Aṇguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṇguttara-Nikāya
II. Duka Nipāta
IV. Sama-Cittā Vagga

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

Sutta 31

[31.1][pts][than][olds] [61] "Asappurisabhūmiñ ca vo bhikkhave desissāmi sappurisabhūmiñ ca.|| ||

Taṃ suṇātha sādhukaṃ manasi-karotha bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti||
kho te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Katamā ca, bhikkhave,||
a-sappurisa-bhūmi?|| ||

Asappuriso, bhikkhave,||
akataññū hoti akatavedī.|| ||

Asabbhi h'etaṃ, bhikkhave,||
upaññātaṃ||
yad idaṃ akataññutā akata-veditā.|| ||

Kevalā esā, bhikkhave,||
a-sappurisa-bhūmi||
yad idaṃ akataññutā akata-veditā.|| ||

Katamā ca, bhikkhave,||
sappurisa-bhūmi?|| ||

Sappuriso ca kho, bhikkhave,||
kataññū hoti katavedī.|| ||

Sabbhi h'etaṃ, bhikkhave,||
upaññātaṃ||
yad idaṃ kataññutā kata-veditā.|| ||

Kevalā esā, bhikkhave,
sappurisa-bhūmi||
yad idaṃ kataññutā kata-veditā" ti.|| ||

 


 

Sutta 32

[32.1][pts][than][olds] "Dvinn-ā-haṃ bhikkhave na suppatikāraṃ vadāmi.|| ||

Katamesaṃ dvinnaṃ?|| ||

Mātucca pitucca.|| ||

Ekena bhikkhave aṃsena mātaraṃ pari- [62] hareyya||
ekena aṃsena pitaraṃ parihareyya vassa-satāyuko vassa-sata-jīvī.|| ||

So ca tesaṃ ucchādana-parimaddana-nahāpana-sambāhanena,||
te pi tatth'eva mutta-karīsaṃ cajeyyuṃ,||
na tv'eva bhikkhave mātā-pitunnaṃ kataṃ vā hoti,||
patikataṃ vā.|| ||

Imissā ca bhikkhave mahā-paṭhaviyā pahūta-satta-ratanāya mātā-pitaro issar-ā-dhipacce rajje patiṭṭhāpeyya,||
na tv'eva bhikkhave mātā-pitunnaṃ kataṃ vā hoti,||
patikataṃ vā.|| ||

Taṃ kissa hetu?|| ||

Bahūkārā bhikkhave mātā-pitaro puttānaṃ āpādakā posakā,||
imassa lokassa dassetāro.|| ||

Yo ca kho bhikkhave mātā-pitaro assaddhe saddhā-sampadāya sam-ā-dapeti niveseti patiṭṭhāpeti||
du-s-sīle sīla-sampadāya sam-ā-dapeti niveseti patiṭṭhāpeti||
maccharī cāga-sampadāya sam-ā-dapeti niveseti patiṭṭhāpeti||
duppaññe paññā-sampadāya sam-ā-dapeti niveseti patiṭṭhāpeti||
ettāvatā kho bhikkhave mātā-pitunnanaṃ katañ ca hoti patikatañ ca atikatañ cā" ti.|| ||

 


 

Sutta 33

[33.1][pts][olds] Atha kho aññataro brāhmaṇo yena Bhagavā ten'upasaṇkami.|| ||

Upasaṇkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so brāhmaṇo Bhagavantaṃ etad avoca:|| ||

"Kiṃvādi bhavaṃ Gotamo kimakkhāyī" ti?|| ||

"Kiriyavādī c'āhaṃ brāhmaṇa||
akiriyavādī cā" ti.|| ||

"Yathā kathaṃ pana bhavaṃ Gotamo kiriyavādī ca akiriyavādī cā" ti?|| ||

"Akiriyaṃ kho ahaṃ brāhmaṇa vadāmi.|| ||

Kāya-du-c-caritassa||
vacī-du-c-caritassa||
mano-du-c-caritassa||
aneka-vihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ akiriyaṃ vadāmi.|| ||

