhāvuso bhikkhu kālena kālaɱ paravippattiɱ ... attasampattiɱ ... parasampattiɱ paccavekkhitā hotī' ti? 'Evaɱ devānam indā' ti. 'Kiɱ pan' idaɱ bhante āyasmato Uttarassa sakaɱ paṭibhānaɱ udāhu tassa Bhagavato vacanaɱ arahato sammāsambuddhassā' ti?

6. 'Tena hi devānam inda upaman te karissāmi, upamāya pi idh' ekacce viññū purisā bhāsitassa atthaɱ ājānanti. Seyyathā pi devānam inda gāmassa vā nigamassa vā avidūre mahādhaññarāsi, tato mahājanakāyo dhaññaɱ āhareyya kācehi pi piṭakehi pi ucchaṅgehi pi añjalīhi pi.

[page 164]

Yo nu kho devānam inda taɱ mahājanakāyaɱ upasaṅkamitvā evaɱ puccheyya: kuto imaɱ dhaññaɱ āharathā ti? Kathaɱ vyākaramāno nu kho devānam inda so mahājanakāyo sammā vyākaramāno vyākareyyā' ti? 'Amumhā mahādhaññarāsimhā āharāmā ti kho bhante so mahājanakāyo sammā vyākaramāno vyākareyyā' ti. 'Evam eva kho devānam inda yaɱ kiñci subhāsitaɱ, sabban taɱ tassa Bhagavato vacanaɱ arahato sammāsambuddhassa, tato upādāy' upādāya mayañ c' aññe ca bhaṇāmā' ti.

7. Acchariyaɱ bhante abbhutaɱ bhante, yāva subhāsitam idaɱ āyasmatā Uttarena: yaɱ kiñci subhāsitaɱ, sabban taɱ tassa Bhagavato vacanaɱ arahato sammāsambuddhassa, tato upādāy' upādāya mayaɱ c' aññe ca bhaṇāmā ti. Ekam idaɱ bhante Uttara samayaɱ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate acirapakkante Devadatte. Tatra kho Bhagavā Devadattaɱ ārabbha bhikkhū āmantesi: Sādhu bhikkhave bhikkhu kālena kālaɱ attavipattiɱ paccavekkhitā hoti, sādhu bhikkhave bhikkhu kālena kālaɱ paravipattiɱ ... attasampattiɱ ... parasampattiɱ paccavekkhitā hoti. Aṭṭhahi bhikkhave asaddhammehi abhibhūto pariyādinnacitto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho. Katamehi aṭṭhahi? Lābhena bhikkhave abhibhūto ... pe ... pāpamittatāya bhikkhave abhibhūto pariyādinnacitto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho.

[page 165]

Imehi kho bhikkhave aṭṭhahi asaddhammehi abhibhūto pariyādinna citto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho.

Sādhu bhikkhave bhikkhu uppannaɱ lābhaɱ abhibhuyya vihareyya, uppannaɱ alābhaɱ ... uppannaɱ yasaɱ ... uppannaɱ ayasaɱ ... uppannaɱ sakkāraɱ ... uppannaɱ asakkāraɱ ... uppannaɱ pāpicchataɱ ... uppannaɱ pāpamittataɱ abhibhuyya vihareyya.

8. Kathañ ca bhikkhave bhikkhu atthavasaɱ paṭicca uppannaɱ lābhaɱ abhibhuyya vihareyya, uppannaɱ alābhaɱ ...uppannaɱ yasaɱ ... uppannaɱ ayasaɱ ... uppannaɱ sakkāraɱ ... uppannaɱ asakkāraɱ ... uppannaɱ pāpicchataɱ ... uppannaɱ pāpamittataɱ abhibhuyya vihareyya? Yaɱ hi 'ssa bhikkhave uppannaɱ lābhaɱ anabhibhuyya viharato uppajjeyyuɱ āsavā vighātapariḷāhā, uppannaɱ lābhaɱ abhibhuyya viharato evaɱsa te āsavā vighātapariḷāhā na honti. Yaɱ hi' ssa bhikkhave uppannaɱ alābhaɱ ... uppannaɱ yasaɱ ... uppannaɱ ayasaɱ ... uppannaɱ sakkāraɱ ... uppannaɱ asakkāraɱ ... uppannaɱ pāpicchataɱ ... uppannaɱ pāpamittataɱ anabhibhuyya viharato uppajjeyyuɱ āsavā vighātapariḷāhā uppannaɱ pāpamittataɱ abhibhuyya viharato evaɱsa te āsavā vighātapariḷāhā na honti. Idaɱ kho bhikkhave bhikkhu atthavasaɱ paṭicca uppannaɱ lābhaɱ abhibhuyya vihareyya, uppannaɱ alābhaɱ ... uppannaɱ yasaɱ ... uppannaɱ ayasaɱ ... uppannaɱ sakkāraɱ ... uppannaɱ asakkāraɱ ... uppannaɱ pāpicchataɱ ... uppannaɱ pāpamittataɱ abhibhuyya vihareyya.

Tasmā ti ha bhikkhave evaɱ sikkhitabbaɱ:--

[page 166]

9. Uppannaɱ lābhaɱ abhibhuyya viharissāma, uppannaɱ alābhaɱ ... uppannaɱ yasaɱ ... uppannaɱ ayasaɱ ... uppannaɱ sakkāraɱ ... uppannaɱ asakkāraɱ ... uppannaɱ pāpicchataɱ ... uppannaɱ pāpamittataɱ abhibhuyya viharissāmā ti.

Evaɱ hi vo bhikkhave sikkhitabban ti.

10. Yāvatā bhante Uttara manussesu catasso parisā: bhikkhū bhikkhuniyo upāsakā upāsikāyo, nāyaɱ dhammapariyāyo kismiñci patiṭṭhito. Uggaṇhātu bhante āyasmā Uttaro imaɱ dhammapariyāyaɱ, pariyāpuṇātu bhante āyasmā Uttaro imaɱ dhammapariyāyaɱ, dhāretu bhante āyasmā Uttaro imaɱ dhammapariyāyaɱ. Atthasaɱhito ayaɱ bhante dhammapariyāyo ādibrahmacariyiko ti.

IX.

1. 'Kulaputto' ti bhikkhave Nandaɱ sammā vadamāno vadeyya, 'balavā' ti bhikkhave Nandaɱ sammā vadamāno vadeyya, 'pāsādiko' ti bhikkhave Nandaɱ sammā vadamāno vadeyya, 'tibbarāgo' ti bhikkhave Nandaɱ sammā vadamāno vadeyya.

Kim aññatra bhikkhave Nando indriyesu guttadvāro bhojane mattaññū jāgariyaɱ anuyutto satisampajaññena samannāgato, yena Nando sakkoti paripuṇṇaɱ parisuddhaɱ brahmacariyaɱ carituɱ?

2. Tatr' idaɱ bhikkhave Nandassa indriyesu guttadvāratāya hoti.

[page 167]

Sace bhikkhave Nandassa puratthimā disā āloketabbā hoti, sabbañ cetaso samannāharitvā Nando puratthimaɱ disaɱ āloketi 'evaɱ me puratthimaɱ disaɱ ālokayato nābhijjhā domanassā pāpakā akusalā dhammā anvāssavissantī' ti. Iti ha tattha sampajāno hoti. Sace bhikkhave Nandassa pacchimā disā āloketabbā hoti ... uttarā disā āloketabbā hoti ... dakkhiṇā disā āloketabbā hoti ... uddhaɱ ulloketabbaɱ hoti ... adho oloketabbaɱ hoti ... anudisā anuviloketabbā hoti, sabbañ cetaso samannāharitvā Nando anudisaɱ anuviloketi 'evaɱ me anudisaɱ anuvilokayato nābhijjhā domanassā pāpakā akusalā dhammā anvāssavissantī' ti.

Iti ha tattha sampajāno hoti.

Idaɱ kho bhikkhave Nandassa indriyesu guttadvāratāya hoti.

3. Tatr' idaɱ bhikkhave Nandassa bhojane mattaññutāya hoti.

Idha bhikkhave Nando paṭisaṅkhā yoniso āhāraɱ āhāreti neva davāya na madāya na maṇḍanāya na vibhūsanāya yāva-d-eva imassa kāyassa ṭhitiyā yāpanāya vihiɱsūparatiyā brahmacariyānuggahāya 'iti purāṇañ ca vedanaɱ paṭihaṅkhāmi navañ ca vedanaɱ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cā' ti.

Idaɱ kho bhikkhave Nandassa bhojane mattaññutāya hoti.

4. Tatr' idaɱ bhikkhave Nandassa jāgariyānuyogasmiɱ hoti.

[page 168]

Idha bhikkhave Nando divasaɱ caṅkamena nisajjāya āvaraṇiyehi dhammehi cittaɱ parisodheti, rattiyā paṭhamaɱ yāmaɱ caṅkamena nisajjāya āvaraṇiyehi dhammehi cittaɱ parisodheti, rattiyā majjhimaɱ yāmaɱ dakkhiṇena passena sīhaseyyaɱ kappeti pāde pādaɱ accādhāya sato sampajāno uṭṭhānasaññaɱ manasikaritvā, rattiyā pacchimaɱ yāmaɱ paccuṭṭhāya caṅkamena nisajjāya āvaraṇiyehi dhammehi cittaɱ parisodheti.

Idaɱ kho bhikkhave Nandassa jāgariyānuyogasmiɱ hoti.

5. Tatr' idaɱ bhikkhave Nandassa satisampajaññasmiɱ hoti.

Idha bhikkhave Nandassa viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaɱ gacchanti; viditā saññā ... viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaɱ gacchanti.

Idaɱ kho bhikkhave Nandassa satisampajaññasmiɱ hoti.

Kim aññatra bhikkhave Nando indriyesu guttadvāro bhojane mattaññū jāgariyam anuyutto satisampajaññena samannāgato, yena Nando sakkoti paripuṇṇaɱ parisuddhaɱ brahmacariyaɱ caritun ti?

X.

1. Ekaɱ samayaɱ Bhagavā Campāyaɱ viharati Gaggarāya pokkharaṇiyā tīre. Tena kho pana samayena bhikkhū bhikkhuɱ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno aññen' aññaɱ paṭicarati, bahiddhā kathaɱ apanāmeti, kopañ ca dosañ ca appaccayañ ca pātukaroti. Atha kho Bhagavā bhikkhū āmantesi:--

[page 169]

2. Dhamath' etaɱ bhikkhave puggalaɱ, niddhamath' etaɱ bhikkhave puggalaɱ. Apaneyyo so bhikkhave puggalo. Kiɱ vo paraputtā viheṭheti? Idha bhikkhave ekaccassa puggalassa tādisaɱ yeva hoti abhikkantaɱ paṭikkantaɱ ālokitaɱ vilokitaɱ sammiñjitaɱ pasāritaɱ saṅghāṭipattacīvaradhāraṇaɱ, seyyathā pi aññesaɱ bhaddakānaɱ bhikkhūnaɱ, yāv' assa bhikkhū āpattiɱ na passanti; yato ca khvāssa bhikkhū āpattiɱ passanti, tam enaɱ evaɱ jānanti 'samaṇadūsī' vāyaɱ samaṇapalāpo samaṇakāraṇḍavo' ti. Tam enaɱ iti viditvā bahiddhā nāsenti.

Taɱ kissa hetu? Mā aññe bhaddake bhikkhū dūsesī ti.

3. Seyyathā pi bhikkhave sampanne yavakaraṇe yavadūsī jāyetha yavapalāpo yavakāraṇḍavo, tassa tādisaɱ yeva mūlaɱ hoti, seyyathā pi aññesaɱ bhaddakānaɱ yavānaɱ. Tādisaɱ yeva nālaɱ hoti, seyyathā pi aññesaɱ bhaddakānaɱ yavānaɱ, tādisaɱ yeva pattaɱ hoti, seyyathā pi aññesaɱ bhaddakānaɱ yavānaɱ, yāv' assa sīsaɱ na nibbattati; yato ca khvāssa sīsaɱ nibbattati, tam enaɱ evaɱ jānanti 'yavadūsī 'vāyaɱ yavapalāpo yavakāraṇḍavo' ti.

[page 170]

Tam enaɱ iti viditvā samūlaɱ uppāṭetvā bahiddhā yavakaraṇassa chaḍḍenti. Taɱ kissa hetu? Mā aññe bhaddake yave dūsesī ti. Evaɱ eva kho bhikkhave idh' ekaccassa puggalassa tādisaɱ yeva hoti abhikkantaɱ paṭikkantaɱ ālokitaɱ vilokitaɱ sammiñjitaɱ pasāritaɱ saṅghāṭipattacīvaradhāraṇaɱ, seyyathā pi aññesaɱ bhaddakānaɱ bhikkhūnaɱ, yāv' assa bhikkhū āpattiɱ na passanti; yato ca khvāssa bhikkhū āpattiɱ passanti, tam enaɱ evaɱ jānanti 'samaṇadūsī 'vāyaɱ samaṇapalāpo samaṇakāraṇḍavo' ti. Tam enaɱ iti viditvā bahiddhā nāsenti. Taɱ kissa hetu? Mā aññe bhaddake bhikkhū dūsesī ti.

4. Seyyathā pi bhikkhave mahato dhaññarāsissa vuvahyamānassa tattha yāni tāni dhaññāni daḷhāni sāravantāni, tāni ekamantaɱ puñjo hoti; yāni pana tāni dhaññāni dubbalāni palāpāni, tāni vāto ekamantaɱ apavahati.

Tam enaɱ sāmikā sammajjaniɱ gahetvā bhiyyosomattāya apasammajjanti. Taɱ kissa hetu? Mā aññe bhaddake dhaññe dūsesī ti. Evam eva kho bhikkhave idh' ekaccassa puggalassa tādisaɱ yeva hoti abhikkantaɱ paṭikkantaɱ ālokitaɱ vilokitaɱ sammiñjitaɱ pasāritaɱ saṅghāṭipattacīvaradhāraṇaɱ, seyyathā pi aññesaɱ bhaddakānaɱ bhikkhūnaɱ, yāv' assa bhikkhū āpattiɱ na passanti; yato ca khvāssa bhikkhū āpattiɱ passanti, tam enaɱ evaɱ jānanti 'samaṇadūsī 'vāyaɱ samaṇapalāpo samaṇakāraṇḍavo' ti.

[page 171]

Tam enaɱ iti viditvā bahiddhā nāsenti.

Taɱ kissa hetu? Mā aññe bhaddake bhikkhū dūsesī ti.

5. Seyyathā pi bhikkhave puriso udapānapanāliyā atthiko tiṇhaɱ kuṭhāriɱ ādāya vanaɱ paviseyya, so taɱ tad eva rukkhaɱ kuṭhāripāsena ākoṭeti. Tattha yāni tāni rukkhāni daḷhāni sāravantāni, tāni kuṭhāripāsena ākoṭitāni kakkhaḷaɱ paṭinadanti; yāni pana tāni rukkhāni antopūtīni avassutāni kasambujātāni, tāni kuṭhāripāsena ākoṭitāni daddaraɱ paṭinadanti. Tam enaɱ mūle chindati, mūle chinditvā agge chindati, agge chinditvā anto suvisodhitaɱ visodheti, anto suvisodhitaɱ visodhetvā udapānapanāliɱ yojeti. Evam eva kho bhikkhave idh' ekaccassa puggalassa tādisaɱ yeva hoti abhikkantaɱ paṭikkantaɱ ālokitaɱ vilokitaɱ sammiñjitaɱ pasāritaɱ saṅghāṭipattacīvaradhāraṇaɱ, seyyathā pi aññesaɱ bhaddakānaɱ bhikkhūnaɱ, yāv' assa bhikkhū āpattiɱ na passanti; yato ca khvāssa bhikkhū āpattiɱ passanti, tam enaɱ evaɱ jānanti 'samaṇadūsī 'vāyaɱ samaṇapalāpo samaṇakāraṇḍavo' ti. Tam enaɱ iti viditvā bahiddhā nāsenti.

Taɱ kissa hetu? Mā aññe bhaddake bhikkhū dūsesī ti.

[page 172]

Saɱvāsāyaɱ vijānātha pāpiccho kodhano iti
makkhī thambhī palāsī ca issukī maccharī saṭho
saṇhavāco janavati samaṇo viya bhāsati
raho karoti karaṇaɱ pāpadiṭṭhi anādaro
saɱsappī ca musāvādī taɱ viditvā yathā kathaɱ?
Sabbe samaggā hutvāna abhinibbajjayātha naɱ
kāraṇḍavaɱ niddhamatha kasambuɱ apakassatha.
Tato palāpe vāhetha assamaṇe samaṇamānino
niddhamitvāna pāpicche pāpa-ācāragocare
suddhā suddhehi saɱvāsaɱ kappayavho patissatā,
tato samaggā nipakā dukkhass' antaɱ karissathā ti.

Mettāvaggo paṭhamo

Tatr'uddānaɱ:

Mettaɱ paññā ca dve piyā dve ca lokavipattiyo Devadatto ca Uttaro Nando kārandavena cā ti.

Mahā-Vagga

XI.

1. Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Verañjāyaɱ viharati Naḷerupucimandamūle. Atha kho Verañjo brāhmaṇo yena Bhagavā ten' upasaṅkami,

[page 173]

upasaṅkamitvā Bhagavatā saddhiɱ sammodi, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho Verañjo brāhmaṇo Bhagavantaɱ etad avoca 'sutaɱ me taɱ bho Gotama: na samaṇo Gotamo brāhmaṇe jiṇṇe vuddhe mahallake addhagate vayo-anuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimantetī ti. Tayidaɱ bho Gotama tath' eva, na hi bhavaɱ Gotamo brāhmaṇe jiṇṇe vuddhe mahallake addhagate vayo-anuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimanteti. Tayidaɱ bho Gotama na sampannam evā' ti. 'Nāhan taɱ brāhmaṇa passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya, yam ahaɱ abhivādeyyaɱ vā paccuṭṭheyyaɱ vā āsanena vā nimanteyyaɱ. Yaɱ hi brāhmaṇa Tathāgato abhivādeyya vā paccuṭṭheyya vā āsanena vā nimanteyya, muddhā pi tassa vipateyyā' ti.

2. 'Arasarūpo bhavaɱ Gotamo' ti. 'Atthi khv esa brāhmaṇa pariyāyo, yena maɱ pariyāyena sammā vadamāno vadeyya: arasarūpo samaṇo Gotamo ti. Ye te brāhmaṇa rūparasā saddarasā gandharasā rasarasā phoṭṭhabbarasā, te Tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā.

Ayaɱ kho brāhmaṇa pariyāyo, yena maɱ pariyāyena sammā vadamāno vadeyya: arasarūpo samaṇo Gotamo ti; no ca kho yaɱ tvaɱ sandhāya vadesī' ti.

[page 174]

3. 'Nibbhogo bhavaɱ Gotamo' ti. 'Atthi khv esa brāhmaṇa pariyāyo, yena maɱ pariyāyena sammā vadamāno vadeyya: nibbhogo samaṇo Gotamo ti. Ye te brāhmaṇa rūpabhogā saddabhogā gandhabhogā rasabhogā phoṭṭhabbabhogā, te Tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā. Ayaɱ kho brāhmaṇa pariyāyo, yena maɱ pariyāyena sammā vadamāno vadeyya: nibbhogo samaṇo Gotamo ti; no ca kho yaɱ tvaɱ sandhāya vadesī' ti.

4. 'Akiriyavādo bhavaɱ Gotamo' ti. 'Atthi khv esa brāhmaṇa pariyāyo, yena maɱ pariyāyena sammā vadamāno vadeyya: akiriyavādo samaṇo Gotamo ti. Ahaɱ hi brāhmaṇa akiriyaɱ vadāmi kāyaduccaritassa vacīduccaritassa manoduccaritassa, anekavihitānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ akiriyaɱ vadāmi. Ayaɱ kho brāhmaṇa pariyāyo, yena maɱ pariyāyena sammā vadamāno vadeyya: akiriyavādo samaṇo Gotamo ti; no ca kho yaɱ tvaɱ sandhāya vadesī' ti.

5. 'Ucchedavādo bhavaɱ Gotamo' ti. 'Atthi khv esa brāhmaṇa pariyāyo, yena maɱ pariyāyena sammā vadamāno vadeyya: ucchedavādo samaṇo Gotamo ti. Ahaɱ hi brāhmaṇa ucchedaɱ vadāmi rāgassa dosassa mohassa, anekavihitānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ ucchedaɱ vadāmi. Ayaɱ kho brāhmaṇa pariyāyo, yena maɱ pariyāyena sammā vadamāno vadeyya: ucchedavādo samaṇo Gotamo ti; no ca kho yaɱ tvaɱ sandhāya vadesī' ti.

6. 'Jegucchī bhavaɱ Gotamo' ti. 'Atthi khv esa brāhmaṇa pariyāyo, yena maɱ pariyāyena sammā vadamāno vadeyya: jegucchī samaṇo Gotamo ti. Ahaɱ hi brāhmaṇa jigucchāmi kāyaduccaritena vacīduccaritena manoduccaritena, jigucchāmi anekavihitānaɱ papakānaɱ akusalānaɱ dhammānaɱ samāpattiyā.

[page 175]

Ayaɱ kho brāhmaṇa pariyāyo, yena maɱ pariyāyena sammā vadamāno vadeyya: jegucchī samaṇo Gotamo ti; no ca kho yaɱ tvaɱ sandhāya vadesī' ti.

7. 'Venayiko bhavaɱ Gotamo' ti. 'Atthi khv esa brāhmaṇa pariyāyo, yena maɱ pariyāyena sammā vadamāno vadeyya: venayiko samaṇo Gotamo ti. Ahaɱ hi brāhmaṇa vinayāya dhammaɱ desemi rāgassa dosassa mohassa, anekavihitānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ vinayāya dhammaɱ desemi. Ayaɱ kho brāhmaṇa pariyāyo, yena maɱ pariyāyena sammā vadamāno vadeyya: venayiko samaṇo Gotamo ti; no ca kho yaɱ tvaɱ sandhāya vadesī' ti.

8. 'Tapassī bhavaɱ Gotamo' ti. 'Atthi khv esa brāhmaṇa pariyāyo, yena maɱ pariyāyena sammā vadamāno vadeyya: tapassī samaṇo Gotamo ti. Tapanīyāhaɱ brāhmaṇa pāpake akusale dhamme vadāmi, kāyaduccaritaɱ vacīduccaritaɱ manoduccaritaɱ. yassa kho brāhmaṇa tapanīyā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā, tam ahaɱ tapassī ti vadāmi. Tathāgatassa kho brāhmaṇa tapanīyā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā.

Ayaɱ kho brāhmaṇa pariyāyo, yena maɱ pariyāyena sammā vadamāno vadeyya: tapassī samaṇo Gotamo ti; no ca kho yaɱ tvaɱ sandhāya vadesī' ti.

9. 'Apagabbho bhavaɱ Gotamo' ti. 'Atthi khv esa brāhmaṇa pariyāyo, yena maɱ pariyāyena sammā vadamāno vadeyya: apagabbho samaṇo Gotamo ti. Yassa kho brāhmaṇa āyatiɱ gabbhaseyyā punabbhavābhinibbatti pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā,

[page 176]

tam ahaɱ apagabbho ti vadāmi. Tathāgatassa kho brāhmaṇa āyatiɱ gabbhaseyyā punabbhavābhinibbatti pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā. Ayaɱ kho brāhmaṇa pariyāyo, yena maɱ pariyāyena sammā vadamāno vadeyya: apagabbho samaṇo Gotamo ti; no ca kho yaɱ tvaɱ sandhāya vadesi. Seyyathā pi brāhmaṇa kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā, tān' assu kukkuṭiyā sammā adhisayitāni sammā pariseditāni sammā paribhāvitāni; yo nu kho tesaɱ kukkuṭapotakānaɱ paṭhamataraɱ pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaɱ padāletvā sotthinā abhinibbijjheyya, kinti svāssa vacanīyo jeṭṭho vā kaniṭṭho vā' ti? 'Jeṭṭho ti 'ssa bho Gotama vacanīyo, so hi nesaɱ bho Gotama jeṭṭho hotī' ti.

10. 'Evam eva kho ahaɱ brāhmaṇa avijjāgatāya pajāya aṇḍabhūtāya pariyonaddhāya avijjaṇḍakosaɱ padāletvā eko 'va loke anuttaraɱ sammāsambodhiɱ abhisambuddho.

Ahaɱ hi brāhmaṇa jeṭṭho seṭṭho lokassa. āraddhaɱ kho pana me brāhmaṇa viriyaɱ ahosi asallīnaɱ, upaṭṭhitā sati apamuṭṭhā, passaddho kāyo asāraddho, samāhitaɱ cittaɱ ekaggaɱ.

11. 'So kho ahaɱ brāhmaṇa vivicc'eva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja vihāsiɱ; vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ upasampajja vihāsiɱ;

[page 177]

pītiyā ca virāgā upekkhako ca vihāsiɱ sato ca sampajāno, sukhañ ca kāyena paṭisaɱvedesiɱ, yan taɱ ariyā ācikkhanti: upekkhako satimā sukhavihārī ti, tatiyaɱ jhānaɱ upasampajja vihāsiɱ; sukhassa ca pahānā dukkhassa ca pahānā pubb' eva somanassadomanassānaɱ atthaṅgamā adukkhamasukhaɱ upekkhāsatipārisuddhiɱ catutthaɱ jhānaɱ upasampajja vihāsiɱ.

12. 'So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaɱ abhininnāmesiɱ. So anekavihitaɱ pubbenivāsaɱ anussarāmi, seyyathīdaɱ ekam pi jātiɱ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsam pi jātiyo tiɱsam pi jātiyo cattāḷīsam pi jātiyo paññāsam pi jātiyo, jātisatam pi jātisahassam pi jātisatasahassam pi, aneke pi saɱvaṭṭakappe aneke pi vivaṭṭakappe aneke pi saɱvaṭṭavivaṭṭakappe "amutrāsiɱ evaɱnāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedī evamāyupariyanto, so tato cuto amutra udapādiɱ, tatrāpāsiɱ evaɱnāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedī evamāyupariyanto, so tato cuto idhūpapanno" ti. Iti sākāraɱ sa-uddesaɱ anekavihitaɱ pubbenivāsaɱ anussarāmi. Ayaɱ kho me brāhmaṇa rattiyā paṭhame yāme paṭhamā vijjā adhigatā, avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno yathātaɱ appamattassa ātāpino pahitattassa viharato. Ayaɱ kho me brāhmaṇa paṭhamā abhinibbidhā ahosi kukkuṭacchāpakass' eva aṇḍakosamhā.

[page 178]

13. 'So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaɱ cutūpapātañāṇāya cittaɱ abhininnāmesiɱ. So dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi "ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaɱ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannā; ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaɱ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapannā" ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi. Ayaɱ kho me brāhmaṇa rattiyā majjhime yāme dutiyā vijjā adhigatā, avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno yathātaɱ appamattassa ātapino pahitattassa viharato. Ayaɱ kho me brāhmaṇa dutiyā abhinibbidhā ahosi kukkuṭacchāpakass' eva aṇḍakosamhā.

14. 'So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaɱ khayañāṇāya cittaɱ abhininnāmesiɱ. So "idaɱ dukkhan" ti yathābhūtaɱ abbhaññāsiɱ, "ayaɱ dukkhasamudayo" ti yathābhūtaɱ abbhaññāsiɱ, "ayaɱ dukkhanirodho" ti yathābhūtaɱ abbhaññāsiɱ, "ayaɱ dukkhanirodhagāminī paṭipadā" ti yathābhūtaɱ abbhaññāsiɱ; "ime āsavā" ti yathābhūtaɱ abbhaññāsiɱ, "ayaɱ āsavasamudayo" ti yathābhūtaɱ abbhaññāsiɱ,

[page 179]

"ayaɱ āsavanirodho" ti yathābhūtaɱ abbhaññāsiɱ, "ayaɱ āsavanirodhagāminī paṭipadā" ti yathābhūtaɱ abbhaññāsiɱ.

Tassa me evaɱ jānato evaɱ passato kāmāsavā pi cittaɱ vimuccittha, bhavāsavā pi cittaɱ vimuccittha, avijjāsavā pi cittaɱ vimuccittha, vimuttasmiɱ vimuttam iti ñāṇaɱ ahosi. "Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyā" ti abbhaññāsiɱ. Ayaɱ kho me brāhmaṇa rattiyā pacchime yāme tatiyā vijjā adhigatā, avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno yathātaɱ appamattassa ātāpino pahitattassa viharato. Ayaɱ kho me brāhmaṇa tatiyā abhinibbidhā ahosi kukkuṭacchāpakass' eva aṇḍakosamhā' ti.

15. Evaɱ vutte Verañjo brāhmaṇo Bhagavantaɱ etad avoca: Jeṭṭho bhavaɱ Gotamo, seṭṭho bhavaɱ Gotamo.

Abhikkantaɱ bho Gotama abhikkantaɱ bho Gotama, seyyathā pi bho Gotama nikkujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷhassa vā maggaɱ ācikkheyya, andhakāre vā telapajjotaɱ dhāreyya 'cakkhumanto rūpāni dakkhantī' ti: evam eva bhotā Gotamena anekapariyāyena dhammo pakāsito. Esāhaɱ bhavantaɱ Gotamaɱ saraṇaɱ gacchāmi dhammañ ca bhikkhusaṅghañ ca, upāsakaɱ maɱ bhavaɱ Gotamo dhāretu ajja-t-agge pāṇupetaɱ saraṇaɱ gatan ti.

XII.

1. Ekaɱ samayaɱ Bhagavā Vesāliyaɱ viharati Mahāvane Kūṭāgārasālāyaɱ. Tena kho pana samayena sambahulā abhiññātā abhiññātā Licchavī santhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaɱ bhāsanti, dhammassa vaṇṇaɱ bhāsanti, saṅghassa vaṇṇaɱ bhāsanti.

[page 180]

2. Tena kho pana samayena Sīho senāpati Nigaṇṭhasāvako tassaɱ parisāyaɱ nisinno hoti. Atha kho Sīhassa senāpatissa etad ahosi 'nissaɱsayaɱ kho so Bhagavā arahaɱ sammāsambuddho bhavissati, tathā h' ime sambahulā abhiññātā abhiññātā Licchavī santhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaɱ bhāsanti, dhammassa vaṇṇaɱ bhāsanti, saṅghassa vaṇṇaɱ bhāsanti; yan nūnāhaɱ taɱ Bhagavantaɱ dassanāya upasaṅkameyyaɱ arahantaɱ sammāsambuddhan' ti.

3. Atha kho Sīho senāpati yena Nigaṇṭho Nāṭaputto ten' upasaṅkami, upasaṅkamitvā Nigaṇṭhaɱ Nāṭaputtaɱ etad avoca 'icchām' ahaɱ bhante samaṇaɱ Gotamaɱ dassanāya upasaṅkamitun' ti. 'Kiɱ pana tvaɱ Sīha kiriyavādo samāno akiriyavādaɱ samaṇaɱ Gotamaɱ dassanāya upasaṅkamissasi? Samaṇo hi Sīha Gotamo akiriyavādo akiriyāya dhammaɱ deseti, tena ca sāvake vinetī' ti. Atha kho Sīhassa senāpatissa yo ahosi gamiyābhisaṅkhāro Bhagavantaɱ dassanāya, so paṭippassambhi.

4. Dutiyam pi kho sambahulā abhiññātā abhiññātā Licchavī santhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaɱ bhāsanti, dhammassa vaṇṇaɱ bhāsanti, saṅghassa vaṇṇaɱ bhāsanti. Dutiyaɱ pi kho Sīhassa senāpatissa etad ahosi 'nissaɱsayaɱ kho so Bhagavā arahaɱ sammāsambuddho bhavissati, tathā h' ime sambahulā abhiññātā abhiññātā Licchavī santhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaɱ bhāsanti, dhammassa vaṇṇaɱ bhāsanti, saṅghassa vaṇṇaɱ bhāsanti; yan nūnāhaɱ taɱ Bhagavantaɱ dassanāya upasaṅkameyyaɱ arahantaɱ sammāsambuddhan' ti.

[page 181]

Atha kho Sīho senāpati yena Nigaṇṭho Nāṭaputto ten' upasaṅkami, upasaṅkamitvā Nigaṇṭhaɱ Nāṭaputtaɱ etad avoca 'icchām' ahaɱ bhante samaṇaɱ Gotamaɱ dassanāya upasaṅkamitun' ti.

'Kiɱ pana tvaɱ Sīha kiriyavādo samāno akiriyavādaɱ samaṇaɱ Gotamaɱ dassanāya upasaṅkamissasi? Samaṇo hi Sīha Gotamo akiriyavādo akiriyāya dhammaɱ deseti, tena ca sāvake vinetī' ti. Dutiyam pi kho Sīhassa senāpatissa yo ahosi gamiyābhisaṅkhāro Bhagavantaɱ dassanāya, so paṭippassambhi.

5. Tatiyam pi kho sambahulā abhiññātā abhiññātā Licchavī santhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaɱ bhāsanti, dhammassa vaṇṇaɱ bhāsanti, saṅghassa vaṇṇaɱ bhāsanti. Tatiyam pi kho Sīhassa senāpatissa etad ahosi 'nissaɱsayaɱ kho so Bhagavā arahaɱ sammāsambuddho bhavissati, tathā h' ime sambahulā abhiññātā abhiññātā Licchavī santhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaɱ bhāsanti, dhammassa vaṇṇaɱ bhāsanti, saṅghassa vaṇṇaɱ bhāsanti; kiɱ hi 'me karissanti Nigaṇṭhā apalokitā vā anapalokitā vā; yan nūnāhaɱ anapaloketvā 'va Nigaṇṭhe taɱ Bhagavantaɱ dassanāya upasaṅkameyyaɱ arahantaɱ sammāsambuddhan' ti. Atha kho Sīho senāpati pañcamattehi rathasatehi divādivassa Vesāliyā niyyāsi Bhagavantaɱ dassanāya. Yāvatikā yānassa bhūmi yānena gantvā yanā paccorohitvā pattiko 'va ārāmaɱ pāvisi. Atha kho Sīho senāpati yena Bhagavā ten' upasaṅkami; upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho Sīho senāpati Bhagavantaɱ etad avoca 'sutaɱ me taɱ bhante: akiriyavādo samaṇo Gotamo akiriyāya dhammaɱ deseti,

[page 182]

tena ca sāvake vinetī ti. Ye te bhante evam āhaɱsu: akiriyavādo samaṇo Gotamo akiriyāya dhammaɱ deseti, tena ca sāvake vinetī ti, kacci te bhante Bhagavato vuttavādino na ca Bhagavantaɱ abhūtena abbhācikkhanti dhammassa cānudhammaɱ vyākaronti na ca koci sahadhammiko vādānupāto gārayhaɱ ṭhānaɱ āgacchati. Anabbhakkhātukāmā hi mayaɱ bhante Bhagavantan' ti.

6. Atthi Sīha pariyāyo, yena maɱ pariyāyena sammā vadamāno vadeyya: akiriyavādo samaṇo Gotamo akiriyāya dhammaɱ deseti, tena ca sāvake vinetī ti. Atthi Sīha pariyāyo, yena maɱ pariyāyena sammā vadamāno vadeyya: kiriyavādo samaṇo Gotamo kiriyāya dhammaɱ deseti, tena ca sāvake vinetī ti. Atthi Sīha pariyāyo, yena maɱ pariyāyena sammā vadamāno vadeyya: ucchedavādo samaṇo Gotamo ucchedāya dhammaɱ deseti, tena ca sāvake vinetī ti. Atthi Sīha pariyāyo, yena maɱ pariyāyena sammā vadamāno vadeyya: jegucchī samaṇo Gotamo jegucchitāya dhammaɱ deseti, tena ca sāvake vinetī ti. Atthi Sīha pariyāyo, yena maɱ pariyāyena sammā vadamāno vadeyya: venayiko samano Gotamo vinayāya dhammaɱ deseti, tena ca sāvake vinetī ti. Atthi Sīha pariyāyo, yena maɱ pariyāyena sammā vadamāno vadeyya: tapassī samaṇo Gotamo tapassitāya dhammaɱ deseti, tena ca sāvake vinetī ti.

Atthi Sīha pariyāyo, yena maɱ pariyāyena sammā vadamāno vadeyya apagabbho samaṇo Gotamo apagabbhatāya dhammaɱ deseti, tena ca sāvake vinetī ti. Atthi Sīha pariyāyo, yena maɱ pariyāyena sammā vadamāno vadeyya: assattho samaṇo Gotamo assāsāya dhammaɱ deseti, tena ca sāvake vinetī ti.

7. Katamo ca Sīha pariyāyo, yena maɱ pariyāyena sammā vadamāno vadeyya: akiriyavādo samaṇo Gotamo akiriyāya dhammaɱ deseti,

[page 183]

tena ca sāvake vinetī ti? Ahaɱ hi Sīha akiriyaɱ vadāmi kāyaduccaritassa vacīduccaritassa manoduccaritassa, anekavihitānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ akiriyaɱ vadāmi. Ayaɱ kho Sīha pariyāyo, yena maɱ pariyāyena sammā vadamāno vadeyya: akiriyavādo samaṇo Gotamo akiriyāya dhammaɱ deseti, tena ca sāvake vinetī ti.

Katamo ca Sīha pariyāyo, yena maɱ pariyāyena sammā vadamāno vadeyya: kiriyavādo samaṇo Gotamo kiriyāya dhammaɱ deseti, tena ca sāvake vinetī ti? Ahaɱ hi Sīha kiriyaɱ vadāmi kāyasucaritassa vacīsucaritassa manosucaritassa, anekavihitānaɱ kusalānaɱ dhammānaɱ kiriyaɱ vadāmi. Ayaɱ kho Sīha pariyāyo, yena maɱ pariyāyena sammā vadamāno vadeyya: kiriyavādo samaṇo Gotamo kiriyāya dhammaɱ deseti, tena ca sāvake vinetī ti.

Katamo ca Sīha pariyāyo, yena maɱ pariyāyena sammā vadamāno vadeyya: ucchedavādo samaṇo Gotamo ucchedāya dhammaɱ deseti, tena ca sāvake vinetī ti? Ahaɱ hi Sīha ucchedaɱ vadāmi rāgassa dosassa mohassa, anekavihitānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ ucchedaɱ vadāmi.

Ayaɱ kho Sīha pariyāyo, yena maɱ pariyāyena sammā vadamāno vadeyya: ucchedavādo samaṇo Gotamo ucchedāya dhammaɱ deseti, tena ca sāvake vinetī ti.

Katamo ca Sīha pariyāyo, yena maɱ pariyāyena sammā vadamāno vadeyya: jegucchī samaṇo Gotamo jegucchitāya dhammaɱ deseti, tena ca sāvake vinetī ti? Ahaɱ hi Sīha jigucchāmi kāyaduccaritena vacīduccaritena manoduccaritena, jigucchāmi anekavihitānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ samāpattiyā. Ayaɱ kho Sīha pariyāyo, yena maɱ pariyāyena sammā vadamāno vadeyya: jegucchī samaṇo Gotamo jegucchitāya dhammaɱ deseti, tena ca sāvake vinetī ti.

Katamo ca Sīha pariyāyo, yena maɱ pariyāyena sammā vadamāno vadeyya: venayiko samaṇo Gotamo vinayāya dhammaɱ deseti, tena ca sāvake vinetī ti? Ahaɱ hi Sīha vinayāya dhammaɱ desemi rāgassa dosassa mohassa, anekavihitānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ vinayāya dhammaɱ desemi.

[page 184]

Ayaɱ kho Sīha pariyāyo, yena maɱ pariyāyena sammā vadamāno vadeyya: venayiko samaṇo Gotamo vinayāya dhammaɱ deseti, tena ca sāvake vinetī ti.

Katamo ca Sīha pariyāyo, yena maɱ pariyāyena sammā vadamāno vadeyya: tapassī samaṇo Gotamo tapassitāya dhammaɱ deseti, tena ca sāvake vinetī ti? Tapanīyāhaɱ Sīha pāpake akusale dhamme vadāmi: kāyaduccaritaɱ vacīduccaritaɱ manoduccaritaɱ. Yassa kho Sīha tapanīyā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā, tam ahaɱ tapassī ti vadāmi. Tathāgatassa kho Sīha tapanīyā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā. Ayaɱ kho Sīha pariyāyo, yena maɱ pariyāyena sammā vadamāno vadeyya: tapassī samaṇo Gotamo tapassitāya dhammaɱ deseti, tena ca sāvake vinetī ti.

Katamo ca Sīha pariyāyo, yena maɱ pariyāyena sammā vadamāno vadeyya: apagabbho samaṇo Gotamo apagabbhatāya dhammaɱ deseti, tena ca sāvake vinetī ti?

Yassa kho Sīha āyatiɱ gabbhaseyyā punabbhavābhinibbatti pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā, tam ahaɱ apagabbho ti vadāmi.

Tathāgatassa kho Sīha āyatiɱ gabbhaseyyā punabbhavābhinibbatti pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā. Ayaɱ kho Sīha pariyāyo yena maɱ pariyāyena sammā vadamāno vadeyya: apagabbho samaṇo Gotamo apagabbhatāya dhammaɱ deseti, tena ca sāvake vinetī ti.

Katamo ca Sīha pariyāyo, yena maɱ pariyāyena sammā vadamāno vadeyya: assattho samaṇo Gotamo assāsāya dhammaɱ deseti, tena ca sāvake vinetī ti? Ahaɱ hi Sīha assattho paramena assāsena assāsāya dhammaɱ desemi,

[page 185]

tena ca sāvake vinemi. Ayaɱ kho Sīha pariyāyo, yena maɱ pariyāyena sammā vadamāno vadeyya: assattho samaṇo Gotamo assāsāya dhammaɱ deseti, tena ca sāvake vinetī ti.

8. Evaɱ vutte Sīho senāpati Bhagavantaɱ etad avoca 'abhikkantaɱ bhante abhikkantaɱ bhante ... pe ... upāsakaɱ maɱ bhante Bhagavā dhāretu ajja-t-agge pāṇupetaɱ saraṇaɱ gatan' ti. 'Anuviccakāraɱ kho Sīha karohi, anuviccakāro tumhādisānaɱ ñātamanussānaɱ sādhu hotī' ti. 'Iminā p' ahaɱ bhante Bhagavato bhiyyosomattāya attamano abhiraddho, yaɱ maɱ Bhagavā evam āha: anuviccakāraɱ kho Sīha karohi, anuviccakāro tumhādisānaɱ ñātamanussānaɱ sādhu hotī ti. Maɱ hi bhante aññatitthiyā sāvakaɱ labhitvā kevalakappaɱ Vesāliɱ paṭākaɱ parihareyyuɱ: Sīho amhākaɱ senāpati sāvakattaɱ upagato ti.

Atha ca pana maɱ Bhagavā evam āha: anuviccakāraɱ kho Sīha karohi, anuviccakāro tumhādisānaɱ ñātamanussānaɱ sādhu hotī ti. Esāhaɱ bhante dutiyam pi Bhagavantaɱ saraṇaɱ gacchāmi dhammañ ca bhikkhusaṅghañ ca, upāsakaɱ maɱ bhante Bhagavā dhāretu ajja-t-agge pāṇupetaɱ saraṇaɱ gatan' ti. 'Dīgharattaɱ kho te Sīha Nigaṇṭhanaɱ opānabhūtaɱ kulaɱ, yena nesaɱ upagatānaɱ piṇḍakaɱ dātabbaɱ maññeyyāsī' ti. 'Iminā p' ahaɱ bhante Bhagavato bhiyyosomattāya attamano abhiraddho, yaɱ maɱ Bhagavā evam āha: dīgharattaɱ kho te Sīha Nigaṇṭhānaɱ opānabhūtaɱ kulaɱ, yena nesaɱ upagatānaɱ piṇḍakaɱ dātabbaɱ maññeyyāsī ti. Sutam me taɱ bhante: samaṇo Gotamo evam āha "mayham eva dānaɱ dātabbaɱ,

[page 186]

na aññesaɱ dānaɱ dātabbaɱ; mayham eva sāvakānaɱ dānaɱ dātabbaɱ, na aññesaɱ sāvakānaɱ dānaɱ dātabbaɱ; mayham eva dinnaɱ mahapphalaɱ, na aññesaɱ dinnaɱ mahapphalaɱ; mayham eva sāvakānaɱ dinnaɱ mahapphalaɱ, na aññesaɱ sāvakānaɱ dinnaɱ mahapphalan" ti. Atha ca pana maɱ Bhagavā Nigaṇṭhesu pi dāne samādapeti, api ca bhante mayam ettha kālaɱ jānissāma. Esāhaɱ bhante tatiyam pi Bhagavantaɱ saraṇaɱ gacchāmi dhammañ ca bhikkhusaṅghañ ca, upāsakaɱ maɱ bhante Bhagavā dhāretu ajja-t-agge pāṇupetaɱ saraṇaɱ gatan' ti.

9. Atha kho Bhagavā Sīhassa senāpatissa anupubbikathaɱ kathesi, seyyathīdaɱ dānakathaɱ sīlakathaɱ saggakathaɱ kāmānaɱ ādīnavaɱ okāraɱ saɱkilesaɱ nekkhamme ānisaɱsaɱ pakāsesi. Yadā Bhagavā aññāsi Sīhaɱ senāpatiɱ kallacittaɱ muducittaɱ vinivaraṇacittaɱ udaggacittaɱ pasannacittaɱ, atha yā buddhānaɱ sāmukkaɱsikā dhammadesanā, taɱ pakāsesi: dukkhaɱ samudayaɱ nirodhaɱ maggaɱ. Seyyathā pi nāma suddhaɱ vatthaɱ apagatakālakaɱ samma-d-eva rajanaɱ paṭiggaṇheyya, evam eva Sīhassa senāpatissa tasmiɱ yeva āsane virajaɱ vītamalaɱ dhammacakkhuɱ udapādi 'yaɱ kiñci samudayadhammaɱ, sabban taɱ nirodhadhamman' ti.

10. Atha kho Sīho senāpati diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaɱkatho vesārajjappatto aparapaccayo Satthu sāsane Bhagavantaɱ etad avoca 'adhivāsetu me bhante Bhagavā svātanāya bhattaɱ saddhiɱ bhikkhusaṅghenā' ti.

[page 187]

Adhivāsesi Bhagavā tuṇhībhāvena. Atha kho Sīho senāpati Bhagavato adhivāsanaɱ viditvā uṭṭhāyāsanā Bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi. Atha kho Sīho senāpati aññataraɱ purisaɱ āmantesi 'gaccha tvaɱ ambho purisa pavattamaɱsaɱ jānāhī' ti. Atha kho Sīho senāpati tassā rattiyā accayena sake nivesane paṇītaɱ khādaniyaɱ bhojaniyaɱ paṭiyādāpetvā Bhagavato kālaɱ ārocāpesi 'kālo bhante, Sīhassa senāpatissa nivesane niṭṭhitaɱ bhattan' ti.

11. Atha kho Bhagavā pubbaṇhasamayaɱ nivāsetvā pattacīvaram ādāya yena Sīhassa senāpatissa nivesanaɱ ten' upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi saddhiɱ bhikkhusaṅghena. Tena kho pana samayena sambahulā Nigaṇṭhā Vesāliyaɱ rathiyāya rathiyaɱ siṅghāṭakena siṅghāṭakaɱ bāhā paggayha kandanti 'ajja Sīheno senāpatinā thullaɱ pasuɱ vadhitvā samaṇassa Gotamassa bhattaɱ kataɱ, taɱ samaṇo Gotamo jānaɱ uddissa kataɱ maɱsaɱ paribhuñjati paṭicca kamman' ti. Atha kho aññataro puriso yena Sīho senāpati ten' upasaṅkami, upasaṅkamitvā Sīhassa senāpatissa upakaṇṇake ārocesi 'yagghe bhante jāneyyāsi ete sambahulā Nigaṇṭhā Vesāliyaɱ rathiyāya rathiyaɱ siṅghāṭakena siṅghāṭakaɱ bāhā paggayhakandanti: ajja Sīhena senāpatinā thullaɱ pasuɱ vadhitvā samaṇassa Gotamassa bhattaɱ kataɱ, taɱ samaṇo Gotamo jānaɱ uddissa kataɱ maɱsaɱ paribhuñjati paṭicca kamman' ti.

[page 188]

'Alaɱ ayyo, dīgharattaɱ hi te āyasmanto avaṇṇakāmā buddhassa avaṇṇakāmā dhammassa avaṇṇakāmā saṅghassa, na ca pana te āyasmanto jīranti taɱ Bhagavantaɱ asatā tucchā musā abhūtena abbhācikkhantā, na ca mayaɱ jīvitahetu pi sañcicca pāṇaɱ jīvitā voropeyyāmā' ti.

12. Atha kho Sīho senāpati buddhapamukhaɱ bhikkhusaṅghaɱ paṇītena khādaniyena bhojaniyena sahatthā santappesi sampavāresi. Atha kho Sīho senāpati Bhagavantaɱ bhuttāviɱ onītapattapāṇiɱ ekamantaɱ nisīdi.

Ekamantaɱ nisinnaɱ kho Sīhaɱ senāpatiɱ Bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaɱsetvā uṭṭhāyāsanā pakkāmī ti.

XIII.

1. Aṭṭhahi bhikkhave aṅgehi samannāgato rañño bhaddo assājāniyo rājāraho hoti rājabhoggo, rañño aṅgan tveva saɱkhaɱ gacchati. Katamehi aṭṭhahi?

2. Idha bhikkhave rañño bhaddo assājāniyo ubhato sujāto hoti mātito ca pitito ca, yassaɱ disāyaɱ aññe pi bhaddā assājāniyā jāyanti, tassaɱ disāyaɱ jāto hoti; yaɱ kho pan' assa bhojanaɱ denti allaɱ vā sukkaɱ vā, taɱ sakkaccaɱ yeva paribhuñjati avikiranto; jegucchī hoti uccāraɱ vā passāvaɱ vā abhinisīdituɱ vā abhinipajjituɱ vā; so rato hoti sukhasaɱvāso na aññe asse ubbejetā;

[page 189]

yāni kho pan' assa honti sāṭheyyāni kūṭeyyāni jimheyyāni vaṅkeyyāni, tāni yathābhūtaɱ sārathissa āvikattā hoti, tesam assa sārathi abhinimmadanāya vāyamati; vāhī kho pana hoti, 'kāmaɱ maññe assā vahantu vā mā vā, aham ettha vahissāmī' ti cittaɱ uppādeti; gacchanto kho pana ujumaggen' eva gacchati; thāmavā hoti yāva jīvitamaraṇapariyādānā thāmaɱ upadaɱsetā.

Imehi kho bhikkhave aṭṭhah' aṅgehi samannāgato rañño bhaddo assājāniyo rājāraho hoti rājabhoggo, rañño aṅgan tveva saɱkhaɱ gacchati.

3. Evam eva kho bhikkhave aṭṭhahi dhammehi samannāgato bhikkhu āhuneyyo hoti ... pe ... anuttaraɱ puññakkhettaɱ lokassa. Katamehi aṭṭhahi?

4. Idha bhikkhave bhikkhu sīlavā hoti pātimokkhasaɱvarasaɱvuto viharati ācāragocarasampanno, anumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu; yaɱ kho pan' assa bhojanaɱ denti lūkhaɱ vā paṇītaɱ vā, taɱ sakkaccaɱ yeva paribhuñjati avihaññamāno; jegucchī hoti, jigucchati kāyaduccaritena vacīduccaritena manoduccaritena, jigucchati pāpakānaɱ akusalānaɱ dhammānaɱ samāpattiyā; so rato hoti sukhasaɱvāso na aññe bhikkhū ubbejetā; yāni kho pan' assa honti sāṭheyyāni kūṭeyyāni jimheyyāni vaṅkeyyāni,

[page 190]

tāni yathābhūtaɱ āvikattā hoti Satthari vā viññūsu vā sabrahmacārīsu, tesam assa Satthā vā viññū vā sabrahmacārī abhinimmadanāya vāyamati; sikkhitā kho pana hoti, 'kāmaɱ maññe bhikkhū sikkhantu vā mā vā, aham ettha sikkhissāmī' ti cittaɱ uppādeti; gacchanto kho pana ujumaggen' eva gacchati, tatrāyaɱ ujumaggo, seyyathīdaɱ sammādiṭṭhi ... pe ... sammāsamādhi; āraddhaviriyo viharati 'kāmaɱ taco ca nahāru ca aṭṭhi ca avasissatu, sarīre upasussatu maɱsalohitaɱ, yan taɱ purisathāmena purisaviriyena purisaparakkamena pattabbaɱ, na taɱ apāpuṇitvā viriyassa saṇṭhānaɱ bhavissatī' ti.

Imehi kho bhikkhave aṭṭhahi dhammehi samannāgato bhikkhu āhuneyyo hoti ... pe ... anuttaraɱ puññakkhettaɱ lokassā ti.

XIV.

1. Aṭṭha ca bhikkhave assakhaḷuṅke desessāmi aṭṭha ca assadose aṭṭha ca purisakhaḷuṅke aṭṭha ca purisadose, taɱ suṇātha sādhukaɱ manasikarotha, bhāsissāmī ti. 'Evaɱ bhante' ti kho te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad avoca:--

2. Katame ca bhikkhave aṭṭha assakhaḷuṅkā aṭṭha ca assadosā?

Idha bhikkhave ekacco assakhaḷuṅko pehī ti vutto viddho samāno codito sārathinā pacchato paṭisakkati, piṭṭhito rathaɱ paṭivatteti.

[page 191]

Evarūpo pi bhikkhave idh' ekacco assakhaḷuṅko hoti. Ayaɱ bhikkhave paṭhamo assadoso.

3. Puna ca paraɱ bhikkhave idh' ekacco assakhaḷuṅko pehī ti vutto viddho samāno codito sārathinā pacchā laṅghi pati kubbaraɱ hanti tidaṇḍaɱ bhañjati. Evarūpo pi bhikkhave idh' ekacco assakhaḷuṅko hoti. Ayaɱ bhikkhave dutiyo assadoso.

4. Puna ca paraɱ bhikkhave idh' ekacco assakhaḷuṅko pehī ti vutto viddho samāno codito sārathinā rathīsāya satthiɱ ussajjitvā rathīsaɱ yeva ajjhomaddati. Evarūpo pi bhikkhave idh' ekacco assakhaḷuṅko hoti. Ayaɱ bhikkhave tatiyo assadoso.

5. Puna ca paraɱ bhikkhave idh' ekacco assakhaḷuṅko pehī ti vutto viddho samāno codito sārathinā ummaggaɱ gaṇhāti, ubbaṭumaɱ rathaɱ karoti. Evarūpo pi bhikkhave idh' ekacco assakhaḷuṅko hoti. Ayaɱ bhikkhave catuttho assadoso.

6. Puna ca paraɱ bhikkhave idh' ekacco assakhaḷuṅko pehī ti vutto viddho samāno codito sārathinā laṅgheti purimaɱ kāyaɱ, paggaṇhāti purime pāde. Evarūpo pi bhikkhave idh' ekacco assakhaḷuṅko hoti. Ayaɱ bhikkhave pañcamo assadoso.

7. Puna ca paraɱ bhikkhave idh' ekacco assakhaḷuṅko pehī ti vutto viddho samāno codito sārathinā anādiyitvā sārathiɱ anādiyitvā patodaɱ dantehi mukhādhānaɱ viddhaɱsitvā yenakāmaɱ pakkamati.

[page 192]

Evarūpo pi bhikkhave idh' ekacco assakhaḷuṅko hoti. Ayaɱ bhikkhave chaṭṭho assadoso.

8. Puna ca paraɱ bhikkhave idh' ekacco assakhaḷuṅko pehī ti vutto viddho samāno codito sārathinā neva abhikkamati no paṭikkamati, tatth' eva {khīlaṭṭhāyi ṭhito} hoti.

Evarūpo pi bhikkhave idh' ekacco assakhaḷuṅko hoti. Ayaɱ bhikkhave sattamo assadoso.

9. Puna ca paraɱ bhikkhave idh' ekacco assakhaḷuṅko pehī ti vutto viddho samāno codito sārathinā purime ca pāde saɱharitvā pacchime ca pāde saɱharitvā tatth' eva cattāro pāde abhinisīdati. Evarūpo pi bhikkhave idh' ekacco assakhaḷuṅko hoti. Ayaɱ bhikkhave aṭṭhamo assadoso.

Ime kho bhikkhave aṭṭha assakhaḷuṅkā aṭṭha ca assadosā.

10. Katame ca bhikkhave attha purisakhaḷuṅkā aṭṭha ca purisadosā?

Idha bhikkhave bhikkhū bhikkhuɱ āpattiyā codenti.

So bhikkhu bhikkhūhi āpattiyā codiyamāno 'na sarāmi na sarāmī' ti asatiyā 'va nibbeṭheti. Seyyathā pi so bhikkhave assakhaḷuṅko pehī ti vutto viddho samāno codito sārathinā pacchato paṭisakkati, piṭṭhito rathaɱ paṭivatteti, tathūpamāhaɱ bhikkhave imaɱ puggalaɱ vadāmi.

Evarūpo pi bhikkhave idh' ekacco purisakhaḷuṅko hoti.

Ayaɱ bhikkhave paṭhamo purisadoso.

11. Puna ca paraɱ bhikkhave bhikkhū bhikkhuɱ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno codakaɱ yeva paṭippharati 'kiɱ nu kho tuyhaɱ bālassa avyattassa bhaṇitena,

[page 193]

tvaɱ pi nāma bhaṇitabbaɱ maññasī' ti? Seyyathā pi so bhikkhave assakhaḷuṅko pehī ti vutto viddho samāno codito sārathinā pacchā laṅghi pati kubbaraɱ hanti tidaṇḍaɱ bhañjati, tathūpamāhaɱ bhikkhave imaɱ puggalaɱ vadāmi. Evarūpo pi bhikkhave idh' ekacco purisakhaḷuṅko hoti. Ayaɱ bhikkhave dutiyo purisadoso.

12. Puna ca paraɱ bhikkhave bhikkhū bhikkhuɱ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno codakass' eva paccāropeti 'tvaɱ pi kho 'si itthannāmaɱ āpattiɱ āpanno, tvaɱ tāva paṭhamaɱ paṭikarohī' ti.

Seyyathā pi so bhikkhave assakhaḷuṅko pehī ti vutto viddho samāno codito sārathinā rathīsāya satthiɱ ussajjitvā rathīsaɱ yeva ajjhomaddati, tathūpamāhaɱ bhikkhave imaɱ puggalaɱ vadāmi. Evarūpo pi bhikkhave idh' ekacco purisakhaḷuṅko hoti. Ayaɱ bhikkhave tatiyo purisadoso.

13. Puna ca paraɱ bhikkhave bhikkhū bhikkhuɱ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno aññen' aññaɱ paṭicarati, bahiddhā kathaɱ apanāmeti, kopañ ca dosañ ca appaccayañ ca pātukaroti. Seyyathā pi so bhikkhave assakhaḷuṅko pehī ti vutto viddho samāno codito sārathinā ummaggaɱ gaṇhāti, ubbaṭumaɱ rathaɱ karoti, tathūpamāhaɱ bhikkhave imaɱ puggalaɱ vadāmi. Evarūpo pi bhikkhave idh' ekacco purisakhaḷuṅko hoti. Ayaɱ bhikkhave catuttho purisadoso.

14. Puna ca paraɱ bhikkhave bhikkhū bhikkhuɱ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno saṅghamajjhe bāhāvikkhepaɱ bhaṇati. Seyyathā pi so bhikkhave assakhaḷuṅko pehī ti vutto viddho samāno codito sārathinā laṅgheti purimaɱ kāyaɱ,

[page 194]

paggaṇhāti purime pāde, tathūpamāhaɱ bhikkhave imaɱ puggalaɱ vadāmi.

Evarūpo pi bhikkhave idh' ekacco purisakhaḷuṅko hoti.

Ayaɱ bhikkhave pañcamo purisadoso.

15. Puna ca paraɱ bhikkhave bhikkhū bhikkhuɱ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno anādiyitvā saṅghaɱ anādiyitvā codakaɱ sāpattiko va yenakāmaɱ pakkamati. Seyyathā pi so bhikkhave assakhaḷuṅko pehī ti vutto viddho samāno codito sārathinā anādiyitvā sārathiɱ anādiyitvā patodaɱ dantehi mukhādhānaɱ viddhaɱsitvā yenakāmaɱ pakkamati, tathūpamāhaɱ bhikkhave imaɱ puggalaɱ vadāmi. Evarūpo pi bhikkhave idh' ekacco purisakhaḷuṅko hoti. Ayaɱ bhikkhave chaṭṭho purisadoso.

16. Puna ca paraɱ bhikkhave bhikkhū bhikkhuɱ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno 'nevāhaɱ āpanno 'mhi, na panāhaɱ āpanno 'mhī' ti.

So tuṇhībhāvena saṅghaɱ viheseti. Seyyathā pi so bhikkhave assakhaḷuṅko pehī ti vutto viddho samāno codito sārathinā neva abhikkamati no paṭikkamati, tatth' eva khīlaṭṭhāyiṭhito hoti, tathūpamāhaɱ bhikkhave imaɱ puggalaɱ vadāmi. Evarūpo pi bhikkhave idh' ekacco purisakhaḷuṅko hoti. Ayaɱ bhikkhave sattamo purisadoso.

17. Puna ca paraɱ bhikkhave bhikkhū bhikkhuɱ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno evam āha:

[page 195]

'kiɱ nu kho tumhe āyasmanto atibāḷhaɱ mayi vyāvaṭā yāva idānāhaɱ sikkhaɱ paccakkhāya hīnāyāvattissāmī' ti? So sikkhaɱ paccakkhāya hīnāyāvattitvā evam āha: 'idāni kho tumhe āyasmanto attamanā hothā' ti. Seyyathā pi so bhikkhave assakhaḷuṅko pehī ti vutto viddho samāno codito sārathinā purime ca pāde saɱharitvā pacchime ca pāde saɱharitvā tatth' eva cattāro pāde abhinisīdati, tathūpamāhaɱ bhikkhave imaɱ puggalaɱ vadāmi. Evarūpo pi bhikkhave idh' ekacco purisakhaḷuṅko hoti. Ayaɱ bhikkhave aṭṭhamo purisadoso.

Ime kho bhikkhave aṭṭha purisakhaḷuṅkā aṭṭha ca purisadosā ti.

XV.

1. Aṭṭh' imāni bhikkhave malāni. Katamāni aṭṭha?

2. Asajjhāyamalā bhikkhave mantā, anuṭṭhānamalā bhikkhave gharā, malaɱ bhikkhave vaṇṇassa kosajjaɱ, pamādo bhikkhave rakkhato malaɱ, malaɱ bhikkhave itthiyā duccaritaɱ, maccheraɱ bhikkhave dadato malaɱ, malā bhikkhave pāpakā akusalā dhammā asmiɱ loke paramhi ca, tato ca bhikkhave malā malataraɱ, avijjā paramaɱ malaɱ.

Imāni kho bhikkhave aṭṭha malānī ti.

Asajjhāyamalā mantā anuṭṭhānamalā gharā
malaɱ vaṇṇassa kosajjaɱ pamādo rakkhato malaɱ
malitthiyā duccaritaɱ maccheraɱ dadato malaɱ
malā ve pāpakā dhammā asmiɱ loke paramhi ca
tato malā malataraɱ avijjā paramaɱ malan ti.

[page 196]

XVI.

1. Aṭṭhahi bhikkhave dhammehi samannāgato bhikkhu dūteyyaɱ gantum arahati. Katamehi aṭṭhahi?

2. Idha bhikkhave bhikkhu sotā ca hoti sāvetā ca uggahetā ca dhāretā ca viññātā ca viññāpetā ca kusalo ca sahitāsahitassa no ca kalahakārako.

Imehi kho bhikkhave aṭṭhahi dhammehi samannāgato bhikkhu dūteyyaɱ gantum arahati.

3. Aṭṭhahi bhikkhave dhammehi samannāgato Sāriputto dūteyyaɱ gantum arahati. Katamehi aṭṭhahi?

4. Idha bhikkhave Sāriputto sotā ca hoti sāvetā ca uggahetā ca dhāretā ca viññātā ca viññāpetā ca kusalo ca sahitāsahitassa no ca kalahakārako.

Imehi kho bhikkhave aṭṭhahi dhammehi samannāgato Sāriputto dūteyyaɱ gantum arahatī ti.

Yo ve na byādhati patvā parisaɱ uggahavādinaɱ
na ca hāpeti vacanaɱ na ca cchādeti sāsanaɱ
asandiṭṭhañ ca bhaṇati pucchito na ca kuppati:
sa ve tādisako bhikkhu dūteyyaɱ gantum arahatī ti.

XVII.

1. Aṭṭhahi bhikkhave ākārehi itthi purisaɱ bandhati.

Katamehi aṭṭhahi?

2. Rūpena bhikkhave itthi purisaɱ bandhati, hasitena bhikkhave itthi purisaɱ bandhati, bhaṇitena bhikkhave itthi purisaɱ bandhati, gītena bhikkhave itthi purisaɱ bandhati,

[page 197]

roṇṇena bhikkhave itthi purisaɱ bandhati, ākappena bhikkhave itthi purisaɱ bandhati, vanabhaṅgena bhikkhave itthi purisaɱ bandhati, phassena bhikkhave itthi purisaɱ bandhati.

Imehi kho bhikkhave aṭṭhah' ākārehi itthi purisaɱ bandhati. Tehi bhikkhave sattā subaddhā yeva pāsena baddhā ti.

XVIII.

1. Aṭṭhahi bhikkhave ākārehi puriso itthiɱ bandhati.

Katamehi aṭṭhahi?

2. Rūpena bhikkhave puriso itthiɱ bandhati, hasitena bhikkhave puriso itthiɱ bandhati, bhaṇitena bhikkhave puriso itthiɱ bandhati, gītena bhikkhave puriso itthiɱ bandhati, roṇṇena bhikkhave puriso itthiɱ bandhati, ākappena bhikkhave puriso itthiɱ bandhati, vanabhaṅgena bhikkhave puriso itthiɱ bandhati, phassena bhikkhave puriso itthiɱ badhati.

Imehi kho bhikkhave aṭṭhah' ākārehi puriso itthiɱ bandhati. Tehi bhikkhave sattā subaddhā yeva pāsena baddhā ti.

XIX.

1. Ekaɱ samayaɱ Bhagavā Verañjāyaɱ viharati Naḷerupucimaṇḍamūle. Atha kho Pahārādo asurindo yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhitaɱ kho Pahārādaɱ asurindaɱ Bhagavā etad avoca 'api pana Pahārāda asurā mahāsamudde abhiramantī' ti?

[page 198]

Abhiramanti bhante asurā mahāsamudde ti. 'Kati pana Pahārāda mahāsamudde acchariyā abbhutā dhammā, ye disvā disvā asurā mahāsamudde abhiramantī' ti? Aṭṭha bhante mahāsamudde acchariyā abbhutā dhammā, ye disvā disvā asurā mahāsamudde abhiramanti. Katame aṭṭha?

2. Mahāsamuddo bhante anupubbaninno anupubbapoṇo anupubbapabbhāro na āyataken' eva papāto. Yam pi bhante mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro na āyataken' eva papāto: ayaɱ bhante mahāsamudde paṭhamo acchariyo abbhuto dhammo, yaɱ disvā disvā asurā mahāsamudde abhiramanti.

3. Puna ca paraɱ bhante mahāsamuddo ṭhitadhammo velaɱ nātivattati. Yam pi bhante mahāsamuddo ṭhitadhammo velaɱ nātivattati: ayaɱ bhante mahāsamudde dutiyo acchariyo abbhuto dhammo, yaɱ disvā disvā asurā mahāsamudde abhiramanti.

4. Puna ca paraɱ bhante mahāsamuddo na matena kuṇapena saɱvasati; yaɱ hoti mahāsamudde mataɱ kuṇapaɱ, taɱ khippaɱ eva tīraɱ vāheti thalaɱ ussādeti. Yam pi bhante mahāsamuddo na matena kuṇapena saɱvasati; yaɱ hoti mahāsamudde mataɱ kuṇapaɱ, taɱ khippam eva tīraɱ vāheti thalaɱ ussādeti: ayaɱ bhante mahāsamudde tatiyo acchariyo abbhuto dhammo, yaɱ disvā disvā asurā mahāsamudde abhiramanti.

5. Puna ca paraɱ bhante yā kāci mahānadiyo, seyyathīdaɱ Gaṅgā Yamunā Aciravatī Sarabhū Mahī, tā mahāsamuddaɱ patvā jahanti purimāni nāmagottāni, mahāsamuddo tveva saɱkhaɱ gacchanti.

[page 199]

Yam pi bhante yā kāci mahānadiyo, seyyathīdaɱ Gaṅgā Yamunā Aciravatī Sarabhū Mahī, tā mahāsamuddaɱ patvā jahanti purimāni nāmagottāni, mahāsamuddo tveva saɱkhaɱ gacchanti: ayaɱ bhante mahāsamudde catuttho acchariyo abbhuto dhammo, yaɱ disvā disvā asurā mahāsamudde abhiramanti.

6. Puna ca paraɱ bhante yā kāci loke savantiyo mahāsamuddaɱ appenti, yā kāci antalikkhā dhārā papatanti, na tena mahāsamuddassa ūnattaɱ vā pūrattaɱ vā paññāyati. Yam pi bhante yā kāci loke savantiyo mahāsamuddaɱ appenti, yā kāci antalikkhā dhārā papatanti, na tena mahāsamuddassa ūnattaɱ vā pūrattaɱ vā paññāyati: ayaɱ bhante mahāsamudde pañcamo acchariyo abbhuto dhammo, yaɱ disvā disvā asurā mahāsamudde abhiramanti.

7. Puna ca paraɱ bhante mahāsamuddo ekaraso loṇaraso.

Yam pi bhante mahāsamuddo ekaraso loṇaraso: ayaɱ bhante mahāsamudde chaṭṭho acchariyo abbhuto dhammo, yaɱ disvā disvā asurā mahāsamudde abhiramanti.

8. Puna ca paraɱ bhante mahāsamuddo bahuratano anekaratano, tatr' imāni ratanāni, seyyathīdaɱ muttā maṇi veḷuriyo saṅkho silā pavāḷaɱ rajataɱ jātarūpaɱ lohitaṅko masāragallaɱ. Yam pi bhante mahāsamuddo bahuratano anekaratano, tatr' imāni ratanāni, seyyathīdaɱ muttā maṇi veḷuriyo saṅkho silā pavāḷaɱ rajataɱ jātarūpaɱ lohitaṅko masāragallaɱ: ayaɱ bhante mahāsamudde sattamo acchariyo abbhuto dhammo,

[page 200]

yaɱ disvā disvā asurā mahāsamudde abhiramanti.

9. Puna ca paraɱ bhante mahāsamuddo mahataɱ bhūtānaɱ āvāso, tatr' ime bhūtā timitimiṅgalā timiramiṅgalā asurā nāgā gandhabbā; santi mahāsamudde yojanasatikā pi attabhāvā dviyojanasatikā pi attabhāvā tiyojanasatikā pi attabhāvā catuyojanasatikā pi attabhāvā pañcayojanasatikā pi attabhāvā. Yam pi bhante mahāsamuddo mahataɱ bhūtānaɱ āvāso, tatr' ime bhūtā timitimiṅgalā timiramiṅgalā asurā nāgā gandhabbā; santi mahāsamudde yojanasatikā pi attabhāvā dviyojanasatikā pi attabhāvā tiyojanasatikā pi attabhāvā catuyojanasatikā pi attabhāvā pañcayojanasatikā pi attabhāvā: ayaɱ bhante mahāsamudde aṭṭhamo acchariyo abbhuto dhammo, yaɱ disvā disvā asurā mahāsamudde abhiramanti.

Ime kho bhante mahāsamudde aṭṭha acchariyā abbhutā dhammā, ye disvā disvā asurā mahāsamudde abhiramanti; api pana bhante bhikkhū imasmiɱ dhammavinaye abhiramantī ti? 'Abhiramanti Pahārāda bhikkhū imasmiɱ dhammavinaye' ti. Kati pana bhante imasmiɱ dhammavinaye acchariyā abbhutā dhammā, ye disvā disvā bhikkhū imasmiɱ dhammavinaye abhiramantī ti?

10. 'Aṭṭha Pahārāda imasmiɱ dhammavinaye acchariyā abbhutā dhammā, ye disvā disvā bhikkhū imasmiɱ dhammavinaye abhiramanti. Katame aṭṭha?

11. Seyyathā pi Pahārādā mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro na āyataken' eva papāto,

[page 201]

evam eva kho Pahārāda imasmiɱ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā na āyataken' eva aññāpaṭivedho. Yam pi Pahārāda imasmiɱ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā na āyataken' eva aññāpaṭivedho: ayaɱ Pahārāda imasmiɱ dhammavinaye paṭhamo acchariyo abbhuto dhammo, yaɱ disvā disvā bhikkhū imasmiɱ dhammavinaye abhiramanti.

12. Seyyathā pi Pahārāda mahāsamuddo ṭhitadhammo velaɱ nātivattati, evam eva kho Pahārāda yaɱ mayā sāvakānaɱ sikkhāpadaɱ paññattaɱ, taɱ mama sāvakā jīvitahetu pi nātikkamanti. Yam pi Pahārāda mayā sāvakānaɱ sikkhāpadaɱ paññattaɱ, taɱ mama sāvakā jīvitahetu pi nātikkamanti: ayaɱ Pahārāda imasmiɱ dhammavinaye dutiyo acchariyo abbhuto dhammo, yaɱ disvā disvā bhikkhū imasmiɱ dhammavinaye abhiramanti.

13. Seyyathā pi Pahārāda mahāsamuddo na matena kuṇapena saɱvasati; yaɱ hoti mahāsamudde mataɱ kuṇapaɱ, taɱ khippam eva tīraɱ vāheti thalaɱ ussādeti: evam eva kho Pahārāda yo so puggalo dussīlo pāpadhammo asucisaɱkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacārīpaṭiñño antopūti avassuto kasambujāto, na tena saṅgho saɱvasati, khippam eva naɱ sannipatitvā ukkhipati; kiñcāpi so hoti majjhe bhikkhusaṅghassa nisinno, atha kho so ārakā 'va saṅghamhā saṅgho ca tena. Yam pi Pahārāda yo so puggalo dussīlo pāpadhammo asucisaɱkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacārīpaṭiñño antopūti avassuto kasambujāto, na tena saṅgho saɱvasati,

[page 202]

khippaɱ eva naɱ sannipatitvā ukkhipati; kiñcāpi so hoti majjhe bhikkhusaṅghassa nisinno, atha kho so ārakā 'va saṅghamhā saṅgho ca tena: ayaɱ Pahārāda imasmiɱ dhammavinaye tatiyo acchariyo abbhuto dhammo, yaɱ disvā disvā bhikkhū imasmiɱ dhammavinaye abhiramanti.

