Aṇguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


Aṇguttara-Nikāya
III. Tika Nipāta
II. Rathakāra Vagga

The Book of the Threes

Sutta 15

Rathakara (Pacetana) Suttaṃ,

Chariot Maker

Translated from the Pāḷi
by
Michael M. Olds

 


 

[14][pts][than][bodh][upal] I Hear Tell:

Once upon a time, The Lucky Man,
Isipatana revisiting,
Deer Park.

There then The Lucky Man addressed the beggars, saying:

"Beggars!"

And the beggars responding "Bhante!"0
The Lucky Man said this to them:

"In a previous life, beggars,
there was a king named Pacetana.

There then, beggars,
king Pacetana said this to his chariot maker:

'Ito me samma rathakāra,||
channaṃ māsānaṃ accayena saṇgāmo bhavissati,||
sakkasi me samma rathakāra,||
navaṃ cakkayugaṃ kātun' ti?|| ||

'Sakkomi devā' ti kho bhikkhave rathakāro rañño Pacetanassa paccassosi.|| ||

Atha kho bhikkhave rathakāro chahi māsehi chārattūnehi ekaṃ cakkaṃ niṭṭhāpesi.|| ||

Atha kho bhikkhave rājā Pacetano rathakāraṃ āmantesi:|| ||

'Ito me samma rathakāra,||
channaṃ divasānaṃ accayena saṇgāmo bhavissati,||
niṭṭhitaṃ navaṃ cakkayugan' ti?|| ||

'Imehi kho deva chahi māsehi chārattūnehi ekaṃ cakkaṃ niṭṭhitan' ti.|| ||

'Sakkasi pana me samma rathakāra,||
imehi chahi divasehi dutiyaṃ cakkaṃ niṭṭhāpetun' ti?|| ||

'Sakkomi devā' ti kho bhikkhave rathakāro rañño Pacetanassa paccassosi.|| ||

2. Atha kho bhikkhave rathakāro chahi divasehi dutiyaṃ cakkaṃ niṭṭhāpetvā navaṃ cakkayugaṃ ādāya yena rājā Pacetano ten'upasaṇkami.|| ||

Upasaṇkamitvā rājānaṃ Pacetanaṃ etad avoca:|| ||

'Idan te deva navaṃ cakkayugaṃ niṭṭhitan' ti.|| ||

'Yañ ca te idaṃ samma rathakāra,||
cakkaṃ chahi māsehi niṭṭhitaṃ chārattūnehi,||
yañ ca te idaṃ cakkaṃ chahi divasehi niṭṭhitaṃ.|| ||

Imesaṃ kiṃ nānā-karaṇaṃ nesāṃ n-ā-haṃ kiñci nānā-karaṇaṃ passāmī' ti.|| ||

'Atthi n'esaṃ deva nānā-karaṇaṃ,||
passatu deva nānā-karaṇan' ti.|| ||

Atha kho bhikkhave rathakāro yaṃ taṃ cakkaṃ chahi divasehi niṭṭhitaṃ,||
taṃ pavattesi.|| ||

Taṃ pavattitaṃ samānaṃ yāvatikā abhisaṇkhārassa gati,||
tāvatikaṃ gantvā ciṇgulāyitvā bhūmiyaṃ papati.|| ||

Yaṃ pana taṃ cakkaṃ chahi māsehi [112] niṭṭhitaṃ chārattūnehi taṃ pavattesi.|| ||

Taṃ pavattitaṃ samānaṃ yāvatikā abhisaṇkhārassa gati,||
tāvatikaṃ gantvā akkhāhataṃ maññe aṭṭhāsi.|| ||

3. 'Ko nu kho samma rathakāra, hetu,||
ko paccayo||
yam idaṃ cakkaṃ chahi divasehi niṭṭhitaṃ,||
taṃ pavattitaṃ samānaṃ yāvatikā abhisaṇkhārassa gati,||
tāvatikaṃ gantvā ciṇgulāyitvā bhumiyaṃ papati?|| ||

