Aṅguttara-Nikāya
					II. Dukanipāta
					II. Adhikaraṇa Vagga
							Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Sutta 11
Balāni Suttaṃ (1)
[11][pts] "Dve'māni bhikkhave balāni.|| ||
Katamāni dve?|| ||
Paṭisaṅkhāna-balañ ca,||
					bhāvanā-balañ ca.|| ||
Katamañ ca, bhikkhave, paṭisaṅkhāna-balaṃ?|| ||
Idha, bhikkhave, ekacco iti paṭisañcikkhati:
'Kāya-du-c-caritassa kho pāpako vipāko||
					diṭṭhe'va dhamme||
					abhisamparāyañ ca;||
					vacī-du-c-caritassa pāpako vipāko||
					diṭṭhe'va dhamme||
					abhisamparāyañ ca;||
					mano-du-c-caritassa pāpako vipāko||
					diṭṭhe'va dhamme||
					abhisamparāyañ cā' ti.|| ||
So iti paṭisaṅkhāya||
					kāya-du-c-caritaṃ pahāya||
					kāya-su-caritaṃ bhāveti,||
					vacī-du-c-caritaṃ pahāya||
					vacī-su-caritaṃ bhāveti,||
					mano-du-c-caritaṃ pahāya||
					mano-su-caritaṃ bhāveti.|| ||
Suddhaṃ attāṇaṃ pariharati.|| ||
Idaṃ vuccati, bhikkhave, ||
					paṭisaṅkhāna-balaṃ.|| ||
Katamañ ca, bhikkhave,||
					bhāvanā-balaṃ?|| ||
Tatra, bhikkhave,||
					yam idaṃ bhāvanā-balaṃ||
					sekham etaṃ balaṃ.|| ||
Sekhaṃ hi so, bhikkhave,||
					balaṃ āgamma||
					rāgaṃ pajahati,||
					dosaṃ pajahati,||
					mohaṃ pajahati.
Rāgaṃ pahāya||
					dosaṃ pahāya||
					mohaṃ pahāya||
					yaṃ akusalaṃ,||
					taṃ na karoti,||
					yaṃ pāpaṃ,||
					taṃ na sevati.|| ||
Idaṃ vuccati, bhikkhave,||
					bhāvanā-balaṃ.|| ||
Imāni kho, bhikkhave, dve balānī" ti.|| ||
§
Sutta 12
Balāni Sutta (2)
[12][pts] "Dve'māni bhikkhave balāni.|| ||
Katamāni dve?|| ||
Paṭisaṅkhāna-balañ ca,||
					bhāvanā balañ ca.|| ||
Katamañ ca bhikkhave paṭisaṅkhāna-balaṃ?|| ||
Idha, bhikkhave, ekacco iti paṭisañcikkhati:
'Kāya-du-c-caritassa kho pāpako vipāko||
					diṭṭhe'va dhamme||
					abhisamparāyañ ca;||
					vacī-du-c-caritassa pāpako vipāko||
					diṭṭhe'va dhamme||
					abhisamparāyañ ca;||
					mano-du-c-caritassa pāpako vipāko||
					diṭṭhe'va dhamme||
					abhisamparāyañ cā' ti.|| ||
So iti paṭisaṅkhāya||
					kāya-du-c-caritaṃ pahāya||
					kāya-su-caritaṃ bhāveti,||
					vacī-du-c-caritaṃ pahāya||
					vacī-su-caritaṃ bhāveti,||
					mano-du-c-caritaṃ pahāya||
					mano-su-caritaṃ bhāveti.|| ||
Suddhaṃ attāṇaṃ pariharati.|| ||
Idaṃ vuccati, bhikkhave, ||
					paṭisaṅkhāna-balaṃ.|| ||
Katamañ ca, bhikkhave,||
					bhāvanā-balaṃ?|| ||
Idha, bhikkhave, [53] Bhikkhu,||
					sati-sambojjh'aṅgaṃ bhāveti,||
					viveka-nissitaṃ,||
					virāga-nissitaṃ,||
					nirodha-nissitaṃ,||
					vossagga-parināmiṃ.|| ||
Dhamma-vicaya-sambojjh'aṅgaṃ bhāveti,||
					viveka-nissitaṃ,||
					virāga-nissitaṃ,||
					nirodha-nissitaṃ,||
					vossagga-parināmiṃ.|| ||
Viriya-sambojjh'aṅgaṃ bhāveti,||