14. Seyyathā pi Pahārāda yā kāci mahānadiyo, seyyathīdaɱ Gaṅgā Yamunā Aciravatī Sarabhū Mahī, tā mahāsamuddaɱ patvā jahanti purimāni nāmagottāni, mahāsamuddo tveva saɱkhaɱ gacchanti: evam eva kho Pahārāda cattāro 'me vaṇṇā: khattiyā brāhmaṇā vessā suddā, te Tathāgatappavedite dhammavinaye agārasmā anagāriyaɱ pabbajitvā jahanti purimāni nāmagottāni, samaṇā Sakyaputtiyā tveva saɱkhaɱ gacchanti. Yam pi Pahārāda cattāro 'me vaṇṇā: khattiyā brāhmaṇā vessā suddā, te Tathāgatappavedite dhammavinaye agārasmā anagāriyaɱ pabbajitvā jahanti purimāni nāmagottāni, samaṇā Sakyaputtiyā tveva saɱkhaɱ gacchanti: ayam Pahārāda imasmiɱ dhammavinaye catuttho acchariyo abbhuto dhammo, yaɱ disvā disvā bhikkhū imasmiɱ dhammavinaye abhiramanti.

15. Seyyathā pi Pahārāda yā kāci loke savantiyo mahāsamuddaɱ appeni, yā kāci antalikkhā dhārā papatanti, na tena mahāsamuddassa ūnattaɱ vā pūrattaɱ vā paññāyati: evam eva kho Pahārāda bahū ce pi bhikkhū anupādisesāya nibbānadhātuyā parinibbāyanti, na tena nibbānadhātuyā ūnattaɱ vā pūrattaɱ vā paññāyati.

Yam pi Pahārāda bahū ce pi bhikkhū anupādisesāya nibbānadhātuyā parinibbāyanti,

[page 203]

na tena nibbānadhātuyā ūnattaɱ vā pūrattaɱ vā paññāyati: ayaɱ Pahārāda imasmiɱ dhammavinaye pañcamo acchariyo abbhuto dhammo, yaɱ disvā disvā bhikkhū imasmiɱ dhammavinaye abhiramanti.

16. Seyyathā pi Pahārāda mahāsamuddo ekaraso loṇaraso, evam eva kho Pahārāda ayaɱ dhammavinayo ekaraso vimuttiraso. Yam pi Pahārāda ayaɱ dhammavinayo ekaraso vimuttiraso: ayaɱ Pahārāda imasmiɱ dhammavinaye chaṭṭho acchariyo abbhuto dhammo, yaɱ disvā disvā bhikkhū imasmiɱ dhammavinaye abhiramanti.

17. Seyyathā pi Pahārāda mahāsamuddo bahuratano anekaratano, tatr' imāni ratanāni, seyyathīdaɱ muttā maṇi veḷuriyo saṅkho silā pavāḷaɱ rajataɱ jātarūpaɱ lohitaṅko masāragallaɱ: evam eva kho Pahārāda ayaɱ dhammavinayo bahuratano anekaratano, tatr' imāni ratanāni, seyyathīdaɱ cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañc' indriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo. Yam pi Pahārāda ayaɱ dhammavinayo bahuratano anekaratano, tatr' imāni ratanāni, seyyathīdaɱ cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañc' indriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo: ayaɱ Pahārāda imasmiɱ dhammavinaye sattamo acchariyo abbhuto dhammo, yaɱ disvā disvā bhikkhū imasmiɱ dhammavinaye abhiramanti.

18. Seyyathā pi Pahārāda mahāsamuddo mahataɱ bhūtānaɱ āvāso, tatr' ime bhūtā: timitimiṅgalā timiramiṅgalā asurā nāgā gandhabbā;

[page 204]

santi mahāsamudde yojanasatikā pi attabhāvā dviyojanasatikā pi attabhāvā tiyojanasatikā pi attabhāvā catuyojanasatikā pi attabhāvā pañcayojanasatikā pi attabhāvā: evam eva kho Pahārāda ayaɱ dhammavinayo mahataɱ bhūtānaɱ āvāso, tatr' ime bhūtā: sotāpanno sotāpattiphalasacchikiriyāya paṭipanno, sakadāgāmī sakadāgāmiphalasacchikiriyāya paṭipanno, anāgāmī anāgāmiphalasacchikiriyāya paṭipanno, arahā arahattāya paṭipanno. Yam pi Pahārāda ayaɱ dhammavinayo mahataɱ bhūtānaɱ āvāso, tatr' ime bhūtā: sotāpanno sotāpattiphalasacchikiriyāya paṭipanno, sakadāgāmī sakadāgāmiphalasacchikiriyāya paṭipanno, anāgāmī anāgāmiphalasacchikiriyāya paṭipanno, arahā arahattāya paṭipanno: ayaɱ Pahārāda imasmiɱ dhammavinaye aṭṭhamo acchariyo abbhuto dhammo, yaɱ disvā disvā bhikkhū imasmiɱ dhammavinaye abhiramanti.

Ime kho Pahārāda imasmiɱ dhammavinaye aṭṭha acchariyā abbhutā dhammā, ye disvā disvā bhikkhū imasmiɱ dhammavinaye abhiramantī' ti.

XX.

1. Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Pubbārāme Migāramātu pāsāde. Tena kho pana samayena Bhagavā tadahuposathe bhikkhusaṅghaparivuto nisinno hoti. Atha kho āyasmā Ānando abhikkantāya rattiyā nikkhante paṭhame yāme uṭṭhāyāsanā ekaɱsaɱ uttarāsaṅgaɱ karitvā yena Bhagavā ten' añjaliɱ' panāmetvā Bhagavantaɱ etad avoca 'abhikkantā bhante ratti, nikkhanto paṭhamo yāmo, ciranisinno bhikkhusaṅgho, uddisatu bhante Bhagavā bhikkhūnaɱ pātimokkhan' ti. Evaɱ vutte Bhagavā tuṇhī ahosi.

[page 205]

2. Dutiyam pi kho āyasmā Ānando abhikkantāya rattiyā nikkhante majjhime yāme uṭṭhāyāsanā ekaɱsaɱ uttarāsaṅgaɱ karitvā yena Bhagavā ten' añjaliɱ paṇāmetvā Bhagavantaɱ etad avoca 'abhikkantā bhante ratti, nikkhanto majjhimo yāmo, ciranisinno bhikkhusaṅgho, uddisatu bhante Bhagavā bhikkhūnaɱ pātimokkhan' ti. Dutiyam pi kho Bhagavā tuṇhī ahosi.

3. Tatiyam pi kho āyasmā Ānando abhikkantāya rattiyā nikkhante pacchime yāme uddhaste aruṇe nandimukhiyā rattiyā uṭṭhāyāsanā ekaɱsaɱ uttarāsaṅgaɱ karitvā yena Bhagavā ten' añjaliɱ paṇāmetvā Bhagavantaɱ etad avoca 'abhikkantā bhante ratti, nikkhanto pacchimo yāmo, uddhastaɱ aruṇaɱ nandimukhī ratti, ciranisinno bhikkhusaṅgho, uddissatu bhante Bhagavā bhikkhūnaɱ pātimokkhan' ti. 'Aparisuddhā ānanda parisā' ti.

4. Atha kho āyasmato Mahāmoggallānassa etad ahosi 'kiɱ nu kho Bhagavā puggalaɱ sandhāya evam āha: aparisuddhā ānanda parisā' ti? Atha kho āyasmā Mahāmoggallāno sabbāvantaɱ bhikkhusaṅghaɱ cetasā ceto paricca manasākāsi. Addasā kho āyasmā Mahāmoggallāno taɱ puggalaɱ dussīlaɱ pāpadhammaɱ asucisaɱkassarasamācāraɱ paṭicchannakammantaɱ assamaṇaɱ samaṇapaṭiññaɱ abrahmacāriɱ brahmacārīpaṭiññaɱ antopūtiɱ avassutaɱ kasambujātaɱ majjhe bhikkhusaṅghassa nisinnaɱ; disvā uṭṭhāyāsanā yena so puggalo ten' upasaṅkami, upasaṅkamitvā taɱ puggalaɱ etad avoca 'uṭṭheh' āvuso, diṭṭho 'si Bhagavatā, natthi te bhikkhūhi saddhiɱ saɱvāso' ti.

Evaɱ vutte so puggalo tuṇhī ahosi. Dutiyam pi kho āyasmā Mahāmoggallāno taɱ puggalaɱ etad avoca 'uṭṭheh' āvuso, diṭṭho 'si Bhagavatā, natthi te bhikkhūhi saddhiɱ saɱvāso' ti. Dutiyam pi kho so puggalo tuṇhī ahosi.

Tatiyam pi kho āyasmā Mahāmoggallāno taɱ puggalaɱ etad avoca 'uṭṭheh' āvuso,

[page 206]

diṭṭho 'si Bhagavatā, natthi te bhikkhūhi saddhiɱ saɱvāso' ti. Tatiyam pi kho so puggalo tuṇhī ahosi.

5. Atha kho āyasmā Mahāmoggallāno taɱ puggalaɱ bāhāyaɱ gahetvā bahidvārakoṭṭhakā nikkhāmetvā sūcighaṭikaɱ datvā yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaɱ etad avoca 'nikkhāmito so bhante puggalo mayā, parisuddhā parisā, uddisatu bhante Bhagavā bhikkhūnaɱ pātimokkhan' ti. 'Acchariyaɱ Moggallāna abbhutaɱ Moggallāna, yāva bāhāgahaṇā pi nāma so moghapuriso āgamissatī' ti. Atha kho Bhagavā bhikkhū āmantesi:--

6. Tumhe 'va dāni bhikkhave uposathaɱ kareyyātha, pātimokkhaɱ uddiseyyātha. Na dānāhaɱ bhikkhave ajja-t-agge pātimokkhaɱ uddisissāmi. Aṭṭhānam etaɱ bhikkhave anavakāso, yaɱ Tathāgato aparisuddhāya parisāya pātimokkhaɱ uddiseyya.

7. Aṭṭh' ime bhikkhave mahāsamudde acchariyā abbhutā dhammā, ye disvā disvā asurā mahāsamudde abhiramanti.

Katame aṭṭha?

Mahāsamuddo bhikkhave anupubbaninno anupubbapoṇo anupubbapabbhāro, na āyataken' eva papāto. Yam pi bhikkhave mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro na āyataken' eva papāto: ayaɱ bhikkhave mahāsamudde paṭhamo acchariyo abbhuto dhammo, yaɱ disvā disvā asurā mahāsamudde abhiramanti ... pe ... Puna ca paraɱ bhikkhave mahāsamuddo mahataɱ bhūtānaɱ āvāso, tatr' ime bhūtā timitimiṅgalā timiramiṅgalā asurā nāgā gandhabbā,

[page 207]

santi mahāsamudde yojanasatikā pi attabhāvā ... pe ... pañcayojanasatikā pi attabhāvā. Yam pi bhikkhave mahāsamuddo mahataɱ bhūtānaɱ āvāso, tatr' ime bhūtā: timitimiṅgalā timiramiṅgalā asurā nāgā gandhabbā; santi mahāsamudde yojanasatikā pi attabhāvā ... pe ... pañcayojanasatikā pi attabhāvā: ayaɱ bhikkhave mahāsamudde aṭṭhamo acchariyo abbhuto dhammo, yaɱ disvā disvā asurā mahāsamudde abhiramanti.

Ime kho bhikkhave mahāsamudde aṭṭha acchariyā abbhutā dhammā, ye disvā disvā asurā mahāsamudde abhiramanti.

8. Evaɱ eva kho bhikkhave imasmiɱ dhammavinaye aṭṭha acchariyā abbhutā dhammā, ye disvā disvā bhikkhū imasmiɱ dhammavinaye abhiramanti. Katame aṭṭha?

Seyyathā pi bhikkhave mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro na āyataken' eva papāto, evam eva kho bhikkhave imasmiɱ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā na āyataken' eva aññāpaṭivedho. Yam pi bhikkhave imasmiɱ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā na āyataken' eva aññāpaṭivedho: ayaɱ bhikkhave imasmiɱ dhammavinaye paṭhamo acchariyo abbhuto dhammo, yaɱ disvā disvā bhikkhū imasmiɱ dhammavinaye abhiramanti ... pe ... Seyyathā pi bhikkhave mahāsamuddo mahataɱ bhūtānaɱ āvāso, tatr' ime bhūtā: timitimiṅgalā timiramiṅgalā asurā nāgā gandhabbā; santi mahāsamudde yojanasatikā pi attabhāvā ... pe ... pañcayojanasatikā pi attabhāvā:

[page 208]

evam eva kho bhikkhave ayaɱ dhammavinayo mahataɱ bhūtānaɱ āvāso, tatr' ime bhūtā: sotāpanno sotāpattiphalasacchikiriyāya paṭipanno ... pe

... . . arahā arahattāya paṭipanno. Yam pi bhikkhave ayaɱ dhammavinayo mahataɱ bhūtānaɱ āvāso, tatr' ime bhūtā: sotāpanno sotāpattiphalasacchikiriyāya paṭipanno ... pe

... . . arahā arahattāya paṭipanno: ayaɱ bhikkhave imasmiɱ dhammavinaye aṭṭhamo acchariyo abbhuto dhammo, yaɱ disvā disvā bhikkhū imasmiɱ dhammavinaye abhiramanti.

Ime kho bhikkhave imasmiɱ dhammavinaye aṭṭha acchariyā abbhutā dhammā, ye disvā disvā bhikkhū imasmiɱ dhammavinaye abhiramantī ti.

Mahāvaggo dutiyo

Tatr'uddānaɱ:

Verañja-Sīho ājaññaɱ khaḷuṅkena malāni ca
Dūteyyaɱ dve ca bandhanti Pahārāda uposatho ti.

Gahapati-Vagga

XXI.

1. Ekaɱ samayaɱ Bhagavā Vesāliyaɱ viharati Mahāvane Kūṭāgārasālāyaɱ. Tatra kho Bhagavā bhikkhū āmantesi:-- Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad avoca:--

2. Aṭṭhahi bhikkhave acchariyehi abbhutehi dhammehi samannāgataɱ Uggaɱ gahapatiɱ Vesālikaɱ dhārethā ti.

[page 209]

Idam avoca Bhagavā, idaɱ vatvā Sugato uṭṭhāyāsanā vihāraɱ pāvisi.

3. Atha kho aññataro bhikkhu pubbaṇhasamayaɱ nivāsetvā pattacīvaram ādāya yena Uggassa gahapatino Vesālikassa nivesanaɱ ten' upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Atha kho Uggo gahapati Vesāliko yena so bhikkhu ten' upasaṅkami, upasaṅkamitvā taɱ bhikkhuɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho Uggaɱ gahapatiɱ Vesālikaɱ so bhikkhu etad avoca:--

4. Aṭṭhahi kho tvaɱ gahapati acchariyehi abbhutehi dhammehi samannāgato Bhagavatā vyākato. Katame te gahapati aṭṭha acchariyā abbhutā dhammā, yehi tvaɱ samannāgato Bhagavatā vyākato ti?

'Na kho ahaɱ bhante jānāmi, katamehi ahaɱ aṭṭhahi acchariyehi abbhutehi dhammehi samannāgato Bhagavatā vyākato, api ca bhante ye me aṭṭha acchariyā abbhutā dhammā saɱvijjanti, te suṇāhi sādhukaɱ manasikarohi, bhāsissāmī' ti. 'Evaɱ gahapatī' ti kho so bhikkhu Uggassa gahapatino Vesālikassa paccassosi. Uggo gahapati Vesāliko etad avoca:--

5. Yadāhaɱ bhante Bhagavantaɱ paṭhamaɱ dūrato 'va addasaɱ, saha dassanen' eva me bhante Bhagavato cittaɱ pasīdi. Ayaɱ kho me bhante paṭhamo acchariyo abbhuto dhammo saɱvijjati. So kho ahaɱ bhante pasannacitto Bhagavantaɱ payirupāsiɱ. Tassa me Bhagavā anupubbikathaɱ kathesi, seyyathīdaɱ dānakathaɱ sīlakathaɱ saggakathaɱ, kāmānaɱ ādīnavaɱ okāraɱ saɱkilesaɱ nekkhamme ānisaɱsaɱ pakāsesi.

6. Yadā maɱ Bhagavā aññāsi kallacittaɱ muducittaɱ vinīvaraṇacittaɱ udaggacittam pasannacittaɱ, atha yā buddhānaɱ sāmukkaɱsikā dhammadesanā,

[page 210]

taɱ pakāsesi: dukkhaɱ samudayaɱ nirodhaɱ maggaɱ. Seyyathā pi nāma suddhaɱ vatthaɱ apagatakālakaɱ samma-d-eva rajanaɱ paṭiggaṇheyya, evam eva kho me tasmiɱ yeva āsane virajaɱ vītamalaɱ dhammacakkhuɱ udapādi 'yaɱ kiñci samudayadhammaɱ, sabban taɱ nirodhadhamman' ti. So kho ahaɱ bhante diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaɱkatho vesārajjappatto aparappaccayo Satthu sāsane tatth' eva buddhañ ca dhammañ ca saṅghañ ca saraṇaɱ agamāsiɱ brahmacariyapañcamāni ca sikkhāpadāni samādiyiɱ. Ayaɱ kho me bhante dutiyo acchariyo abbhuto dhammo saɱvijjati.

7. Tassa mayhaɱ bhante catasso komāriyo pajāpatiyo ahesuɱ. Atha khvāhaɱ bhante yena tā pajāpatiyo ten' upasaṅkamiɱ, upasaṅkamitvā tā pajāpatiyo etad avocaɱ 'mayā kho bhaginiyo brahmacariyapañcamāni sikkhāpadāni samādinnāni; yā icchati, idh' eva bhoge ca bhuñjatu puññāni ca karotu sakāni vā ñātikulāni gacchatu, hoti vā pana purisādhippāyo, kassa vo dammī' ti? Evaɱ vutte sā bhante jeṭṭhā pajāpati maɱ etad avoca 'itthannāmassa maɱ ayya purisassa dehī' ti. Atha khvāhaɱ bhante taɱ purisaɱ pakkosāpetvā vāmena hatthena pajāpatiɱ gahetvā dakkhiṇena hatthena bhiṅgāraɱ gahetvā tassa purisassa oṇojesiɱ. Komāriɱ kho panāhaɱ bhante dāraɱ pariccajanto nābhijānāmi cittassa aññathattaɱ. Ayaɱ kho me bhante tatiyo acchariyo abbhuto dhammo saɱvijjati.

[page 211]

8. Saɱvijjanti kho pana me bhante kule bhogā, te ca kho appaṭivibhattā sīlavantehi kalyāṇadhammehi. Ayaɱ kho me bhante catuttho acchariyo abbhuto dhammo saɱvijjati.

9. Yaɱ kho panāhaɱ bhante bhikkhuɱ payirupāsāmi, sakkaccaɱ yeva payirupāsāmi no asakkaccaɱ. Ayaɱ kho me bhante pañcamo acchariyo abbhuto dhammo saɱvijjati.

10. So ce me bhante āyasmā dhammaɱ deseti, sakkaccaɱ yeva suṇāmi no asakkaccaɱ; no ce me āyasmā dhammaɱ deseti, aham assa dhammaɱ desemi. Ayaɱ kho me bhante chaṭṭho acchariyo abbhuto dhammo saɱvijjati.

11. Anacchariyaɱ kho pana maɱ bhante devatā upasaṅkamitvā ārocenti 'svākkhāto gahapati Bhagavatā dhammo' ti. Evaɱ vutte ahaɱ bhante tā devatā evaɱ vadāmi 'vadeyyātha vā evaɱ kho tumhe devatā no vā vadeyyātha, atha kho svākkhāto Bhagavatā dhammo' ti. Na kho panāhaɱ bhante abhijānāmi tatonidānaɱ cittassa unnatiɱ 'maɱ vā devatā upasaṅkamanti, ahaɱ vā devatāhi saddhiɱ sallapāmī' ti. Ayaɱ kho me bhante sattamo acchariyo abbhuto dhammo saɱvijjati.

12. Yān' imāni bhante Bhagavatā desitāni pañc' orambhāgiyāni saṅyojanāni, nāhaɱ tesaɱ kiñci attani appahīnaɱ samanupassāmi. Ayaɱ kho me bhante aṭṭhamo acchariyo abbhuto dhammo saɱvijjati.

[page 212]

Ime kho bhante aṭṭha acchariyā abbhutā dhammā saɱvijjanti. Na ca kho ahaɱ jānāmi, katamehi pāhaɱ aṭṭhahi acchariyehi abbhutehi dhammehi samannāgato Bhagavatā vyākato ti.

13. Atha kho so bhikkhu Uggassa gahapatino Vesālikassa nivesane piṇḍapātaɱ gahetvā uṭṭhāyāsanā pakkāmi. Atha kho so bhikkhu pacchābhattaɱ piṇḍapātapaṭikkanto yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho so bhikkhu, yāvatako ahosi Uggena gahapatinā Vesālikena saddhiɱ kathāsallāpo, taɱ sabbaɱ Bhagavato ārocesi.

14. Sādhu sādhu bhikkhu, yathā taɱ Uggo gahapati Vesāliko sammā vyākaramāno vyākareyya, imeh' eva kho bhikkhu aṭṭhahi acchariyehi abbhutehi dhammehi samannāgato Uggo gahapati Vesāliko mayā vyākato; imehi ca pana bhikkhu aṭṭhahi acchariyehi abbhutehi dhammehi samannāgataɱ Uggaɱ gahapatiɱ Vesālikaɱ dhārethā ti.

XXII.

1. Ekaɱ samayaɱ Bhagavā Vajjīsu viharati Hatthigāme.

Tatra kho Bhagavā bhikkhū āmantesi ... pe ...

. Aṭṭhahi bhikkhave acchariyehi abbhutehi dhammehi samannāgataɱ Uggaɱ gahapatiɱ Hatthigāmakaɱ dhārethā ti. Idam avoca Bhagavā, idaɱ vatvā Sugato uṭṭhāyāsanā vihāraɱ pāvisi.

3. Atha kho aññataro bhikkhu pubbaṇhasamayaɱ nivāsetvā pattacīvaram ādāya yena Uggassa gahapatino Hatthigāmakassa nivesanaɱ ten' upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Atha kho Uggo gahapati Hatthigāmako yena so bhikkhu ten' upasaṅkami, upasaṅkamitvā taɱ bhikkhuɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho Uggaɱ gahapatiɱ Hatthigāmakaɱ so bhikkhu etad avoca:--

[page 213]

4. Aṭṭhahi kho tvaɱ gahapati acchariyehi abbhutehi dhammehi samannāgato Bhagavatā vyākato. Katame te gahapati aṭṭha acchariyā abbhutā dhammā, yehi tvaɱ samannāgato Bhagavatā vyākato ti?

'Na kho ahaɱ bhante jānāmi, katamehi ahaɱ aṭṭhahi acchariyehi abbhutehi dhammehi samannāgato Bhagavatā vyākato, api ca bhante ye me aṭṭha acchariyā abbhutā dhammā saɱvijjanti, te suṇāhi sādhukaɱ manasikarohi, bhāsissāmī' ti. 'Evaɱ gahapatī' ti kho so bhikkhu Uggassa gahapatino Hatthigāmakassa paccassosi. Uggo gahapati Hatthigāmako etad avoca:--

5. Yadāhaɱ bhante Nāgavane paricaranto Bhagavantaɱ paṭhamaɱ dūrato 'va addasaɱ, saha dassanen' eva me bhante Bhagavato cittaɱ pasīdi surāmado ca pahīyi. Ayaɱ kho me bhante paṭhamo acchariyo abbhuto dhammo saɱvijjati. So kho ahaɱ bhante pasannacitto Bhagavantaɱ payirupāsiɱ. Tassa me Bhagavā anupubbikathaɱ kathesi, seyyathīdaɱ dānakathaɱ sīlakathaɱ saggakathaɱ, kāmānaɱ ādīnavaɱ okāraɱ saɱkilesaɱ nekkhamme ānisaɱsaɱ pakāsesi.

6. Yadā maɱ Bhagavā aññāsi kallacittaɱ muducittaɱ vinīvaraṇacittaɱ udaggacittaɱ pasannacittaɱ, atha yā buddhānaɱ sāmukkaɱsikā dhammadesanā, taɱ pakāsesi: dukkhaɱ samudayaɱ nirodhaɱ maggaɱ. Seyyathā pi nāma suddhaɱ vatthaɱ apagatakālakaɱ samma-d-eva rajanaɱ paṭiggaṇheyya, evam eva kho me tasmiɱ yeva āsane virajaɱ vītamalaɱ dhammacakkhuɱ udapādi 'yaɱ kiñci samudayadhammaɱ, sabban taɱ nirodhamman' ti.

So kho ahaɱ bhante diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaɱkatho vesārajjappatto aparappaccayo Satthu sāsane tatth' eva buddhañ ca dhammañ ca saṅghañ ca saraṇaɱ agamāsiɱ brahmacariyapañcamāni ca sikkhāpadāni samādiyiɱ.

[page 214]

Ayaɱ kho me bhante dutiyo acchariyo abbhuto dhammo saɱvijjati.

7. Tassa mayhaɱ bhante catasso komāriyo pajāpatiyo ahesuɱ. Atha khvāhaɱ bhante yena tā pajāpatiyo ten' upasaṅkamiɱ, upasaṅkamitvā tā pajāpatiyo etad avocaɱ 'mayā kho bhaginiyo brahmacariyapañcamāni sikkhāpadāni samādinnāni; yā icchati, idh' eva bhoge ca bhuñjatu puññāni ca karotu sakāni vā ñātikulāni gacchatu, hoti vā pana purisādhippāyo, kassa vo dammī' ti? Evaɱ vutte sā bhante jeṭṭhā pajāpati maɱ etad avoca 'itthannāmassa maɱ ayya purisassa dehī' ti. Atha khvāhaɱ bhante taɱ purisaɱ pakkosāpetvā vāmena hatthena pajāpatiɱ gahetvā dakkhiṇena hatthena bhiṅgāraɱ gahetvā tassa purisassa oṇojesiɱ. Komāriɱ kho panāhaɱ bhante dāraɱ pariccajanto nābhijānāmi cittassa aññathattaɱ. Ayaɱ kho me bhante tatiyo acchariyo abbhuto dhammo saɱvijjati.

8. Saɱvijjanti kho pana me bhante kule bhogā, te ca kho appaṭivibhattā sīlavantehi kalyāṇadhammehi. Ayaɱ kho me bhante catuttho acchariyo abbhuto dhammo saɱvijjati.

[page 215]

9. Yaɱ kho panāhaɱ bhante bhikkhuɱ payirupāsāmi, sakkaccaɱ yeva payirupāsāmi no asakkaccaɱ. So ce me bhante āyasmā dhammaɱ deseti, sakkaccaɱ yeva suṇāmi no asakkaccaɱ; no ce me āyasmā dhammaɱ deseti, aham assa dhammaɱ desemi. Ayaɱ kho me bhante pañcamo acchariyo abbhuto dhammo saɱvijjati.

10. Anacchariyaɱ kho pana me bhante saṅghe nimantite devatā upasaṅkamitvā ārocenti 'asuko gahapati bhikkhu ubhato bhāgavimutto, asuko paññāvimutto, asuko kāyasakkhī, asuko diṭṭhippatto, asuko saddhāvimutto, asuko dhammānusārī, asuko saddhānusārī, asuko sīlavā kalyāṇadhammo, asuko dussīlo pāpadhammo' ti. Saṅghaɱ kho panāhaɱ bhante parivisanto nābhijānāmi evaɱ cittaɱ uppādento 'imassa vā thokaɱ demi imassa vā bahukan' ti.

Atha khvāhaɱ bhante samacitto 'va demi. Ayaɱ kho me bhante chaṭṭho acchariyo abbhuto dhammo saɱvijjati.

11. Anacchariyaɱ kho pana maɱ bhante devatā upasaṅkamitvā ārocenti 'svākkhāto bhante gahapati Bhagavatā dhammo' ti. Evaɱ vutte ahaɱ bhante tā devatā evaɱ vadāmi 'vadeyyātha vā evaɱ kho tumhe devatā no vā vadeyyātha, atha kho svākkhāto Bhagavatā dhammo' ti. Na kho panāhaɱ bhante abhijānāmi tatonidānaɱ cittassa unnatiɱ 'maɱ vā devatā upasaṅkamanti, ahaɱ vā devatāhi saddhiɱ sallapāmī' ti. Ayaɱ kho me bhante sattamo acchariyo abbhuto dhammo saɱvijjati.

[page 216]

12. Sace kho panāhaɱ bhante Bhagavato paṭhamataraɱ kālaɱ kareyyaɱ, anacchariyaɱ kho pan' etaɱ, yaɱ maɱ Bhagavā evaɱ vyākareyya 'natthi taɱ saṅyojanaɱ, yena saṅyojanena saɱyutto Uggo gahapati Hatthigāmako puna imaɱ lokaɱ āgaccheyyā' ti. Ayaɱ kho me bhante aṭṭhamo acchariyo abbhuto dhammo saɱvijjati.

Ime kho bhante aṭṭha acchariyā abbhutā dhammā saɱvijjanti. Na ca kho ahaɱ jānāmi, katamehi pāhaɱ aṭṭhahi acchariyehi abbhutehi dhammehi samannāgato Bhagavatā vyākato ti.

13. Atha kho so bhikkhu Uggassa gahapatino Hatthigāmakassa nivesane piṇḍapātaɱ gahetvā uṭṭhāyāsanā pakkāmi. Atha kho so bhikkhu pacchābhattaɱ piṇḍapātapaṭikkanto yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho so bhikkhu, yāvatako ahosi Uggena gahapatinā Hatthigāmakena saddhiɱ kathāsallāpo, taɱ sabbaɱ Bhagavato ārocesi.

14. Sādhu sādhu bhikkhu, yathā taɱ Uggo gahapati Hatthigāmako sammā vyākaramāno vyākareyya, imeh' eva kho bhikkhu aṭṭhahi acchariyehi abbhutehi dhammehi samannāgato Uggo gahapati Hatthigāmako mayā vyākato; imehi ca pana bhikkhu aṭṭhahi acchariyehi abbhutehi dhammehi samannāgataɱ Uggaɱ gahapatiɱ Hatthigāmakaɱ dhārethā ti.

XXIII.

1. Ekaɱ samayaɱ Bhagavā āḷaviyaɱ viharati Aggāḷave cetiye. Tatra kho Bhagavā bhikkhū āmantesi ... pe ...

[page 217]

2. Sattahi bhikkhave acchariyehi abbhutehi dhammehi samannāgataɱ Hatthakaɱ āḷavakaɱ dhāretha. Katamehi sattahi?

3. Saddho bhikkhave Hatthako āḷavako, sīlavā bhikkhave Hatthako āḷavako, hirimā bhikkhave Hatthako āḷavako, ottāpī bhikkhave Hatthako āḷavako, bahussuto bhikkhave Hatthako āḷavako, cāgavā bhikkhave Hatthako āḷavako, paññavā bhikkhave Hatthako āḷavako.

Imehi kho bhikkhave sattahi acchariyehi abbhutehi dhammehi samannāgataɱ Hatthakaɱ āḷavakaɱ dhārethā ti. Idam avoca Bhagavā, idaɱ vatvā Sugato uṭṭhāyāsanā vihāraɱ pāvisi.

4. Atha kho aññataro bhikkhu pubbaṇhasamayaɱ nivāsetvā pattacīvaram ādāya yena Hatthakassa āḷavakassa nivesanaɱ ten' upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Atha kho Hatthako āḷavako yena so bhikkhu ten' upasaṅkami, upasaṅkamitvā taɱ bhikkhuɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho Hatthakaɱ āḷavakaɱ so bhikkhu etad avoca 'sattahi kho tvaɱ āvuso acchariyehi abbhutehi dhammehi samannāgato Bhagavatā vyākato. Katamehi sattahi? Saddho bhikkhave Hatthako āḷavako, sīlavā ... hirimā ... ottāpī ... bahussuto

... . . cāgavā ... paññavā bhikkhave Hatthako āḷavako.

Imehi kho tvaɱ āvuso sattahi acchariyehi abbhutehi dhammehi samannāgato Bhagavatā vyākato' ti. 'Kacci 'ttha bhante na koci gihī ahosi odātavasano' ti? 'Na kho 'ttha āvuso koci gihī ahosi odātavasano' ti. 'Sādhu bhante, yad ettha na koci gihī ahosi odātavasano' ti.

5. Atha kho so bhikkhu Hatthakassa āḷavakassa nivesane piṇḍapātaɱ gahetvā uṭṭhāyāsanā pakkāmi. Atha kho so bhikkhu pacchābhattaɱ piṇḍapātapaṭikkanto yena Bhagavā ten' upasaṅkami,

[page 218]

upasaṅkamitvā Bhagavantam abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho so bhikkhu Bhagavantaɱ etad avoca 'idhāhaɱ bhante pubbaṇhasamayaɱ nivāsetvā pattacīvaram ādāya yena Hatthakassa āḷavakassa nivesanaɱ ten' upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Atha kho bhante Hatthako āḷavako yenāhaɱ ten' upasaṅkami, upasaṅkamitvā maɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho ahaɱ bhante Hatthakaɱ āḷavakaɱ etad avocaɱ: sattahi kho tvaɱ āvuso acchariyehi abbhutehi dhammehi samannāgato Bhagavatā vyākato. Katamehi sattahi? Saddho bhikkhave Hatthako āḷavako, sīlavā ... hirimā ... ottāpī ... bahussuto ... cāgavā ... paññavā bhikkhave Hatthako āḷavako. Imehi kho tvaɱ āvuso sattahi acchariyehi abbhutehi dhammehi samannāgato Bhagavatā vyākato ti. Evaɱ vutte bhante Hatthako āḷavako maɱ etad avoca: kacci 'ttha bhante na koci gihī ahosi odātavasano ti? Na kho 'ttha āvuso koci gihī ahosi odātavasano ti. Sādhu bhante, yad ettha na koci gihī ahosi odātavasano' ti.

6. Sādhu sādhu bhikkhu, appiccho so bhikkhu kulaputto sante yeva attani kusale dhamme na icchati parehi ñāyamāne. Tena hi tvaɱ bhikkhu iminā aṭṭhamena acchariyena abbhutena dhammena samannāgataɱ Hatthakaɱ āḷavakaɱ dhārehi, yad idam appicchatāyā ti.

XXIV.

1. Ekaɱ samayaɱ Bhagavā āḷaviyaɱ viharati Aggāḷave cetiye. Atha kho Hatthako āḷavako pañcamattehi upāsakasatehi parivuto yena Bhagavā ten' upasaṅkami,

[page 219]

upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi.

Ekamantaɱ nisinnaɱ kho Hatthakaɱ āḷavakaɱ Bhagavā etad avoca:--

2. Mahatī kho tyāyaɱ Hatthaka parisā, kathaɱ pana tvaɱ Hatthaka imaɱ mahatiɱ parisaɱ saɱgaṇhāsī ti?

Yān' imāni bhante Bhagavatā desitāni cattāri saɱgahavatthūni, tehāhaɱ imaɱ mahatiɱ parisaɱ saɱgaṇhāmi.

Ahaɱ bhante yaɱ jānāmi 'ayaɱ dānena saɱgahetabbo' ti, taɱ dānena saɱgaṇhāmi; yaɱ jānāmi 'ayaɱ peyyavajjena saɱgahetabbo' ti, taɱ peyyavajjena saɱgaṇhāmi; yaɱ jānāmi 'ayaɱ atthacariyāya saɱgahetabbo' ti, taɱ atthacariyāya saɱgaṇhāmi; yaɱ jānāmi 'ayaɱ samānattatāya saɱgahetabbo' ti, taɱ samānattatāya saɱgaṇhāmi.

Saɱvijjante kho pana me bhante kule bhogā, daliddassa kho no tathā sotabbaɱ maññantī ti.

3. Sādhu sādhu Hatthaka, yoni kho tyāhaɱ Hatthaka mahatiɱ parisaɱ saɱgahetuɱ. Ye hi keci Hatthaka atītamaddhānaɱ mahatiɱ parisaɱ saɱgahesuɱ, sabbe te imeh' eva catūhi saɱgahavatthūhi mahatiɱ parisaɱ saɱgahesuɱ; ye pi hi keci Hatthaka anāgatamaddhānaɱ mahatiɱ parisaɱ saɱgaṇhissanti, sabbe te imeh' eva catūhi saɱgahavatthūhi mahatiɱ parisaɱ saɱgaṇhissanti; ye pi hi keci Hatthaka etarahi mahatiɱ parisaɱ saɱgaṇhanti, sabbe te imeh' eva catūhi saɱgahavatthūhi mahatiɱ parisaɱ saɱgaṇhantī ti.

4. Atha kho Hatthako āḷavako Bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaɱsito uṭṭhāyāsanā Bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi.

[page 220]

Atha kho Bhagavā acirapakkante Hatthake āḷavake bhikkhū āmantesi:--

5. Aṭṭhahi bhikkhave acchariyehi abbhutehi dhammehi samannāgataɱ Hatthakaɱ āḷavakaɱ dhāretha. Katamehi aṭṭhahi?

6. Saddho bhikkhave Hatthako āḷavako, sīlavā bhikkhave Hatthako āḷavako, hirimā bhikkhave Hatthako āḷavako, ottāpī bhikkhave Hatthako āḷavako, bahussuto bhikkhave Hatthako āḷavako, cāgavā bhikkhave Hatthako āḷavako, paññavā bhikkhave Hatthako āḷavako, appiccho bhikkhave Hatthako āḷavako.

Imehi kho bhikkhave aṭṭhahi acchariyehi abbhutehi dhammehi samannāgataɱ Hatthakaɱ āḷavakaɱ dhārethā ti.

XXV.

1. Ekaɱ samayaɱ Bhagavā Sakkesu viharati Kapilavatthusmiɱ Nigrodhārāme. Atha kho Mahānāmo Sakko yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho Mahānāmo Sakko Bhagavantaɱ etad avoca 'kittāvatā nu kho bhante upāsako hotī' ti?

Yato kho Mahānāma buddhaɱ saraṇaɱ gato hoti, dhammaɱ saraṇaɱ gato hoti, saṅghaɱ saraṇaɱ gato hoti: ettāvatā kho Mahānāma upāsako hotī ti.

2. 'Kittāvatā pana bhante upāsako sīlavā hotī' ti?

Yato kho Mahānāma upāsako pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti: ettāvatā kho Mahānāma upāsako sīlavā hotī ti.

3. 'Kittāvatā pana bhante upāsako attahitāya paṭipanno hoti no parahitāyā' ti?

[page 221]

Yato kho Mahānāmo upāsako attanā saddhāsampanno hoti no paraɱ saddhāsampadāya samādapeti, attanā sīlasampanno hoti no paraɱ sīlasampadāya samādapeti, attanā cāgasampanno hoti no paraɱ cāgasampadāya samādapeti, attanā bhikkhūnaɱ dassanakāmo hoti no paraɱ bhikkhūnaɱ dassane samādapeti, attanā saddhammaɱ sotukāmo hoti no paraɱ saddhammasavane samādapeti, attanā sutānaɱ dhammānaɱ dhārakajātiko hoti no paraɱ dhammadhāraṇāya samādapeti, attanā dhatānaɱ dhammānaɱ atthūpaparikkhī hoti no paraɱ atthūpaparikkhāya samādapeti, attanā attham aññāya dhammam aññāya dhammānudhammapaṭipanno hoti no paraɱ dhammānudhammapaṭipattiyā samādapeti: ettāvatā kho Mahānāma upāsako attahitāya paṭipanno hoti no parahitāyā ti.

4. 'Kittāvatā pana bhante upāsako attahitāya ca paṭipanno hoti parahitāya cā' ti?

Yato kho Mahānāma upāsako attanā ca saddhāsampanno hoti parañ ca saddhāsampadāya samādapeti, attanā ca sīlasampanno hoti parañ ca sīlasampadāya samādapeti, attanā ca cāgasampanno hoti parañ ca cāgasampadāya samādapeti, attanā ca bhikkhūnaɱ dassanakāmo hoti parañ ca bhikkhūnaɱ dassane samādapeti, attanā ca saddhammaɱ sotukāmo hoti parañ ca saddhammasavane samādapeti, attanā ca sutānaɱ dhammānaɱ dhārakajātiko hoti parañ ca dhammadhāraṇāya samādapeti, attanā ca dhatānaɱ dhammānaɱ atthūpaparikkhī hoti parañ ca atthūpaparikkhāya samādapeti, attanā ca attham aññāya dhammam aññāya dhammānudhammapaṭipanno hoti parañ ca dhammānudhammapaṭipattiyā samādapeti:

[page 222]

ettāvatā kho Mahānāma upāsako attahitāya ca paṭipanno hoti parahitāya cā ti.

XXVI.

1. Ekaɱ samayaɱ Bhagavā Rājagahe viharati Jīvakambavane. Atha kho Jīvako Komārabhacco yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho Jīvako Komārabhacco Bhagavantaɱ etad avoca 'kittāvatā nu kho bhante upāsako hotī' ti?

Yato kho Jīvaka buddhaɱ saraṇaɱ gato hoti, dhammaɱ saraṇaɱ gato hoti, saṅghaɱ saraṇaɱ gato hoti: ettāvatā kho Jīvaka upāsako hotī ti.

2. 'Kittāvatā pana bhante upāsako sīlavā hotī ti' ?

Yato kho Jīvaka upāsako pāṇātipātā paṭivirato hoti

... pe ... surāmerayamajjapamādaṭṭhānā paṭivirato hoti: ettāvatā kho Jīvaka upāsako sīlavā hotī ti.

3. 'Kittāvatā pana bhante upāsako attahitāya paṭipanno hoti no parahitāyā' ti?

Yato kho Jīvaka upāsako attanā saddhāsampanno hoti no paraɱ saddhāsampadāya samādapeti ... pe ... attanā attham aññāya dhammam aññāya dhammānudhammapaṭipanno hoti no paraɱ dhammānudhammapaṭipattiyā samādapeti: ettāvatā kho Jīvaka upāsako attahitāya paṭipanno hoti no parahitāyā ti.

4. 'Kittāvatā pana bhante upāsako attahitāya ca paṭipanno hoti parahitāya cā' ti?

[page 223]

Yato kho Jīvaka upāsako attanā ca saddhāsampanno hoti parañ ca saddhāsampadāya samādapeti, attanā ca sīlasampanno hoti parañ ca sīlasampadāya samādapeti, attanā ca cāgasampanno hoti parañ ca cāgasampadāya samādapeti, attanā ca bhikkhūnaɱ dassanakāmo hoti parañ ca bhikkhūnaɱ dassane samādapeti, attanā ca saddhammaɱ sotukāmo hoti parañ ca saddhammasavane samādapeti, attanā ca sutānaɱ dhammānaɱ dhārakajātiko hoti parañ ca dhammadhāraṇāya samādapeti, attanā ca dhatānaɱ dhammānaɱ atthūpaparikkhī hoti parañ ca atthūpaparikkhāya samādapeti, attanā ca attham aññāya dhammam aññāya dhammānudhammapaṭipanno hoti parañ ca dhammānudhammapaṭipattiyā samādapeti: ettāvatā kho Jīvaka upāsako attahitāya ca paṭipanno hoti parahitāya cā ti.

XXVII.

1. Aṭṭh' imāni bhikkhave balāni. Katamāni aṭṭha?

2. Roṇṇabalā bhikkhave dārakā, kodhabalā mātugāmā, āvudhabalā corā, issariyabalā rājāno, ujjhattibalā bālā, nijjhattibalā paṇḍitā, paṭisaṅkhānabalā bahussutā, khantibalā samaṇabrāhmaṇā.

Imāni kho bhikkhave aṭṭha balānī ti.

XXVIII.

1. Atha kho āyasmā Sāriputto yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho āyasmantaɱ Sāriputtaɱ Bhagavā etad avoca 'kati nu kho Sāriputta khīṇāsavassa bhikkhuno balāni,

[page 224]

yehi balehi samannāgato khīṇāsavo bhikkhu āsavānaɱ khayaɱ paṭijānāti: khīṇā me āsavā' ti?

2. Aṭṭha bhante khīṇāsavassa bhikkhuno balāni, yehi balehi samannāgato khīṇāsavo bhikkhu āsavānaɱ khayaɱ paṭijānāti: khīṇā me āsavā ti. Katamāni aṭṭha?

3. Idha bhante khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaɱ sammappaññāya sudiṭṭhā honti.

Yam pi bhante khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaɱ sammappaññāya sudiṭṭhā honti, idam pi bhante khīṇāsavassa bhikkhuno balaɱ hoti, yaɱ balaɱ āgamma khīṇāsavo bhikkhu āsavānaɱ khayaɱ paṭijānāti: khīṇā me āsavā ti.

4. Puna ca paraɱ bhante khīṇāsavassa bhikkhuno aṅgārakāsūpamā kāmā yathābhūtaɱ sammappaññāya sudiṭṭhā honti. Yam pi bhante khīṇāsavassa bhikkhuno aṅgārakāsūpamā kāmā yathābhūtaɱ sammappaññāya sudiṭṭhā honti, idam pi bhante khīṇāsavassa bhikkhuno balaɱ hoti, yaɱ balaɱ āgamma khīṇāsavo bhikkhu āsavānaɱ khayaɱ paṭijānāti: khīṇā me āsavā ti.

5. Puna ca paraɱ bhante khīṇāsavassa bhikkhuno vivekaninnaɱ cittaɱ hoti vivekapoṇaɱ vivekapabbhāraɱ vivekaṭṭhaɱ nekkhammābhirataɱ vyantibhūtaɱ sabbaso āsavaṭṭhāniyehi dhammehi. Yam pi bhante khīṇāsavassa bhikkhuno vivekaninnaɱ cittaɱ hoti vivekapoṇaɱ vivekapabbhāraɱ vivekaṭṭhaɱ nekkhammābhirataɱ vyantibhūtaɱ sabbaso āsavaṭṭhāniyehi dhammehi, idam pi bhante khīṇāsavassa bhikkhuno balaɱ hoti, yaɱ balaɱ āgamma khīṇāsavo bhikkhu āsavānaɱ khayaɱ paṭijānāti: khīṇā me āsavā ti.

6. Puna ca paraɱ bhante khīṇāsavassa bhikkhuno cattāro satipaṭṭhānā bhāvitā honti subhāvitā. Yam pi bhante khīṇāsavassa bhikkhuno cattāro satipaṭṭhānā bhāvitā honti subhāvitā,

[page 225]

idam pi bhante khīṇāsavassa bhikkhuno balaɱ hoti, yaɱ balaɱ āgamma khīṇāsavo bhikkhu āsavānaɱ khayaɱ paṭijānāti: khīṇā me āsavā ti.

7. Puna ca paraɱ bhante khīṇāsavassa bhikkhuno cattāro iddhipādā bhāvitā honti subhāvitā ... pe ... pañc' indriyāni bhāvitāni honti subhāvitāni ... satta bojjhaṅgā bhāvitā honti subhāvitā ... ariyo aṭṭhaṅgiko maggo bhāvito hoti subhāvito. Yam pi bhante khīṇāsavassa bhikkhuno ariyo aṭṭhaṅgiko maggo bhāvito hoti subhāvito, idam pi bhante khīṇāsavassa bhikkhuno balaɱ hoti, yaɱ balaɱ āgamma khīṇāsavo bhikkhu āsavānaɱ khayaɱ paṭijānāti: khīṇā me āsavā ti.

Imāni kho bhante aṭṭha khīṇāsavassa bhikkhuno balāni, yehi balehi samannāgato khīṇāsavo bhikkhu āsavānaɱ khayaɱ paṭijānāti: khīṇā me āsavā ti.

XXIX.

1. Khaṇakicco loko, khaṇakicco loko ti bhikkhave assutavā puthujjano bhāsati, no ca kho so jānāti khaṇaɱ vā akkhaṇaɱ vā. Aṭṭh' ime bhikkhave akkhaṇā asamayā brahmacariyavāsāya. Katame aṭṭha?

2. Idha bhikkhave Tathāgato ca loke uppanno hoti arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi Satthā devamanussānaɱ buddho Bhagavā, dhammo ca desiyati opasamiko parinibbāyiko sambodhagāmī sugatappavedito, ayañ ca puggalo nirayaɱ upapanno hoti. Ayaɱ bhikkhave paṭhamo akkhaṇo asamayo brahmacariyavāsāya.

[page 226]

3. Puna ca paraɱ bhikkhave Tathāgato ca loke uppanno hoti ... pe ... Satthā devamanussānaɱ buddho Bhagavā, dhammo ca desiyati opasamiko parinibbāyiko sambodhagāmī sugatappavedito, ayañ ca puggalo tiracchānayoniɱ upapanno hoti ... pe ... ayañ ca puggalo pittivisayaɱ upapanno hoti ... pe ... ayañ ca puggalo aññataraɱ dīghāyukaɱ devanikāyaɱ upapanno hoti ... pe ... ayañ ca puggalo paccantimesu janapadesu paccājāto hoti aviññātāresu milakkhesu, yattha natthi gati bhikkhūnaɱ bhikkhunīnaɱ upāsakānaɱ upāsikānaɱ ... pe

... . . ayañ ca puggalo majjhimesu janapadesu paccājāto hoti, so ca hoti micchādiṭṭhiko viparītadassano 'natthi dinnaɱ, natthi yiṭṭhaɱ, natthi hutaɱ, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko, natthi ayaɱ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā, ye imañ ca lokaɱ parañ ca lokaɱ sayaɱ abhiññā sacchikatvā pavedentī' ti ... pe ... ayañ ca puggalo majjhimesu janapadesu paccājāto hoti, so ca hoti duppañño jaḷo eḷamūgo na paṭibalo subhāsitadubbhāsitassa attham aññātuɱ. Ayaɱ bhikkhave sattamo akkhaṇo asamayo brahmacariyavāsāya.

4. Puna ca paraɱ bhikkhave Tathāgato ca loke anuppanno hoti arahaɱ sammāsambuddho ... pe ... Satthā devamanussānaɱ buddho Bhagavā, dhammo ca na desiyati opasamiko parinibbāyiko sambodhagāmī sugatappavedito,

[page 227]

ayañ ca puggalo majjhimesu janapadesu paccājāto hoti, so ca hoti paññavā ajaḷo aneḷamūgo paṭibalo subhāsitadubbhāsitassa attham aññātuɱ. Ayaɱ bhikkhave aṭṭhamo akkhaṇo asamayo brahmacariyavāsāya.

Ime kho bhikkhave aṭṭha akkhaṇā asamayā brahmacariyavāsāya.

5. Eko 'va bhikkhave khaṇo ca samayo ca brahmacariyavāsāya. Katamo eko?

6. Idha bhikkhave Tathāgato ca loke uppanno hoti arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi Satthā devamanussānaɱ buddho Bhagavā, dhammo ca desiyati opasamiko parinibbāyiko sambodhagāmī sugatappavedito, ayañ ca puggalo majjhimesu janapadesu paccājāto hoti, so ca hoti paññavā ajaḷo aneḷamūgo paṭibalo subhāsitadubbhāsitassa attham aññātum. Ayaɱ bhikkhave eko 'va khaṇo ca samayo ca brahmacariyavāsāyā ti.

Manussalābhaɱ laddhāna saddhamme suppavedite
ye khaṇaɱ nādhigacchanti atināmenti te khaṇaɱ.
Bahūhi akkhaṇā vuttā puggalass' antarāyikā.
Kadāci karahaci loke uppajjanti Tathāgatā,
tayidaɱ sammukhībhūtaɱ yaɱ lokasmiɱ sudullabhaɱ
manussapaṭilābho ca saddhammassa ca desanā,
alaɱ vāyamituɱ tattha atthakāmena jantunā.

[page 228]

Kathaɱ vijaññā saddhammaɱ khaṇo ve mā upaccagā?
Khaṇātītā hi socanti nirayamhi samappitā.
Idha-m-eva naɱ virādheti saddhammassa niyāmataɱ,
vāṇijo va atītattho cirattaɱ anutapessati.
Avijjānivuto poso saddhammaɱ aparādhiko
jātimaraṇasaɱsāraɱ ciraɱ paccanubhossati.
Ye ca laddhā manussattaɱ saddhamme suppavedite
akaɱsu Satthu vacanaɱ karissanti karonti vā,
khaṇaɱ paccavidhuɱ loke brahmacariyaɱ anuttaraɱ.
Ye maggaɱ paṭipajjiɱsu Tathāgatappaveditaɱ
ye saɱvarā cakkhumatā desitādiccabandhunā,
tesu gutto sadā sato viharetha anavassuto.
Sabbe anusaye chetvā Māradheyyasarānuge
te ve pāragatā loke ye pattā āsavakkhayan ti.

XXX.

1. Ekaɱ samayaɱ Bhagavā Bhaggesu viharati Suɱsumāragire Bhesakaḷāvane Migadāye. Tena kho pana samayena āyasmā Anuruddho Cetīsu viharati Pācīnavaɱsadāye. Atha kho āyasmato Anuruddhassa rahogatassa patisallīnassa evaɱ cetaso parivitakko udapādi 'appicchassāyaɱ dhammo, nāyaɱ dhammo mahicchassa; santuṭṭhassāyaɱ dhammo,

[page 229]

nāyaɱ dhammo asantuṭṭhassa; pavivittassāyaɱ dhammo, nāyaɱ dhammo saṅgaṇikārāmassa; āraddhaviriyassāyaɱ dhammo, nāyaɱ dhammo kusītassa; upaṭṭhitasatissāyaɱ dhammo, nāyaɱ dhammo muṭṭhassatissa; samāhitassāyaɱ dhammo, nāyaɱ dhammo asamāhitassa; paññavato ayaɱ dhammo, nāyaɱ dhammo duppaññassā' ti.

2. Atha kho Bhagavā āyasmato Anuruddhassa cetasā ceto parivitakkam aññāya seyyathā pi nāma balavā puriso sammiñjitaɱ vā bāhaɱ pasāreyya pasāritaɱ vā bāhaɱ sammiñjeyya, evam eva Bhaggesu Suɱsumāragire Bhesakaḷāvane Migadāye antarahito Cetīsu Pācīnavaɱsadāye āyasmato Anuruddhassa sammukhe pāturahosi: Nisīdi Bhagavā paññatte āsane. āyasmā pi kho Anuruddho Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho āyasmantaɱ Anuruddhaɱ Bhagavā etad avoca:--

3. Sādhu sādhu Anuruddha, sādhu kho tvaɱ Anuruddha satta mahāpurisavitakke vitakkesi: appicchassāyaɱ dhammo, nāyaɱ dhammo mahicchassa; santuṭṭhassāyaɱ dhammo, nāyaɱ dhammo asantuṭṭhassa; pavivittassāyaɱ dhammo, nāyaɱ dhammo saṅgaṇikārāmassa; āraddhaviriyassāyaɱ dhammo, nāyaɱ dhammo kusītassa; upaṭṭhitasatissāyaɱ dhammo, nāyaɱ dhammo muṭṭhassatissa; samāhitassāyaɱ dhammo, nāyaɱ dhammo asamāhitassa; paññavato ayaɱ dhammo, nāyaɱ dhammo duppaññassā ti. Tena hi tvaɱ Anuruddha imam pi aṭṭhamaɱ mahāpurisavitakkaɱ vitakkehi: nippapañcārāmassāyaɱ dhammo nippapañcaratino, nāyaɱ dhammo papañcārāmassa papañcaratino ti.

4. Yato kho tvaɱ Anuruddha ime aṭṭha mahāpurisavitakke vitakkessasi, tato tvaɱ Anuruddha, yāva-d-eva ākaṅkhissasi, vivicc'eva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja viharissasi.

[page 230]

5. Yato kho tvaɱ Anuruddha ime aṭṭha mahāpurisavitakke vitakkessasi, tato tvaɱ Anuruddha, yāva-d-eva ākaṅkhissasi, vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ upasampajja viharissasi.

6. Yato kho tvaɱ Anuruddha ime aṭṭha mahāpurisavitakke vitakkessasi, tato tvaɱ Anuruddha, yāva-d-eva ākaṅkhissasi, pītiyā ca virāgā upekhako ca viharissasi sato ca sampajāno, sukhañ ca kāyena paṭisaɱvedissasi, yan taɱ ariyā ācikkhanti 'upekhako satimā sukhavihārī' ti, tatiyaɱ jhānaɱ upasampajja viharissasi.

7. Yato kho tvaɱ Anuruddha ime aṭṭha mahāpurisavitakke vitakkessasi, tato tvaɱ Anuruddha, yāva-d-eva ākaṅkhissasi, sukhassa ca pahānā dukkhassa ca pahānā pubb' eva somanassadomanassānaɱ aṭṭhaṅgamā adukkhamasukhaɱ upekhāsatipārisuddhiɱ catutthaɱ jhānaɱ upasampajja viharissasi.

8. Yato kho tvaɱ Anuruddha ime ca aṭṭha mahāpurisavitakke vitakkessasi imesañ ca catunnaɱ jhānānaɱ abhicetasikānaɱ diṭṭhadhammasukhavihārānaɱ nikāmalābhī bhavissasi akicchalābhī akasiralābhī, tato tuyhaɱ Anuruddha seyyathā pi nāma gahapatissa vā gahapatiputtassa vā nānārattānaɱ dussānaɱ dussakaraṇḍako pūro, evam eva te paɱsukūlacīvaraɱ khāyissati santuṭṭhassa viharato ratiyā aparitassāya phāsuvihārāya okkamanāya nibbānassa.

[page 231]

9. Yato kho tvaɱ Anuruddha ime ca aṭṭha mahāpurisavitakke vitakkessasi imesañ ca catunnaɱ jhānānaɱ abhicetasikānaɱ diṭṭhadhammasukhavihārānaɱ nikāmalābhī bhavissasi akicchalābhī akasiralābhī, tato tuyhaɱ Anuruddha seyyathā pi nāma gahapatissa vā gahapatiputtassa vā sālīnaɱ odano vicitakāḷako anekasūpo anekavyañjano, evam eva te piṇḍiyālopabhojanaɱ khāyissati santuṭṭhassa viharato ratiyā aparitassāya phāsuvihārāya okkamanāya nibbānassa.

10. Yato kho tvaɱ Anuruddha ime ca aṭṭha mahāpurisavitakke vitakkessasi imesañ ca catunnaɱ jhānānaɱ abhicetasikānaɱ diṭṭhadhammasukhavihārānaɱ nikāmalābhī bhavissasi akicchalābhī akasiralābhī, tato tuyhaɱ Anuruddha seyyathā pi nāma gahapatissa vā gahapatiputtassa vā kūṭāgāraɱ ullittāvalittaɱ nivātaɱ phusitaggaḷaɱ pihitavātapānaɱ, evam eva te rukkhamūlasenāsanaɱ khāyissati santuṭṭhassa viharato ratiyā aparitassāya phāsuvihārāya okkamanāya nibbānassa.

11. Yato kho tvaɱ Anuruddha ime ca aṭṭha mahāpurisavitakke vitakkessasi imesañ ca catunnaɱ jhānānaɱ abhicetasikānaɱ diṭṭhadhammasukhavihārānaɱ nikāmalābhī bhavissasi akicchalābhī akasiralābhī, tato tuyhaɱ Anuruddha seyyathā pi nāma gahapatissa vā gahapatiputtassa vā pallaṅko gonakatthato paṭikatthato paṭalikatthato kadalimigapavarapaccattharaṇo sa-uttaracchado ubhato lohitakūpadhāno, evam eva te tiṇasantharakasayanāsanaɱ khāyissati santuṭṭhassa viharato ratiyā aparitassāya phāsuvihārāya okkamanāya nibbānassa.

[page 232]

12. Yato kho tvaɱ Anuruddha ime ca aṭṭha mahāpurisavitakke vitakkessasi imesañ ca catunnaɱ jhānānaɱ abhicetasikānaɱ diṭṭhadhammasukhavihārānaɱ nikāmalābhī bhavissasi akicchalābhī akasiralābhī, tato tuyhaɱ Anuruddha seyyathā pi nāma gahapatissa vā gahapatiputtassa vā nānābhesajjāni, seyyathīdaɱ sappi navanītaɱ telaɱ madhu phānitaɱ, evam eva te pūtimuttabhesajjaɱ khāyissati santuṭṭhassa viharato ratiyā aparitassāya phāsuvihārāya okkamanāya nibbānassa.

13. Tena hi tvaɱ Anuruddha āyatikam pi vassāvāsaɱ idh' eva Cetīsu Pācīnavaɱsadāye vihareyyāsī ti. Evaɱ bhante ti kho āyasmā Anuruddho Bhagavato paccassosi.

Atha kho Bhagavā āyasmantaɱ Anuruddhaɱ iminā ovādena ovaditvā seyyathā pi nāma balavā puriso sammiñjitaɱ vā bāhaɱ pasāreyya pasāritaɱ vā bāhaɱ sammiñjeyya, evam eva Cetīsu Pācīnavaɱsadāye antarahito Bhaggesu Suɱsumāragire Bhesakaḷāvane Migadāye pāturahosi.

Nisīdi Bhagavā paññatte āsane. Nisajja kho Bhagavā bhikkhū āmantesi:--

14. Aṭṭha vo bhikkhave mahāpurisavitakke desessāmi, taɱ suṇātha sādhukaɱ manasikarotha, bhāsissāmī ti.

Evam bhante ti kho te bhikkhū Bhagavato paccassosuɱ.

Bhagavā etad avoca:--

Katame ca bhikkhave aṭṭha mahāpurisavitakkā?

15. Appicchassāyaɱ bhikkhave dhammo, nāyaɱ dhammo mahicchassa; santuṭṭhassāyaɱ bhikkhave dhammo, nāyaɱ dhammo asantuṭṭhassa; pavivittassāyaɱ bhikkhave dhammo, nāyaɱ dhammo saṅgaṇikārāmassa; āraddhaviriyassāyaɱ bhikkhave dhammo, nāyaɱ dhammo kusītassa; upaṭṭhitasatissāyaɱ bhikkhave dhammo, nāyaɱ dhammo muṭṭhassatissa; samāhitassāyaɱ bhikkhave dhammo, nāyaɱ dhammo asamāhitassa; paññavato ayaɱ bhikkhave dhammo, nāyaɱ dhammo duppaññassa;

[page 233]

nippapañcārāmassāyaɱ bhikkhave dhammo nippapañcaratino, nāyaɱ dhammo papañcārāmassa papañcaratino.

16. Appicchassāyaɱ bhikkhave dhammo, nāyaɱ dhammo mahicchassā ti iti kho pan' etaɱ vuttaɱ, kiñ c' etaɱ paṭicca vuttaɱ?

17. Idha bhikkhave bhikkhu appiccho samāno 'appiccho ti maɱ jāneyyun' ti na icchati, santuṭṭho samāno 'santuṭṭho ti maɱ jāneyyun' ti na icchati, pavivitto samāno 'pavivitto ti maɱ jāneyyun' ti na icchati, āraddhaviriyo samāno 'āraddhaviriyo ti maɱ jāneyyun' ti na icchati, upaṭṭhitasati samāno 'upaṭṭhitasatī ti maɱ jāneyyun ti na icchati, samāhito samāno 'samāhito ti maɱ jāneyyun' ti na icchati, paññavā samāno 'paññavā ti maɱ jāneyyun' ti na icchati, nippapañcārāmo samāno 'nippapañcārāmo ti maɱ jāneyyun' ti na icchati. Appicchassāyaɱ bhikkhave dhammo, nāyaɱ dhammo mahicchassā ti iti yan taɱ vuttaɱ, idam etaɱ paṭicca vuttaɱ.

18. Santuṭṭhassāyaɱ bhikkhave dhammo, nāyaɱ dhammo asantuṭṭhassā ti iti kho pan' etaɱ vuttaɱ, kiñ c' etaɱ paṭicca vuttaɱ?

19. Idha bhikkhave bhikkhu santuṭṭho hoti itarītaracīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena.

Santuṭṭhassāyaɱ bhikkhave dhammo, nāyaɱ dhammo asantuṭṭhassā ti iti yan taɱ vuttaɱ, idam etaɱ paṭicca vuttaɱ.

20. Pavivittassāyaɱ bhikkhave dhammo, nāyaɱ dhammo saṅgaṇikārāmassā ti iti kho pan' etaɱ vuttaɱ, kiñ c' etaɱ paṭicca vuttaɱ?

21. Idha bhikkhave bhikkhuno pavivittassa viharato bhavanti upasaṅkamitāro bhikkhū bhikkhuniyo upāsakā upāsikāyo rājāno rājamahāmattā titthiyā titthiyasāvakā.

Tatra bhikkhu vivekaninnena cittena vivekapoṇena vivekapabbhārena vivekaṭṭhena nekkhammābhiratena aññadatthu uyyojanikapaṭisaɱyuttaɱ yeva kathaɱ kattā hoti. Pavivittassāyaɱ bhikkhave dhammo,

[page 234]

nāyaɱ dhammo saṅgaṇikārāmassā ti iti yan taɱ vuttaɱ, idam etaɱ paṭicca vuttaɱ.

22. āraddhaviriyassāyaɱ bhikkhave dhammo, nāyaɱ dhammo kusītassā ti iti kho pan' etaɱ vuttaɱ, kiñ c' etaɱ paṭicca vuttaɱ?

23. Idha bhikkhave bhikkhu āraddhaviriyo viharati akusalānaɱ dhammānaɱ pahānāya kusalānaɱ dhammānaɱ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. āraddhaviriyassāyaɱ bhikkhave dhammo, nāyaɱ dhammo kusītassā ti iti yan taɱ vuttaɱ, idam etaɱ paṭicca vuttaɱ.

24. Upaṭṭhitasatissāyaɱ bhikkhave dhammo, nāyaɱ dhammo muṭṭhassatissā ti iti kho pan' etaɱ vuttaɱ, kiñ c' etaɱ paṭicca vuttaɱ?

25. Idha bhikkhave bhikkhu satimā hoti paramena satinepakkena samannāgato cirakatam pi cirabhāsitam pi saritā anussaritā. Upaṭṭhitasatissāyaɱ bhikkhave dhammo, nāyaɱ dhammo muṭṭhassatissā ti iti yan taɱ vuttaɱ, idam etaɱ paṭicca vuttaɱ.

26. Samāhitassāyaɱ bhikkhave dhammo, nāyaɱ dhammo asamāhitassā ti iti kho pan' etaɱ vuttaɱ, kiñ c' etaɱ paṭicca vuttaɱ?

27. Idha bhikkhave bhikkhu vivicc'eva kāmehi ... pe ... catutthaɱ jhānaɱ upasampajja viharati. Samāhitassāyaɱ bhikkhave dhammo, nāyaɱ dhammo asamāhitassā ti iti yan taɱ vuttaɱ, idam etaɱ paṭicca vuttaɱ.

28. Paññavato ayaɱ bhikkhave dhammo, nāyaɱ dhammo duppaññassā ti iti kho pan' etaɱ vuttaɱ, kiñ c' etaɱ paticca vuttaɱ?

29. Idha bhikkhave bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. Paññavato ayaɱ bhikkhave dhammo, nāyaɱ dhammo duppaññassā ti iti yan taɱ vuttaɱ, idam etaɱ paṭicca vuttaɱ.

[page 235]

30. Nippapañcārāmassāyaɱ bhikkhave dhammo nippapañcaratino, nāyaɱ dhammo papañcārāmassa papañcaratino ti iti kho pan' etaɱ vuttaɱ, kiñ c' etaɱ paṭicca vuttaɱ?

31. Idha bhikkhave bhikkhuno papañcanirodhe cittaɱ pakkhandati pasīdati santiṭṭhati vimuccati. Nippapañcārāmassāyaɱ bhikkhave dhammo nippapañcaratino, nāyaɱ dhammo papañcārāmassa papañcaratino ti iti yan taɱ vuttaɱ, idam etaɱ paṭicca vuttan ti.

32. Atha kho āyasmā Anuruddho āyatikam pi vassāvāsaɱ tatth' eva Cetīsu Pācīnavaɱsadāye vihāsi. Atha kho āyasmā Anuruddho eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirass' eva yass' atthāya kulaputtā sammad-eva agārasmā anagāriyaɱ pabbajanti, tad anuttaraɱ brahmacariyapariyosānaɱ diṭṭh' eva dhamme sayaɱ abhiññā sacchikatvā upasampajja vihāsi 'khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyā' ti abbhaññāsi, aññataro ca panāyasmā Anuruddho arahataɱ ahosi.

Atha kho āyasmā Anuruddho arahattappatto tāyaɱ velāyaɱ imā gāthāyo abhāsi:

Mama saṅkappam aññāya Satthā loke anuttaro
manomayena kāyena iddhiyā {upasaṅkami,}
yathā me ahu saṅkappo tato uttari desayi
nippapañcarato buddho nippapañcaɱ adesayi.
Tassāhaɱ dhammam aññāya vihāsiɱ sāsane rato
tisso vijjā anuppattā, kataɱ buddhassa sāsanan ti.

Gahapativaggo tatiyo

Tatr'uddānaɱ:

Dve Uggā dve ca Hatthakā Mahānāmena Jīvako
Dve balā akkhaṇā vuttā Anuruddhena te dasā ti.

[page 236]

Dāna-Vagga

XXXI.

1. Aṭṭh' imāni bhikkhave dānāni. Katamāni aṭṭha?

2. āsajja dānaɱ deti, bhayā dānaɱ deti, 'adāsi me' ti dānaɱ deti, 'dassati me' ti dānaɱ deti, 'sāhu dānan' ti dānaɱ deti, 'ahaɱ pacāmi, ime na pacanti, na arahāmi pacanto apacantānaɱ adātun' ti dānaɱ deti, 'imaɱ me dānaɱ dadato kalyāṇo kittisaddo abbhuggacchatī' ti dānaɱ deti, cittālaṅkāracittaparikkhāratthaɱ dānaɱ deti.

Imāni kho bhikkhave aṭṭha dānānī ti.

XXXII.

Saddhā hiriyaɱ kusalañ ca dānaɱ
Dhammā ete sappurisānuyātā
Etaɱ hi maggaɱ diviyaɱ vadanti
Etena hi gacchati devalokan ti.

XXXIII.

1. Aṭṭh' imāni bhikkhave dānavatthūni. Katamāni aṭṭha?

2. Chandā dānaɱ deti, dosā dānaɱ deti, mohā dānaɱ deti, bhayā dānaɱ deti, 'dinnapubbaɱ katapubbaɱ pitupitāmahehi, na arahāmi porāṇaɱ kulavaɱsaɱ hāpetun' ti dānaɱ deti, 'imāhaɱ dānaɱ datvā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjissāmī' ti dānaɱ deti, 'imaɱ me dānaɱ dadato cittaɱ pasīdati, attamanatā somanassaɱ upajāyatī' ti dānaɱ deti,

[page 237]

cittālaṅkāracittaparikkhāratthaɱ dānaɱ deti.

Imāni kho bhikkhave aṭṭha dānavatthūnī ti.

XXXIV.

1. Aṭṭhaṅgasamannāgate bhikkhave khette bījaɱ vuttaɱ na mahapphalaɱ hoti na mahassādaɱ na phātiseyyaɱ.

Kathaɱ aṭṭhaṅgasamannāgate?

2. Idha bhikkhave khettaɱ unnāmininnāmi ca hoti, pāsāṇasakkharillañ ca hoti, ūsarañ ca hoti, na ca gambhīrasitaɱ hoti, na āyasampannaɱ hoti, na apāyasampannaɱ hoti, na mātikāsampannaɱ hoti, na mariyādasampannaɱ hoti. Evaɱ aṭṭhaṅgasamannāgate bhikkhave khette bījaɱ vuttaɱ na mahapphalaɱ hoti na mahassādaɱ na phātiseyyaɱ. Evam eva kho bhikkhave aṭṭhaṅgasamannāgatesu samaṇabrāhmaṇesu dānaɱ dinnaɱ na mahapphalaɱ hoti na mahānisaɱsaɱ na mahājutikaɱ na mahāvipphāraɱ.

Kathaɱ aṭṭhaṅgasamannāgatesu?

3. Idha bhikkhave samaṇabrāhmaṇā micchādiṭṭhikā honti micchāsaṅkappā micchāvācā micchākammantā micchā-ājīvā micchāvāyāmā micchāsatino micchāsamādhino. Evaɱ aṭṭhaṅgasamannāgatesu bhikkhave samaṇabrāhmaṇesu dānaɱ dinnaɱ na mahapphalaɱ hoti na mahānisaɱsaɱ na mahājutikaɱ na mahāvipphāraɱ.

4. Aṭṭhaṅgasamannāgate bhikkhave khette bījaɱ vuttaɱ mahapphalaɱ hoti mahassādaɱ phātiseyyaɱ. Kathaɱ aṭṭhaṅgasamannāgate?

5. Idha bhikkhave khettaɱ anunnāmininnāmi ca hoti, apāsāṇasakkharillañ ca hoti, anūsarañ ca hoti, gambhīrasitaɱ hoti,

[page 238]

āyasampannaɱ hoti, apāyasampannaɱ hoti, mātikāsampannaɱ hoti, mariyādasampannaɱ hoti. Evaɱ aṭṭhaṅgasamannāgate bhikkhave khette bījaɱ vuttaɱ mahapphalaɱ hoti mahassādaɱ phātiseyyaɱ. Evaɱ eva kho bhikkhave aṭṭhaṅgasamannāgatesu samaṇabrāhmaṇesu dānaɱ dinnaɱ mahapphalaɱ hoti mahānisaɱsaɱ mahājutikaɱ mahāvipphāraɱ. Kathaɱ aṭṭhaṅgasamannāgatesu?

6. Idha bhikkhave samaṇabrāhmaṇā sammādiṭṭhikā honti sammāsaṅkappā sammāvācā sammākammantā sammā-ājīvā sammāvāyāmā sammāsatino sammāsamādhino. Evaɱ aṭṭhaṅgasamannāgatesu bhikkhave samaṇabrāhmaṇesu dānaɱ dinnaɱ mahapphalaɱ hoti mahānisaɱsaɱ mahājutikaɱ mahāvipphāran ti.

Yathā pi khette sampanne pavuttā bījasampadā
deve sampādayantamhi hoti dhaññassa sampadā.
Anīti sampadā hoti virūḷhi bhavati sampadā
vepullaɱ sampadā hoti phalaɱ ve hoti sampadā.
Evaɱ sampannasīlesu dinnā bhojanasampadā
sampadānaɱ upaneti sampannaɱ hi 'ssa taɱ kataɱ.
Tasmā sampadam ākaṅkhī sampannattho 'dha puggalo
sampannapaññe sevetha, evaɱ ijjhanti sampadā.
Vijjācaraṇasampanno laddhā cittassa sampadaɱ
karoti kammasampadaɱ labhati c' atthasampadaɱ.
Lokaɱ ñatvā yathābhūtaɱ pappuyya diṭṭhisampadaɱ
maggasampadam āgamma yāti sampannamānaso.

[page 239]

Odhunitvā malaɱ sabbaɱ patvā nibbānasampadaɱ
muccati sabbadukkhehi, sā hoti sabbasampadā ti.

XXXV.

1. Aṭṭh' imā bhikkhave dānūpapattiyo. Katamā aṭṭha?

2. Idha bhikkhave ekacco dānaɱ deti samaṇassa vā brāhmaṇassa vā annaɱ pānaɱ vatthaɱ yānaɱ mālāgandhavilepanaɱ seyyāvasathapadīpeyyaɱ. So yaɱ deti taɱ paccāsiɱsati. So passati khattiyamahāsāle vā brāhmaṇamahāsāle vā gahapatimahāsāle vā pañcahi kāmaguṇehi samappite samaṅgibhūte paricārayamāne.