Ko pana samma rathakāra, hetu,||
ko paccay||
yam idaṃ cakkaṃ chahi māsehi niṭṭhitaṃ chārattūnehi,||
taṃ pavattitaṃ samānaṃ yāvatikā abhisaṇkhārassa gati,||
tāvatikaṃ gantvā akkhāhataṃ maññe aṭṭhāsī' ti?|| ||

'Yam idaṃ deva,||
cakkaṃ chahi divasehi niṭṭhitaṃ||
tassa nemī pi savaṇkā sa-dosā sakasāvā,||
arā pi savaṇkā sa-dosā sakasāvā,||
nābhī pi savaṇkā sa-dosā sakasāvā.|| ||

Taṃ nemiyā pi savaṇkattā sadosattā sakasāvattā,||
arānam pi savaṇkattā sadosattā sakasāvattā,||
nābhiyā pi savaṇkattā sadosattā sakasāvattā||
pavattitaṃ samānaṃ yāvatikā abhisaṇkhārassa gati,||
tāvatikaṃ gantvā ciṇgulāyitvā bhumiyaṃ papati.|| ||

Yaṃ pana taṃ deva cakkaṃ chahi māsehi niṭṭhitaṃ chārattūnehi||
tassa nemī pi avaṇkā adosā akasāvā||
arā pi avaṇkā adosā akasāvā||
nābhī pi avaṇkā adosā akasāvā.|| ||

Taṃ nemiyā pi avaṇkattā adosattā akasāvattā,||
arānam pi avaṇkattā adosattā akasāvattā,||
nābhiyā pi avaṇkattā adosattā akasāvattā||
pavattitaṃ samānaṃ yāvatikā abhisaṇkhārassa gati,||
tāvatikaṃ gantvā akkhāhataṃ maññe aṭṭhāsī' ti.|| ||

 

§

 

4. Siyā kho pana bhikkhave tumbhākaṃ evam assa:

'Añño nūna tena samayena so rathakāro ahosī' ti.|| ||

Na kho pan'etaṃ bhikkhave evaṃ daṭṭhabbaṃ.|| ||

Ahaṃ tena samayena so rathakāro ahosi.|| ||

Tadā panāhaṃ bhikkhave kusalo dāruvaṇkānaṃ dārudosānaṃ dārukasāvānaṃ.|| ||

Etarahi kho panāhaṃ bhikkhave arahaṃ Sammā Sambuddho kusalo kāyavaṇkānaṃ kāyadosānaṃ kāyakasāvānaṃ.|| ||

Kusalo vacīvaṇkānaṃ vacīdosānaṃ vacīkasāvānaṃ.|| ||

Kusalo manovaṇkānaṃ manodosānaṃ manokasāvānaṃ.|| ||

5. Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā kāyavaṇko a-p-pahīno kāyadoso kāyakasāvo||
vacīvaṇko a-p-pahīno vacīdoso vacīkasāvo||
manovaṇko a-p-pahīno manodoso [113] manokasāvo.|| ||

Evaṃ papatikā te bhikkhave imasmā Dhamma-Vinayā||
seyyathā pi taṃ cakkaṃ chahi divasehi niṭṭhitaṃ.|| ||

Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā kāyavaṇko pahīno kāyadoso kāyakasāvo||
vacīvaṇko pahīno vacīdoso vacīkasāvo||
manovaṇko pahīno manodoso manokasāvo.|| ||

Evaṃ pati-ṭ-ṭhitā te bhikkhave imasmiṃ Dhamma-Vinaye||
seyyathā pi taṃ cakkaṃ chahi māsehi niṭṭhitaṃ chārattūnehi.|| ||

Tasmātiha bhikkhave evaṃ sikkhitabbaṃ:|| ||

'Kāya-vaṇkaṃ pajahissāma,||
kāya-dosaṃ,||
kāya-kasāvaṃ.|| ||

Vacī-vaṇkaṃ pajahissāma,||
vacī-dosaṃ,||
vacī-kasāvaṃ.|| ||

Mano-vaṇkaṃ pajahissāma,||
mano-dosaṃ,||
mano-kasāvan' ti.|| ||

Evaṃ hi vo bhikkhave sikkhitabban" ti.|| ||

 


Contact:
E-mail
Copyright Statement