					viveka-nissitaṃ virāga-nissitaṃ nirodha-nissitaṃ vossagga-parināmiṃ.|| ||
Pīti-sambojjh'aṅgaṃ bhāveti,||
					viveka-nissitaṃ,||
					virāga-nissitaṃ,||
					nirodha-nissitaṃ,||
					vossagga-parināmiṃ.|| ||
Passaddhi-sambojjh'aṅgaṃ bhāveti,||
					viveka-nissitaṃ,||
					virāga-nissitaṃ,||
					nirodha-nissitaṃ,||
					vossagga-parināmiṃ.|| ||
Samādhi-sambojjh'aṅgaṃ bhāveti,||
					viveka-nissitaṃ,||
					virāga-nissitaṃ,||
					nirodha-nissitaṃ,||
					vossagga-parināmiṃ.|| ||
Upekkhā-sambojjh'aṅgaṃ bhāveti,||
					viveka-nissitaṃ,||
					virāga-nissitaṃ,||
					nirodha-nissitaṃ,||
					vossagga-parināmiṃ.|| ||
Idaṃ vuccati, bhikkhave, bhāvanā-balaṃ.|| ||
Imāni kho, bhikkhave, dve balānī" ti.|| ||
§
Sutta 13
Balāni Sutta (3)
[13][pts] "Dve'māni bhikkhave balāni.|| ||
Katamāni dve?|| ||
Paṭisaṅkhāna-balañ ca,||
					bhāvanā balañ ca.|| ||
Katamañ ca bhikkhave paṭisaṅkhāna balaṃ?|| ||
Idha, bhikkhave, ekacco iti paṭisañcikkhati:
'Kāya-du-c-caritassa kho pāpako vipāko diṭṭhe'va dhamme abhisamparāyañ ca;||
					vacī-du-c-caritassa pāpako vipāko diṭṭhe'va dhamme abhisamparāyañ ca;||
					mano-du-c-caritassa pāpako vipāko diṭṭhe'va dhamme abhisamparāyañ cā' ti.|| ||
So iti paṭisaṅkhāya||
					kāya-du-c-caritaṃ pahāya kāya-su-caritaṃ bhāveti||
					vacī-du-c-caritaṃ pahāya vacī-su-caritaṃ bhāveti,||
					mano-du-c-caritaṃ pahāya manāsu-caritaṃ bhāveti.|| ||
Suddhaṃ attāṇaṃ pariharati.|| ||
Idaṃ vuccati bhikkhave paṭisaṅkhāna-balaṃ.|| ||
Katamañ ca bhikkhave bhāvanā-balaṃ?|| ||
Idha, bhikkhave, Bhikkhu vivicc'eva kāmehi||
					vivicca akusalehi dhammehi||
					sa-vitakkaṃ||
					sa-vicāraṃ||
					viveka-jaṃ pīti-sukhaṃ||
					paṭhamaṃ-jhānaṃ upasampajja viharati.|| ||
Vitakka-vicārānaṃ vupasamā||
					ajjhattaṃ sampasādanaṃ||
					cetaso ekodi-bhāvaṃ||
					avitakkaṃ||
					avicāraṃ||
					samādhi-jaṃ pīti-sukhaṃ||
					dutiyaṃ-jhānaṃ upasampajja viharati.|| ||
Pītiyā ca virāgā||
					upekkhako ca viharati||
					sato ca sampajāno,||
					sukhañ ca kāyena paṭisaṃvedeti,||
					yaṃ taṃ ariyā ācikkhanti||
					'Upekkhako satimā sukha-vihārī' ti,||
					tatiyaṃ-jhānaṃ upasampajja viharati.|| ||
Sukhassa ca pahānā||
					dukkhassa ca pahānā||
					pubb'eva somanassa-domanassānaṃ atthaṅgamā||
					adukkha-ṃ-asukhaṃ||
					upekkhā-sati-pārisuddhiṃ||
					catutthaṃ-jhānaṃ upasampajja viharati.|| ||
Idaṃ vuccati bhikkhave bhāvanā-balaṃ.|| ||
Imāni kho bhikkhave dve balānī" ti.|| ||
§
Sutta 14
Dhamma Dasanā Sutta
[14][pts][olds] "Dve'mā bhikkhave Tathāgatassa dhamma-desanā.|| ||
Katamāni dve?|| ||
Saṅkhittena ca,||
					vitthārena ca.|| ||
Imā kho bhikkhave dve Tathāgatassa dhamma-desanā" ti.