Tassa evaɱ hoti 'aho vatāhaɱ kāyassa bhedā parammaraṇā khattiyamahāsālānaɱ vā brāhmaṇamahāsālānaɱ vā gahapatimahāsālānaɱ vā sahavyataɱ upapajjeyyan' ti.

So taɱ cittaɱ dahati taɱ cittaɱ adhiṭṭhāti taɱ cittaɱ bhāveti. Tassa taɱ cittaɱ hīne 'dhimuttaɱ uttariɱ abhāvitaɱ kāyassa bhedā parammaraṇā khattiyamahāsālānaɱ vā brāhmaṇamahāsālānaɱ vā gahapatimahāsālānaɱ vā sahavyataɱ upapajjati. Tañ ca kho sīlavato vadāmi, no dussīlassa. Ijjhati bhikkhave sīlavato cetopaṇidhi visuddhattā.

3. Idha pana bhikkhave ekacco dānaɱ deti samaṇassa vā brāhmaṇassa vā annaɱ pānaɱ vatthaɱ yānaɱ mālāgandhavilepanaɱ seyyāvasathapadīpeyyaɱ. So yaɱ deti taɱ paccāsiɱsati. Tassa sutaɱ hoti 'Cātummahārājikā devā dīghāyukā vaṇṇavanto sukhabahulā' ti.

[page 240]

Tassa evaɱ hoti 'aho vatāhaɱ kāyassa bhedā parammaraṇā Cātummahārājikānaɱ devānaɱ sahavyataɱ upapajjeyyan' ti. So taɱ cittaɱ dahati taɱ cittaɱ adhiṭṭhāti taɱ cittaɱ bhāveti. Tassa taɱ cittaɱ hīne 'dhimuttaɱ uttariɱ abhāvitaɱ kāyassa bhedā parammaraṇā Cātummahārājikānaɱ devānaɱ sahavyataɱ upapajjati. Tañ ca kho sīlavato vadāmi, no dussīlassa. Ijjhati bhikkhave sīlavato cetopaṇidhi visuddhattā.

4. Idha pana bhikkhave ekacco dānaɱ deti samaṇassa vā brāhmaṇassa vā annaɱ pānaɱ vatthaɱ yānaɱ mālāgandhavilepanaɱ seyyāvasathapadīpeyyaɱ. So yaɱ deti taɱ paccāsiɱsati. Tassa sutaɱ hoti 'Tāvatiɱsā devā ... pe ... Yāmā devā ... Tusitā devā ... Nimmānaratī devā ... Paranimmitavasavattī devā dīghāyukā vaṇṇavanto sukhabahulā' ti. Tassa evaɱ hoti 'aho vatāhaɱ kāyassa bhedā parammaraṇā Paranimmitavasavattīnaɱ devānaɱ sahavyataɱ upapajjeyyan' ti. So taɱ cittaɱ dahati taɱ cittaɱ adhiṭṭhāti taɱ cittaɱ bhāveti. Tassa taɱ cittaɱ hīne' dhimuttaɱ uttariɱ abhāvitaɱ kāyassa bhedā parammaraṇā Paranimmitavasavattīnaɱ devānaɱ sahavyataɱ upapajjati. Tañ ca kho sīlavato vadāmi, no dussīlassa. Ijjhati bhikkhave sīlavato cetopaṇidhi visuddhattā.

5. Idha pana bhikkhave ekacco dānaɱ deti samaṇassa vā brāhmaṇassa vā annaɱ pānaɱ vatthaɱ yānaɱ mālāgandhavilepanaɱ seyyāvasathapadīpeyyaɱ. So yaɱ deti taɱ paccāsiɱsati. Tassa sutaɱ hoti 'Brahmakāyikā devā dīghāyukā vaṇṇavanto sukhabahulā' ti.

[page 241]

Tassa evaɱ hoti 'aho vatāhaɱ kāyassa bhedā parammaraṇā Brahmakāyikānaɱ devānaɱ sahavyataɱ upapajjeyyan' ti. So taɱ cittaɱ dahati taɱ cittaɱ adhiṭṭhāti taɱ cittaɱ bhāveti.

Tassa taɱ cittaɱ hīne 'dhimuttaɱ uttariɱ abhāvitaɱ kāyassa bhedā parammaraṇā Brahmakāyikānaɱ devānaɱ sahavyataɱ upapajjati. Tañ ca kho sīlavato vadāmi, no dussīlassa, vītarāgassa, no sarāgassa. Ijjhati bhikkhave sīlavato cetopaṇidhi vītarāgattā.

Imā kho bhikkhave aṭṭha dānūpapattiyo ti.

XXXVI.

1. Tīṇ' imāni bhikkhave puññakiriyavatthūni. Katamāni tīṇi?

2. Dānamayaɱ puññakiriyavatthuɱ, sīlamayaɱ puññakiriyavatthuɱ, bhāvanāmayaɱ puññakiriyavatthuɱ.

3. Idha bhikkhave ekaccassa dānamayaɱ puññakiriyavatthuɱ parittaɱ kataɱ hoti, sīlamayaɱ puññakiriyavatthuɱ parittaɱ kataɱ hoti, bhāvanāmayaɱ puññakiriyavatthuɱ nābhisambhoti. So kāyassa bhedā parammaraṇā manussasobhaggaɱ upapajjati.

4. Idha pana bhikkhave ekaccassa dānamayaɱ puññakiriyavatthuɱ mattaso kataɱ hoti, sīlamayaɱ puññakiriyavatthuɱ mattaso kataɱ hoti, bhāvanāmayaɱ puññakiriyavatthuɱ nābhisambhoti. So kāyassa bhedā parammaraṇā manussasobhaggaɱ upapajjati.

5. Idha pana bhikkhave ekaccassa dānamayaɱ puññakiriyavatthuɱ adhimattaɱ kataɱ hoti, sīlamayaɱ puññakiriyavatthuɱ adhimattaɱ kataɱ hoti,

[page 242]

bhāvanāmayaɱ puññakiriyavatthuɱ nābhisambhoti. So kāyassa bhedā parammaraṇā Cātummahārājikānaɱ devānaɱ sahavyataɱ upapajjati. Tatra bhikkhave cattāro mahārājāno dānamayaɱ puññakiriyavatthuɱ atirekaɱ karitvā sīlamayaɱ puññakiriyavatthuɱ atirekaɱ karitvā Cātummahārājike deve dasahi ṭhānehi adhigaṇhanti: dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehi.

6. Idha pana bhikkhave ekaccassa dānamayaɱ puññakiriyavatthuɱ adhimattaɱ kataɱ hoti, sīlamayaɱ puññakiriyavatthuɱ adhimattaɱ kataɱ hoti, bhāvanāmayaɱ puññakiriyavatthuɱ nābhisambhoti. So kāyassa bhedā parammaraṇā Tāvatiɱsānaɱ devānaɱ sahavyataɱ upapajjati. Tatra bhikkhave Sakko devānam indo dānamayaɱ puññakiriyavatthuɱ atirekaɱ karitvā sīlamayaɱ puññakiriyavatthuɱ atirekaɱ karitvā Tāvatiɱse deve dasahi ṭhānehi adhigaṇhāti: dibbena āyunā ... pe ... dibbehi phoṭṭhabbehi.

7. Idha pana bhikkhave ekaccassa dānamayaɱ puññakiriyavatthuɱ adhimattaɱ kataɱ hoti, sīlamayaɱ puññakiriyavatthuɱ adhimattaɱ kataɱ hoti, bhāvanāmayaɱ puññakiriyavatthuɱ nābhisambhoti. So kāyassa bhedā parammaraṇā Yāmānaɱ devānaɱ sahavyataɱ upapajjati.

Tatra bhikkhave Suyāmo devaputto dānamayaɱ puññakiriyavatthuɱ atirekaɱ karitvā sīlamayaɱ puññakiriyavatthuɱ atirekaɱ karitvā Yāme deve dasahi ṭhānehi adhigaṇhāti: dibbena āyunā ... pe ... dibbehi phoṭṭhabbehi.

8. Idha pana bhikkhave ekaccassa dānamayaɱ puññakiriyavatthuɱ adhimattaɱ kataɱ hoti, sīlamayaɱ puññakiriyavatthuɱ adhimattaɱ kataɱ hoti, bhāvanāmayaɱ puññakiriyavatthuɱ nābhisambhoti. So kāyassa bhedā parammaraṇā Tusitānaɱ devānaɱ sahavyataɱ upapajjati.

[page 243]

Tatra bhikkhave Santusito devaputto dānamayaɱ puññakiriyavatthuɱ atirekaɱ karitvā sīlamayaɱ puññakiriyavatthuɱ atirekaɱ karitvā Tusite deve dasahi ṭhānehi adhigaṇhāti: dibbena āyunā ... pe ... dibbehi phoṭṭhabbehi.

9. Idha pana bhikkhave ekaccassa dānamayaɱ puññakiriyavatthuɱ adhimattaɱ kataɱ hoti, sīlamayaɱ puññakiriyavatthuɱ adhimattaɱ kataɱ hoti, bhāvanāmayaɱ puññakiriyavatthuɱ nābhisambhoti. So kāyassa bhedā parammaraṇā Nimmānaratīnaɱ devānaɱ sahavyataɱ upapajjati. Tatra bhikkhave Sunimmito devaputto dānamayaɱ puññakiriyavatthuɱ atirekaɱ karitvā sīlamayaɱ puññakiriyavatthuɱ atirekaɱ karitvā Nimmānaratī deva dasahi ṭhānehi adhigaṇhāti: dibbena āyunā ... pe ... dibbehi phoṭṭhabbehi.

10. Idha pana bhikkhave ekaccassa dānamayaɱ puññakiriyavatthuɱ adhimattaɱ kataɱ hoti, sīlamayaɱ puññakiriyavatthuɱ adhimattaɱ kataɱ hoti, bhāvanāmayaɱ puññakiriyavatthuɱ nābhisambhoti. So kāyassa bhedā parammaraṇā Paranimmitanvasavattīnaɱ Devānaɱ sahavyataɱ upapajjati. Tatra bhikkhave Vasavattī devaputto dānamayaɱ puññakiriyavatthuɱ atirekaɱ karitvā sīlamayaɱ puññakiriyavatthuɱ atirekaɱ karitvā Paranimmitavasavattī deve dasahi ṭhānehi adhigaṇhāti: dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehi.

Imāni kho bhikkhave tīṇi puññakiriyavatthūnī ti.

XXXVII.

1. Aṭṭh' imāni bhikkhave sappurisadānāni. Katamāni aṭṭha?

[page 244]

2. Suciɱ deti, paṇītaɱ deti, kālena deti, kappiyaɱ deti, viceyya deti, abhiṇhaɱ deti, dadaɱ cittaɱ pasādeti, datvā attamano hoti.

Imāni kho bhikkhave aṭṭha sappurisadānānī ti.

Suciɱ paṇītaɱ kālena kappiyaɱ pānabhojanaɱ
abhiṇhaɱ dadāti dānāni sukhette brahmacārisu
na ca vippaṭisāri 'ssa cajitvā āmisaɱ bahuɱ.
Evaɱ dinnāni dānāni vaṇṇayanti vipassino,
evaɱ yajitvā medhāvi saddho muttena cetasā
avyāpajjhaɱ sukhaɱ lokaɱ paṇḍito upapajjatī ti.

XXXVIII.

1. Sappuriso bhikkhave kule jāyamāno bahuno janassa atthāya hitāya sukhāya hoti: mātāpitunnaɱ atthāya hitāya sukhāya hoti, puttadārassa atthāya hitāya sukhāya hoti, dāsakammakaraporisassa atthāya hitāya sukhāya hoti, mittāmaccānaɱ atthāya hitāya sukhāya hoti, pubbapetānaɱ atthāya hitāya sukhāya hoti, rañño atthāya hitāya sukhāya hoti, devatānaɱ atthāya hitāya sukhāya hoti, samaṇabrāhmaṇānaɱ atthāya hitāya sukhāya hoti.

2. Seyyathā pi bhikkhave mahāmegho sabbasassāni sampādento bahuno janassa atthāya hitāya sukhāya hoti, evam eva kho bhikkhave sappuriso kule jāyamāno bahuno janassa atthāya hitāya sukhāya hoti: mātāpitunnaɱ atthāya hitāya sukhāya hoti, puttadārassa atthāya hitāya sukhāya hoti, dāsakammakaraporisassa atthāya hitāya sukhāya hoti, mittāmaccānaɱ atthāya hitāya sukhāya hoti, pubbapetānaɱ atthāya hitāya sukhāya hoti, rañño atthāya hitāya sukhāya hoti,

[page 245]

devatānaɱ atthāya hitāya sukhāya hoti, samaṇabrāhmaṇānaɱ atthāya hitāya sukhāya hotī ti.

Bahunnaɱ vata atthāya sappañño gharam āvasaɱ
mātaraɱ pitaraɱ pubbe rattindivam atandito
pūjeti saha dhammena pubbe katam anussaraɱ
anāgāre pabbajite apace brahmacārayo
niviṭṭhasaddho pūjeti ñatvā dhamme ca pesalo
rañño hito devahito ñātīnaɱ sakhinaɱ hito
sabbesaɱ sa hito hoti saddhamme suppatiṭṭhito
vineyya maccheramalaɱ sa lokaɱ bhajate sivan ti.

XXXIX.

1. Aṭṭh' ime bhikkhave puññābhisandā kusalābhisandā sukhassāhārā sovaggikā sukhavipākā saggasaɱvattanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saɱvattanti.

Katame aṭṭha?

2. Idha bhikkhave ariyasāvako buddhaɱ saraṇaɱ gato hoti. Ayaɱ bhikkhave paṭhamo puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaɱvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saɱvattati.

3. Puna ca paraɱ bhikkhave ariyasāvako dhammaɱ saraṇaɱ gato hoti. Ayaɱ bhikkhave dutiyo puññābhisando ... pe ... saɱvattati.

4. Puna ca paraɱ bhikkhave ariyasāvako saṅghaɱ saraṇaɱ gato hoti. Ayaɱ bhikkhave tatiyo puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaɱvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saɱvattati.

[page 246]

5. Pañc' imāni bhikkhave dānāni mahādānāni aggaññāni rattaññāni vaɱsaññāni porāṇāni asaɱkiṇṇāni asaɱkiṇṇapubbāni na saɱkīyanti na saɱkīyissanti appaṭikuṭṭhāni samaṇehi brāhmaṇehi viññūhi. Katamāni pañca?

6. Idha bhikkhave ariyasāvako pāṇātipātaɱ pahāya pāṇātipātā paṭivirato hoti. Pāṇātipātā paṭivirato bhikkhave ariyasāvako aparimāṇānaɱ sattānaɱ abhayaɱ deti averaɱ deti avyāpajjhaɱ deti; aparimāṇānaɱ sattānaɱ abhayaɱ datvā averaɱ datvā avyāpajjhaɱ datvā aparimāṇassa abhayassa averassa avyāpajjhassa bhāgī hoti.

Idaɱ bhikkhave paṭhamaɱ dānaɱ mahādānaɱ aggaññaɱ rattaññaɱ vaɱsaññaɱ porāṇaɱ asaɱkiṇṇaɱ asaɱkiṇṇapubbaɱ na saɱkīyati na saɱkīyissati appaṭikuṭṭhaɱ samaṇehi brāhmaṇehi viññūhi. Ayaɱ bhikkhave catuttho puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaɱvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saɱvattati.

7. Puna ca paraɱ bhikkhave ariyasāvako adinnādānaɱ pahāya adinnādānā paṭivirato hoti ... pe ... kāmesu micchācāraɱ pahāya kāmesu micchācārā paṭivirato hoti

... pe ... musāvādaɱ pahāya musāvādā paṭivirato hoti

... pe ... surāmerayamajjapamādaṭṭhānaɱ pahāya surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Surāmerayamajjapamādaṭṭhānā paṭivirato bhikkhave ariyasāvako aparimāṇānaɱ sattānaɱ abhayaɱ deti averaɱ deti avyāpajjhaɱ deti; aparimāṇānaɱ sattānaɱ abhayaɱ datvā averaɱ datvā avyāpajjhaɱ datvā aparimāṇassa abhayassa averassa avyāpajjhassa bhāgī hoti. Idaɱ bhikkhave pañcamaɱ dānaɱ mahādānaɱ aggaññaɱ rattaññaɱ vaɱsaññaɱ porāṇaɱ asaɱkiṇṇaɱ asaɱkiṇṇapubbaɱ na saɱkīyati na saɱkīyissati appaṭikuṭṭhaɱ samaṇehi brāhmaṇehi viññūhi. Ayaɱ bhikkhave aṭṭhamo puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaɱvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saɱvattati.

[page 247]

Ime kho bhikkhave aṭṭha puññābhisandā kusalābhisandā sukhassāhārā sovaggikā sukhavipākā saggasavattanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saɱvattantī ti.

XL.

1. Pāṇātipāto bhikkhave āsevito bhāvito bahulīkato nirayasaɱvattaniko tiracchānayonisaɱvattaniko pittivisayasaɱvattaniko. Yo sabbalahuso pāṇātipātassa vipāko manussabhūtassa appāyukasaɱvattaniko hoti.

2. Adinnādānaɱ bhikkhave āsevitaɱ bhāvitaɱ bahulīkataɱ nirayasaɱvattanikaɱ tiracchānayonisaɱvattanikaɱ pittivisayasaɱvattanikaɱ. Yo sabbalahuso adinnādānassa vipāko manussabhūtassa bhogavyasanasaɱvattaniko hoti.

3. Kāmesu micchācāro bhikkhave āsevito bhāvito bahulīkato nirayasaɱvattaniko tiracchānayonisaɱvattaniko pittivisayasaɱvattaniko. Yo sabbalahuso kāmesu micchācārassa vipāko manussabhūtassa sapattaverasaɱvattaniko hoti.

4. Musāvādo bhikkhave āsevito bhāvito bahulīkato nirayasaɱvattaniko tiracchānayonisaɱvattaniko pittivisayasaɱvattaniko. Yo sabbalahuso musāvādassa vipāko manussabhūtassa abhūtabbhakkhānasaɱvattaniko hoti.

5. Pisuṇā bhikkhave vācā āsevitā bhāvitā bahulīkatā nirayasaɱvattanikā tiracchānayonisaɱvattanikā pittivisayasaɱvattanikā. Yo sabbalahuso pisuṇāya vācāya vipāko manussabhūtassa mittehi bhedanasaɱvattaniko hoti.

[page 248]

6. Pharusā bhikkhave vācā āsevitā bhāvitā bahulīkatā nirayasaɱvattanikā tiracchānayonisaɱvattanikā pittivisayasaɱvattanikā. Yo sabbalahuso pharusāya vācāya vipāko manussabhūtassa amanāpasaddasaɱvattaniko hoti.

7. Samphappalāpo bhikkhave āsevito bhāvito bahulīkato nirayasaɱvattaniko tiracchānayonisaɱvattaniko pittivisayasaɱvattaniko. Yo sabbalahuso samphappalāpassa vipāko manussabhūtassa anādeyyavācāsaɱvattaniko hoti.

8. Surāmerayapānaɱ bhikkhave āsevitaɱ bhāvitaɱ bahulīkataɱ nirayasaɱvattanikaɱ tiracchānayonisaɱvattanikaɱ pittivisayasaɱvattanikaɱ. Yo sabbalahuso surāmerayapānassa vipāko manussabhūtassa ummattakasaɱvattaniko hotī ti.

Dānavaggo catuttho

Tatr'uddānaɱ:

Dve dānāni vatthuñ ca khettaɱ dānūpapatti kiriyaɱ
Dve sappurisā sabbalahuso abhisando ca vattatī ti.

Uposatha-Vagga

XLI.

1. Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi:-- Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad avoca:--

2. Aṭṭhaṅgasamannāgato bhikkhave uposatho upavuttho mahapphalo hoti mahānisaɱso mahājutiko mahāvipphāro.

Kathaɱ upavuttho ca bhikkhave aṭṭhaṅgasamannāgato uposatho mahapphalo hoti mahānisaɱso mahājutiko mahāvipphāro?

[page 249]

3. Idha bhikkhave ariyasāvako iti paṭisañcikkhati 'yāvajīvaɱ arahanto pāṇātipātaɱ pahāya pāṇātipātā paṭiviratā nihitadaṇḍā nihitasatthā lajjī dayāpannā sabbapāṇabhūtahitānukampī viharanti, ahaɱ p' ajja imañ ca rattiɱ imañ ca divasaɱ pāṇātipātaɱ pahāya pāṇātipātā paṭivirato nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharāmi, iminā pi aṅgena arahataɱ anukaromi, uposatho ca me upavuttho bhavissatī' ti. Iminā paṭhamena aṅgena samannāgato hoti.

4. 'Yāvajīvaɱ arahanto adinnādānaɱ pahāya adinnādānā paṭiviratā dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharanti, ahaɱ p' ajja imañ ca rattiɱ imañ ca divasaɱ adinnādānaɱ pahāya adinnādānā paṭivirato dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharāmi, iminā pi aṅgena arahataɱ anukaromi, uposatho ca me upavuttho bhavissatī' ti. Iminā dutiyena aṅgena samannāgato hoti.

5. 'Yāvajīvaɱ arahanto abrahmacariyaɱ pahāya brahmacārī ārācārī viratā methunā gāmadhammā, ahaɱ p' ajja imañ ca rattiɱ imañ ca divasaɱ abrahmacariyaɱ pahāya brahmacārī ārācārī virato methunā gāmadhammā, iminā pi aṅgena arahataɱ anukaromi, uposatho ca me upavuttho bhavissatī' ti. Iminā tatiyena aṅgena samannāgato hoti.

6. 'Yāvajīvaɱ arahanto musāvādaɱ pahāya musāvādā paṭiviratā saccavādī saccasandhā ṭhetā paccayikā avisaɱvādakā lokassa, ahaɱ p' ajja imañ ca rattiɱ imañ ca divasaɱ musāvādaɱ pahāya musāvādā paṭivirato saccavādī saccasandho ṭheto paccayiko avisaɱvādako lokassa,

[page 250]

iminā pi aṅgena arahataɱ anukaromi, uposatho ca me upavuttho bhavissatī' ti. Iminā catutthena aṅgena samannāgato hoti.

7. 'Yāvajīvaɱ arahanto surāmerayamajjapamādaṭṭhānaɱ pahāya surāmerayamajjapamādaṭṭhānā paṭiviratā, ahaɱ p' ajja imañ ca rattiɱ imañ ca divasaɱ surāmerayamajjapamādaṭṭhānaɱ pahāya surāmerayamajjapamādaṭṭhānā paṭivirato, iminā pi aṅgena arahataɱ anukaromi, uposatho ca me upavuttho bhavissatī' ti. Iminā pañcamena aṅgena samannāgato hoti.

8. 'Yāvajīvaɱ arahanto ekabhattikā rattūparatā viratā vikālabhojanā, ahaɱ p' ajja imañ ca rattiɱ imañ ca divasaɱ ekabhattiko rattūparato virato vikālabhojanā, iminā pi aṅgena arahataɱ anukaromi, uposatho ca me upavuttho bhavissatī' ti. Iminā chaṭṭhena aṅgena samannāgato hoti.

9. 'Yāvajīvaɱ arahanto naccagītavāditavisūkadassanamālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭiviratā, ahaɱ p' ajja imañ ca rattiɱ imañ ca divasaɱ naccagītavāditavisūkadassanamālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato, iminā pi aṅgena arahataɱ anukaromi, uposatho ca me upavuttho bhavissatī' ti. Iminā sattamena aṅgena samannāgato hoti.

10. 'Yāvajīvaɱ arahanto uccāsayanamahāsayanaɱ pahāya uccāsayanamahāsayanā paṭiviratā nīcaseyyaɱ kappenti mañcake vā tiṇasanthārake vā, ahaɱ p' ajja imañ ca rattiɱ imañ ca divasaɱ uccāsayanamahāsayanaɱ pahāya uccāsayanamahāsayanā paṭivirato nīcaseyyaɱ kappemi mañcake vā tiṇasanthārake vā, iminā pi aṅgena arahataɱ anukaromi,

[page 251]

uposatho ca me upavuttho bhavissatī' ti. Iminā aṭṭhamena aṅgena samannāgato hoti.

Evaɱ upavuttho kho bhikkhave aṭṭhaṅgasamannāgato uposatho mahapphalo hoti mahānisaɱso mahājutiko mahāvipphāro ti.

XLII.

1. Aṭṭhaṅgasamannāgato bhikkhave uposatho upavuttho mahapphalo hoti mahānisaɱso mahājutiko mahāvipphāro.

Kathaɱ upavuttho ca bhikkhave aṭṭhaṅgasamannāgato uposatho mahapphalo hoti mahānisaɱso mahājutiko mahāvipphāro?

2. Idha bhikkhave ariyasāvako iti paṭisañcikkhati 'yāvajīvaɱ arahanto pāṇātipātaɱ pahāya pāṇātipātā paṭiviratā nihitadaṇḍā nihitasatthā lajjī dayāpannā sabbapāṇabhūtahitānukampī viharanti, ahaɱ p' ajja imañ ca rattiɱ imañ ca divasaɱ pāṇātipātaɱ pahāya pāṇātipātā paṭivirato nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharāmi, iminā pi aṅgena arahataɱ anukaromi, uposatho ca me upavuttho bhavissatī' ti. Iminā paṭhamena aṅgena samannāgato hoti ... pe ...

3. 'Yāvajīvaɱ arahanto uccāsayanamahāsayanaɱ pahāya uccāsayanamahāsayanā paṭiviratā nīcaseyyaɱ kappenti mañcake vā tiṇasanthārake vā, ahaɱ p' ajja imañ ca rattiɱ imañ ca divasaɱ uccāsayanamahāsayanaɱ pahāya uccāsayanamahāsayanā paṭivirato nīcaseyyaɱ kappemi mañcake vā tiṇasanthārake vā, iminā pi aṅgena arahataɱ anukaromi, uposatho ca me upavuttho bhavissatī' ti. Iminā aṭṭhamena aṅgena samannāgato hoti.

Evaɱ upavuttho kho bhikkhave aṭṭhaṅgasamannāgato uposatho mahapphalo hoti mahānisaɱso mahājutiko mahāvipphāro.

[page 252]

Kīva mahapphalo hoti kīva mahānisaɱso kīva mahājutiko kīva mahāvipphāro?

4. Seyyathā pi bhikkhave yo imesaɱ soḷasannaɱ mahājanapadānaɱ pahūtasattaratanānaɱ issarādhipaccaɱ rajjaɱ kāreyya, seyyathīdaɱ Aṅgānaɱ Magadhānaɱ Kāsīnaɱ Kosalānaɱ Vajjīnaɱ Mallānaɱ Cetīnaɱ Vaɱsānaɱ Kurūnaɱ Pañcālānaɱ Macchānaɱ Sūrasenānaɱ Assakānaɱ Avantīnaɱ Gandhārānaɱ Kambojānaɱ, aṭṭhaṅgasamannāgatassa uposathassa etaɱ kalaɱ nāgghati soḷasiɱ.

Taɱ kissa hetu? Kapaṇaɱ bhikkhave mānusakaɱ rajjaɱ dibbasukhaɱ upanidhāya.

5. Yāni bhikkhave mānusakāni paññāsa vassāni, Cātummahārājikānaɱ devānaɱ eso eko rattindivo, tāya rattiyā tiɱsa rattiyo māso, tena māsena dvādasa māsiyo saɱvaccharo, tena saɱvaccharena dibbāni pañca vassasatāni Cātummahārājikānaɱ devānaɱ āyuppamāṇaɱ. ṭhānaɱ kho pan' etaɱ bhikkhave vijjati, yaɱ idh' ekacco itthi vā puriso vā aṭṭhaṅgasamannāgataɱ uposathaɱ upavasitvā kāyassa bhedā parammaraṇā Cātummahārājikānaɱ devānaɱ sahavyataɱ upapajjeyya. Idaɱ kho pana me taɱ bhikkhave sandhāya bhāsitaɱ: kapaṇaɱ mānusakaɱ rajjaɱ dibbasukhaɱ upanidhāya.

6. Yaɱ bhikkhave mānusakaɱ vassasataɱ, Tāvatiɱsānaɱ devānaɱ eso eko rattindivo, tāya rattiyā tiɱsa rattiyo māso, tena māsena dvādasa māsiyo saɱvaccharo, tena saɱvaccharena dibbaɱ vassasahassaɱ Tāvatiɱsānaɱ devānaɱ āyuppamāṇaɱ.

[page 253]

ṭhānaɱ kho pan' etaɱ bhikkhave vijjati, yaɱ idh' ekacco itthi vā puriso vā aṭṭhaṅgasamannāgataɱ uposathaɱ upavasitvā kāyassa bhedā parammaraṇā Tāvatiɱsānaɱ devānaɱ sahavyataɱ upapajjeyya. Idaɱ kho pana me taɱ bhikkhave sandhāya bhāsitaɱ: kapaṇaɱ mānusakaɱ rajjaɱ dibbasukhaɱ upanidhāya.

7. Yāni bhikkhave mānusakāni dve vassasatāni, Yāmānaɱ devānaɱ eso eko rattindivo, tāya rattiyā tiɱsa rattiyo māso, tena māsena dvādasa māsiyo saɱvaccharo, tena saɱvaccharena dibbāni dve vassasahassāni Yāmānaɱ devānaɱ āyuppamāṇaɱ. ṭhānaɱ kho pan' etaɱ bhikkhave vijjati, yaɱ idh' ekacco itthi vā puriso vā aṭṭhaṅgasamannāgataɱ uposathaɱ upavasitvā kāyassa bhedā parammaraṇā Yāmānaɱ devānaɱ sahavyataɱ upapajjeyya. Idaɱ kho pana me taɱ bhikkhave sandhāya bhāsitaɱ: kapaṇaɱ mānusakaɱ rajjaɱ dibbasukhaɱ upanidhāya.

8. Yāni bhikkhave mānusakāni cattāri vassasatāni, Tusitānaɱ devānaɱ eso eko rattindivo, tāya rattiyā tiɱsa rattiyo māso, tena māsena dvādasa māsiyo saɱvaccharo, tena saɱvaccharena dibbāni cattāri vassasahassāni Tusitānaɱ devānaɱ āyuppamāṇaɱ. ṭhānaɱ kho pan' etaɱ bhikkhave vijjati, yaɱ idh' ekacco itthi vā puriso vā aṭṭhaṅgasamannāgataɱ uposathaɱ upavasitvā kāyassa bhedā parammaraṇā Tusitānaɱ devānaɱ sahavyataɱ upapajjeyya. Idaɱ kho pana me taɱ bhikkhave sandhāya bhāsitaɱ: kapaṇaɱ mānusakaɱ rajjaɱ dibbasukhaɱ upanidhāya.

9. Yāni bhikkhave mānusakāni aṭṭha vassasatāni, Nimmānaratīnaɱ devānaɱ eso eko rattindivo, tāya rattiyā tiɱsa rattiyo māso, tena māsena dvādasa māsiyo saɱvaccharo, tena saɱvaccharena dibbāni aṭṭha vassasahassāni Nimmānaratīnaɱ devānaɱ āyuppamāṇaɱ. ṭhānaɱ kho pan' etaɱ bhikkhave vijjati, yaɱ idh' ekacco itthi vā puriso vā aṭṭhaṅgasamannāgataɱ uposathaɱ upavasitvā kāyassa bhedā parammaraṇā Nimmānaratīnaɱ devānaɱ sahavyataɱ upapajjeyya.

[page 254]

Idaɱ kho pana me taɱ bhikkhave sandhāya bhāsitaɱ: kapaṇaɱ mānusakaɱ rajjaɱ dibbasukhaɱ upanidhāya.

10. Yāni bhikkhave mānusakāni soḷasa vassasatāni, Paranimmitavasavattīnaɱ devānaɱ eso eko rattindivo, tāya rattiyā tiɱsa rattiyo māso, tena māsena dvādasa māsiyo saɱvaccharo, tena saɱvaccharena dibbāni soḷasa vassasahassāni Paranimmitavasavattīnaɱ devānaɱ āyuppamāṇaɱ.

ṭhānaɱ kho pan' etaɱ bhikkhave vijjati, yaɱ idh' ekacco itthi vā puriso vā aṭṭhaṅgasamannāgataɱ uposathaɱ upavasitvā kāyassa bhedā parammaraṇā Paranimmitavasavattīnaɱ devānaɱ sahavyataɱ upapajjeyya. Idaɱ kho pana me taɱ bhikkhave sandhāya bhāsitaɱ: kapaṇaɱ mānusakaɱ rajjaɱ dibbasukhaɱ upanidhāyā ti.

Pāṇaɱ na haññe na cādinnam ādiye
musā na bhāse na ca majjapo siyā
abrahmacariyā virameyya methunā
rattiɱ na bhuñjeyya vikālabhojanaɱ
mālaɱ na dhāraye na ca gandham ācare
mañce chamāyaɱ vasayetha santhate:
etaɱ hi aṭṭhaṅgikam āh' uposathaɱ
buddhena dukkhantagunā pakāsitaɱ.
Cando ca suriyo ca ubho sudassanā
obhāsayaɱ anupariyanti yāvatā
tamonudā te pana antalikkhagā
nabhe pabhāsanti disā virocanā,

[page 255]

etasmiɱ yaɱ vijjati antare dhanaɱ
muttā maṇi veḷuriyañ ca bhaddakaɱ
siṅgī suvaṇṇaɱ atha vā pi kañcanaɱ
yaɱ jātarūpaɱ haṭakan ti vuccati,
aṭṭhaṅgupetassa uposathassa
kalam pi te nānubhavanti soḷasiɱ
candappabhā tāragaṇā va sabbe.
Tasmā hi nārī ca naro ca sīlavā
aṭṭhaṅgupetaɱ upavass' uposathaɱ
puññāni katvāna sukhudrayāni
aninditā saggam upenti ṭhānan ti.

XLIII.

1. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Pubbārāme Migāramātupāsāde. Atha kho Visākhā Migāramātā yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho Visākhaɱ Migāramātaraɱ Bhagavā etad avoca:--

2. Aṭṭhaṅgasamannāgato Visākhe uposatho upavuttho mahapphalo hoti mahānisaɱso mahājutiko mahāvipphāro.

Kathaɱ upavuttho ca Visākhe aṭṭhaṅgasamannāgato uposatho mahapphalo hoti mahānisaɱso mahājutiko mahāvipphāro?

3. Idha Visākhe ariyasāvako iti paṭisañcikkhati 'yāvajīvaɱ arahanto pāṇātipātaɱ pahāya pāṇātipātā paṭiviratā nihitadaṇḍā nihitasatthā lajjī dayāpannā sabbapāṇabhūtahitānukampī viharanti, ahaɱ p' ajja imañ ca rattiɱ imañ ca divasaɱ pāṇātipātaɱ pahāya pāṇātipātā paṭivirato nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharāmi, iminā pi aṅgena arahataɱ anukaromi,

[page 256]

uposatho ca me upavuttho bhavissatī' ti. Iminā paṭhamena aṅgena samannāgato hoti ... pe ... 'Yāvajīvaɱ arahanto uccāsayanamahāsayanaɱ pahāya uccāsayanamahāsayanā paṭiviratā nīcaseyyaɱ kappenti mañcake vā tiṇasanthārake vā, ahaɱ p' ajja imañ ca rattiɱ imañ ca divasaɱ uccāsayanamahāsayanaɱ pahāya uccāsayanamahāsayanā paṭivirato nīcaseyyaɱ kappemi mañcake vā tiṇasanthārake vā, iminā pi aṅgena arahataɱ anukaromi, uposatho ca me upavuttho bhavissatī' ti. Iminā aṭṭhamena aṅgena samannāgato hoti.

Evaɱ upavuttho kho Visākhe aṭṭhaṅgasamannāgato uposatho mahapphalo hoti mahānisaɱso mahājutiko mahāvipphāro. Kīva mahapphalo hoti kīva mahānisaɱso kīva mahājutiko kīva mahāvipphāro?

4. Seyyathā pi Visākhe yo imesaɱ soḷasannaɱ mahājanapadānaɱ pahūtasattaratanānaɱ issarādhipaccaɱ rajjaɱ kāreyya, seyyathīdaɱ Aṅgānaɱ Magadhānaɱ Kāsīnaɱ Kosalānaɱ Vajjīnaɱ Mallānaɱ Cetīnaɱ Vaɱsānaɱ Kurūnaɱ Pañcālānaɱ Macchānaɱ Sūrasenānaɱ Assakānaɱ Avantīnaɱ Gandhārānaɱ Kambojānaɱ, aṭṭhaṅgasamannāgatassa uposathassa etaɱ kalaɱ nāgghati soḷasiɱ. Taɱ kissa hetu? Kapaṇaɱ Visākhe mānusakaɱ rajjaɱ dibbasukhaɱ upanidhāya.

5. Yāni Visākhe mānusakāni paññāsa vassāni, Cātummahārājikānaɱ devānaɱ eso eko rattindivo, tāya rattiyā tiɱsa rattiyo māso, tena māsena dvādasa māsiyo saɱvaccharo, tena saɱvaccharena dibbāni pañca vassasatāni Cātummahārājikānaɱ devānaɱ āyuppamāṇaɱ. ṭhānaɱ kho pan' etaɱ Visākhe vijjati, yaɱ idh' ekacco itthi vā puriso vā aṭṭhaṅgasamannāgataɱ uposathaɱ upavasitvā kāyassa bhedā parammaraṇā Cātummahārājikānaɱ devānaɱ sahavyataɱ upapajjeyya.

[page 257]

idaɱ kho pana me taɱ Visākhe sandhāya bhāsitaɱ: kapaṇaɱ mānusakaɱ rajjaɱ dibbasukhaɱ upanidhāya.

6. Yaɱ Visākhe mānusakaɱ vassasataɱ, Tāvatiɱsānaɱ devānaɱ eso eko rattindivo, tāya rattiyā tiɱsa rattiyo māso, tena māsena dvādasa māsiyo saɱvaccharo, tena saɱvaccharena dibbaɱ vassasahassaɱ Tāvatiɱsānaɱ devānaɱ āyuppamāṇaɱ. ṭhānaɱ kho pan' etaɱ Visākhe vijjati, yaɱ idh' ekacco itthi vā puriso vā aṭṭhaṅgasamannāgataɱ uposathaɱ upavasitvā kāyassa bhedā parammaraṇā Tāvatiɱsānaɱ devānaɱ sahavyataɱ upapajjeyya. Idaɱ kho pana me taɱ Visākhe sandhāya bhāsitaɱ: kapaṇaɱ mānusakaɱ rajjaɱ dibbasukhaɱ upanidhāya.

7. Yāni Visākhe mānusakāni dve vassasatāni ... pe ... cattāri vassasatāni ... pe ... aṭṭha vassasatāni ... pe ... soḷasa vassasatāni Paranimmitavasavattīnaɱ devānaɱ eso eko rattindivo, tāya rattiyā tiɱsa rattiyo māso, tena māsena dvādasa māsiyo saɱvaccharo, tena saɱvaccharena dibbāni soḷasa vassasahassāni Paranimmitavasavattīnaɱ devānaɱ āyuppamāṇaɱ. ṭhānaɱ kho pan' etaɱ Visākhe vijjati, yaɱ idh' ekacco itthi vā puriso vā aṭṭhaṅgasamannāgataɱ uposathaɱ upavasitvā kāyassa bhedā parammaraṇā Paranimmitavasavattīnaɱ devānaɱ sahavyataɱ upapajjeyya. Idaɱ kho pana me taɱ Visākhe sandhāya bhāsitaɱ: kapaṇaɱ mānusakaɱ rajjaɱ dibbasukhaɱ upanidhāyā ti.

Pāṇaɱ na haññe na cādinnam ādiye
musā na bhāse na ca majjapo siyā
abrahmacariyā virameyya methunā
rattiɱ na bhuñjeyya vikālabhojanaɱ
mālaɱ na dhāraye na ca gandham ācare

[page 258]

mañce chamāyaɱ vasayetha santhate:
etaɱ hi aṭṭhaṅgikam āh' uposathaɱ
buddhena dukkhantagunā pakāsitaɱ.
Cando ca suriyo ca ubho sudassanā
obhāsayaɱ anupariyanti yāvatā
tamonudā te pana antalikkhagā
nabhe pabhāsanti disā virocanā,
etasmiɱ yaɱ vijjati antare dhanaɱ
muttā maṇi veḷuriyañ ca bhaddakaɱ
siṅgī suvaṇṇaɱ atha vā pi kañcanaɱ
yaɱ jātarūpaɱ haṭakan ti vuccati,
aṭṭhaṅgupetassa uposathassa
kalam pi te nānubhanti soḷasiɱ
candappabhā tāragaṇā va sabbe.
Tasmā hi nārī ca naro ca sīlavā
aṭṭhaṅgupetaɱ upavass' uposathaɱ
puññāni katvāna sukhudrayāni
aninditā saggam upenti ṭhānan ti.

XLIV.

1. Ekaɱ samayaɱ Bhagavā Vesāliyaɱ viharati Mahāvane Kūṭāgārasālāyaɱ. Atha kho Vāseṭṭho upāsako yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho Vāseṭṭhaɱ upāsakaɱ Bhagavā etad avoca:--

Aṭṭhaṅgasamannāgato Vāseṭṭha uposatho upavuttho mahapphalo hoti ... pe ... aninditā saggam upenti ṭhānan ti.

2. Evaɱ vutte Vāseṭṭho upāsako Bhagavantaɱ etad avoca:--

[page 259]

Piyā me bhante ñātisālohitā aṭṭhaṅgasamannāgataɱ uposathaɱ upavaseyyuɱ, piyānam pi me assa ñātisālohitānaɱ dīgharattaɱ hitāya sukhāya. Sabbe ce pi bhante khattiyā aṭṭhaṅgasamannāgataɱ uposathaɱ upavaseyyuɱ, sabbesam pi' ssa khattiyānaɱ dīgharattaɱ hitāya sukhāya.

Sabbe ce pi bhante brāhmaṇā ... pe ... vessā ... suddā aṭṭhaṅgasamannāgataɱ uposathaɱ upavaseyyuɱ, sabbesam pi' ssa suddānaɱ dīgharattaɱ hitāya sukhāyā ti.

3. Evam etaɱ Vāseṭṭha. Sabbe ce pi Vāseṭṭha khattiyā aṭṭhaṅgasamannāgataɱ uposathaɱ upavaseyyuɱ, sabbesam pi' ssa khattiyānaɱ dīgharattaɱ hitāya sukhāya.

Sabbe ce pi Vāseṭṭha brāhmaṇā ... pe ... vessā ... suddā aṭṭhaṅgasamannāgataɱ uposathaɱ upavaseyyuɱ, sabbesam pi' ssa suddānaɱ dīgharattaɱ hitāya sukhāya.

Sadevako ce pi Vāseṭṭha loko samārako sabrahmako sassamaṇabrāhmaṇiyā pajāya sadevamanussāya aṭṭhaṅgasamannāgataɱ uposathaɱ upavaseyyuɱ, sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya dīgharattaɱ hitāya sukhāya. Ime ce pi Vāseṭṭha mahāsālā aṭṭhaṅgasamannāgataɱ uposathaɱ upavaseyyuɱ, imesam pi' ssa mahāsālānaɱ dīgharattaɱ hitāya sukhāya, sace ceteyyuɱ, ko pana vādo manussabhūtassā ti.

XLV.

1. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho Bojjhā upāsikā yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho Bojjhaɱ upāsikaɱ Bhagavā etad avoca:--

2. Aṭṭhaṅgasamannāgato Bojjhe uposatho upavuttho mahapphalo hoti mahānisaɱso mahājutiko mahāvipphāro.

[page 260]

Kathaɱ upavuttho ca Bojjhe aṭṭhaṅgasamannāgato uposatho mahapphalo hoti mahānisaɱso mahājutiko mahāvipphāro?

3. Idha Bojjhe ariyasāvako iti paṭisañcikkhati 'yāvajīvaɱ arahanto pāṇātipātaɱ pahāya pāṇātipātā paṭiviratā nihitadaṇḍā nihitasatthā lajjī dayāpannā sabbapāṇabhūtahitānukampī viharanti, ahaɱ p' ajja imañ ca rattiɱ imañ ca divasaɱ pāṇātipātaɱ pahāya pāṇātipātā paṭivirato nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharāmi, iminā pi aṅgena arahataɱ anukaromi, uposatho ca me upavuttho bhavissatī' ti. Iminā paṭhamena aṅgena samannāgato hoti ... pe ... 'yāvajīvaɱ arahanto uccāsayanamahāsayanaɱ pahāya uccāsayanamahāsayanā paṭiviratā nīcaseyyaɱ kappenti mañcake vā tiṇasanthārake vā, ahaɱ p' ajja imañ ca rattiɱ imañ ca divasaɱ uccāsayanamahāsayanaɱ pahāya uccāsayanamahāsayānā paṭivirato nīcaseyyaɱ kappemi mañcake vā tiṇasanthārake vā, iminā pi aṅgena arahataɱ anukaromi, uposatho ca me upavuttho bhavissatī' ti. Iminā aṭṭhamena aṅgena samannāgato hoti.

Evaɱ upavuttho kho Bojjhe aṭṭhaṅgasamannāgato uposatho mahapphalo hoti mahānisaɱso mahājutiko mahāvipphāro. Kīva mahapphalo hoti kīva mahānisaɱso kīva mahāvipphāro?

4. Seyyathā pi Bojjhe yo imesaɱ soḷasannaɱ mahājanapadānaɱ pahūtasattaratanānaɱ issarādhipaccaɱ rajjaɱ kāreyya, seyyathīdaɱ Aṅgānaɱ Magadhānaɱ Kāsīnaɱ Kosalānaɱ Vajjīnaɱ Mallānaɱ Cetīnaɱ Vaɱsānaɱ Kurūnaɱ Pañcālānaɱ Macchānaɱ Sūrasenānaɱ Assakānaɱ Avantīnaɱ Gandhārānaɱ Kambojānaɱ,

[page 261]

aṭṭhaṅgasamannāgatassa uposathassa etaɱ kalaɱ nāgghati soḷasiɱ.

Taɱ kissa hetu? Kapaṇaɱ Bojjhe mānusakaɱ rajjaɱ dibbasukhaɱ upanidhāya.

5. Yāni Bojjhe mānusakāni paññāsa vassāni, Cātummahārājikānaɱ devānaɱ eso eko rattindivo, tāya rattiyā tiɱsa rattiyo māso, tena māsena dvādasa māsiyo saɱvaccharo, tena saɱvaccharena dibbāni pañca vassasatāni Cātummahārājikānaɱ devānaɱ āyuppamānaɱ. ṭhānaɱ kho pan' etaɱ Bojjhe vijjati, yaɱ idh' ekacco itthi vā puriso vā aṭṭhaṅgasamannāgataɱ uposathaɱ upavasitvā kāyassa bhedā parammaraṇā Cātummahārājikānaɱ devānaɱ sahavyataɱ upapajjeyya. Idaɱ kho pana me taɱ Bojjhe sandhāya bhāsitaɱ: kapaṇaɱ mānusakaɱ rajjaɱ dibbasukhaɱ upanidhāya.

6. Yaɱ Bojjhe mānusakaɱ vassasataɱ ... pe ... yāni Bojjhe mānusakāni dve vassasatāni ... pe ... cattāri vassasatāni ... pe ... aṭṭha vassasatāni ... pe ... soḷasa vassasatāni, Paranimmitavasavattīnaɱ devānaɱ eso eko rattindivo, tāya rattiyā tiɱsa rattiyo māso, tena māsena dvādasa māsiyo saɱvaccharo, tena saɱvaccharena dibbāni soḷasa vassasahassāni Paranimmitavasavattīnaɱ devānaɱ āyuppamāṇaɱ. ṭhānaɱ kho pan' etaɱ Bojjhe vijjati, yaɱ idh' ekacco itthi vā puriso vā aṭṭhaṅgasamannāgataɱ uposathaɱ upavasitvā kāyassa bhedā parammaraṇā Paranimmitavasavattīnaɱ devānaɱ sahavyataɱ upapajjeyya. idaɱ kho pana me taɱ Bojjhe sandhāya bhāsitaɱ: kapaṇaɱ mānusakaɱ rajjaɱ dibbasukhaɱ upanidhāyā ti.

pāṇaɱ na haññe na cādinnam ādiye
... musā na bhāse na ca majjapo siyā

[page 262]

abrahmacariyā virameyya methunā
rattiɱ na bhuñjeyya vikālabhojanaɱ
mālaɱ na dhāraye na ca gandham ācare
mañce chamāyaɱ vasayetha santhate:
etaɱ hi aṭṭhaṅgikam āh' uposathaɱ
buddhena dukkhantagunā pakāsitaɱ.
Cando ca suriyo ca ubho sudassanā
obhāsayaɱ anupariyanti yāvatā
tamonudā te pana antalikkhagā
nabhe pabhāsanti disā virocanā,
etasmiɱ yaɱ vijjati antare dhanaɱ
muttā maṇi veḷuriyañ ca bhaddakaɱ
siṅgī suvaṇṇaɱ atha vā pi kañcanaɱ
yaɱ jātarūpaɱ haṭakan ti vuccati,
aṭṭhaṅgupetassa uposathassa
kalam pi te nānubhavanti soḷasiɱ
candappabhā tāragaṇā va sabbe.
Tasmā hi nārī ca naro ca sīlavā
aṭṭhaṅgupetaɱ upavass' uposathaɱ
puññāni katvāna sukhudrayāni
aninditā saggam upenti ṭhānan ti.

XLVI.

1. Ekaɱ samayaɱ Bhagavā Kosambīyaɱ viharati Ghositārāme. Tena kho pana samayena āyasmā Anuruddho divāvihāraɱ gato hoti paṭisallīno. Atha kho sambahulā manāpakāyikā devatā yenāyasmā Anuruddho ten' upasaṅkamiɱsu, upasaṅkamitvā āyasmantaɱ Anuruddhaɱ abhivādetvā ekamantaɱ aṭṭhaɱsu. Ekamantaɱ ṭhitā kho tā devatā āyasmantaɱ Anuruddhaɱ etad avocuɱ 'mayaɱ bhante Anuruddha manāpakāyikā nāma devatā tīsu ṭhānesu issariyaɱ kārema vasaɱ vattema:

[page 263]

mayaɱ bhante Anuruddha yādisakaɱ vaṇṇaɱ ākaṅkhāma, tādisakaɱ vaṇṇaɱ ṭhānaso paṭibhāma; yādisakaɱ saraɱ ādaṅkhāma, tādisakaɱ saraɱ ṭhānaso paṭilabhāma; yādisakaɱ sukhaɱ ākaṅkhāma, tādisakaɱ sukhaɱ ṭhānaso paṭilabhāma; mayaɱ bhante Anuruddha manāpakāyikā nāma devatā imesu tīsu ṭhānesu issariyaɱ kārema vasaɱ vattenā' ti.

2. Atha kho āyasmato Anuruddhassa etad ahosi 'aho vat' imā devatā sabbā 'va nīlā assu nīlavaṇṇā nīlavatthā nīlālaɱkārā' ti. Atha kho tā devatā āyasmato Anuruddhassa cittam aññāya sabbā 'va nīlā ahesuɱ nīlavaṇṇā nīlavatthā nīlālaɱkārā. Atha kho āyasmato Anuruddhassa etad ahosi 'aho vat' imā devatā sabbā 'va pītā assu ... pe ... sabbā 'va lohitakā assu ... sabbā 'va odātā assu odātavaṇṇā odātavatthā odātālaɱkārā' ti. Atha kho tā devatā āyasmato Anuruddhassa cittam aññāya sabbā 'va odātā ahesuɱ odātavaṇṇā odātavatthā odātālaɱkārā. Atha kho tā devatā ekā 'va gāyi, ekā 'va nacci, ekā 'va accharikaɱ vādesi. Seyyathā pi nāma pañcaṅgikassa turiyassa suvinītassa suppaṭippatāḷitassa kusalehi susamannāhatassa saddo hoti vaggu ca rajaniyo ca kamaniyo ca pemaniyo ca madaniyo ca evam eva tāsaɱ devatānaɱ alaɱkārānaɱ saddo hoti vaggu ca rajaniyo ca kamaniyo ca pemaniyo ca madaniyo ca.

[page 264]

Atha kho āyasmā Anuruddho indriyāni okkhipi. Atha kho tā devatā 'na khv ayyo Anuruddho sādiyatī' ti tatth' ev' antaradhāyiɱsu.

3. Atha kho āyasmā Anuruddho sāyaṇhasamayaɱ paṭisallāṇā vuṭṭhito yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi.

Ekamantaɱ nisinno kho āyasmā Anuruddho Bhagavantaɱ etad avoca: Idhāhaɱ bhante divāvihāraɱ gato homi paṭisallīno. Atha kho bhante sambahulā manāpakāyikā devatā yenāhaɱ ten' upasaṅkamiɱsu, upasaṅkamitvā maɱ abhivādetvā ekamantaɱ aṭṭhaɱsu. Ekamantaɱ ṭhitā kho bhante tā devatā maɱ etad avocuɱ 'mayaɱ bhante Anuruddha manāpakāyikā nāma devatā tīsu ṭhānesu issariyaɱ kārema vasaɱ vattema: mayaɱ bhante Anuruddha yādisakaɱ vaṇṇaɱ ākaṅkhāma, tādisakaɱ vaṇṇaɱ ṭhānaso paṭilabhāma; yādisakaɱ saraɱ ākaṅkhāma, tādisakaɱ saraɱ ṭhānaso paṭilabhāma; yādisakaɱ sukhaɱ ākaṅkhāma, tādisakaɱ sukhaɱ ṭhānaso paṭilabhāma; mayaɱ bhante Anuruddha manāpakāyikā nāma devatā imesu tīsu ṭhānesu issariyaɱ kārema vasaɱ vattemā' ti. Tassa mayhaɱ bhante etad ahosi 'aho vat' imā devatā sabbā 'va nīlā assu nīlavaṇṇā nīlavatthā nīlālaɱkārā' ti. Atha kho bhante tā devatā mama cittam aññāya sabbā 'va nīlā ahesuɱ nīlavaṇṇā nīlavatthā nīlālaɱkārā. Tassa mayhaɱ bhante etad ahosi 'aho vat' imā devatā sabbā 'va pītā assu

... pe ... sabbā 'va lohitakā assu ... pe ... sabbā 'va odātā assu odātavaṇṇā odātavatthā odātālaɱkārā' ti.

[page 265]

Atha kho bhante tā devatā mama cittam aññāya sabbā 'va odātā ahesuɱ odātavaṇṇā odātavatthā odātālaɱkārā. Atha kho bhante tā devatā ekā 'va gāyi, ekā 'va nacci, ekā 'va accharikaɱ vādesi. Seyyathā pi nāma pañcaṅgikassa turiyassa suvinītassa suppaṭippatāḷitassa kusalehi susamannāhatassa saddo hoti vaggu ca rajaniyo ca kamaniyo ca pemaniyo ca madaniyo ca, evam eva tāsaɱ devatānaɱ alaɱkārānaɱ saddo hoti vaggu ca rajaniyo ca kamaniyo ca pemaniyo ca madaniyo ca. Atha khv āhaɱ bhante indriyāni okkhipiɱ. Atha kho bhante tā devatā 'na khv ayyo Anuruddho sādiyatī' ti tatth' ev' antaradhāyiɱsu. Katihi nu kho bhante dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā manāpakāyikānaɱ devānaɱ sahavyataɱ upapajjatī ti?

4. Aṭṭhahi kho Anuruddha dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā manāpakāyikānaɱ devānaɱ sahavyataɱ upapajjati. Katamehi aṭṭhahi?

5. idha Anuruddha mātugāmo yassa mātāpitaro bhattuno denti atthakāmā hitesino anukampakā anukampaɱ upādāya, tassa hoti pubbuṭṭhāyinī pacchānipātinī kiɱkārapaṭissāvinī manāpacārinī piyavādinī. Ye te bhattu garuno honti 'mātā' ti vā 'pitā' ti vā 'samaṇabrāhmaṇā' ti vā, te sakkaroti garukaroti māneti pūjeti abbhāgate ca āsanodakena paṭipūjeti. Ye te bhattu abbhantarā kammantā 'uṇṇā' ti vā 'kappāsā' ti vā, tattha dakkhā hoti analasā tatrupāyāya vīmaɱsāya samannāgatā alaɱ kātuɱ alaɱ saɱvidhātuɱ. Yo so bhattu abbantaro antojano 'dāsā' ti vā 'pessā' ti vā 'kammakarā' ti vā,

[page 266]

tesaɱ katañ ca katato jānāti akatañ ca akatato jānāti gilānakānañ ca balābalaɱ jānāti, khādaniyaɱ bhojaniyañ c' assa paccaɱsena saɱvibhajati. Yaɱ bhattā āharati dhanaɱ vā dhaññaɱ vā rajataɱ vā jātarūpaɱ vā, taɱ ārakkhena guttiyā sampādeti, tattha ca hoti adhuttī athenī asoṇḍī avināsikā. Upāsikā kho pana hoti buddhaɱ saraṇaɱ gatā dhammaɱ saraṇaɱ gatā saṅghaɱ saraṇaɱ gatā. Sīlavatī kho pana hoti pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musāvādā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratā. Cāgavatī kho pana hoti vigatamalamaccherena cetasā agāraɱ ajjhāvasati muttacāgā payatapāṇī vossaggaratā yācayogā dānasaɱvibhāgaratā.

Imehi kho Anuruddha aṭṭhahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā manāpakāyikānaɱ devānaɱ sahavyataɱ upapajjatī ti.

Yo naɱ bharati sabbadā niccaɱ ātāpi ussuko
taɱ sabbakāmaharaɱ posaɱ bhattāraɱ nātimaññati.
Na cāpi sotthi bhattāraɱ issāvādena rosaye
bhattuñ ca garuno sabbe paṭipūjeti paṇḍitā.
Uṭṭhāhikā analasā saṅgahitaparijjanā
bhattu manāpaɱ carati sambhataɱ anurakkhati.
Yā evaɱ vattati nārī bhattu chandavasānugā
manāpā nāma te devā yattha sā upapajjatī ti.

[page 267]

XLVII.

1. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Pubbārāme Migāramātupāsāde. Atha kho Visākhā Migāramātā

... pe ... Ekamantaɱ nisinnaɱ kho Visākhā Migāramātaraɱ Bhagavā etad avoca:--

2. Aṭṭhahi kho Visākhe dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā manāpakāyikānaɱ devānaɱ sahavyataɱ upapajjati. Katamehi aṭṭhahi?

3. Idha Visākhe mātugāmo yassa mātāpitaro bhattuno denti atthakāmā hitesino anukampakā anukampaɱ upādāya, tassa hoti pubbuṭṭhāyinī pacchānipātinī kiɱkārapaṭissāvinī manāpacārinī piyavādinī ... pe ... Cāgavatī kho pana hoti vigatamalamaccherena cetasā agāraɱ ajjhāvasati muttacāgā payatapāṇī vossaggaratā yācayogā dānasaɱvibhāgaratā.

Imehi kho Visākhe aṭṭhahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā manāpakāyikānaɱ devānaɱ sahavyataɱ upapajjatī ti.

Yo naɱ bharati sabbadā niccaɱ ātāpi ussuko
taɱ sabbakāmaharaɱ posaɱ bhattāraɱ nātimaññati.
Na cāpi sotthi bhattāraɱ issāvādena rosaye
bhattuñ ca garuno sabbe paṭipūjeti paṇḍitā.
Uṭṭhāhikā analasā saṅgahitaparijjanā
bhattu manāpaɱ carati sambhataɱ anurakkhati.
Yā evaɱ vattati nārī bhattu chandavasānugā
manāpā nāma te devā yattha sā upapajjatī ti.

[page 268]

XLVIII.

1. Ekaɱ samayaɱ Bhagavā Bhaggesu viharati Suɱsumāragire Bhesakaḷāvane Migadāye. Atha kho Nakulamātā gahapatānī yena Bhagavā ten' upasaṅkami, upasaṅkamitvā ... pe ... Ekamantaɱ nisinnaɱ kho Nakulamātaraɱ gahapatāniɱ Bhagavā etad avoca:--

2. Aṭṭhahi kho Nakulamāte dhammehi samannāgato mātugāmo kāyassa bhedā parammaranā manāpakāyikānaɱ devānaɱ sahavyataɱ upapajjati. Katamehi aṭṭhahi?

3. Idha Nakulamāte mātugāmo yassa mātāpitaro bhattuno denti atthakāmā hitesino anukampakā anukampaɱ upādāya, tassa hoti pubbuṭṭhāyinī pacchānipātinī kiɱkārapaṭissāvinī manāpacārinī piyavādinī. Ye te bhattu garuno honti 'mātā' ti vā 'pitā' ti vā 'samaṇabrāhmaṇā' ti vā, te sakkaroti garukaroti māneti pūjeti abbhāgate ca āsanodakena paṭipūjeti. Ye te bhattu abbhantarā kammantā 'uṇṇā' ti vā 'kappāsā' ti vā, tattha dakkhā hoti analasā tatrupāyāya vīmaɱsāya samannāgatā alaɱ kātuɱ alaɱ saɱvidhātuɱ. Yo so bhattu abbhantaro antojano 'dāsā' ti vā 'pessā' ti vā 'kammakarā' ti vā, tesaɱ katañ ca katato jānāti akatañ ca akatato jānāti gilānakānañ ca balābalaɱ jānāti, khādaniyaɱ bhojaniyañ c' assa paccaɱsena saɱvibhajati. Yaɱ bhattā āharati dhanaɱ vā dhaññaɱ vā rajataɱ vā jātarūpaɱ vā, taɱ ārakkhena guttiyā sampādeti, tattha ca hoti adhuttī athenī asoṇḍī avināsikā.

Upāsikā kho pana hoti buddhaɱ saraṇaɱ gatā dhammaɱ saraṇaɱ gatā. Sīlavatī kho pana hoti pāṇātipātā paṭiviratā ... pe ... surāmerayamajjapamādaṭṭhānā paṭiviratā. Cāgavatī kho pana hoti vigatamalamaccherena cetasā agāraɱ ajjhāvasati muttacāgā payatapāṇī vossaggaratā yācayogā dānasaɱvibhāgaratā.

[page 269]

Imehi kho Nakulamāte aṭṭhahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā manāpakāyikānaɱ devānaɱ sahavyataɱ upapajjatī ti.

Yo naɱ bharati sabbadā niccaɱ ātāpi ussuko
taɱ sabbakāmaharaɱ posaɱ bhattāraɱ nātimaññati.
Na cāpi sotthi bhattāraɱ issāvādena rosaye
bhattuñ ca garuno sabbe paṭipūjeti paṇḍitā.
Uṭṭhāhikā analasā saṅgahitaparijjanā
bhattu manāpaɱ carati sambhataɱ anurakkhati.
Yā evaɱ vattati nārī bhattu chandavasānugā
manāpā nāma te devā yattha sā upapajjatī ti.

XLIX.

1. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Pubbārāme Migāramātupāsāde. Atha kho Visākhā Migāramātā yena Bhagavā ten' upasaṅkami, upasaṅkamitvā ... pe

... Ekamantaɱ nisinnaɱ kho Visākhaɱ Migāramātaraɱ

Bhagavā etad avoca:--

2. Catūhi kho Visākhe dhammehi samannāgato mātugāmo idhalokavijayāya paṭipanno hoti, {ayaɱsa} loko āraddho hoti. Katamehi catūhi?

3. Idha Visākhe mātugāmo susaɱvihitakammanto hoti saṅgahitaparijjano, bhattu manāpaɱ carati, sambhataɱ anurakkhati. Kathañ ca Visākhe mātugāmo susaɱvihitakammanto hoti?

4. Idha Visākhe mātugāmo ye te bhattu abbhantarā kammantā 'uṇṇā' ti vā 'kappāsā' ti vā, tattha dakkhā hoti analasā tatrupāyāya vīmaɱsāya samannāgatā alaɱ kātuɱ alaɱ saɱvidhātuɱ. Evaɱ kho Visākhe mātugāmo susaɱvihitakammanto hoti.

[page 270]

Kathañ ca Visākhe mātugāmo saṅgahitaparijjano hoti?

5. Idha Visākhe mātugāmo yo so bhattu abbhantaro antojano 'dāsā' ti vā 'pessā' ti vā 'kammakarā' ti vā, tesaɱ katañ ca katato jānāti akatañ ca akatato jānāti gilānakānañ ca balābalaɱ jānāti, khādaniyaɱ bhojaniyañ c' assa paccaɱsena saɱvibhajati. Evaɱ kho Visākhe mātugāmo saṅgahitaparijjano hoti. Kathañ ca Visākhe mātugāmo bhattu manāpaɱ carati?

6. Idha Visākhe mātugāmo yaɱ bhattu amanāpasaɱkhātaɱ, taɱ jīvitahetu pi na ajjhācarati. Evaɱ kho Visākhe mātugāmo bhattu manāpaɱ carati. Kathañ ca Visākhe mātugāmo sambhataɱ anurakkhati?

7. Idha Visākhe mātugāmo yaɱ bhattā āharati dhanaɱ vā dhaññaɱ vā rajataɱ vā jātarūpaɱ vā, taɱ ārakkhena guttiyā sampādeti, tattha ca hoti adhuttī athenī asoṇḍī avināsikā. Evaɱ kho Visākhe mātugāmo sambhataɱ anurakkhati.

Imehi kho Visākhe catūhi dhammehi samannāgato mātugāmo idhalokavijayāya paṭipanno hoti, {ayaɱsa} loko āraddho hoti.

8. Catūhi kho Visākhe dhammehi samannāgato mātugāmo dhalokavijayāya paṭipanno hoti, parassa loko āraddho hoti. Katamehi catūhi?

9. Idha Visākhe mātugāmo saddhāsampanno hoti, sīlasampanno hoti, cāgasampanno hoti, paññāsampanno hoti.

Kathañ ca Visākhe mātugāmo saddhāsampanno hoti?

10. Idha Visākhe mātugāmo saddho hoti, saddahati Tathāgatassa bodhiɱ 'iti pi so Bhagavā arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi Satthā devamanussānaɱ buddho Bhagavā' ti. Evaɱ kho Visākhe mātugāmo saddhāsampanno hoti. Kathañ ca Visākhe mātugāmo sīlasampanno hoti?

[page 271]

11. Idha Visākhe mātugāmo pāṇātipātā paṭivirato hoti ... pe ... surāmerayamajjapamādaṭṭhānā paṭivirato hoti.

Evaɱ kho Visākhe mātugāmo sīlasampanno hoti. Kathañ ca Visākhe mātugāmo cāgasampanno hoti?

12. Idha Visakhe mātugāmo vigatamalamaccherena cetasā agāraɱ ajjhāvasati muttacāgā payatapāṇī vossaggaratā yācayogā dānasaɱvibhāgaratā. Evaɱ kho Visākhe mātugāmo cāgasampanno hoti. Kathañ ca Visākhe mātugāmo paññāsampanno hoti?

13. Idha Visākhe mātugāmo paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. Evaɱ kho Visākhe mātugāmo paññāsampanno hoti.

Imehi kho Visākhe catūhi dhammehi samannāgato mātugāmo paralokavijayāya paṭipanno hoti, parassa loko āraddho hotī ti.

Susaɱvihitakammantā saṅgahitaparijjanā
bhattu manāpaɱ carati sambhataɱ anurakkhati.
Saddhāsīlena sampannā vadaññū vītamaccharā
niccaɱ maggaɱ visodheti sotthānaɱ samparāyikaɱ.
Icc' ete aṭṭha dhammā ca yassā vijjanti nāriyā
tam pi sīlavatiɱ āhu dhammaṭṭhaɱ saccavādiniɱ.
Soḷasākārasampannā aṭṭhaṅgasusamāgatā
tādisī sīlavatī upāsikā upapajjati devalokaɱ manāpan ti.

L.

1. Catūhi bhikkhave dhammehi samannāgato mātugāmo idhalokavijayāya paṭipanno hoti, {ayaɱsa} loko āraddho hoti. Katamehi catūhi?

[page 272]

2. Idha bhikkhave mātugāmo susaɱvihitakammanto hoti, saṅgahitaparijjano, bhattu manāpaɱ carati, sambhataɱ anurakkhati. Kathañ ca bhikkhave mātugāmo susaɱvihitakammanto hoti?

3. Idha bhikkhave mātugāmo ye te bhattu abbhantarā kammantā ... pe ... Evaɱ kho bhikkhave mātugāmo susaɱvihitakammanto hoti. Kathañ ca bhikkhave mātugāmo saṅgahitaparijjano hoti?

4. Idha bhikkhave mātugāmo yo so bhattu abbhantaro

antojano ... pe ... Evaɱ kho bhikkhave mātugāmo saṅgahitaparijjano hoti. Kathañ ca bhikkhave mātugāmo bhattu manāpaɱ carati?

5. Idha bhikkhave mātugāmo yaɱ bhattu amanāpasaɱkhātaɱ, taɱ jīvitahetu pi na ajjhācarati. Evaɱ kho bhikkhave mātugāmo bhattu manāpaɱ carati. Kathañ ca bhikkhave mātugāmo sambhataɱ anurakkhati?

6. Idha bhikkhave mātugāmo yaɱ bhattā āharati ... pe ... Evaɱ kho bhikkhave mātugāmo sambhataɱ anurakkhati.

Imehi kho bhikkhave catūhi dhammehi samannāgato mātugāmo idhalokavijayāya paṭipanno hoti, ayaɱ sa loko āraddho hoti.

7. Catūhi bhikkhave dhammehi samannāgato mātugāmo paralokavijayāya paṭipanno hoti, parassa loko āraddho hoti. Katamehi catūhi?

8. Idha bhikkhave mātugāmo saddhāsampanno hoti, sīlasampanno hoti, cāgasampanno hoti, paññāsampanno hoti.

Kathañ ca bhikkhave mātugāmo saddhāsampanno hoti?

9. Idha bhikkhave mātugāmo saddho hoti ... pe ...

[page 273]

Evaɱ kho bhikkhave mātugāmo saddhāsampanno hoti.

Kathañ ca bhikkhave mātugāmo sīlasampanno hoti?

10. Idha bhikkhave mātugāmo pāṇātipātā pāṭivirato hoti ... pe ... surāmerayamajjapamādaṭṭhānā paṭivirato hoti.

Evaɱ kho bhikkhave mātugāmo sīlasampanno hoti. Kathañ ca bhikkhave mātugāmo cāgasampanno hoti?

11. Idha bhikkhave mātugāmo vigatamalamaccherena cetasā agāraɱ ajjhāvasati ... pe ... Evaɱ kho bhikkhave mātugāmo cāgasampanno hoti. Kathañ ca bhikkhave mātugāmo paññāsampanno hoti?

12. Idha bhikkhave mātugāmo paññavā hoti ... pe ... Evaɱ kho bhikkhave mātugāmo paññāsampanno hoti.

Imehi kho bhikkhave catūhi dhammehi samannāgato mātugāmo paralokavijayāya paṭipanno hoti, parassa loko āraddho hotī ti.

Susaɱvihitakammantā saṅgahitaparijjanā
bhattu manāpaɱ carati sambhataɱ anurakkhati.
Saddhāsīlena sampannā vadaññū vītamaccharā
niccaɱ maggaɱ visodheti sotthānaɱ samparāyikaɱ.
Icc' ete aṭṭha dhammā ca yassā vijjanti nāriyā
tam pi sīlavatiɱ āhu dhammaṭṭhaɱ saccavādiniɱ.
Soḷasākārasampannā aṭṭhaṅgasusamāgatā
tādisī sīlavatī upāsikā upapajjati devalokaɱ manāpan ti.

Uposathavaggo pañcamo

Tatr'uddānaɱ:

Saɱkhitte vitthate Visākhe Vāseṭṭho Bojjhāya pañcamaɱ
Anuruddhaɱ puna Visākhe Nakulā idhalokikā dve ti.

Paṇṇāsakaɱ samattaɱ

[page 274]

Sa-ādhāna-Vagga

LI.

1. Ekaɱ samayaɱ Bhagavā Sakkesu viharati Kapilavatthusmiɱ Nigrodhārāme. Atha kho Mahāpajāpatī Gotamī yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhitā kho Mahāpajāpatī Gotamī Bhagavantaɱ etad avoca 'sādhu bhante labheyya mātugāmo Tathāgatappavedite dhammavinaye agārasmā anagāriyaɱ pabbajjan' ti. 'Alaɱ Gotamī, mā te rucci mātugāmassa Tathāgatappavedite dhammavinaye agārasmā anagāriyaɱ pabbajjā' ti.

2. Dutiyam pi kho Mahāpajāpatī Gotamī Bhagavantaɱ etad avoca 'sādhu bhante labheyya mātugāmo Tathāgatappavedite dhammavinaye agārasmā anagāriyaɱ pabbajjan' ti. 'Alaɱ Gotamī, mā te rucci mātugāmassa Tathāgatappavedite dhammavinaye agārasmā anagāriyaɱ pabbajjā' ti.

3. Tatiyam pi kho Mahāpajāpatī Gotamī Bhagavantaɱ etad avoca 'sādhu bhante labheyya mātugāmo Tathāgatappevedite dhammavinaye agārasmā anagāriyaɱ pabbajjan' ti. 'Alaɱ Gotamī, mā te rucci mātugāmassa Tathāgatappavedite dhammavinaye agārasmā anagāriyaɱ pabbajjā' ti. Atha kho Mahāpajāpatī Gotamī 'na Bhagavā anujānāti mātugāmassa Tathāgatappavedite dhammavinaye agārasmā anagāriyaɱ pabbajjan' ti dukkhī dummanā assumukhī rudamānā Bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi.

4. Atha kho Bhagavā Kapilavatthusmiɱ yathābhirantaɱ viharitvā yena Vesālī tena cārikaɱ pakkāmi, anupubbena cārikaɱ caramāno yena Vesālī tad avasari. Tatra sudaɱ Bhagavā Vesāliyaɱ viharati Mahāvane Kūṭāgārasālāyaɱ.

Atha kho Mahāpajāpatī Gotamī kese chedāpetvā kāsāyāni vatthāni acchādetvā sambahulāhi Sākiyānīhi saddhiɱ yena Vesālī tena pakkāmi,

[page 275]

anupubbena yena Vesālī Mahāvanaɱ Kūṭāgārasālā ten' upasaṅkami. Atha kho Mahāpajāpatī Gotamī sunehi pādehi rajokiṇṇena gattena dukkhī dummanā assumukhī rudamānā bahi dvārakoṭṭhake aṭṭhāsi.

Addasā kho āyasmā Ānando Mahāpajāpatiɱ Gotamiɱ sunehi pādehi rajokiṇṇena gattena dukkhiɱ dummanaɱ assumukhiɱ rudamānaɱ bahi dvārakoṭṭhake ṭhitaɱ, disvā Mahāpajāpatiɱ Gotamiɱ etad avoca 'kin nu tvaɱ Gotamī sunehi pādehi rajokiṇṇena gattena dukkhī dummanā assumukhī rudamānā bahi dvārakoṭṭhake ṭhitā' ti? 'Tathā hi pana bhante ānanda Bhagavā na anujānāti mātugāmassa Tathāgatappavedite dhammavinaye agārasmā anagāriyaɱ pabbajjan' ti. 'Tena hi Gotamī idh' eva tāva hohi, yāvāhaɱ Bhagavantaɱ yācāmi mātugāmassa Thatāgatappavedite dhammavinaye agārasmā anagāriyaɱ pabbajjan' ti.