Kiriyañ ca kho ahaṃ brāhmaṇa vadāmi.|| ||

Kāya-su-caritassa||
vacī-su-caritassa||
mano-su-caritassa,||
aneka-vihitānaṃ kusalānaṃ dhammānaṃ kiriyaṃ vadāmi.|| ||

Evaṃ kho ahaṃ brāhmaṇa kiriyavādī ca akiriyavādī cā" ti.|| ||

"Abhikkantaṃ bho Gotama!|| ||

Abhikkantaṃ bho Gotama!|| ||

Seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjeyya,||
paṭi-c-channaṃ vā vivareyya,||
mūḷhassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya,||
'cakkhu-manto rūpāni dakkhinti' ti,||
evam'eva kho bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṃ Bhagavantaṃ Gotamaṃ saraṇaṃ gacchāmi||
Dhammañ ca||
Bhikkhu-Saṇghañ ca.|| ||

Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatan" ti.|| ||

 


 

Sutta 34

[34.1][pts][olds] Atha kho Anāthapiṇḍiko gahapati yena Bhagavā ten' [63] upasaṇkami||
upasaṇkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Anāthapiṇḍiko gahapati Bhagavantaṃ etad avoca:|| ||

"Kati nu kho bhante loke dakkhiṇeyyā?|| ||

Kattha ca dānaṃ dātabban" ti?|| ||

"Dve kho gahapati loke dakkhiṇeyyā||
sekho ca||
asekho ca.|| ||

Ime kho gahapati dve loke dakkhiṇeyyā||
ettha ca dānaṃ dātabban" ti.|| ||

Idam avoca Bhagavā.|| ||

Idaṃ vatvā Sugato athāparaṃ etad avoca Satthā:|| ||

"Sekho asekho ca imasmiṃ loke
Āhuṇeyyā yajamānānaṃ honti,
Te ujjubhūtā kāyena vācāya uda cetasā
Khettaṃ taṃ yajamānānaṃ ettha dinnaṃ maha-p-phalan" ti.|| ||

 


 

Sutta 35

[35.1][pts][than][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane||
Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayena āyasmā Sāriputto Sāvatthiyaṃ viharati||
Pubb-ārāme Migāra-mātu pāsāde.|| ||

Tatra kho āyasmā Sāriputto||
bhikkhū āmantesi:|| ||

"Āvuso bhikakhavo" ti.|| ||

"Āvuso" ti||
kho te bhikkhū āyasmato Sāriputtassa paccassosuṃ.|| ||

Āyasmā Sāriputto etad avoca:|| ||

"Ajjhatta saṃyojanañ ca, āvuso||
puggalaṃ desissāmi||
bahiddhā saṃyojanañ ca.

Taṃ suṇātha||
sādhukaṃ manasi-karotha||
bhāsissāmī" ti.|| ||

"Evam āvuso" ti||
kho te bhikkhū āyasmato Sāriputtassa paccassosuṃ.|| ||

Āyasmā Sāriputto etad avoca:|| ||

"Katamo c'āvuso||
ajjhatta-saṃyojano puggalo?|| ||

Idh'āvuso Bhikkhu||
sīlavā hoti||
Pātimokkha-saṃvara-saṃvuto viharati||
ācāra-gocara-sampanno||
aṇumattesu vajjesu||
bhaya-dassāvī samādāya||
sikkhati sikkhā-padesu.|| ||

So||
kāyassa bhedā param maraṇā aññataraṃ||
deva-nikāyaṃ uppajjati.|| ||

So tato cuto||
āgāmī hoti āgantā itthattaṃ.|| ||

Ayaṃ vuccati āvuso||
ajjhatta-saṃyojano puggalo||
āgāmī āgantā itthattaṃ.|| ||

 

 

[64] Katamo cāvuso bahiddhā-saṃyojano puggalo?|| ||

Idh'āvuso Bhikkhu||
sīlavā hoti||
Pātimokkha-saṃvara-saṃvuto viharati||
ācāra-gocara-sampanno||
aṇumattesu vajjesu||
bhaya-dassāvī samādāya||
sikkhati sikkhā-padesu.|| ||