§
Sutta 15
Adhikaraṇa Sutta
[15][pts] "Yasmiṃ bhikkhave adhikaraṇe||
					āpanno ca Bhikkhu||
					codako ca Bhikkhu||
					na sādhukaṃ attanā va attāṇaṃ pacc'avekkhanti,||
					tasm'etaṃ bhikkhave adhikaraṇe pāṭikaṅkhaṃ,||
					[54] dīghattāya kharattāya vāḷattāya saṃvattissati,||
					bhikkhū ca na phāsuṃ viharissantī.|| ||
Yasmiṃ ca kho bhikkhave adhikaraṇe āpanno ca Bhikkhu codako ca Bhikkhu sādhukaṃ attanā va attāṇaṃ pacc'avekkhanti,||
					tasm'etaṃ bhikkhave adhikaraṇe pāṭikaṅkhaṃ,||
					na dīghattāya kharattāya vāḷattāya saṃvattissati,||
					bhikkhū ca phāsukaṃ viharissantī.|| ||
"Kathañ ca bhikkhave āpanno Bhikkhu sādhukaṃ attanā va||
					attāṇaṃ pacc'avekkhati?|| ||
Idha, bhikkhave, āpanno Bhikkhu iti paṭisañcikkhati:|| ||
'Ahaṃ kho akusalaṃ āpanno kañcid'eva desaṃ kāyena.|| ||
Taṃ maṃ so Bhikkhu addasa akusalaṃ āpajjamānaṃ kañcid'eva desaṃ kāyena.|| ||
No ce ahaṃ akusalaṃ āpajjeyyaṃ kañcid'eva desaṃ kāyena,||
					na maṃ so Bhikkhu passeyya akusalaṃ āpajjamānaṃ kañcid'eva desaṃ kāyena.|| ||
Yasmā ca kho ahaṃ akusalaṃ āpanno kañcid'eva desaṃ kāyena,||
					tasmā maṃ so Bhikkhu addasa akusalaṃ āpajjamānaṃ kañcid'eva desaṃ kāyena.|| ||
Disvā ca pana maṃ so Bhikkhu akusalaṃ āpajjamānaṃ kañcid'eva desaṃ kāyena anatta-mano ahosi.|| ||
Anatta-mano samāno anatta-mana-vacanaṃ maṃ so Bhikkhu avaca.|| ||
Anatta-mana-vacanāhan tena Bhikkhunā vutto samāno anatta-mano ahosi.|| ||
Anatta-mano samāno paresaṃ ārocesiṃ.|| ||
Iti mam eva tattha accayo accagamā suṅkadāyikaṃ va bhaṇḍasmin' ti.|| ||
Evaṃ kho bhikkhave āpanno Bhikkhu sādhukaṃ attanā va attāṇaṃ pacc'avekkhati.|| ||
■
Katañ ca bhikkhave codako Bhikkhu sādhukaṃ attanā va attāṇaṃ pacc'avekkhati?|| ||
Idha, bhikkhave, codako Bhikkhu iti paṭisañcikkhati:
'Ayaṃ kho Bhikkhu akusalaṃ āpanno kañcid'eva desaṃ kāyena.|| ||
Tāhaṃ imaṃ Bhikkhuṃ addasaṃ akusalaṃ āpajjamānaṃ kañcid'eva desaṃ kāyena.|| ||
No ce ayaṃ Bhikkhu akusalaṃ āpajjeyya kañcid'eva desaṃ kāyena,||
					nāhaṃ imaṃ Bhikkhuṃ passeyyaṃ akusalaṃ āpajjamānaṃ kañcid'eva [55] desaṃ kāyena.|| ||
Yasmā ca kho ayaṃ Bhikkhu akusalaṃ āpanno kañcid'eva desaṃ kāyena,||