5. Atha kho āyasmā Ānando yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā Ānando Bhagavantaɱ etad avoca 'esā bhante Mahāpajāpatī Gotamī sunehi pādehi rajokiṇṇena gattena dukkhī dummanā assumukhī rudamānā bahi dvārakoṭṭhake ṭhitā "na Bhagavā anujānāti mātugāmassa Tathāgatappavedite dhammavinaye agārasmā anagāriyaɱ pabbajjan" ti. Sādhu bhante labheyya mātugāmo Tathāgatappavedite dhammavinaye agārasmā anagāriyaɱ pabbajjan' ti. 'Alaɱ ānanda, mā te rucci mātugāmassa Tathāgatappavedite dhammavinaye agārasmā anagāriyaɱ pabbajjā' ti. Dutiyam pi kho ... pe

... tatiyam pi kho āyasmā Ānando Bhagavantaɱ etad

avoca 'sādhu bhante labheyya mātugāmo Tathāgatappavedite dhammavinaye agārasmā anagariyaɱ pabbajjan' ti.

'Alaɱ ānanda, mā te rucci mātugāmassa Tathāgatappavedite dhammavinaye agārasmā anagāriyaɱ pabbajjā' ti.

[page 276]

6. Atha kho āyasmato ānandassa etad ahosi 'na Bhagavā anujānāti mātugāmassa Tathāgatappavedite dhammavinaye agārasmā anagāriyaɱ pabbajjaɱ, yan nūnāhaɱ aññena pi pariyāyena Bhagavantaɱ yāceyyaɱ mātugāmassa Tathāgatappavedite dhammavinaye agārasmā anagāriyaɱ pabbajjan' ti. Atha kho āyasmā Ānando Bhagavantaɱ etad avoca 'bhabbo nu kho bhante mātugāmo Tathāgatappavedite dhammavinaye agārasmā anagāriyaɱ pabbajitvā sotāpattiphalaɱ vā sakadāgāmiphalaɱ vā anāgāmiphalaɱ vā arahattaphalaɱ vā sacchikātun' ti? 'Bhabbo ānanda mātugāmo Tathāgatappavedite dhammavinaye agārasmā anagāriyaɱ pabbajitvā sotāpattiphalam pi sakadāgāmiphalam pi anāgāmiphalam pi arahattaphalam pi sacchikātun' ti.

'Sace bhante bhabbo mātugāmo Tathāgatappavedite dhammavinaye agārasmā anagāriyaɱ pabbajitvā sotāpattiphalaɱ pi ... pe ... arahattaphalam pi sacchikātuɱ, bahupakārā bhante Mahāpajāpatī Gotamī Bhagavato mātucchā āpādikā posikā Bhagavantaɱ janettiyā kālakatāya thaññaɱ pāyesi, sādhu bhante labheyya mātugāmo Tathāgatappavedite dhammavinaye agārasmā anagāriyaɱ pabbajjan' ti.

7. 'Sace ānanda Mahāpajāpatī Gotamī aṭṭha garudhamme paṭigaṇhāti, sā 'v' assā hotu upasampadā. Vassasatūpasampannāya bhikkhuniyā tadahūpasampannassa bhikkhuno abhivādanaɱ paccuṭṭhānaɱ añjalikammaɱ sāmīcikammaɱ kattabbaɱ, ayam pi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaɱ anatikkamanīyo. Na bhikkhuniyā abhikkhuke āvāse vassaɱ upagantabbaɱ, ayam pi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaɱ anatikkamanīyo. Anvaḍḍhamāsaɱ bhikkhuniyā bhikkhusaṅghato uposathapucchakañ ca ovādūpasaṅkamanañ ca pariyesitabbaɱ,

[page 277]

ayam pi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaɱ anatikkamanīyo. Vassaɱ vutthāya bhikkhuniyā ubhatosaṅghe tīhi ṭhānehi pavāretabbaɱ diṭṭhena sutena parisaṅkāya, ayam pi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaɱ anatikkamanīyo. Garudhammaɱ ajjhāpannāya bhikkhuniyā ubhatosaṅghe pakkhamānattaɱ caritabbaɱ, ayam pi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaɱ anatikkamanīyo. Dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya ubhatosaṅghe upasampadā pariyesitabbā, ayam pi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaɱ anatikkamanīyo. Na kenaci pariyāyena bhikkhuniyā bhikkhu akkositabbo paribhāsitabbo, ayam pi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaɱ anatikkamanīyo. Ajja-t-agge ānanda ovaṭo bhikkhunīnaɱ bhikkhūsu vacanapatho, anovaṭo bhikkhūnaɱ bhikkhunīsu vacanapatho, ayam pi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaɱ anatikkamanīyo. Sace ānanda Mahāpajāpatī Gotamī ime aṭṭha garudhamme paṭigaṇhāti, sā 'v' assā hotu upasampadā' ti.

8. Atha kho āyasmā Ānando Bhagavato santike ime aṭṭha garudhamme uggahetvā yena Mahāpajāpatī Gotamī ten' upasaṅkami, upasaṅkamitvā Mahāpajāpatiɱ Gotamiɱ etad avoca 'sace kho tvaɱ Gotamī aṭṭha garudhamme paṭigaṇheyyāsi, sā 'va te bhavissati upasampadā. Vassasatūpasampannāya bhikkhuniyā tadahūpasampannassa bhikkhuno abhivādanaɱ paccuṭṭhānaɱ añjalikammaɱ sāmīcikammaɱ kattabbaɱ, ayam pi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaɱ anatikkamanīyo ... pe ... ajja-t-agge ovaṭo bhikkhunīnaɱ bhikkhūsu vacanapatho, anovaṭo bhikkhūnaɱ bhikkhunīsu vacanapatho,

[page 278]

ayam pi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaɱ anatikkamanīyo. Sace kho tvaɱ Gotamī ime aṭṭha garudhamme paṭigaṇheyyāsi, sā 'va te bhavissati upasampadā' ti. 'Seyyathā pi bhante ānanda itthi vā puriso vā daharo yuvā maṇḍanakajātiyo sīsaɱ nahāto uppalamālaɱ vā vassikamālaɱ vā adhimuttakamālaɱ vā labhitvā ubhohi hatthehi paṭiggahetvā uttamaṅge sirasmiɱ patiṭṭhāpeyya, evam eva kho ahaɱ bhante ime aṭṭha garudhamme paṭigaṇhāmi yāvajīvaɱ anatikkamanīye' ti.

9. Atha kho āyasmā Ānando yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā Ānando Bhagavantaɱ etad avoca 'paṭiggahitā bhante Mahāpajāpatiyā Gotamiyā aṭṭha garudhammā yāvajīvaɱ anatikkamanīyā' ti. 'Sace ānanda nālabhissa mātugāmo Tathāgatappavedite dhammavinaye agārasmā anagāriyaɱ pabbajjaɱ, ciraṭṭhitikaɱ ānanda brahmacariyaɱ abhavissa, vassasahassam eva saddhammo tiṭṭheyya. Yato ca kho ānanda mātugāmo Tathāgatappavedite dhammavinaye agārasmā anagāriyaɱ pabbajito, na dāni ānanda brahmacariyaɱ ciraṭṭhitikaɱ bhavissati, pañc'eva dāni ānanda vassasatāni saddhammo ṭhassati. Seyyathā pi ānanda yāni kānici kulāni bahukitthikāni appapurisakāni, tāni suppadhaɱsiyāni honti corehi kumbhatthenakehi, evam eva kho ānanda yasmiɱ dhammavinaye labhati mātugāmo agārasmā anagāriyaɱ pabbajjaɱ, na taɱ brahmacariyaɱ ciraṭṭhitikaɱ hoti. Seyyathā pi ānanda sampanne sālikhette setaṭṭhikā nāma rogajāti nipatati,

[page 279]

evaɱ taɱ sālikhettaɱ na ciraṭṭhitikaɱ hoti, evam eva kho ānanda yasmiɱ dhammavinaye labhati mātugāmo agārasmā anagāriyaɱ pabbajjaɱ, na taɱ brahmacariyaɱ ciraṭṭhitikaɱ hoti. Seyyathā pi ānanda sampanne ucchukhette mañjiṭṭhikā nāma rogajāti nipatati, evaɱ taɱ ucchukhettaɱ na ciraṭṭhitikaɱ hoti, evam eva kho ānanda yasmiɱ dhammavinaye labhati mātugāmo agārasmā anagāriyaɱ pabbajjaɱ, na taɱ brahmacariyaɱ ciraṭṭhitikaɱ hoti. Seyyathā pi ānanda puriso mahato taḷākassa paṭigacc'eva āliɱ bandheyya yāva-deva udakassa anatikkamanāya, evam eva kho ānanda mayā paṭigacc'eva bhikkhunīnaɱ aṭṭha garudhammā paññattā yāvajīvaɱ anatikkamanīyā' ti.

LII.

1. Ekaɱ samayaɱ Bhagavā Vesāliyaɱ viharati Mahāvane Kūṭāgārasālāyaɱ. Atha kho āyasmā Ānando yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā Ānando Bhagavantaɱ etad avoca 'katīhi nu kho bhante dhammehi samannāgato bhikkhu bhikkhuno' vādako sammannitabbo' ti? Aṭṭhahi kho ānanda dhammehi samannāgato bhikkhu bhikkhuno' vādako sammannibabbo.

Katamehi aṭṭhahi?

2. Idh' ānanda bhikkhu sīlavā hoti ... pe ... samādāya sikkhati sikkhāpadesu, bahussuto hoti ... pe ... diṭṭhiyā suppaṭividdhā, ubhayāni kho pan' assa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anuvyañjanaso, kalyāṇavāco hoti kalyāṇavākkaraṇo poriya vācāya samannāgato vissaṭṭhāya anelagaḷāya atthassa viññāpaniyā, paṭibalo hoti bhikkhunīsaṅghaɱ dhammiyā kathāya sandassetuɱ samādapetuɱ samuttejetuɱ sampahaɱsetuɱ,

[page 280]

yebhuyyena bhikkhunīnaɱ piyo hoti manāpo, na kho pan' etaɱ Bhagavantaɱ uddissa pabbajitāya kāsāyavatthanivasanāya garudhammaɱ ajjhāpannapubbo hoti, vīsativasso vā hoti atirekavīsativasso vā.

Imehi kho ānanda aṭṭhahi dhammehi samannāgato bhikkhu bhikkhuno' vādako sammannitabbo ti.

LIII.

1. Ekaɱ samayaɱ Bhagavā Vesāliyaɱ viharati Mahāvane Kūṭāgārasālāyaɱ. Atha kho Mahāpajāpatī Gotamī yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ atthāsi. Ekamantaɱ ṭhitā kho Mahāpajāpatī Gotamī Bhagavantaɱ etad avoca 'sādhu me bhante Bhagavā saɱkhittena dhammaɱ desetu, yam ahaɱ Bhagavato dhammaɱ sutvā ekā vūpakaṭṭhā appamattā ātāpinī pahitattā vihareyyan' ti.

2. Ye kho tvaɱ Gotamī dhamme jāneyyāsi 'ime dhammā sarāgāya saɱvattanti no virāgāya, saɱyogāya saɱvattanti no visaɱyogāya, ācayāya saɱvattanti no apacayāya, mahicchatāya saɱvattanti no appicchatāya, asantuṭṭhiyā saɱvattanti no santuṭṭhiyā, saṅgaṇikāya saɱvattanti no pavivekāya, kosajjāya saɱvattanti no viriyārambhāya, dubbharatāya saɱvattanti no subharatāyā' ti. Ekaɱsena Gotamī dhāreyyāsi 'n' eso dhammo, n' eso vinayo, n' etaɱ Satthu sāsanan' ti.

3. Ye ca kho tvaɱ Gotamī dhamme jāneyyāsi 'ime dhammā virāgāya saɱvattanti no sarāgāya, visaɱyogāya saɱvattanti no saɱyogāya, apacayāya saɱvattanti no ācayāya, appicchatāya saɱvattanti no mahicchatāya, santuṭṭhiyā saɱvattanti no asantuṭṭhiyā, pavivekāya saɱvattanti no saṅgaṇikāya,

[page 281]

viriyārambhāya saɱvattanti no kosajjāya, subharatāya saɱvattanti no dubbharatāyā' ti. Ekaɱsena Gotamī dhāreyyāsi 'eso dhammo, eso vinayo, etaɱ Satthu sāsanan' ti.

LIV.

1. Ekaɱ samayaɱ Bhagavā Koḷiyesu viharati Kakkarapattaɱ nāma Koḷiyānaɱ nigamo. Atha kho Dīghajānu Koḷiyaputto yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi.

Ekamantaɱ nisinno kho Dīghajānu Koḷiyaputto Bhagavantaɱ etad avoca 'mayaɱ bhante gihī kāmabhogī puttasambādhasayanaɱ ajjhāvasāma kāsikacandanaɱ paccanubhoma mālāgandhavilepanaɱ dhārayāma jātarūparajataɱ sādiyāma, tesaɱ no bhante Bhagavā amhākaɱ tathā dhammaɱ desetu, ye amhākaɱ assa dhammā diṭṭhadhammahitāya diṭṭhadhammasukhāya samparāyahitāya samparāyasukhāyā' ti.

2. Cattāro 'me Byagghapajja dhammā kulaputtassa diṭṭhadhammahitāya saɱvattanti diṭṭhadhammasukhāya.

Katame cattāro?

3. Uṭṭhānasampadā ārakkhasampadā kalyāṇamittatā samajīvitā. Katamā ca Byagghapajja uṭṭhānasampadā?

4. Idha Byagghapajja kulaputto yena kammaṭṭhānena jīvikaɱ kappeti yadi kasiyā yadi vaṇijjāya yadi gorakkhena yadi issatthena yadi rājaporisena yadi sippaññatarena, tattha dakkho hoti analaso tatrupāyāya vīmaɱsāya samannāgato alaɱ kātuɱ alaɱ saɱvidhātuɱ. Ayaɱ vuccati Byagghapajja uṭṭhānasampadā. Katamā ca Byagghapajja ārakkhasampadā?

5. Idha Byagghapajja kulaputtassa bhogā honti uṭṭhānaviriyādhigatā bāhābalaparicitā sedāvakkhittā dhammikā dhammaladdhā,

[page 282]

te ārakkhena guttiyā sampādeti 'kinti me ime bhoge neva rājāno hareyyuɱ, na corā hareyyuɱ, na aggi ḍaheyya, na udakaɱ vaheyya, na appiyā dāyādā hareyyun' ti? Ayaɱ vuccati Byagghapajja ārakkhasampadā. Katamā ca Byagghapajja kalyāṇamittatā?

6. Idha Byagghapajja kulaputto yasmiɱ gāme vā nigame vā paṭivasati, tattha ye te honti gahapati vā gahapatiputtā vā daharā vā vuddhasīlino vuddhā vā vuddhasīlino saddhāsampannā sīlasampannā cāgasampannā paññāsampannā, tehi saddhiɱ santiṭṭhati sallapati sākacchaɱ samāpajjati; yathārūpānaɱ saddhāsampannānaɱ saddhāsampadaɱ anusikkhati, yathārūpānaɱ sīlasampannānaɱ sīlasampadaɱ anusikkhati, yathārūpānaɱ cāgasampannānaɱ cāgasampadaɱ anusikkhati, yathārūpānaɱ paññāsampannānaɱ paññāsampadaɱ anusikkhati. Ayaɱ vuccati Byagghapajja kalyāṇamittatā. Katamā ca Byagghapajja samajīvitā?

7. Idha Byagghapajja kulaputto āyañ ca bhogānaɱ viditvā vayañ ca bhogānaɱ viditvā samaɱ jīvikaɱ kappeti na accogāḷhaɱ na atihīnaɱ 'evaɱ me āyo vayaɱ pariyādāya ṭhassati, na ca me vayo āyaɱ pariyādāya thassatī' ti. Seyyathā pi Byagghapajja tulādhāro vā tulādhārantevāsī vā tulaɱ paggahetvā jānāti 'ettakena vā onataɱ ettakena vā unnatan' ti, evam eva kho Byagghapajja kulaputto āyañ ca bhogānaɱ viditvā vayañ ca bhogānaɱ viditvā samaɱ jīvikaɱ kappeti na accogāḷhaɱ na atihīnaɱ 'evaɱ me āyo vayaɱ pariyādāya ṭhassati,

[page 283]

na ca me vayo āyaɱ pariyādāya ṭhassatī' ti.

Sacāyaɱ Byagghapajja kulaputto appāyo samāno uḷāraɱ jīvikaɱ kappeti, tassa bhavanti vattāro 'udumbarakhādikaɱ 'vāyaɱ kulaputto bhoge khādatī' ti. Sace panāyaɱ Byagghapajja kulaputto mahāyo samāno kasiraɱ jīvikaɱ kappeti, tassa bhavanti vattāro 'ajaddhumārikaɱ 'vāyaɱ kulaputto marissatī' ti. Yato ca khvāyaɱ Byagghapajja kulaputto āyañ ca bhogānaɱ viditvā vayañ ca bhogānaɱ viditvā samaɱ jīvikaɱ kappeti na accogāḷhaɱ na atihīnaɱ 'evaɱ me āyo vayaɱ pariyādāya ṭhassati, na ca me vayo āyaɱ pariyādāya ṭhassatī' ti. Ayaɱ vuccati Byagghapajja samajīvitā.

8. Evaɱ samuppannānaɱ Byagghapajja bhogānaɱ cattāri apāyamukhāni honti: itthidhutto hoti, surādhutto, akkhadhutto, pāpamitto pāpasahāyo pāpasampavaṅko. Seyyathā pi Byagghapajja mahato taḷākassa cattāri c'eva āyamukhāni cattāri ca apāyamukhāni, tassa puriso yāni c'eva āyamukhāni tāni pidaheyya, yāni ca apāyamukhāni tāni vivareyya, devo ca na sammā dhāraɱ anuppaveccheyya; evaɱ hi tassa Byagghapajja mahato taḷākassa parihāni yeva pāṭikaṅkhā no vuddhi: evam eva kho Byagghapajja evaɱ samuppannānaɱ bhogānaɱ cattāri apāyamukhāni honti: itthidhutto hoti, surādhutto, akkhadhutto, pāpamitto pāpasahāyo pāpasampavaṅko.

9. Evaɱ samuppannānaɱ Byagghapajja bhogānaɱ cattāri āyamukhāni honti: na-itthidhutto hoti, na-surādhutto, naakkhadhutto,

[page 284]

kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko. Seyyathā pi Byagghapajja mahato taḷākassa cattāri c'eva āyamukhāni cattāri ca apāyamukhāni, tassa puriso yāni c'eva āyamukhāni tāni vivareyya, yāni ca apāyamukhāni tāni pidaheyya, devo ca sammā dhāraɱ anuppaveccheyya; evaɱ hi tassa Byagghapajja mahato taḷākassa vuddhi yeva pāṭikaṅkhā no parihāni: evam eva kho Byagghapajja evaɱ samuppannānaɱ bhogānaɱ cattāri āyamukhāni honti: na-itthidhutto hoti, na-surādhutto, naakkhadhutto, kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko.

Ime kho Byagghapajja cattāro dhammā kulaputtassa diṭṭhadhammahitāya saɱvattanti diṭṭhadhammasukhāya.

10. Cattāro 'me Byagghapajja dhammā kulaputtassa samparāyahitāya saɱvattanti samparāyasukhāya. Katame cattāro?

11. Saddhāsampadā sīlasampadā cāgasampadā paññāsampadā. Katamā ca Byagghapajja saddhāsampadā?

12. Idha Byagghapajja kulaputto saddho hoti, saddahati Tathāgatassa bodhiɱ 'iti pi so Bhagavā ... pe ... Satthā devamanussānaɱ buddho Bhagavā' ti. Ayaɱ vuccati Byagghapajja saddhāsampadā. Katamā ca Byagghapajja sīlasampadā?

13. Idha Byagghapajja kulaputto pāṇātipātā paṭivirato hoti ... pe ... surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Ayaɱ vuccati Byagghapajja sīlasampadā. Katamā ca Byagghapajja cāgasampadā?

14. Idha Byagghapajja kulaputto vigatamalamaccherena cetasā agāraɱ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaɱvibhāgarato. Ayaɱ vuccati Byagghapajja cāgasampadā. Katamā ca Byagghapajja paññāsampadā?

[page 285]

15. Idha Byagghapajja kulaputto paññavā hoti, udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. Ayaɱ vuccati Byagghapajja paññāsampadā.

Ime kho Byagghapajja cattāro dhammā kulaputtassa samparāyahitāya saɱvattanti samparāyasukhāyā ti.

Uṭṭhātā kammadheyyesu appamatto vidhānavā
samaɱ kappeti jīvikaɱ sambhataɱ anurakkhati,
saddho sīlena sampanno vadaññū vītamaccharo
niccaɱ maggaɱ visodheti sotthānaɱ samparāyikaɱ.
Icc' ete aṭṭha dhammā ca saddhassa gharam esino
akkhātā saccanāmena ubhayattha sukhāvahā,
diṭṭhadhammahitatthāya samparāyasukhāya ca:
evam etaɱ gahaṭṭhānaɱ cāgo puññaɱ pavaḍḍhatī ti.

LV.

1. Atha kho Ujjayo brāhmaṇo yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavatā saddhiɱ sammodi, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho Ujjayo brāhmaṇo Bhagavantaɱ etad avoca 'mayam assu bho Gotama pavāsaɱ gantukāmā, tesan no bhavaɱ Gotamo amhākaɱ tathā dhammaɱ desetu, ye amhākaɱ assu dhammā diṭṭhadhammahitāya diṭṭhadhammasukhāya samparāyahitāya samparāyasukhāyā' ti.

2. Cattāro 'me brāhmaṇa dhammā kulaputtassa diṭṭhadhammahitāya saɱvattanti diṭṭhadhammasukhāya. Katame cattāro?

[page 286]

3. Uṭṭhānasampadā ārakkhasampadā kalyāṇamittatā samajīvitā. Katamā ca brāhmaṇa uṭṭhānasampadā?

4. Idha brāhmaṇa kulaputto yena kammaṭṭhānena jīvikaɱ kappeti yadi kasiyā yadi vaṇijjāya yadi gorakkhena yadi issatthena yadi rājaporisena yadi sippaññatarena, tattha dakkho hoti analaso tatrupāyāya vīmaɱsāya samannāgato alaɱ kātuɱ alaɱ saɱvidhātuɱ. Ayaɱ vuccati brāhmaṇa uṭṭhānasampadā. Katamā ca brāhmaṇa ārakkhasampadā?

5. Idha brāhmaṇa kulaputtassa bhogā honti uṭṭhānaviriyādhigatā bāhābalaparicitā sedāvakkhittā dhammikā dhammaladdhā, te ārakkhena guttiyā sampādeti 'kinti me ime bhoge neva rājāno hareyyuɱ, na corā hareyyuɱ, na aggi ḍaheyya, na udakaɱ vaheyya, na appiyā dāyādā hareyyun' ti. Ayaɱ vuccati brāhmaṇa ārakkhasampadā.

Katamā ca brāhmaṇa kalyāṇamittatā?

6. Idha brāhmaṇa kulaputto yasmiɱ gāme vā nigame vā paṭivasati, tattha ye te honti gahapati vā gahapatiputtā vā daharā vā vuddhasīlino vuddhā vā vuddhasīlino saddhāsampannā sīlasampannā cāgasampannā paññāsampannā, tehi saddhiɱ santiṭṭhati sallapati sākacchaɱ samāpajjati; yathārūpānaɱ saddhāsampannānaɱ saddhāsampadaɱ anusikkhati, yathārūpānaɱ sīlasampannānaɱ sīlasampadaɱ anusikkhati, yathārūpānaɱ cāgasampannānaɱ cāgasampadaɱ anusikkhati, yathārūpānaɱ paññāsampannānaɱ paññāsampadaɱ anusikkhati. Ayaɱ vuccati brāhmaṇa kalyāṇamittatā. Katamā ca brāhmaṇa samajīvitā?

7. Idha brāhmaṇa kulaputto āyañ ca bhogānaɱ viditvā vayañ ca bhogānaɱ viditvā samaɱ jīvikaɱ kappeti na accogāḷhaɱ na atihīnaɱ 'evaɱ me āyo vayaɱ pariyādāya ṭhassati,

[page 287]

na ca me vayo āyaɱ pariyādāya ṭhassatī' ti. Seyyathā pi brāhmaṇa tulādhāro vā tulādhārantevāsī vā tulaɱ paggahetvā jānāti 'ettakena vā onataɱ ettakena vā unnatan' ti, evam eva kho brāhmaṇa kulaputto āyañ ca bhogānaɱ viditvā vayañ ca bhogānaɱ viditvā samaɱ jīvikaɱ kappeti na accogāḷhaɱ na atihīnaɱ 'evaɱ me āyo vayaɱ pariyādāya ṭhassati, na ca me vayo āyaɱ pariyādāya ṭhassatī' ti. Sacāyaɱ brāhmaṇa kulaputto appāyo samāno uḷāraɱ jīvikaɱ kappeti, tassa bhavanti vattāro 'udumbarakhādikaɱ 'vāyaɱ kulaputto bhoge khādatī' ti. Sace panāyaɱ brāhmaṇa kulaputto mahāyo samāno kasiraɱ jīvikaɱ kappeti, tassa bhavanti vattāro 'ajaddhumārikaɱ 'vāyaɱ kulaputto marissatī' to. Yato ca khvāyaɱ brāhmaṇa kulaputto āyañ ca bhogānaɱ viditvā vayañ ca bhogānaɱ viditvā samaɱ jīvikaɱ kappeti na accogāḷhaɱ na atihīnaɱ 'evaɱ me āyo vayaɱ pariyādāya ṭhassati, na ca me vayo āyaɱ pariyādāya ṭhassatī' ti. Ayaɱ vuccati brāhmaṇa samajīvitā.

8. Evaɱ samuppannānaɱ brāhmaṇa bhogānaɱ cattāri apāyamukhāni honti: itthidhutto hoti, surādhutto, akkhadhutto, pāpamitto pāpasahāyo pāpasampavaṅko. Seyyathā pi brāhmaṇa mahato taḷākassa cattāri c'eva āyamukhāni cattāri ca apāyamukhāni, tassa puriso yāni c'eva āyamukhāni tāni pidaheyya, yāni ca apāyamukhāni tāni vivareyya, devo ca na sammā dhāraɱ anuppaveccheyya; evaɱ hi tassa brāhmaṇa mahato taḷākassa parihāni yeva pāṭikaṅkhā no vuddhi:

[page 288]

evam eva kho brāhmaṇa evaɱ samuppannānaɱ bhogānaɱ cattāri apāyamukhāni honti: itthidhutto hoti, surādhutto, akkhadhutto, pāpamitto pāpasahāyo pāpasampavaṅko.

9. Evaɱ samuppannānaɱ brāhmaṇa bhogānaɱ cattāri āyamukhāni honti: na-itthidhutto hoti, na-surādhutto, naakkhadhutto, kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko. Seyyathā pi brāhmaṇa mahato taḷākassa cattāri c'eva āyamukhāni cattāri ca apāyamukhāni, tassa puriso yāni c'eva āyamukhāni tāni vivareyya, yāni ca apāyamukhāni tāni pidaheyya, devo ca sammā dhāraɱ anuppaveccheyya; evaɱ hi tassa brāhmaṇa mahato taḷākassa vuddhi yeva pāṭikaṅkhā no parihāni: evam eva kho brāhmaṇa evaɱ samuppannānaɱ bhogānaɱ cattāri āyamukhāni honti: na-itthidhutto hoti ... pe ... kalyāṇasampavaṅko.

Ime kho brāhmaṇa cattāro dhammā kulaputtassa diṭṭhadhammahitāya saɱvattanti diṭṭhadhammasukhāya.

10. Cattāro 'me brāhmaṇa dhammā kulaputtassa samparāyahitāya saɱvattanti samparāyasukhāya. Katame cattāro?

11. Saddhāsampadā sīlasampadā cāgasampadā paññāsampadā. Katamā ca brāhmaṇa saddhāsampadā?

12. Idha brāhmaṇa kulaputto saddho hoti, saddahati Tathāgatassa bodhiɱ 'iti pi so Bhagavā ... pe ... Satthā devamanussānaɱ buddho Bhagavā' ti. Ayaɱ vuccati brāhmaṇa saddhāsampadā. Katamā ca brāhmaṇa sīlasampadā?

13. Idha brāhmaṇa kulaputto pāṇātipātā paṭivirato hoti ... pe ... surāmerayamajjapamādaṭṭhānā paṭivirato hoti.

Ayaɱ vuccati brāhmaṇa sīlasampadā. Katamā ca brāhmaṇa cāgasampadā?

[page 289]

14. Idha brāhmaṇa kulaputto vigatamalamaccherena cetasā agāraɱ ajjhāvasati ... pe ... yācayogo dānasaɱvibhāgarato. Ayaɱ vuccati brāhmaṇa cāgasampadā.

Katamā ca brāhmaṇa paññāsampadā?

15. Idha brāhmaṇa kulaputto paññavā hoti ... pe ... sammādukkhakkhayagāminiyā. Ayaɱ vuccati brāhmaṇa paññāsampadā.

Ime kho brāhmaṇa cattāro dhammā kulaputtassa samparāyahitāya saɱvattanti samparāyasukhāyā ti.

Uṭṭhātā kammadheyyesu appamatto vidhānavā
samaɱ kappeti jīvikaɱ sambhataɱ anurakkhati,
saddho sīlena sampanno vadaññū vītamaccharo
niccaɱ maggaɱ visodheti sotthānaɱ samparāyikaɱ.
Icc' ete aṭṭha dhammā ca saddhassa gharam esino
akkhātā saccanāmena ubhayattha sukhāvahā,
diṭṭhadhammahitatthāya samparāyasukhāya ca:
evam etaɱ gahaṭṭhānaɱ cāgo puññaɱ pavaḍḍhatī ti.

LVI.

1. 'Bhayan' ti bhikkhave kāmānam etaɱ adhivacanaɱ, 'dukkhan' ti bhikkhave kāmānam etaɱ adhivacanaɱ, 'rogo' ti bhikkhave kāmānam etaɱ adhivacanaɱ, 'gaṇḍo' ti bhikkhave kāmānam etaɱ adhivacanaɱ, 'sallan' ti bhikkhave kāmānam etaɱ adhivacanaɱ, 'saṅgo' ti bhikkhave kāmānam etaɱ adhivacanaɱ, 'paṅko' ti bhikkhave kāmānam etaɱ adhivacanaɱ, 'gabbho' ti bhikkhave kāmānam etaɱ adhivacanaɱ.

2. Kasmā ca bhikkhave 'bhayan' ti kāmānam etaɱ adhivacanaɱ?

Yasmā ca kāmarāgarattāyaɱ bhikkhave chandarāgavinibaddho diṭṭhadhammikā pi bhayā na parimuccati, samparāyikā pi bhayā na parimuccati,

[page 290]

tasmā 'bhayan' ti kāmānam etaɱ adhivacanaɱ.

3. Kasmā ca bhikkhave 'dukkhan' ti ... 'rogo' ti ... 'gaṇḍo' ti ... 'sallan' ti ... 'saṅgo' ti ... 'paṅko' ti ... 'gabbho' ti kāmānam etaɱ adhivacanaɱ?

Yasmā ca kāmarāgarattāyaɱ bhikkhave chandarāgavinibaddho diṭṭhadhammikā pi gabbhā na parimuccati, samparāyikā pi gabbhā na parimuccati, tasmā 'gabbho' ti kāmānam etaɱ adhivacanan ti.

Bhayaɱ dukkhañ ca rogo ca gaṇḍo sallañ ca saṅgo ca
paṅko gabbho ca ubhayaɱ.
Ete kāmā pavuccanti yattha satto puthujjano
otiṇṇo sātarūpena puna gabbhāya gacchati
yato ca bhikkhu ātāpi sampajaññaɱ na riñcati.
So imaɱ palipathaɱ duggaɱ atikkamma tathāvidho
pajaɱ jātijarūpetaɱ phandamānaɱ avekkhatī ti.

LVII.

1. Aṭṭhahi bhikkhave dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassa. Katamehi aṭṭhahi?

2. Idha bhikkhave bhikkhu sīlavā hoti ... pe ... samādāya sikkhati sikkhāpadesu, bahussuto hoti ... pe

... . . diṭṭhiyā suppaṭividdhā, kalyāṇamitto hoti kalyāṇasa-

hāyo kalyāṇasampavaṅko, sammādiṭṭhiko hoti sammādassanena samannāgato,

[page 291]

catunnaɱ jhānānaɱ abhicetasikānaɱ diṭṭhadhammasukhavihārānaɱ nikāmalābhī hoti akicchalābhī akasiralābhī, anekavihitaɱ pubbenivāsaɱ anussarati, seyyathīdaɱ ekam pi jātiɱ dve pi jātiyo ... pe ... iti sākāraɱ sa-uddesaɱ anekavihitaɱ pubbenivāsaɱ anussarati, dibbena cakkhunā visuddhena atikkantamānusakena ... pe ... yathākammūpage satte pajānāti, āsavānaɱ khayā ... pe ... sacchikatvā upasampajja viharati.

Imehi kho bhikkhave aṭṭhahi dhammehi samannāgato bhikkhu āhuneyyo hoti ... pe ... anuttaraɱ puññakkhettaɱ lokassā ti.

LVIII.

1. Aṭṭhahi bhikkhave dhammehi samannāgato bhikkhu āhuneyyo hoti ... pe ... anuttaraɱ puññakkhettaɱ lokassa. Katamehi aṭṭhahi?

2. Idha bhikkhave sīlavā hoti ... pe ... samādāya sikkhati sikkhāpadesu, bahussuto hoti ... pe ... diṭṭhiyā suppaṭividdhā, āraddhaviriyo viharati thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu, araññako hoti pantasenāsano, aratiratisaho hoti uppannaɱ aratiɱ abhibhuyya abhibhuyya viharati, bhayabheravasaho hoti uppannaɱ bhayabheravaɱ abhibhuyya abhibhuyya viharati,

[page 292]

catunnaɱ jhānānaɱ abhicetasikānaɱ diṭṭhadhammasukhavihārānaɱ nikāmalābhī hoti akicchalābhī akasiralābhī, āsavānaɱ khayā ... pe ... sacchikatvā upasampajja viharati.

Imehi kho bhikkhave aṭṭhahi dhammehi samannāgato bhikkhu āhuneyyo hoti ... pe ... anuttaraɱ puññakkhettaɱ lokassā ti.

LIX.

1. Aṭṭh' ime bhikkhave puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraɱ puññakkhettaɱ lokassa. Katame aṭṭha?

2. Sotāpanno sotāpattiphalasacchikiriyāya paṭipanno, sakadāgāmī sakadāgāmiphalasacchikiriyāya paṭipanno, anāgāmī anāgāmiphalasacchikiriyāya paṭipanno, arahā arahattāya paṭipanno.

Ime kho bhikkhave aṭṭha puggalā āhuneyyā ... pe ... anuttaraɱ puññakkhettaɱ lokassā ti.

Cattāro ca paṭipannā cattāro ca phale ṭhitā:
esa saṅgho ujubhūto paññāsīlasamāhito.
Yajamānānaɱ manussānaɱ puññapekhānapāṇinaɱ
karotaɱ opadhikaɱ puññaɱ saṅghe dinnaɱ mahapphalan ti.

LX.

1. Aṭṭh' ime bhikkhave puggalā āhuneyyā ... pe ... anuttaraɱ puññakkhettaɱ lokassa. Katame aṭṭha?

[page 293]

2. Sotāpanno sotāpattiphalasacchikiriyāya paṭipanno, sakadāgāmī sakadāgāmiphalasacchikiriyāya paṭipanno, anāgāmī anāgāmiphalasacchikiriyāya paṭipanno, arahā arahattāya paṭipanno.

Ime kho bhikkhave aṭṭha puggalā āhuneyyā ... pe ... anuttaraɱ puññakkhettaɱ lokassā ti.

Cattāro ca paṭipannā cattāro ca phale ṭhitā:
esa saṅgho samukkaṭṭho sattānaɱ aṭṭha puggalā.
Yajamānānaɱ manussānaɱ puññapekhānapāṇinaɱ
karotaɱ opadhikaɱ puññaɱ ettha dinnaɱ mahapphalan ti.

Sa-ādhānavaggo chaṭṭho

Tatr'uddānaɱ:

Gotamī ovādaɱ saɱkhittaɱ Dīghajānuñ ca Ujjayo
Bhayā dve āhuneyyā ca dve ca aṭṭhapuggalā ti.

LXI.

Bhūmi-Cāla Vagga

1. Aṭṭh' ime bhikkhave puggalā santo saɱvijjamānā lokasmiɱ. Katame aṭṭha?

2. Idha bhikkhave bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So uṭṭhahati ghaṭati vāyamati lābhāya. Tassa uṭṭhahato ghaṭato vāyamato lābhāya lābho n' uppajjati. So tena alābhena socati kilamati paridevati urattāḷiɱ kandati sammohaɱ āpajjati.

Ayaɱ vuccati bhikkhave bhikkhu iccho viharati lābhāya, uṭṭhahati ghaṭati vāyamati lābhāya,

[page 294]

na ca lābhī socicca paridevicca cuto ca saddhammā.

3. Idha pana bhikkhave bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So uṭṭhahati ghaṭati vāyamati lābhāya. Tassa uṭṭhahato ghaṭato vāyamato lābhāya lābho uppajjati. So tena lābhena majjati pamajjati madāpamādam āpajjati. Ayaɱ vuccati bhikkhave bhikkhu iccho viharati lābhāya, uṭṭhahati ghaṭati vāyamati lābhāya, lābhī ca madī ca pamādī ca cuto ca saddhammā.

4. Idha pana bhikkhave bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So na uṭṭhahati na ghaṭati na vāyamati lābhāya. Tassa anuṭṭhahato aghaṭato avāyamato lābhāya lābho n' uppajjati. So tena alābhena socati kilamati paridevati urattāḷiɱ kandati sammohaɱ āpajjati. Ayaɱ vuccati bhikkhave bhikkhu iccho viharati lābhāya, na uṭṭhahati na ghaṭati na vāyamati lābhāya, na ca lābhī socicca paridevicca cuto ca saddhammā.

5. Idha pana bhikkhave bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya, so na uṭṭhahati na ghaṭāti na vāyamati lābhāya. Tassa anuṭṭhahato aghaṭato avāyamato lābhāya lābho uppajjati. So tena lābhena majjati pamajjati madāpamādam āpajjati. Ayaɱ vuccati bhikkhave bhikkhu iccho viharati lābhāya, na uṭṭhahati na ghaṭati na vāyamati lābhāya, lābhī ca madī ca pamādī ca cuto ca saddhammā.

6. Idha pana bhikkhave bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So uṭṭhahati ghaṭati vāyamati lābhāya. Tassa uṭṭhahato ghaṭato vāyamato lābhāya lābho n' uppajjati.

[page 295]

So tena alābhena na socati na kilamati na paridevati na urattāḷiɱ kandati na sammohaɱ āpajjati. Ayaɱ vuccati bhikkhave bhikkhu iccho viharati lābhāya, uṭṭhahati ghaṭati vāyamati lābhāya, na ca lābhī na ca socī na ca paridevī accuto ca saddhammā.

7. Idha pana bhikkhave bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So uṭṭhahati ghaṭati vāyamati lābhāya. Tassa uṭṭhahato ghaṭato vāyamato lābhāya lābho uppajjati. So tena lābhena na majjati na ppamajjati na madam āpajjati. Ayaɱ vuccati bhikkhave bhikkhu iccho viharati lābhāya, uṭṭhahati ghaṭati vāyamati lābhāya, lābhicca na ca madī na ca pamādī accuto ca saddhammā.

8. Idha pana bhikkhave bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So na uṭṭhahati na ghaṭati na vāyamati lābhāya. Tassa anuṭṭhahato aghaṭato avāyamato lābhāya lābho n' uppajjati. So tena alābhena na socati na kilamati na paridevati na urattāḷiɱ kandati na sammohaɱ āpajjati. Ayaɱ vuccati bhikkhave bhikkhu iccho viharati lābhāya, na uṭṭhahati na ghaṭati na vāyamati lābhāya, na ca lābhī na ca socī na ca paridevī accuto ca saddhammā.

9. Idha pana bhikkhave bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So na uṭṭhahati na ghaṭati na vāyamati lābhāya. Tassa anuṭṭhahato aghaṭato avāyamato lābhāya lābho uppajjati. So tena lābhena na majjati na ppamajjati na madam āpajjati. Ayaɱ vuccati bhikkhave bhikkhu iccho viharati lābhāya, na uṭṭhahati na ghaṭati na vāyamati lābhāya, lābhicca na ca madī na ca pamādī accuto ca saddhammā.

Ime kho bhikkhave aṭṭha puggalā santo saɱvijjamānā lokasmin ti.

[page 296]

LXII.

1. Chahi bhikkhave dhammehi samannāgato bhikkhu alaɱ attano alaɱ paresaɱ. Katamehi chahi?

2. Idha bhikkhave bhikkhu khippanisanti ca hoti kusalesu dhammesu, sutānañ ca dhammānaɱ dhārakajātiko hoti, dhatānañ ca dhammānaɱ atthupaparikkhī hoti, attham aññāya dhammam aññāya dhammānudhammapaṭipanno ca hoti, kalyāṇavāco ca hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagaḷāya atthassa viññāpaniyā, sandassako ca hoti samādapako samuttejako sampahaɱsako sabrahmacārīnaɱ.

Imehi kho bhikkhave chahi dhammehi samannāgato bhikkhu alaɱ attano alaɱ paresaɱ.

3. Pañcahi bhikkhave dhammehi sammannāgato bhikkhu alaɱ attano alaɱ paresaɱ. Katamehi pañcahi?

4. Idha bhikkhave bhikkhu na h' eva kho khippanisanti ca hoti kusalesu dhammesu, sutānañ ca dhammānaɱ dhārakajātiko hoti, dhatānañ ca dhammānaɱ atthupaparikkhī hoti, attham aññāya dhammam aññāya dhammānudhammapaṭipanno ca hoti, kalyāṇavāco ca hoti ... pe ... atthassa viññāpaniyā, sandassako ca hoti samādapako samuttejako sampahaɱsako sabrahmacārīnaɱ

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu alaɱ attano alaɱ paresaɱ.

5. Catūhi bhikkhave dhammehi samannāgato bhikkhu alaɱ attano no paresaɱ. Katamehi catūhi?

6. Idha bhikkhave bhikkhu khippanisanti ca hoti kusalesu dhammesu, sutānañ ca dhammānaɱ dhārakajātiko hoti,

[page 297]

dhātānañ ca dhammānaɱ atthupaparikkhī hoti, attham aññāya dhammam aññāya dhammānudhammapaṭipanno ca hoti, no ca kalyāṇavāco hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagaḷāya atthassa viññāpaniyā, no ca sandassako hoti samādapako samuttejako sampahaɱsako sabrahmacārīnaɱ.

Imehi kho bhikkhave catūhi dhammehi samannāgato bhikkhu alaɱ attano no paresaɱ.

7. Catūhi bhikkhave dhammehi samannāgato bhikkhu alaɱ paresaɱ no attano. Katamehi catūhi?

8. Idha bhikkhave bhikkhu khippanisanti ca hoti kusalesu dhammesu, sutānañ ca dhammānaɱ dhārakajātiko hoti, no ca dhatānaɱ dhammānaɱ atthupaparikkhī hoti, no ca attham aññāya dhammam aññāya dhammānudhammapaṭipanno hoti, kalyāṇavāco ca hoti kalyāṇavākkaraṇo ... pe ... atthassa viññāpaniyā, sandassako ca hoti ... pe ... sabrahmacārīnaɱ.

Imehi kho bhikkhave catūhi dhammehi samannāgato bhikkhu alaɱ paresaɱ no attano.

9. Tīhi bhikkhave dhammehi samannāgato bhikkhu alaɱ attano no paresaɱ. Katamehi tīhi?

10. Idha bhikkhave bhikkhu na h' eva kho khippanisanti ca hoti kusalesu dhammesu, sutānañ ca dhammānaɱ dhārakajātiko hoti, dhatānañ ca dhammānaɱ atthupaparikkhī hoti, attham aññāya dhammam aññāya dhammānudhammapaṭipanno ca hoti, no ca kalyāṇavāco hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagaḷāya atthassa viññāpaniyā,

[page 298]

no ca sandassako hoti samādapako samuttejako sampahaɱsako sabrahmacārīnaɱ.

Imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu alaɱ attano no paresaɱ.

11. Tīhi bhikkhave dhammehi samannāgato bhikkhu alaɱ paresaɱ no attano. Katamehi tīhi?

12. Idha bhikkhave bhikkhu na h' eva kho khippanisanti ca hoti kusalesu dhammesu, sutānañ ca dhammānaɱ dhārakajātiko hoti, no ca dhatānaɱ dhammānaɱ atthupaparikkhī hoti, no ca attham aññāya dhammaɱ aññāya dhammānudhammapaṭipanno hoti, kalyāṇavāco ca hoti ... pe ... atthassa viññāpaniyā, sandassako ca hoti samādapako samuttejako sampahaɱsako sabrahmacārīnaɱ.

Imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu alaɱ paresaɱ no attano.

13. Dvīhi bhikkhave dhammehi samannāgato bhikkhu alaɱ attano no paresaɱ. Katamehi dvīhi?

14. Idha bhikkhave bhikkhu na h' eva kho khippanisanti ca hoti kusalesu dhammesu, no ca sutānaɱ dhammānaɱ dhārakajātiko hoti, dhatānañ ca dhammānaɱ atthupaparikkhī hoti, attham aññāya dhammam aññāya dhammānudhammapaṭipanno ca hoti, no ca kalyāṇavāco hoti ... pe ... atthassa viññāpaniyā, no ca sandassako hoti ... pe ... sabrahmacārīnaɱ.

Imehi kho bhikkhave dvīhi dhammehi samannāgato bhikkhu alaɱ attano no paresaɱ.

15. Dvīhi bhikkhave dhammehi samannāgato bhikkhu alaɱ paresaɱ no attano. Katamehi dvīhi?

16. Idha bhikkhave bhikkhu na h' eva kho khippanisanti ca hoti kusalesu dhammesu, no ca sutānaɱ dhammānaɱ dhārakajātiko hoti, no ca dhatānaɱ dhammānaɱ atthupaparikkhī hoti,

[page 299]

no ca attham aññāya dhammam aññāya dhammānudhammapaṭipanno hoti, kalyāṇavāco ca hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagaḷāya atthassa viññāpaniyā, sandassako ca hoti samādapako samuttejako sampahaɱsako sabrahmacarīnaɱ.

Imehi kho bhikkhave dvīhi dhammehi samannāgato bhikkhu alaɱ paresaɱ no attano ti.

LXIII.

1. Atha kho aññataro bhikkhu yena Bhagavā ten' upasaṅkami ... pe ... Ekamantaɱ nisinno kho so bhikkhu Bhagavantaɱ etad avoca 'sādhu me bhante Bhagavā saɱkhittena dhammaɱ desetu, yam ahaɱ Bhagavato dhammaɱ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyan' ti. Evam eva pan' idh' ekacce moghapurisā mamañ ñeva ajjhesanti, dhamme ca bhāsite mamañ ñeva anubandhitabbaɱ maññantī ti. 'Desetu me bhante Bhagavā saɱkhittena dhammaɱ, desetu Sugato saɱkhittena dhammaɱ, app eva nāmāhaɱ Bhagavato bhāsitassa atthaɱ ājāneyyaɱ, app eva nāmāhaɱ Bhagavato bhāsitassa dāyado assan' ti.

2. Tasmā ti ha te bhikkhu evaɱ sikkhitabbaɱ:--

Ajjhattaɱ me cittaɱ ṭhitaɱ bhavissati susaṇṭhitaɱ, na c' uppannā pāpakā akusalā dhammā cittaɱ pariyādāya ṭhassantī ti.

Evaɱ hi te bhikkhu sikkhitabbaɱ.

3. Yato kho te bhikkhu ajjhattaɱ cittaɱ ṭhitaɱ hoti susaṇṭhitaɱ, na c' uppannā pāpakā akusalā dhammā cittaɱ pariyādāya tiṭṭhanti, tato te bhikkhu evaɱ sikkhitabbaɱ:--

[page 300]

Mettā me cetovimutti bhāvitā bhavissati bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā ti.

Evaɱ hi te bhikkhu sikkhitabbaɱ.

4. Yato kho te bhikkhu ayaɱ samādhi evaɱ bhāvito hoti bahulīkato, tato tvaɱ bhikkhu imaɱ samādhiɱ savitakkam pi savicāraɱ bhāveyyāsi, avitakkam pi vicāramattaɱ bhāveyyāsi, avitakkam pi avicāraɱ bhāveyyāsi, sappītikam pi bhāveyyāsi, nippītikam pi bhāveyyāsi, sātasahagatam pi bhāveyyāsi, upekhāsahagatam pi bhāveyyāsi. Yato kho te bhikkhu ayaɱ samādhi evaɱ bhāvito hoti subhāvito, tato te bhikkhu evaɱ sikkhitabbaɱ:--

Karuṇā me cetovimutti ...muditā me cetovimutti ... upekhā me cetovimutti bhāvitā bhavissati bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā ti.

Evaɱ hi t e bhikkhu sikkhitabbaɱ.

5. Yato kho te bhikkhu ayaɱ samādhi evaɱ bhāvito hoti bahulīkato, tato tvaɱ bhikkhu imaɱ samādhiɱ savitakkam pi savicāraɱ bhāveyyāsi, avitakkam pi vicāramattaɱ bhāveyyāsi, avitakkam pi avicāraɱ bhāveyyāsi, sappītikam pi bhāveyyāsi, nippītikam pi bhāveyyāsi, sātasahagatam pi bhāveyyāsi, upekhāsahagatam pi bhāveyyāsi.

Yato kho te bhikkhu ayaɱ samādhi evaɱ bhāvito hoti subhāvito, tato te bhikkhu evaɱ sikkhitabbaɱ:--

Kāye kāyānupassī viharissāmi, ātāpī sampajāno satimā vineyya loke abhijjhādomanassan ti.

Evaɱ hi te bhikkhu sikkhitabbaɱ.

6. Yato kho te bhikkhu ayaɱ samādhi evaɱ bhāvito hoti bahulīkato, tato tvaɱ bhikkhu imaɱ samādhiɱ savitakkam pi savicāraɱ bhāveyyāsi, avitakkam pi vicāramattaɱ bhāveyyāsi,

[page 301]

avitakkam pi avicāraɱ bhāveyyāsi, sappītikam pi bhāveyyāsi, nippītikam pi bhāveyyāsi, sātasahagatam pi bhāveyyāsi, upekhāsahagatam pi bhāveyyāsi. Yato kho te bhikkhu ayaɱ samādhi evaɱ bhāvito hoti subhāvito, tato te bhikkhu evaɱ sikkhitabbaɱ:--

Vedanāsu ... citte ... dhammesu dhammānupassī viharissāmi, ātāpī sampajāno satimā vineyya loke abhijjhādomanassan ti.

Evaɱ hi te bhikkhu sikkhitabbaɱ.

7. Yato kho te bhikkhu ayaɱ samādhi evaɱ bhāvito hoti bahulīkato, tato tvaɱ bhikkhu imaɱ samādhiɱ savitakkam pi savicāraɱ bhāveyyāsi, avitakkam pi vicāramattaɱ bhāveyyāsi, avitakkam pi avicāraɱ bhāveyyāsi, sappītikam pi bhāveyyāsi, nippītikam pi bhāveyyāsi, sātasahagatam pi bhāveyyāsi, upekhāsahagatam pi bhāveyyāsi.

Yato kho te bhikkhu ayaɱ samādhi evaɱ bhāvito hoti subhāvito, tato tvaɱ bhikkhu yena yen' eva gacchasi, phāsu yeva gacchasi, yattha yattha ṭhassasi, phāsu yeva ṭhassasi, yattha yattha nisīdissasi, phāsu yeva nisīdissasi, yattha yattha seyyaɱ kappessasi, phāsu yeva seyyaɱ kappessasī ti.

8. Atha kho so bhikkhu Bhagavatā iminā ovādena ovadito uṭṭhāyāsanā Bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi. Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirass' eva yass' atthāya kulaputtā samma-d-eva agārasmā anagāriyaɱ pabbajanti, tad anuttaraɱ brahmacariyapariyosānaɱ diṭṭh' eva dhamme sayaɱ abhiññā sacchikatvā upasampajja vihāsi, 'khīṇā jāti,

[page 302]

vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyā' ti abbhaññāsi, aññataro ca pana so bhikkhu arahataɱ ahosī ti.

LXIV.

1. Ekaɱ samayaɱ Bhagavā Gayāyaɱ viharati Gāyāsīse.

Tatra kho Bhagavā bhikkhū āmantesi:-- Bhikkhavo ti.

Bhadante ti te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad avoca:--

2. Pubbāhaɱ bhikkhave sambodhā anabhisambuddho bodhisatto 'va samāno obhāsaɱ hi kho sañjānāmi, no ca rūpāni passāmi. Tassa mayhaɱ bhikkhave etad ahosi 'sace kho ahaɱ obhāsañ c'eva sañjāneyyaɱ rūpāni ca passeyyaɱ, evam me idaɱ ñāṇadassanaɱ parisuddhataraɱ assā' ti. So kho ahaɱ bhikkhave aparena samayena appamatto ātāpī pahitatto viharanto obhāsañ c'eva sañjānāmi rūpāni ca passāmi, no ca kho tāhi devatāhi saddhiɱ santiṭṭhāmi sallapāmi sākacchaɱ samāpajjāmi.

3. Tassa mayhaɱ bhikkhave etad ahosi 'sace kho ahaɱ obhāsañ c'eva sañjāneyyaɱ rūpāni ca passeyyaɱ tāhi ca devatāhi saddhiɱ santiṭṭheyyaɱ sallapeyyaɱ sākacchaɱ samāpajjeyyaɱ, evam me idaɱ ñāṇadassanaɱ parisuddhataraɱ assā' ti. So kho ahaɱ bhikkhave aparena samayena appamatto ātāpī pahitatto viharanto obhāsañ c'eva sañjānāmi rūpāni ca passāmi tāhi ca devatāhi saddhiɱ santiṭṭhāmi sallapāmi sākacchaɱ samāpajjāmi, no ca kho tā devatā jānāmi 'imā devatā amukamhā vā amukamhā vā devanikāyā' ti.

[page 303]

4. Tassa mayhaɱ bhikkhave etad ahosi 'sace kho ahaɱ obhāsañ c'eva sañjāneyyaɱ rūpāni ca passeyyaɱ tāhi ca devatāhi saddhiɱ santiṭṭheyyaɱ sallapeyyaɱ sākacchaɱ samāpajjeyyaɱ tā ca devatā jāneyyaɱ "imā devatā amukamhā vā amukamhā vā devanikāyā" ti, evam me idaɱ ñāṇadassanaɱ parisuddhataraɱ assā' ti. So kho ahaɱ bhikkhave aparena samayena appamatto ātāpī pahitatto viharanto obhāsañ c'eva sañjānāmi rūpāni ca passāmi tāhi ca devatāhi saddhiɱ santiṭṭhāmi sallapāmi sākacchaɱ samāpajjāmi tā ca devatā jānāmi 'imā devatā amukamhā vā amukamhā vā devanikāyā' ti, no ca kho tā devatā jānāmi 'imā devatā imassa kammassa vipākena ito cutā tattha upapannā' ti tā ca devatā jānāmi 'imā devatā imassa kammassa vipākena ito cutā tattha upapannā' ti, no ca kho tā devatā jānāmi 'imā devatā evamāhārā evaɱsukhadukkhapaṭisaɱvediniyo' ti tā ca devatā jānāmi 'imā devatā evamāhārā evaɱsukhadukkhapaṭisaɱvediniyo' ti, no ca kho tā devatā jānāmi 'imā devatā evaɱdīghāyukā evaɱciraṭṭhitikā' ti tā ca devatā jānāmi 'imā devatā evaɱdīghāyukā evaɱciraṭṭhitikā' ti, no ca kho tā devatā jānāmi 'yadi vā me imāhi devatāhi saddhiɱ sannivutthapubbaɱ yadi vā na sannivutthapubban' ti.

5. Tassa mayhaɱ bhikkhave etad ahosi 'sace kho ahaɱ obhāsañ c'eva sañjāneyyaɱ rūpāni ca passeyyaɱ tāhi ca devatāhi saddhiɱ santiṭṭheyyaɱ sallapeyyaɱ sākacchaɱ samāpajjeyyaɱ,

[page 304]

tā ca devatā jāneyyaɱ "imā devatā amukamhā vā amukamhā vā devanikāyā" ti tā ca devatā jāneyyaɱ "imā devatā imassa kammassa vipākena ito cutā tattha upapannā" ti tā ca devatā jāneyyaɱ "imā devatā evamāhārā evaɱsukhadukkhapaṭisaɱvediniyo" ti tā ca devatā jāneyyaɱ "imā devatā evaɱdīghāyukā evaɱciraṭṭhitikā" ti tā ca devatā jāneyyaɱ "yadi vā me imāhi devatāhi saddhiɱ sannivutthapubbaɱ yadi vā na sannivutthapubban" ti, evam me idaɱ ñāṇadassanaɱ parisuddhataraɱ assā' ti. So kho ahaɱ bhikkhave aparena samayena appamatto ātāpī pahitatto viharanto obhāsañ c'eva sañjānāmi rūpāni ca passāmi tāhi ca devatāhi saddhiɱ santiṭṭhāmi sallapāmi sākacchaɱ samāpajjāmi tā ca devatā jānāmi 'imā devatā amukamhā vā amukamhā vā devanikāyā' ti tā ca devatā jānāmi 'imā devatā imassa kammassa vipākena ito cutā tattha upapannā' ti tā ca devatā jānāmi 'imā devatā evamāhārā evaɱsukhadukkhapaṭisaɱvediniyo' ti tā ca devatā jānāmi 'imā devatā evaɱdīghāyukā evaɱciraṭṭhitikā' ti tā ca devatā jānāmi 'yadi vā me tāhi devatāhi saddhiɱ sannivutthapubbaɱ yadi vā na sannivutthapubban' ti.

6. Yāva kīvañ ca me bhikkhave evaɱ aṭṭhaparivaṭṭhaɱ adhidevañāṇadassanaɱ na suvisuddhaɱ ahosi, neva tāvāhaɱ bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraɱ sammāsambodhiɱ abhisambuddho paccaññāsiɱ.

Yato ca kho me bhikkhave evaɱ aṭṭhaparivaṭṭaɱ adhidevañāṇadassanaɱ suvisuddhaɱ ahosi, athāhaɱ bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraɱ sammāsambodhiɱ abhisambuddho paccaññāsiɱ.

[page 305]

ñāṇañ ca pana me dassanaɱ udapādi 'akuppā me cetovimutti, ayam antimā jāti, natthi dāni punabbhavo' ti.

LXV.

1. Aṭṭh' imāni bhikkhave abhibhāyatanāni. Katamāni aṭṭha?

2. Ajjhattaɱ rūpasaññī eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni 'tāni abhibhuyya jānāmi passāmī' ti evaɱsaññī hoti. Idaɱ paṭhamaɱ abhibhāyatanaɱ.

3. Ajjhattaɱ rūpasaññī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni 'tāni abhibhuyya jānāmi passāmī' ti evaɱsaññī hoti. Idaɱ dutiyaɱ abhibhāyatanaɱ.

4. Ajjhattaɱ arūpasaññī eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni 'tāni abhibhuyya jānāmi passāmī' ti evaɱsaññī hoti. Idaɱ tatiyaɱ abhibhāyatanaɱ.

5. Ajjhattaɱ arūpasaññī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni 'tāni abhibhuyya jānāmi passāmī' ti evaɱsaññī hoti. Idaɱ catutthaɱ abhibhāyatanaɱ.

6. Ajjhattaɱ arūpasaññī eko bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni 'tāni abhibhuyya jānāmi passāmī' ti evaɱsaññī hoti. Idaɱ pañcamaɱ abhibhāyatanaɱ.

7. Ajjhattaɱ arūpasaññī eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni 'tāni abhibhuyya jānāmi passāmī' ti evaɱsaññī hoti. Idaɱ chaṭṭhaɱ abhibhāyatanaɱ.

[page 306]

... 8. Ajjhattaɱ arūpasaññī eko bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni 'tāni abhibhuyya jānāmi passāmī' ti evaɱsaññī hoti. idaɱ sattamaɱ abhibhāyatanaɱ.

9. Ajjhattaɱ arūpasaññī eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni 'tāni abhibhuyya jānāmi passāmī' ti evaɱsaññī hoti. Idaɱ aṭṭhamaɱ abhibhāyatanaɱ.

Imāni kho bhikkhave aṭṭha abhibhāyatanānī ti.

LXVI.

1. Aṭṭh' ime bhikkhave vimokhā. Katame aṭṭha?

2. Rūpī rūpāni passati, ayaɱ paṭhamo vimokho.

3. Ajjhattaɱ arūpasaññī eko bahiddhā rūpāni passati, ayaɱ dutiyo vimokho.

4. Subhan t' eva adhimutto hoti, ayaɱ tatiyo vimokho.

5. Sabbaso rūpasaññānaɱ samatikkamā paṭighasaññānaɱ atthaṅgamā nānattasaññānaɱ amanasikārā 'ananto ākāso' ti ākāsānañcāyatanaɱ upasampajja viharati, ayaɱ catuttho vimokho.

6. Sabbaso ākāsānañcāyatanaɱ samatikkamma 'anantaɱ viññāṇan' ti viññāṇañcāyatanaɱ upasampajja viharati, ayaɱ pañcamo vimokho.

7. Sabbaso viññāṇañcāyatanaɱ samatikkamma 'natthi kiñcī' ti ākiñcaññāyatanaɱ upasampajja viharati, ayaɱ chaṭṭho vimokho.

8. Sabbaso ākiñcaññāyatanaɱ samatikkamma nevasaññānāsaññāyatanaɱ upasampajja viharati, ayaɱ sattamo vimokho.

9. Sabbaso nevasaññānāsaññāyatanaɱ samatikkamma saññāvedayitanirodhaɱ upasampajja viharati, ayaɱ aṭṭhamo vimokho.

Ime kho bhikkhave aṭṭha vimokhā ti.

[page 307]

LXVII.

1. Aṭṭh' ime bhikkhave anariyavohārā. Katame aṭṭha?

2. Adiṭṭhe diṭṭhavāditā, asute sutavāditā, amute mutavāditā, aviññāte viññātavāditā, diṭṭhe adiṭṭhavāditā, sute asutavāditā, mute amutavāditā, viññāte aviññātavāditā.

Ime kho bhikkhave aṭṭha anariyavohārā ti.

LXVIII.

1. Aṭṭh' ime bhikkhave ariyavohārā. Katame aṭṭha?

2. Adiṭṭhe adiṭṭhavāditā, asute asutavāditā, amute amutavāditā, aviññāte aviññātavāditā, diṭṭhe diṭṭhavāditā, sute sutavāditā, mute mutavāditā, viññāte viññātavāditā.

Ime kho bhikkhave aṭṭha ariyavohārā ti.

LXIX.

1. Aṭṭh' imā bhikkhave parisā. Katamā aṭṭha?

2. Khattiyaparisā, brāhmaṇaparisā, gahapatiparisā, samaṇaparisā, Cātummahārājikaparisā, Tāvatiɱsaparisā, Māraparisā, Brahmaparisā.

3. Abhijānāmi kho panāhaɱ bhikkhave anekasataɱ khattiyaparisaɱ upasaṅkamitvā. Tatra pi mayā sannisinnapubbañ c'eva sallapitapubbañ ca sākacchā ca samāpannapubbā, tattha yādisako tesaɱ vaṇṇo hoti, tādisako mayhaɱ vaṇṇo hoti, yādisako tesaɱ saro hoti, tādisako mayhaɱ saro hoti, dhammiyā ca kathāya sandassemi samādapemi samuttejemi sampahaɱsemi, bhāsamānañ ca maɱ na jānanti 'ko nu kho ayaɱ bhāsati devo vā manusso vā' ti? Dhammiyā ca kathāya sandassetvā samādapetvā samuttejetvā sampahaɱsetvā antaradhāyāmi, antarahitañ ca maɱ na jānanti 'ko nu kho ayaɱ antarahito devo vā manusso vā' ti?

[page 308]

4. Abhijānāmi kho panāhaɱ bhikkhave anekasataɱ brāhmaṇaparisaɱ ... gahapatiparisaɱ ... samaṇaparisaɱ ... Cātummahārājikaparisaɱ ... Tāvatiɱsaparisaɱ ... Māraparisaɱ ... Brahmaparisaɱ upasaṅkamitvā. Tatra pi mayā sannisinnapubbañ c'eva sallapitapubbañ ca sākacchā ca samāpannapubbā, tattha yādisako tesaɱ vaṇṇo hoti, tādisako mayhaɱ vaṇṇo hoti, yādisako tesaɱ saro hoti, tādisako mayhaɱ saro hoti, dhammiyā ca kathāya sandassemi samādapemi samuttejemi sampahaɱsemi, bhāsamānañ ca maɱ na jānanti 'ko nu kho ayaɱ bhāsati devo vā manusso vā' ti? Dhammiyā ca kathāya sandassetvā samādapetvā samuttejetvā sampahaɱsetvā antaradhāyāmi, antarahitañ ca maɱ na jānanti 'ko nu kho ayaɱ antarahito devo vā manusso vā' ti?

Imā kho bhikkhave aṭṭha parisā ti.

LXX.

1. Ekaɱ samayaɱ Bhagavā Vesāliyaɱ viharati Mahāvane Kūṭāgārasālāyaɱ. Atha kho Bhagavā pubbaṇhasamayaɱ nivāsetvā pattacīvaram ādāya Vesāliɱ piṇḍāya pāvisi.

Vesāliyaɱ piṇḍāya caritvā pacchābhattaɱ piṇḍapātapaṭikkanto āyasmantaɱ ānandaɱ āmantesi:--

2. Gaṇhāhi ānanda nisīdanaɱ, yena Cāpālacetiyaɱ ten' upasaṅkamissāma divāvihārāyā ti. 'Evaɱ bhante' ti kho āyasmā Ānando Bhagavato paṭissutvā nisīdanaɱ ādāya Bhagavantaɱ piṭṭhito piṭṭhito anubandhi.

3. Atha kho Bhagavā yena Cāpālacetiyaɱ ten' upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho Bhagavā āyasmantaɱ ānandaɱ āmantesi:--

[page 309]

4. Ramaṇīyā ānanda Vesālī, ramaṇīyaɱ Udenacetiyaɱ, ramaṇīyaɱ Gotamakacetiyaɱ, ramaṇīyaɱ Bahuputtakacetiyaɱ, ramanīyaɱ Sattambacetiyaɱ, ramanīyaɱ Sārandadacetiyaɱ, ramaṇīyaɱ Cāpālacetiyaɱ. Yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, ākaṅkhamāno so ānanda kappaɱ vā tiṭṭheyya kappāvasesaɱ vā. Tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, ākaṅkhamāno ānanda Tathāgato kappaɱ vā tiṭṭheyya kappāvasesaɱ vā ti. Evam pi kho āyasmā Ānando Bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituɱ, na Bhagavantaɱ yāci 'tiṭṭhatu bhante Bhagavā kappaɱ, tiṭṭhatu bhante Sugato kappaɱ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan' ti, yathā taɱ Mārena pariyuṭṭhitacitto.

5. Dutiyam pi kho Bhagavā ... Tatiyam pi kho Bhagavā āyasmantaɱ ānandaɱ āmantesi:--

6. Ramaṇīyā ānanda Vesālī, ramaṇīyaɱ Udenacetiyaɱ, ramaṇīyaɱ Gotamakacetiyaɱ, ramaṇīyaɱ Bahuputtakacetiyaɱ, ramaṇīyaɱ Sattambacetiyaɱ, ramaṇīyaɱ Sārandadacetiyaɱ, ramaṇīyaɱ Cāpālacetiyaɱ. Yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā ākaṅkhamāno so ānanda kappaɱ vā tiṭṭheyya kappāvasesaɱ vā. Tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, ākaṅkhamāno ānanda Tathāgato kappaɱ vā tiṭṭheyya kappāvasesaɱ vā ti. Evam pi kho āyasmā Ānando Bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituɱ,

[page 310]

na Bhagavantaɱ yāci 'tiṭṭhatu bhante Sugato kappaɱ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan' ti, yathā taɱ Mārena pariyuṭṭhitacitto.

7. Atha kho Bhagavā āyasmantaɱ ānandaɱ āmantesi 'gaccha tvaɱ ānanda, yassa dāni kālaɱ maññasī' ti. 'Evaɱ bhante' ti kho āyasmā Ānando Bhagavato paṭissutvā uṭṭhāyāsanā Bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā Bhagavato avidūre aññatarasmiɱ rukkhamūle nisīdi.

8. Atha kho Māro pāpimā acirapakkante āyasmante ānande Bhagavantaɱ etad avoca 'parinibbātu dāni bhante Bhagavā parinibbātu Sugato, parinibbānakālo dāni bhante Bhagavato, bhāsitā kho pan' esā bhante Bhagavatā vācā ((na tāvāhaɱ pāpima parinibbāyissāmi, yāva me bhikkhū na sāvakā bhavissanti viyattā vinītā visāradā pattayogakkhemā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino sakaɱ ācariyakaɱ uggahetvā ācikkhissanti desissanti paññāpessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti, uppannaɱ parappavādaɱ sahadhammena suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desissantī)) ti. Etarahi bhante bhikkhū Bhagavato sāvakā viyattā vinītā visāradā pattayogakkhemā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino sakaɱ ācariyakaɱ uggahetvā ācikkhanti desenti paññāpenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti, uppannaɱ parappavādaɱ sahadhammena suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desenti. Parinibbātu dāni bhante Bhagavā parinibbātu Sugato, parinibbānakālo dāni bhante Bhagavato, bhāsitā kho pan' esā bhante Bhagavatā vācā ((na tāvāhaɱ pāpima parinibbāyissāmi, yāva me bhikkhuniyo na sāvikā bhavissanti ... yāva me upāsakā na sāvakā bhavissanti .

[page 311]

... yāva me upāsikā na sāvikā bhavissanti viyattā vinītā visāradā pattayogakkhemā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo sakaɱ ācariyakaɱ uggahetvā ācikkhissanti desissanti paññāpessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti, uppannaɱ parappavādaɱ sahadhammena suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desissantī)) ti. Etarahi bhante upāsikā Bhagavato sāvikā viyattā vinītā visāradā pattayogakkhemā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo sakaɱ ācariyakaɱ uggahetvā ācikkhanti desenti paññāpenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti, uppannaɱ parappavādaɱ sahadhammena suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desenti. Parinibbātu dāni bhante Bhagavā parinibbātu Sugato, parinibbānakālo dāni bhante Bhagavato, bhāsitā kho pan' esā bhante Bhagavatā vācā ((na tāvāhaɱ pāpima parinibbāyissāmi, yāva me idaɱ brahmacariyaɱ na iddhañ c'eva bhavissati phītañ ca vitthārikaɱ bāhujaññaɱ puthubhūtaɱ yāva devamanussehi suppakāsitan)) ti.

Etarahi bhante Bhagavato brahmacariyaɱ iddhañ c'eva phītañ ca vitthārikaɱ bāhujaññaɱ puthubhūtaɱ yāva devamanussehi suppakāsitaɱ. Parinibbātu dāni bhante Bhagavā parinibbātu Sugato, parinibbānakālo dāni bhante Bhagavato' ti. 'Appossukko tvaɱ pāpima hohi, na ciraɱ Tathāgatassa parinibbānaɱ bhavissati, ito tiṇṇaɱ māsānaɱ accayena Tathāgato parinibbāyissatī' ti.

9. Atha kho Bhagavā Cāpālacetiye sato sampajāno āyusaṅkhāraɱ ossaji. Ossaṭṭhe Bhagavatā āyusaṅkhāre mahābhūmicālo ahosi bhiɱsanako salomahaɱso, devadundubhiyo ca phaliɱsu. Atha kho Bhagavā etam atthaɱ viditvā tāyaɱ velāyaɱ imaɱ udānaɱ udānesi.

[page 312]

Tulam atulañ ca sambhavaɱ bhavasaṅkhāram avassaji muni

ajjhattarato samāhito abhindi kavacam iv' attasambhavan ti.

10. Atha kho āyasmato ānandassa etad ahosi 'mahā vatāyaɱ bhūmicālo, sumahā vatāyaɱ bhūmicālo bhiɱsanako salomahaɱso, devadundubhiyo ca phaliɱsu; ko nu kho hetu ko paccayo mahato bhūmicālassa pātubhāvāyā' ti? Atha kho āyasmā Ānando yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā Ānando Bhagavantaɱ etad avoca 'mahā vatāyaɱ bhante bhūmicālo, sumahā vatāyaɱ bhante bhūmicālo bhiɱsanako salomahaɱso, devadundubhiyo ca phaliɱsu; ko nu kho bhante hetu ko paccayo mahato bhūmicālassa pātubhāvāyā' ti?

11. Aṭṭh' ime ānanda hetū aṭṭha paccayā mahato bhūmicālassa pātubhāvāya. Katame aṭṭha?

12. Yaɱ ānanda mahāpaṭhavī udake patiṭṭhitā, udakaɱ vāte patiṭṭhitaɱ, vāto ākāsaṭṭho hoti: so ānanda samayo, yaɱ mahāvātā vāyanti, mahāvātā vāyantā udakaɱ kampenti, udakaɱ kampitaɱ paṭhaviɱ kampeti. Ayaɱ ānanda paṭhamo hetu paṭhamo paccayo mahato bhūmicālassa pātubhāvāya.

13. Puna ca paraɱ ānanda samaṇo vā brāhmaṇo vā iddhimā cetovasippatto, devatā mahiddhikā mahānubhāvā; tassa parittā paṭhavīsaññā bhāvitā hoti appamāṇā āposaññā: so imaɱ paṭhaviɱ kampeti saɱkampeti sampakampeti. Ayaɱ ānanda dutiyo hetu dutiyo paccayo mahato bhūmicālassa pātubhāvāya.

14. Puna ca paraɱ ānanda yadā bodhisatto Tusitākāya cavitvā sato sampajāno mātukucchiɱ okkamati, tadāyaɱ paṭhavī kampati saɱkampati sampakampati.

[page 313]

Ayaɱ ānanda tatiyo hetu tatiyo paccayo mahato bhūmicālassa pātubhāvāya.

15. Puna ca paraɱ ānanda yadā bodhisatto sato sampajāno mātukucchismā nikkhamati, tadāyaɱ paṭhavī kampati saɱkampati sampakampati. Ayaɱ ānanda catuttho hetu catuttho paccayo mahato bhūmicālassa pātubhāvāya.

