Aṇguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṇguttara-Nikāya
II. Dukanipāta
VI. Puggala Vagga

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[76]

Sutta 51

[51.1][pts][olds] "Dve'me bhikkhave, puggalā||
loke uppajjamānā||
uppajjanti bahu-jana-hitāya||
bahu-jana-sukhāya||
bahuno janassa atthāya||
hitāya||
sukhāya||
deva-manussānaṃ.|| ||

Katame dve?|| ||

Tathāgato ca||
arahaṃ||
Sammā Sambuddho,||
rājā ca cakka-vattī.|| ||

Ime kho, bhikkhave,||
dve puggalā||
loke uppajjamānā||
uppajjanti bahu-jana-hitāya||
bahu-jana-sukhāya||
bahuno janassa||
atthāya||
hitāya||
sukhāya||
deva-manussānan" ti.|| ||

 


 

Sutta 52

[52.1][pts][olds] "Dve'me bhikkhave puggalā||
loke uppajjamānā||
uppajjanti acchariya-manussā.|| ||

[77] Katame dve?|| ||

Tathāgato ca||
arahaṃ||
Sammā Sambuddho,||
rājā ca cakka-vattī.|| ||

Ime kho bhikkhave||
dve puggalā||
loke uppajjamānā||
uppajjanti acchariya-masussā" ti.|| ||

 


 

Sutta 53

[53.1][pts][olds] "Dvinnaṃ, bhikkhave, puggalānaṃ||
kāla-kiriyā||
bahuno janassa ānutappā hoti.|| ||

Katamesaṃ dvinnaṃ?|| ||

Tathāgato ca||
arahaṃ||
Sammā Sambuddho,||
rājā ca cakka-vattī.|| ||

Imesaṃ kho, bhikkhave,||
dvinnaṃ puggalānaṃ||
kāla-kiriyā||
bahuno janassa ānutappā hotī" ti.|| ||

 


 

Sutta 54

[54.1][pts][olds] "Dve'me, bhikkhave, thūparahā.|| ||

Katame dve?|| ||

Tathāgato ca||
arahaṃ||
Sammā Sambuddho,||
rājā ca cakka-vattī.|| ||

Ime kho, bhikkhave, dve thūparahā" ti.|| ||

 


 

Sutta 55

[55.1][pts][olds] "Dve'me, bhikkhave, buddhā.|| ||

Katame dve?|| ||

Tathāgato ca||
arahaṃ||
Sammā Sambuddho||
Pacceka-Buddho ca.|| ||

Ime kho, bhikkhave, dve buddhā" ti.|| ||

 


 

Sutta 56

[56.1][pts][olds] "Dve'me, bhikkhave,||
asaniyā phalantiyā,||
na santasanti.|| ||

Katame dve?|| ||

Bhikkhu ca khīṇāsavo,||
hatthājānīyo ca.|| ||

Ime kho, bhikkhave,||
dve asaniyā phalantiyā,||
na santasantī" ti.|| ||

 


 

Sutta 57

[57.1][pts][olds] "Dve'me, bhikkhave,||
asaniyā phalantiyā,||
na santasanti.|| ||

Katame dve?|| ||

Bhikkhu ca khīṇāsavo,||
assājāniyo ca.|| ||

Ime kho, bhikkhave,||
dve asaniyā phalantiyā,||
na santasantī" ti.|| ||

 


 

Sutta 58

[58.1][pts][olds] "Dve'me, bhikkhave,||
asaniyā phalantiyā,||
na santasanti.|| ||

Katame dve?|| ||

Bhikkhu ca khīṇāsavo,||
sīho ca miga-rājā.|| ||

Ime kho bhikkhave dve||
asaniyā phalantiyā,||
na santasantī" ti.|| ||

 


 

Sutta 59

[59.1][pts][olds] "Dve'me, bhikkhave||
attha-vase sampassamānā||
Kimpurisā||
mānusiṃ vācaṃ na bhāsanti.|| ||

Katame dve?|| ||

'Mā ca musā bhaṇimhā||
mā ca paraṃ abhūtena abbhācikkhamhā' ti.|| ||

Ime kho, bhikkhave,||
dve attha-vase sampassamānā||
Kimapurisā||
mānusiṃ vācaṃ na bhāsantī" ti.|| ||