					tasmā ahaṃ imaṃ Bhikkhuṃ addasaṃ akusalaṃ āpajjamānaṃ kañcid'eva desaṃ kāyena.|| ||
Disvā ca panāhaṃ imaṃ Bhikkhuṃ akusalaṃ āpajjamānaṃ kañcid'eva desaṃ kāyena anatta-mano ahosi.|| ||
Anatta-mano samāno anatta-manavacanāhaṃ imaṃ Bhikkhuṃ avacaṃ.|| ||
Anatta-manavacanāyaṃ Bhikkhu mayā vutto samāno anatta-mano ahosi.|| ||
Anatta-mano samāno paresaṃ ārocesi.|| ||
Iti mam eva tattha accayo accagamā suṅkadāyakaṃva bhaṇḍasmin' ti.|| ||
Evaṃ kho bhikkhave codako Bhikkhu sādhukaṃ attanā va attāṇaṃ pacc'avekkha ti.|| ||
Yasmiṃ bhikkhave adhikaraṇe āpanno ca Bhikkhu codako ca Bhikkhu na sādhukaṃ attanā va attāṇaṃ pacc'avekkhanti,||
					tasm'etaṃ bhikkhave adhikaraṇe pāṭikaṅkhaṃ,||
					dīghattāya kharattāya vāḷattāya saṃvattissati,||
					bhikkhū ca na phāsuṃ viharissantī.|| ||
Yasmiṃ kho bhikkhave adhikaraṇe āpanno ca Bhikkhu codako ca Bhikkhu sādhukaṃ attanā va attāṇaṃ pacc'avekkhanti,||
					tasm'etaṃ bhikkhave adhikaraṇe pāṭikaṅkhaṃ,||
					na dīghattāya kharattāya vāḷattāya saṃvattissati,||
					bhikkhū ca phāsuṃ viharissantī" ti.|| ||
§
Sutta 16
Aññataro Brāhmaṇa Sutta
[16][pts] Atha kho aññataro brāhmaṇo yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||
Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā||
					eka-m-antaṃ nisīdi.|| ||
Eka-m-antaṃ nisinno kho||
					so brāhmaṇo Bhagavantaṃ etad avoca:|| ||
"Ko nu kho bho Gotama hetu,||
					ko paccayo,||
					yena-m-idh'ekacce sattā kāyassa bhedā param maraṇā||
					apāyaṃ||
					duggatiṃ vinipātaṃ||
					Nirayaṃ||
					upapajjantī" ti?|| ||
"Adhamma-cariyā||
					visama-cariyā||
					hetu kho brāhmaṇa||
					evam idh'ekacce sattā||
					kāyassa bhedā param maraṇā||
					apāyaṃ||
					duggatiṃ vinipātaṃ||
					Nirayaṃ||
					upapajjantī" ti.|| ||
"Ko pana bho Gotama hetu,||
					ko paccayā||
					yena-m-idh'ekacce sattā||
					kāyassa bhedā param maraṇā||
					sugatiṃ||
					saggaṃ||
					lokaṃ||
					upapajjantī" ti?|| ||
"Dhamma-cariyā||
					sama-cariyā||
					hetu kho brāhmaṇa||
					[56] evan idh'ekacce sattā||
					kāyassa bhedā param maraṇā||
					sugatiṃ||
					saggaṃ||
					lokaṃ||
					upapajjantī" ti.|| ||
"Abhikkantaṃ, bho Gotama!