So||
kāyassa bhedā param maraṇā aññataraṃ||
deva-nikāyaṃ uppajjati.|| ||

So aññataraṃ santaṃ ceto-vimuttiṃ upasampajja viharati.|| ||

So kāyassa bhedā param maraṇā aññataraṃ deva-nikāyaṃ uppajjati.|| ||

So tato cuto||
Anāgāmī hoti anāgantā itthattaṃ.|| ||

Ayaṃ vuccati āvuso||
bahiddhā-saṃyojano puggalo||
Anāgāmī anāgantā itthattaṃ.|| ||

 

 

Puna ca paraṃ āvuso Bhikkhu||
sīlavā hoti||
Pātimokkha-saṃvara-saṃvuto viharati||
ācāra-gocara-sampanno||
aṇumattesu vajjesu||
bhaya-dassāvī samādāya||
sikkhati sikkhā-padesu.|| ||

So kāmānaṃ yeva||
nibbidāya||
virāgāya||
nirodhāya||
paṭipanno hoti.|| ||

So bhavānaṃ yeva||
nibbidāya||
virāgāya||
nirodhāya||
paṭipanno hoti.|| ||

So taṇha-k-khayāya||
paṭipanno hoti.|| ||

So lobha-k-khayāya||
paṭipanno hoti.|| ||

So kāyassa bhedā param maraṇā aññataraṃ deva-nikāyaṃ uppajjati.|| ||

So tato cuto||
Anāgāmī hoti||
anāgantā itthattaṃ.|| ||

Ayaṃ vuccati āvuso||
bahiddhā-saṃyojano puggalo||
Anāgāmī anāgantā itthattaṃ" ti.|| ||

 


 

Sutta 35a

[35a.1] [pts][olds] Atha kho sambahulā Samacittā Devatā yena Bhagavā ten'upasaṇkamiṃsu.|| ||

Upasaṇkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu.|| ||

Eka-m-antaṃ ṭhitā kho||
tā devatā Bhagavantaṃ etad avocuṃ:|| ||

"Eso bhante||
āyasmā Sāriputto Pubbārāme Migāra-mātu pāsāde||
bhikkhūnaṃ ajjhatta-saṃyojanañ ca||
puggalaṃ deseti,||
bahiddhā-saṃyojanañ ca.|| ||

Haṭṭhā bhante parisā.|| ||

Sādhu bhante||
Bhagavā yen'āyasmā Sāriputto ten'upasaṇkamatu,||
anukampaṃ upādāyā" ti.|| ||

Adhivāsesi Bhagavā tuṇhī-bhāvena.|| ||

Atha kho Bhagavā||
seyyathā pi||
nāma balavā puriso||
sammiñjitaṃ vā bāhaṃ pasāreyya||
pasāritaṃ vā bāhaṃ sammiñjeyya||
evam eva Jetavane antarahito||
Pubbārāme Migāra-mātu pāsāde||
āyasmato Sāriputtassa pamukhe pāturabhosi.|| ||

Nisīdi Bhagavā paññatte āsane.|| ||

Āyasmā pi kho Sāriputto Bha- [65] gavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho āyasmantaṃ Sāriputtaṃ Bhagavā etad avoca:|| ||

"Idha Sāriputta sambahulā Samacittā Devatā yenāhaṃ ten'upasaṇkamiṃsu.|| ||

Upasaṇkamitvā maṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu.|| ||

Eka-m-antaṃ ṭhitā kho, Sāriputta,|| ||

tā devatā maṃ etad avocuṃ:|| ||

'Eso, bhante,||
āyasmā Sāriputto Pubbārāme Migāra-mātu pāsāde||
bhikkhūnaṃ ajjhatta saṃyojanañ ca||
puggalaṃ deseti,||
bahiddhā-saṃyojanañ ca.|| ||