 


 

Sutta 60

[78] [60.1][pts][olds] "Dvinnaṃ, bhikkhave, dhammānaṃ||
atitto||
appaṭivāno||
mātu-gāmo kālaṃ karoti.|| ||

Katamesaṃ dvinnaṃ?|| ||

Methuna-dhamma-samāpattiyā ca,||
vijāyanassa ca.|| ||

Imesaṃ kho, bhikkhave,
dvinnaṃ dhammānaṃ||
atitto||
appaṭivāno||
mātu-gāmo kālaṃ karotī" ti.|| ||

 


 

Sutta 61

[61.1][pts][than][olds] "Asantasannivāsañ ca vo, bhikkhave,||
desissāmi||
santa-sannivāsañ ca.

Taṃ sunātha,||
sādhukaṃ manasi-karotha,||
bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti||
kho te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Kathañ ca, bhikkhave,||
asanta-sannivāso hoti?|| ||

Kathañ ca||
asanto sannivasanti?|| ||

Idha, bhikkhave,||
therassa bhikkhuno evaṃ hoti:|| ||

'Thero pi maṃ na vadeyya,||
majjhimo pi maṃ na vadeyya,||
navo pi maṃ na vadeyya;||
theram p'ahaṃ na vadeyyaṃ||
majjhimam p'ahaṃ na vadeyyaṃ||
navam p'ahaṃ na vadeyyaṃ.|| ||

Thero ce pi maṃ vadeyya||
ahitānukampī maṃ vadeyya||
no hitānukampī||
'no' ti naṃ vadeyyaṃ viheseyyam pi||
naṃ passam pi'ssa na paṭikareyyaṃ.|| ||

Majjhimo ce pi maṃ vadeyya navo ce pi maṃ vadeyya ahitānukampī maṃ vadeyya no hitānukampī no ti naṃ vadeyyaṃ||
viheseyyam pi naṃ passam pi'ssa na paṭikareyyaṃ.|| ||

Majjhimassa pi Bhikkhuno evaṃ hoti:|| ||

'Thero pi maṃ na vadeyya||
majjhimo pi maṃ na vadeyya||
navo pi maṃ na vadeyya||
theram p'ahaṃ na vadeyyaṃ||
majjhimam p'ahaṃ na vadeyyaṃ||
navam p'ahaṃ na vadeyyaṃ.|| ||

Thero ce pi maṃ vadeyya||
ahitānukampī maṃ vadeyya no hitānukampī||
'no' ti naṃ vadeyyaṃ viheseyyam pi||
naṃ passam pi'ssa na paṭikareyyaṃ.|| ||

Majjhimo ce pi maṃ vadeyya navo ce pi maṃ vadeyya ahitānukampī maṃ vadeyya no hitānukampī no ti naṃ vadeyyaṃ,||
viheseyyam pi naṃ passam pi'ssa na paṭikareyyaṃ.|| ||

Navassa pi Bhikkhuno evaṃ hoti:|| ||

'Thero pi maṃ na vadeyya||
majjhimo pi maṃ na vadeyya||
navo pi maṃ na vadeyya||
theram p'ahaṃ na vadeyyaṃ||
majjhimam p'ahaṃ na vadeyyaṃ||
navam p'ahaṃ na vadeyyaṃ.|| ||

Thero ce pi maṃ vadeyya ahitānukampī maṃ vadeyya no hitānukampī 'no' ti naṃ vadeyyaṃ viheseyyam pi naṃ [79] passam pi'ssa na paṭikareyyaṃ.|| ||

Majjhimo ce pi maṃ vadeyya||
navo ce pi maṃ vadeyya||
ahitānukampī maṃ vadeyya||
no hitānukampī 'no' ti naṃ vadeyyaṃ||
viheseyyam pi naṃ passam pi'ssa na paṭikareyyaṃ.|| ||

Evaṃ kho bhikkhave asantasannivāso hoti||
evaṃ ca asanto sannivasanti.|| ||

 

 

