Aṇguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṇguttara-Nikāya
II. Duka-Nipāta
I. Kamma-Karana Vagga

Namo tassa Bhagavato
Arahato
Sammā Sambuddhassa

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[47]

Sutta 1

Vajja Suttaṃ

[1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā||
Sāvatthiyaṃ viharati||
Jetavane||
Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti!|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Dve'māni bhikkhave, vajjāni.|| ||

Katamāni dve?|| ||

'Diṭṭha-dhammikañ' ca vajjaṃ,||
'samparāyikañ' ca vajjaṃ.|| ||

Katamañ ca, bhikkhave,||
'diṭṭha-dhammikaṃ vajjaṃ'?|| ||

Idha, bhikkhave,||
ekacco passati
coraṃ, āgucāriṃ,
rājāno gahetvā
vividhā kamma-kāraṇā kārente,|| ||

kasāhi pi tāḷente,||
vettehi pi tāḷente,||
addha-daṇḍakehi pi tāḷente,|| ||

hattham pi chindante,||
pādam pi chindante,||
hattha-pādam pi chindante,||
kaṇṇam pi chindante,||
nāsam pi chindante,||
kaṇṇa-nāsam pi chindante,|| ||

'bilaṇga-thālikam' pi karonte,||
'saṇkha-muṇḍikam' pi karonte,||
'rāhu-mukham' pi karonte,||
'joti-mālikam' pi karonte,||
'hattha-pajjotikam' pi karonte,||
'eraka-vattikam' [Ph. -vattakam] pi karonte,||
[48] 'cīraka-vāsikam' pi karonte,||
'eṇeyyakam' pi karonte,||
'balisa-maṃsikam' pi karonte,||
'kahāpaṇakam' pi karonte,||
'khārāpatacchikam' [ph. 'kharāpaticcakaṃ;' Bh. 'khārāpatam'] pi karonte,||
'paligha-parivattikam' pi karonte,||
'palāla-piṭhikam' pi karonte,|| ||

tattena pi telena osiñcante,||
sunakhehi pi khādāpente,||
jīvantam pi sūle uttāsente,||
asinā pi sīsaṃ chindante.|| ||

Tassa evaṃ hoti:

'Yathā-rūpānaṃ kho||
pāpakānaṃ kammānaṃ hetu||
coraṃ āgucāriṃ||
rājāno gahetvā||
vividhā kamma-kāraṇā kārenti,

kasāhi pi tāḷente,||
vettehi pi tāḷente,||
addhadaṇḍakehi pi tāḷente,

hattham pi chindante,||
pādam pi chindante,||
hatthapādam pi chindante,||
kaṇṇam pi chindante,||
nāsam pi chindante,||
kaṇṇanāsam pi chindante,

"bilaṇga-thālikam" pi karonte,||
"saṇkhamuṇḍikam" pi karonte,||
"rāhu-mukham" pi karonte,||
"joti-mālikam" pi karonte,||
"hattha-pajjotikam" pi karonte,||
"eraka-vattikam" pi karonte,||
"cīraka-vāsikam" pi karonte,||
"eṇeyyakam" pi karonte,||
"balisamaṃsikam" pi karonte,||
"kahāpaṇakam" pi karonte,||
"khārāpatacchikam" pi karonte,||
"palighaparivattikam" pi karonte,||
"palālapiṭhikam" pi karonte,

tattena pi telena osiñcante,||
sunakhehi pi khādāpente,||
jīvantam pi sūle uttāsente,||
asinā pi sīsaṃ chindante.|| ||

Ahaṃ ce va kho pana||
eva-rūpaṃ pāpa-kammaṃ kareyyaṃ,||
mam pi rājāno gahetvā||
eva-rūpā vividhā kamma-kāraṇā kāreyyuṃ,

kasāhi pi tāḷente,||
vettehi pi tāḷente,||
addhadaṇḍakehi pi tāḷente,

hattham pi chindante,||
pādam pi chindante,||
hatthapādam pi chindante,||
kaṇṇam pi chindante,||
nāsam pi chindante,||
kaṇṇanāsam pi chindante,