Haṭṭhā bhante parisā.|| ||

Sādhu bhante,||
Bhagavā yen'āyasmā Sāriputto ten'upasaṇkamatu,||
anukampaṃ upādāyā' ti.|| ||

Tā kho pana Sāriputta devatā dasa pi hutvā||
vīsamtiṃ pi hutvā||
tiṃsatim pi hutvā||
cattārīsam pi hutvā||
paññāsam pi hutvā||
saṭṭhim pi hutvā||
āraggakoṭi-nittuddanamatte pi tiṭṭhanti,||
na ca añña-maññaṃ vyābādhentī.|| ||

Siyā kho pana te Sāriputta evam assa.|| ||

'Tattha nūna tāsaṃ devatānaṃ||
tathā cittaṃ bhāvitaṃ yena tā devatā||
dasa pi hutvā||
vīsatiṃ pi hutvā||
tiṃsatim pi hutvā||
cattārīsam pi hutvā||
paññāsam pi hutvā||
saṭṭhim pi hutvā||
āraggakoṭi-nittuddanamatte pi tiṭṭhantī||
na ca añña-maññaṃ vyābādhentī' ti.|| ||

Na kho pan'etaṃ Sāriputta evaṃ daṭṭhabbaṃ:|| ||

Idh'eva Sāriputta tāsaṃ devatānaṃ tathā cittaṃ bhāvitaṃ yena tā devatā||
dasa pi hutvā||
vīsatiṃ pi hutvā||
tiṃsatim pi hutvā||
cattārīsam pi hutvā||
paññāsam pi hutvā||
saṭṭhim pi hutvā||
āraggakoṭi-nittuddanamatte pi tiṭṭhantī||
na ca añña-maññaṃ vyābādhentī.|| ||

Tasmātiha Sāriputta evaṃ sikkhitabbaṃ:||
'Santindriyā bhavissāma santamānasā' ti.|| ||

Evaṃ hi vo Sāriputta sikkhitabbaṃ.|| ||

'Santindriyānaṃ hi vo,' Sāriputta,||
'santamānasānaṃ santaṃ yeva||
kāya-kammaṃ bhavissati||
santaṃ vacī-kammaṃ||
santaṃ mano-kammaṃ||
santaṃ yeva upahāraṃ upaharissāma sabrahma-cārīsū' ti||
evaṃ hi vo Sāriputta sikkhitabbaṃ.|| ||

Anassuṃ kho Sāriputta||
añña-titthiyā paribbājakā||
ye imaṃ dhamma-pariyāyaṃ na assosun" ti.|| ||

 


 

Sutta 36

[36.1][pts][than][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā Mahā Kaccāno Varaṇāyaṃ viharati||
Kaddamadahatīre.|| ||

[66] Atha kho Ārāmadaṇḍo brāhmaṇo yen'āyasmā||
Mahā Kaccyāno ten'upasaṇkami.|| ||

Upasaṇkamitvā āyasmatā Mahā Kaccānena saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā||
eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho||
Ārāmadaṇḍo brāhmaṇo āyasmantaṃ Mahā Kaccānaṃ||
etad avoca:|| ||

"Ko nu kho bho Kaccāna, hetu||
ko paccayo yena||
khattiyā pi khattiyehi vivadanti,||
brāhmaṇā pi brāhmaṇehi vivadanti,||
gahapatikā pi gahapatikehi vivadantī" ti?|| ||

"Kāma-rāga-vinivesa-vinibandha-paligedha-pariyuṭṭhānajjhosāna-hetu kho brāhmaṇa,||
khattiyā pi khattiyehi vivadanti,||
brāhmaṇā pi brāhmaṇehi vivadanti,||
gahapatikā pi gahapatikehi vivadantī" ti.|| ||

"Ko pana bho Kaccāna,||
hetu||
ko paccayo||
yena samaṇā pi samaṇehi vivadantī" ti?|| ||

"Diṭṭhi-rāga-vinivesa-vinibandha-paligedha-pariyuṭṭhāna-jjhosāna-hetu kho brāhmaṇa,||
samaṇā pi samaṇehi vivadantī" ti.|| ||