16. Puna ca paraɱ ānanda yadā Tathāgato anuttaraɱ sammāsambodhiɱ abhisambujjhati, tadāyaɱ paṭhavī kampati saɱkampati sampakampati. Ayaɱ ānanda pañcamo hetu pañcamo paccayo mahato bhūmicālassa pātubhāvāya.

17. Puna ca paraɱ ānanda yadā Tathāgato anuttaraɱ dhammacakkaɱ pavatteti, tadāyaɱ paṭhavī kampati saɱkampati sampakampati. Ayaɱ ānanda chaṭṭho hetu chaṭṭho paccayo mahato bhūmicālassa pātubhāvāya.

18. Puna ca paraɱ ānanda yadā Tathāgato sato sampajāno āyusaṅkhāraɱ ossajati, tadāyaɱ paṭhavī kampati saɱkampati sampakampati. Ayaɱ ānanda sattamo hetu sattamo paccayo mahato bhūmicālassa pātubhāvāya.

19. Puna ca paraɱ ānanda yadā Tathāgato anupādisesāya nibbānadhātuyā parinibbāyati, tadāyaɱ paṭhavī kampati saɱkampati sampakampati. Ayaɱ ānanda aṭṭhamo hetu aṭṭhamo paccayo mahato bhūmicālassa pātubhāvāya.

Ime kho ānanda aṭṭha hetū aṭṭha paccayā mahato bhūmicālassa pātubhāvāyā ti.

Bhūmicālavaggo sattamo

Tatr'uddānaɱ:

[page 314]

Icchā alañ ca saɱkhittaɱ Gayā abhibhūnā te saha
Vimokho dve ca vohārā parisā bhūmicālenā ti.

Yamaka-Vagga

LXXI.

1. Saddho ca bhikkhave bhikkhu hoti, no ca sīlavā.

Evaɱ so ten' aṅgena aparipūro hoti. Tena taɱ aṅgaɱ paripūretabbaɱ 'kintāhaɱ saddho ca assaɱ sīlavā cā' ti.

Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca, evaɱ so ten' aṅgena paripūro hoti.

2. Saddho ca bhikkhave bhikkhu hoti sīlavā ca, no ca bahussuto. Evaɱ so ten' aṅgena aparipūro hoti. Tena taɱ aṅgaɱ paripūretabbaɱ 'kintāhaɱ saddho ca assaɱ sīlavā ca bahussuto cā' ti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca, evaɱ so ten' aṅgena paripūro hoti.

3. Saddho ca bhikkhave bhikkhu hoti sīlavā ca bahussuto ca, no ca dhammakathiko ... pe ... dhammakathiko ca, no ca parisāvacaro ... parisāvacaro ca, no ca visārado parisāya dhammaɱ deseti ... visārado ca parisāya dhammaɱ deseti, no ca catunnaɱ jhānānaɱ abhicetasikānaɱ diṭṭhadhammasukhavihārānaɱ nikāmalābhī hoti akicchalābhī akasiralābhī ... catunnaɱ jhānānaɱ abhicetasikānaɱ diṭṭhadhammasukhavihārānaɱ nikāmalābhī hoti akicchalābhī akasiralābhī, no ca āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭh' eva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati.

Evaɱ so ten' aṅgena aparipūro hoti. Tena taɱ aṅgaɱ paripūretabbaɱ 'kintāhaɱ saddho ca assaɱ sīlavā ca1

bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaɱ deseyyaɱ,

[page 315]

catunnaɱ jhānānaɱ abhicetasikānaɱ diṭṭhadhammasukhavihārānaɱ nikāmalābhī assaɱ akicchalābhī akasiralābhī, āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭh' eva dhamme sayaɱ abhiññā sacchikatvā upasampajja vihareyyan' ti.

Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaɱ deseti, catunnaɱ jhānānaɱ abhicetasikānaɱ diṭṭhadhammasukhavihārānaɱ nikāmalābhī hoti akicchalābhī akasiralābhī, āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭh' eva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati. Evaɱ so ten' aṅgena paripūro hoti.

Imehi kho bhikkhave aṭṭhahi dhammehi samannāgato bhikkhu samantapāsādiko ca hoti sabbākāraparipūro cā ti.

LXXII.

1. Saddho ca bhikkhave bhikkhu hoti, no ca sīlavā.

Evaɱ so ten' aṅgena aparipūro hoti. Tena taɱ aṅgaɱ paripūretabbaɱ 'kintāhaɱ saddho ca assaɱ sīlavā cā' ti.

Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca, evaɱ so ten' aṅgena paripūro hoti.

2. Saddho ca bhikkhave bhikkhu hoti sīlavā ca, no ca bahussuto ... pe ... bahussuto ca, no ca dhammakathiko ... dhammakathiko ca, no ca parisāvacaro ... parisāvacaro ca, no ca visārado parisāya dhammaɱ deseti

[page 316]

... . . visārado ca parisāya dhammaɱ deseti, no ca ye te santā vimokhā atikkamma rūpe āruppā, te kāyena phusitvā viharati; ye te santā vimokhā atikkamma rūpe āruppā, te kāyena phusitvā viharati, no āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭh' eva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati. Evaɱ so ten' aṅgena aparipūro hoti. Tena taɱ aṅgaɱ paripūretabbaɱ 'kintāhaɱ saddho ca assaɱ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaɱ deseyyaɱ; ye te santā vimokhā atikkamma rūpe āruppā, te kāyena phusitvā vihareyyaɱ, āsavānaɱ khayā ... pe ... sacchikatvā upasampajja vihareyyan' ti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaɱ deseti; ye te santā vimokhā atikkamma rūpe āruppā, te kāyena phusitvā viharati, āsavānaɱ khayā ... pe ... sacchikatvā upasampajja viharati. Evaɱ so ten' aṅgena paripūro hoti.

Imehi kho bhikkhave aṭṭhahi dhammehi samannāgato bhikkhu samantapāsādiko ca hoti sabbākāraparipūro cā ti.

LXXIII.

1. Ekaɱ samayaɱ Bhagavā Nāṭike viharati Giñjakāvasathe. Tatra kho Bhagavā bhikkhū āmantesi:--

[page 317]

Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad avoca:--

2. Maraṇasati bhikkhave bhāvitā bahulīkatā mahapphalā hoti mahānisaɱsā amatogadhā amatapariyosānā. Bhāvetha no tumhe bhikkhave maraṇasatin ti.

3. Evaɱ vutte aññataro bhikkhu Bhagavantaɱ etad avoca 'ahaɱ kho bhante bhāvemi maraṇasatin' ti. 'Yathākathaɱ pana tvaɱ bhikkhu bhāvesi maraṇasatin' ti? 'Idha mayhaɱ bhante evaɱ hoti "aho vatāhaɱ rattindivaɱ jīveyyaɱ, Bhagavato sāsanaɱ manasikareyyaɱ, bahuɱ vata me kataɱ assā" ti: evaɱ kho ahaɱ bhante bhāvemi maraṇasatin' ti.

4. Aññataro pi kho bhikkhu Bhagavantaɱ etad avoca 'aham pi kho bhante bhāvemi maraṇasatin' ti. 'Yathākathaɱ pana tvaɱ bhikkhu bhāvesi maraṇasatin' ti? 'Idha mayhaɱ bhante evaɱ hoti "aho vatāhaɱ divasaɱ jīveyyaɱ, Bhagavato sāsanaɱ manasikareyyaɱ, bahuɱ vata me kataɱ assā" ti: evaɱ kho ahaɱ bhante bhāvemi maraṇasatin' ti.

5. Aññataro pi kho bhikkhu Bhagavantaɱ etad avoca 'aham pi kho bhante bhāvemi maraṇasatin' ti. 'Yathākathaɱ pana tvaɱ bhikkhu bhāvesi maraṇasatin' ti? 'Idha mayhaɱ bhante evaɱ hoti ((aho vatāhaɱ upaḍḍhadivasaɱ jīveyyaɱ, Bhagavato sāsanaɱ manasikareyyaɱ, bahuɱ vata me kataɱ assā)) ti: evaɱ kho ahaɱ bhante bhāvemi maraṇasatin' ti.

6. Aññataro pi kho bhikkhu Bhagavantaɱ etad avoca 'aham pi kho bhante bhāvemi maraṇasatin' ti. Yathākathaɱ pana tvaɱ bhikkhu bhāvesi maraṇasatin' ti? 'Idha mayhaɱ bhante evaɱ hoti ((aho vatāhaɱ tadantaraɱ jīveyyaɱ yadantaraɱ ekaɱ piṇḍapātaɱ bhuñjāmi, Bhagavato sāsanaɱ manasikareyyaɱ, bahuɱ vata me kataɱ assā)) ti: evaɱ kho ahaɱ bhante bhāvemi maraṇasatin' ti.

7. Aññataro pi kho bhikkhu Bhagavantaɱ etad avoca 'ahaɱ pi kho bhante bhāvemi maraṇasatin' ti. 'Yathākathaɱ pana tvaɱ bhikkhu bhāvesi maraṇasatin' ti? 'Idha mayhaɱ bhante evaɱ hoti "aho vatāhaɱ tadantaraɱ jīveyyaɱ yadantaraɱ upaḍḍhapiṇḍapātaɱ bhuñjāmi,

[page 318]

Bhagavato sāsanaɱ manasikareyyaɱ, bahuɱ vata me kataɱ assā" ti: evaɱ kho ahaɱ bhante bhāvemi maraṇasatin' ti.

8. Aññataro pi kho bhikkhu Bhagavantaɱ etad avoca 'aham pi kho bhante bhāvemi maraṇasatin' ti. 'Yathākathaɱ pana tvaɱ bhikkhu bhāvesi maraṇasatin' ti? 'Idha mayhaɱ bhante evaɱ hoti "aho vatāhaɱ tadantaraɱ jīveyyaɱ yadantaraɱ cattāro pañca ālope saɱkhāditvā ajjhoharāmi, Bhagavato sāsanaɱ manasikareyyaɱ, bahuɱ vata me kataɱ assā" ti: evaɱ kho ahaɱ bhante bhāvemi maraṇasatin' ti.

9. Aññataro pi kho bhikkhu Bhagavantaɱ etad avoca 'aham pi kho bhante bhāvemi maraṇasatin' ti. 'Yathākathaɱ pana tvaɱ bhikkhu bhāvesi maraṇasatin' ti? 'Idha mayhaɱ bhante evaɱ hoti "aho vatāhaɱ tadantaraɱ jīveyyaɱ yadantaraɱ ekaɱ ālopaɱ saɱkhāditvā ajjhoharāmi, Bhagavato sāsanaɱ manasikareyyaɱ, bahuɱ vata me kataɱ assā" ti: evaɱkho ahaɱ bhante bhāvemi maraṇasatin' ti.

10. Aññataro pi kho bhikkhu Bhagavantaɱ etad avoca 'aham pi kho bhante bhāvemi maraṇasatin' ti. 'Yathākathaɱ pana tvaɱ bhikkhu bhāvesi maraṇasatin' ti? 'Idha mayhaɱ bhante evaɱ hoti "aho vatāhaɱ tadantaraɱ jīveyyaɱ yadantaraɱ assasitvā vā passasāmi passasitvā vā assasāmi, Bhagavato sāsanaɱ manasikareyyaɱ, bahuɱ vata me kataɱ assā" ti: evaɱ kho ahaɱ bhante bhāvemi maraṇasatin' ti.

11. Evaɱ vutte Bhagavā te bhikkhū etad avoca:--

Yvāyaɱ bhikkhave bhikkhu evaɱ maraṇasatiɱ bhāveti 'aho vatāhaɱ rattindivaɱ jīveyyaɱ, Bhagavato sāsanaɱ manasikareyyaɱ, bahuɱ vata me kataɱ assā' ti. Yo pāyaɱ bhikkhave bhikkhu evaɱ maraṇasatiɱ bhāveti 'aho vatāhaɱ divasaɱ jīveyyaɱ,

[page 319]

Bhagavato sāsanaɱ manasikareyyaɱ, bahuɱ vata me kataɱ assā' ti. Yo pāyaɱ bhikkhave bhikkhu evaɱ maraṇasatiɱ bhāveti 'aho vatāhaɱ upaḍḍhadivasaɱ jīveyyaɱ, Bhagavato sāsanaɱ manasikareyyaɱ, bahuɱ vata me kataɱ assā' ti. Yo pāyaɱ bhikkhave bhikkhu evaɱ maraṇasatiɱ bhāveti 'aho vatāhaɱ tadantaraɱ jīveyyaɱ yadantaraɱ ekaɱ piṇḍapātaɱ bhuñjāmi, Bhagavato sāsanaɱ manasikareyyaɱ, bahuɱ vata me kataɱ assā' ti. Yo pāyaɱ bhikkhave bhikkhu evaɱ maraṇasatiɱ bhāveti 'aho vatāhaɱ tadantaraɱ jīveyyaɱ yadantaraɱ upaḍḍhapiṇḍapātaɱ bhuñjāmi, Bhagavato sāsanaɱ manasikareyyaɱ, bahuɱ vata me kataɱ assā' ti. Yo pāyaɱ bhikkhave bhikkhu evaɱ maraṇasatiɱ bhāveti 'aho vatāhaɱ tadantaraɱ jīveyyaɱ yadantaraɱ cattāro pañca ālope saɱkhāditvā ajjhoharāmi, Bhagayato sāsanaɱ manasikareyyaɱ, bahuɱ vata me kataɱ assā' ti.

Ime vuccanti bhikkhave bhikkhū pamattā viharanti, dandhaɱ maraṇasatiɱ bhāventi āsavānaɱ khayāya.

Yo ca khvāyaɱ bhikkhave bhikkhu evaɱ maraṇasatiɱ bhāveti 'aho vatāhaɱ tadantaraɱ jīveyyaɱ yadantaraɱ ekaɱ ālopaɱ saɱkhāditvā ajjhoharāmi, Bhagavato sāsanaɱ manasikareyyaɱ, bahuɱ vata me kataɱ assā' ti. Yo pāyaɱ bhikkhave bhikkhu evaɱ maraṇasatiɱ bhāveti 'aho vatāhaɱ tadantaraɱ jīveyyaɱ yadantaraɱ assasitvā vā passasāmi passasitvā vā assasāmi, Bhagavato sāsanaɱ manasikareyyaɱ, bahuɱ vata me kataɱ assā' ti.

Ime vuccanti bhikkhave bhikkhū appamattā viharanti, tikkhaɱ maraṇasatiɱ bhāventi āsavānaɱ khayāya.

Tasmā ti ha bhikkhave evaɱ sikkhitabbaɱ:--

Appamattā viharissāma, tikkhaɱ maraṇasatiɱ bhāvessāma āsavānaɱ khayāyā ti.

Evaɱ hi vo bhikkhave sikkhitabban ti.

[page 320]

LXXIV.

1. Ekaɱ samayaɱ Bhagavā Nāṭike viharati Giñjakāvasathe. Tatra kho Bhagavā bhikkhū āmantesi ... pe

... . . Maraṇasati bhikkhave bhāvitā bahulīkatā mahapphalā hoti mahānisaɱsā amatogadhā amatapariyosānā. Kathaɱ bhāvitā ca bhikkhave maraṇasati kathaɱ bahulīkatā mahapphalā hoti mahānisaɱsā amatogadhā amatapariyosānā?

2. Idha bhikkhave bhikkhu divase nikkhante rattiyā paṭihitāya iti paṭisañcikkhati 'bahukā kho me paccayā maraṇassa: ahi vā maɱ ḍaɱseyya, vicchikā vā maɱ ḍaɱseyya, satapadī vā maɱ ḍaɱseyya, tena me assa kālakiriyā, so mama assa antarāyo; upakkhalitvā vā papateyyaɱ, bhattaɱ vā me bhuttaɱ byāpajjeyya, pittaɱ vā me kuppeyya, semhaɱ vā me kuppeyya, satthakā vā me vātā kuppeyyaɱ, manussā vā maɱ upakkameyyuɱ, amanussā vā maɱ upakkameyyuɱ, tena me assa kālakiriyā, so mama assa antarāyo' ti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaɱ 'atthi nu kho me pāpakā akusalā dhammā appahīnā, ye me assu rattiɱ kālaɱ karontassa antarāyāyā' ti. Sace bhikkhave bhikkhu paccavekkhamāno evaɱ jānāti 'atthi me pāpakā akusalā dhammā appahīnā, ye me assu rattiɱ kālaɱ karontassa antarāyāyā' ti, tena bhikkhave bhikkhunā tesaɱ yeva pāpakānaɱ akusalānaɱ dhammānaɱ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañ ca karaṇīyaɱ. Seyyathā pi bhikkhave ādittacelo vā ādittasīso vā tass' eva celassa vā sīsassa vā nibbāpanāya adhimattaɱ chandañ ca vāyāmañ ca ussāhañ ca ussoḷhiñ ca appaṭivāniñ ca satiñ ca sampajaññañ ca kareyya, evam eva kho bhikkhave tena bhikkhunā tesaɱ yeva pāpakānaɱ akusalānaɱ dhammānaɱ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañ ca karaṇīyaɱ.

[page 321]

Sace pana bhikkhave bhikkhu paccavekkhamāno evaɱ jānāti 'natthi me pāpakā akusalā dhammā appahīnā, ye me assu rattiɱ kālaɱ karontassa antarāyāyā' ti, tena bhikkhave bhikkhunā ten' eva pītipāmojjena vihātabbaɱ ahorattānusikkhinā kusalesu dhammesu.

3. Idha pana bhikkhave bhikkhu rattiyā nikkhantāya divase paṭihite iti paṭisañcikkhati 'bahukā kho me paccayā maraṇassa: ahi vā maɱ ḍaɱseyya, vicchikā vā maɱ ḍaɱseyya, satapadī vā maɱ daɱseyya, tena me assa kālakiriyā, so mama assa antarāyo; upakkhalitvā vā papateyyaɱ, bhattaɱ vā me bhuttaɱ byāpajjeyya, pittaɱ vā me kuppeyya, semhaɱ vā me kuppeyya, satthakā vā me vātā kuppeyyuɱ, manussā vā maɱ upakkameyyuɱ, amanussā vā maɱ upakkameyyuɱ, tena me assa kālakiriyā, so mama assa antarāyo' ti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaɱ 'atthi nu kho me pāpakā akusalā dhammā appahīnā, ye me assu divā kālaɱ karontassa antarāyāyā' ti. Sace bhikkhave bhikkhu paccavekkhamāno evaɱ jānāti 'atthi me pāpakā akusalā dhammā appahīnā, ye me assu divā kālaɱ karontassa antarāyāyā' ti, tena bhikkhave bhikkhunā tesaɱ yeva pāpakānaɱ akusalānaɱ dhammānaɱ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañ ca karaṇīyaɱ. Seyyathā pi bhikkhave ādittacelo vā ādittasīso vā tass' eva celassa vā sīsassa vā nibbāpanāya adhimattaɱ chandañ ca vāyāmañ ca ussāhañ ca ussoḷhiñ ca appaṭivāniñ ca satiñ ca sampajaññañ ca kareyya, evam eva kho bhikkhave tena bhikkhunā tesaɱ yeva pāpakānaɱ akusalānaɱ dhammānaɱ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañ ca karaṇīyaɱ. Sace pana bhikkhave bhikkhu paccavekkhamāno evaɱ jānāti 'natthi me pāpakā akusalā dhammā appahīnā,

[page 322]

ye me assu divā kālaɱ karontassa antarāyāyā' ti, tena bhikkhave bhikkhunā ten' eva pītipāmojjena vihātabbaɱ ahorattānusikkhinā kusalesu dhammesu.

Evaɱ bhāvitā kho bhikkhave maraṇasati evaɱ bahulīkatā mahapphalā hoti mahānisaɱsā amatogadhā amatapariyosānā ti.

LXXV.

1. Aṭṭh' imā bhikkhave sampadā. Katamā aṭṭha?

2. Uṭṭhānasampadā, ārakkhasampadā, kalyāṇamittatā, samajīvitā, saddhāsampadā, sīlasampadā, cāgasampadā, paññāsampadā.

Imā kho bhikkhave aṭṭha sampadā ti.

Uṭṭhātā kammadheyyesu appamatto vidhānavā
samaɱ kappeti jīvitaɱ sambhataɱ anurakkhati,
saddho sīlena sampanno vadaññū vītamaccharo
niccaɱ maggaɱ visodheti sotthānaɱ samparāyikaɱ.
Icc' ete aṭṭha dhammā ca saddhassa gharam esino
akkhātā saccanāmena ubhayattha sukhāvahā,
diṭṭhadhammahitatthāya samparāyasukhāya ca:
evam etaɱ gahaṭṭhānaɱ cāgo puññaɱ pavaḍḍhatī ti.

LXXVI.

1. Aṭṭh' imā bhikkhave sampadā. Katamā aṭṭha?

2. Uṭṭhānasampadā, ārakkhasampadā, kalyāṇamittatā, samajīvitā, saddhāsampadā, sīlasampadā, cāgasampadā, paññāsampadā. Katamā ca bhikkhave uṭṭhānasampadā?

3. Idha bhikkhave kulaputto yena kammuṭṭhānenaḍ jīvikaɱ kappeti yadi kasiyā yadi vaṇijjāya yadi gorakkhena yadi issatthena yadi rājaporisena yadi sippaññatarena tattha dakkho hoti analaso tatrupāyāya vīmaɱsāya samannāgato alaɱ kātuɱ alaɱ saɱvidhātuɱ.

[page 323]

Ayaɱ vuccati bhikkhave uṭṭhānasampadā. Katamā ca bhikkhave ārakkhasampadā?

4. Idha bhikkhave kulaputtassa bhogā honti uṭṭhānaviriyādhigatā bāhābalaparicitā sedāvakkhittā dhammikā dhammaladdhā, te ārakkhena guttiyā sampādeti 'kint' ime bhoge neva rājāno hareyyuɱ, na corā hareyyuɱ, na aggi ḍaheyya, na udakaɱ vaheyya, na appiyā dāyādā hareyyun' ti. Ayaɱ vuccati bhikkhave ārakkhasampadā. Katamā ca bhikkhave kalyāṇamittatā?

5. Idha bhikkhave kulaputto yasmiɱ gāme vā nigame vā paṭivasati, tattha ye te honti gahapatī vā gahapatiputtā vā daharā vā vuddhasīlino vuddhā vā vuddhasīlino saddhāsampannā sīlasampannā cāgasampannā paññāsampannā, tehi saddhiɱ santiṭṭhati sallapati sākacchaɱ samāpajjati; yathārūpānaɱ saddhāsampannānaɱ saddhāsampadaɱ anusikkhati, yathārūpānaɱ sīlasampannānaɱ sīlasampadaɱ anusikkhati, yathārūpānaɱ cāgasampannānaɱ cāgasampadaɱ anusikkhati, yathārūpānaɱ paññāsampannānaɱ paññāsampadaɱ anusikkhati. Ayaɱ vuccati bhikkhave kalyāṇamittatā. Katamā ca bhikkhave samajīvitā?

6. Idha bhikkhave kulaputto āyañ ca bhogānaɱ viditvā vayañ ca bhogānaɱ viditvā samaɱ jīvikaɱ kappeti na accogāḷhaɱ na atihīnaɱ 'evaɱ me āyo vayaɱ pariyādāya ṭhassati, na ca me vayo āyaɱ pariyādāya ṭhassatī' ti. Seyyathā pi bhikkhave tulādhāro vā tulādhārantevāsī vā tulaɱ paggahetvā jānāti 'ettakena vā onataɱ ettakena vā unnatan' ti,

[page 324]

evam eva kho bhikkhave kulaputto āyañ ca bhogānaɱ viditvā vayañ ca bhogānaɱ viditvā samaɱ jīvikaɱ kappeti na accogāḷhaɱ na atihīnaɱ 'evaɱ me āyo vayaɱ pariyādāya ṭhassati, na ca me vayo āyaɱ pariyādāya ṭhassatī' ti. Sacāyaɱ bhikkhave kulaputto appāyo samāno uḷāraɱ jīvikaɱ kappeti, tassa bhavanti vattāro 'udumbarakhādikaɱ' vāyaɱ kulaputto bhoge khādatī' ti. Sace panāyaɱ bhikkhave kulaputto mahāyo samāno kasiraɱ jīvikaɱ kappeti, tassa bhavanti vattāro 'ajaddhumārikaɱ 'vāyaɱ kulaputto marissatī' ti. Yato ca khvāyaɱ bhikkhave kulaputto āyañ ca bhogānaɱ viditvā vayañ ca bhogānaɱ viditvā samaɱ jīvikaɱ kappeti na accogāḷhaɱ na atihīnaɱ 'evaɱ me āyo vayaɱ pariyādāya ṭhassati, na ca me vayo āyaɱ pariyādāya ṭhassatī' ti. Ayaɱ vuccati bhikkhave samajīvitā. Katamā ca bhikkhave saddhāsampadā?

7. Idha bhikkhave kulaputto saddho hoti, saddahati Tathāgatassa bodhiɱ 'iti pi so Bhagavā ... pe ... Satthā devamanussānaɱ buddho Bhagavā' ti. Ayaɱ vuccati bhikkhave saddhāsampadā. Katamā ca bhikkhave sīlasampadā?

8. Idha bhikkhave kulaputto pāṇātipātā paṭivirato hoti ... pe ... surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Ayaɱ vuccati bhikkhave sīlasampadā. Katamā ca bhikkhave cāgasampadā?

9. Idha bhikkhave kulaputto vigatamalamaccherena cetasā agāraɱ ajjhāvasati ... pe ... yācayogo dānasaɱvibhāgarato. Ayaɱ vuccati bhikkhave cāgasampadā.

Katamā ca bhikkhave paññāsampadā?

[page 325]

10. Idha bhikkhave kulaputto paññavā hoti ... pe ... sammādukkhakkhayagāminiyā. Ayaɱ vuccati bhikkhave paññāsampadā.

Imā kho bhikkhave aṭṭha sampadā ti.

Uṭṭhātā kammadheyyesu appamatto vidhānavā
samaɱ kappeti jīvitaɱ sambhataɱ anurakkhati,
saddho sīlena sampanno vadaññū vītamaccharo
niccaɱ maggaɱ visodheti sotthānaɱ samparāyikaɱ.
Icc' ete aṭṭha dhammā ca saddhassa gharam esino
akkhātā saccanāmena ubhayattha sukhāvahā,
diṭṭhadhammahitatthāya samparāyasukhāya ca:
evam etaɱ gahaṭṭhānaɱ cāgo puññaɱ pavaḍḍhatī ti.

LXXVII.

1. Tatra kho āyasmā Sāriputto bhikkhū āmantesi:--

āvuso bhikkhavo ti. āvuso ti kho te bhikkhū āyasmato Sāriputtassa paccassosuɱ. āyasmā Sāriputto etad avoca:--

2. Aṭṭh' ime āvuso puggalā santo saɱvijjamānā lokasmiɱ.

Katame aṭṭha?

3. Idh' āvuso bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So uṭṭhahati ghaṭati vāyamati lābhāya. Tassa uṭṭhahato ghaṭato vāyamato lābhāya lābho n' uppajjati. So tena alābhena socati kilamati paridevati urattāḷiɱ kandati sammohaɱ āpajjati. Ayaɱ vuccat' āvuso bhikkhu iccho viharati lābhāya, uṭṭhahati ghaṭati vāyamati lābhāya,

[page 326]

na ca lābhī socicca paridevicca cuto ca saddhammā.

4. Idha panāvuso bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So uṭṭhahati ghaṭati vāyamati lābhāya. Tassa uṭṭhahato ghaṭato vāyamato lābhāya lābho uppajjati. So tena lābhena majjati pamajjati madāpamādam āpajjati. Ayaɱ vuccat' āvuso bhikkhu iccho viharati lābhāya, uṭṭhahati ghaṭati vāyati lābhāya, lābhicca madicca pamādicca cuto ca saddhammā.

5. Idha panāvuso bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So na uṭṭhahati na vāyamati lābhāya. Tassa anuṭṭhahato aghaṭato avāyamato lābhāya lābho n' uppajjati. So tena alābhena socati kilamati paridevati urattāḷiɱ kandati sammohaɱ āpajjati.

Ayaɱ vuccat' āvuso bhikkhu iccho viharati lābhāya, na uṭṭhahati na ghaṭati na vāyamati lābhāya, na ca lābhī socicca paridevicca cuto ca saddhammā.

6. Idha panāvuso bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So na uṭṭhahati na ghaṭati na vāyamati lābhāya. Tassa anuṭṭhahato aghaṭato avāyamato lābhāya lābho uppajjati. So tena lābhena majjati pamajjati madāpamādam āpajjati. Ayaɱ vuccat' āvuso bhikkhu iccho viharati lābhāya, na uṭṭhahati na ghaṭati na vāyamati lābhāya, lābhicca madicca pamādicca cuto ca saddhammā.

7. Idha panāvuso bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So uṭṭhahati ghaṭati vāyamati lābhāya. Tassa uṭṭhahato ghaṭato vāyamato lābhāya lābho n' uppajjati. So tena alābhena na socati na kilamati na paridevati na urattāḷiɱ kandati na sammohaɱ āpajjati.

[page 327]

Ayaɱ vuccat' āvuso bhikkhu iccho viharati lābhāya, uṭṭhahati ghaṭati vāyamati lābhāya, na ca lābhī na ca socī na ca paridevī accuto ca saddhammā.

8. Idha panāvuso bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So uṭṭhahati ghaṭati vāyamati lābhāya. Tassa uṭṭhahato ghaṭato vāyamato lābhāya lābho uppajjati. So tena lābhena na majjati na ppamajjati na madam āpajjati. Ayaɱ vuccat' āvuso bhikkhu iccho viharati lābhāya, uṭṭhahati ghaṭati vāyamati lābhāya, lābhicca na ca madī na ca pamādī accuto ca saddhammā.

9. Idha panāvuso bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So na uṭṭhahati na ghaṭati na vāyamati lābhāya. Tassa anuṭṭhahato aghaṭato avāyamato lābhāya lābho n' uppajjati. So tena alābhena na socati na kilamati na paridevati na urattāḷiɱ kandati na sammohaɱ āpajjati. Ayaɱ vuccat' āvuso bhikkhu iccho viharati lābhāya, na uṭṭhahati na ghaṭati na vāyamati lābhāya, na ca lābhī na ca socī na ca paridevī accuto ca saddhammā.

10. Idha panāvuso bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So na uṭṭhahati na ghaṭati na vāyamati lābhāya. Tassa anuṭṭhahato aghaṭato avāyamato lābhāya lābho uppajjati. So tena lābhena na majjati na ppamajjati na madam āpajjati. Ayaɱ vuccat' āvuso bhikkhu iccho viharati lābhāya, na uṭṭhahati na ghaṭati na vāyamati lābhāya,

[page 328]

lābhicca na ca madī na ca pamādī accuto ca saddhammā.

Ime kho āvuso aṭṭha puggalā santo saɱvijjamānā lokasmin ti.

... LXXVIII.

1. Tatra kho āyasmā Sāriputto bhikkhū āmantesi ... pe ... Chah' āvuso dhammehi samannāgato bhikkhu alaɱ attano alaɱ paresaɱ. Katamehi chahi?

2. Idhāvuso bhikkhu khippanisanti ca hoti kusalesu dhammesu, sutānañ ca dhammānaɱ dhārakajātiko hoti, dhatānañ ca dhammānaɱ atthupaparikkhī hoti, attham aññāya dhammam aññāya dhammānudhammapaṭipanno ca hoti, kalyāṇavāco ca hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagaḷāya atthassa viññāpaniyā, sandassako ca hoti samādapako samuttejako sampahaɱsako sabrahmacārīnaɱ.

Imehi kho āvuso chahi dhammehi samannāgato bhikkhu alaɱ attano alaɱ paresaɱ.

3. pañcah' āvuso dhammehi samannāgato bhikkhu alaɱ attano alaɱ paresaɱ. Katamehi pañcahi?

4. Idhāvuso bhikkhu na h' eva kho khippanisanti ca hoti kusalesu dhammesu, sutānañ ca dhammānaɱ dhārakajātiko hoti, dhatānañ ca dhammānaɱ atthupaparikkhī hoti, attham aññāya dhammam aññāya dhammānudhammapaṭipanno ca hoti, kalyāṇavāco ca hoti ... pe ... sandassako ca hoti ... pe ... sabrahmacārīnaɱ.

[page 329]

Imehi kho āvuso pañcahi dhammehi samannāgato bhikkhu alaɱ attano alaɱ paresaɱ.

5. Catūh' āvuso dhammehi samannāgato bhikkhu alaɱ attano no paresaɱ. Katamehi catūhi?

6. Idhāvuso bhikkhu khippanisanti ca hoti kusalesu dhammesu, sutānañ ca dhammānaɱ dhārakajātiko hoti, dhatānañ ca dhammānaɱ atthupaparikkhī hoti, attham aññāya dhammam aññāya dhammānudhammapaṭipanno ca hoti, no ca kalyāṇavāco hoti ... pe ... no ca sandassako hoti ... pe ... sabrahmacārīnaɱ.

Imehi kho āvuso catūhi dhammehi samannāgato bhikkhu alaɱ attano no paresaɱ.

7. Catūh' āvuso dhammehi samannāgato bhikkhu alaɱ paresaɱ no attano. Katamehi catūhi?

8. Idhāvuso bhikkhu khippanisanti ca hoti kusalesu dhammesu, sutānañ ca dhammānaɱ dhārakajātiko hoti, no ca dhatānaɱ dhammānaɱ atthupaparikkhī hoti, no ca attham aññāya dhammam aññāya dhammānudhammapaṭipanno hoti, kalyāṇavāco ca hoti ... pe ... sandassako ca hoti ... sabrahmacārīnaɱ.

Imehi kho āvuso catūhi dhammehi samannāgato bhikkhu alaɱ paresaɱ no attano.

9. Tīh' āvuso dhammehi samannāgato bhikkhu alaɱ attano no paresaɱ. Katamehi tīhi?

10. Idhāvuso bhikkhu na h' eva kho khippanisanti ca hoti kusalesu dhammesu, sutānañ ca dhammānaɱ dhārakajātiko hoti,

[page 330]

dhatānañ ca dhammānaɱ atthupaparikkhī hoti, attham aññāya dhammam aññāya dhammānudhammapaṭipanno ca hoti, no ca kalyāṇavāco hoti ... pe ... no ca sandassako hoti ... sabrahmacārīnaɱ.

Imehi kho āvuso tīhi dhammehi samannāgato bhikkhu alaɱ attano no paresaɱ.

11. Tīh' āvuso dhammehi samannāgato bhikkhu alaɱ paresaɱ no attano. Katamehi tīhi?

12. Idhāvuso bhikkhu na h' eva kho khippanisanti ca hoti kusalesu dhammesu, sutānañ ca dhammānaɱ dhārakajātiko hoti, no ca dhatānaɱ dhammānaɱ atthupaparikkhī hoti, no ca attham aññāya dhammam aññāya dhammānudhammapaṭipanno hoti, kalyāṇavāco ca hoti ... pe ... sandassako ca hoti ... pe ... sabrahmacārīnaɱ.

Imehi kho āvuso tīhi dhammehi samannāgato bhikkhu alaɱ paresaɱ no attano.

13. Dvīh' āvuso dhammehi samannāgato bhikkhu alaɱ attano no paresaɱ. Katamehi dvīhi?

14. Idhāvuso bhikkhu na h' eva kho khippanisanti ca hoti kusalesu dhammesu, sutānañ ca dhammānaɱ dhārakajātiko hoti, dhatānañ ca dhammānaɱ atthupaparikkhī hoti, attham aññāya dhammam aññāya dhammānudhammapaṭipanno ca hoti, no ca kalyāṇavāco hoti ... pe ... no ca sandassako hoti ... pe ... sabrahmacārīnaɱ.

Imehi kho āvuso dvīhi dhammehi samannāgato bhikkhu alaɱ attano no paresaɱ.

[page 331]

15. Dvīh' āvuso dhammehi samannāgato bhikkhu alaɱ paresaɱ no attano. Katamehi dvīhi?

16. Idhāvuso bhikkhu na h' eva kho khippanisanti ca hoti kusalesu dhammesu, no ca sutānaɱ dhammānaɱ dhārakajātiko hoti, no ca dhatānaɱ dhammānaɱ atthupaparikkhī hoti, no ca attham aññāya dhammam aññāya dhammānudhammapaṭipanno hoti, kalyāṇavāco ca hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagaḷāya atthassa viññāpaniyā, sandassako ca hoti samādapako samuttejako sampahaɱsako sabrahmacārīnaɱ.

Imehi kho āvuso dvīhi dhammehi samannāgato bhikkhu alaɱ paresaɱ no attano ti.

LXXIX.

1. Aṭṭh' ime bhikkhave dhammā sekhassa bhikkhuno parihānāya saɱvattanti. Katame aṭṭha?

2. Kammārāmatā, bhassārāmatā, niddārāmatā, saṅgaṇikārāmatā, indriyesu aguttadvāratā, bhojane amattaññutā, saɱsaggārāmatā, papañcārāmatā.

Ime kho bhikkhave aṭṭha dhammā sekhassa bhikkhuno parihānāya saɱvattanti.

3. Aṭṭh' ime bhikkhave dhammā sekhassa bhikkhuno aparihānāya saɱvattanti. Katame aṭṭha?

4. Na kammārāmatā, na bhassārāmatā, na niddārāmatā, na saṅgaṇikārāmatā, indriyesu guttadvāratā, bhojane mattaññutā, asaɱsaggārāmatā, nippapañcārāmatā.

Ime kho bhikkhave aṭṭha dhammā sekhassa bhikkhuno aparihānāya saɱvattantī ti.

[page 332]

LXXX.

1. Aṭṭh' imāni bhikkhave kusītavatthūni. Katamāni aṭṭha?

2. Idha bhikkhave bhikkhunā kammaɱ kattabbaɱ hoti.

Tassa evaɱ hoti 'kammaɱ kho me kattabbaɱ bhavissati, kammaɱ kho pana me karontassa kāyo kilamissati, handāhaɱ nipajjāmī' ti. So nipajjati na viriyaɱ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaɱ bhikkhave paṭhamaɱ kusītavatthuɱ.

3. Puna ca paraɱ bhikkhave bhikkhunā kammaɱ kataɱ hoti. Tassa evaɱ hoti 'ahaɱ kho kammaɱ akāsiɱ, kammaɱ kho pana me karontassa kāyo kilanto, handāhaɱ nipajjāmī' ti. So nipajjati na viriyaɱ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaɱ bhikkhave dutiyaɱ kusītavatthuɱ.

4. Puna ca paraɱ bhikkhave bhikkhunā maggo gantabbo hoti. Tassa evaɱ hoti 'maggo kho me gantabbo bhavissati, maggaɱ kho pana me gacchantassa kāyo kilamissati, handāhaɱ nipajjāmī' ti. So nipajjati na viriyaɱ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaɱ bhikkhave tatiyaɱ kusītavatthuɱ.

5. Puna ca paraɱ bhikkhave bhikkhunā maggo gato hoti. Tassa evaɱ hoti 'ahaɱ kho maggaɱ agamāsiɱ, maggaɱ kho pana me gacchantassa kāyo kilanto, handāhaɱ nipajjāmī' ti. So nipajjati na viriyaɱ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaɱ bhikkhave catutthaɱ kusītavatthuɱ.

6. Puna ca paraɱ bhikkhave bhikkhu gāmaɱ vā nigamaɱ vā piṇḍāya caranto na labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaɱ pāripūriɱ. Tassa evaɱ hoti 'ahaɱ kho gāmaɱ vā nigamaɱ vā piṇḍāya caranto nālatthaɱ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaɱ pāripūriɱ,

[page 333]

tassa me kāyo kilanto akammañño, handāhaɱ nipajjāmī' ti. So nipajjati ... pe ... Idaɱ bhikkhave pañcamaɱ kusītavatthuɱ.

7. Puna ca paraɱ bhikkhave bhikkhu gāmaɱ vā nigamaɱ vā piṇḍāya caranto labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaɱ pāripūriɱ. Tassa evaɱ hoti 'ahaɱ kho gāmaɱ vā nigamaɱ vā piṇḍāya caranto alatthaɱ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaɱ pāripūriɱ. Tassa me kāyo garuko akammañño māsācitaɱ maññe, handāhaɱ nipajjāmī' ti. So nipajjati ... pe ... Idaɱ bhikkhave chaṭṭhaɱ kusītavatthuɱ.

8. Puna ca paraɱ bhikkhave bhikkhuno uppanno hoti appamattako ābādho. Tassa evaɱ hoti 'uppanno kho me ayaɱ appamattako ābādho, atthi kappo nipajjituɱ, handāhaɱ nipajjāmī' ti. So nipajjati ... pe ... Idaɱ bhikkhave sattamaɱ kusītavatthuɱ.

9. Puna ca paraɱ bhikkhave bhikkhu gilānā vuṭṭhito hoti aciravuṭṭhito gelaññā. Tassa evaɱ hoti 'ahaɱ kho gilānā vuṭṭhito aciravuṭṭhito gelaññā, tassa me kāyo dubbalo akammañño, handāhaɱ nipajjāmī' ti. So nipajjati na viriyaɱ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaɱ bhikkhave aṭṭhamaɱ kusītavatthuɱ.

Imāni kho bhikkhave aṭṭha kusītavatthūnī ti.

[page 334]

10. Aṭṭh' imāni bhikkhave ārabbhavatthūni. Katamāni aṭṭha?

11. Idha bhikkhave bhikkhunā kammaɱ kattabbaɱ hoti.

Tassa evaɱ hoti 'kammaɱ kho me kattabbaɱ bhavissati, kammaɱ kho pana me karontena na sukaraɱ buddhānaɱ sāsanaɱ manasikātuɱ, handāhaɱ paṭigacc'eva viriyaɱ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā' ti. So viriyaɱ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaɱ bhikkhave paṭhamaɱ ārabbhavatthuɱ.

12. Puna ca paraɱ bhikkhave bhikkhunā kammaɱ kataɱ hoti. Tassa evaɱ hoti 'ahaɱ kho kammaɱ akāsiɱ, kammaɱ kho panāhaɱ karonto nāsakkhiɱ buddhānaɱ sāsanaɱ manasikātuɱ, handāhaɱ viriyaɱ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā' ti. So viriyaɱ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.

Idaɱ bhikkhave dutiyaɱ ārabbhavatthuɱ.

13. Puna ca paraɱ bhikkhave bhikkhunā maggo gantabbo hoti. Tassa evaɱ hoti 'maggo kho me gantabbo bhavissati, maggaɱ kho pana me gacchantena na sukaraɱ buddhānaɱ sāsanaɱ manasikātuɱ, handāhaɱ paṭigacc'eva viriyaɱ ārabhāmi ... Idaɱ bhikkhave tatiyaɱ ārabbhavatthuɱ.

14. Puna ca paraɱ bhikkhave bhikkhunā maggo gato hoti. Tassa evaɱ hoti 'ahaɱ kho maggaɱ agamāsiɱ, maggaɱ kho panāhaɱ gacchanto nāsakkhiɱ buddhānaɱ sāsanaɱ manasikātuɱ, handāhaɱ viriyaɱ ārabhāmi ... pe ... Idaɱ bhikkhave catutthaɱ ārabbhavatthuɱ.

[page 335]

15. Puna ca paraɱ bhikkhave bhikkhu gāmaɱ vā nigamaɱ vā piṇḍāya caranto na labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaɱ pāripūriɱ. Tassa evaɱ hoti 'ahaɱ kho gāmaɱ vā nigamaɱ vā piṇḍāya caranto nālatthaɱ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaɱ pāripūriɱ. Tassa me kāyo lahuko kammañño, handāhaɱ viriyaɱ ārabhāmi ... pe ... Idaɱ bhikkhave pañcamaɱ ārabbhavatthuɱ.

16. Puna ca paraɱ bhikkhave bhikkhu gāmaɱ vā nigamaɱ vā piṇḍāya caranto labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaɱ pāripūriɱ. Tassa evaɱ hoti 'ahaɱ kho gāmaɱ vā nigamaɱ vā piṇḍāya caranto alatthaɱ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaɱ pāripūriɱ, tassa me kāyo balavā kammañño, handāhaɱ viriyaɱ ārabhāmi ... pe ... Idaɱ bhikkhave chaṭṭhaɱ ārabbhavatthuɱ.

17. Puna ca paraɱ bhikkhave bhikkhuno uppanno hoti appamattako ābādho. Tassa evaɱ hoti 'uppanno kho me ayaɱ appamattako ābādho, ṭhānaɱ kho pan' etaɱ vijjati, yaɱ me ābādho pavaḍḍheyya, handāhaɱ paṭigacc'eva viriyaɱ ārabhāmi ... pe ... Idaɱ bhikkhave sattamaɱ ārabbhavatthuɱ.

18. Puna ca paraɱ bhikkhave bhikkhu gilānā vuṭṭhito hoti aciravuṭṭhito gelaññā. Tassa evaɱ hoti 'ahaɱ kho gilānā vuṭṭhito aciravuṭṭhito gelaññā, ṭhānaɱ kho pan' etaɱ vijjati, yaɱ me ābādho paccudāvatteyya, handāhaɱ paṭigacc'eva viriyaɱ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā' ti. So viriyaɱ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaɱ bhikkhave aṭṭhamaɱ ārabbhavatthuɱ.

... Imāni kho bhikkhave aṭṭha ārabbhavatthūnī ti.

Yamakavaggo aṭṭhamo

Tatr'uddānaɱ:

[page 336]

Dve saddhā dve maraṇasati dve sampadā athāpare
Icchā alaɱ parihānaɱ kusītaɱ ārabbhavatthunī ti.

Sati-Vagga

LXXXI.

1. Satisampajaññe bhikkhave asati satisampajaññavipannassa hatupanisaɱ hoti hirottappaɱ, hirottappe asati hirottappavipannassa hatupaniso hoti indriyasaɱvaro, indriyasaɱvare asati indriyasaɱvaravipannassa hatupanisaɱ hoti sīlaɱ, sīle asati sīlavipannassa hatupaniso hoti sammāsamādhi, sammāsamādhimhi asati sammāsamādhivipannassa hatupanisaɱ hoti yathābhūtañāṇadassanaɱ, yathābhūtañāṇadassane asati yathābhūtañāṇadassanavipannassa hatupaniso hoti nibbidāvirāgo, nibbidāvirāge asati nibbidāvirāgavipannassa hatupanisaɱ hoti vimuttiñāṇadassanaɱ.

Seyyathā pi bhikkhave rukkho sākhāpalāsavipanno, tassa papaṭikā pi na pāripūriɱ gacchati, taco pi pheggu pi sāro pi na pāripūriɱ gacchati, evam eva kho bhikkhave satisampajaññe asati satisampajaññavipannassa hatupanisaɱ hoti hirottappaɱ, hirottappe asati hirottappavipannassa hatupanisaɱ hoti ... pe ... vimuttiñāṇadassanaɱ.

2. Satisampajaññe bhikkhave sati satisampajaññasampannassa upanisasampannaɱ hoti hirottappaɱ, hirottappe sati hirottappasampannassa upanisasampanno hoti indriyasaɱvaro, indriyasaɱvare sati indriyasaɱvarasampannassa upanisasampannaɱ hoti sīlaɱ, sīle sati sīlasampannassa upanisasampanno hoti sammāsamādhi, sammāsamādhimhi sati sammāsamādhisampannassa upanisasampannaɱ hoti yathābhūtañāṇadassanaɱ, yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanisasampanno hoti nibbidāvirāgo,

[page 337]

nibbidāvirāge sati nibbidāvirāgasampannassa upanisasampannaɱ hoti vimuttiñāṇadassanaɱ. Seyyathā pi bhikkhave rukkho sākhāpalāsasampanno, tassa papaṭikā pi pāripūriɱ gacchati, taco pi pheggu pi sāro pi pāripūriɱ gacchati, evam eva kho bhikkhave satisampajaññe satisampajaññasampannassa upanisasampannaɱ hoti hirottappaɱ, hirottappe sati hirottappasampannassa upanisasampannaɱ hoti ... pe ... vimuttiñāṇadassanan ti.

LXXXII.

1. Atha kho āyasmā Puṇṇiyo yena Bhagavā ten' upasaṅkami, upasaṅkamitvā ... pe ... Ekamantaɱ nisinno kho āyasmā Puṇṇiyo Bhagavantaɱ etad avoca 'ko nu kho bhante hetu ko paccayo, yena app ekadā Tathāgataɱ dhammadesanā paṭibhāti, app ekadā na paṭibhātī' ti?

2. Saddho ca Puṇṇiya bhikkhu hoti, no ca upasaṅkamitā, neva tāva Tathāgataɱ dhammadesanā paṭibhāti.

Yato ca kho Puṇṇiya bhikkhu saddho ca hoti upasaṅkamitā ca, evaɱ Tathāgataɱ dhammadesanā paṭibhāti.

Saddho ca Puṇṇiya bhikkhu hoti upasaṅkamitā ca, no ca payirupāsitā ... pe ... Payirupāsitā ca, no ca paripucchitā ... Paripucchitā ca, no ca ohitasoto dhammaɱ suṇāti ... Ohitasoto ca dhammaɱ suṇāti, no ca sutvā dhammaɱ dhāreti ... Sutvā ca dhammaɱ dhāreti, no ca dhatānaɱ dhammānaɱ atthaɱ upaparikkhati ... Dhatānañ ca dhammānaɱ atthaɱ upaparikkhati, no ca attham aññāya dhammam aññāya dhammānudhammapaṭipanno hoti, neva tāva Tathāgataɱ dhammadesanā paṭibhāti. Yato ca kho Puṇṇiya bhikkhu saddho ca hoti upasaṅkamitā ca payirupāsitā ca paripucchitā ca ohitasoto ca dhammaɱ suṇāti sutvā ca dhammaɱ dhāreti dhatānañ ca dhammānaɱ atthaɱ upaparikkhati attham aññāya dhammam aññāya dhammānudhammapaṭipanno ca hoti,

[page 338]

evaɱ Tathāgataɱ dhammadesanā paṭibhāti.

Imehi kho Puṇṇiya dhammehi samannāgato ekantapaṭibhānaɱ Tathāgataɱ dhammadesanā hotī ti.

LXXXIII.

1. Sace bhikkhave aññatitthiyā paribbājakā evaɱ puccheyyuɱ 'kiɱmūlakā āvuso sabbe dhammā, kiɱsambhavā sabbe dhammā, kiɱsamudayā sabbe dhammā, kiɱsamosaraṇā sabbe dhammā, kiɱ-pamukhā sabbe dhammā, kiɱ-ādhipateyyā sabbe dhammā, kiɱ-uttarā sabbe dhammā, kiɱsārā sabbe dhammā' ti: evaɱ puṭṭhā tumhe bhikkhave tesaɱ aññatitthiyānaɱ paribbājakānaɱ kinti vyākareyyāthā ti?

2. Bhagavaɱmūlakā no bhante dhammā Bhagavaɱnettikā Bhagavaɱpaṭisaraṇā, sādhu bhante Bhagavantaɱ yeva paṭibhātu etassa bhāsitassa attho, Bhagavato sutvā bhikkhū dhāressantī ti. Tena hi bhikkhave suṇātha sādhukaɱ manasikarotha, bhāsissāmī ti. Evaɱ bhante ti kho te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad avoca:--

3. Sace bhikkhave aññatitthiyā paribbājakā evaɱ puccheyyuɱ 'kiɱmūlakā āvuso sabbe dhammā, kiɱsambhavā sabbe dhammā, kiɱsamudayā sabbe dhammā, kiɱsamosaraṇā sabbe dhammā, kiɱ-pamukhā sabbe dhammā, kiɱādhipateyyā sabbe dhammā,

[page 339]

kiɱ-uttarā sabbe dhammā, kiɱsārā sabbe dhammā' ti: evaɱ puṭṭhā tumhe bhikkhave tesaɱ aññatitthiyānaɱ paribbājakānaɱ evaɱ vyākareyyātha 'chandamūlakā āvuso sabbe dhammā, manasikārasambhavā sabbe dhammā, phassasamudayā sabbe dhammā, vedanāsamosaraṇā sabbe dhammā, samādhipamukhā sabbe dhammā, satādhipateyyā sabbe dhammā, paññuttarā sabbe dhammā, vimuttisārā sabbe dhammā' ti: evaɱ puṭṭhā tumhe bhikkhave tesaɱ aññatitthiyānaɱ paribbājakānaɱ evaɱ vyākareyyāthā ti.

LXXXIV.

1. Aṭṭhahi bhikkhave aṅgehi samannāgato mahācoro khippaɱ pariyāpajjati na ciraṭṭhitiko hoti. Katamehi aṭṭhahi?

2. Appaharantassa paharati, anavasesaɱ ādiyati, itthiɱ hanati, kumāriɱ dūseti, pabbajitaɱ vilumpati, rājakosaɱ vilumpati, accāsanne kammaɱ karoti, na ca nidhānakusalo hoti.

Imehi kho bhikkhave aṭṭhah' aṅgehi samannāgato mahācoro khippaɱ pariyāpajjati na ciraṭṭhitiko hoti.

3. Aṭṭhahi bhikkhave aṅgehi samannāgato mahācoro na khippaɱ pariyāpajjati ciraṭṭhitiko hoti. Katamehi aṭṭhahi?

4. Na appaharantassa paharati, na anavasesaɱ ādiyati, na itthiɱ hanati, na kumāriɱ dūseti, na pabbajitaɱ vilumpati, na rājakosaɱ vilumpati, na accāsanne kammaɱ karoti, nidhānakusalo hoti.

Imehi kho bhikkhave aṭṭhah' aṅgehi samannāgato mahācoro na khippaɱ pariyāpajjati ciraṭṭhitiko hotī ti.

[page 340]

LXXXV.

1. 'Samaṇo' ti bhikkhave Tathāgatass' etaɱ adhivacanaɱ arahato sammāsambuddhassa, 'brāhmaṇo' ti bhikkhave Tathāgatass' etaɱ adhivacanaɱ arahato sammāsambuddhassa, 'vedagū' ti bhikkhave Tathāgatass' etaɱ adhivacanaɱ arahato sammāsambuddhassa, 'bhisakko' ti bhikkhave Tathāgatass' etaɱ adhivacanaɱ arahato sammāsambuddhassa, 'nimmalo' ti bhikkhave Tathāgatass' etaɱ adhivacanaɱ arahato sammāsambuddhassa, 'vimalo' ti bhikkhave Tathāgatass' etaɱ adhivacanaɱ arahato sammāsambuddhassa, 'ñāṇī' ti bhikkhave Tathāgatass' etaɱ adhivacanaɱ arahato sammāsambuddhassa, 'vimutto' ti bhikkhave Tathāgatass' etaɱ adhivacanaɱ arahato sammāsambuddhassā ti.

Yaɱ samaṇena pattabbaɱ brāhmaṇena vusīmatā
yaɱ vedagunā pattabbaɱ bhisakkena anuttaraɱ
yaɱ nimmalena pattabbaɱ vimalena sucimatā
yaɱ ñāṇinā pattabbaɱ vimuttena anuttaraɱ,
so' haɱ vijitasaɱgāmo mutto mocemi bandhanā
nāgo 'mhi paramaɱ danto asekho parinibbuto ti.

LXXXVI.

1. Ekaɱ samayaɱ Bhagavā Kosalesu cārikaɱ caramāno mahatā bhikkhusaṅghena saddhiɱ yena Icchānaṅgalaɱ nāma Kosalānaɱ brāhmaṇagāmo tad avasari.

Tatra sudaɱ Bhagavā Icchānaṅgale viharati Icchānaṅgalavanasaṇḍe.

2. Assosuɱ kho Icchānaṅgalakā brāhmaṇagahapatikā 'samaṇo khalu bho Gotamo Sakyaputto Sakyakulā pabbajito Icchānaṅgalaɱ anuppatto Icchānaṅgale viharati Icchānaṅgalavanasaṇḍe.

[page 341]

Taɱ kho pana bhavantaɱ Gotamaɱ evaɱ kalyāṇo kittisaddo abbhuggato 'iti pi so Bhagavā arahaɱ sammāsambuddho ... pe ... sādhu kho pana tathārūpānaɱ arahataɱ dassanaɱ hotī' ti. Atha kho Icchānaṅgalakā brāhmaṇagahapatikā tassā rattiyā accayena pahūtaɱ khādaniyaɱ bhojaniyaɱ ādāya yena Icchānaṅgalavanasaṇḍo ten' upasaṅkamiɱsu, upasaṅkamitvā bahi dvārakoṭṭhake aṭṭhaɱsu uccāsaddā mahāsaddā.

3. Tena kho pana samayena āyasmā Nāgito Bhagavato upaṭṭhāko hoti. Atha kho Bhagavā āyasmantaɱ Nāgitaɱ āmantesi:-- Ke pana te Nāgita uccāsaddā mahāsaddā, kevaṭṭā maññe macche vilope' ti? 'Ete bhante Icchānaṅgalakā brāhmaṇagahapatikā pahūtaɱ khādaniyaɱ bhojaniyaɱ ādāya bahi dvārakoṭṭhake ṭhitā Bhagavantaɱ yeva uddissa bhikkhusaṅghañ cā' ti. Māhaɱ Nāgita yasena samāgamaɱ mā ca mayā yaso; yo kho Nāgita na yimassa nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī assa akicchalābhī akasiralābhī, yassāhaɱ nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī assaɱ akicchalābhī akasiralābhī, so taɱ mīḷhasukhaɱ middhasukhaɱ lābhasakkārasilokasukhaɱ sādiyeyyā ti. 'Adhivāsetu dāni bhante Bhagavā adhivāsetu Sugato, adhivāsanakālo dāni bhante Bhagavato, yena yen' eva dāni bhante Bhagavā gamissati, tanninnā' va bhavissanti brāhmaṇagahapatikā negamā c'eva jānapadā ca. Seyyathā pi bhante thullaphusitake deve vassante yathāninnaɱ udakāni pavattanti,

[page 342]

evam eva kho bhante yena yen' eva dāni Bhagavā gamissati, tanninnā 'va bhavissanti brāhmaṇagahapatikā negamā c'eva jānapadā ca. Taɱ kissa hetu?

Tathā hi bhante Bhagavato sīlapaññāṇan' ti. Māhaɱ Nāgita yasena samāgamaɱ mā ca mayā yaso; yo kho Nāgita na yimassa nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī assa akicchalābhī akasiralābhī, yassāhaɱ nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī assaɱ akicchalābhī akasiralābhī, so taɱ mīḷhasukhaɱ middhasukhaɱ lābhasakkārasilokasukhaɱ sādiyeyya. Devatā pi kho Nāgita ekaccā na yimassa nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhiniyo assu akicchalābhiniyo akasiralābhiniyo, yassāhaɱ nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī assaɱ akicchalābhī akasiralābhī. Tumhākam pi kho Nāgita saɱgamma samāgamma saṅgaṇikavihāraɱ anuyuttānaɱ viharataɱ evaɱ hoti: na ha nūna 'me āyasmanto imassa nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhino assu akicchalābhino akasiralābhino, yassāhaɱ nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī assaɱ akicchalābhī akasiralābhī; tathā hi 'me āyasmanto saɱgamma samāgamma saṅgaṇikavihāraɱ anuyuttā viharanti.

[page 343]

4. Idhāhaɱ Nāgita bhikkhū passāmi aññamaññaɱ {aṅgulipatodakehi} sañjagghante saɱkīḷante. Tassa mayhaɱ Nāgita evaɱ hoti: na ha nūna 'me āyasmanto imassa nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhino assu akicchalābhino akasiralābhino, yassāhaɱ nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī assaɱ akicchalābhī akasiralābhī; tathā hi 'me āyasmanto aññamaññaɱ aṅgulipatodakehi sañjagghanti saɱkīḷanti.

5. Idhāhaɱ Nāgita bhikkhū passāmi yāvadatthaɱ udarāvadehakaɱ bhuñjitvā seyyasukhaɱ phassasukhaɱ middhasukhaɱ anuyutte viharante. Tassa mayhaɱ Nāgita evaɱ hoti: na ha nūna 'me āyasmanto imassa nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhino assu akicchalābhino akasiralābhino, yassāhaɱ nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī assaɱ akicchalābhī akasiralābhī; tathā hi 'me āyasmanto yavadatthaɱ udarāvadehakaɱ bhuñjitvā seyyasukhaɱ phassasukhaɱ middhasukhaɱ anuyuttā viharanti.

6. Idhāhaɱ Nāgita bhikkhuɱ passāmi gāmantavihāriɱ samāhitaɱ nisinnaɱ. Tassa mayhaɱ Nāgita evaɱ hoti 'idāni imaɱ āyasmantaɱ ārāmiko vā saccessati samaṇuddeso vā, taɱ tamhā samādhimhā cāvissatī' ti.

[page 344]

Tenāhaɱ Nāgita tassa bhikkhuno na attamano homi gāmantavihārena.

7. Idha panāhaɱ Nāgita bhikkhuɱ passāmi āraññakaɱ araññe pacalāyamānaɱ nisinnaɱ. Tassa mayhaɱ Nāgita evaɱ hoti 'idāni ayam āyasmā imaɱ niddākilamathaɱ paṭivinodetvā araññasaññaɱ yeva manasikarissati ekattan' ti. Tenāhaɱ Nāgita tassa bhikkhuno attamano homi araññavihārena.

8. Idha panāhaɱ Nāgita bhikkhuɱ passāmi āraññakaɱ araññe asamāhitaɱ nisinnaɱ. Tassa mayhaɱ Nāgita evaɱ hoti 'idāni ayam āyasmā asamāhitaɱ vā cittaɱ samādahissati samāhitaɱ vā cittaɱ anurakkhissatī' ti. Tenāhaɱ Nāgita tassa bhikkhuno attamano homi araññavihārena.

9. Idha panāhaɱ Nāgita bhikkhuɱ passāmi āraññakaɱ araññe samāhitaɱ nisinnaɱ. Tassa mayhaɱ Nāgita evaɱ hoti 'idāni ayam āyasmā avimuttaɱ vā cittaɱ vimuccissati vimuttaɱ vā cittaɱ anurakkhissatī' ti. Tenāhaɱ Nāgita tassa bhikkhuno attamano homi araññavihārena. Yasmāhaɱ Nāgita samaye addhānamaggapaṭipanno na kiñci passāmi purato vā pacchato vā, phāsu me Nāgita tasmiɱ samaye hoti antamaso uccārapassāvakammāyā ti.

LXXXVII.

1. Aṭṭhahi bhikkhave aṅgehi samannāgatassa upāsakassa ākaṅkhamāno saṅgho pattaɱ nikkujjeyya. Katamehi aṭṭhahi?

[page 345]

2. Bhikkhūnaɱ alābhāya parisakkati, bhikkhūnaɱ anatthāya parisakkati, bhikkhūnaɱ anāvāsāya parisakkati, bhikkhūnaɱ akkosati paribhāsati, bhikkhū bhikkhūhi vibhedeti, buddhassa avaṇṇaɱ bhāsati, dhammassa avaṇṇaɱ bhāsati, saṅghassa avaṇṇaɱ bhāsati.

Imehi kho bhikkhave aṭṭhah' aṅgehi samannāgatassa upāsakassa ākaṅkhamāno saṅgho pattaɱ nikkujjeyya.

3. Aṭṭhahi bhikkhave aṅgehi samannāgatassa upāsakassa ākaṅkhamāno saṅgho pattaɱ ukkujjeyya. Katamehi aṭṭhahi?

4. Na bhikkhūnaɱ alābhāya parisakkati, na bhikkhūnaɱ anatthāya parisakkati, na bhikkhūnaɱ anāvāsāya parisakkati, na bhikkhūnaɱ akkosati paribhāsati, na bhikkhū bhikkhūhi vibhedeti, buddhassa vaṇṇaɱ bhāsati, dhammassa vaṇṇaɱ bhāsati, saṅghassa vaṇṇaɱ bhāsati.

Imehi kho bhikkhave aṭṭh' aṅgehi samannāgatassa upāsakassa ākaṅkhamāno saṅgho pattaɱ ukkujjeyyā ti.

LXXXVIII.

1. Aṭṭhahi bhikkhave dhammehi samannāgatassa bhikkhuno ākaṅkhamānā upāsakā appasādaɱ pavedeyyuɱ.

Katamehi aṭṭhahi?

2. Gihīnaɱ alābhāya parisakkati, gihīnaɱ anatthāya parisakkati, gihīnaɱ akkosati paribhāsati, gihī gihīhi vibhedeti, buddhassa avaṇṇaɱ bhāsati, dhammassa avaṇṇaɱ bhāsati, saṅghassa avaṇṇaɱ bhāsati, agocare ca naɱ passanti.

Imehi kho bhikkhave aṭṭhahi dhammehi samannāgatassa bhikkhuno ākaṅkhamānā upāsakā appasādaɱ pavedeyyuɱ.

[page 346]

3. Aṭṭhahi bhikkhave dhammehi samannāgatassa bhikkhuno ākaṅkhamānā upāsakā pasādaɱ pavedeyyuɱ. Katamehi aṭṭhahi?

4. Na gihīnaɱ alābhāya parisakkati, na gihīnaɱ anatthāya parisakkati, na gihīnaɱ akkosati paribhāsati, na gihī gihīhi vibhedeti, buddhassa vaṇṇaɱ bhāsati, dhammassa vaṇṇaɱ bhāsati, saṅghassa vaṇṇaɱ bhāsati, gocare ca naɱ passanti.

Imehi kho bhikkhave aṭṭhahi dhammehi samannāgatassa bhikkhuno ākaṅkhamānā upāsakā pasādaɱ pavedeyyun ti.

LXXXIX.

1. Aṭṭhahi bhikkhave dhammehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho paṭisāraṇīyakammaɱ kareyya.

Katamehi aṭṭhahi?

2. Gihīnaɱ alābhāya parisakkati, gihīnaɱ anatthāya parisakkati, gihīnaɱ akkosati paribhāsati, gihī gihīhi vibhedeti, buddhassa avaṇṇaɱ bhāsati, dhammassa avaṇṇaɱ bhāsati, saṅghassa avaṇṇaɱ bhāsati, dhammikañ ca gihipaṭissavaɱ na saccāpeti.

Imehi kho bhikkhave aṭṭhahi dhammehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho paṭisāraṇīyakammaɱ kareyya.

3. Aṭṭhahi bhikkhave dhammehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho paṭisāraṇīyakammaɱ paṭippassambheyya. Katamehi aṭṭhahi?

4. Na gihīnaɱ alābhāya parisakkati, na gihīnaɱ anatthāya parisakkati, na gihīnaɱ akkosati paribhāsati, na gihī gihīhi vibhedeti, buddhassa vaṇṇaɱ bhāsati, dhammassa vaṇṇaɱ bhāsati,

[page 347]

saṅghassa vaṇṇaɱ bhāsati, dhammikañ ca gihipaṭissavaɱ saccāpeti.

Imehi kho bhikkhave aṭṭhahi dhammehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho paṭisāraṇīyakammaɱ paṭippassambheyyā ti.

XC.

1. Tassapāpiyyasikākammakatena bhikkhave bhikkhunā aṭṭhasu dhammesu sammā vattitabbaɱ: na upasampādetabbaɱ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo, na bhikkhuno vādakasammuti sāditabbā, sammatena pi bhikkhuniyo na ovaditabbā, na kāci saṅghasammuti sāditabbā, na kismiñci paccekaṭṭhāne ṭhapetabbo, na ca tena mūlena vuṭṭhāpetabbaɱ.

Tassapāpiyyasikākammakatena bhikkhave bhikkhunā imesu aṭṭhasu dhammesu sammā vattitabban ti.

Sativaggo navamo samatto

Tatr' uddānaɱ:

Sati Puṇṇiya-mūlena cora-samaṇena pañcamaɱ

Yaso patta-pasādena paṭisāraṇīyañ ca vattatī ti.

Bojjhā Sirimā Padumā Sudhanā Manujā Uttarā Muttā Khemā Somā Rūpī Cundī Bimbī Sumanā

[page 348]

Mallikā Tissā Tissāya mātā Soṇā Soṇāya mātā Kāṇā Kāṇāya mātā Uttarā Nandamātā Visākhā Migāramātā Khujjuttarā upāsikā Sāmavatī upāsikā Suppavāsā Koḷiyadhītā Suppiyā upāsikā Nakulamātā gahapatānī ti.

1. Rāgassa bhikkhave abhiññāya aṭṭha dhammā bhāvetabbā. Katame aṭṭha?

2. Sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammā-ājīvo sammāvāyāmo sammāsati sammāsamādhi.

Rāgassa bhikkhave abhiññāya ime aṭṭha dhammā bhāvetabbā ti.

1. Rāgassa bhikkhave abhiññāya aṭṭha dhammā bhāvetabbā. Katame aṭṭha?

2. Ajjhattaɱ rūpasaññī bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni. Tāni abhibhuyya jānāmi passāmī ti evaɱsaññī hoti.

3. Ajjhattaɱ rūpasaññī bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni. Tāni abhibhuyya jānāmi passāmī ti evaɱsaññī hoti.

4. Ajjhattaɱ arūpasaññī bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni. Tāni abhibhuyya jānāmi passāmī ti evaɱsaññī hoti.

5. Ajjhattaɱ arūpasaññī bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni. Tāni abhibhuyya jānāmi passāmī ti evaɱsaññī hoti.

[page 349]

6. Ajjhattaɱ arūpasaññī bahiddhā rūpāni passati nīlāni nīlavaṇṇāni ... pe ... pītāni pītavaṇṇāni ... pe ... lohitakāni lohitakavaṇṇāni ... pe ... odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni. Tāni abhibhuyya jānāmi passāmī ti evaɱsaññī hoti.

Rāgassa bhikkhave abhiññāya ime aṭṭha dhammā bhāvetabbā ti.

1. Rāgassa bhikkhave abhiññāya aṭṭha dhammā bhāvetabbā. Katame aṭṭha?

2. Rūpī rūpāni passati, ajjhattaɱ arūpasaññī bahiddhā rūpāni passati, subhan t' eva adhimutto hoti, sabbaso rūpasaññānaɱ samatikkamā paṭighasaññānaɱ atthaṅgamā nānattasaññānaɱ amanasikārā 'ananto ākāso' ti ākāsānañcāyatanaɱ upasampajja viharati, sabbaso ākāsānañcāyatanaɱ samatikkamma 'anantaɱ viññāṇan' ti viññāṇañcāyatanaɱ upasampajja viharati, sabbaso viññāṇañcāyatanaɱ samatikkamma 'natthi kiñcī' ti ākiñcaññāyatanaɱ upasampajja viharati, sabbaso ākiñcaññāyatanaɱ samatikkamma nevasaññānāsaññāyatanaɱ upasampajja viharati, sabbaso nevasaññānāsaññāyatanaɱ samatikkamma saññāvedayitanirodhaɱ upasampajja viharati.

Rāgassa bhikkhave abhiññāya ime aṭṭha dhammā bhāvetabbā.

3. Rāgassa bhikkhave pariññāya ... pari-k-khayāya ... pahānāya ... khayāya ... vayāya ... virāgāya ... nirodhāya ... cāgāya ... paṭinissaggāya ime aṭṭha dhammā bhāvetabbā ti.

1. Dosassa ... mohassa ... kodhassa ... upanāhassa ... makkhassa ... palāsassa ... issāya ... macchariyassa .

[page 350]

... māyāya ... sāṭheyyassa ... thambhassa ... sārambhassa ... mānassa ... atimānassa ... madassa ... pamādassa abhiññāya ... pariññāya ... pari-k-khayāya ... pahānāya ... khayāya ... vayāya ... virāgāya ... nirodhāya ... cāgāya ... paṭinissaggāya ime aṭṭha dhammā bhāvetabbā ti.

Aṭṭhakanipātaɱ samattaɱ

 


[page 351]

Navaka-Nipāta

Namo Tassa Bhagavato Arahato Sammāsambuddhassa

Sambodha-Vagga

I

1. Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi:-- Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad avoca:--

2. Sace bhikkhave aññatitthiyā paribbājakā evaɱ puccheyyuɱ: sambodhapakkhikānaɱ āvuso dhammānam kā upanisā bhāvanāyā ti? Evaɱ puṭṭhā tumhe bhikkhave tesaɱ aññatitthiyānaɱ paribbājakānaɱ kinti vyākareyyāthā ti? 'Bhagavaɱmūlakā no bhante dhammā Bhagavaɱnettikā Bhagavaɱpaṭisaraṇā, sādhu vata bhante Bhagavantaɱ ñeva paṭibhātu etassa bhāsitassa attho, Bhagavato sutvā bhikkhū dhāressantī' ti. Tena hi bhikkhave suṇātha sādhukaɱ manasikarotha, bhāsissāmī ti. 'Evam bhante' ti kho te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad avoca:--

3. Sace bhikkhave aññatitthiyā paribbājakā evaɱ puccheyyuɱ: sambodhapakkhikānaɱ āvuso dhammānaɱ kā upanisā bhāvanāyā ti? Evaɱ puṭṭhā tumhe bhikkhave tesaɱ aññatitthiyānaɱ paribbājakānaɱ evaɱ vyākareyyāthā: idhāvuso bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko.

[page 352]

Sambodhapakkhikānaɱ āvuso dhammānaɱ ayaɱ paṭhamā upanisā bhāvanāya.

4. Puna ca paraɱ āvuso bhikkhu sīlavā hoti, pātimokkhasaɱvarasaɱvuto viharati ācāragocarasampanno, anumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Sambodhapakkhikānaɱ āvuso dhammānaɱ ayaɱ dutiyā upanisā bhāvanāya.

5. Puna ca paraɱ āvuso bhikkhu yāyaɱ kathā abhisallekhikā cetovivaraṇasappāyā, seyyathīdaɱ appicchakathā santuṭṭhikathā pavivekakathā asaɱsaggakathā viriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā, evarūpiyā kathāya nikāmalābhī hoti akicchalābhī akasiralābhī. Sambodhapakkhikānaɱ āvuso dhammānaɱ ayaɱ tatiyā upanisā bhāvanāya.

6. Puna ca paraɱ āvuso bhikkhu āraddhaviriyo viharati akusalānaɱ dhammānaɱ pahānāya, kusalānaɱ dhammānaɱ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Sambodhapakkhikānaɱ āvuso dhammānaɱ ayaɱ catutthā upanisā bhāvanāya.

7. Puna ca paraɱ āvuso bhikkhu paññavā hoti, udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. Sambodhapakkhikānaɱ āvuso dhammānaɱ ayaɱ pañcamī upanisā bhāvanāya.