Abhikkantaṃ, bho Gotama!
Seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjeyya,||
					paṭi-c-channaṃ vā vivareyya,||
					mūḷhassa vā Maggaṃ ācikkheyya,||
					andha-kāre vā tela-pajjotaṃ dhāreyya,||
					'cakkhu-manto rūpāni dakkhinti' ti,||
					evam'eva kho bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||
Es'āhaṃ Bhagavantaṃ Gotamaṃ saraṇaṃ gacchāmi||
					Dhammañ ca||
					Bhikkhu-Saṅghañ ca.|| ||
Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatan" ti.|| ||
§
Sutta 17
Jānussoṇi Sutta
[17][pts] Atha kho Jānussoni brāhmaṇo yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||
Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||
Eka-m-antaṃ nisinno kho so Jānussoni brāhmaṇo Bhagavantaṃ etad avoca:|| ||
"Ko nu kho bho Gotama hetu,||
					ko paccayo,||
					yena-m-idh'ekacce sattā kāyassa bhedā param maraṇā||
					apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapajjantī" ti?|| ||
"Katattā ca, brāhmaṇa,||
					akatattā ca||
					evan idh'ekacce sattā kāyassa bhedā param maraṇā||
					apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapajjantī" ti.|| ||
"Ko pana bho Gotama hetu,||
					ko paccayo,||
					yena-m-idh'ekacce sattā kāyassa bhedā param maraṇā||
					sugatiṃ saggaṃ lokaṃ upapajjantī" ti?|| ||
"Katattā ca, brahmaṇa,||
					akatattā ca||
					evan idh'ekacce sattā kāyassa bhedā param maraṇā||
					sugatiṃ saggaṃ lokaṃ upapajjantī" ti.|| ||
"Na kho ahaṃ imassa bhoto Gotamassa,||
					saṅkhittena bhāsitassa vitthārena atthaṃ||
					avibhattassa vitthārena atthaṃ ājānāmi.|| ||
Sādhu me bhavaṃ, Gotamo,||
					tathā Dhammaṃ desetu,||
					yathā ahaṃ imassa bhoto Gotamassa||
					saṅkhittena bhāsitassa||
					vitthārena atthaṃ ājāneyyan" ti.|| ||
"Tena hi brāhmaṇa suṇāhi,||
					sādhukaṃ mana-sikarohi,||
					bhāsissāmī" ti.|| ||
[57] "Evam bho" ti||
					kho Jāṇussoṇi brāhmaṇo||
					Bhagavato paccassosi.|| ||
Bhagavā etad avoca:|| ||
"Idha brāhmaṇa ekaccassa||
					kāya-du-c-caritaṃ kataṃ hoti,||
					akataṃ hoti kāya-su-caritaṃ.|| ||
Vacī-du-c-caritaṃ kataṃ hoti,||
					akataṃ hoti vacī-su-caritaṃ.|| ||
Mano-du-c-caritaṃ kataṃ hoti,||
					akataṃ hoti mano-su-caritaṃ.|| ||
Evaṃ kho, brāhmaṇa,||
					katattā ca||
					akatattā ca||
					evan idh'ekacce sattā||
					kāyassa bhedā param maraṇā||
					apāyaṃ||
					duggatiṃ vinipātaṃ||
					Nirayaṃ upapajjan.|| ||
Idha pana, brāhmaṇa, ekaccassa||
					kāya-su-caritaṃ kataṃ hoti,||
					akataṃ hoti kāya-du-c-caritaṃ.|| ||
Vacī-su-caritaṃ kataṃ hoti,||