"Atthi pana, bho Kaccāna,||
koci lokasmiṃ yo imaṃ c'eva||
kāma-rāga-vinivesa-vinibandha-paligedha-puriyuṭṭāna-jjhosānaṃ samatikkanto?|| ||

Idañ ca||
diṭṭhi-rāga-vinivesa-vinibandha-paligedha-pariyuṭṭhāna-jjhosānaṃ samatikkanto" ti?|| ||

"Atthi, brāhmaṇa, lokasmiṃ yo imañ c'eva kāma-rāga-vinivesa-vinibandha-paligedha-pariyuṭṭhāna-jjhosānaṃ samatikkanto.

Idañ ca||
diṭṭhi-rāga-vinivesa-vinibandha-paligedha-pariyuṭṭhāna-jjhosānaṃ samatikkanto" ti.|| ||

"Ko pana so bho Kaccāna lokasmiṃ yo imaṃñ c'eva||
kāma-rāga-vinivesa-vinibandha-paligedha-pariyuṭṭhānajjhosānaṃ samatikkanto?

Idañ ca||
diṭṭhirāga-vinivesa-vinibandha-paligedha-pariyuṭṭhānajjhosānaṃ samatikkanto" ti?|| ||

"Atthi brāhmaṇa puratthimesu jana-padesu Sāvatthi nāma nagaraṃ.|| ||

Tattha so Bhagavā etarahi viharati arahaṃ Sammā Sambuddho.|| ||

So hi, brāhmaṇa, Bhagavā imañ ca||
kāma-rāga-vinivesa-vinibandha-paligedha-pariyuṭṭhānajjhosānaṃ [67] samatikkanto,||
idañ ca||
diṭṭhirāga-vinivesa-vinibandha-paligedha-pariyuṭṭhānajjhosānaṃ samatikkanto" ti.|| ||

Evaṃ vutte, Ārāmadaṇḍo brāhmaṇo||
uṭṭhāy āsanā||
ekaṃsaṃ uttarā-saṇgaṃ karitvā||
dakkhiṇaṃ-jāṇu-maṇḍalaṃ puthuviyaṃ nihantvā yena Bhagavā ten'añjaliṃ paṇāmetvā ti-k-khattuṃ udānaṃ udānesu:|| ||

"Namo tassa Bhagavato arahato Sammā Sambuddhassa!|| ||

Namo tassa Bhagavato arahato Sammā Sambuddhassa!|| ||

Namo tassa Bhagavato arahato Sammā Sambuddhassa!|| ||

Yo hi so Bhagavā imañ c'eva ||
kāma-rāga-vinivesa-vinibandha-paligedha-pariyuṭṭhānajjhosānaṃ samatikkanto,||
idañ ca||
diṭṭhirāga-vinivesa-vinibandha-paligedha-pariyuṭṭhānajjhosānaṃ samatikkanto.|| ||

"Abhikkantaṃ bho Kaccāna!|| ||

Abhikkantaṃ bho Kaccāna.|| ||

Seyyathā pi bho Kaccāna nikkujjitaṃ vā ukkujjeyya,||
paṭi-c-channaṃ vā vivareyya,||
mūḷhassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya 'cakkhu-manto rūpāni dakkhintī' ti.|| ||

Evam'evaṃ bhotā Kaccānena aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṃ bho Kaccāna taṃ Bhagavantaṃ Gotamaṃ saraṇaṃ gacchāmi||
Dhammañ ca||
Bhikkhu-Saṇghañ ca.|| ||

Upāsakaṃ maṃ bhavaṃ Kaccāno dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatan" ti.|| ||

 


 

Sutta 37

[37.1][pts][than][olds] Ekaṃ samayaṃ āyasmā Mahā Kaccāno||
Madhurāyaṃ viharati||
Gundāvane.|| ||