"bilaṇga-thālikam" pi karonte,||
"saṇkhamuṇḍikam" pi karonte,||
"rāhu-mukham" pi karonte,||
"joti-mālikam" pi karonte,||
"hattha-pajjotikam" pi karonte,||
"erakavattikam" pi karonte,||
"cīrakavāsikam" pi karonte,||
"eṇeyyakam" pi karonte,||
"balisamaṃsikam" pi karonte,||
"kahāpaṇakam" pi karonte,||
"khārāpatacchikam" pi karonte,||
"palighaparivattikam" pi karonte,||
"palālapiṭhikam" pi karonte,

tattena pi telena osiñcante,||
sunakhehi pi khādāpente,||
jīvantam pi sūle uttāsente,||
asinā pi sīsaṃ chindeyyun' ti.|| ||

So 'diṭṭha-dhammikassa vajjassa' bhīto||
na paresaṃ pābhataṃ palumpanno carati.|| ||

Idaṃ vuccati, bhikkhave,||
'diṭṭha-dhammikaṃ vajjaṃ'.|| ||

Katamañ ca bhikkhave||
samparāyikaṃ vajjaṃ'?|| ||

Idha, bhikkhave,||
ekacco iti paṭisañcikkhati:|| ||

'Kāya-du-c-caritassa kho||
pāpako vipāko abhisamparāyaṃ,||
vacī-du-c-caritassa kho||
pāpako vipāko abhisamparāyaṃ,||
mano-du-c-caritassa kho||
pāpako vipāko abhisamparāyaṃ.|| ||

Ahaṃ ce va kho pana||
kāyena du-c-caritaṃ careyyaṃ,||
vācāya du-c-caritaṃ careyyaṃ,||
manasā du-c-caritaṃ careyyaṃ,||
kiñ ca taṃ,||
yenāgaṃ na kāyassa bhedā param maraṇā||
apāyaṃ||
duggatiṃ vinipātaṃ||
Nirayaṃ||
upapa-j-jeyyan" ti.|| ||

[49] So samparāyikassa vajjassa bhīto||
kāya-du-c-caritaṃ pahāya||
kāya-su-caritaṃ bhāveti,||
vacī-du-c-caritaṃ pahāya||
vacī-su-caritaṃ bhāveti,||
mano-du-c-caritaṃ pahāya||
mano-su-caritaṃ bhāveti,||
suddhaṃ attāṇaṃ pariharati.|| ||

Idaṃ vuccati, bhikkhave,||
'samparāyikaṃ' vajjaṃ.|| ||

Imāni kho, bhikkhave,||
dve vajjāni.|| ||

Tasmātiha, bhikkhave,||
evaṃ sikkhitabbaṃ:

'Diṭṭha-dhammikassa vajjassa' bhāyissāma,||
'samparāyikassa vajjassa' bhāyissāma.|| ||

'Vajja-bhīruno bhavissāma||
vajja-bhaya-dassāvino' ti.|| ||

Evaṃ hi vo, bhikkhave, sikkhitabbaṃ.|| ||

Vajja-bhīruno, bhikkhave,||
vajja-bhaya-dassāvino etaṃ pāṭikaṇkhaṃ,||
yaṃ parimuccissati sabba-vajjehī" ti.|| ||

 

§

 

Sutta 2

Padhāna Suttaṃ

[2][pts][olds] "Dve'māni, bhikkhave,||
padhānāni du-r-abhisambhavāni lokasmiṃ.|| ||

Katamāni dve?|| ||

Yañ ca gihīnaṃ agāraṃ ajjhāvasaraṃ||
cīvara,||
piṇḍa-pāta,||
senāsana,||
gilāna-paccaya-bhesajja||
pari-k-khārānuppādānatthaṃ padhānaṃ,||
yañ ca agārasmā anagāriyaṃ pabba-jitānaṃ||
sabbūpadhi-paṭinissaggatthāya padhānaṃ.|| ||

Imāni kho, bhikkhave,||
dve padhānāni du-r-abhisaṃbhavāni lokasmiṃ.|| ||

Etad aggaṃ, bhikkhave,||
imesaṃ dvinnaṃ padhānānaṃ||
yad idaṃ sabbūpadhi-paṭinissaggatthaṃ padhānaṃ.|| ||

