Aṇguttara-Nikāya
III. Tika Nipāta
II. Rathakāra Vagga
The Book of the Threes
Sutta 15
Rathakara (Pacetana) Suttaṃ,
Chariot Maker
Translated from the Pāḷi
by
Michael M. Olds
[14][pts][than][bodh][upal] I Hear Tell:
Once upon a time, The Lucky Man,
Isipatana revisiting,
Deer Park.
There then The Lucky Man addressed the beggars, saying:
"Beggars!"
And the beggars responding "Bhante!"0
The Lucky Man said this to them:
"In a previous life, beggars,
there was a king named Pacetana.
There then, beggars,
king Pacetana said this to his chariot maker:
'Ito me samma rathakāra,||
channaṃ māsānaṃ accayena saṇgāmo bhavissati,||
sakkasi me samma rathakāra,||
navaṃ cakkayugaṃ kātun' ti?|| ||
'Sakkomi devā' ti kho bhikkhave rathakāro rañño Pacetanassa paccassosi.|| ||
Atha kho bhikkhave rathakāro chahi māsehi chārattūnehi ekaṃ cakkaṃ niṭṭhāpesi.|| ||
Atha kho bhikkhave rājā Pacetano rathakāraṃ āmantesi:|| ||
'Ito me samma rathakāra,||
channaṃ divasānaṃ accayena saṇgāmo bhavissati,||
niṭṭhitaṃ navaṃ cakkayugan' ti?|| ||
'Imehi kho deva chahi māsehi chārattūnehi ekaṃ cakkaṃ niṭṭhitan' ti.|| ||
'Sakkasi pana me samma rathakāra,||
imehi chahi divasehi dutiyaṃ cakkaṃ niṭṭhāpetun' ti?|| ||
'Sakkomi devā' ti kho bhikkhave rathakāro rañño Pacetanassa paccassosi.|| ||
2. Atha kho bhikkhave rathakāro chahi divasehi dutiyaṃ cakkaṃ niṭṭhāpetvā navaṃ cakkayugaṃ ādāya yena rājā Pacetano ten'upasaṇkami.|| ||
Upasaṇkamitvā rājānaṃ Pacetanaṃ etad avoca:|| ||
'Idan te deva navaṃ cakkayugaṃ niṭṭhitan' ti.|| ||
'Yañ ca te idaṃ samma rathakāra,||
cakkaṃ chahi māsehi niṭṭhitaṃ chārattūnehi,||
yañ ca te idaṃ cakkaṃ chahi divasehi niṭṭhitaṃ.|| ||
Imesaṃ kiṃ nānā-karaṇaṃ nesāṃ n-ā-haṃ kiñci nānā-karaṇaṃ passāmī' ti.|| ||
'Atthi n'esaṃ deva nānā-karaṇaṃ,||
passatu deva nānā-karaṇan' ti.|| ||
Atha kho bhikkhave rathakāro yaṃ taṃ cakkaṃ chahi divasehi niṭṭhitaṃ,||
taṃ pavattesi.|| ||
Taṃ pavattitaṃ samānaṃ yāvatikā abhisaṇkhārassa gati,||
tāvatikaṃ gantvā ciṇgulāyitvā bhūmiyaṃ papati.|| ||
Yaṃ pana taṃ cakkaṃ chahi māsehi [112] niṭṭhitaṃ chārattūnehi taṃ pavattesi.|| ||
Taṃ pavattitaṃ samānaṃ yāvatikā abhisaṇkhārassa gati,||
tāvatikaṃ gantvā akkhāhataṃ maññe aṭṭhāsi.|| ||
3. 'Ko nu kho samma rathakāra, hetu,||
ko paccayo||
yam idaṃ cakkaṃ chahi divasehi niṭṭhitaṃ,||
taṃ pavattitaṃ samānaṃ yāvatikā abhisaṇkhārassa gati,||
tāvatikaṃ gantvā ciṇgulāyitvā bhumiyaṃ papati?|| ||