8. Kalyāṇamittass' etaɱ bhikkhave bhikkhuno pāṭikaṅkhaɱ kalyāṇasahāyassa kalyāṇasampavaṅkassa: sīlavā bhavissati, pātimokkhasaɱvarasaɱvuto viharissati ācāragocarasampanno, anumattesu vajjesu bhayadassāvī samādāya sikkhissati sikkhāpadesu. Kalyāṇamittass' etaɱ bhikkhave bhikkhuno pāṭikaṅkhaɱ kalyāṇasahāyassa kalyāṇasampavaṅkassa: yāyaɱ kathā abhisallekhikā cetovivaraṇasappāyā, seyyathīdaɱ appicchakathā ... pe ... evarūpiyā kathāya nikāmalābhī bhavissati akicchalābhī akasiralābhī. Kalyāṇamittass' etaɱ bhikkhave bhikkhuno pāṭikaṅkhaɱ kalyāṇasahāyassa kalyāṇasampavaṅkassa: āraddhaviriyo viharissati akusalānaɱ dhammānaɱ pahānāya,

[page 353]

kusalānaɱ dhammānaɱ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Kalyāṇamittass' etaɱ bhikkhave bhikkhuno pāṭikaṅkhaɱ kalyāṇasahāyassa kalyāṇasampavaṅkassa: paññavā bhavissati, udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. Tena ca pana bhikkhave bhikkhunā imesu pañcasu dhammesu patiṭṭhāya cattāro dhammā uttariɱ bhāvetabbā: asubhā bhāvetabbā rāgassa pahānāya, mettā bhāvetabbā vyāpādassa pahānāya, ānāpānasati bhāvetabbā vitakkūpacchedāya, aniccasaññā bhāvetabbā asmimānasamugghātāya. Aniccasaññino bhikkhave bhikkhuno anattasaññā saṇṭhāti, anattasaññī asmimānasamugghātaɱ pāpuṇāti diṭṭh' eva dhamme nibbānan ti.

II.

1. Atha kho aññataro bhikkhu yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho so bhikkhu Bhagavantaɱ etad avoca 'nissayasampanno nissayasampanno ti bhante vuccati; kittāvatā nu kho bhante bhikkhu nissayasampanno hotī' ti?

2. Saddhañ ce bhikkhu nissāya akusalaɱ pajahati kusalaɱ bhāveti, pahīnam ev' assa taɱ akusalaɱ hoti.

Hiriñ ce bhikkhu nissāya ... pe ... Ottappañ ce bhikkhu nissāya ... Viriyañ ce bhikkhu nissāya ... Paññañ ce bhikkhu nissāya akusalaɱ pajahati kusalaɱ bhāveti, pahīnam ev' assa taɱ akusalaɱ hoti.

[page 354]

Taɱ hi 'ssa bhikkhuno akusalaɱ pahīnaɱ hoti suppahīnaɱ, yaɱsa ariyāya paññāya disvā pahīnaɱ.

Tena ca pana bhikkhu bhikkhunā imesu pañcasu dhammesu patiṭṭhāya cattāro dhammā upanissāya vihātabbā.

Katame cattāro?

3. Idha bhikkhu bhikkhu saɱkhāy' ekaɱ paṭisevati, saɱkhāy' ekaɱ adhivāseti, saɱkhāy' ekaɱ parivajjeti, saɱkhāy' ekaɱ vinodeti. Evaɱ kho bhikkhu bhikkhu nissayasampanno hotī ti.

III.

1. Ekaɱ samayaɱ Bhagavā Cālikāyaɱ viharati Cālikāpabbate. Tena kho pana samayena āyasmā Meghiyo Bhagavato upaṭṭhāko hoti. Atha kho āyasmā Meghiyo yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhito kho āyasmā Meghiyo Bhagavantaɱ etad avoca 'icchām' ahaɱ bhante Jantugāmaɱ piṇḍāya pavisitun' ti. 'Yassa dāni tvaɱ Meghiya kālaɱ maññasī' ti.

2. Atha kho āyasmā Meghiyo pubbaṇhasamayaɱ nivāsetvā pattacīvaram ādāya Jantugāmaɱ piṇḍāya pāvisi, Jantugāme piṇḍāya caritvā pacchābhattaɱ piṇḍapātapaṭikkanto yena Kimikālāya nadiyā tīraɱ ten' upasaṅkami. Addasā kho āyasmā Meghiyo Kimikālāya nadiyā tīre jaṅghāvihāraɱ anucaṅkamamāno anuvicaramāno ambavanaɱ pāsādikaɱ ramaṇīyaɱ.

[page 355]

Disvān' assa etad ahosi 'pāsādikaɱ vat' idaɱ ambavanaɱ ramaṇīyaɱ, alaɱ vat' idaɱ kulaputtassa padhānatthikassa padhānāya, sace maɱ Bhagavā anujāneyya, āgaccheyyāhaɱ imaɱ ambavanaɱ padhānāyā' ti.

3. Atha kho āyasmā Meghiyo yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā Meghiyo Bhagavantaɱ etad avoca 'idhāhaɱ bhante pubbaṇhasamayaɱ nivāsetvā pattacīvaram ādāya Jantugāmaɱ piṇḍāya pāvisiɱ, Jantugāme piṇḍāya caritvā pacchābhattaɱ piṇḍapātapaṭikkanto yena Kimikālāya nadiyā tīraɱ ten' upasaṅkamiɱ, addasaɱ kho ahaɱ bhante Kimikālāya nadiyā tīre jaṅghāvihāraɱ anucaṅkamamāno anuvicaramāno ambavanaɱ pāsādikaɱ ramaṇīyaɱ; disvāna me etad ahosi "pāsādikam vat' idaɱ ambavanaɱ ramaṇīyaɱ, alaɱ vat' idaɱ kulaputtassa padhānatthikassa padhānāya, sace maɱ Bhagavā anujāneyya, āgaccheyyāhaɱ imaɱ ambavanaɱ padhānāyā" ti; sace maɱ Bhagavā anujāneyya, gaccheyyāhaɱ taɱ ambavanaɱ padhānāyā' ti. 'āgamehi tāva Meghiya, ekak' amhā tāva yāva añño pi koci bhikkhu dissatū' ti.

4. Dutiyam pi kho āyasmā Meghiyo Bhagavantaɱ etad avoca 'Bhagavato bhante natthi kiñci uttariɱ karaṇīyaɱ, natthi katassa paṭicayo, mayhaɱ kho pana bhante atthi uttariɱ karaṇīyaɱ, atthi katassa paṭicayo; sace maɱ Bhagavā anujāneyya, gaccheyyāhaɱ taɱ ambavanaɱ padhānāyā' ti. 'āgamehi tāva Meghiya, ekak' amhā tāva yāva añño pi koci bhikkhu dissatū' ti.

[page 356]

5. Tatiyam pi kho āyasmā Meghiyo Bhagavantaɱ etad avoca 'Bhagavato bhante natthi kiñci uttariɱ karaṇīyaɱ, natthi katassa paṭicayo, mayhaɱ kho pana bhante atthi uttariɱ karaṇīyaɱ, atthi katassa paṭicayo; sace maɱ Bhagavā anujāneyya, gaccheyyāhaɱ taɱ ambavanaɱ padhānāyā' ti. 'Padhānan ti kho Meghiya vadamānaɱ kinti vadeyyāma? Yassa dāni tvaɱ Meghiya kālaɱ maññasī' ti.

6. Atha kho āyasmā Meghiyo uṭṭhāyāsanā Bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā yena taɱ ambavanaɱ ten' upasaṅkami, upasaṅkamitvā taɱ ambavanaɱ ajjhogāhetvā aññatarasmiɱ rukkhamūle divāvihāraɱ nisīdi. Atha kho āyasmato Meghiyassa tasmiɱ ambavane viharantassa yebhuyyena tayo pāpakā akusalā vitakkā samudācaranti, seyyathīdaɱ kāmavitakko vyāpādavitakko vihiɱsāvitakko.

Atha kho āyasmato Meghiyassa etad ahosi 'acchariyaɱ vata bho abbhutaɱ vata bho, saddhāya 'va tañ c' amhi agārasmā anagāriyaɱ pabbajito, atha ca pan' imehi tīhi pāpakehi akusalehi vitakkehi anvāsatto: kāmavitakkena vyāpādavitakkena vihiɱsāvitakkenā' ti.

7. Atha kho āyasmā Meghiyo yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā Meghiyo Bhagavantaɱ etad avoca: idha mayhaɱ bhante tasmiɱ ambavane viharantassa yebhuyyena tayo pāpakā akusalā vitakkā samudācaranti, seyyathīdaɱ kāmavitakko vyāpādavitakko vihiɱsāvitakko; tassa mayhaɱ bhante etad ahosi 'acchariyaɱ vata bho abbhutaɱ vata bho, saddhāya 'va tañ c' amhi agārasmā anagāriyaɱ pabbajito, atha ca pan' imehi tīhi pāpakehi akusalehi vitakkehi anvāsatto:

[page 357]

kāmavitakkena vyāpādavitakkena vihiɱsāvitakkenā' ti.

Aparipakkāya Meghiya cetovimuttiyā pañca dhammā paripakkāya saɱvattanti. Katame pañca?

8. Idha Meghiya bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko. Aparipakkāya Meghiya cetovimuttiyā ayaɱ paṭhamo dhammo paripakkāya saɱvattati.

9. Puna ca paraɱ Meghiya bhikkhu sīlavā hoti, pātimokkhasaɱvarasaɱvuto viharati ācāragocarasampanno, anumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Aparipakkāya Meghiya cetovimuttiyā ayaɱ dutiyo dhammo paripakkāya saɱvattati.

10. Puna ca paraɱ Meghiya bhikkhu yāyaɱ kathā abhisallekhikā cetovivaraṇasappāyā, seyyathīdaɱ appicchakathā santuṭṭhikathā pavivekakathā asaɱsaggakathā viriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā, evarūpiyā kathāya nikāmalābhī hoti akicchalābhī akasiralābhī. Aparipakkāya Meghiya cetovimuttiyā ayaɱ tatiyo dhammo paripakkāya saɱvattati.

11. Puna ca paraɱ Meghiya bhikkhu āraddhaviriyo viharati akusalānaɱ dhammānaɱ pahānāya, kusalānaɱ dhammānaɱ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Aparipakkāya Meghiya cetovimuttiyā ayaɱ catuttho dhammo paripakkāya saɱvattati.

12. Puna ca paraɱ Meghiya bhikkhu paññavā hoti, udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. Aparipakkāya Meghiya cetovimuttiyā ayaɱ pañcamo dhammo paripakkāya saɱvattati.

13. Kalyāṇamittass' etaɱ Meghiya bhikkhuno pāṭikaṅkhaɱ kalyāṇasahāyassa kalyāṇasampavaṅkassa: sīlavā bhavissati, pātimokkhasaɱvarasaɱvuto viharissati ācāragocarasampanno,

[page 358]

anumattesu vajjesu bhayadassāvī samādāya sikkhissati sikkhāpadesu. Kalyāṇamittass' etaɱ Meghiya bhikkhuno pātikaṅkhaɱ kalyāṇasahāyassa {kalyāṇasampavaṅkassa}: yāyaɱ kathā abhisallekhikā cetovivaraṇasappāyā, seyyathīdaɱ appicchakathā ... pe ... vimuttiñāṇadassanakathā, evarūpiyā kathāya nikāmalābhī bhavissati akicchalābhī akasiralābhī. Kalyāṇamittass' etaɱ Meghiya bhikkhuno pāṭikaṅkhaɱ kalyāṇasahāyassa kalyāṇasampavaṅkassa: āraddhaviriyo viharissati ... pe ... anikkhittadhuro kusalesu dhammesu. Kalyāṇamittass' etaɱ Meghiya bhikkhuno pāṭikaṅkhaɱ kalyāṇasahāyassa kalyāṇasampavaṅkassa: paññavā bhavissati ... pe ... sammādukkhakkhayagāminiyā. Tena ca pana Meghiya bhikkhunā imesu pañcasu dhammesu patiṭṭhāya cattāro dhammā uttariɱ bhāvetabbā: asubhā bhāvetabbā rāgassa pahānāya, mettā bhāvetabbā vyāpādassa pahānāya, ānāpānasati bhāvetabbā vitakkūpacchedāya, aniccasaññā bhāvetabbā asmimānasamugghātāya. Aniccasaññino Meghiya anattasaññā saṇṭhāti, anattasaññī asmimānasamugghātaɱ pāpuṇāti diṭṭh' eva dhamme nibbānan ti.

IV.

1. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā Nandako upaṭṭhānasālāyaɱ bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaɱseti.

2. Atha kho Bhagavā sāyaṇhasamayaɱ paṭisallānā vuṭṭhito yen' upaṭṭhānasālā ten' upasaṅkami, upasaṅkamitvā bahi dvārakoṭṭhake aṭṭhāsi kathāpariyosānaɱ āgamayamāno.

Atha kho Bhagavā kathāpariyosānaɱ viditvā ukkāsitvā aggaḷaɱ ākoṭesi.

[page 359]

Vivariɱsu kho te bhikkhū Bhagavato dvāraɱ. Atha kho Bhagavā upaṭṭhānasālaɱ pavisitvā paññatte āsane nisīdi. Nisajja kho Bhagavā āyasmantaɱ Nandakaɱ etad avoca 'dīgho kho tyāyaɱ Nandaka dhammapariyāyo bhikkhūnaɱ paṭibhāsi, api me piṭṭhi āgilāyati bahi dvārakoṭṭhake ṭhitassa kathāpariyosānaɱ āgamayamānassā' ti.

3. Evaɱ vutte āyasmā Nandako sārajjamānarūpo Bhagavantaɱ etad avoca 'na kho mayaɱ bhante jānāma "Bhagavā bahi dvārakoṭṭhake ṭhito" ti, sace hi mayaɱ bhante jāneyyāma "Bhagavā bahi dvārakoṭṭhake ṭhito" ti, ettakaɱ pi no na ppaṭibhāseyyā' ti. Atha kho Bhagavā āyasmantaɱ Nandakaɱ sārajjamānarūpaɱ viditvā āyasmantaɱ Nandakaɱ etad avoca 'sādhu sādhu Nandaka, etaɱ kho Nandaka tumhākaɱ paṭirūpaɱ kulaputtānaɱ saddhāya agārasmā anagāriyaɱ pabbajitānaɱ, yaɱ tumhe dhammiyā kathāya sannisīdeyyātha; sannipatitānaɱ vo nandaka dvayaɱ karaṇīyaɱ: dhammī vā kathā ariyo vā tuṇhībhāvo. Saddho ca Nandaka bhikkhu hoti no ca sīlavā; evaɱ so ten' aṅgena aparipūro hoti, tena taɱ aṅgaɱ paripūretabbaɱ "kintāhaɱ saddho ca assaɱ sīlavā cā" ti?

[page 360]

Yato ca kho Nandaka bhikkhu saddho ca hoti sīlavā ca; evaɱ so ten' aṅgena paripūro hoti.

Saddho ca Nandaka bhikkhu hoti sīlavā ca, no ca lābhī ajjhattaɱ cetosamathassa; evaɱ so ten' aṅgena aparipūro hoti, tena taɱ aṅgaɱ paripūretabbaɱ "kintāhaɱ saddho ca assaɱ sīlavā ca lābhī ca ajjhattaɱ cetosamathassā" ti?

Yato ca kho Nandaka bhikkhu saddho ca hoti sīlavā ca lābhī ca ajjhattaɱ cetosamathassa; evaɱ so ten' aṅgena paripūro hoti. Saddho ca Nandaka bhikkhu hoti sīlavā ca lābhī ca ajjhattaɱ cetosamathassa, na lābhī adhipaññādhammavipassanāya; evaɱ so ten' aṅgena aparipūro hoti.

Seyyathā pi Nandaka pāṇako catuppādako, tassa assa eko pādo omako lāmako; evaɱ so ten' aṅgena aparipūro assa: evam eva kho Nandaka bhikkhu saddho ca hoti sīlavā ca lābhī ca ajjhattaɱ cetosamathassa, na lābhī adhipaññādhammavipassanāya; evaɱ so ten' aṅgena aparipūro hoti, tena taɱ aṅgaɱ paripūretabbaɱ "kintāhaɱ saddho ca assaɱ sīlavā ca lābhī ca ajjhattaɱ cetosamathassa lābhī ca adhipaññādhammavipassanāyā" ti? Yato ca kho Nandaka bhikkhu saddho ca hoti sīlavā ca lābhī ca ajjhattaɱ cetosamathassa lābhī ca adhipaññādhammavipassanāya; evaɱ so ten' aṅgena paripūro hotī' ti.

Idam avoca Bhagavā, idaɱ vatvāna Sugato uṭṭhāyāsanā vihāraɱ pāvisi.

4. Atha kho āyasmā Nandako acirapakkantassa Bhagavato bhikkhū āmantesi: idān' āvuso Bhagavā catūhi padehi kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ pakāsetvā uṭṭhāyāsanā vihāraɱ paviṭṭho 'saddho ca Nandaka bhikkhu hoti .

[page 361]

. .evaɱ so ten' aṅgena paripūro hotī' ti.

Pañc' ime āvuso ānisaɱsā kālena dhammasavane kālena dhammasākacchāya. Katame pañca?

5. Idhāvuso bhikkhu bhikkhūnaɱ dhammaɱ deseti ādikalyāṇaɱ majjhe kalyāṇaɱ pariyosānakalyāṇaɱ sātthaɱ savyañjanaɱ kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ pakāseti. Yathā yathāvuso bhikkhu bhikkhūnaɱ dhammaɱ deseti ādikalyāṇaɱ ... pe ... parisuddhaɱ brahmacariyaɱ pakāseti, tathā tathāssa Satthā 'va piyo ca hoti manāpo ca garu ca bhāvanīyo ca. Ayaɱ āvuso paṭhamo ānisaɱso kālena dhammasavane kalena dhammasākacchāya.

6. Puna ca paraɱ āvuso bhikkhu bhikkhūnaɱ dhammaɱ deseti ādikalyāṇaɱ ... pe ... brahmacariyaɱ pakāseti.

Yathā yathāvuso bhikkhu bhikkhūnaɱ dhammaɱ deseti ādikalyāṇaɱ ... pe ... brahmacariyaɱ pakāseti, tathā tathā so tasmiɱ dhamme atthapaṭisaɱvedī ca hoti dhammapaṭisaɱvedī ca. Ayaɱ āvuso dutiyo ānisaɱso kālena dhammasavane kālena dhammasākacchāya.

7. Puna ca paraɱ āvuso bhikkhu bhikkhūnaɱ dhammaɱ deseti ādikalyāṇaɱ majjhe kalyāṇaɱ pariyosānakalyāṇaɱ sātthaɱ savyañjanaɱ kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ pakāseti. Yathā yathāvuso bhikkhu bhikkhūnaɱ dhammaɱ deseti ādikalyāṇaɱ ... pe ... brahmacariyaɱ pakāseti,

[page 362]

tathā tathā so tasmiɱ dhamme gambhīraɱ atthapadaɱ paññāya paṭivijjha passati. Ayaɱ āvuso tatiyo ānisaɱso kālena dhammasavane kālena dhammasākacchāya.

8. Puna ca paraɱ āvuso bhikkhu bhikkhūnaɱ dhammaɱ deseti ādikalyāṇaɱ ... pe ... brahmacariyaɱ pakāseti.

Yathā yathāvuso bhikkhu bhikkhūnaɱ dhammaɱ deseti ādikalyāṇaɱ ... pe ... brahmacariyaɱ pakāseti, tathā tathā naɱ sabrahmacārī uttariɱ sambhāventi 'addhā ayam āyasmā patto vā pajjati vā' ti. Ayaɱ āvuso catuttho ānisaɱso kālena dhammasavane kālena dhammasākacchāya.

9. Puna ca paraɱ āvuso bhikkhu bhikkhūnaɱ dhammaɱ deseti ādikalyānaɱ majjhe kalyāṇaɱ pariyosānakalyāṇaɱ sātthaɱ savyañjaṇaɱ kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ pakāseti. Yathā yathāvuso bhikkhu bhikkhūnaɱ dhammaɱ deseti ādikalyāṇaɱ majjhe kalyāṇaɱ pariyosānakalyāṇaɱ sātthaɱ savyañjanaɱ kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ pakāseti, tattha tattha ye te bhikkhū sekhā appattamānasā anuttaraɱ yogakkhemaɱ patthayamānā viharanti, te taɱ dhammaɱ sutvā viriyaɱ ārabhanti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya; ye pana tattha bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṅyojanā sammadaññāvimuttā, te taɱ dhammaɱ sutvā diṭṭhadhammasukhavihāraɱ yeva anuyuttā viharanti.

[page 363]

Ayaɱ āvuso pañcamo ānisaɱso kālena dhammasavane kālena dhammasākacchāya.

Ime kho āvuso pañca ānisaɱsā kālena dhammasavane kālena dhammasākacchāyā ti.

V.

1. Cattār' imāni bhikkhave balāni. Katamāni cattāri?

2. Paññābalaɱ viriyabalaɱ anavajjabalaɱ saṅgahabalaɱ.

Katamañ ca bhikkhave paññābalaɱ?

3. Ye dhammā akusalā akusalasaɱkhātā, ye dhammā kusalā kusalasaɱkhātā, ye dhammā sāvajjā sāvajjasaɱkhātā, ye dhammā anavajjā anavajjasaɱkhātā, ye dhammā Kaṇhā kaṇhasaɱkhātā, ye dhammā sukkā sukkasaɱkhātā, ye dhammā asevitabbā asevitabbasaɱkhātā, ye dhammā sevitabbā sevitabbasaɱkhātā, ye dhammā nālamariyā nālamariyasaɱkhātā, ye dhammā alamariyā alamariyasaɱkhātā: tyāssa dhammā paññāya vodiṭṭhā honti vocaritā honti.

Idaɱ vuccati bhikkhave paññābalaɱ. Katamañ ca bhikkhave viriyabalaɱ?

4. Ye dhammā akusalā akusalasaɱkhātā, ye dhammā sāvajjā sāvajjasaɱkhātā, ye dhammā kaṇhā kaṇhasaɱkhātā, ye dhammā asevitabbā asevitabbasaɱkhātā, ye dhammā nālamariyā nālamariyasaɱkhātā: tesaɱ dhammānaɱ pahānāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati. Ye dhammā kusalā kusalasaɱkhātā, ye dhammā anavajjā anavajjasaɱkhātā, ye dhammā sukkā sukkasaɱkhātā, ye dhammā sevitabbā sevitabbasaɱkhātā,

[page 364]

ye dhammā alamariyā alamariyasaɱkhātā: tesaɱ dhammānaɱ paṭilābhāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati. Idaɱ vuccati bhikkhave viriyabalaɱ. Katamañ ca bhikkhave anavajjabalaɱ?

5. Idha bhikkhave ariyasāvako anavajjena kāyakammena samannāgato hoti, anavajjena vacīkammena samannāgato hoti, anavajjena manokammena samannāgato hoti. Idaɱ vuccati bhikkhave anavajjabalaɱ. Katamañ ca bhikkhave saṅgahabalaɱ?

6. Cattār' imāni bhikkhave saṅgahavatthūni: dānaɱ peyyavajjaɱ atthacariyā samānattatā. Etad aggaɱ bhikkhave dānānaɱ, yad idaɱ dhammadānaɱ. Etad aggaɱ bhikkhave peyyavajjānaɱ, yad idaɱ atthikassa ohitasotassa punappunaɱ dhammaɱ deseti. Etad aggaɱ bhikkhave atthacariyānaɱ, yad idaɱ assaddhaɱ saddhāsampadāya samādapeti niveseti patiṭṭhāpeti, dussīlaɱ sīlasampadāya samādapeti niveseti patiṭṭhāpeti, maccariɱ cāgasampadāya samādapeti niveset patiṭṭhāpeti, duppaññaɱ paññāsampadāya samādapeti niveseti patiṭṭhāpeti. Etad aggaɱ bhikkhave samānattatānaɱ, yad idaɱ sotāpanno sotāpannassa samānatto sakadāgāmī sakadāgāmissa samānatto anāgāmī anāgāmissa samānatto arahaɱ arahato samānatto. Idaɱ vuccati bhikkhave saṅgahabalaɱ.

Imāni kho bhikkhave cattāri balānī ti.

7. Imehi kho bhikkhave catūhi balehi samannāgato ariyasāvako pañca bhayāni samatikkanto hoti. Katamāni pañca?

8. ājīvikabhayaɱ asilokabhayaɱ parisasārajjabhayaɱ maraṇabhayaɱ duggatibhayaɱ.

[page 365]

Sa kho so bhikkhave ariyasāvako iti paṭisañcikkhati:--

9. Nāhaɱ ājīvikabhayassa bhāyāmi. Kissāhaɱ ājīvikabhayassa bhāyissāmi? Atthi me cattāri balāni: paññābalaɱ viriyabalaɱ anavajjabalaɱ saṅgahabalaɱ. Duppañño kho ājīvikabhayassa bhāyeyya, kusīto ājīvikabhayassa bhāyeyya, sāvajjakāyakammanta-vacīkammanta - manokammanto ājīvikabhayassa bhāyeyya, asaṅgahako ājīvikabhayassa bhāyeyya. Nāhaɱ asilokabhayassa bhāyāmi ... pe ... Nāhaɱ parisasārajjabhayassa bhāyāmi ... Nāhaɱ maraṇabhayassa bhāyāmi ... Nāhaɱ duggatibhayassa bhāyāmi.

Kissāhaɱ duggatibhayassa bhāyissāmi? Atthi me cattāri balāni: paññābalaɱ viriyabalaɱ anavajjabalaɱ saṅgahabalaɱ. Duppañño kho duggatibhayassa bhāyeyya, kusīto duggatibhayassa bhāyeyya, sāvajjakāyakammanta-vacīkammanta-manokammanto duggatibhayassa bhāyeyya, asaṅgahako duggatibhayassa bhāyeyya.

Imehi kho bhikkhave catūhi balehi samannāgato ariyasāvako imāni pañca bhayāni samatikkanto hotī ti.

VI.

1. Tatra kho āyasmā Sāriputto bhikkhū āmantesi:--

āvuso bhikkhavo ti. āvuso ti kho te bhikkhū āyasmato Sāriputtassa paccassosuɱ. āyasmā Sāriputto etad avoca:--

2. Puggalo pi āvuso duvidhena veditabbo: sevitabbo pi asevitabbo pi; cīvaram pi āvuso duvidhena veditabbaɱ: sevitabbam pi asevitabbam pi; piṇḍapāto pi āvuso duvidhena veditabbo: sevitabbo pi asevitabbo pi; senāsanam pi āvuso duvidhena veditabbaɱ: sevitabbam pi asevitabbam pi; gāmanigamo pi āvuso duvidhena veditabbo: sevitabbo pi asevitabbo pi;

[page 366]

janapadapadeso pi āvuso duvidhena veditabbo: sevitabbo pi asevitabbo pi.

3. Puggalo pi āvuso duvidhena veditabbo: sevitabbo pi asevitabbo pī ti iti kho pan' etaɱ vuttaɱ, kiñ c' etaɱ paṭicca vuttaɱ?

Tattha yaɱ jaññā puggalaɱ 'imaɱ kho me puggalaɱ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti; ye ca kho me pabbajitena jīvitaparikkhārā samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te ca kasirena samudāgacchanti; yassa c' amhi atthāya agārasmā anagāriyaɱ pabbajito, so ca me sāmaññattho na bhāvanāpāripūriɱ gacchatī 'ti, tenāvuso puggalena so puggalo rattibhāgaɱ vā divasabhāgaɱ vā anāpucchā pakkamitabbaɱ nānubandhitabbo Tattha yaɱ jaññā puggalaɱ 'imaɱ kho me puggalaɱ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti; ye ca kho me pabbajitena jīvitaparikkhārā samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te ca appakasirena samudāgacchanti; yassa c' amhi atthāya agārasmā anagāriyaɱ pabbajito, so ca me sāmaññattho na bhāvanāpāripūriɱ gacchatī' ti, tenāvuso puggalena so puggalo saɱkhā pi āpucchā pakkamitabbaɱ nānubandhitabbo. Tattha yaɱ jaññā puggalaɱ 'imaɱ kho me puggalaɱ sevato akusalā dhammā parihāyanti,

[page 367]

kusalā dhammā abhivaḍḍhanti; ye ca kho me pabbajitena jīvitaparikkhārā samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te ca appakasirena samudāgacchanti; yassa c' amhi atthāya agārasmā anagāriyaɱ pabbajito, so ca me sāmaññattho bhāvanāpāripūriɱ gacchatī 'ti, tenāvuso puggalena so puggalo saɱkhā pi anubandhitabbo na pakkamitabbaɱ. Tattha yaɱ jaññā puggalaɱ 'imaɱ kho me puggalaɱ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti; ye ca kho me pabbajitena jīvitaparikkhārā samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te ca appakasirena samudāgacchanti; yassa c' amhi atthāya agārasmā anagāriyaɱ pabbajito, so ca me sāmaññattho bhāvanāpāripūriɱ gacchatī' ti, tenāvuso puggalena so puggalo yāvajīvaɱ anubandhitabbo na pakkamitabbaɱ api panujjamānena.

Puggalo pi āvuso duvidhena veditabbo: sevitabbo pi asevitabbo pī ti iti yan taɱ vuttaɱ, idam etaɱ paṭicca vuttaɱ.

4. Cīvaram pi āvuso duvidhena veditabbaɱ: sevitabbam pi asevitabbam pī ti iti kho pan' etaɱ vuttaɱ, kiñ c' etaɱ paṭicca vuttaɱ?

Tattha yaɱ jaññā cīvaraɱ 'idaɱ kho me cīvaraɱ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyantī' ti, evarūpaɱ cīvaraɱ na sevitabbaɱ. Tattha yaɱ jaññā cīvaraɱ 'idaɱ kho me cīvaraɱ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantī' ti, evarūpaɱ cīvaraɱ sevitabbaɱ.

[page 368]

Cīvaram pi āvuso duvidhena veditabbaɱ: sevitabbam pi asevitabbam pī ti iti yan taɱ vuttaɱ, idam etaɱ paṭicca vuttaɱ.

5. Piṇḍapāto pi āvuso duvidhena veditabbo: sevitabbo pi asevitabbo pī ti iti kho pan' etaɱ vuttaɱ, kiñ c' etaɱ paṭicca vuttaɱ?

Tattha yaɱ jaññā piṇḍapātaɱ 'imaɱ kho me piṇḍapātaɱ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyantī' ti, evarūpo piṇḍapāto na sevitabbo.

Tattha yaɱ jaññā piṇḍapātaɱ 'imaɱ kho me piṇḍapātaɱ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantī' ti, evarūpo piṇḍapāto sevitabbo.

Piṇḍapāto pi āvuso duvidhena veditabbo: sevitabbo pi asevitabbo pī ti iti yan taɱ vuttaɱ, idam etaɱ paṭicca vuttaɱ.

6. Senāsanam pi āvuso duvidhena veditabbaɱ: sevitabbam pi asevitabbam pī ti iti kho pan' etaɱ vuttaɱ, kiñ c' etaɱ paṭicca vuttaɱ?

Tattha yaɱ jaññā senāsanaɱ 'idaɱ kho me senāsanaɱ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyantī 'ti, evarūpaɱ senāsanaɱ na sevitabbaɱ. Tattha yaɱ jaññā senāsanaɱ 'idaɱ kho me senāsanaɱ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantī' ti, evarūpaɱ senāsanaɱ sevitabbaɱ.

Senāsanam pi āvuso duvidhena veditabbaɱ: sevitabbam pi asevitabbam pī ti iti yan taɱ vuttaɱ, idam etaɱ paṭicca vuttaɱ.

7. Gāmanigamo pi āvuso duvidhena veditabbo: sevitabbo pi asevitabbo pī ti iti kho pan' etaɱ vuttaɱ, kiñ c' etaɱ paṭicca vuttaɱ?

Tattha yaɱ jaññā gāmanigamaɱ 'imaɱ kho me gāmanigamaɱ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyantī' ti, evarūpo gāmanigamo na sevitabbo.

Tattha yaɱ jaññā gāmanigamaɱ 'imaɱ kho me gāmanigamaɱ sevato akusalā dhammā parihāyanti,

[page 369]

kusalā dhammā abhivaḍḍhantī' ti, evarūpo gāmanigamo sevitabbo.

Gāmanigamo pi āvuso duvidhena veditabbo: sevitabbo pi asevitabbo pī ti iti yan taɱ vuttaɱ, idam etaɱ paṭicca vuttaɱ.

8. Janapadapadeso pi āvuso duvidhena veditabbo: sevitabbo pi asevitabbo pī ti iti kho pan' etaɱ vuttaɱ, kiñ c' etaɱ paṭicca vuttaɱ?

Tattha yaɱ jaññā janapadapadesaɱ 'imaɱ kho me janapadapadesaɱ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyantī' ti, evarūpo janapadapadeso na sevitabbo. Tattha yaɱ jaññā janapadapadesaɱ 'imaɱ kho me janapadapadesaɱ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantī' ti, evarūpo janapadapadeso sevitabbo.

Janapadapadeso pi āvuso duvidhena veditabbo: sevitabbo pi asevitabbo pī ti iti yan taɱ vuttaɱ, idam etaɱ paṭicca vuttan ti.

VII.

1. Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate. Atha kho Sutavā paribbājako yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavatā saddhiɱ sammodi, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho Sutavā paribbājako Bhagavantaɱ etad avoca:--

2. Ekam idaɱ bhante samayaɱ Bhagavā idh' eva Rājagahe viharati Giribbaje. Tatra me bhante Bhagavato sammukhā sutaɱ sammukhā paṭiggahītaɱ 'yo so Sutavā bhikkhu arahaɱ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṅyojano sammadaññāvimutto,

[page 370]

abhabbo so pañca ṭhānāni ajjhācarituɱ: abhabbo khīṇāsavo bhikkhu sañcicca pāṇaɱ jīvitā voropetuɱ, abhabbo khīṇāsavo bhikkhu adinnaɱ theyyasaɱkhātaɱ ādātuɱ, abhabbo khīṇāsavo bhikkhu methunaɱ dhammaɱ paṭisevituɱ, abhabbo khīṇāsavo bhikkhu sampajānamusā bhāsituɱ, abhabbo khīṇāsavo bhikkhu sannidhikārake kāme paribhuñjituɱ seyyathā pi pubbe agāriyabhūto' ti. Kacci me taɱ bhante Bhagavato sussutaɱ suggahītaɱ sumanasikataɱ sūpadhāritan ti?

3. Taggha te taɱ Sutavā sussutaɱ suggahītaɱ sumanasikataɱ sūpadhāritaɱ. Pubbe cāhaɱ Sutavā etarahi ca evaɱ vadāmi: yo so bhikkhu arahaɱ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṅyojano sammadaññāvimutto, abhabbo so nava ṭhānāni ajjhācarituɱ: abhabbo khīṇāsavo bhikkhu sañcicca pāṇaɱ jīvitā voropetuɱ, abhabbo khīṇāsavo bhikkhu adinnaɱ theyyasaɱkhātaɱ ādātuɱ, abhabbo khīṇāsavo bhikkhu methunaɱ dhammaɱ paṭisevituɱ, abhabbo khīṇāsavo bhikkhu sampajānamusā bhāsituɱ, abhabbo khīṇāsavo bhikkhu sannidhikārake kāme paribhuñjituɱ seyyathā pi pubbe agāriyabhūto, abhabbo khīṇāsavo bhikkhu chandāgatiɱ gantuɱ, abhabbo khīṇāsavo bhikkhu dosāgatiɱ gantuɱ, abhabbo khīṇāsavo bhikkhu mohāgatiɱ gantuɱ, abhabbo khīṇāsavo bhikkhu bhayāgatiɱ gantuɱ.

[page 371]

Pubbe cāhaɱ Sutavā etarahi ca evaɱ vadāmi: yo so bhikkhu arahaɱ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṅyojano sammadaññāvimutto, abhabbo so imāni nava ṭhānāni ajjhācaritun ti.

VIII.

1. Evaɱ me sutaɱ. Ekaɱ samayaɱ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate. Atha kho Sajjho paribbājako yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavatā saddhiɱ sammodi, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho Sajjho paribbājako Bhagavantaɱ etad avoca:--

2. Ekam idaɱ bhante samayaɱ Bhagavā idh' eva Rājagahe viharati Giribbaje. Tatra me bhante Bhagavato sammukhā sutaɱ sammukhā paṭiggahītaɱ 'yo so Sajjha bhikkhu arahaɱ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṅyojano sammadaññāvimutto, abhabbo so pañca ṭhānāni ajjhācarituɱ: abhabbo khīṇāsavo bhikkhu sañcicca pāṇaɱ jīvitā voropetuɱ, abhabbo khīṇāsavo bhikkhu adinnaɱ theyyasaɱkhātaɱ ādātuɱ, abhabbo khīṇāsavo bhikkhu methunaɱ dhammaɱ paṭisevituɱ, abhabbo khīṇāsavo bhikkhu sampajānamusā bhāsituɱ, abhabbo khīṇāsavo bhikkhu sannidhikārake kāme paribhuñjituɱ seyyathā pi pubbe agāriyabhūto' ti. Kacci me taɱ bhante Bhagavato sussutaɱ suggahītaɱ sumanasikataɱ sūpadhāritan ti?

[page 372]

3. Taggha te taɱ Sajjha sussutaɱ suggahītaɱ sumanasikataɱ sūpadhāritaɱ. Pubbe cāhaɱ Sajjha etarahi ca evaɱ vadāmi: yo so bhikkhu arahaɱ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṅyojano sammadaññāvimutto, abhabbo so nava ṭhānāni ajjhācarituɱ: abhabbo khīṇāsavo bhikkhu sañcicca pāṇaɱ jīvitā voropetuɱ ... pe ... abhabbo khīṇāsavo bhikkhu sannidhikārake kāme paribhuñjituɱ seyyathā pi pubbe agāriyabhūto, abhabbo khīṇāsavo bhikkhu buddhaɱ paccakkhātuɱ, abhabbo khīṇāsavo bhikkhu dhammaɱ paccakkhātuɱ, abhabbo khīṇāsavo bhikkhu saṅghaɱ paccakkhātuɱ, abhabbo khīṇāsavo bhikkhu sikkhaɱ paccakkhātuɱ. Pubbe cāhaɱ Sajjha etarahi ca evaɱ vadāmi: yo so bhikkhu arahaɱ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṅyojano sammadaññāvimutto, abhabbo so imāni nava ṭṭhānāni ajjhācaritun ti.

IX.

1. Nava yime bhikkhave puggalā santo saɱvijjamānā lokasmiɱ. Katame nava?

2. Arahā, arahattāya paṭipanno, anāgāmī, anāgāmiphalasacchikiriyāya paṭipanno, sakadāgāmī, sakadāgāmiphalasacchikiriyāya paṭipanno, sotāpanno, sotāpattiphalasacchikiriyāya paṭipanno, puthujjano.

Ime kho bhikkhave nava puggalā santo saɱvijjamānā lokasmin ti.

[page 373]

X.

1. Nava yime bhikkhave puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraɱ puññakkhettaɱ lokassa. Katame nava?

2. Arahā, arahattāya paṭipanno, anāgāmī, anāgāmiphalasacchikiriyāya paṭipanno, sakadāgāmī, sakadāgāmiphalasacchikiriyāya paṭipanno, sotāpanno, sotāpattiphalasacchikiriyāya paṭipanno, gotrabhū.

Ime kho bhikkhave nava puggalā āhuneyyā ... pe ... anuttaraɱ puññakkhettaɱ lokassā ti.

Sambodhavaggo paṭhamo

Tatr'uddānaɱ:

Sambodhi nissayo c'eva Meghiyaɱ Nandakaɱ balaɱ
Sevanā Sutavā Sajjho puggalo āhuneyyo cā ti.

Sīhanāda-Vagga

XI.

1. Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme.

Atha kho āyasmā Sāriputto yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā Sāriputto Bhagavantaɱ etad avoca 'vuttho me bhante Sāvatthiyaɱ vassāvāso, icchām' ahaɱ bhante janapadacārikaɱ pakkamitun' ti. 'Yassa dāni tvaɱ Sāriputta kālaɱ maññasī' ti. Atha kho āyasmā Sāriputto uṭṭhāyāsanā Bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi.

[page 374]

2. Atha kho aññataro bhikkhu acirapakkante āyasmante Sāriputte Bhagavantaɱ etad avoca 'āyasmā maɱ bhante Sāriputto āsajja appaṭinissajja cārikaɱ pakkanto' ti. Atha kho Bhagavā aññataraɱ bhikkhuɱ āmantesi 'ehi tvaɱ bhikkhu, mama vacanena Sāriputtaɱ āmantehi: Satthā taɱ āvuso Sāriputta āmantetī' ti. 'Evaɱ bhante' ti kho so bhikkhu Bhagavato paṭissutvā yenāyasmā Sāriputto ten' upasaṅkami, upasaṅkamitvā āyasmantaɱ Sāriputtaɱ etad avoca 'Satthā taɱ āvuso Sāriputta āmantetī' ti. 'Evam āvuso' ti kho āyasmā Sāriputto tassa bhikkhuno paccassosi.

Tena kho pana samayena āyasmā ca Mahāmoggallāno āyasmā ca Ānando avāpuraṇaɱ ādāya vihārena vihāraɱ anvāhiṇḍanti 'abhikkhamathāyasmanto abhikkhamathāyasmanto, idān' āyasmā Sāriputto Bhagavato sammukhā sīhanādaɱ nadissatī' ti.

3. Atha kho āyasmā Sāriputto yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho āyasmantaɱ Sāriputtaɱ Bhagavā etad avoca 'idha te Sāriputta aññataro sabrahmacārī khīyadhammaɱ āpanno: āyasmā maɱ bhante Sāriputto āsajja appaṭinissajja cārikaɱ pakkanto' ti.

4. Yassa nūna bhante kāye kāyagatā sati anupaṭṭhitā assa, so idha aññataraɱ sabrahmacāriɱ āsajja appaṭinissajja cārikaɱ pakkameyya.

Seyyathā pi bhante paṭhaviyaɱ sucim pi nikkhipanti asucim pi nikkhipanti gūthagatam pi nikkhipanti muttagatam pi nikkhipanti kheḷagatam pi nikkhipanti pubbagatam pi nikkhipanti lohitagatam pi nikkhipanti, na ca tena paṭhavī aṭṭhiyati vā harāyati vā jigucchati vā: evam eva kho ahaɱ bhante paṭhavīsamena cetasā viharāmi vipulena mahaggatena appamāṇena averena avyāpajjhena.

[page 375]

Yassa nūna bhante kāye kāyagatā sati anupaṭṭhitā assa, so idha aññataraɱ sabrahmacāriɱ āsajja appaṭinissajja cārikaɱ pakkameyya.

Seyyathā pi bhante āpasmiɱ sucim pi dhovanti asucim pi dhovanti gūthagatam pi dhovanti muttagatam pi dhovanti kheḷagatam pi dhovanti pubbagatam pi dhovanti lohitagatam pi dhovanti, na ca tena āpo aṭṭiyati vā harāyati vā jigucchati vā: evam eva kho ahaɱ bhante āposamena cetasā vihārāmi vipulena mahaggatena appamāṇena averena avyāpajjhena. Yassa nūna bhante kāye kāyagatā sati anupaṭṭhitā assa, so idha aññataraɱ sabrahmacāriɱ āsajja appaṭinissajja cārikaɱ pakkameyya.

Seyyathā pi bhante tejo sucim pi ḍahati asucim pi ḍahati gūthagatam pi ... muttagatam pi ... kheḷagatam pi ... pubbagatam pi ... lohitagatam pi ḍahati, na ca tena tejo aṭṭiyati vā harāyati vā jigucchati vā: evam eva kho ahaɱ bhante tejosamena cetasā viharāmi vipulena mahaggatena appamāṇena averena avyāpajjhena. Yassa nūna bhante kāye kāyagatā sati anupaṭṭhitā assa, so idha aññataraɱ sabrahmacāriɱ āsajja appaṭinissajja cārikaɱ pakkameyya.

Seyyathā pi bhante vāyo sucim pi upavāyati asucim pi upavāyati gūthagatam pi upavāyati muttagatam pi upavāyati kheḷagatam pi upavāyati pubbagatam pi upavāyati lohitagatam pi upavāyati, na ca tena vāyo aṭṭiyati vā harāyati vā jigucchati vā: evam eva kho ahaɱ bhante vāyosamena cetasā viharāmi vipulena mahaggatena appamāṇena averena avyāpajjhena. Yassa nūna bhante kāye kāyagatā sati anupaṭṭhitā assa, so idha aññataraɱ sabrahmacāriɱ āsajja appaṭinissajja cārikaɱ pakkameyya.

[page 376]

Seyyathā pi bhante rajoharaṇaɱ sucim pi puñchati asucim pi puñchati gūthagatam pi puñchati muttagatam pi puñchati kheḷagatam pi puñchati pubbagatam pi puñchati lohitagatam pi puñchati, na ca tena rajoharaṇaɱ aṭṭiyati vā harāyati vā jigucchati vā: evam eva kho ahaɱ bhante rajoharaṇasamena cetasā viharāmi vipulena mahaggatena appamāṇena averena avyāpajjhena. Yassa nūna bhante kāye kāyagatā sati anupaṭṭhitā assa, so idha aññataraɱ sabrahmacāriɱ āsajja appaṭinissajja cārikaɱ pakkameyya.

Seyyathā pi bhante caṇḍālakumārako vā caṇḍālakumārikā vā kaḷopihattho nantikavāsī gāmaɱ vā nigamaɱ vā pavisanto nīcacittaɱ yeva upaṭṭhapetvā pavisati: evam eva kho ahaɱ bhante caṇḍālakumārakasamena cetasā viharāmi vipulena mahaggatena appamāṇena averena avyāpajjhena. Yassa nūna bhante kāye kāyagatā sati anupaṭṭhitā assa, so idha aññataraɱ sabrahmacāriɱ āsajja appaṭinissajja cārikaɱ pakkameyya.

Seyyathā pi bhante usabho chinnavisāṇo sorato sudanto suvinīto rathiyāya rathiyaɱ siṅghāṭakena siṅghāṭakaɱ anvāhiṇḍanto na kiñci hiɱsati pādena vā visāṇena vā: evam eva kho ahaɱ bhante usabhachinnavisāṇasamena cetasā viharāmi vipulena mahaggatena appamāṇena averena avyāpajjhena. Yassa nūna bhante kāye kāyagatā sati anupaṭṭhitā assa, so idha aññataraɱ sabrahmacāriɱ āsajja appaṭinissajja cārikaɱ pakkameyya.

Seyyathā pi bhante itthi vā puriso vā daharo vā yuvā vā maṇḍanakajātiko sīsaɱ nahāto ahikuṇapena vā kukkurakuṇapena vā manussakuṇapena vā kaṇṭhe āsattena aṭṭiyeyya harāyeyya jiguccheyya:

[page 377]

evam eva kho ahaɱ bhante iminā pūtikāyena aṭṭiyāmi harāyāmi jigucchāmi.

Yassa nūna bhante kāye kāyagatā sati anupaṭṭhitā assa, so idha aññataraɱ sabrahmacāriɱ āsajja appaṭinissajja cārikaɱ pakkameyya.

Seyyathā pi bhante puriso medakathālikaɱ parihareyya chiddaɱ vichiddaɱ uggharantaɱ paggharantaɱ: evam eva kho ahaɱ bhante imaɱ kāyaɱ pariharāmi chiddaɱ vichiddaɱ uggharantaɱ paggharantaɱ. Yassa nūna bhante kāye kāyagatā sati anupaṭṭhitā assa, so idha aññataraɱ sabrahmacāriɱ āsajja appaṭinissajja cārikaɱ pakkameyyā ti.

5. Atha kho so bhikkhu uṭṭhāyāsanā ekaɱsaɱ uttarāsaṅgaɱ karitvā Bhagavato pādesu sirasā nipatitvā Bhagavantaɱ etad avoca 'accayo maɱ bhante accagamā yathābālaɱ yathāmūḷhaɱ yathā-akusalaɱ, yo 'haɱ āyasamantaɱ Sāriputtaɱ asatā tucchā musā abhūtena abbhācikkhiɱ; tassa me bhante Bhagavā accayaɱ accayato paṭiggaṇhātu āyatiɱ saɱvarāyā' ti. 'Taggha tvaɱ bhikkhu accayo accagamā yathābālaɱ yathāmūḷhaɱ yathāakusalaɱ, yo tvaɱ Sāriputtaɱ asatā tucchā musā abhūtena abbhācikkhi; yato ca kho tvaɱ bhikkhu accayaɱ accayato disvā yathādhammaɱ paṭikarosi, tan te mayaɱ paṭiggaṇhāma, vuḍḍhi h' esā bhikkhu ariyassa vinaye yo accayaɱ accayato disvā yathādhammaɱ paṭikaroti āyatiɱ saɱvaraɱ āpajjatī' ti.

[page 378]

6. Atha kho Bhagavā āyasmantaɱ Sāriputtaɱ āmantesi 'khama Sāriputta imassa moghapurisassa, purāssa tatth' eva sattadhā muddhā phalissatī' ti. 'Khamām' ahaɱ bhante tassa āyasmato, sace maɱ so āyasmā evam āha: khamatu ca me so āyasmā' ti.

XII.

1. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho āyasmā Sāriputto pubbaṇhasamayaɱ nivāsetvā pattacīvaram ādāya Sāvatthiɱ piṇḍāya pāvisi. Atha kho āyasmato Sāriputtassa etad ahosi 'atippago kho tāva Sāvatthiyaɱ piṇḍāya carituɱ, yan nūnāhaɱ yena aññatitthiyānaɱ paribbājakānaɱ ārāmo ten' upasaṅkameyyan' ti. Atha kho āyasmā Sāriputto yena aññatitthiyānaɱ paribbājakānaɱ ārāmo ten' upasaṅkami, upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiɱ sammodi, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi.

2. Tena kho pana samayena tesaɱ aññatitthiyānaɱ paribbājakānaɱ sannisinnānaɱ sannipatitānaɱ ayam antarākathā udapādi 'yo hi koci āvuso sa-upādiseso kālaɱ karoti, sabbo so aparimutto nirayā aparimutto tiracchānayoniyā aparimutto pittivisayā aparimutto apāyaduggativinipātā' ti.

3. Atha kho āyasmā Sāriputto tesaɱ aññatitthiyānaɱ paribbājakānaɱ bhāsitaɱ neva abhinandi na ppaṭikkosi, anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkāmi 'Bhagavato santike etassa bhāsitassa atthaɱ ājānissāmī' ti.

Atha kho āyasmā Sāriputto Sāvatthiyaɱ piṇḍāya caritvā pacchābhattaɱ piṇḍapātapaṭikkanto yena Bhagavā ten' upasaṅkami,

[page 379]

upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā Sāriputto Bhagavantaɱ etad avoca: Idhāhaɱ bhante pubbaṇhasamayaɱ nivāsetvā pattacīvaram ādāya Sāvatthiɱ piṇḍāya pāvisiɱ; tassa mayhaɱ bhante etad ahosi 'atippago kho tāva Sāvatthiyaɱ piṇḍāya carituɱ, yan nūnāhaɱ yena aññatitthiyānaɱ paribbājakānaɱ ārāmo ten' upasaṅkameyyan' ti; atha khvāhaɱ bhante yena aññatitthiyānaɱ paribbājakānaɱ ārāmo ten' upasaṅkamiɱ, upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiɱ sammodiɱ, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdiɱ; tena kho pana bhante samayena tesaɱ aññatitthiyānaɱ paribbājakānaɱ sannisinnānaɱ sannipatitānaɱ ayam antarākathā udapādi 'yo hi koci āvuso sa-upādiseso kālaɱ karoti, sabbo so aparimutto nirayā aparimutto tiracchānayoniyā aparimutto pittivisayā aparimutto apāyaduggativinipātā' ti; atha khvāhaɱ bhante tesaɱ aññatitthiyānaɱ paribbājakānaɱ bhāsitaɱ neva abhinandiɱ na ppaṭikkosiɱ; anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkāmiɱ 'Bhagavato santike etassa bhāsitassa atthaɱ ājānissāmī' ti.

4. Keci Sāriputta aññatitthiyā paribbājakā bālā avyattā, keci sa-upādisesaɱ vā sa-upādiseso ti jānissanti, anupādisesaɱ vā anupādiseso ti jānissanti. Nava yime Sāriputta puggalā sa-upādisesā kālaɱ kurumānā parimuttā nirayā parimuttā tiracchānayoniyā parimuttā pittivisayā parimuttā apāyaduggativinipātā. Katame nava?

[page 380]

5. Idha Sāriputta ekacco puggalo sīlesu paripūrakārī hoti samādhismiɱ paripūrakārī, paññāyā na paripūrakārī. So pañcannaɱ orambhāgiyānaɱ saṅyojanānaɱ pari-k-khayā antarāparinibbāyī hoti. Ayaɱ Sāriputta paṭhamo puggalo sa-upādiseso kālaɱ kurumāno parimutto nirayā parimutto tiracchānayoniyā parimutto pittivisayā parimutto apāyaduggativinipātā.

6. Puna ca paraɱ Sāriputta idh' ekacco puggalo sīlesu paripūrakārī hoti samādhismiɱ paripūrakārī, paññāya na paripūrakārī. So pañcannaɱ orambhāgiyānaɱ saṅyojanānaɱ pari-k-khayā upahaccaparinibbāyī hoti ... asaṅkhāraparinibbāyī hoti ... sasaṅkhāraparinibbāyī hoti ... uddhaɱsoto hoti akaniṭṭhagāmī. Ayaɱ Sāriputta pañcamo puggalo sa-upādiseso kālaɱ kurumāno parimutto nirayā parimutto tiracchānayoniyā parimutto pittivisayā parimutto apāyaduggativinipātā.

7. Puna ca paraɱ Sāriputta idh' ekacco puggalo sīlesu paripūrakārī hoti, samādhismiɱ na paripūrakārī paññāya na paripūrakārī. So tiṇṇaɱ saṅyojanānaɱ pari-k-khayā rāgadosamohānaɱ tanuttā sakadāgāmī hoti, sakid eva imaɱ lokaɱ āgantvā dukkhass' antaɱ karoti. Ayaɱ Sāriputta chaṭṭho puggalo sa-upādiseso kālaɱ kurumāno parimutto nirayā ... pe ... parimutto apāyaduggativinipātā.

8. Puna ca paraɱ Sāriputta idh' ekacco puggalo sīlesu paripūrakārī hoti, samādhismiɱ na paripūrakārī paññāya na paripūrakārī. So tiṇṇaɱ saṅyojanānaɱ pari-k-khayā ekabījī hoti, ekaɱ yeva mānusakaɱ bhavaɱ nibbattetvā dukkhass' antaɱ karoti.

[page 381]

Ayaɱ Sāriputta sattamo puggalo sa-upādiseso kālaɱ kurumāno parimutto nirayā ... pe ... parimutto apāyaduggativinipātā.

9. Puna ca paraɱ Sāriputta idh' ekacco puggalo sīlesu paripūrakārī hoti samādhismiɱ mattasokārī paññāya mattasokārī. So tiṇṇaɱ saṅyojanānaɱ pari-k-khayā kolaɱkolo hoti, dve vā tīṇi vā kulāni sandhāvitvā saɱsaritvā dukkhass' antaɱ karoti. Ayaɱ Sāriputta aṭṭhamo puggalo sa-upādiseso kālaɱ kurumāno parimutto nirayā ... pe ... parimutto apāyaduggativinipātā.

10. Puna ca paraɱ Sāriputta idh' ekacco puggalo sīlesu paripūrakārī hoti samādhismiɱ mattasokārī paññāya mattasokārī. So tiṇṇaɱ saṅyojanānaɱ pari-k-khayā sattakkhattuparamo hoti; sattakkhattuparamaɱ deve ca manusse ca sandhāvitvā saɱsaritvā dukkhass' antaɱ karoti. Ayaɱ Sāriputta navamo puggalo sa-upādiseso kālaɱ kurumāno parimutto nirayā parimutto tiracchānayoniyā parimutto pittivisayā parimutto apāyaduggativinipātā.

Keci Sāriputta aññatitthiyā paribbājakā bālā avyattā, keci sa-upādisesaɱ vā sa-upādiseso ti jānissanti, anupādisesaɱ vā anupādiseso ti jānissanti.

Ime kho Sāriputta nava puggalā sa-upādisesā kālaɱ kurumānā parimuttā nirayā parimuttā tiracchānayoniyā parimuttā pittivisayā parimuttā apāyaduggativinipātā. Na tāvāyaɱ Sāriputta dhammapariyāyo paṭibhāsi bhikkhūnaɱ bhikkhunīnaɱ upāsakānaɱ upāsikānaɱ. Taɱ kissa hetu?

Mā yimaɱ dhammapariyāyaɱ sutvā pamādaɱ āhariɱsu, api ca mayā Sāriputta dhammapariyāyo pañhādhippāyena bhāsito ti.

[page 382]

XIII.

1. Atha kho āyasmā Mahākoṭṭhito yenāyasmā Sāriputto ten' upasaṅkami, upasaṅkamitvā āyasmatā Sāriputtena saddhiɱ sammodi, sammodanīyaɱ kathaɱ sāraṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā Mahākoṭṭhito āyasmantaɱ Sāriputtaɱ etad avoca: kin nu kho āvuso Sāriputta 'yaɱ kammaɱ diṭṭhadhammavedaniyaɱ, taɱ me kammaɱ samparāyavedaniyaɱ hotū' ti etassa atthāya Bhagavati brahmacariyaɱ vussatī ti? No h' idaɱ āvuso. -- Kiɱ panāvuso Sāriputta 'yaɱ kammaɱ samparāyavedaniyaɱ, taɱ me kammaɱ diṭṭhadhammavedaniyaɱ hotū' ti etassa atthāya Bhagavati brahmacariyaɱ vussatī ti? No h' idaɱ āvuso. -- Kin nu kho āvuso Sāriputta 'yaɱ kammaɱ sukhavedaniyaɱ, taɱ me kammaɱ dukkhavedaniyaɱ hotū' ti etassa atthāya Bhagavati brahmacariyaɱ vussatī ti? No h' idaɱ āvuso. -- Kiɱ panāvuso Sāriputta 'yaɱ kammaɱ dukkhavedaniyaɱ, taɱ me kammaɱ sukhavedaniyaɱ hotū' ti etassa atthāya Bhagavati brahmacariyaɱ vussatī ti? No h' idaɱ āvuso. -- Kin nu kho āvuso Sāriputta 'yaɱ kammaɱ paripakkavedaniyaɱ, taɱ me kammaɱ aparipakkavedaniyaɱ hotū' ti etassa atthāya Bhagavati brahmacariyaɱ vussatī ti? No h' idaɱ āvuso. -- Kiɱ panāvuso Sāriputta 'yaɱ kammaɱ aparipakkavedaniyaɱ, taɱ me kammaɱ paripakkavedaniyaɱ hotū' ti etassa atthāya Bhagavati brahmacariyaɱ vussatī ti? No h' idaɱ āvuso. -- Kin nu kho āvuso Sāriputta 'yaɱ kammaɱ bahuvedaniyaɱ, taɱ me kammaɱ appavedaniyaɱ hotū' ti etassa atthāya Bhagavati brahmacariyaɱ vussatī ti? No h' idaɱ āvuso. -- Kiɱ panāvuso Sāriputta 'yaɱ kammaɱ appavedaniyaɱ,

[page 383]

taɱ me kammaɱ bahuvedaniyaɱ hotū' ti etassa atthāya Bhagavati brahmacariyaɱ vussatī ti? No h' idaɱ āvuso. -- Kin nu kho āvuso Sāriputta 'yaɱ kammaɱ vedaniyaɱ, taɱ me kammaɱ avedaniyaɱ hotū' ti etassa atthāya Bhagavati brahmacariyaɱ vussatī ti? No h' idaɱ āvuso. -- Kiɱ panāvuso Sāriputta 'yaɱ kammaɱ avedaniyaɱ, taɱ me kammaɱ vedaniyaɱ hotū' ti etassa atthāya Bhagavati brahmacariyaɱ vussatī ti? No h' idaɱ āvuso.

2. Kin nu kho āvuso Sāriputta 'yaɱ kammaɱ diṭṭhadhammavedaniyaɱ, taɱ me kammaɱ samparāyavedaniyaɱ hotū' ti etassa atthāya Bhagavati brahmacariyaɱ vussatī ti: iti puṭṭho samāno 'no h' idaɱ āvuso' ti vadesi. Kiɱ panāvuso Sāriputta 'yaɱ kammaɱ samparāyavedaniyaɱ, taɱ me kammaɱ diṭṭhadhammavedaniyaɱ hotū' ti etassa atthāya Bhagavati brahmacariyaɱ vussatī ti: iti puṭṭho samāno 'no h' idaɱ āvuso' ti vadesi. Kin nu kho āvuso Sāriputta 'yaɱ kammaɱ sukhavedaniyaɱ, taɱ me kammaɱ dukkhavedaniyaɱ hotū' ti etassa atthāya Bhagavati brahmacariyaɱ vussatī ti: iti puṭṭho samāno 'no h' idaɱ āvuso' ti vadesi. Kiɱ panāvuso Sāriputta 'yaɱ kammaɱ dukkhavedaniyaɱ, taɱ me kammaɱ sukhavedaniyaɱ hotū' ti etassa atthāya Bhagavati brahmacariyaɱ vussatī ti: iti puṭṭho samāno 'no h' idaɱ āvuso' ti vadesi. Kin nu kho āvuso Sāriputta 'yaɱ kammaɱ paripakkavedaniyaɱ, taɱ me kammaɱ aparipakkavedaniyaɱ hotū' ti etassa atthāya Bhagavati brahmacariyaɱ vussatī ti: iti puṭṭho samāno 'no h' idaɱ āvuso' ti vadesi. Kiɱ panāvuso Sāriputta 'yaɱ kammaɱ aparipakkavedaniyaɱ, taɱ me kammaɱ paripakkavedaniyaɱ hotū' ti etassa atthāya Bhagavati brahmacariyaɱ vussatī ti:

[page 384]

iti puṭṭho samāno 'no h' idaɱ āvuso' ti vadesi. Kin nu kho āvuso Sāriputta 'yaɱ kammaɱ bahuvedaniyaɱ, taɱ me kammaɱ appavedaniyaɱ hotū' ti etassa atthāya Bhagavati brahmacariyaɱ vussatī ti: iti puṭṭho samāno 'no h' idaɱ āvuso' ti vadesi. Kiɱ panāvuso Sāriputta 'yaɱ kammaɱ appavedaniyaɱ, taɱ me kammaɱ bahuvedaniyaɱ hotū' ti etassa atthāya Bhagavati brahmacariyaɱ vussatī ti: iti puṭṭho samāno 'no h' idaɱ āvuso' ti vadesi. Kin nu kho āvuso Sāriputta 'yaɱ kammaɱ vedaniyaɱ, taɱ me kammaɱ avedaniyaɱ hotū' ti etassa atthāya Bhagavati brahmacariyaɱ vussatī ti: iti puṭṭho samāno 'no h' idaɱ āvuso' ti vadesi. Kiɱ panāvuso Sāriputta 'yaɱ kammaɱ avedaniyaɱ, taɱ me kammaɱ vedaniyaɱ hotū' ti etassa atthāya Bhagavati brahmacariyaɱ vussatī ti: iti puṭṭho samāno 'no h' idaɱ āvuso' ti vadesi. Atha kim atthaɱ carah' āvuso Bhagavati brahmacariyaɱ vussatī ti?

3. Yaɱ khvassa āvuso aññātaɱ adiṭṭhaɱ appattaɱ asacchikataɱ anabhisametaɱ, tassa ñāṇāya dassanāya pattiyā sacchikiriyāya abhisamayāya Bhagavati brahmacariyaɱ vussatī ti. Kim pan' assa āvuso aññātaɱ adiṭṭhaɱ appattaɱ asacchikataɱ anabhisametaɱ, yassa ñāṇāya dassanāya pattiyā sacchikiriyāya abhisamayāya Bhagavati brahmacariyaɱ vussatī ti? 'Idaɱ dukkhan' ti khvassa āvuso aññātaɱ adiṭṭhaɱ appattaɱ asacchikataɱ anabhisametaɱ, tassa ñāṇāya dassanāya pattiyā sacchikiriyāya abhisamayāya Bhagavati brahmacariyaɱ vussatī ti.

[page 385]

'Ayaɱ dukkhasamudayo' ti khvassa āvuso ... pe ... 'Ayaɱ dukkhanirodho' ti khvassa āvuso ... 'Ayaɱ dukkhanirodhagāminī paṭipadā' ti khvassa āvuso aññātaɱ adiṭṭhaɱ appattaɱ asacchikataɱ anabhisametaɱ, tassa ñāṇāya dassanāya pattiyā sacchikiriyāya abhisamayāya Bhagavati brahmacariyaɱ vussatī ti.

Idaɱ khvassa āvuso aññātaɱ adiṭṭhaɱ appattaɱ asacchikataɱ anabhisametaɱ, tassa ñāṇāya dassanāya pattiyā sacchikiriyāya abhisamayāya Bhagavati brahmacariyaɱ vussatī ti.

XIV.

1. Atha kho āyasmā Samiddhi yenāyasamā Dāriputto ten' upasaṅkami, upasaṅkamitvā āyasmantaɱ Sāriputtaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho āyasmantaɱ Samiddhiɱ āyasmā Sāriputto etad avoca 'kimārammaṇā Samiddhi purisassa saṅkappavitakkā uppajjantī' ti? 'Nāmarūpārammaṇā bhante' ti. 'Te pana Samiddhi kva nānattaɱ gacchantī' ti? 'Dhātūsu bhante ti. 'Te pana Samiddhi kiɱsamudayā' ti? 'Phassasamudayā bhante' ti. 'Te pana Samiddhi kiɱsamosaraṇā' ti? 'Vedanāsamosaraṇā bhante' ti. 'Te pana Samiddhi kiɱpamukhā' ti? 'Samādhipamukhā bhante' ti. 'Te pana Samiddhi kiɱ-adhipateyyā' ti? 'Satādhipateyyā bhante' ti. 'Te pana Samiddhi kiɱ-uttarā' ti? 'Paññuttarā bhante' ti. 'Te pana Samiddhi kiɱsārā' ti? 'Vimuttisārā bhante' ti. 'Te pana Samiddhi kiɱ-ogadhā' ti? 'Amatogadhā bhante' ti.

2. 'Kimārammaṇā Samiddhi purisassa saṅkappavitakkā uppajjantī' ti iti puṭṭho samāno 'nāmarūpārammaṇā bhante' ti vadesi, 'te pana Samiddhi kva nānattaɱ gacchantī' ti iti puṭṭho samāno 'dhātūsu bhante' ti vadesi,

[page 386]

'te pana Samiddhi kiɱsamudayā' ti iti puṭṭho samāno 'phassasamudayā bhante' ti vadesi, 'te pana Samiddhi kiɱsamosaraṇā' ti iti puṭṭho samāno 'vedanāsamosaraṇā bhante' ti vadesi, 'te pana Samiddhi kiɱpamukhā' ti iti puṭṭho samāno 'samādhipamukhā bhante' ti vadesi, 'te pana Samiddhi kiɱ-adhipateyyā' ti iti puṭṭho samāno 'satādhipateyyā bhante' ti vadesi, 'te pana Samiddhi kiɱ-uttarā' ti iti puṭṭho samāno 'paññuttarā bhante' ti vadesi, 'te pana Samiddhi kiɱsārā' ti iti puṭṭho samāno 'vimuttisārā bhante' ti vadesi, 'te pana Samiddhi kiɱ-ogadhā' ti iti puṭṭho samāno 'amatogadhā bhante' ti vadesi. Sādhu sādhu Samiddhi, sādhu kho tvaɱ Samiddhi pañhaɱ puṭṭho vissajjesi, tena ca mā maññī ti.

XV.

1. Seyyathā pi bhikkhave gaṇḍo anekavassagaṇiko, tass' assu nava vaṇamukhāni nava abhedanamukhāni, tato yaɱ kiñci pagghareyya, asuci yeva pagghareyya, duggandhaɱ yeva pagghareyya, jegucchiyaɱ yeva pagghareyya, yaɱ kiñci pasaveyya, asuci yeva pasaveyya, duggandhaɱ yeva pasaveyya, jegucchiyaɱ yeva pasaveyya.

2. Gaṇḍo ti kho bhikkhave imass' etaɱ cātummahābhūtikassa kāyassa adhivacanaɱ mātāpettikasambhavassa odanakummāsupacayassa aniccucchādanaparimaddanabhedanaviddhaɱsanadhammassa, tassa nava vaṇamukhāni nava abhedanamukhāni, tato yaɱ kiñci paggharati, asuci yeva paggharati, duggandhaɱ yeva paggharati, jegucchiyaɱ yeva paggharati,

[page 387]

yaɱkiñci pasavati, asuci yeva pasavati, duggandhaɱ yeva pasavati, jegucchiyaɱ yeva pasavati.

Tasmā ti ha bhikkhave imasmiɱ kāye nibbindathā ti.

XVI.

1. Nava yimā bhikkhave saññā bhāvitā bahulīkatā mahapphalā honti mahānisaɱsā amatogadhā amatapariyosānā. Katamā nava?

2. Asubhasaññā, maraṇasaññā, āhāre paṭikkūlasaññā, sabbaloke anabhiratasaññā, aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññā.

Imā kho bhikkhave nava saññā bhāvitā bahulīkatā mahapphalā honti mahānisaɱsā amatogadhā amatapariyosānā ti.

XVII.

1. Navahi bhikkhave aṅgehi samannāgataɱ kulaɱ anupagantvā vā nālaɱ upagantuɱ, upagantvā vā nālaɱ nisīdituɱ. Katamehi navahi?

2. Na manāpena paccuṭṭhenti, na manāpena abhivādenti, na manāpena āsanaɱ denti, santam assa parigūhanti, bahukam pi thokaɱ denti, paṇītam pi lūkhaɱ denti, asakkaccaɱ denti no sakkaccaɱ, na upanisīdanti dhammasavanāya, bhāsitassa na rasīyanti.

Imehi kho bhikkhave navah' aṅgehi samannāgataɱ kulaɱ anupagantvā vā nālaɱ upagantuɱ, upagantvā vā nālaɱ nisīdituɱ.

3. Navahi bhikkhave aṅgehi samannāgataɱ kulaɱ anupagantvā vā alaɱ upagantuɱ, upagantvā vā alaɱ nisīdituɱ. Katamehi navahi?

4. Manāpena paccuṭṭhenti, manāpena abhivādenti, manāpena āsanaɱ denti, santam assa na parigūhanti, bahukam pi bahukaɱ denti,

[page 388]

paṇītam pi paṇītaɱ denti, sakkaccaɱ denti no asakkaccaɱ, upanisīdanti dhammasavanāya, bhāsitassa rasīyanti.

Imehi kho bhikkhave navah' aṅgehi samannāgataɱ kulaɱ anupagantvā vā alaɱ upagantuɱ, upagantvā vā alaɱ nisīditun ti.

XVIII.

1. Navah' aṅgehi samannāgato bhikkhave uposatho upavuttho mahapphalo hoti mahānisaɱso mahājutiko mahāvipphāro. Kathaɱ upavuttho ca bhikkhave navah' aṅgehi samannāgato uposatho mahapphalo hoti mahānisaɱso mahājutiko mahāvipphāro?

2. Idha bhikkhave ariyasāvako iti paṭisañcikkhati 'yāvajīvaɱ arahanto pāṇātipātaɱ pahāya pāṇātipātā paṭiviratā nihitadaṇḍā nihitasatthā lajjī dayāpannā sabbapāṇabhūtahitānukampī viharanti, aham p' ajja imañ ca rattiɱ imañ ca divasaɱ pāṇātipātaɱ pahāya pāṇātipātā paṭivirato nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharāmi, iminā p' aṅgena arahataɱ anukaromi, uposatho ca me upavuttho bhavissatī' ti. Iminā paṭhamena aṅgena samannāgato hoti.

3. ... 'yāvajīvaɱ arahanto adinnādānaɱ pahāya adinnādānā paṭiviratā dinnādāyī dinnapāṭikhaṅkhī athenena sucibhūtena attanā viharanti, aham p' ajja imañ ca rattiɱ imañ ca divasaɱ adinnādānaɱ pahāya adinnādānā paṭivirato dinnādāyī dinnapāṭikhaṅkhī athenena sucibhūtena attanā viharāmi, iminā p' aṅgena arahataɱ anukaromi, uposatho ca me upavuttho bhavissatī' ti. Iminā dutiyena aṅgena samannāgato hoti.

[page 389]

4. ... 'yāvajīvaɱ arahanto abrahmacariyaɱ pahāya brahmacārī ārācāraviratā methunā gāmadhammā, aham p' ajja imañ ca rattiɱ imañ ca divasaɱ abrahmacariyaɱ pahāya brahmacārī ārācāravirato methunā gāmadhammā, iminā p' aṅgena arahataɱ anukaromi, uposatho ca me upavuttho bhavissatī' ti. Iminā tatiyena aṅgena samannāgato hoti.

5. ... 'yāvajīvaɱ arahanto musāvādaɱ pahāya musāvādā paṭiviratā saccavādī saccasandhā thetā paccayikā avisaɱvādakā lokassa, aham p' ajja imañ ca rattiɱ imañ ca divasaɱ musāvādaɱ pahāya musāvādā paṭivirato saccavādī saccasandho theto paccayiko avisaɱvādako lokassa, iminā p' aṅgena arahataɱ anukaromi, uposatho ca me upavuttho bhavissatī' ti. Iminā catutthena aṅgena samannāgato hoti.

6. ... 'yāvajīvaɱ arahanto surāmerayamajjapamādaṭṭhānaɱ pahāya surāmerayamajjapamādaṭṭhānā paṭiviratā, aham p' ajja imañ ca rattiɱ imañ ca divasaɱ surāmerayamajjapamādaṭṭhānaɱ pahāya surāmeravamajjapamādaṭṭhānā paṭivirato, iminā p' aṅgena arahataɱ anukaromi, uposatho ca me upavuttho bhavissatī' ti. Iminā pañcamena aṅgena samannāgato hoti.

7. ... 'yāvajīvaɱ arahanto ekabhattikā rattūparatā vikālabhojanā, aham p' ajja imañ ca rattiɱ imañ ca divasaɱ ekabhattiko rattūparato vikālabhojano, iminā p' aṅgena arahataɱ anukaromi, uposatho ca me upavuttho bhavissatī' ti. Iminā chaṭṭhena aṅgena samannāgato hoti.

8. ... 'yāvajīvaɱ arahanto naccagītavāditavisūkadassanamālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭiviratā, aham p' ajja imañ ca rattiɱ imañ ca divasaɱ naccagītavāditavisūkadassanamālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato, iminā p' aṅgena arahataɱ anukaromi, uposatho ca me upavuttho bhavissatī' ti. Iminā sattamena aṅgena samannāgato hoti.

9. ... 'yāvajīvaɱ arahanto uccāsayanamahāsayanaɱ pahāya uccāsayanamahāsayanā paṭiviratā nīcaseyyaɱ kappenti mañcake vā tiṇasanthārake vā,

[page 390]

aham p' ajja imañ ca rattiɱ imañ ca divasaɱ uccāsayanamahāsayanaɱ pahāya uccāsayanamahāsayanā paṭivirato nīcaseyyaɱ kappemi mañcake vā tiṇasanthārake vā, iminā p' aṅgena arahataɱ anukaromi, uposatho ca me upavuttho bhavissatī' ti. Iminā aṭṭhamena aṅgena samannāgato hoti.

10. Idha bhikkhave ariyasāvako mettāsahagatena cetasā ekaɱ disaɱ pharitvā viharati, tathā dutiyaɱ ... tathā tatiyaɱ ... tathā catutthaɱ ... iti uddham adho tiriyaɱ sabbadhi sabbatthatāya sabbāvantaɱ lokaɱ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati, iminā navamena aṅgena samannāgato hoti.