Tasmātiha, bhikkhave,||
evaṃ sikkhitabbaṃ:

'Sabbūpadhi-paṭinissaggatthaṃ padhānaṃ padahissāmā' ti.|| ||

Evaṃ hi vo, bhikkhave, sikkhitabban." ti.|| ||

 

§

 

Sutta 3

Tapanīya Suttaṃ

[3][pts][olds] "Dve'me, bhikkhave, dhammā tapanīyā.|| ||

Katame dve?|| ||

Idha, bhikkhave, ekaccassa||
kāya-du-c-caritaṃ kataṃ hoti,||
akataṃ hoti kāya-su-caritaṃ;||
vacī-du-c-caritaṃ kataṃ hoti,||
akataṃ hoti vacī-su-caritaṃ;||
mano-du-c-caritaṃ kataṃ hoti,||
akataṃ hoti mano-su-caritaṃ.|| ||

So||
'kāya-du-c-caritaṃ me katan' ti||
tappati,||
'akataṃ me kāya-su-caritan' ti||
tappati,||
'vacī-du-c-caritaṃ me katan' ti||
tappati,||
'akataṃ me vacī-su-caritan' ti||
tappati;||
'mano-du-c-caritaṃ me katan' ti||
tappati,||
'akataṃ me mano-su-caritan' ti||
tappati.|| ||

Ime kho, bhikkhave,||
dve dhammā tapanīyā" ti.|| ||

 

§

 

Sutta 4

Atapanīya Suttaṃ

[4][pts][olds] Dve'me, bhikkhave, dhammā atapanīyā.|| ||

[50] Katame dve?|| ||

Idha, bhikkhave, ekaccassa||
kāya-su-caritaṃ kataṃ hoti,||
akataṃ hoti kāya-du-c-caritaṃ;||
vacī-su-caritaṃ kataṃ hoti,||
akataṃ hoti vacī-du-c-caritaṃ;||
mano-su-caritaṃ kataṃ hoti,||
akataṃ hoti mano-du-c-caritaṃ.

'So kāya-su-caritaṃ me katan' ti||
na tappati,||
'akataṃ me kāya-du-c-caritan' ti||
na tappati,||
'vacī-su-caritaṃ me katan' ti||
na tappati,||
'akataṃ me vacī-du-c-caritan' ti||
na tappati;||
'mano-su-caritaṃ me kattan' ti||
na tappati,||
'akataṃ me mano-du-c-caritan' ti||
na tappati.|| ||

Ime kho, bhikkhave,||
dve dhammā atapanīyā" ti.|| ||

 

§

 

Sutta 5

Upaññāta Suttaṃ

[5][pts][than][olds] "Dvinn-ā-haṃ, bhikkhave,||
dhammānaṃ upaññāsiṃ:|| ||

Yā ca a-santuṭṭhitā kusalesu dhammesu,||
yā ca appaṭivāṇitā padhānasmiṃ.|| ||

Appaṭivāṇaṃ sudāhaṃ, bhikkhave, padahāmi:|| ||

'Kāmaṃ taco ca nahāru ca aṭṭhi ca avasissatu sarīre,||
upasussatu maṃsa-lohitaṃ,||
yaṃ taṃ purisa-thāmena||
purisa-viriyena||
purisa-parakkamena pattabbaṃ,||
na taṃ apāpuṇitvā viriyassa santhānaṃ bhavissatī' ti.|| ||

Tassa mayhaṃ bhikkhave appamādādhigatā bodhi,||
appamādādhigato anuttaro yoga-k-khemo.|| ||

'Tumhe ce pi bhikkhave appaṭivānaṃ padaheyyātha:|| ||

'Kāmaṃ taco ca nahāru ca aṭṭhi ca avasissatu sarīre,||
upasussatu maṃsa-lohitaṃ,||
yaṃ taṃ purisa-thāmena||
purisa-viriyena||
purisa-parakkamena pattabbaṃ,||
na taṃ apāpuṇitvā viriyassa santhānaṃ bhavissatī' ti.|| ||