Ko pana samma rathakāra, hetu,||
ko paccay||
yam idaṃ cakkaṃ chahi māsehi niṭṭhitaṃ chārattūnehi,||
taṃ pavattitaṃ samānaṃ yāvatikā abhisaṇkhārassa gati,||
tāvatikaṃ gantvā akkhāhataṃ maññe aṭṭhāsī' ti?|| ||
'Yam idaṃ deva,||
cakkaṃ chahi divasehi niṭṭhitaṃ||
tassa nemī pi savaṇkā sa-dosā sakasāvā,||
arā pi savaṇkā sa-dosā sakasāvā,||
nābhī pi savaṇkā sa-dosā sakasāvā.|| ||
Taṃ nemiyā pi savaṇkattā sadosattā sakasāvattā,||
arānam pi savaṇkattā sadosattā sakasāvattā,||
nābhiyā pi savaṇkattā sadosattā sakasāvattā||
pavattitaṃ samānaṃ yāvatikā abhisaṇkhārassa gati,||
tāvatikaṃ gantvā ciṇgulāyitvā bhumiyaṃ papati.|| ||
Yaṃ pana taṃ deva cakkaṃ chahi māsehi niṭṭhitaṃ chārattūnehi||
tassa nemī pi avaṇkā adosā akasāvā||
arā pi avaṇkā adosā akasāvā||
nābhī pi avaṇkā adosā akasāvā.|| ||
Taṃ nemiyā pi avaṇkattā adosattā akasāvattā,||
arānam pi avaṇkattā adosattā akasāvattā,||
nābhiyā pi avaṇkattā adosattā akasāvattā||
pavattitaṃ samānaṃ yāvatikā abhisaṇkhārassa gati,||
tāvatikaṃ gantvā akkhāhataṃ maññe aṭṭhāsī' ti.|| ||
§
4. Siyā kho pana bhikkhave tumbhākaṃ evam assa:
'Añño nūna tena samayena so rathakāro ahosī' ti.|| ||
Na kho pan'etaṃ bhikkhave evaṃ daṭṭhabbaṃ.|| ||
Ahaṃ tena samayena so rathakāro ahosi.|| ||
Tadā panāhaṃ bhikkhave kusalo dāruvaṇkānaṃ dārudosānaṃ dārukasāvānaṃ.|| ||
Etarahi kho panāhaṃ bhikkhave arahaṃ Sammā Sambuddho kusalo kāyavaṇkānaṃ kāyadosānaṃ kāyakasāvānaṃ.|| ||
Kusalo vacīvaṇkānaṃ vacīdosānaṃ vacīkasāvānaṃ.|| ||
Kusalo manovaṇkānaṃ manodosānaṃ manokasāvānaṃ.|| ||
5. Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā kāyavaṇko a-p-pahīno kāyadoso kāyakasāvo||
vacīvaṇko a-p-pahīno vacīdoso vacīkasāvo||
manovaṇko a-p-pahīno manodoso [113] manokasāvo.|| ||
Evaṃ papatikā te bhikkhave imasmā Dhamma-Vinayā||
seyyathā pi taṃ cakkaṃ chahi divasehi niṭṭhitaṃ.|| ||
Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā kāyavaṇko pahīno kāyadoso kāyakasāvo||
vacīvaṇko pahīno vacīdoso vacīkasāvo||
manovaṇko pahīno manodoso manokasāvo.|| ||
Evaṃ pati-ṭ-ṭhitā te bhikkhave imasmiṃ Dhamma-Vinaye||
seyyathā pi taṃ cakkaṃ chahi māsehi niṭṭhitaṃ chārattūnehi.|| ||
Tasmātiha bhikkhave evaṃ sikkhitabbaṃ:|| ||
'Kāya-vaṇkaṃ pajahissāma,||
kāya-dosaṃ,||
kāya-kasāvaṃ.|| ||
Vacī-vaṇkaṃ pajahissāma,||
vacī-dosaṃ,||
vacī-kasāvaṃ.|| ||
Mano-vaṇkaṃ pajahissāma,||
mano-dosaṃ,||
mano-kasāvan' ti.|| ||
Evaṃ hi vo bhikkhave sikkhitabban" ti.|| ||