					akataṃ hoti vacī-du-c-caritaṃ.|| ||
Mano-su-caritaṃ kataṃ hoti,||
					akataṃ hoti mano-du-c-caritaṃ.|| ||
Evaṃ kho, brāhmaṇa,||
					katattā ca||
					akatattā ca||
					evan idh'ekacce sattā||
					kāyassa bhedā param maraṇā||
					sugatiṃ||
					saggaṃ lokaṃ upapajjantī" ti.|| ||
"Abhikkantaṃ bho Gotama!|| ||
Abhikkantaṃ bho Gotama!|| ||
Seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjeyya,||
					paṭi-c-channaṃ vā vivareyya,||
					mūḷhassa vā Maggaṃ ācikkheyya,||
					andha-kāre vā tela-pajjotaṃ dhāreyya,||
					'cakkhu-manto rūpāni dakkhinti' ti,||
					evam'eva kho bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||
Es'āhaṃ Bhagavantaṃ Gotamaṃ saraṇaṃ gacchāmi||
					Dhammañ ca||
					Bhikkhu-Saṅghañ ca.|| ||
Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatan" ti.|| ||
§
Sutta 18
Ekaṃsena Sutta
[18.1][pts][than] Atha kho āyasmā Ānando yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||
Eka-m-antaṃ nisinnaṃ kho||
					āyasmantaṃ Ānandaṃ Bhagavā etad avoca:|| ||
"Ekaṃsenāhaṃ Ānanda akaraṇīyaṃ vadāmi||
					kāya-du-c-caritaṃ||
					vacī-du-c-caritaṃ||
					mano-du-c-caritan" ti.|| ||
"Yam idaṃ bhante,||
					Bhagavato ekaṃsena akaraṇīyaṃ akkhātaṃ||
					kāya-du-c-caritaṃ||
					vacī-du-c-caritaṃ||
					mano-du-c-caritaṃ,||
					tasmiṃ akaraṇīye kayiramāne ko ādīnavo
					pāṭikaṅkho" ti?|| ||
"Yam idaṃ Ānanda||
					mayā ekaṃsena akaraṇīyaṃ akkhātaṃ||
					kāya-du-c-caritaṃ||
					vacī-du-c-caritaṃ||
					mano-du-c-caritaṃ,||
					tasmiṃ akaraṇīye kayiramāne||
					ayaṃ ādīnavo pāṭikaṅkho:|| ||
Attā pi attāṇaṃ upavadati,||
					anuvicca viññū garahanti,||
					pāpako kitti-saddo abbhu-g-gacchati,||
					sammūḷho kālaṃ karoti,||
					kāyassa bhedā param maraṇā||
					apāyaṃ||
					duggatiṃ vinipātaṃ||
					Nirayaṃ uppajjati.|| ||
Yam idaṃ Ānanda mayā ekaṃsena akaraṇīyaṃ akkhātaṃ||
					kāya-du-c-caritaṃ||
					vacī-du-c-caritaṃ||
					mano-du-c-caritaṃ,||
					tasmiṃ akaraṇīye kayiramāne ayaṃ ādīnavo pāṭikaṅkho?|| ||
Ekaṃ senāhaṃ, Ānanda,||
					[58] karaṇīyaṃ vadāmi||
					kāya-su-caritaṃ||
					vacī-su-caritaṃ||
					mano-su-caritan" ti.|| ||
"Yam idaṃ bhante, Bhagavatā,||
					ekaṃsena karaṇīyaṃ akkhātaṃ||
					kāya-su-caritaṃ||
					vacī-su-caritaṃ||
					mano-su-caritaṃ,||
					tasmiṃ karaṇīye kayiramāne ko ānisaṃso
					pāṭikaṅkho" ti?|| ||
"Yam idaṃ, Ānanda,||
					mayā ekaṃsena karaṇīyaṃ akkhātaṃ||
					kāya-su-caritaṃ||
					vacī-su-caritaṃ||
					mano-su-caritaṃ,||
					tasmiṃ karaṇīye kayiramāne ayaṃ ānisaṃso pāṭikaṅkho?|| ||