Evañ ca upavuttho kho bhikkhave navaṅgasamannāgato uposatho mahapphalo hoti mahānisaɱso mahājutiko mahāvipphāro ti.

XIX.

1. Imañ ca bhikkhave rattiɱ sambahulā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaɱ Jetavanaɱ obhāsetvā yenāhaɱ ten' upasaṅkamiɱsu, upasaṅkamitvā maɱ abhivādetvā ekamantaɱ aṭṭhaɱsu. Ekamantaɱ ṭhitā kho bhikkhave tā devatā maɱ etad avocuɱ 'upasaṅkamiɱsu no bhante pubbe manussabhūtānaɱ pabbajitā agārāni, tā mayaɱ bhante paccuṭṭhimha, no ca kho abhivādimha, tā mayaɱ bhante aparipuṇṇakammantā vippaṭisāriniyo pacchānutāpiniyo hīnaɱ kāyaɱ upapannā' ti.

[page 391]

2. Aparā pi maɱ bhikkhave sambahulā devatā upasaṅkamitvā etad avocuɱ 'upasaṅkamiɱsu no bhante pubbe manussabhūtānaɱ pabbajitā agārāni, tā mayaɱ bhante paccuṭṭhimha abhivādimha, no ca kho āsanaɱ adamha, tā mayaɱ bhante aparipuṇṇakammantā vippaṭisāriniyo pacchānutāpiniyo hīnaɱ kāyaɱ upapannā' ti.

3. Aparā pi maɱ bhikkhave sambahulā devatā upasaṅkamitvā etad avocuɱ 'upasaṅkamiɱsu no bhante pubbe manussabhūtānaɱ pabbajitā agārāni, tā mayaɱ bhante paccuṭṭhimha ca abhivādimha ca āsanañ ca adamha, no ca kho yathāsattiɱ yathābalaɱ saɱvibhajimha ... pe ... yathāsattiɱ yathābalaɱ saɱvibhajimha, no ca kho upanisīdimha dhammasavanāya ... upanisīdimha dhammasavanāya, no ca kho ohitasotā dhammaɱ suṇimha ... ohitasotā dhammaɱ suṇimha, no ca kho sutvā dhammaɱ dārayimha ... sutvā ca dhammaɱ dhārayimha, no ca kho dhatānaɱ dhammānaɱ atthaɱ upaparikkhimha ... dhatānañ ca dhammānaɱ atthaɱ upaparikkhimha, no ca kho attham aññāya dhammam aññāya dhammānudhammapaṭipajjimha, tā mayaɱ bhante aparipuṇṇakammantā vippaṭisāriniyo pacchānutāpiniyo hīnaɱ kāyaɱ upapannā' ti.

4. Aparā pi maɱ bhikkhave sambahulā devatā upasaṅkamitvā etad avocuɱ 'upasaṅkamiɱsu no bhante pubbe manussabhūtānaɱ pabbajitā agārāni, tā mayaɱ bhante paccuṭṭhimha abhivādimha āsanaɱ adamha, yathāsattiɱ yathābalaɱ saɱvibhajimha upanisīdimha dhammasavanāya,

[page 392]

ohitasotā ca dhammaɱ suṇimha, sutvā ca dhammaɱ dhārayimha, dhatānañ ca dhammānaɱ atthaɱ upaparikkhimha, attham aññāya dhammam aññāya dhammānudhammapaṭipajjimha, tā mayaɱ bhante paripuṇṇakammantā avippaṭisāriniyo apacchānutāpiniyo paṇītaɱ kāyaɱ upapannā' ti.

Etāni bhikkhave rukkhamūlāni etāni suññāgārāni, jhāyatha bhikkhave mā pamādatha, mā pacchā vippaṭisārino ahuvattha, seyyathā pi tā purimikā devatā ti.

XX.

1. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho Anāthapiṇḍiko gahapati yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho Anāthapiṇḍikaɱ gahapatiɱ Bhagavā etad avoca: api nu te gahapati kule dānaɱ diyyatī ti? Diyyati me bhante kule dānaɱ, tañ ca kho lūkhaɱ kaṇājakaɱ bilaṅgadutiyan ti.

2. Lūkhañ ce pi gahapati dānaɱ deti paṇītaɱ vā, tañ ca asakkaccaɱ deti, acittikatvā deti, asahatthā deti, apaviddhaɱ deti, anāgamanadiṭṭhiko deti; yattha yattha tassa tassa dānassa vipāko nibbattati, na uḷārāya bhattabhogāya cittaɱ namati, na uḷārāya vatthabhogāya cittaɱ namati, na uḷārāya yānabhogāya cittaɱ namati, na uḷāresu pañcasu kāmaguṇesu bhogāya cittaɱ namati; ye pi 'ssa te honti puttā ti vā dārā ti vā dāsā ti vā pessā ti vā kammakarā ti vā,

[page 393]

te pi na sussusanti na sotaɱ odahanti na aññācittaɱ upaṭṭhapenti. Taɱ kissa hetu? Evaɱ h' etaɱ gahapati hoti asakkaccakatānaɱ kammānaɱ vipāko.

3. Lūkhañ ce pi gahapati dānaɱ deti paṇītaɱ vā, tañ ca sakkaccaɱ deti, cittikatvā deti. sahatthā deti, anapaviddhaɱ deti, āgamanadiṭṭhiko deti; yattha yattha tassa tassa dānassa vipāko nibbattati, uḷārāya bhattabhogāya cittaɱ namati, ulārāya vatthabhogāya cittaɱ namati, uḷārāya yānabhogāya cittaɱ namati, uḷāresu pañcasu kāmaguṇesu bhogāya cittaɱ namati; ye pi 'ssa te honti puttā ti vā dārā ti vā dāsā ti vā pessā ti vā kammakarā ti vā, te pi sussusanti sotaɱ odahanti aññācittaɱ upaṭṭhapenti.

Taɱ kissa hetu? Evaɱ h' etaɱ gahapati hoti sakkaccakatānaɱ kammānaɱ vipāko.

4. Bhūtapubbaɱ gahapati Velāmo nāma brāhmaṇo ahosi.

So evarūpaɱ dānaɱ adāsi mahādānaɱ: caturāsīti suvaṇṇapātisahassāni adāsi rūpiyapūrāni, caturāsīti rūpiyapātisahassāni adāsi suvaṇṇapūrāni, caturāsīti kaɱsapātisahassāni adāsi hiraññapūrāni, caturāsīti hatthisahassāni adāsi sovaṇṇālaɱkārāni sovaṇṇadhajāni hemajālasañchannāni, caturāsīti rathasahassāni adāsi sīhacammaparivārāni vyagghacammaparivārāni dipicammaparivārāni paṇḍukambalaparivārāni sovaṇṇālaɱkārāni sovaṇṇadhajāni hemajālasañchannāni, caturāsīti dhenusahassāni adāsi dukūlasanthanāni kaɱsūpadhāraṇāni, caturāsīti kaññāsahassāni adāsi āmuttamaṇikuṇḍalāyo, caturāsīti pallaṅkasahassāni adāsi gonakatthatāni paṭikatthatāni paṭalikatthatāni kadalimigapavarapaccattharaṇāni sa-uttaracchadāni ubhato lohitakūpadhānāni,

[page 394]

caturāsīti vatthakoṭisahassāni adāsi khomasukhumānaɱ koseyyasukhumānaɱ kambalasukhumānaɱ kappāsikasukhumānaɱ; ko pana vādo annassa pānassa khajjassa bhojjassa leyyassa peyyassa najjo maññe vissandati.

5. Siyā kho pana te gahapati evam assa 'añño nūna tena samayena Velāmo brāhmaṇo ahosi, so taɱ dānaɱ adāsi mahādānan' ti. Na kho pan' etaɱ gahapati evaɱ daṭṭhabbaɱ. Ahaɱ tena samayena Velāmo brāhmaṇo ahosiɱ, ahaɱ taɱ dānaɱ adāsiɱ mahādānaɱ. Tasmiɱ kho pana gahapati dāne na koci dakkhiṇeyyo ahosi, na taɱ koci dakkhiṇaɱ visodheti. Yaɱ gahapati Velāmo brāhmaṇo dānaɱ adāsi mahādānaɱ, yo c' ekaɱ diṭṭhisampannaɱ bhojeyya, idaɱ tato mahapphalataraɱ. Yañ ca gahapati Velāmo brāhmaṇo dānaɱ adāsi mahādānaɱ, yo ca sataɱ diṭṭhisampannānaɱ bhojeyya yo c' ekaɱ sakadāgāmiɱ bhojeyya, idaɱ tato mahapphalataraɱ. Yañ ca gahapati Velāmo brāhmaṇo dānaɱ adāsi mahādānaɱ, yo ca sataɱ sakadāgāmīnaɱ bhojeyya yo c' ekaɱ anāgāmiɱ bhojeyya ... yo ca sataɱ anāgāmīnaɱ bhojeyya yo c' ekaɱ arahantaɱ bhojeyya ... yo ca sataɱ arahantānaɱ bhojeyya yo c' ekaɱ paccekabuddhaɱ bhojeyya .

[page 395]

... yo ca sataɱ paccekabuddhānaɱ bhojeyya yo ca Tathāgataɱ arahantaɱ sammāsambuddhaɱ bhojeyya ... yo ca buddhapamukhaɱ bhikkhusaṅghaɱ bhojeyya yo ca cātuddisaɱ saṅghaɱ uddissa vihāraɱ kārāpeyya ... yo ca pasannacitto buddhañ ca dhammañ ca saṅghañ ca saraṇaɱ gaccheyya yo ca pasannacitto sikkhāpadāni samādiyeyya: pāṇātipātā veramaṇiɱ adinnādānā veramaṇiɱ kāmesu micchācārā veramaṇiɱ musāvādā veramaṇiɱ surāmerayamajjapamādaṭṭhānā veramaṇiɱ ... yo ca pasannacitto sikkhāpadāni samādiyeyya: pāṇātipātā veramaṇiɱ ... pe ... surāmerayamajjapamādaṭṭhānā veramaṇiɱ yo ca antamaso gaddūhanamattam pi mettacittaɱ bhāveyya, idaɱ tato mahapphalataraɱ. Yañ ca gahapati Velāmo brāhmaṇo dānaɱ adāsi mahādānaɱ, yo c' ekaɱ diṭṭhisampannaɱ bhojeyya ... yo ca sataɱ diṭṭhisampannānaɱ bhojeyya yo c' ekaɱ sakadāgāmiɱ bhojeyya ... yo ca sataɱ sakadāgāmīnaɱ bhojeyya yo c' ekaɱ anāgāmiɱ bhojeyya ... yo ca sataɱ anāgāmīnaɱ bhojeyya yo c' ekaɱ arahantaɱ bhojeyya ... yo ca sataɱ arahantānaɱ bhojeyya yo c' ekaɱ paccekabuddhaɱ bhojeyya ... yo ca sataɱ paccekabuddhānaɱ bhojeyya yo ca Tathāgaṭaɱ arahantaɱ sammāsambuddhaɱ bhojeyya ... yo ca buddhapamukhaɱ bhikkhusaṅghaɱ bhojeyya yo ca cātuddisaɱ saṅghaɱ uddissa vihāraɱ kārāpeyya ... yo ca pasannacitto buddhañ ca dhammañ ca saṅghañ ca saraṇaɱ gaccheyya yo ca pasannacitto sikkhāpadāni samādiyeyya: pāṇātipātā veramaṇiɱ ... pe ... surāmerayamajjapamādaṭṭhānā veramaṇiɱ ... yo ca antamaso gaddūhanamattam pi mettacittaɱ bhāveyya yo ca accharāsaɱghātamattam pi aniccasaññaɱ bhāveyya,

[page 396]

idaɱ tato mahapphalataran ti.

Sīhanādavaggo dutiyo

Tatr'uddānaɱ:

Vuttho sa-upādiseso ca Koṭṭhitena Samiddhinā
Gaṇḍasaññā kule mettā devatā Velāmena cā ti.

Sattāvāsa-Vagga

XXI.

1. Tīhi bhikkhave ṭhānehi Uttarakurukā manussā deve ca Tāvatiɱse adhigaṇhanti Jambudīpake ca manusse.

Katamehi tīhi?

2. Amamā apariggahā niyatāyukā visesabhuno

Imehi kho bhikkhave tīhi ṭhānehi Uttarakurukā manussā deve ca Tāvatiɱse adhigaṇhanti Jambudīpake ca manusse.

3. Tīhi bhikkhave ṭhānehi devā Tāvatiɱsā Uttarakuruke ca manusse adhigaṇhanti Jambudīpake ca manusse.

Katamehi tīhi?

4. Dibbena āyunā dibbena vaṇṇena dibbena sukhena.

Imehi kho bhikkhave tīhi ṭhānehi devā Tāvatiɱsā Uttarakuruke ca manusse adhigaṇhanti Jambudīpake ca manusse.

5. Tīhi bhikkhave ṭhānehi Jambudīpake manussā Uttarakuruke ca manusse adhigaṇhanti deve ca Tāvatiɱse.

Katamehi tīhi?

Surā satimanto idhabrahmacariyavāso.

Imehi kho bhikkhave tīhi ṭhānehi Jambudīpakā manussā Uttarakuruke ca manusse adhigaṇhanti deve ca Tāvatiɱse ti.

[page 397]

XXII.

1. Tayo ca bhikkhave assakhaḷuṅke desessāmi tayo ca purisakhaḷuṅke tayo ca assasadasse tayo ca purisasadasse tayo ca bhadde assājānīye tayo ca bhadde purisājānīye.

Taɱ suṇātha sādhukaɱ manasikarotha, bhāsissāmī ti.

Evam bhante ti kho te bhikkhū Bhagavato paccassosuɱ.

Bhagavā etad avoca:--

2. Katame ca bhikkhave tayo assakhaḷuṅkā?

Idha bhikkhave ekacco assakhaḷuṅko javasampanno hoti na vaṇṇasampanno na ārohapariṇāhasampanno. Idha pana bhikkhave ekacco assakhaḷuṅko javasampanno hoti vaṇṇasampanno na ārohapariṇāhasampanno. Idha pana bhikkhave ekacco assakhaḷuṅko javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca.

Ime kho bhikkhave tayo assakhaḷuṅkā.

3. Katame ca bhikkhave tayo purisakhaḷuṅkā?

Idha bhikkhave ekacco purisakhaḷuṅko javasampanno hoti na vaṇṇasampanno na ārohapariṇāhasampanno. Idha pana bhikkhave ekacco purisakhaḷuṅko javasampanno hoti vaṇṇasampanno na ārohapariṇāhasampanno. Idha pana bhikkhave ekacco purisakhaḷuṅko javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca.

4. Kathañ ca bhikkhave purisakhaḷuṅko javasampanno hoti na vaṇṇasampanno na ārohapariṇāhasampanno?

Idha bhikkhave bhikkhu 'idaɱ dukkhan' ti yathābhūtaɱ pajānāti, 'ayaɱ dukkhasamudayo' ti yathābhūtaɱ pajānāti, 'ayaɱ dukkhanirodho' ti yathābhūtaɱ pajānāti, 'ayaɱ dukkhanirodhagāminī paṭipadā' ti yathābhūtaɱ pajānāti.

[page 398]

Idam assa javasmiɱ vadāmi. Abhidhamme kho pana abhivinaye pañhaɱ puṭṭho saɱsādeti, no vissajjeti. Idam assa na vaṇṇasmiɱ vadāmi. Na kho pana lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaɱ. Idam assa na ārohapariṇāhasmiɱ vadāmi. Evaɱ kho bhikkhave purisakhaḷuṅko javasampanno hoti na vaṇṇasampanno na ārohapariṇāhasampanno.

5. Kathañ ca bhikkhave purisakhaḷuṅko javasampanno hoti vaṇṇasampanno na ārohapariṇāhasampanno?

Idha bhikkhave bhikkhu 'idaɱ dukkhan' ti yathābhūtaɱ pajānāti ... pe ... 'ayaɱ dukkhanirodhagāminī paṭipadā' ti yathābhūtaɱ pajānāti. Idam assa javasmiɱ vadāmi. Abhidhamme kho pana abhivinaye pañhaɱ puṭṭho vissajjeti, no saɱsādeti. Idam assa vaṇṇasmiɱ vadāmi.

Na kho pana lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaɱ. Idam assa na ārohapariṇāhasmiɱ vadāmi. Evaɱ kho bhikkhave purisakhaḷuṅko javasampanno hoti vaṇṇasampanno na ārohapariṇāhasampanno.

6. Kathañ ca bhikkhave purisakhaḷuṅko javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca?

Idha bhikkhave bhikkhu 'idaɱ dukkhan' ti yathābhūtaɱ pajānāti ... pe ... 'ayaɱ dukkhanirodhagāminī paṭipadā' ti yathābhūtaɱ pajānāti. Idam assa javasmiɱ vadāmi. Abhidhamme kho pana abhivinaye pañhaɱ puṭṭho vissajjeti, no saɱsādeti. Idam assa vaṇṇasmiɱ vadāmi.

[page 399]

Lābhī kho pana hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaɱ. Idam assa ārohapariṇāhasmiɱ vadāmi. Evaɱ kho bhikkhave purisakhaḷuṅko javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca.

Ime kho bhikkhave tayo purisakhaḷuṅkā.

7. Katame ca bhikkhave tayo assasadassā?

Idha bhikkhave ekacco assasadasso ... pe ... javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca.

Ime kho bhikkhave tayo assa sadassā.

8. Katame ca bhikkhave tayo purisasadassā?

Idha bhikkhave ekacco purisasadasso ... pe ... javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca.

9. Kathañ ca bhikkhave purisasadasso javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca?

Idha bhikkhave bhikkhu pañcannaɱ orambhāgiyānaɱ saṅyojanānaɱ pari-k-khayā opapātiko hoti, tattha parinibbāyī anāvattidhammo tasmā lokā. Idam assa javasmiɱ vadāmi. Abhidhamme kho pana abhivinaye pañhaɱ puṭṭho vissajjeti, no saɱsādeti. Idam assa vaṇṇasmiɱ vadāmi.

Lābhī kho pana hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaɱ. Idam assa ārohapariṇāhasmiɱ vadāmi. Evaɱ kho bhikkhave purisasadasso javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca.

Ime kho bhikkhave tayo purisasadassā.

10. Katame ca bhikkhave tayo bhaddā assājānīyā?

Idha bhikkhave ekacco bhaddo assājānīyo ... pe ... javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca.

[page 400]

Ime kho bhikkhave tayo bhaddā assājānīyā.

11. Katame ca bhikkhave tayo bhaddā purisājānīyā?

Idha bhikkhave ekacco bhaddo purisājānīyo ... pe

... javasampanno ca hoti vaṇṇasampanno ca ārohapari-

ṇāhasampanno ca.

12. Kathañ ca bhikkhave bhaddo purisājānīyo ... pe ... javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca?

Idha bhikkhave bhikkhu āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭh' eva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati. Idam assa javasmiɱ vadāmi. Abhidhamme kho pana abhivinaye pañhaɱ puṭṭho vissajjeti, no saɱsādeti. Idam assa vaṇṇasmiɱ vadāmi. Lābhī kho pana hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaɱ. Idaɱ assa ārohapariṇāhasmiɱ vadāmi. Evaɱ kho bhikkhave bhaddo purisājānīyo javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca.

Ime kho bhikkhave tayo bhaddā purisājānīyā ti.

XXIII.

1. Nava bhikkhave taṇhāmūlake dhamme desessāmi.

Taɱ suṇātha ... pe ... Katame ca bhikkhave nava taṇhāmūlakā dhammā?

2. Taṇhaɱ paṭicca pariyesanā, pariyesanaɱ paṭicca lābho, lābhaɱ paṭicca vinicchayo, vinicchayaɱ paṭicca chandarāgo, chandarāgaɱ paṭicca ajjhosānaɱ, ajjhosānaɱ paṭicca pariggaho, pariggahaɱ paṭicca macchariyaɱ, macchariyaɱ paṭicca ārakkhādhikaraṇaɱ, daṇḍādānasatthādānakalahaviggahavivādā tuvaɱtuvaɱpesuññamusāvādā aneke pāpakā akusalā dhammā sambhavanti.

[page 401]

Ime kho bhikkhave nava taṇhāmūlakā dhammā ti.

XXIV.

1. Nava yime bhikkhave sattāvāsā. Katame nava?

2. Santi bhikkhave sattā nānattakāyā nānattasaññino, seyyathā pi manussā ekacce ca devā ekacce ca vinipātikā: ayaɱ paṭhamo sattāvāso.

3. Santi bhikkhave sattā nānattakāyā ekattasaññino, seyyathā pi devā Brahmakāyikā paṭhamābhinibbattā: ayaɱ dutiyo sattāvāso.

4. Santi bhikkhave sattā ekattakāyā nānattasaññino, seyyathā pi devā ābhassarā: ayaɱ tatiyo sattāvāso.

5. Santi bhikkhave sattā ekattakāyā ekattasaññino, seyyathā pi devā Subhakiṇhā: ayaɱ catuttho sattāvāso.

6. Santi bhikkhave sattā asaññino appaṭisaɱvedino, seyyathā pi devā Asaññasattā: ayaɱ pañcamo sattāvāso.

7. Santi bhikkhave sattā sabbaso rūpasaññānaɱ samatikkamā paṭighasaññānaɱ atthaṅgamā nānattasaññānaɱ amanasikārā 'ananto ākāso' ti ākāsānañcāyatanūpagā: ayaɱ chaṭṭho sattāvāso.

8. Santi bhikkhave sattā sabbaso ākāsānañcāyatanaɱ samatikkamma 'anantaɱ viññāṇan' ti viññāṇañcāyatanūpagā: ayaɱ sattamo sattāvāso.

9. Santi bhikkhave sattā sabbaso viññāṇañcāyatanaɱ samatikkamma 'natthi kiñcī' ti ākiñcaññāyatanūpagā: ayaɱ aṭṭhamo sattāvāso.

10. Santi bhikkhave sattā sabbaso ākiñcaññāyatanaɱ samatikkamma nevasaññānāsaññāyatanūpagā: ayaɱ navamo sattāvāso.

Ime kho bhikkhave nava sattāvāsā ti.

[page 402]

XXV.

1. Yato kho bhikkhave bhikkhuno paññāya cittaɱ suparicitaɱ hoti, tass' etaɱ bhikkhave bhikkhuno kallaɱ vacanāya 'khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyā ti pajānāmī' ti. Kathañ ca bhikkhave bhikkhuno paññāya cittaɱ suparicitaɱ hoti?

2. 'Vītarāgaɱ me cittan' ti paññāya cittaɱ suparicitaɱ hoti, 'vītadosaɱ me cittan' ti paññāya cittaɱ suparicitaɱ hoti, 'vītamohaɱ me cittan' ti paññāya cittaɱ suparicitaɱ hoti, 'asarāgadhammaɱ me cittan' ti paññāya cittaɱ suparicitaɱ hoti, 'asadosadhammaɱ me cittan' ti paññāya cittaɱ suparicitaɱ hoti, 'asamohadhammaɱ me cittan' ti paññāya cittaɱ suparicitaɱ hoti, 'anāvattidhammaɱ me cittaɱ kāmabhavāyā' ti paññāya cittaɱ suparicitaɱ hoti, 'anāvattidhammaɱ me cittaɱ rūpabhavāyā' ti paññāya cittaɱ suparicitaɱ hoti, 'anāvattidhammaɱ me cittaɱ arūpabhavāyā' ti paññāya cittaɱ suparicitaɱ hoti.

Yato kho bhikkhave bhikkhuno paññāya cittaɱ suparicitaɱ hoti, tass' etaɱ bhikkhave bhikkhuno kallaɱ vacanāya 'khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyā ti pajānāmī' ti.

XXVI.

1. Evam me sutaɱ. Ekaɱ samayaɱ āyasmā ca Sāriputto āyasmā ca Candikāputto Rājagahe viharanti Veḷuvane Kalandakanivāpe. Tatra kho āyasmā Candikāputto bhikkhū āmantesi: Devadatto āvuso bhikkhūnaɱ evaɱ dhammaɱ deseti 'yato kho āvuso bhikkhuno cetasā cittaɱ suparicitaɱ hoti, tass' etaɱ bhikkhuno kallaɱ veyyākaraṇāya:

[page 403]

khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyā ti pajānāmī' ti.

2. Evaɱ vutte āyasmā Sāriputto āyasmantaɱ Candikāputtaɱ etad avoca: na kho āvuso Candikāputta Devadatto bhikkhūnaɱ evaɱ dhammaɱ deseti 'yato kho āvuso bhikkhuno cetasā cittaɱ suparicitaɱ hoti, tass' etaɱ bhikkhuno kallaɱ veyyākaraṇāya: khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyā ti pajānāmī' ti, evañ ca kho āvuso Candikāputta Devadatto bhikkhūnaɱ dhammaɱ deseti 'yato kho āvuso bhikkhuno cetasā cittaɱ suparicitaɱ hoti, tass' etaɱ bhikkhuno kallaɱ veyyākaraṇāya: khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyā ti pajānāmī' ti.

3. Dutiyam pi kho ... pe ... tatiyam pi kho āyasmā Candikāputto bhikkhū āmantesi: Devadatto āvuso bhikkhūnaɱ evaɱ dhammaɱ deseti 'yato kho āvuso bhikkhuno cetasā cittaɱ suparicitaɱ hoti, tass' etaɱ bhikkhuno veyyākaraṇāya: khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyā ti pajānāmī' ti. Tatiyam pi kho āyasmā Sāriputto āyasmantaɱ Candikāputtaɱ etad avoca: na kho āvuso Candikāputta Devadatto bhikkhūnaɱ evaɱ dhammaɱ deseti 'yato kho āvuso bhikkhuno cetasā cittaɱ suparicitaɱ hoti, tass' etaɱ bhikkhuno kallaɱ veyyākaraṇāya: khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyā ti pajānātī' ti, evañ ca kho āvuso Candikāputta Devadatto bhikkhūnaɱ dhammaɱ deseti 'yato kho āvuso bhikkhuno cetasā cittaɱ suparicitaɱ hoti, tass' etaɱ bhikkhuno kallaɱ veyyākaraṇāya: khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyā ti pajānāmī' ti.

4. Kathañ ca āvuso bhikkhuno cetasā cittaɱ suparicitaɱ hoti?

[page 404]

'Vītarāgaɱ me cittan' ti cetasā cittaɱ suparicitaɱ hoti, 'vītadosaɱ me cittan' ti cetasā cittaɱ suparicitaɱ hoti, 'vītamohaɱ me cittan' ti cetasā cittaɱ suparicitaɱ hoti, 'asarāgadhammaɱ me cittan' ti cetasā cittaɱ suparicitaɱ hoti, 'asadosadhammaɱ me cittan' ti cetasā cittaɱ suparicitaɱ hoti, 'asamohadhammaɱ me cittan' ti cetasā cittaɱ suparicitaɱ hoti, 'anāvattidhammaɱ me cittaɱ kāmabhavāyā' ti cetasā cittaɱ suparicitaɱ hoti, 'anāvattidhammaɱ me cittaɱ rūpabhavāyā' ti cetasā cittaɱ suparicitaɱ hoti, 'anāvattidhammaɱ me cittaɱ arūpabhavāyā' ti cetasā cittaɱ suparicitaɱ hoti.

5. Evaɱ sammāvimuttacittassa kho āvuso bhikkhuno bhusā ce pi cakkhuviññeyyā rūpā cakkhussa āpāthaɱ āgacchanti, nev' assa cittaɱ pariyādiyanti, amissīkatam ev' assa cittaɱ hoti ṭhitaɱ ānejjappattaɱ, vayaɱ c' assānupassati; bhusā ce pi sotaviññeyyā saddā ... ghānaviññeyyā gandhā ... jivhāviññeyyā rasā ... kāyaviññeyyā phoṭṭhabbā ... manoviññeyyā dhammā manassa āpāthaɱ āgacchanti, nev' assa cittaɱ pariyādiyanti, amissīkatam ev' assa cittaɱ hoti ṭhitaɱ ānejjappattaɱ, vayaɱ c' assānupassati. Sevyathā pi āvuso silāyūpo soḷasakukkuko, tassa assu aṭṭha kukkū heṭṭhā nemassa aṭṭha kukkū upari nemassa; atha puratthimāya ce pi disāya āgaccheyya bhusā vātavuṭṭhi, neva naɱ kampeyya na samkampeyya na sampavedheyya;

[page 405]

atha pacchimāya ... atha uttarāya ... atha dakkhiṇāya ce pi disāya āgaccheyya bhusā vātavuṭṭhi, neva naɱ kampeyya na samkampeyya na sampavedheyya. Taɱ kissa hetu? Gambhīrattā āvuso nemassa sunikhātattā silāyūpassa. Evam eva kho āvuso evaɱ sammāvimuttacittassa bhikkhuno bhusā ce pi cakkhuviññeyyā rūpā cakkhussa āpāthaɱ āgacchanti, nev' assa cittaɱ pariyādiyanti, amissīkatam ev' assa cittaɱ hoti ṭhitaɱ ānejjappattaɱ, vayaɱ c' assānupassati; bhusā ce pi sotaviññeyyā saddā ... ghānaviññeyyā gandhā ... jivhāviññeyyā rasā ... kāyaviññeyyā phoṭṭhabbā ... manoviññeyyā dhammā manassa āpāthaɱ āgacchanti, nev' assa cittaɱ pariyādiyanti, amissīkatam ev' assa cittaɱ hoti ṭhitaɱ ānejjappattaɱ, vayaɱ c' assānupassatī ti.

XXVII.

1. Atha kho Anāthapiṇḍiko gahapati yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho Anāthapiṇḍikaɱ gahapatiɱ Bhagavā etad avoca:--

2. Yato kho gahapati ariyasāvakassa pañca bhayāni verāni vūpasantāni hoti, catūhi ca sotāpattiyaṅgehi samannāgato hoti, so ākaṅkhamāno attanā 'va attānaɱ vyākareyya: khīṇanirayo 'mhi khīṇatiracchānayoni khīṇapittivisayo khīṇāpāyaduggativinipāto, sotāpanno 'ham asmi avinipātadhammo niyato sambodhiparāyano.

[page 406]

3. Katamāni pañca bhayāni verāni vūpasantāni honti?

Yaɱ gahapati pāṇātipātī pāṇātipātapaccayā diṭṭhadhammikam pi bhayaɱ veraɱ pasavati, samparāyikam pi bhayaɱ veraɱ pasavati, cetasikam pi dukkhaɱ domanassaɱ paṭisaɱvedeti; pāṇātipātā paṭivirato neva diṭṭhadhammikam pi bhayaɱ veraɱ pasavati, na samparāyikam pi bhayaɱ veraɱ pasavati, na cetasikam pi dukkhaɱ domanassaɱ paṭisaɱvedeti. Pāṇātipātā paṭiviratassa evaɱ taɱ bhayaɱ veraɱ vūpasantaɱ hoti.

Yaɱ gahapati adinnādāyī ... pe ... kāmesu micchācārī ... musāvādī ... surāmerayamajjapamādaṭṭhāyī surāmerayamajjapamādaṭṭhānapaccayā diṭṭhadhammikam pi bhayaɱ veraɱ pasavati, samparāyikam pi bhayaɱ veraɱ pasavati, cetasikam pi dukkhaɱ domanassaɱ paṭisaɱvedeti; surāmerayamajjapamādaṭṭhānā paṭivirato neva diṭṭhadhammikam pi bhayaɱ veraɱ pasavati, na samparāyikam pi bhayaɱ veraɱ pasavati, na cetasikam pi dukkhaɱ domanassaɱ paṭisaɱvedeti. Surāmerayamajjapamādaṭṭhānā paṭiviratassa evaɱ taɱ bhayaɱ veraɱ vūpasantaɱ hoti.

Imāni pañca bhayāni verāni vūpasantāni honti.

4. Katamehi catūhi sotāpattiyaṅgehi samannāgato hoti?

Idha gahapati ariyasāvako buddhe aveccappasādena samannāgato hoti 'iti pi so Bhagavā arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi Satthā devamanussānaɱ buddho Bhagavā' ti; dhamme aveccappasādena samannāgato hoti 'svākkhāto Bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī' ti; saṅghe aveccappasādena samannāgato hoti 'supaṭipanno Bhagavato sāvakasaṅgho, ujupaṭipanno Bhagavato sāvakasaṅgho, ñāyapaṭipanno Bhagavato sāvakasaṅgho,

[page 407]

sāmīcipaṭipanno Bhagavato sāvakasaṅgho, yad idaɱ cattāri purisayugāni aṭṭha purisapuggalā, esa Bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassā' ti; ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaɱvattanikehi.

Imehi catūhi sotāpattiyaṅgehi samannāgato hoti.

5. Yato kho gahapati ariyasāvakassa imāni pañca bhayāni verāni vūpasantāni honti, imehi ca catūhi sotāpattiyaṅgehi samannāgato hoti, so ākaṅkhamāno attanā 'va attānaɱ vyākareyya: khīṇanirayo 'mhi khīṇatiracchānayoni khīṇapittivisayo khīṇāpāyaduggativinipāto, sotāpanno 'ham asmi avinipātadhammo niyato sambodhiparāyano ti.

XXVIII.

1. Yato kho bhikkhave ariyasāvakassa pañca bhayāni verāni vūpasantāni honti, catūhi ca sotāpattiyaṅgehi samannāgato hoti, so ākaṅkhamāno attanā 'va attānaɱ vyākareyya: khīṇanirayo 'mhi khīṇatiracchānayoni khīṇapittivisayo khīṇāpāyaduggativinipāto, sotāpanno 'ham asmi avinipātadhammo niyato sambodhiparāyano.

2. Katamāni pañca bhayāni verāni vūpasantāni honti? ... pe ... Imāni pañca bhayāni verāni vūpasantāni honti.

3. Katamehi catūhi sotāpattiyaṅgehi samannāgato hoti?

... .9 Imehi catūhi sotāpattiyaṅgehi samannāgato hoti.

[page 408]

4. Yato kho bhikkhave ariyasāvakassa imāni pañca bhayāni verāni vūpasantāni honti, imehi ca catūhi sotāpattiyaṅgehi samannāgato hoti, so ākaṅkhamāno attanā 'va attānaɱ vyākareyya: khīṇanirayo 'mhi khīṇatiracchānayoni khīṇapittivisayo khīṇāpāyaduggativinipāto, sotāpanno 'ham asmi avinipātadhammo niyato sambodhiparāyano ti.

XXIX.

1. Nava yimāni bhikkhave āghātavatthūni. Katamāni nava?

2. 'Anatthaɱ me acarī' ti āghātaɱ bandhati, 'anatthaɱ me caratī' ti āghātaɱ bandhati, 'anatthaɱ me carissatī' ti āghātaɱ bandhati, 'piyassa me manāpassa anatthaɱ acari ... anatthaɱ carati ... anatthaɱ carissatī' ti āghātaɱ bandhati, 'appiyassa me amanāpassa atthaɱ acari ... atthaɱ carati ... atthaɱ carissatī' ti āghātaɱ bandhati.

Imāni kho bhikkhave nava āghātavatthūnī ti.

XXX.

1. Nava yime bhikkhave āghātapaṭivinayā. Katame nava?

2. 'Anatthaɱ me acari, taɱ kut' ettha labbhā' ti āghātaɱ paṭivineti, 'anatthaɱ me carati, taɱ kut' ettha labbhā' ti āghātaɱ paṭivineti, 'anatthaɱ me carissati, taɱ kut' ettha labbhā' ti āghātaɱ paṭivineti, 'piyassa me manāpassa anatthaɱ acari ...anatthaɱ carati ... anatthaɱ carissati,

[page 409]

taɱ kut' ettha labbhā' ti āghātaɱ paṭivineti, 'appiyassa me amanāpassa atthaɱ cari ... atthaɱ carati ...atthaɱ carissati, taɱ kut' ettha labbhā' ti āghātaɱ paṭivineti.

Ime kho bhikkhave nava āghātapaṭivinayā ti.

XXXI.

1. Nava yime bhikkhave anupubbanirodhā. Katame nava?

2. Paṭhamaɱ jhānaɱ samāpannassa kāmasaññā niruddhā hoti, dutiyaɱ jhānaɱ samāpannassa vitakkavicārā niruddhā honti, tatiyaɱ jhānaɱ samāpannassa pīti niruddhā hoti, catutthaɱ jhānaɱ samāpannassa assāsapassāsā niruddhā honti, ākāsānañcāyatanaɱ samāpannassa rūpasaññā niruddhā hoti, viññāṇañcāyatanaɱ samāpannassa ākāsānañcāyatanasaññā niruddhā hoti, ākiñcaññāyatanaɱ samāpannassa viññāṇañcāyatanasaññā niruddhā hoti, nevasaññānāsaññāyatanaɱ samāpannassa ākiñcaññāyatanasaññā niruddhā hoti, saññāvedayitanirodhaɱ samāpannassa saññā ca vedanā ca niruddhā honti.

Ime kho bhikkhave nava anupubbanirodhā ti.

Sattāvāsavaggo tatiyo

Tatr'uddānaɱ:

ṭhānakhaḷuṅko taṇhā ca satta-saññā silāyūpo
Dve verā dve āghātāni anupubbanirodhena cā ti.

[page 410]

Mahā-Vagga

XXXII.

1. Nava yime bhikkhave anupubbavihārā. Katame nava?

2. Idha bhikkhave bhikkhu vicicc'eva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja viharati, vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ upasampajja viharati, pītiyā ca virāgā

... tatiyaɱ jhānaɱ upasampajja viharati, sukhassa ca

pahānā dukkhassa ca pahānā pubb' eva somanassadomanassānaɱ atthaṅgamā adukkhamasukhaɱ upekhāsatipārisuddhiɱ catutthaɱ jhānaɱ upasampajja viharati ... pe ... sabbaso rūpasaññānaɱ samatikkamā paṭighasaññānaɱ atthaṅgamā nānattasaññānaɱ amanasikārā 'ananto ākāso' ti ākāsānañcāyatanaɱ upasampajja viharati, sabbaso ākāsānañcāyatanaɱ samatikkamma 'anantaɱ viññāṇan' ti viññāṇañcāyatanaɱ upasampajja viharati, sabbaso viññāṇañcāyatanaɱ samatikkamma 'natthi kiñcī' ti ākiñcaññāyatanaɱ upasampajja viharati, sabbaso ākiñcaññāyatanaɱ samatikkamma nevasaññānāsaññāyatanaɱ upasampajja viharati, sabbaso nevasaññānāsaññāyatanaɱ samatikkamma saññāvedayitanirodhaɱ upasampajja viharati.

Ime kho bhikkhave nava anupubbavihārā ti.

XXXIII.

1. Nava yimā bhikkhave anupubbavihārasamāpattiyo desessāmi, taɱ suṇātha ... pe ... Katamā ca bhikkhave nava anupubbavihārasamāpattiyo?

2. Yattha kāmā nirujjhanti, ye ca kāme nirodhetvā nirodhetvā viharanti, addhā te āyasmanto nicchātā nibbutā tiṇṇā pāragatā tadaṅgenā ti vadāmi.

[page 411]

Kattha kāmā nirujjhanti, ke ca kāme nirodhetvā nirodhetvā viharanti? Aham etaɱ na jānāmi, aham etaɱ na passāmī ti iti yo evaɱ vadeyya, so evam assa vacanīyo 'idhāvuso bhikkhu vivicc'eva kāmehi ... pe ... paṭhamaɱ jhānaɱ upasampajja viharati; ettha kāmā nirujjhanti, te ca kāme nirodhetvā nirodhetvā viharantī' ti. Addhā bhikkhave asaṭho amāyāvī sādhū ti bhāsitaɱ abhinandeyya anumodeyya, sādhū ti bhāsitaɱ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya.

3. Yattha vitakkavicārā nirujjhanti, ye ca vitakkavicāre nirodhetvā nirodhetvā viharanti, addhā te āyasmanto nicchātā nibbutā tiṇṇā pāragatā tadaṅgenā ti vadāmi.

Kattha vitakkavicārā nirujjhanti, ke ca vitakkavicāre nirodhetvā nirodhetvā viharanti? Aham etaɱ na jānāmi, aham etaɱ na passāmī ti iti yo evaɱ vadeyya, so evam assa vacanīyo 'idhāvuso bhikkhu vitakkavicārānaɱ vūpasamā ... pe ... dutiyaɱ jhānaɱ upasampajja viharati; ettha vitakkavicārā nirujjhanti, te ca vitakkavicāre nirodhetvā nirodhetvā viharantī' ti. Addhā bhikkhave asaṭho amāyāvī sādhū ti bhāsitaɱ abhinandeyya anumodeyya, sādhū ti bhāsitaɱ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya.

4. Yattha pīti nirujjhati, ye ca pītiɱ nirodhetvā nirodhetvā viharanti, addhā te āyasmanto nicchātā nibbutā tiṇṇā pāragatā tadaṅgenā ti vadāmi. Kattha pīti nirujjhati, ke ca pītiɱ nirodhetvā nirodhetvā viharanti?

Aham etaɱ na jānāmi, aham etaɱ na passāmī ti iti yo evaɱ vadeyya, so evam assa vacanīyo 'idhāvuso bhikkhu pītiyā ca virāgā ... pe ... tatiyaɱ jhānaɱ upasampajja viharati; ettha pīti nirujjhati, te ca pītiɱ nirodhetvā nirodhetvā viharantī' ti.

[page 412]

Addhā bhikkhave asaṭho amāyāvī sādhū ti bhāsitaɱ abhinandeyya anumodeyya, sādhū ti bhāsitaɱ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya.

5. Yattha upekhāsukhaɱ nirujjhati, ye ca upekhāsukhaɱ nirodhetvā nirodhetvā viharanti, addhā te āyasmanto nicchātā nibbutā tiṇṇā pāragatā tadaṅgenā ti vadāmi. Kattha upekhāsukhaɱ nirujjhati, ke ca upekhāsukhaɱ nirodhetvā nirodhetvā viharanti? Aham etaɱ na jānāmi, aham etaɱ na passāmī ti iti yo evaɱ vadeyya, so evam assa vacanīyo 'idhāvuso bhikkhu sukhassa ca pahānā ... pe ... catutthaɱ jhānaɱ upasampajja viharati; ettha upekhāsukhaɱ nirujjhati, te ca upekhāsukhaɱ nirodhetvā nirodhetvā viharantī' ti. Addhā bhikkhave asaṭho amāyāvī sādhū ti bhāsitaɱ abhinandeyya anumodeyya, sādhū ti bhāsitaɱ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya.

6. Yattha rūpasaññā nirujjhanti, ye ca rūpasaññā nirodhetvā nirodhetvā viharanti, addhā te āyasmanto nicchātā nibbutā tiṇṇā pāragatā tadaṅgenā ti vadāmi. Kattha rūpasaññā nirujjhanti, ke ca rūpasaññā nirodhetvā nirodhetvā viharanti? Aham etaɱ na jānāmi, aham etaɱ na passāmī ti iti yo evaɱ vadeyya, so evam assa vacanīyo 'idhāvuso bhikkhu sabbaso rūpasaññānaɱ samatikkamā paṭighasaññānaɱ atthaṅgamā nānattasaññānaɱ amanasikārā "ananto ākāso" ti ākāsānañcāyatanaɱ upasampajja viharati; ettha rūpasaññā nirujjhanti, te ca rūpasaññā nirodhetvā nirodhetvā viharantī' ti. Addhā bhikkhave asaṭho amāyāvī sādhū ti bhāsitaɱ abhinandeyya anumodeyya, sādhū ti bhāsitaɱ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya.

[page 413]

7. Yattha ākāsānañcāyatanasaññā nirujjhati, ye ca ākāsānañcāyatanasaññaɱ nirodhetvā nirodhetvā viharanti, addhā te āyasmanto nicchātā nibbutā tiṇṇā pāragatā tadaṅgenā ti vadāmi. Kattha ākāsānañcāyatanasaññā nirujjhati, ke ca ākāsānañcāyatanasaññaɱ nirodhetvā nirodhetvā viharanti? Aham etaɱ na jānāmi, aham etaɱ na passāmī ti iti yo evaɱ vadeyya, so evam assa vacanīyo 'idhāvuso bhikkhu sabbaso ākāsānañcāyatanaɱ samatikkamma "anantaɱ viññāṇan" ti viññāṇañcāyatanaɱ upasampajja viharati; ettha ākāsānañcāyatanasaññā nirujjhati, te ca ākāsānañcāyatanasaññaɱ nirodhetvā nirodhetvā viharantī 'ti. Addhā bhikkhave asaṭho amāyāvī sādhū ti bhāsitaɱ abhinandeyya anumodeyya, sādhū ti bhāsitaɱ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya.

8. Yattha viññāṇañcāyatanasaññā nirujjhati, ye ca viññāṇañcāyatanasaññaɱ nirodhetvā nirodhetvā viharanti, addhā te āyasmanto nicchātā nibbutā tiṇṇā pāragatā tadaṅgenā ti vadāmi. Kattha viññāṇañcāyatanasaññā nirujjhati, ke ca viññāṇañcāyatanasaññaɱ nirodhetvā nirodhetvā viharanti? Aham etaɱ na jānāmi, aham etaɱ na passāmī ti iti yo evaɱ vadeyya, so evam assa vacanīyo 'idhāvuso bhikkhu sabbaso viññāṇañcāyatanaɱ samatikkamma "natthi kiñcī" ti ākiñcaññāyatanaɱ upasampajja viharati; ettha viññāṇañcāyatanasaññā nirujjhati, te ca viññāṇañcāyatanasaññaɱ nirodhetvā nirodhetvā viharantī' ti. Addhā bhikkhave asaṭho amāyāvī ... pe ... namassamāno pañjaliko payirupāseyya.

9. Yattha ākiñcaññāyatanasaññā nirujjhati, ye ca ākiñcaññāyatanasaññaɱ nirodhetvā nirodhetvā viharanti, addhā te āyasmanto nicchātā nibbutā tiṇṇā pāragatā tadaṅgenā ti vadāmi. Kattha ākiñcaññāyatanasaññā nirujjhati, ke ca ākiñcaññāyatanasaññaɱ nirodhetvā nirodhetvā viharanti?

[page 414]

Aham etaɱ na jānāmi, aham etaɱ na passāmī ti iti yo.

evaɱ vadeyya, so evam assa vacanīyo 'idhāvuso bhikkhu sabbaso ākiñcaññāyatanaɱ samatikkamma nevasaññānāsaññāyatanaɱ upasampajja viharati; ettha ākiñcaññāyatanasaññā nirujjhati, te ca ākiñcaññāyatanasaññaɱ nirodhetvā nirodhetvā viharantī' ti. Addhā bhikkhave asaṭho amāyāvī ... pe ... namassamāno pañjaliko payirupāseyya.

10. Yattha nevasaññānāsaññāyatanasaññā nirujjhati, ye ca nevasaññānāsaññāyatanasaññaɱ nirodhetvā nirodhetvā viharanti, addhā te āyasmanto nicchātā nibbutā tiṇṇā pāragatā tadaṅgenā ti vadāmi. Kattha nevasaññānāsaññāyatanasaññā nirujjhati, ke ca nevasaññānāsaññāyatanasaññaɱ nirodhetvā nirodhetvā viharanti? Aham etaɱ na jānāmi, aham etaɱ na passāmī ti iti yo evaɱ vadeyya, so evam assa vacanīyo 'idhāvuso bhikkhu sabbaso nevasaññānāsaññāyatanaɱ samatikkamma saññāvedayitanirodhaɱ upasampajja viharati; ettha nevasaññānāsaññāyatanasaññā nirujjhati, te ca nevasaññānāsaññāyatanasaññaɱ nirodhetvā nirodhetvā viharantī' ti. Addhā bhikkhave asaṭho amāyāvī sādhū ti bhāsitaɱ abhinandeyya anumodeyya, sādhū ti bhāsitaɱ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya.

Imā kho bhikkhave nava anupubbavihārasamāpattiyo ti

XXXIV.

1. Evam me sutaɱ. Ekaɱ samayaɱ āyasmā Sāriputto Rājagahe viharati Veḷuvane Kalandakanivāpe. Tatra kho āyasmā Sāriputto bhikkhū āmantesi 'sukham idaɱ āvuso nibbānaɱ, sukham idaɱ āvuso nibbānan' ti.

2. Evaɱ vutte āyasmā Udāyi āyasmantaɱ Sāriputtaɱ etad avoca:--

[page 415]

Kiɱ pan' ettha āvuso Sāriputta sukhaɱ, yad ettha natthi vedayitan ti?

3. Etad eva khv ettha āvuso sukhaɱ, yad ettha natthi vedayitaɱ. Pañc' ime āvuso kāmaguṇā. Katame pañca?

Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, sotaviññeyyā saddā ... pe ... ghānaviññeyyā gandhā ... jivhāviññeyyā rasā ... kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā.

Ime kho āvuso pañca kāmaguṇā. Yaɱ kho āvuso ime pañca kāmaguṇe paṭicca uppajjati sukhaɱ somanassaɱ, idaɱ vuccat' āvuso kāmasukhaɱ.

4. Idhāvuso bhikkhu vivicc'eva kāmehi ... pe ... paṭhamaɱ jhānaɱ upasampajja viharati. Tassa ce āvuso bhikkhuno iminā vihārena viharato kāmasahagatā saññāmanasikārā samudācaranti, svāssa hoti ābādho. Seyyathā pi āvuso sukhino dukkhaɱ uppajjeyya yāva-d-eva ābādhāya, evam ev' assa te kāmasahagatā saññāmanasikārā samudācaranti, svāssa hoti ābādho. Yo kho panāvuso ābādho, dukkham etaɱ vuttaɱ Bhagavatā. Iminā pi kho etaɱ āvuso pariyāyena veditabbaɱ yathāsukhaɱ nibbānaɱ.

5. Puna ca paraɱ āvuso bhikkhu vitakkavicārānaɱ vūpasamā ... pe ... dutiyaɱ jhānaɱ upasampajja viharati.

Tassa ce āvuso bhikkhuno iminā vihārena viharato vitakkasahagatā saññāmanasikārā samudācaranti, svāssa hoti ābādho. Seyyathā pi āvuso sukhino dukkhaɱ uppajjeyya yāva-d-eva ābādhāya, evam ev' assa te vitakkasahagatā saññāmanasikārā samudācaranti,

[page 416]

svāssa hoti ābādho. Yo kho panāvuso ābādho, dukkham etaɱ vuttaɱ Bhagavatā.

Iminā pi kho etaɱ āvuso pariyāyena veditabbaɱ yathāsukhaɱ nibbānaɱ.

6. Puna ca paraɱ āvuso bhikkhu pītiyā ca virāgā ... pe ... tatiyaɱ jhānaɱ upasampajja viharati. Tassa ce āvuso bhikkhuno iminā vihārena viharato pītisahagatā saññāmanasikārā samudācaranti, svāssa hoti ābādho.

Seyyathā pi āvuso sukhino dukkhaɱ uppajjeyya yāva-d-eva ābādhāya, evam ev' assa te pītisahagatā saññāmanasikārā samudācaranti, svāssa hoti ābādho. Yo kho panāvuso ābādho, dukkham etaɱ vuttaɱ Bhagavatā. Iminā pi kho etaɱ āvuso pariyāyena veditabbaɱ yathāsukhaɱ nibbānaɱ.

7. Puna ca paraɱ āvuso bhikkhu sukhassa ca pahānā ... pe ... catutthaɱ jhānaɱ upasampajja viharati. Tassa ce āvuso bhikkhuno iminā vihārena viharato upekhāsahagatā saññāmanasikārā samudācaranti, svāssa hoti ābādho.

Seyyathā pi āvuso sukhino dukkhaɱ uppajjeyya yāva-d-eva ābādhāya, evam ev' assa te upekhāsahagatā saññāmanasikārā samudācaranti, svāssa hoti ābādho. Yo kho panāvuso ābādho, dukkham etaɱ vuttaɱ Bhagavatā. Iminā pi kho etaɱ āvuso pariyāyena veditabbaɱ yathāsukhaɱ nibbānaɱ.

8. Puna ca paraɱ āvuso bhikkhu sabbaso rūpasaññānaɱ samatikkamā paṭighasaññānaɱ atthaṅgamā nānattasaññānaɱ amanasikārā 'ananto ākāso' ti ākāsānañcāyatanaɱ upasampajja viharati. Tassa ce āvuso bhikkhuno iminā vihārena viharato rūpasahagatā saññāmanasikārā samudācaranti, svāssa hoti ābādho. Seyyathā pi āvuso sukhino dukkhaɱ uppajjeyya yāva-d-eva ābādhāya, evam ev' assa te rūpasahagatā saññāmanasikārā samudācaranti,

[page 417]

svāssa hoti ābādho. Yo kho panāvuso ābādho, dukkham etaɱ vuttaɱ Bhagavatā. Iminā pi kho etaɱ āvuso pariyāyena veditabbaɱ yathāsukhaɱ nibbānaɱ.

9. Puna ca paraɱ āvuso bhikkhu sabbaso ākāsānañcāyatanaɱ samatikkamma 'anantaɱ viññāṇan' ti viññāṇañcāyatanaɱ upasampajja viharati. Tassa ce āvuso bhikkhuno iminā vihārena viharato ākāsānañcāyatanasahagatā saññāmanasikārā samudācaranti, svāssa hoti ābādho. Seyyathā pi āvuso sukhino dukkhaɱ uppajjeyya yāva-d-eva ābādhāya, evam ev' assa te ākāsānañcāyatanasahagatā saññāmanasikārā samudācaranti, svāssa hoti ābādho. Yo kho panāvuso ābādho, dukkham etaɱ vuttaɱ Bhagavatā. Iminā pi kho etaɱ āvuso pariyāyena veditabbaɱ yathāsukhaɱ nibbānaɱ.

10. Puna ca paraɱ āvuso bhikkhu sabbaso viññāṇañcāyatanaɱ samatikkamma 'natthi kiñcī' ti ākiñcaññāyatanaɱ upasampajja viharati. Tassa ce āvuso bhikkhuno iminā vihārena viharato viññāṇañcāyatanasahagatā saññāmanasikārā samudācaranti, svāssa hoti ābādho. Seyyathā pi āvuso sukhino dukkhaɱ uppajjeyya yāva-d-eva ābādhāya, evam ev' assa te viññāṇañcāyatanasahagatā saññāmanasikārā samudācaranti, svāssa hoti ābādho. Yo kho panāvuso ābādho, dukkham etaɱ vuttaɱ Bhagavatā. Iminā pi kho etaɱ āvuso pariyāyena veditabbaɱ yathāsukhaɱ nibbānaɱ.

11. Puna ca paraɱ āvuso bhikkhu sabbaso ākiñcaññāyatanaɱ samatikkamma nevasaññānāsaññāyatanaɱ upasampajja viharati. Tassa ce āvuso bhikkhuno iminā vihārena viharato ākiñcaññāyatanasahagatā saññāmanasikārā samudācaranti, svāssa hoti ābādho. Seyyathā pi āvuso sukhino dukkhaɱ uppajjeyya yāva-d-eva ābādhāya, evam ev' assa te ākiñcaññāyatanasahagatā saññāmanasikārā samudācaranti, svāssa hoti ābādho. Yo kho panāvuso ābādho, dukkham etaɱ vuttaɱ Bhagavatā. Iminā pi kho etaɱ āvuso pariyāyena veditabbaɱ yathāsukhaɱ nibbānaɱ.

[page 418]

12. Puna ca paraɱ āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaɱ samatikkamma saññāvedayitanirodhaɱ upasampajja viharati, paññāya c' assa disvā āsavā parikkhīṇā honti. Iminā pi kho etaɱ āvuso pariyāyena veditabbaɱ yathāsukhaɱ nibbānan ti.

XXXV.

1. Seyyathā pi bhikkhave gāvī pabbateyyā bālā avyattā akhettaññū akusalā visame pabbate carituɱ, tassā evam assa 'yan nūnāhaɱ agatapubbañ c'eva disaɱ gaccheyyaɱ, akhāditapubbāni ca tiṇāni khādeyyaɱ, apītapubbāni ca pānīyāni piveyyan' ti; sā purimaɱ pādaɱ na suppatiṭṭhitaɱ patiṭṭhāpetvā pacchimaɱ pādaɱ uddhareyya, sā na c'eva agatapubbaɱ disaɱ gaccheyya, na ca akhāditapubbāni tiṇāni khādeyya, na ca apītapubbāni pānīyāni piveyya; yasmiɱ c' assā pāde ṭhitāya evam assa 'yan nūnāhaɱ agatapubbañ c'eva disaɱ gaccheyyaɱ, akhāditapubbāni ca tiṇāni khādeyyaɱ, apītapubbāni ca pānīyāni piveyyan' ti, tañ ca padesaɱ na sotthinā paccāgaccheyya. Taɱ kissa hetu? Tattha hi sā bhikkhave gāvī pabbateyyā bālā avyattā akhettaññū akusalā visame pabbate carituɱ. Evam eva kho bhikkhave idh' ekacco bhikkhu bālo avyatto akhettaññū akusalo vivicc'eva kāmehi ... paṭhamaɱ jhānaɱ upasampajja viharituɱ; so taɱ nimittaɱ na āsevati na bhāveti na bahulīkaroti na svādhiṭṭhitaɱ adhiṭṭhāti, tassa evaɱ hoti 'yan nūnāhaɱ vitakkavicārānaɱ vūpasamā ... pe ... dutiyaɱ jhānaɱ upasampajja vihareyyan' ti;

[page 419]

so na sakkoti vitakkavicārānaɱ vūpasamā ... dutiyaɱ jhānaɱ upasampajja viharituɱ; tassa evaɱ hoti 'yan nūnāhaɱ vivicc'eva kāmehi ... pe ... paṭhamaɱ jhānaɱ upasampajja vihareyyan' ti; so na sakkoti vivicc'eva kāmehi ... paṭhamaɱ jhānaɱ upasampajja viharituɱ. Ayaɱ vuccati bhikkhave bhikkhu ubhato bhaṭṭho ubhato parihīno, seyyathā pi sā gāvī pabbateyyā bālā avyattā akhettaññū akusalā visame pabbate carituɱ.

2. Seyyathā pi bhikkhave gāvī pabbateyyā paṇḍitā vyattā khettaññū kusalā visame pabbate carituɱ, tassā evam assa 'yan nūnāhaɱ agatapubbañ c'eva disaɱ gaccheyyaɱ, akhāditapubbāni ca tiṇāni khādeyyaɱ, apītapubbāni ca pānīyāni piveyyan' ti; sā purimaɱ pādaɱ suppatiṭṭhitaɱ patiṭṭhāpetvā pacchimaɱ pādaɱ uddhareyya, sā agatapubbañ c'eva disaɱ gaccheyya, akhāditapubbāni ca tiṇāni khādeyya, apītapubbāni ca pānīyāni piveyya; yasmiɱ c' assā pāde ṭhitāya evam assa 'yan nūnāhaɱ agatapubbañ c'eva disaɱ gaccheyyaɱ, akhāditapubbāni ca tiṇāni khādeyyaɱ, apītapubbāni ca pānīyāni piveyyan' ti, tañ ca padesaɱ sotthinā paccāgaccheyya. Taɱ kissa hetu? Tathā hi sā bhikkhave gāvī pabbateyyā paṇḍitā vyattā khettaññū kusalā visame pabbate carituɱ. Evam eva kho bhikkhave idh' ekacco bhikkhu paṇḍito vyatto khettaññū kusalo vivicc'eva kāmehi ... paṭhamaɱ jhānaɱ upasampajja viharituɱ; so taɱ nimittaɱ āsevati bhāveti bahulīkaroti svādhiṭṭhitaɱ adhiṭṭhāti, tassa evaɱ hoti 'yan nūnāhaɱ vitakkavicārānaɱ vūpasamā ... dutiyaɱ jhānaɱ upasampajja vihareyyan' ti; so dutiyaɱ jhānaɱ anabhihiɱsamāno vitakkavicārānaɱ vūpasamā ... dutiyaɱ jhānaɱ upasampajja viharati; so taɱ nimittaɱ āsevati bhāveti bahulīkaroti svādhiṭṭhitaɱ adhiṭṭhāti, tassa evaɱ hoti 'yan nūnāhaɱ pītiyā ca virāgā

[page 420]

... tatiyaɱ jhānaɱ upasampajja vihareyyan' ti; so tatiyaɱ jhānaɱ anabhihiɱsamāno pītiyā ca virāgā ... tatiyaɱ jhānaɱ upasampajja viharati; so taɱ nimittaɱ āsevati bhāveti bahulīkaroti svādhiṭṭhitaɱ adhiṭṭhāti, tassa evaɱ hoti 'yan nūnāhaɱ sukhassa ca pahānā ... catutthaɱ jhānaɱ upasampajja vihareyyan' ti; so catutthaɱ jhānaɱ anabhihiɱsamāno sukhassa ca pahānā ... pe ... catutthaɱ jhānaɱ upasampajja viharati; so taɱ nimittaɱ āsevati bhāveti bahulīkaroti svādhiṭṭhitaɱ adhiṭṭhāti, tasa evaɱ hoti 'yan nūnāhaɱ sabbaso rūpasaññānaɱ samatikkamā patighasaññānaɱ atthaṅgamā nānattasaññānaɱ amanasikārā "ananto ākāso" ti ākāsānañcāyatanaɱ upasampajja vihareyyan' ti; so ākāsānañcāyatanaɱ anabhihiɱsamāno sabbaso rūpasaññānaɱ samatikkamā ... pe ... ākāsānañcāyatanaɱ upasampajja viharati; so taɱ nimittaɱ āsevati bhāveti bahulīkaroti svādhiṭṭhitaɱ adhiṭṭhāti, tassa evaɱ hoti 'yan nūnāhaɱ sabbaso ākāsānañcāyatanaɱ samatikkamma "anantaɱ viññāṇan" ti viññāṇañcāyatanaɱ upasampajja vihareyyan' ti; so viññāṇañcāyatanaɱ anabhihiɱsamāno sabbaso ākāsānañcāyatanaɱ samatikkamma 'anantaɱ viññāṇan' ti viññāṇañcāyatanaɱ upasampajja viharati; so taɱ nimittaɱ āsevati bhāveti bahulīkaroti svādhiṭṭhitaɱ adhiṭṭhāti, tassa evaɱ hoti 'yan nūnāhaɱ sabbaso viññāṇañcāyatanaɱ samatikkamma "natthi kiñcī" ti ākiñcaññāyatanaɱ upasampajja vihareyyan' ti; so ākiñcaññāyatanaɱ anabhihiɱsamāno sabbaso viññāṇañcāyatanaɱ samatikkamma 'natthi kiñcī' ti ākiñcaññāyatanaɱ upasampajja viharati; so taɱ nimittaɱ āsevati bhāveti bahulīkaroti svādhiṭṭhitaɱ adhiṭṭhāti, tassa evaɱ hoti 'yan nūnāhaɱ sabbaso ākiñcaññāyatanaɱ samatikkamma nevasaññānāsaññāyatanaɱ upasampajja vihareyyan' ti; so nevasaññānāsaññāyatanaɱ anabhihiɱsamāno sabbaso ākiñcaññāyatanaɱ samatikkamma nevasaññānāsaññāyatanaɱ upasampajja viharati; so taɱ nimittaɱ āsevati bhāveti bahulīkaroti svādhiṭṭhitaɱ adhiṭṭhāti,

[page 421]

tassa evaɱ hoti 'yan nūnāhaɱ sabbaso nevasaññānāsaññāyatanaɱ samatikkamma saññāvedayitanirodhaɱ upasampajja vihareyyan' ti; so saññāvedayitanirodhaɱ anabhihiɱsamāno sabbaso nevasaññānāsaññāyatanaɱ samatikkamma saññāvedayitanirodhaɱ upasampajja viharati.

3. Yato kho bhikkhave bhikkhu taɱ tad eva samāpattiɱ samāpajjati pi vuṭṭhāti pi, tassa mudu cittaɱ hoti kammaññaɱ, mudunā cittena kammaññena appamāṇo samādhi hoti subhāvito, so appamāṇena samādhinā subhāvitena yassa yassa abhiññā sacchikaraṇīyassa dhammassa cittaɱ abhininnāmeti abhiññā sacchikiriyāya, tatra tatr' eva sakkhibhabbataɱ pāpuṇāti sati sati āyatane. So sace ākaṅkhati 'anekavihitaɱ iddhividhaɱ paccanubhaveyyaɱ: eko pi hutvā bahudhā assaɱ ... pe ... yāva Brahmalokā pi kāyena 'va saɱvatteyyan' ti, tatra tatr' eva sakkhibhabbataɱ pāpuṇāti sati sati āyatane. So sace ākaṅkhati 'dibbāya sotadhātuyā ... pe ... sati sati āyatane. So sace ākaṅkhati 'parasattānaɱ parapuggalānaɱ cetasā ceto paricca pajāneyyaɱ: sarāgaɱ vā cittaɱ sarāgaɱ cittan ti pajāneyyaɱ ... pe ... vimuttaɱ vā cittaɱ vimuttaɱ cittan ti pajāneyyaɱ, avimuttaɱ vā cittaɱ avimuttaɱ cittan ti pajāneyyan' ti. tatra tatr' eva sakkhibhabbataɱ pāpuṇāti sati sati āyatane. So sace ākaṅkhati 'anekavihitaɱ pubbenivāsaɱ anussareyyaɱ, seyyathīdaɱ ekam pi jātiɱ dve pi jātiyo ... pe ... iti sākāraɱ sa-uddesaɱ anekavihitaɱ pubbenivāsaɱ anussareyyan' ti, tatra tatr' eva sakkhibhabbataɱ pāpuṇāti sati sati āyatane.

[page 422]

So sace āhaṅkhati 'dibbena cakkhunā visuddhena atikkantamānusakena ... pe ... yathākammūpage satte pajāneyyan' ti, tatra tatr' eva sakkhibhabbataɱ pāpuṇati sati sati āyatane. So sace ākaṅkhati 'āsavānaɱ khayā ... pe ... sacchikatvā upasampajja vihareyyan' ti, tatra tatr' eva sakkhibhabbataɱ pāpuṇāti sati sati āyatane ti.

XXXVI.

1. Paṭhamam p' ahaɱ bhikkhave jhānaɱ nissāya āsavānaɱ khayaɱ vadāmi, dutiyam p' ahaɱ bhikkhave jhānaɱ nissāya āsavānaɱ khayaɱ vadāmi, tatiyam p' ahaɱ bhikkhave jhānaɱ nissāya āsavānaɱ khayaɱ vadāmi, catutthaɱ p' ahaɱ bhikkhave jhānaɱ nissāya āsavānaɱ khayaɱ vadāmi, ākāsānañcāyatanam p' ahaɱ bhikkhave nissāya āsavānaɱ khayaɱ vadāmi, viññāṇañcāyatanaɱ p' ahaɱ bhikkhave nissāya āsavānaɱ khayaɱ vadāmi, ākiñcaññāyatanaɱ p' ahaɱ bhikkhave nissāya āsavānaɱ khayaɱ vadāmi ... pe ... nevasaññānāsaññāyatanam p' ahaɱ bhikkhave nissāya āsavānaɱ khayaɱ vadāmi.

2. Paṭhamam p' ahaɱ bhikkhave jhānaɱ nissāya āsavānaɱ khayaɱ vadāmī ti iti kho pan' etaɱ vuttaɱ, kiñ c' etaɱ paṭicca vuttaɱ?

Idha bhikkhave bhikkhu vivicc'eva kāmehi ... pe ... paṭhamaɱ jhānaɱ upasampajja viharati. So yad eva tattha hoti rūpagataɱ vedanāgataɱ saññāgataɱ saṅkhāragataɱ viññāṇagataɱ, te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati.

[page 423]

So tehi dhammehi cittaɱ paṭivāpeti, so tehi dhammehi cittaɱ paṭivāpetvā amatāya dhātuyā cittaɱ upasaɱharati 'etaɱ santaɱ etaɱ paṇītaɱ, yad idaɱ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānan' ti. So tattha ṭhito āsavānaɱ khayaɱ pāpuṇāti, no ce āsavānaɱ khayaɱ pāpuṇāti, ten' eva dhammarāgena tāya dhammanandiyā pañcannaɱ orambhāgiyānaɱ saṅyojanānaɱ pari-k-khayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Seyyathā pi bhikkhave issāso vā issāsantevāsī vā tiṇapurisake vā mattikāpuñje vā yoggaɱ karitvā so aparena samayena dūre pāti ca hoti akkhaṇavedhi ca mahato ca kāyassa padāletā: evam eva kho bhikkhave bhikkhu vivicc'eva kāmehi ... pe ... paṭhamaɱ jhānaɱ upasampajja viharati; so yad eva tattha hoti rūpagataɱ vedanāgataɱ saññāgataɱ saṅkhāragataɱ viññāṇagataɱ, te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati; so tehi dhammehi cittaɱ paṭivāpeti, so tehi dhammehi cittaɱ paṭivāpetvā amatāya dhātuyā cittaɱ upasaɱharati 'etaɱ santaɱ etaɱ paṇītaɱ, yad idaɱ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānan' ti; so tattha ṭhito āsavānaɱ khayaɱ pāpuṇāti, no ce āsavānaɱ khayaɱ pāpuṇāti, ten' eva dhammarāgena tāya dhammanandiyā pañcannaɱ orambhāgiyānaɱ saṅyojanānaɱ pari-k-khayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.

[page 424]

Paṭhamam p' ahaɱ bhikkhave jhānaɱ nissāya āsavānaɱ khayaɱ vadāmī ti iti yan taɱ vuttaɱ, idam etaɱ paṭicca vuttaɱ.

3. Dutiyam p' ahaɱ bhikkhave jhānaɱ nissāya ... pe ... tatiyam p' ahaɱ bhikkhave jhānaɱ nissāya ... pe ... catuttham p' ahaɱ bhikkhave jhānaɱ nissāya āsavānaɱ khayaɱ vādāmī ti iti kho pan' etaɱ vuttaɱ, kiñ c' etaɱ paṭicca vuttaɱ?

Idha bhikkhave bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubb' eva somanassadomanassānaɱ atthaṅgamā adukkhamasukhaɱ upekhāsatipārisuddhiɱ catutthaɱ jhānaɱ upasampajja viharati. So yad eva tattha hoti rūpagataɱ vedanāgataɱ saññāgataɱ saṅkhāragataɱ viññāṇagataɱ, te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So tehi dhammehi cittaɱ paṭivāpeti, so tehi dhammehi cittaɱ paṭivāpetvā amatāya dhātuyā cittaɱ upasaɱharati 'etaɱ santaɱ etaɱ paṇītaɱ, yad idam sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānan' ti. So tattha ṭhito āsavānaɱ khayaɱ pāpuṇāti, no ce āsavānaɱ khayaɱ pāpuṇāti, ten' eva dhammarāgena tāya dhammanandiyā pañcannaɱ orambhāgiyānaɱ saṅyojanānaɱ pari-k-khayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Seyyathā pi bhikkhave issāso vā issāsantevāsī vā tiṇapurisake vā mattikāpuñje vā yoggaɱ karitvā, so aparena samayena dūre pāti ca hoti akkhaṇavedhi ca mahato ca kāyassa padāletā: evam eva kho bhikkhave bhikkhu sukhassa ca pahānā ... pe ... catutthaɱ jhānaɱ upasampajja viharati; so yad eva tattha hoti rūpagataɱ vedanāgataɱ ... pe ... anāvattidhammo tasmā lokā.

[page 425]

Catuttham p' ahaɱ bhikkhave jhānaɱ nissāya āsavānaɱ khayaɱ vadāmī ti iti yan taɱ vuttaɱ, idam etaɱ paṭicca vuttaɱ.

4. ākāsānañcāyatanam p' ahaɱ bhikkhave jhānaɱ nissāya āsāvānaɱ khayaɱ vadāmī ti iti kho pan' etaɱ vuttaɱ, kiñ c' etaɱ paṭicca vuttaɱ?

Idha bhikkhave bhikkhu sabbaso rūpasaññānaɱ samatikkamā paṭighasaññānaɱ atthaṅgamā nānattasaññānaɱ amanasikārā 'ananto ākāso' ti ākāsānañcāyatanaɱ upasampajja viharati. So yad eva tattha hoti vedanāgataɱ saññāgataɱ saṅkhāragataɱ ... So ... pañcannaɱ orambhāgiyānaɱ saṅyojanānaɱ pari-k-khayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Seyyathā pi bhikkhave issāso vā issāsantevāsī vā tiṇapurisake vā mattikāpuñje vā yoggaɱ karitvā so aparena samayena dūre pāti ca hoti akkhaṇavedhi ca mahato ca kāyassa padāletā: evam eva kho bhikkhave bhikkhu sabbaso rūpasaññānaɱ samatikkamā paṭighasaññānaɱ atthaṅgamā nānattasaññānaɱ amanasikārā 'ananto ākāso' ti ākāsānañcāyatanaɱ upasampajja viharati; so yad eva tattha hoti vedanāgataɱ saññāgataɱ ... pe ... anāvattidhammo tasmā lokā.

ākāsānañcāyatanam p' ahaɱ bhikkhave nissāya āsavānaɱ khayaɱ vadāmī ti iti yan taɱ vuttaɱ, idam etaɱ paṭicca vuttaɱ.

5. Viññāṇañcāyatanam p' aham bhikkhave nissāya ... pe ... ākiñcaññāyatanam p' ahaɱ bhikkhave nissāya āsavānaɱ khayaɱ vadāmī ti iti kho pan' etaɱ vuttaɱ, kiñ c' etaɱ paṭicca vuttaɱ?

[page 426]

Idha bhikkhave bhikkhu sabbaso viññāṇañcāyatanaɱ samatikkamma 'natthi kiñcī' ti ākiñcaññāyatanaɱ upasampajja viharati. So yad eva tattha hoti vedanāgataɱ saññāgataɱ ... pe ... So ... pañcannaɱ orambhāgiyānaɱ saṅyojanānaɱ tasmā lokā ...

ākiñcaññāyatanam p' ahaɱ bhikkhave nissāya āsavānaɱ khayaɱ vadāmī ti iti yan taɱ vuttaɱ, idam etaɱ paṭicca vuttaɱ.

Iti kho bhikkhave yāvatā saññāsamāpatti, tāvatā aññāpaṭivedho. Yāni ca kho imāni bhikkhave āyatanāni: nevasaññānāsaññāyatanasamāpatti ca saññāvedayitanirodho ca, jhāyī h' ete bhikkhave bhikkhūhi samāpattikusalehi samāpattivuṭṭhānakusalehi samāpajjitvā vuṭṭhahitvā samakkhātabbānī ti vadāmī ti.

XXXVII.

1. Evam me sutaɱ. Ekaɱ samayaɱ āyasmā Ānando Kosambīyaɱ viharati Ghositārāme. Tatra kho āyasmā Ānando bhikkhū āmantesi:-- āvuso bhikkhavo ti.