Kathañ ca bhikkhave santasannivāso hoti?|| ||

Kathañ ca santo sannivasanti?|| ||

Idha, bhikkhave, Therassa Bhikkhuno evaṃ hoti:|| ||

'Thero pi maṃ vadeyya,||
majjhimo pi maṃ vadeyya,||
navo pi maṃ vadeyya;||
Theram p'ahaṃ vadeyyaṃ,||
majjhimam p'ahaṃ vadeyyaṃ,||
navam pahaṃ vadeyyaṃ.|| ||

Thero ce pi maṃ vadeyya hitānukampī maṃ vadeyya,||
no ahitānukappī sādhū ti naṃ vadeyyaṃ,||
na naṃ viheseyyaṃ passam pi'ssa paṭikareyyaṃ.|| ||

'Majjhimo ce pi maṃ vadeyya,||
navo ce pi maṃ vadeyya,||
hitānukampī maṃ vadeyya,||
no ahitānukampī sādhū ti naṃ vadeyyaṃ,||
na naṃ viheseyyaṃ,||
passam pi'ssa paṭikareyyaṃ.|| ||

Majjhimassa pi Bhikkhuno evaṃ hoti:|| ||

'Thero pi maṃ vadeyya,||
majjhimo pi maṃ vadeyya,||
navo pi maṃ vadeyya;||
Theram p'ahaṃ vadeyyaṃ,||
majjhimam p'ahaṃ vadeyyaṃ,||
navam p'ahaṃ vadeyyaṃ.|| ||

'Thero ce pi maṃ vadeyya,||
hitānukampī maṃ vadeyya,||
no ahitānukampī,||
sādhū ti naṃ vadeyyaṃ,||
na naṃ viheseyyaṃ passam pi'ssa paṭikareyyaṃ.|| ||

'Majjhimo ce pi maṃ vadeyya,||
navo ce pi maṃ vadeyya,||
hitānukampī maṃ vadeyya,||
no ahitānukampī,||
sādhū ti naṃ vadeyyaṃ,||
na naṃ viheseyyaṃ,||
passam pi'ssa paṭikareyyaṃ.|| ||

Navassa pi Bhikkhuno evaṃ hoti:|| ||

'Thero pi maṃ vadeyya,||
majjhimo pi maṃ vadeyya,||
navo pi maṃ vadeyya,||
Theram p'ahaṃ vadeyyaṃ,||
majjhamampahaṃ vadeyyaṃ,||
navampahaṃ vadeyyaṃ.|| ||

'Thero ce pi maṃ vadeyya,||
hitānukampī maṃ vadeyya,||
no ahitānukappī,||
sādhū ti naṃ vadeyyaṃ,||
na naṃ viheseyyaṃ passam pi'ssa paṭikareyyaṃ.|| ||

'Majjhimo ce pi maṃ vadeyya,||
navo ce pi maṃ vadeyya,||
hitānukampī maṃ vadeyya,||
no ahitānukampī,||
sādhū ti naṃ vadeyyaṃ,||
na naṃ viheseyyaṃ,||
passam pi'ssa paṭikareyyaṃ.|| ||

Evaṃ kho bhikkhave santasannivāso hoti||
evaṃ ca santo sannivasantī" ti.|| ||

 


 

Sutta 62

[62.1][pts][olds] "Yasmiṃ, bhikkhave,||
adhikaraṇe ubhato vacīsaṃsāro||
diṭṭhipalāso||
cetaso||
āghāto||
appaccayo||
anabhiraddhī ajjhat- [80] taṃ avūpasantaṃ hoti||
tasm'etaṃ, bhikkhave,||
adhikaraṇe pāṭikaṇkhaṃ||
dīghattāya||
kharattāya||
vāḷattāya||
saṃvattissati,||
bhikkhū ca na phāsuṃ viharissanti.|| ||

Yasmiñ ca kho, bhikkhave,||
adhikaraṇe ubhato vacīsaṃsāro||
diṭṭhipalāso||
cetaso||
āghāto||
appaccayo||
anabhiraddhī ajjhattaṃ||
suvūpasannaṃ hoti||
tasm'etaṃ, bhikkhave,||
adhikaraṇe pāṭikaṇkhaṃ||
na dīghattāya||
kharattāya||
vāḷattāya||
saṃvattissati,||
bhikkhū ca phāsuṃ viharissantī" ti.|| ||

 

Puggala Vagga Chaṭṭha

 


Contact:
E-mail
Copyright Statement