Atha kho Kaṇḍarāyaṇo brāhmaṇo||
yen'āyasmā Mahā Kaccāno ten'upasaṇkami.|| ||

Upasaṇkamitvā āyasmatā Mahā Kaccānena saddhiṃ sammodi,||
sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā||
eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho||
Kaṇḍarāyaṇo brāhmaṇo āyasmantaṃ Mahā Kaccānaṃ||
etad avoca:|| ||

"Sutaṃ me taṃ bho Kaccāna:|| ||

'Na samaṇo Kaccāno brāhmaṇe||
jiṇṇe,||
vuddhe,||
mahallake,||
addhagate,||
vayo-anuppatte,||
abhivādeti vā,||
paccuṭṭheti vā,||
āsanena vā,||
nimantetī' ti.|| ||

Yadidaṃ bho Kaccāna, tath'eva,||
na hi bhavaṃ Kaccāno brāhmaṇe||
jiṇṇe,||
vuddhe,||
mahallake,||
addhagate,||
vayo-anuppatte,||
abhivādeti vā,||
paccuṭṭheti vā,||
āsanena vā,||
nimantetī||
tayidaṃ bho Kaccāna na sampannam evā" ti.|| ||

"Atthi brāhmaṇa,||
tena Bhagavatā||
jānatā||
passatā||
Arahatā||
[68] Sammā-SamBuddhena||
vuddha-bhūmi ca akkhātā,||
dahara-bhūmi ca.|| ||

Vuddho ce pi brāhmaṇa hoti||
āsītiko vā||
nāvutiko vā||
vassasatiko vā jātiyā,||
so ca kāme paribhuñjati,||
kāma-majjhevasati,||
kāma-pariḷāhena pariḍayhati,||
kāma-vitakkehi khajjati,||
kāma-pariyesanāya ussukko||
atha kho so bālo thero tv'eva saṇkhaṃ gacchati.|| ||

Daharo ce pi brāhmaṇa,||
hoti yuvā susukālakeso bhaddena yobbanena samannāgato paṭhamena vayasā||
so ca na kāme paribhuñjati,||
na kāmamajjhe vasati,||
na kāma-pariḷāhena pariḍayhati,||
na kāma-vitakkehi khajjati,||
na kāma-pariyesanāya ussukko||
atha kho so paṇḍito thero tv'eva saṇkhaṃ gacchatī" ti.|| ||

Evaṃ vutte Kaṇḍarāyaṇo brāhmaṇo||
uṭṭhāy||
āsanā||
ekaṃsaṃ||
uttarā-saṇgaṃ karitvā||
daharānaṃ sudaṃ bhikkhūnaṃ pāde sirasā vandati:|| ||

"Vuḍḍhā bhavanto vuddhabhūmiyaṃ ṭhitā,||
daharā mayaṃ daharabhūmiyaṃ ṭhitā" ti.|| ||

"Abhikkantaṃ bho Kaccāna!|| ||

Abhikkantaṃ bho Kaccāna.|| ||

Seyyathā pi bho Kaccāna nikkujjitaṃ vā ukkujjeyya,||
paṭi-c-channaṃ vā vivareyya,||
mūḷhassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya 'cakkhu-manto rūpāni dakkhintī' ti.|| ||

Evam'evaṃ bhotā Kaccānena aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṃ bho Kaccāna taṃ Bhagavantaṃ Gotamaṃ saraṇaṃ gacchāmi||
Dhammañ ca||
Bhikkhu-Saṇghañ ca.|| ||

Upāsakaṃ maṃ bhavaṃ Kaccāno dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatan" ti.|| ||

 


 

Sutta 38

[38.1][pts][olds] "Yasmiṃ bhikkhave samaye corā balavanto honti,||
rājāno tasmiṃ samaye dubbalā honti:|| ||

Tasmiṃ bhikkhave samaye||
rañño na phāsu hoti||
atiyātuṃ vā||
nīyātuṃ vā||
paccantime vā||
jana-pade anusaññātuṃ.|| ||