āvuso ti kho te bhikkhū āyasmato ānandassa paccassosuɱ. āyasmā Ānando etad avoca:--

2. Acchariyaɱ āvuso abbhutaɱ āvuso, yāvañ c' idaɱ tena Bhagavatā jānatā passatā arahatā sammāsambuddhena sambādhe okāsādhigamo anubuddho sattānaɱ visuddhiyā sokaparidevānaɱ samatikkamāya dukkhadomanassānaɱ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya, tad eva nāma cakkhuɱ bhavissati, te rūpā tañ cāyatanaɱ no paṭisaɱvedissati;

[page 427]

tad eva nāma sotaɱ bhavissati, te saddā tañ cāyatanaɱ no paṭisaɱvedissati; tad eva nāma ghānaɱ bhavissati, te gandhā tañ cāyatanaɱ no paṭisaɱvedissati; sā ca nāma jivhā bhavissati, te rasā tañ cāyatanaɱ no paṭisaɱvedissati; so ca nāma kāyo bhavissati, te phoṭṭhabbā tañ cāyatanaɱ no paṭisaɱvedissatī ti.

3. Evaɱ vutte āyasmā Udāyi āyasamantaɱ ānandaɱ etad avoca 'saññī-m-eva nu kho āvuso ānanda tad āyatanaɱ no paṭisaɱvedeti, udāhu asaññī' ti? 'Saññī-meva kho āvuso tad āyatanaɱ no paṭisaɱvedeti, no asaññī' ti. 'Kiɱsaññī panāvuso tad āyatanaɱ no paṭisaɱvedetī' ti?

4. Idhāvuso bhikkhu sabbaso rūpasaññānaɱ samatikkamā paṭighasaññānaɱ atthaṅgamā nānattasaññānaɱ amanasikārā 'ananto ākāso' ti ākāsānañcāyatanaɱ upasampajja viharati. Evaɱsaññī pi kho āvuso tad āyatanaɱ no paṭisaɱvedeti.

5. Puna ca paraɱ āvuso bhikkhu sabbaso ākāsānañcāyatanaɱ samatikkamma 'anantaɱ viññāṇan' ti viññāṇañcāyatanaɱ upasampajja viharati. Evaɱsaññī pi kho āvuso tad āyatanaɱ no paṭisaɱvedeti.

6. Puna ca paraɱ āvuso bhikkhu sabbaso viññāṇañcāyatanaɱ samatikkamma 'natthi kiñcī' ti ākiñcaññāyatanaɱ upasampajja viharati. Evaɱsaññī pi kho āvuso tad āyatanaɱ no paṭisaɱvedeti.

7. Ekam idāhaɱ āvuso samayaɱ Sākete viharāmi Añjanavane Migadāye. Atha kho āvuso Jaṭilāgāhiyā bhikkhunī yenāhaɱ ten' upasaṅkami,

[page 428]

upasaṅkamitvā maɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhitā kho āvuso Jaṭilāgāhiyā bhikkhunī maɱ etad avoca 'yāyaɱ bhante ānanda samādhi na cābhinato na cāpanato na sasaṅkhāraniggayhavāritavato vimuttattā ṭhito ṭhitattā santusito santusitattā no paritassati, ayaɱ bhante ānanda samādhi kimphalo vutto Bhagavatā' ti? Evaɱ vutte ahaɱ āvuso Jaṭilāgāhiyaɱ bhikkhuniɱ etad avocaɱ 'yāyaɱ bhagini samādhi na cābhinato na cāpanato na sasaṅkhāraniggayhavāritavato vimuttattā ṭhito ṭhitattā santusito santusitattā no paritassati, ayaɱ bhagini samādhi aññāphalo vutto Bhagavatā' ti.

Evaɱsaññī pi kho āvuso tad āyatanaɱ no paṭisaɱvedetī ti.

XXXVIII.

1. Atha kho dve lokāyatikā brāhmaṇā yena Bhagavā ten' upasaṅkamiɱsu, upasaṅkamitvā Bhagavatā saddhiɱ sammodiɱsu, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā kho te {brāhmaṇā} Bhagavantaɱ etad avocuɱ:--

2. Pūraṇo bho Gotama Kassapo sabbaññū sabbadassāvī aparisesañāṇadassanaɱ paṭijānāti 'carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataɱ samitaɱ ñāṇadassanaɱ paccupaṭṭhitan' ti. So evam āha 'ahaɱ anantena ñāṇena antavantaɱ lokaɱ jānaɱ passaɱ viharāmī' ti.

[page 429]

Ayam pi bho Gotama Nigaṇṭho Nāṭaputto sabbaññū sabbadassāvī aparisesaññāṇadassanaɱ paṭijānāti 'carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataɱ samitaɱ ñāṇadassanaɱ paccupaṭṭhitan' ti. So evam āha 'ahaɱ antavantena ñāṇena antavantaɱ lokaɱ jānaɱ passaɱ viharāmī' ti. Imesaɱ bho Gotama ubhinnaɱ ñāṇavādānaɱ ubhinnaɱ aññamaññaɱ vipaccanīkavādānaɱ ko saccaɱ āha ko musā ti?

3. Alaɱ brāhmaṇā, tiṭṭhat' etaɱ: imesaɱ ubhinnaɱ ñāṇavādānaɱ ubhinnaɱ aññamaññaɱ vipaccanīkavādānaɱ ko saccaɱ āha ko musā ti. Dhammaɱ vo brāhmaṇā desissāmi, taɱ suṇātha sādhukaɱ manasikarotha, bhāsissāmī ti. 'Evaɱ bho' ti kho te brāhmaṇā Bhagavato paccassosuɱ. Bhagavā etad avoca:--

4. Seyyathā pi brāhmaṇā cattāro purisā catuddisā ṭhitā paramāya gatiyā ca javena ca samannāgatā paramena ca padavītihārena, te evarūpena javena samannāgatā assu; seyyathā pi nāma daḷhadhammo dhanuggaho sikkhito katahattho katupāsano lahukena asanena appakasirena tiriyaɱ tālacchātiɱ atipāteyya, evarūpena ca padavītihārena; seyyathā pi nāma puratthimā samuddā pacchimo samuddo, atha puratthimāya disāya ṭhito puriso evaɱ vadeyya 'ahaɱ gamanena lokassa antaɱ pāpuṇissāmī' ti, so aññatr' eva asitapītakhāyitasāyitā aññatra uccārapassāvakammā aññatra niddākilamathapaṭivinodanā vassasatāyuko vassasatajīvī vassasataɱ gantvā appatvā 'va lokassa antaɱ antarā kālaɱ kareyya,

[page 430]

atha pacchimāya disāya ... pe ... atha uttarāya disāya ...atha dakkhiṇāya disāya ṭhito puriso evaɱ vadeyya 'ahaɱ gamanena lokassa antaɱ pāpuṇissāmī' ti, so aññatr' eva asitapītakhāyitasāyitā aññatra uccārapassāvakammā aññatra niddākilamathapaṭivinodanā vassasatāyuko vassasatajīvī vassasataɱ gantvā appatvā 'va lokassa antaɱ antarā kālaɱ kareyya. Taɱ kissa hetu?

Nāhaɱ brāhmaṇā evarūpāya sandhāvanikāya lokassa antaɱ ñātayyaɱ daṭṭhayyaɱ pattayyan ti vadāmi. Na cāhaɱ brāhmaṇā appatvā' va lokassa antaɱ dukkhass' antakiriyaɱ vadāmi.

5. Pañc' ime brāhmaṇā kāmaguṇā ariyassa vinaye loko ti vuccati. Katame pañca?

6. Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā, sotaviññeyyā saddā ... pe ... ghānaviññeyyā gandhā ... jivhāviññeyyā rasā ... kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā.

Ime kho brāhmaṇā pañca kāmaguṇā ariyassa vinaye loko ti vuccati.

7. Idha brāhmaṇā bhikkhu vivicc'eva kāmehi ... paṭhamaɱ jhānaɱ upasampajja viharati. Ayaɱ vuccati brāhmaṇā bhikkhu lokassa antaɱ āgamma lokassa ante viharati. Tam aññe evam āhaɱsu 'ayam pi lokapariyāpanno, ayam pi anissaṭo lokamhā' ti. Aham pi brāhmaṇā evaɱ vadāmi 'ayam pi lokapariyāpanno, ayam pi anissato lokamhā' ti.

[page 431]

8. Puna ca paraɱ brāhmaṇā bhikkhu vitakkavicārānaɱ vūpasamā ... pe ... dutiyaɱ jhānaɱ upasampajja viharati ... tatiyaɱ jhānaɱ ... catutthaɱ jhānaɱ upasampajja viharati. Ayaɱ vuccati brāhmaṇā bhikkhu lokassa antam āgamma lokassa ante viharati. Tam aññe evam āhaɱsu 'ayam pi lokapariyāpanno, ayam pi anissaṭo lokamhā' ti. Aham pi brāhmaṇā evaɱ vadāmi 'ayam pi lokapariyāpanno, ayam pi anissaṭo lokamhā' ti.

9. Puna ca paraɱ brāhmaṇā bhikkhu sabbaso rūpasaññānaɱ samatikkamā paṭighasaññānaɱ atthaṅgamā nānattasaññānaɱ amanasikārā 'ananto ākāso' ti ākāsānañcāyatanaɱ upasampajja viharati. Ayaɱ vuccati brāhmaṇā bhikkhu lokassa antam āgamma lokassa ante viharati. Tam aññe evam āhaɱsu 'ayam pi lokapariyāpanno, ayam pi anissaṭo lokamhā' ti. Aham pi brāhmaṇā evaɱ vadāmi 'ayam pi lokapariyāpanno, ayam pi anissaṭo lokamhā' ti.

10. Puna ca paraɱ brāhmaṇā bhikkhu sabbaso ākāsānañcāyatanaɱ samatikkamma 'anantaɱ viññāṇan' ti viññāṇañcāyatanaɱ upasampajja viharati ... pe ... sabbaso viññāṇañcāyatanaɱ samatikkamma 'natthi kiñcī' ti ākiñcaññāyatanaɱ upasampajja viharati ... sabbaso ākiñcaññāyatanaɱ samatikkamma nevasaññānāsaññāyatanaɱ upasampajja viharati. Ayaɱ vuccati brāhmaṇā bhikkhu lokassa antam āgamma lokassa ante viharati. Tam aññe evam āhaɱsu 'ayam pi lokapariyāpanno, ayam pi anissaṭo lokamhā' ti. Aham pi brāhmaṇā evaɱ vadāmi 'ayam pi lokapariyāpanno, ayam pi anissaṭo lokamhā' ti.

11. Puna ca paraɱ brāhmaṇā bhikkhu sabbaso nevasaññānāsaññāyatanaɱ samatikkamma saññāvedayitanirodhaɱ upasampajja viharati, paññāya c' assa disvā āsavā parikkhīṇā honti. Ayaɱ vuccati brāhmaṇā bhikkhu lokassa antam āgamma lokassa ante viharati tiṇṇo loke visattikan ti.

[page 432]

XXXIX.

1. Bhūtapubbaɱ bhikkhave devāsurasaṅgāmo samupabbūḷho ahosi. Tasmiɱ kho pana bhikkhave saṅgāme asurā jiniɱsu, devā parājiyiɱsu. Parājitā ca bhikkhave devā apayiɱsveva, uttarenābhimukhā abhiyiɱsu asurā.

Atha kho bhikkhave devānaɱ etad ahosi 'abhiyant' eva kho asurā, yan nūna mayaɱ dutiyam pi asurehi saṅgāmeyyāmā' ti.

2. Dutiyam pi kho bhikkhave devā asurehi saṅgāmesuɱ.

Dutiyam pi kho bhikkhave asurā 'va jiniɱsu, devā parājiyiɱsu. Parājitā ca bhikkhave devā bhītā apayiɱsveva, uttarenābhimukhā abhiyiɱsu asurā. Atha kho bhikkhave devānaɱ etad ahosi 'abhiyant' eva kho asurā, yan nūna mayaɱ tatiyam pi asurehi saṅgāmeyyāmā' ti.

3. Tatiyam pi kho bhikkhave devā asurehi saṅgāmesuɱ.

Tatiyam pi kho bhikkhave asurā 'va jiniɱsu, devā parājiyiɱsu. Parājitā ca bhikkhave devā bhītā devapuraɱ yeva pavisiɱsu. Devapuragatānañ ca pana bhikkhave devānaɱ etad ahosi 'bhīruttānagatena kho dāni mayaɱ etarahi attanā viharāma akaraṇīyā asurehī' ti.

[page 433]

Asurānam pi bhikkhave etad ahosi 'bhīruttānagatena kho dāni devā etarahi attanā viharanti akaraṇīyā amhehī' ti.

4. Bhūtapubbaɱ bhikkhave devāsurasaṅgāmo samupabbūḷho ahosi. Tasmiɱ kho pana bhikkhave saṅgāme devā jiniɱsu, asurā parājiyiɱsu. Parājitā ca bhikkhave asurā apayiɱsveva, dakkhiṇenābhimukhā abhiyiɱsu devā.

Atha kho bhikkhave asurānaɱ etad ahosi 'abhiyant' eva kho devā, yan nūna mayaɱ dutiyam pi devehi saṅgāmeyyāmā' ti.

5. Dutiyam pi kho bhikkhave asurā devehi saṅgāmesuɱ.

Dutiyam pi kho bhikkhave devā 'va jiniɱsu, asurā parājiyiɱsu. Parājitā ca bhikkhave asurā apayiɱsveva, dakkhiṇenābhimukhā abhiyiɱsu devā. Atha kho bhikkhave asurānaɱ etad ahosi 'abhiyant' eva kho devā, yan nūna mayaɱ tatiyam pi devehi saṅgāmeyyāmā' ti.

6. Tatiyam pi kho bhikkhave asurā devehi saṅgāmesuɱ. Tatiyam pi kho bhikkhave devā jiniɱsu, asurā parājiyiɱsu. Parājitā ca bhikkhave asurā bhītā asurapuraɱ yeva pavisiɱsu, asurapuragatānañ ca pana bhikkhave asurānaɱ etad ahosi 'bhīruttānagatena kho dāni mayaɱ etarahi attanā viharāma akaraṇīyā devehī' ti. Devānam pi bhikkhave etad ahosi 'bhīruttānagatena kho dāni asurā etarahi attanā viharanti akaraṇīyā amhehī' ti.

7. Evam eva kho bhikkhave yasmiɱ samaye bhikkhu vivicc'eva kāmehi ... pe ... paṭhamaɱ jhānaɱ upasampajja viharati, tasmiɱ bhikkhave samaye bhikkhussa evaɱ hoti 'bhīruttānagatena kho dānāhaɱ etarahi attanā viharāmi akaraṇīyo Mārassā' ti,

[page 434]

Mārassāpi bhikkhave pāpimato evaɱ hoti 'bhīruttānagatena kho dāni bhikkhu etarahi attanā viharati akaraṇīyo mayhan' ti.

8. Yasmiɱ bhikkhave samaye bhikkhu vitakkavicārānaɱ vūpasamā ... pe ... dutiyaɱ jhānaɱ ... tatiyaɱ jhānaɱ ... catutthaɱ jhānaɱ upasampajja viharati, tasmiɱ bhikkhave samaye bhikkhussa evaɱ hoti 'bhīruttānagatena kho dānāhaɱ etarahi attanā viharāmi akaraṇīyo Mārassā' ti, Mārassāpi bhikkhave pāpimato evaɱ hoti 'bhīruttānagatena kho dāni bhikkhu etarahi attanā viharati akaraṇīyo mayhan' ti.

9. Yasmiɱ bhikkhave samaye bhikkhu sabbaso rūpasaññānaɱ samatikkamā paṭighasaññānaɱ atthaṅgamā nānattasaññānaɱ amanasikārā 'ananto ākāso' ti ākāsānañcāyatanaɱ upasampajja viharati: ayaɱ vuccati bhikkhave bhikkhu antam akāsi Māraɱ apadaɱ vadhitvā Māracakkhuɱ adassanaɱ gato pāpimato.

10. Yasmiɱ bhikkhave samaye bhikkhu sabbaso ākāsānañcāyatanaɱ samatikkamma 'anantaɱ viññāṇan' ti viññāṇañcāyatanaɱ upasampajja viharati ... sabbaso viññāṇañcāyatanaɱ samatikkamma 'natthi kiñcī' ti ākiñcaññāyatanaɱ upasampajja viharati ... sabbaso ākiñcaññāyatanaɱ samatikkamma nevasaññānāsaññāyatanaɱ upasampajja viharati ... sabbaso nevasaññānāsaññāyatanaɱ samatikkamma saññāvedayitanirodhaɱ upasampajja viharati, paññāya c' assa disvā āsavā parikkhīṇā honti: ayaɱ vuccati bhikkhave bhikkhu antam akāsi Māraɱ apadaɱ vadhitvā Māracakkhuɱ adassanaɱ gato pāpimato tiṇṇo loke visattikan ti.

[page 435]

XL.

1. Yasmiɱ bhikkhave samaye āraññakassa nāgassa gocarapasutassa hatthī pi hatthiniyo pi hatthikalabhā pi hatthicchāpā pi purato purato gantvā tiṇaggāṇi chindanti, tena bhikkhave āraññako nāgo aṭṭīyati harāyati jigucchati; yasmiɱ bhikkhave samaye āraññakassa nāgassa gocarapasutassa hatthī pi hatthiniyo pi hatthikalabhā pi hatthicchāpā pi obhaggobhaggaɱ sākhābhaṅgaɱ khādanti, tena bhikkhave āraññako nāgo aṭṭīyati harāyati jigucchati; yasmiɱ bhikkhave samaye āraññakassa nāgassa ogāhaɱ otiṇṇassa hatthī pi hatthiniyo pi hatthikalabhā pi hatthicchāpā pi purato purato gantvā soṇḍāya udakaɱ āloḷenti, tena bhikkhave āraññako nāgo aṭṭīyati harāyati jigucchati; yasmiɱ bhikkhave samaye āraññakassa nāgassa ogāhaɱ otiṇṇassa hatthiniyo kāyaɱ upanighaɱsantiyo gacchanti, tena bhikkhave āraññako nāgo aṭṭīyati harāyati jigucchati.

2. Tasmiɱ bhikkhave samaye āraññakassa nāgassa evaɱ hoti 'ahaɱ kho etarahi ākiṇṇo viharāmi hatthīhi hatthinīhi hatthikalabhehi hatthicchāpehi, chinnaggāni c'eva tiṇāni khādāmi, obhaggobhaggañ ca me sākhābhaṅgaɱ khādanti, āvilāni ca pānīyāni pivāmi, ogāhañ ca me otiṇṇassa hatthiniyo kāyaɱ upanighaɱsantiyo gacchanti; yan nūnāhaɱ eko gaṇasmā vūpakaṭṭho vihareyyan' ti. So aparena samayena eko gaṇasmā vūpakaṭṭho viharati, acchinnaggāni c'eva tiṇāni khādati, obhaggobhaggañ c' assa sākhābhaṅgaɱ na khādanti,

[page 436]

anāvilāni ca pānīyāni pivati, ogāhañ c' assa otiṇṇassa na hatthiniyo kāyaɱ upanighaɱsantiyo gacchanti. Tasmiɱ bhikkhave samaye āraññakassa nāgassa evaɱ hoti 'ahaɱ kho pubbe ākiṇṇo vihāsiɱ hatthīhi hatthinīhi hatthikalabhehi hatthicchāpehi, chinnaggāni c'eva tiṇāni khādiɱ, obhaggobhaggañ ca me sākhābhaṅgaɱ khādiɱsu, āvilāni ca pānīyāni apāyiɱ, ogāhañ ca me otiṇṇassa hatthiniyo kāyaɱ upanighaɱsantiyo agamaɱsu; so 'haɱ etarahi eko gaṇasmā vūpakaṭṭho viharāmi, acchinnaggāni c'eva tiṇāni khādāmi, obhaggobhaggañ ca me sākhābhaṅgaɱ na khādanti, anāvilāni ca pānīyāni pivāmi, ogāhañ ca me otiṇṇassa na hatthiniyo kāyaɱ upanighaɱsantiyo gacchantī' ti. So soṇḍāya sākhābhaṅgaɱ bhañjitvā sākhābhaṅgena kāyaɱ parimadditvā attamano kaṇḍuɱ saɱhanti.

3. Evam eva kho bhikkhave yasmiɱ samaye bhikkhu ākiṇṇo viharati bhikkhūhi bhikkhunīhi upāsakehi upāsikāhi raññā rājamahāmattehi titthiyehi titthiyasāvakehi, tasmiɱ bhikkhave samaye bhikkhussa evaɱ hoti 'ahaɱ kho etarahi ākiṇṇo viharāmi bhikkhūhi bhikkhunīhi upāsakehi upāsikāhi raññā rājamahāmattehi titthiyehi titthiyasāvakehi, yan nūnāhaɱ eko gaṇasmā vūpakaṭṭho vihareyyan' ti. So vivittaɱ senāsanaɱ bhajati araññaɱ rukkhamūlaɱ pabbataɱ kandaraɱ giriguhaɱ susānaɱ vanapatthaɱ abbhokāsaɱ palālapuñjaɱ,

[page 437]

so araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaɱ ābhujitvā ujuɱ kāyaɱ paṇidhāya parimukhaɱ satiɱ upaṭṭhapetvā; so abhijjhaɱ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaɱ parisodheti; vyāpādapadosaɱ pahāya avyāpannacitto viharati, sabbapāṇabhūtahitānukampī vyāpādapadosā cittaɱ parisodheti; thīnamiddhaɱ pahāya vigatathīnamiddho viharati, ālokasaññī sato sampajāno thīnamiddhā cittaɱ parisodheti; uddhaccakukkuccaɱ pahāya anuddhato viharati, ajjhattaɱ vūpasantacitto uddhaccakukkuccā cittaɱ parisodheti; vicikicchaɱ pahāya tiṇṇavicikiccho viharati, akathaɱkathī kusalesu dhammesu vicikicchāya cittaɱ parisodheti. So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicc'eva kāmehi ... pe ... paṭhamaɱ jhānaɱ upasampajja viharati, so attamano kaṇḍuɱ saɱhanti; vitakkavicārānaɱ vūpasamā ... pe ... dutiyaɱ jhānaɱ ... tatiyaɱ jhānaɱ ... catutthaɱ jhānaɱ upasampajja viharati, so attamano kaṇḍuɱ saɱhanti; sabbaso rūpasaññānaɱ samatikkamā paṭighasaññānaɱ atthaṅgamā nānattasaññānaɱ amanasikārā 'ananto ākāso' ti ākāsānañcāyatanaɱ upasampajja viharati, so attamano kaṇḍuɱ saɱhanti; sabbaso ākāsānañcāyatanaɱ samatikkamma 'anantaɱ viññāṇan' ti viññāṇañcāyatanaɱ upasampajja viharati ... sabbaso viññāṇañcāyatanaɱ samatikkamma 'natthi kiñcī' ti ākiñcaññāyatanaɱ upasampajja viharati ... sabbaso ākiñcaññāyatanaɱ samatikkamma nevasaññānāsaññāyatanaɱ upasampajja viharati ... sabbaso nevasaññānāsaññāyatanaɱ samatikkamma saññāvedayitanirodhaɱ upasampajja viharati,

[page 438]

paññāya c' assa disvā āsavā parikkhīṇā honti, so attamano kaṇḍuɱ saɱhantī ti.

XLI.

1. Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Mallesu viharati Uruvelokappaɱ nāma Mallānaɱ nigamo. Atha kho Bhagavā pubbaṇhasamayaɱ nivāsetvā pattacīvaram ādāya Uruvelakappaɱ piṇḍāya pāvisi. Uruvelakappe piṇḍāya caritvā pacchābhattaɱ piṇḍapātapaṭikkanto āyasmantaɱ ānandaɱ āmantesi 'idh' eva tāva tvaɱ ānanda hohi, yāvāhaɱ Mahāvanaɱ ajjhogāhāmi divāvihārāyā' ti. 'Evaɱ bhante' ti kho āyasmā Ānando Bhagavato paccassosi.

Atha kho Bhagavā Mahāvanaɱ ajjhogāhetvā aññatarasmiɱ rukkhamūle divāvihāraɱ nisīdi.

2. Atha kho Tapusso gahapati yenāyasmā Ānando ten' upasaṅkami, upasaṅkamitvā āyasmantaɱ ānandaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho Tapusso gahapati āyasmantaɱ ānandaɱ etad avoca 'mayaɱ bhante ānanda gihī kāmabhogī kāmārāmā kāmaratā kāmasammuditā, tesaɱ no bhante amhākaɱ gihīnaɱ kāmabhogīnaɱ kāmārāmānaɱ kāmaratānaɱ kāmasammuditānaɱ papāto viya khāyati yad idaɱ nekkhammaɱ; sutam me taɱ bhante: imasmiɱ dhammavinaye daharānaɱ daharānaɱ bhikkhūnaɱ nekkhamme cittaɱ pakkhandati pasīdati santiṭṭhati vimuccati "etaɱ santan" ti passato; tayidaɱ bhante imasmiɱ dhammavinaye bhikkhūnaɱ bahunā janena visabhāgo yad idaɱ nekkhamman' ti.

[page 439]

'Atthi kho etaɱ gahapati kathāpābhataɱ, Bhagavantaɱ dassanāya āyāma gahapati, yena Bhagavā ten' upasaṅkamissāma, upasaṅkamitvā Bhagavato etam atthaɱ ārocessāma; yathā no Bhagavā vyākarissati, tathā tam dhāressāmā' ti. 'Evaɱ bhante' ti kho Tapusso gahapati āyasmato ānandassa paccassosi.

3. Atha kho āyasmā Ānando Tapussena gahapatinā saddhiɱ yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaɱ ... pe ... Bhagavantaɱ etad avoca 'ayaɱ bhante Tapusso gahapati evam āha: mayaɱ bhante ānanda gihī kāmabhogī kāmārāmā kāmaratā kāmasammuditā, tesaɱ no bhante amhākaɱ gihīnaɱ kāmabhogīnaɱ kāmārāmānaɱ kāmaratānaɱ kāmasammuditānaɱ papāto viya khāyati yad idaɱ nekkhammaɱ; sutam me taɱ bhante: imasmiɱ dhammavinaye daharānaɱ daharānaɱ bhikkhūnaɱ nekkhamme cittaɱ pakkhandati pasīdati santiṭṭhati vimuccati "etaɱ santan" ti passato; tayidaɱ bhante imasmiɱ dhammavinaye bhikkhūnaɱ bahunā janena visabhāgo yad idaɱ nekkhamman' ti.

4. Evam etaɱ ānanda evam etaɱ ānanda, mayham pi kho ānanda pubb' eva sambodhā anabhisambuddhassa bodhisattass' eva sato etad ahosi: sādhu nekkhammaɱ sādhu pavineko ti. Tassa mayhaɱ ānanda nekkhamme cittaɱ na pakkhandati na ppasīdati na santiṭṭhati na vimuccati 'etaɱ santan' ti passato. Tassa mayhaɱ ānanda etad ahosi: ko nu kho hetu ko paccayo yena me nekkhamme cittaɱ na pakkhandati na ppasīdati na santiṭṭhati na vimuccati 'etaɱ santan' ti passato? Tassa mayhaɱ ānanda etad ahosi: kāmesu kho me ādīnavo adiṭṭho, so ca me abahulīkato, nekkhamme ānisaɱso anadhigato, so ca me anāsevito;

[page 440]

tasmā me nekkhamme cittaɱ na pakkhandati na ppasīdati na santiṭṭhati na vimuccati 'etaɱ santan' ti passato. Tassa mayhaɱ ānanda etad ahosi: sace kho ahaɱ kāmesu ādīnavaɱ disvā taɱ bahulīkareyyaɱ, nekkhamme ānisaɱsaɱ adhigamma tam āseveyyaɱ; ṭhānaɱ kho pan' etaɱ vijjati, yaɱ me nekkhamme cittaɱ pakkhandeyya pasīdeyya santiṭṭheyya vimucceyya 'etaɱ santan' ti passato. So kho ahaɱ ānanda aparena samayena kāmesu ādīnavaɱ disvā taɱ bahulam akāsiɱ, nekkhamme ānisaɱsaɱ adhigamma tam āseviɱ. Tassa mayhaɱ ānanda nekkhamme cittaɱ pakkhandati pasīdati santiṭṭhati vimuccati 'etam santan' ti passato. So kho ahaɱ ānanda aparena samayena vivicc'eva kāmehi ... paṭhamaɱ jhānaɱ upasampajja viharāmi. Tassa mayhaɱ ānanda iminā vihārena viharato kāmasahagatā saññāmanasikārā samudācaranti, svāssa me hoti ābādho.

Seyyathā pi ānanda sukhino dukkhaɱ uppajjeyya yāva-deva ābādhāya, evam ev' assa me kāmasahagatā saññāmanasikārā samudācaranti, svāssa me hoti ābādho.

5. Tassa mayhaɱ ānanda etad ahosi: yan nūnāhaɱ vitakkavicārānaɱ vūpasamā ... pe ... dutiyaɱ jhānaɱ upasampajja vihareyyan ti. Tassa mayhaɱ ānanda avitakke cittaɱ na pakkhandati na ppasīdati na santiṭṭhati na vimuccati 'etaɱ santan' ti passato. Tassa mayhaɱ ānanda etad ahosi: ko nu kho hetu ko paccayo yena me avitakke cittaɱ na pakkhandati na ppasīdati na santiṭṭhati na vimuccati 'etaɱ santan' ti passato? Tassa mayhaɱ ānanda etad ahosi: vitakkesu kho me ādīnavo adiṭṭho, so ca me abahulīkato, avitakke ānisaɱso anadhigato, so ca me anāsevito;

[page 441]

tasmā me avitakke cittaɱ na pakkhandati na ppasīdati na santiṭṭhati na vimuccati 'etaɱ santan' ti passato. Tassa mayhaɱ ānanda etad ahosi: sace kho ahaɱ vitakkesu ādīnavaɱ disvā taɱ bahulīkareyyaɱ, avitakke ānisaɱsaɱ adhigamma tam āseveyyaɱ; ṭhānaɱ kho pan' etaɱ vijjati, yaɱ me avitakke cittaɱ pakkhandeyya pasīdeyya santiṭṭheyya vimucceyya 'etaɱ santan' ti.

passato. So kho ahaɱ ānanda aparena samayena vitakkesu ādīnavaɱ disvā taɱ bahulam akāsiɱ, avitakke ānisaɱsaɱ adhigamma tam āseviɱ. Tassa mayhaɱ ānanda avitakke cittaɱ pakkhandati pasīdati santiṭṭhati vimuccati 'etaɱ santan' ti passato. So kho ahaɱ ānanda aparena samayena vitakkavicārānaɱ vūpasamā ... pe ... dutiyaɱ jhānaɱ upasampajja viharāmi. Tassa mayhaɱ ānanda iminā vihārena viharato vitakkasahagatā saññāmanasikārā samudācaranti, svāssa me hoti ābādho.

Seyyathā pi ānanda sukhino dukkhaɱ uppajjeyya yāva-d-eva ābādhāya, evam ev' assa me vitakkasahagatā saññāmanasikārā samudācaranti, svāssa me hoti ābādho.

6. Tassa mayhaɱ ānanda etad ahosi: yan nūnāhaɱ pītiyā ca virāgā ... tatiyaɱ jhānaɱ upasampajja vihareyyan ti. Tassa mayhaɱ ānanda nippītike cittaɱ na pakkhandati na ppasīdati na santiṭṭhati na vimuccati 'etaɱ santan' ti passato. Tassa mayhaɱ ānanda etad ahosi 'ko nu kho hetu ko paccayo yena me nippītike cittaɱ na pakkhandati na ppasīdati na santiṭṭhati na vimuccati 'etaɱ santan' ti passato? Tassa mayhaɱ ānanda etad ahosi: pītiyā kho me ādīnavo adiṭṭho, so ca me abahulīkato, nippītike ānisaɱso anadhigato, so ca me anāsevito; tasmā me nippītike cittaɱ na pakkhandati na ppasīdati na santiṭṭhati na vimuccati 'etaɱ santan' ti passato.

[page 442]

Tassa mayhaɱ ānanda etad ahosi: sace kho ahaɱ pītiyā ādīnavaɱ disvā taɱ bahulīkareyyaɱ, nippītike ānisaɱsaɱ adhigamma tam āseveyyaɱ; ṭhānaɱ kho pan' etaɱ vijjati, yaɱ me nippītike cittaɱ pakkhandeyya pasīdeyya santiṭṭheyya vimucceyya 'etaɱ santan' ti passato. So kho ahaɱ ānanda aparena samayena pītiyā ādīnavaɱ disvā taɱ bahulam akāsiɱ, nippītike ānisaɱsaɱ adhigamma tam āseviɱ. Tassa mayhaɱ ānanda nippītike cittaɱ pakkhandati pasīdati santiṭṭhati vimuccati 'etaɱ santan' ti passato. So kho ahaɱ ānanda aparena samayena pītiyā ca virāgā ... pe ... tatiyaɱ jhānaɱ upasampajja viharāmi. Tassa mayhaɱ ānanda iminā vihārena viharato pītisahagatā saññāmanasikārā samudācaranti, svāssa me hoti ābādho. Seyyathā pi ānanda sukhino dukkhaɱ uppajjeyya yāva-d-eva ābādhāya, evam ev' assa me pītisahagatā saññāmanasikārā samudācaranti, svāssa me hoti ābādho.

7. Tassa mayhaɱ ānanda etad ahosi: yan nūnāhaɱ sukhassa ca pahānā ... catutthaɱ jhānaɱ upasampajja vihareyyan ti. Tassa mayhaɱ ānanda adukkhamasukhe cittaɱ na pakkhandati na ppasīdati na santiṭṭhati na vimuccati 'etaɱ santan' ti passato. Tassa mayhaɱ ānanda etad ahosi: ko nu kho hetu ko paccayo yena me adukkhamasukhe cittaɱ na pakkhandati na ppasīdati na santiṭṭhati na vimuccati 'etaɱ santan' ti passato? Tassa mayhaɱ ānanda etad ahosi 'upekhāsukhe kho me ādīnavo adiṭṭho, so ca me abahulīkato, adukkhamasukhe ānisaɱso anadhigato, so ca me anāsevito; tasmā me adukkhamasukhe cittaɱ na pakkhandati na ppasīdati na santiṭṭhati na vimuccati 'etaɱ santan' ti passato. Tassa mayhaɱ ānanda etad ahosi: sace kho ahaɱ upekhāsukhe ādīnavaɱ disvā taɱ bahulīkareyyaɱ,

[page 443]

adukkhamasukhe ānisaɱsaɱ adhigamma tam āseveyyaɱ; ṭhānaɱ kho pan' etaɱ vijjati, yaɱ me adukkhamasukhe cittaɱ pakkhandeyya pasīdeyya santiṭṭheyya vimucceyya 'etaɱ santan' ti passato. So kho ahaɱ ānanda aparena samayena upekhāsukhe ādīnavaɱ disvā taɱ bahulam akāsiɱ, adukkhamasukhe ānisaɱsaɱ adhigamma tam āseviɱ. Tassa mayhaɱ ānanda adukkhamasukhe cittaɱ pakkhandati pasīdati santiṭṭhati vimuccati 'etaɱ santan' ti passato. So kho ahaɱ ānanda aparena samayena sukhassa ca pahānā ... pe ... catutthaɱ jhānaɱ upasampajja viharāmi. Tassa mayham ānanda iminā vihārena viharato upekhāsahagatā saññāmanasikārā samudācaranti, svāssa me hoti ābādho. Seyyathā pi ānanda sukhino dukkhaɱ uppajjeyya yāva-d-eva ābādhāya, evam ev' assa me upekhāsahagatā saññāmanasikārā samudācaranti, svāssa me hoti ābādho.

8. Tassa mayhaɱ ānanda etad ahosi: yan nūnāhaɱ sabbaso rūpasaññānaɱ samatikkamā paṭighasaññānaɱ atthaṅgamā nānattasaññānaɱ amanasikārā 'ananto ākāso' ti ākāsānañcāyatanaɱ upasampajja vihareyyan ti. Tassa mayhaɱ ānanda ākāsānañcāyatane cittaɱ na pakkhandati na ppasīdati na santiṭṭhati na vimuccati 'etaɱ santan' ti passato. Tassa mayhaɱ ānanda etad ahosi: ko nu kho hetu ko paccayo yena me ākāsānañcāyatane cittaɱ na pakkhandati na ppasīdati na santiṭṭhati na vimuccati 'etaɱ santan' ti passato? Tassa mayhaɱ ānanda etad ahosi: rūpesu kho me ādīnavo adiṭṭho, so ca me abahulīkato, ākāsānañcāyatane ānisaɱso anadhigato, so ca me anāsevito; tasmā me ākāsānañcāyatane cittaɱ na pakkhandati na ppasīdati na santiṭṭhati na vimuccati 'etaɱ santan' ti passato.

[page 444]

Tassa mayhaɱ ānanda etad ahosi: sace kho ahaɱ rūpesu ādīnavaɱ disvā taɱ bahulīkareyyaɱ, ākāsānañcāyatane ānisaɱsaɱ adhigamma tam āseveyyaɱ; ṭhānaɱ kho pan' etaɱ vijjati, yaɱ me ākāsānañcāyatane cittaɱ pakkhandeyya pasīdeyya santiṭṭheyya vimucceyya 'etaɱ santan' ti passato. So kho ahaɱ ānanda aparena samayena rūpesu ādīnavaɱ disvā taɱ bahulam akāsiɱ, ākāsānañcāyatane ānisaɱsaɱ adhigamma tam āseviɱ.

Tassa mayhaɱ ānanda ākāsanañcāyatane cittaɱ pakkhandati pasīdati santiṭṭhati vimuccati 'etaɱ santan' ti passato.

So kho ahaɱ ānanda aparena samayena sabbaso rūpasaññānaɱ samatikkamā paṭighasaññānaɱ atthaṅgamā nānattasaññānaɱ amanasikārā 'ananto ākāso' ti ākāsānañcāyatanaɱ upasampajja viharāmi. Tassa mayhaɱ ānanda iminā vihārena viharato rūpasahagatā saññāmanasikārā samudācaranti, svāssa me hoti ābādho. Seyyathā pi ānanda sukhino dukkhaɱ uppajjeyya yāva-d-eva ābādhāya, evam ev' assa me rūpasahagatā saññāmanasikārā samudācaranti, svāssa me hoti ābādho.

9. Tassa mayhaɱ ānanda etad ahosi: yan nūnāhaɱ sabbaso ākāsānañcāyatanaɱ samatikkamma 'anantaɱ viññāṇan' ti viññāṇañcāyatanaɱ upasampajja vihareyyan ti.

Tassa mayhaɱ ānanda viññāṇañcāyatane cittaɱ na pakkhandati na ppasīdati na santiṭṭhati na vimuccati 'etaɱ santan' ti passato. Tassa mayhaɱ ānanda etad ahosi: ko nu kho hetu ko paccayo yena me viññāṇañcāyatane cittaɱ na pakkhandati na ppasīdati na santiṭṭhati na vimuccati 'etaɱ santan' ti passato? Tassa mayhaɱ ānanda etad ahosi: ākāsānañcāyatane kho me ādīnavo adiṭṭho, so ca me abahulīkato, viññāṇañcāyatane ānisaɱso anadhigato, so ca me anāsevito; tasmā me viññāṇañcāyatane cittaɱ na pakkhandati na ppasīdati na santiṭṭhati na vimuccati 'etaɱ santan' ti passato. Tassa mayhaɱ ānanda etad ahosi: sace kho ahaɱ ākāsānañcāyatane ādīnavaɱ disvā taɱ bahulīkareyyaɱ,

[page 445]

viññāṇañcāyatane ānisaɱsaɱ adhigamma tam āseveyyaɱ; ṭhānaɱ kho pan' etaɱ vijjati, yaɱ me viññāṇañcāyatane cittaɱ pakkhandeyya pasīdeyya santiṭṭheyya vimucceyya 'etaɱ santan' ti passato. So kho ahaɱ ānanda aparena samayena ākāsānañcāyatane ādīnavaɱ disvā taɱ bahulam akāsiɱ, viññāṇañcāyatane ānisaɱsaɱ adhigamma tam āseviɱ. Tassa mayhaɱ ānanda viññāṇañcāyatane cittaɱ pakkhandati pasīdati santiṭṭhati vimuccati 'etaɱ santan ti passato. So kho ahaɱ ānanda aparena samayena sabbaso ākāsānañcāyatanaɱ samatikkamma 'anantaɱ viññāṇan' ti viññāṇañcāyatanaɱ upasampajja viharāmi. Tassa mayhaɱ ānanda iminā vihārena viharato ākāsānañcāyatanasahagatā saññāmanasikārā samudācaranti, svāssa me hoti ābādho. Seyyathā pi ānanda sukhino dukkhaɱ uppajjeyya yāva-d-eva ābādhāya, evam ev' assa me ākāsānañcāyatanasahagatā saññāmanasikārā samudācaranti, svāssa me hoti ābādho.

10. Tassa mayhaɱ ānanda etad ahosi: yan nūnāhaɱ sabbaso viññāṇañcāyatanaɱ samatikkamma 'natthi kiñcī' ti ākiñcaññāyatanaɱ upasampajja vihareyyan ti. Tassa mayhaɱ ānanda ākiñcaññāyatane cittaɱ na pakkhandati na ppasīdati na santiṭṭhati na vimuccati 'etaɱ santa' ti passato. Tassa mayhaɱ ānanda etad ahosi: ko no kho hetu ko paccayo yena me ākiñcaññāyatane cittaɱ na pakkhandati na ppasīdati na santiṭṭhati na vimuccati 'etaɱ santan' ti passato? Tassa mayhaɱ ānanda etad ahosi: viññāṇañcāyatane kho me ādinavo adiṭṭho, so ca me abahulīkato, ākiñcaññāyatane ānisaɱso anadhigato, so ca me anāsevito; tasmā me ākiñcaññāyatane cittaɱ na pakkhandati na ppasīdati na santiṭṭhati na vimuccati 'etaɱ santan' ti passato. Tassa mayhaɱ ānanda etad ahosi: sace kho ahaɱ viññāṇañcāyatane ādīnavaɱ disvā taɱ bahulīkareyyaɱ, ākiñcaññāyatane ānisaɱsaɱ adhigamma tam āseveyyaɱ; ṭhānaɱ kho pan' etaɱ vijjati, yaɱ me ākiñcaññāyatane cittaɱ pakkhandeyya pasīdeyya santiṭṭheyya vimucceyya 'etaɱ santan' ti passato.

[page 446]

So kho ahaɱ ānanda aparena samayena viññāṇañcāyatane ādīnavaɱ disvā taɱ bahulam akāsiɱ, ākiñcaññāyatane ānisaɱsaɱ adhigamma tam āseviɱ. Tassa mayhaɱ ānanda ākiñcaññāyatane cittaɱ pakkhandati pasīdati santiṭṭhati vimuccati 'etaɱ santan' ti passato. So kho ahaɱ ānanda aparena samayena sabbaso viññāṇañcāyatanaɱ samatikkamma 'natthi kiñcī' ti ākiñcaññāyatanaɱ upasampajja viharāmi. Tassa mayhaɱ ānanda iminā vihārena viharato viññāṇañcāyatanasahagatā saññāmanasikārā samudācaranti, svāssa me hoti ābādho. Seyyathā pi ānanda sukhino dukkhaɱ uppajjeyya yāva-d-eva ābādhāya, evam ev' assa me viññāṇañcāyatanasahagatā saññāmanasikārā samudācaranti, svāssa me hoti ābādho.

11. Tassa mayhaɱ ānanda etad ahosi: yan nūnāhaɱ sabbaso ākiñcaññāyatanaɱ samatikkamma nevasaññānāsaññāyatanaɱ upasampajja vihareyyan ti. Tassa mayhaɱ ānanda nevasaññānāsaññāyatane cittaɱ na pakkhandati na ppasīdati na santiṭṭhati na vimuccati 'etaɱ santan' ti passato. Tassa mayhaɱ ānanda etad ahosi: ko nu kho hetu ko paccayo yena me nevasaññānāsaññāyatane cittaɱ na pakkhandati na ppasīdati na santiṭṭhati na vimuccati 'etaɱ santan' ti passato? Tassa mayhaɱ ānanda etad ahosi: ākiñcaññāyatane kho me ādīnavo adiṭṭho, so ca me abahulīkato, nevasaññānāsaññāyatane ānisaɱso anadhigato, so ca me anāsevito; tasmā me nevasaññānāsaññāyatane cittaɱ na pakkhandati na ppasīdati na santiṭṭhati na vimuccati 'etaɱ santan' ti passato. Tassa mayhaɱ ānanda etad ahosi: sace kho ahaɱ ākiñcaññāyatane ādīnavaɱ disvā taɱ bahulīkareyyaɱ, nevasaññānāsaññāyatane ānisaɱsaɱ adhigamma tam āseveyyaɱ; ṭhānaɱ kho pan' etaɱ vijjati, yaɱ me nevasaññānāsaññāyatane cittaɱ pakkhandeyya pasīdeyya santiṭṭheyya vimucceyya 'etaɱ santan' ti passato.

[page 447]

So kho ahaɱ ānanda aparena samayena ākiñcaññāyatane ādīnavaɱ disvā taɱ bahulam akāsiɱ, nevasaññānāsaññāyatane ānisaɱsaɱ adhigamma tam āseviɱ. Tassa mayhaɱ ānanda nevasaññānāsaññāyatane cittaɱ pakkhandati pasīdati santiṭṭhati vimuccati 'etaɱ santan' ti passato. So kho ahaɱ ānanda aparena samayena sabbaso ākiñcaññāyatanaɱ samatikkamma nevasaññāṇāsaññāyatanaɱ upasampajja viharāmi. Tassa mayhaɱ ānanda iminā vihārena viharato ākiñcaññāyatanasahagatā saññāmanasikārā samudācaranti, svāssa me hoti ābādho. Seyyathā pi ānanda sukhino dukkhaɱ uppajjeyya yāva-d-eva ābādhāya, evam ev' assa me ākiñcaññāyatanasahagatā saññāmanasikārā samudācaranti, svāssa me hoti ābādho.

12. Tassa mayhaɱ ānanda etad ahosi: yan nūnāhaɱ sabbaso nevasaññānāsaññāyatanaɱ samatikkamma saññāvedayitanirodhaɱ upasamapajja vihareyyan ti. Tassa mayhaɱ ānanda saññāvedayitanirodhe cittaɱ na pakkhandati na ppasīdati na santiṭṭhati na vimuccati 'etaɱ santan' ti passato. Tassa mayhaɱ ānanda etad ahosi: ko nu kho hetu ko paccayo yena me saññāvedayitanirodhe cittaɱ na pakkhandati na passīdati na santiṭṭhati na vimuccati 'etaɱ santan' ti passato? Tassa mayhaɱ ānanda etad ahosi: nevasaññānāsaññāyatane kho me ādīnavo adiṭṭho, so ca me abahulīkato, saññāvedayitanirodhe ānisaɱso anadhigato, so ca me anāsevito; tasmā me saññāvedayitanirodhe cittaɱ na pakkhandati na ppasīdati na santiṭṭhati na vimuccati 'etaɱ santan' ti passato. Tassa mayhaɱ ānanda etad ahosi: sace kho ahaɱ nevasaññānāsaññāyatane ādīnavaɱ disvā taɱ bahulīkareyyaɱ, saññāvedayitanirodhe ānisaɱsaɱ adhigamma tam āseveyyaɱ; ṭhānaɱ kho pan' etaɱ vijjati, yaɱ me saññāvedayitanirodhe cittaɱ pakkhandeyya pasīdeyya santiṭṭheyya vimucceyya 'etaɱ santan' ti passato. So kho ahaɱ ānanda aparena samayena nevasaññānāsaññāyatane ādīnavaɱ disvā taɱ bahulam akāsiɱ,

[page 448]

saññāvedayitanirodhe ānisaɱsaɱ adhigamma tam āseviɱ. Tassa mayhaɱ ānanda saññāvedayitanirodhe cittaɱ pakkhandati pasīdati santiṭṭhati vimuccati 'etaɱ santan' ti passati. So kho ahaɱ ānanda aparena samayena sabbaso nevasaññānāsaññāyatanaɱ samatikkamma saññāvedayitanirodhaɱ upasampajja viharāmi, paññāya ca me disvā āsavā parikkhayaɱ agamaɱsu.

13. Yāvakīvañ cāhaɱ ānanda imā nava anupubbavihārasamāpattiyo na evaɱ anulomapaṭilomaɱ samāpajjim pi vuṭṭhahiɱ pi, neva tāvāhaɱ ānanda sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraɱ sammāsambodhiɱ abhisambuddho paccaññāsiɱ. Yato ca kho ahaɱ ānanda imā nava anupubbavihārasamāpattiyo evaɱ anulomapaṭilomaɱ samāpajjim pi vuṭṭhahim pi, athāhaɱ ānanda sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraɱ sammāsambodhiɱ abhisambuddho paccaññāsiɱ. ñāṇañ ca pana me dassanaɱ udapādi 'akuppā me cetovimutti, ayam antimā jāti, natthi dāni punabbhavo' ti.

Mahāvaggo catuttho

Tatr'uddānaɱ:

Dve ca vihārā nibbānaɱ gāvī jhānena pañcamaɱ
Ānando brāhmaṇā devā nāgena Tapussena cā ti.

[page 449]

Pañcāla-Vagga

XLII.

1. Evaɱ me sutaɱ. Ekaɱ samayaɱ āyasmā Ānando Kosambīyaɱ viharati Ghositārāme. Atha kho āyasmā Udāyi yenāyasmā Ānando ten' upasaṅkami, upasaṅkamitvā āyasmatā ānandena saddhiɱ sammodi, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā Udāyi āyasmantaɱ ānandaɱ etad avoca 'vuttam idaɱ āvuso Pañcālacaṇḍena devaputtena:

Sambādhe gataɱ okāsaɱ avidā bhūrimedhaso

yo jhānam abujjhi buddho pātilīnanisabho munī ti.

Katamo nu kho āvuso sambādho, katamo sambādhe okāsādhigamo vutto Bhagavatā' ti?

2. Pañc' ime āvuso kāmaguṇā sambādho, vutto Bhagavatā. Katame pañca?

Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyārūpā kāmūpasaɱhitā rajanīyā, sotaviññeyyā saddā ... ghānaviññeyyā gandhā ... jivhāviññeyyā rasā ... kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā.

Ime kho āvuso pañca kāmaguṇā sambādho vutto Bhagavatā.

3. Idhāvuso bhikkhu vivicc' ev kāmehi ... pe ... paṭhamaɱ jhānaɱ upasampajja viharati. Ettāvatā pi kho āvuso sambādhe okāsādhigamo vutto Bhagavatā pariyāyena. Tattha p' atthi sambādho, kiñ ca tattha sambādho?

[page 450]

Yad eva tattha vitakkavicārā aniruddhā honti, ayam ettha sambādho.

4. Puna ca paraɱ āvuso bhikkhu vitakkavicārānaɱ vūpasamā ... pe ... dutiyaɱ jhānaɱ upasampajja viharati. Ettāvatā pi kho āvuso sambādhe okāsādhigamo vutto Bhagavatā pariyāyena. Tattha p' atthi sambādho, kiñ ca tattha sambādho?

Yad eva tattha pīti aniruddhā hoti, ayam ettha sambādho

5. Puna ca paraɱ āvuso bhikkhu pītiyā ca virāgā ... pe ... tatiyaɱ jhānaɱ upasampajja viharati. Ettāvatā pi kho āvuso sambādhe okāsādhigamo vutto Bhagavatā pariyāyena. Tattha p' atthi sambādho, kiñ ca tattha sambādho?

Yad eva tattha upekhāsukhaɱ aniruddhaɱ hoti, ayam ettha sambādho.

6. Puna ca paraɱ āvuso bhikkhu sukhassa ca pahānā ... pe ... catutthaɱ jhānaɱ upasampajja viharati.

Ettāvatā pi kho āvuso sambādhe okāsādhigamo vutto Bhagavatā pariyāyena. Tattha p' atthi sambādho, kiñ ca tattha sambādho?

Yad eva tattha rūpasaññā aniruddhā hoti, ayam ettha sambādho.

7. Puna ca paraɱ āvuso bhikkhu sabbaso rūpasaññānaɱ samatikkamā paṭighasaññānaɱ atthaṅgamā nānattasaññānaɱ amanasikārā 'ananto ākāso' ti ākāsānañcāyatanaɱ upasampajja viharati. Ettāvatā pi kho āvuso sambādhe okāsādhigamo vutto Bhagavatā pariyāyena. Tattha p' atthi sambādho, kiñ ca tattha sambādho?

Yad eva tattha ākāsānañcāyatanasaññā aniruddhā hoti, ayam ettha sambādho.

8. Puna ca paraɱ āvuso bhikkhu sabbaso ākāsānañcāyatanaɱ samatikkamma 'anataɱ viññāṇan' ti viññāṇañcāyatanaɱ upasampajja viharati.

[page 451]

Ettāvatā pi kho āvuso sambādhe okāsādhigamo vutto Bhagavatā pariyāyena.

Tattha p' atthi sambādho, kiñ ca tattha sambādho?

Yad eva tattha viññāṇañcāyatanasaññā aniruddhā hoti, ayam ettha sambādho.

9. Puna ca paraɱ āvuso bhikkhu sabbaso viññāṇañcāyatanaɱ samatikkamma 'natthi kiñcī' ti ākiñcaññāyatanaɱ upasampajja viharati. Ettāvatā pi kho āvuso sambādhe okāsādhigamo vutto Bhagavatā pariyāyena. Tattha p' atthi sambādho, kiñ ca tattha sambādho?

Yad eva tattha ākiñcaññāyatanasaññā aniruddhā hoti, ayam ettha sambādho.

10. Puna ca paraɱ āvuso bhikkhu sabbaso ākiñcaññāyatanaɱ samatikkamma nevasaññānāsaññāyatanaɱ upasampajja viharati. Ettāvatā pi kho āvuso sambādhe okāsādhigamo vutto Bhagavatā pariyāyena. Tattha p' atthi sambādho, kiñ ca tattha sambādho?

Yad eva tattha nevasaññānāsaññāyatanasaññā aniruddhā hoti, ayam ettha sambādho.

11. Puna ca paraɱ āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaɱ samatikkamma saññāvedayitanirodhaɱ upasampajja viharati, paññāya c' assa disvā āsavā parikkhīṇā honti. Ettāvatā pi kho āvuso sambādhe okāsādhigamo vutto Bhagavatā nippariyāyenā ti.

XLIII.

1. 'Kāyasakkhī kāyasakkhī' ti āvuso vuccati. Kittāvatā nu kho āvuso kāyasakkhī vutto Bhagavatā ti?

2. Idhāvuso bhikkhu vivicc'eva kāmehi ... pe ... paṭhamaɱ jhānaɱ upasampajja viharati, yathā yathā ca tad āyatanaɱ tathā tathā naɱ kāyena phassitvā viharati. Ettāvatā pi kho āvuso kāyasakkhī vutto Bhagavatā pariyāyena.

[page 452]

3. Puna ca paraɱ āvuso bhikkhu vitakkavicārānaɱ vūpasamā ... pe ... dutiyaɱ jhānaɱ ... tatiyaɱ jhānaɱ ... catutthaɱ jhānaɱ upasampajja viharati, yathā yathā ca tad āyatanaɱ tathā tathā naɱ kāyena phassitvā viharati. Ettāvatā pi kho āvuso kāyasakkhī vutto Bhagavatā pariyāyena.

4. Puna ca paraɱ āvuso bhikkhu sabbaso rūpasaññānaɱ samatikkamā paṭighasaññānaɱ atthaṅgamā nānatthasaññānaɱ amanasikārā 'ananto ākāso' ti ākāsānañcāyatanaɱ upasampajja viharati, yathā yathā ca tad āyatanaɱ tathā tathā naɱ kāyena phassitvā viharati. Ettāvatā pi kho āvuso kāyasakkhī vutto Bhagavatā pariyāyena ... pe ...

5. Puna ca paraɱ āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaɱ samatikkamma saññāvedayitanirodhaɱ upasampajja viharati, paññāya c' assa disvā āsavā parikkhīṇā honti, yathā yathā ca tad āyatanaɱ tathā tathā naɱ kāyena phassitvā viharati. Ettāvatā pi kho āvuso kāyasakkhī vutto Bhagavatā nippariyāyenā ti.

XLIV.

1. 'Paññāvimutto paññāvimutto' ti āvuso vuccati. Kittāvatā nu kho āvuso paññāvimutto vutto Bhagavatā ti?

2. Idhāvuso bhikkhu vivicc'eva kāmehi ... pe ... paṭhamaɱ jhānaɱ upasampajja viharati, paññāya ca naɱ pajānāti. Ettāvatā pi kho āvuso paññāvimutto vutto Bhagavatā pariyāyena ... pe ...

[page 453]

3. Puna ca paraɱ āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaɱ samatikkamma saññāvedayitanirodhaɱ upasampajja viharati, paññāya c' assa disvā āsavā parikkhīṇā honti, paññāya ca naɱ pajānāti. Ettāvatā pi kho āvuso paññāvimutto vutto Bhagavatā nippariyāyenā ti.

XLV.

1. 'Ubhatobhāgavimutto ubhatobhāgavimutto' ti āvuso vuccati. Kittāvatā nu kho āvuso ubhatobhāgavimutto vutto Bhagavatā ti?

2. Idhāvuso bhikkhu vivicc'eva kāmehi ... pe ... paṭhamaɱ jhānaɱ upasampajja viharati, yathā yathā ca tad āyatanaɱ tathā tathā naɱ kāyena phassitvā viharati, paññāya ca naɱ pajānāti. Ettāvatā pi kho āvuso ubhatobhāgavimutto vutto Bhagavatā pariyāyena ... pe ...

3. Puna ca paraɱ āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaɱ samatikkamma saññāvedayitanirodhaɱ upasampajja viharati, paññāya c' assa disvā āsavā parikkhīṇā honti, yathā yathā ca tad āyatanaɱ tathā tathā naɱ kāyena phassitvā viharati, paññāya ca naɱ pajānāti.

Ettāvatā pi kho āvuso ubhatobhāgavimutto vutto Bhagavatā nippariyāyenā ti.

XLVI.

'Sandiṭṭhiko dhammo sandiṭṭhiko dhammo' ti āvuso vuccati ...

XLVII.

'Sandiṭṭhikaɱ nibbānaɱ sandiṭṭhikaɱ nibbānan' ti āvuso vuccati ...

[page 454]

XLVIII.

'Nibbānaɱ nibbānan' ti āvuso vuccati ...

XLIX.

'Parinibbānaɱ parinibbānan' ti āvuso vuccati ...

L.

'Tadaṅganibbānaɱ tadaṅganibbānan' ti āvuso vuccati ...

LI.

1. 'Diṭṭhadhammanibbānaɱ diṭṭhadhammanibbānan' ti āvuso vuccati. Kittāvatā nu kho āvuso diṭṭhadhammanibbānaɱ vuttaɱ Bhagavatā ti?

2. Idhāvuso bhikkhu vivicc'eva kāmehi ... pe ... paṭhamaɱ jhānaɱ upasampajja viharati. Ettāvatā pi kho āvuso diṭṭhadhammanibbānaɱ vuttaɱ Bhagavatā pariyāyena ... pe ...

3. Puna ca paraɱ āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaɱ samatikkamma saññāvedayitanirodhaɱ upasampajja viharati, paññāya c' assa disvā āsavā parikkhīṇā honti. Ettāvatā pi kho āvuso diṭṭhadhammanibbānaɱ vuttaɱ Bhagavatā nippariyāyenā ti.

Pañcālavaggo pañcamo

Tatr'uddānaɱ:

[page 455]

Pañcālo kāyasakkhi ca ubho sandiṭṭhikā dve
Nibbānaɱ parinibbānaɱ tadaṅgadiṭṭhadhammikena cā ti.

Navakanipāte paṭhamaɱ paṇṇāsakaɱ samattaɱ.

Khema-Vagga

LII.

'Khemaɱ kheman' ti āvuso vuccati ...

LIII.

'Khemappatto khemappatto' ti āvuso vuccati ...

LIV.

'Amatam amatan' ti āvuso vuccati ...

LV.

'Amatappatto amatappatto' ti āvuso vuccati ...

LVI.

'Abhayaɱ abhayan' ti āvuso vuccati ...

LVII.

'Abhayappatto abhayappatto' ti āvuso vuccati ...

LVIII.

'Passaddhi passaddhī' ti āvuso vuccati ...

[page 456]

LIX.

'Anupubbapassaddhi anupubbapassaddhī' ti āvuso vuccati ...

LX.

'Nirodho nirodho' ti āvuso vuccati ...

LXI.

1. 'Anupubbanirodho anupubbanirodho' ti āvuso vuccati.

Kittāvatā nu kho āvuso anupubbanirodho vutto Bhagavatā ti?

2. Idhāvuso bhikkhu vivicc'eva kāmehi ... pe ... paṭhamaɱ jhānaɱ upasampajja viharati. Ettāvatā pi kho āvuso anupubbanirodho vutto Bhagavatā pāriyāyena ... pe ...

3. Puna ca paraɱ āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaɱ samatikkamma saññāvedayitanirodhaɱ upasampajja viharati, paññāya c' assa disvā āsavā parikkhīṇā honti. Ettāvatā pi kho āvuso anupubbanirodho vutto Bhagavatā nippariyāyenā ti.

LXII.

1. Nava bhikkhave dhamme appahāya abhabbo arahattaɱ sacchikātuɱ. Katame nava?

2. Rāgaɱ dosaɱ mohaɱ kodhaɱ upanāhaɱ makkhaɱ palāsaɱ issaɱ macchariyaɱ.

Ime kho bhikkhave nava dhamme appahāya abhabbo arahattaɱ sacchikātuɱ.

3. Nava bhikkhave dhamme pahāya bhabbo arahattaɱ sacchikātuɱ. Katame nava?

4. Rāgaɱ dosaɱ mohaɱ kodhaɱ upanāhaɱ makkhaɱ palāsaɱ issaɱ macchariyaɱ.

Khemavaggo chaṭṭho

[page 457]

Tatr'uddānaɱ:

Khemo ca amataɱ c'eva abhayaɱ passaddhiyena ca
Nirodho anupubbo c'eva dhammaɱ pahāya bhabbena cā ti.

Satipaṭṭhāna-Vagga

LXIII.

1. Pañc' imāni bhikkhave sikkhādubbalyāni. Katamāni pañca?

2. Pāṇātipāto, adinnādānaɱ, kāmesu micchācāro, musāvādo, surāmerayamajjapamādaṭṭhānaɱ.

Imāni kho bhikkhave pañca sikkhādubbalyāni.

3. Imesaɱ kho bhikkhave pañcannaɱ sikkhādubbalyānaɱ pahānāya cattāro satipaṭṭhānā bhāvetabbā. Katame cattāro?

4. Idha bhikkhave bhikkhu kāye kāyānupassī viharati, ātāpi sampajāno satimā vineyya loke abhijjhādomanassaɱ; vedanāsu vedanānupassī viharati ... pe ... citte cittānupassī viharati ... dhammesu dhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ.

Imesaɱ kho bhikkhave pañcannaɱ sikhādubbalyānaɱ pahānāya ime cattāro satipaṭṭhānā bhāvetabbā ti.

LXIV.

1. Pañc' imāni bhikkhave nīvaraṇāni. Katamāni pañca?

2. Kāmacchandanīvaraṇaɱ, vyāpādanīvaraṇaɱ, thīnamiddhanīvaraṇaɱ,

[page 458]

uddhaccakukkuccanīvaraṇaɱ, vicikicchānīvaraṇaɱ.

Imāni kho bhikkhave pañca nīvaraṇāni.

3. Imesaɱ kho bhikkhave pañcannaɱ nīvaraṇānaɱ pahānāya cattāro satipaṭṭhānā bhāvetabbā. Katame cattāro?

4. Idha bhikkhave bhikkhu kāye kāyānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ; vedanāsu ... pe ... citte ... dhammesu dhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ.

Imesaɱ kho bhikkhave pañcannaɱ nīvaraṇānaɱ pahānāya ime cattāro satipaṭṭhānā bhāvetabbā ti.

LXV.

1. Pañc' ime bhikkhave kāmaguṇā. Katame pañca?

2. Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, sotaviññeyyā saddā ... pe ... ghānaviññeyyā gandhā ... jivhāviññeyyā rasā ... kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā.

Ime kho bhikkhave pañca kāmaguṇā.

3. Imesaɱ kho bhikkhave pañcannaɱ kāmaguṇānaɱ pahānāya ... ime cattāro satipaṭṭhānā bhāvetabbā ti.

LXVI.

1. Pañc' ime bhikkhave upādānakkhandhā. Katame pañca?

2. Rūpūpādānakkhandho, vedanūpādānakkhandho, saññūpādānakkhandho, saṅkhārūpādānakkhandho, viññāṇūpādānakkhandho.

[page 459]

Ime kho bhikkhave pañc' upādānakkhandhā.

3. Imesaɱ kho bhikkhave pañcannaɱ upādānakkhandhānaɱ pahānāya ... ime cattāro satipaṭṭhānā bhāvetabbā ti.

LXVII.

1. Pañc' imāni bhikkhave orambhāgiyāni saṅyojanāni.

Katamāni pañca?

2. Sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso, kāmacchando, byāpādo.

Imāni kho bhikkhave pañc' orambhāgiyāni saṅyojanāni.

3. Imesaɱ kho bhikkhave pañcannaɱ orambhāgiyānaɱ saṅyojanānaɱ pahānāya ... ime cattāro satipaṭṭhānā bhāvetabbā ti.

LXVIII.

1. Pañc' imā bhikkhave gatiyo. Katamā pañca?

2. Nirayo, tiracchānayoni, pittivisayo, manussā, devā.

Imā kho bhikkhave pañca gatiyo.

3. Imāsaɱ kho bhikkhave pañcannaɱ gatīnaɱ pahānāya ... ime cattāro satipaṭṭhānā bhāvetabbā ti.

LXIX.

1. Pañc' imāni bhikkhave macchariyāni. Katamāni pañca?

2. āvāsamacchariyaɱ, kulamacchariyaɱ, lābhamacchariyaɱ, vaṇṇamacchariyaɱ, dhammamacchariyaɱ.

Imāni kho bhikkhave pañca macchariyāni.

3. Imesaɱ kho bhikkhave pañcannaɱ macchariyānaɱ pahānāya ... cattāro satipaṭṭhānā bhāvetabbā ti.

[page 460]

LXX.

1. Pañc' imāni bhikkhave uddhambhāgiyāni saṅyojanāni.

Katamāni pañca.

2. Rūparāgo, arūparāgo, māno, uddhaccaɱ, avijjā.

Imāni kho bhikkhave pañc' uddhambhāgiyāni saṅyojanāni.

3. Imesaɱ kho bhikkhave pañcannaɱ uddhambhāgiyānaɱ saṅyojanānaɱ pahānāya ... ime cattāro satipaṭṭhānā bhāvetabbā ti.

LXXI.

1. Pañc' ime bhikkhave cetokhilā. Katame pañca?

2. Idha bhikkhave bhikkhu Satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati. Yo so bhikkhave bhikkhu Satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati, tassa cittaɱ na namati ātappāya anuyogāya sātacchāya padhānāya. Yassa cittaɱ na namati ātappāya anuyogāya sātacchāya padhānāya, ayaɱ paṭhamo cetokhilo.

3. Puna ca paraɱ bhikkhave bhikkhu dhamme kaṅkhati ... pe ... saṅghe kaṅkhati ... sikkhāya kaṅkhati ... sabrahmacārīsu kupito hoti anattamano āhatacitto khilajāto. Yo so bhikkhave bhikkhu sabrahmacārīsu kupito hoti anattamano āhatacitto khilajāto, tassa cittaɱ na namati ātappāya anuyogāya sātacchāya padhānāya. Yassa cittaɱ na namati ātappāya anuyogāya sātacchāya padhānāya, ayaɱ pañcamo cetokhilo.

Ime kho bhikkhave pañca cetokhilā.

4. Imesaɱ kho bhikkhave pañcannaɱ cetokhilānaɱ pahānāya ... ime cattāro satipaṭṭhānā bhāvetabbā ti.

[page 461]

LXXII.

1. Pañc' ime bhikkhave cetaso vinibandhā. Katame pañca?

2. Idha bhikkhave bhikkhu kāmesu avītarāgo hoti avītacchando avītapemo avītapipāso avītapariḷāho avītataṇho.

Yo so bhikkhave bhikkhu kāmesu avītarāgo hoti avītacchando avītapemo avītapipāso avītapariḷāho avītataṇho, tassa cittaɱ na namati ātappāya anuyogāya sātacchāya padhānāya. Yassa cittaɱ na namati ātappāya anuyogāya sātacchāya padhānāya, ayaɱ paṭhamo cetaso vinibandho.

3. Puna ca paraɱ bhikkhave bhikkhu kāye avītarāgo hoti ... rūpe avītarāgo hoti ... yāvadatthaɱ udarāvadehakaɱ bhuñjitvā seyyasukhaɱ passasukhaɱ middhasukhaɱ anuyutto viharati ... aññataraɱ devanikāyaɱ paṇidhāya brahmacariyaɱ carati 'imināhaɱ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā' ti. Yo so bhikkhave bhikkhu aññataraɱ devanikāyaɱ paṇidhāya brahmacariyaɱ carati 'imināhaɱ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā' ti, tassa cittaɱ na namati ātappāya anuyogāya sātacchāya padhānāya. Yassa cittaɱ na namati ātappāya anuyogāya sātacchāya padhānāya, ayaɱ pañcamo cetaso vinibandho.

Ime kho bhikkhave pañca cetaso vinibandhā.

4. Imesaɱ kho bhikkhave pañcannaɱ cetaso vinibandhānaɱ pahānāya ... ime cattāro satipaṭṭhānā bhāvetabbā ti.

Satipaṭṭhānavaggo sattamo

Tatr'uddānaɱ:

[page 462]

Sikkhā nīvaraṇā kāmā khandhā ca orambhāgiyā
Gati maccheraɱ c'eva uddhambhāgiyā aṭṭhamaɱ
Cetokhila-vinibandhā ti.

Sammappadhāna-Vagga

LXXIII-LXXXI.

1. Pañc' imāni bhikkhave sikkhādubbalyāni. Katamāni pañca?

2. Pāṇātipāto ... pe ... surāmerayamajjapamādaṭṭhānaɱ.

Imāni kho bhikkhave pañca sikkhādubbalyāni.

3. Imesaɱ kho bhikkhave pañcannaɱ sikkhādubbalyānaɱ pahānāya cattāro sammappadhānā bhāvetabbā. Katame cattāro?

4. Idha bhikkhave bhikkhu anuppannānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ anuppādāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati, uppannānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ pahānāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati, anuppannānaɱ kusalānaɱ dhammānaɱ uppādāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati, uppannānaɱ kusalānaɱ dhammānaɱ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati.

Imesaɱ kho bhikkhave pañcannaɱ sikkhādubbalyānaɱ pahānāya ime cattāro sammappadhānā bhāvetabbā.

... (Yāva vaggā sammappadhānavasena vitthārenti.)

[page 463]

LXXXII.

1. Pañc' ime bhikkhave cetaso vinibandhā. Katame pañca?

2. Idha bhikkhave bhikkhu kāmesu avītarāgo hoti ... pe ...

Ime kho bhikkhave pañca cetaso vinibandhā.

3. Imesaɱ kho bhikkhave pañcannaɱ cetaso vinibandhānaɱ pahānāya cattāro sammappadhānā bhāvetabbā. Katame cattāro?

4. Idha bhikkhave bhikkhu anuppannānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ anuppādāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati, uppannānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ pahānāya ... anuppannānaɱ kusalānaɱ dhammānaɱ uppādāya ... uppannānaɱ kusalānaɱ dhammānaɱ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati.

Imesaɱ kho bhikkhave pañcannaɱ cetaso vinibandhānaɱ pahānāya ime cattāro sammappadhānā bhāvetabbā ti.

Sammappadhānavaggo aṭṭhamo

Iddhipāda-Vagga

LXXXIII-XCI.

1. Pañc' imāni bhikkhave sikkhādubbalyāni. Katamāni pañca?

2. Pāṇātipāto ... pe ... surāmerayamajjapamādaṭṭhānaɱ.

Imāni kho bhikkhave pañca sikkhādubbalyāni.

3. Imesaɱ kho bhikkhave pañcannaɱ sikkhādubbalyānaɱ pahānāya cattāro iddhipādā bhāvetabbā. Katame cattāro?

[page 464]

4. Idha bhikkhave bhikkhu chandasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti, viriyasamādhi. . .cittasamādhi- ...vīmaɱsāsamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti.

Imesaɱ kho bhikkhave pañcannaɱ sikkhādubbalyānaɱ pahānāya ime cattāro iddhipādā bhāvetabbā ti.

... (Sesaɱ iddhipādavasena vitthāretabbaɱ.)

XCII.

1. Pañc' ime bhikkhave cetaso vinibandhā. Katame pañca?

2. Idha bhikkhave bhikkhu kāmesu avītarāgo hoti ... pe ...

Ime kho bhikkhave pañca cetaso vinibandhā.

3. Imesaɱ kho bhikkhave pañcannaɱ cetaso vinibandhānaɱ pahānāya ime cattāro iddhipādā bhāvetabbā. Katame cattāro?

4. Idha bhikkhave bhikkhu chandasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti, viriyasamādhi. . . cittasamādhi- ... vīmaɱsāsamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti.

Imesaɱ kho bhikkhave pañcannaɱ cetaso vinibandhānaɱ pahānāya ime cattāro iddhipādā bhāvetabbā ti.

Iddhipādavaggo navamo

Cattāro satipaṭṭhānā padhānā caturo pade

Cattāro iddhipādā pi purimehi ca yojaye ti.

[page 465]

XCIII

1. Rāgassa bhikkhave abhiññāya nava dhammā bhāvetabbā. Katame nava?

2. Asubhasaññā, maraṇasaññā, āhāre paṭikūlasaññā, sabbaloke anabhiratasaññā, aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññā.

Rāgassa bhikkhave abhiññāya ime nava dhammā bhāvetabbā ti.

XCIV.

1. Rāgassa bhikkhave abhiññāya nava dhammā bhāvetabbā. Katame nava?

Paṭhamaɱ jhānaɱ, dutiyaɱ jhānaɱ, tatiyaɱ jhānaɱ, catutthaɱ jhānaɱ, ākāsānañcāyatanaɱ, viññāṇañcāyatanaɱ, ākiñcaññāyatanaɱ, nevasaññānāsaññāyatanaɱ, saññāvedayitanirodho.

Rāgassa bhikkhave abhiññāya ime nava dhammā bhāvetabbā ti.

XCV-C.

1. Rāgassa bhikkhave pariññāya ... parikkhāya ... pahānāya ...khayāya ...vayāya ...virāgāya ... nirodhāya ... cāgāya ...paṭinissaggāya ime nava dhammā bhāvetabbā.

2. Dosassa ... mohassa kodhassa upanāhassa makkhassa palāsassa issāya macchariyassa māyāya sāṭheyyassa thambhassa sārambhassa mānassa atimānassa madassa pamādassa abhiññāya ... pariññāya ... pari-k-khayāya ... pahānāya ... khayāya ... vayāya ... virāgāya ... nirodhāya .

[page 466]

... cāgāya ... paṭinissaggāya ime nava dhammā bhāvetabbā ti.

Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaɱ abhinandun ti.

Navakanipātaɱ samattaɱ.


Contact:
E-mail
Copyright Statement