Tumhe pi bhikkhave na cirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti,||
tad anuttaraṃ Brahma-cariya-pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharissatha.|| ||

Tasmātiha bhikkhave evaṃ sikkhitabbaṃ:|| ||

'Appaṭivānaṃ padahissāma:|| ||

'Kāmaṃ taco ca nahāru ca aṭṭhi ca avasissatu sarīre,||
upasussatu maṃsa-lohitaṃ,||
yaṃ taṃ purisa-thāmena||
purisa-viriyena||
purisa-parakkamena pattabbaṃ,||
na taṃ apāpuṇitvā viriyassa santhānaṃ bhavissatī' ti.|| ||

Evaṃ hi vo bhikkhave sikkhitabban" ti.|| ||

 

§

 

Sutta 6

Saṇyojanīya Suttaṃ

[6][pts][olds] "Dve'me bhikkhave dhammā.|| ||

Katame dve?|| ||

Yā ca saṃyojanīyesu dhammesu assādānupassitā,||
yā ca saṃyojanīyesu dhammesu nibbidānupassitā.|| ||

Saṇyojanīyesu bhikkhave dhammesu assādānupassī viharanto||
rāgaṃ na-p-pa- [51] jahati,||
dosaṃ na-p-pajahati,||
mohaṃ na-p-pajahati.|| ||

Rāgaṃ a-p-pahāya,||
dosaṃ a-p-pahāya,||
mohaṃ a-p-pahāya,||
na parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi.|| ||

Na parimuccati dukkhasmā ti vadāmi.|| ||

Saṇyojanīyesu bhikkhave dhammesu nibbidānupassī viharanto||
rāgaṃ pajahati,||
dosaṃ pajahati,||
mohaṃ pajahati.|| ||

Rāgaṃ pahāya||
dosaṃ pahāya||
mohaṃ pahāya||
parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi.|| ||

'Parimuccati dukkhasamā' ti vadāmi.|| ||

Ime kho bhikkhave dve dhammā" ti.|| ||

 

§

 

Sutta 7

Kaṇha Suttaṃ

[7][pts][olds] "Dve'me, bhikkhave, dhammā kaṇhā.|| ||

Katame dve?|| ||

Ahirikañ ca||
anottappañ ca.|| ||

Ime kho, bhikkhave, dve dhammā kaṇhā" ti.|| ||

 

§

 

Sutta 8

Sukka Suttaṃ

[8][pts][olds] "Dve'me, bhikkhave, dhammā sukkā.|| ||

Katame dve?|| ||

Hiri ca ottappañ ca.|| ||

Ime kho, bhikkhave, dve dhammā sukkā" ti.|| ||

 

§

 

Sutta 9

Cariyā Suttaṃ

[9][pts][than][olds][irel] "Dve'me, bhikkhave,||
sukkā dhammā lokaṃ pālenti.|| ||

Katame dve?|| ||

Hiri ca||
ottappañ ca.|| ||

Ime kho, bhikkhave,||
dve sukkā dhammā lokaṃ||
na pāleyyuṃ,||
'nayidha paññāyetha mātā' ti vā||
'mātucchā' ti vā||
'mātulānī' ti vā||
'ācariya-bhariyā' ti vā||
'garūnaṃ dārā' ti vā,||
sambhedaṃ loko āgamissati,||
yathā-ajeḷakā||
kukkuṭa-sūkarā||
sona-sigālā.|| ||

Yasmā ca kho, bhikkhave,||
ime dve sukkā dhammā lokaṃ||
pālenti,||
'tasmā paññāyati mātā' ti vā||
'mātucchā' ti vā||
'mātulānī' ti vā||
'ācariya-bhariyā' ti vā||
'garūnaṃ dārā' ti vā" ti.|| ||

 

§

 

Sutta 10

Vassūpanāyikā Suttaṃ

[10][pts][olds] "Dve'mā, bhikkhave, vassūpanāyikā.|| ||

Katamā dve?|| ||

Purimikā ca||
pacchimikā ca.|| ||

Imā kho, bhikkhave,||
dve vassūpanāyikā" ti.|| ||

Kamma-Karaṇa Paṭhamo

 


Contact:
E-mail
Copyright Statement