Brāhmaṇa-gahapatikānam pi||
tasmiṃ samaye na phāsu hoti||
atiyātuṃ vā||
nīyātuṃ vā||
bāhirāni vā||
kammantāni paṭivekkhituṃ.|| ||

Evam eva kho bhikkhave||
yasmiṃ samaye pāpabhikkhū balavanto honti,||
pesalā bhikkhū tasmiṃ samaye dubbalā honti.|| ||

Tasmiṃ bhikkhave samaye||
pesalā bhikkhū||
tuṇhī-bhūtā tuṇhī-bhūtā va||
Saṇgha-majjhe saṃkasāyantī paccantime vā||
jana-pade bhajanti.|| ||

Ta-y-idaṃ, bhikkhave, hoti||
bahu-janāhitāya||
bahu-janāsukhāya||
bahuno janassa anatthāya ahitāya||
dukkhāya deva-manussānaṃ.|| ||

[69] Yasmiṃ bhikkhave samaye||
rājāno balavanto honti,||
corā tasmiṃ samaye dubbalā honti.|| ||

Tasmiṃ bhikkhave samaye rañño phāsu hoti atiyātuṃ vā||
nīyyātuṃ vā||
paccantime vā||
jana-pade anusaññātuṃ.|| ||

Brāhmaṇa-gahapatikānam pi||
tasmiṃ samaye phāsu hoti||
atiyātuṃ vā||
nīyyātuṃ vā||
bāhirāni vā||
kammantāni paṭivekkhituṃ.|| ||

Evam eva kho bhikkhave||
yasmiṃ samaye pesalā bhikkhū balavanto honti,||
tasmiṃ samaye pāpabhikkhū dubbalā honti.|| ||

Tasmiṃ bhikkhave samaye pāpabhikkhū tuṇhī-bhūtā tuṇhī-bhūtā va Saṇgha-majjhe saṃkasāyanti,||
yena vā pana tena papatanti.|| ||

Ta-y-idaṃ, bhikkhave, hoti||
bahu-jana-hitāya||
bahu-jana-sukhāya||
bahuno janassa atthāya hitāya||
sukhāya deva-manussānan" ti.|| ||

 


 

Sutta 39

[39.1][pts][olds] "Dvinnāhaṃ, bhikkhave, micchā-paṭipattiṃ na vaṇṇemi,||
gihissa vā||
pabba-jitassa vā.|| ||

Gihī vā, bhikkhave,||
pabba-jito vā||
micchā-paṭipanno||
micchā-paṭipattādhikaraṇa-hetu||
nārādhako hoti ñāyaṃ||
dhammaṃ kusalaṃ.|| ||

Dvinnāhaṃ, bhikkhave,||
sammā-paṭipattiṃ vaṇṇemi,||
gihissa vā||
pabba-jitassa vā.|| ||

Gihī vā, bhikkhave,||
pabba-jito vā||
sammā-paṭipanno sammā-paṭipattādhiraṇa-hetu||
ārādhako hoti ñāyaṃ||
dhammaṃ kusalan" ti.|| ||

 


 

Sutta 40

[40.1][pts][olds] Ye te bhikkhave bhikkhū duggahitehi suttantehi vyañjana-paṭirūpakehi atthañ ca Dhammañ ca paṭibāhanti,||
te bhikkhave bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṃ.|| ||

Bahuñ ca te bhikkhave bhikkhū apuññaṃ pasavanti te c'imaṃ Sad'Dhammaṃ antaradhāpenti.|| ||

Ye te bhikkhave bhikkhū suggahitehi suttantehi vyañjanapaṭirūpakehi atthañ ca Dhammañ ca anulomenti,||
te bhikkhave bhikkhū bahu-jana-hitāya paṭipannā bahu-jana-sukhāya bahuno janassa atthāya hitāya sukhāya deva-manussānaṃ.|| ||

Bahuñ ca te bhikkhave bhikkhū puññaṃ pasavanti c'imaṃ Sad'Dhammaṃ ṭhapentī" ti.|| ||

 

Sama-Citta-Vagga Catuttha

 


Contact:
E-mail
Copyright Statement