Attā pi attāṇaṃ na upavadati,||
					anuvicca viññū pasaṃ-santi,||
					kalyāṇo kitti-saddo abbhu-g-gacchati,||
					asa-m-mūḷho kālaṃ karoti,||
					kāyassa bhedā param maraṇā||
					sugatiṃ||
					saggaṃ lokaṃ upapajja.|| ||
Yam idaṃ, Ānanda, mayā ekaṃsena karaṇīyaṃ akkhātaṃ||
					kāya-su-caritaṃ||
					vacī-su-caritaṃ||
					mano-su-caritaṃ.|| ||
Tasmiṃ karaṇīye kayiramāne ayaṃ ānisaṃso pāṭikaṅkho" ti.|| ||
§
Sutta 19
Kusala
[19][pts][than][olds] "Akusalaṃ bhikkhave pajahatha.|| ||
Sakkā bhikkhave akusalaṃ pajahituṃ.|| ||
No ce taṃ bhikkhave sakkā abhavissa akusalaṃ pajahituṃ,||
					nāhaṃ evaṃ vadeyyaṃ||
					'akusalaṃ bhikkhave pajahathā' ti.|| ||
Yasmā ca kho bhikkhave sakkā akusalaṃ pajahituṃ,||
					tasmāhaṃ evaṃ vadāmi||
					'akusalaṃ bhikkhave pajahathā' ti.|| ||
Akusalaṃ ca h'idaṃ bhikkhave pahīnaṃ ahitāya dukkhāya saṃvatteyya,||
					nāhaṃ evaṃ vadeyyaṃ||
					'akusalaṃ bhikkhave pajahathā' ti.|| ||
Yasmā ca kho bhikkhave akusalaṃ pahīnaṃ hitāya sukhāya saṃvaṭṭati,||
					tasmāhaṃ evaṃ vadāmi||
					'akusalaṃ bhikkhave pajahathā' ti.|| ||
Kusalaṃ bhikkhave bhāvetha.|| ||
Sakkā bhikkhave kusalaṃ bhāvetuṃ.|| ||
No ce taṃ bhikkhave sakkā abhavissa kusalaṃ bhāvetuṃ,||
					nāhaṃ evaṃ vadeyyaṃ||
					'kusalaṃ bhikkhave bhāvethā' ti.|| ||
Yasmā ca kho bhikkhave sakkā kusalaṃ bhāvetuṃ,||
					tasmāhaṃ evaṃ vadāmi||
					'kusalaṃ bhikkhave bhāvethā' ti.|| ||
Kusalaṃ ca h'idaṃ bhikkhave bhāvitaṃ ahitāya dukkhāya saṃvatteyya,||
					nāhaṃ vadeyyaṃ||
					'kusalaṃ bhikkhave bhāvethā' ti.|| ||
Yasmā ca kho bhikkhave kusalaṃ bhāvitaṃ hitāya sukhāya saṃvaṭṭati,||
					tasmāhaṃ evaṃ vadāmi||
					'kusalaṃ bhikkhave bhāvethā' ti" ti.|| ||
§
Sutta 20
Sad'Dhamma
[20][pts][olds] "Dve me bhikkhave dhammā Sad'Dhammassa sammosāya antara-dhānāya saṇvantanti.|| ||
Katame dve?|| ||
[59] Dunnikkhittañ ca pada-vyañ janaṃ,||
					attho ca dunnīto.|| ||
Dunnikakhittassa bhikkhave pada-vyañ janassa attho pi dunnayo hoti.|| ||
Ime kho bhikkhave dve dhammā Sad'Dhammassa sammosāya antara-dhānāya saṃvaṭṭantī.|| ||
Dve me bhikkhave dhammā Sad'Dhammassa ṭhitiyā asammosāya anantara-dhān saṇvantanti.|| ||
Katame dve?|| ||
Sunikkhittañ ca pada-vyañ janaṃ,||
					attho ca sunīto.|| ||
Sunikkhittassa bhikkhave pada-vyañ janassa attho pi sunayo hoti.|| ||
Ime kho bhikkhave dve dhammā Sad'Dhammassa ṭhitiyā asammosāya anantara-dhān saṃvaṭṭantī" ti.|| ||
Adhikaraṇa Vagaga Dutiya

 Pāḷi English Dictionary
Pāḷi English Dictionary Sutta Search
Sutta Search