Aṅguttara-Nikāya
III. Tika Nipāta
XIV. Yodhājīva Vagga
Sutta 131
Yodhājīva Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||
Bhagavā etad avoca:|| ||
"Tīhi bhikkhave aṇegehi samannāgato yodh'ājīvo rājā-raho hoti||
rājaboggo,||
rañño aṅgan t'veva saṇakhaṃ gacchati.|| ||
Katamehi tīhi?|| ||
Idha, bhikkhave, yodh'ājīvo dūre pātī ca hoti,||
akkhaṇavedhi ca,||
mahato ca kāyassa padāletā.|| ||
Imehā kho bhikkhave tīhi aṅgehi samannāgato yodh'ājīvo rājā-raho hoti||
rāja-bhoggo,||
rañño aṅgan t'veva saṅkhaṃ gacchati.|| ||
§
2. Evam eva kho bhikkhave tīhi aṅgehi samannāgato bhikkhū āhuneyyo hoti||
pāhuneyiyo dakkhineyiyo añjalikaraneyiyo||
anuttaraṃ puñña-k-khettaṃ lokassā.|| ||
Katamehi tīhi?|| ||
Idha, bhikkhave, bhikkhū dūre pātī ca hoti||
akkhaṇavedhi ca||
mahato ca kāyassa padāletā.|| ||
§
Kathañ ca bhikkhave bhikkhū dare pātī?|| ||
Idha, bhikkhave, bhikkhū yaṃ kiñci rūpaṃ atītānāgata-pacc'uppannaṃ||
ajjhattaṃ vā||
bahiddhā vā||
olārikaṃ vā||
sukumaṃ vā||
hīnaṃ vā||
paṇītaṃ vā||
yaṃ dūre vā||
santike vā||
sabbaṃ rūpaṃ:|| ||
'N'etaṃ mama,||
n'eso'ham asmi,||
na m'eso attā' ti.|| ||
Evam etaṃ yathā-bhūtaṃ samma-p-paññāya passati.|| ||
-◦-
Yā kāci vedanā atītānāgata-pacc'uppannaṃ||
ajjhattaṃ vā||
bahiddhā vā||
olārikaṃ vā||
sukumaṃ vā||
hīnaṃ vā||
paṇītaṃ vā||
yaṃ dūre vā||
santike vā||
sabbaṃ vedanaṃ:
'N'etaṃ mama,||
n'eso'haṃ- [285] asmi,||
na m'eso attā' ti.|| ||
Evam etaṃ yathā-bhūtaṃ samma-p-paññāya passati.|| ||
-◦-
Yā kāci saññā atītānāgata-pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā vā||
olārikaṃ vā||
sukumaṃ vā||
hīnaṃ vā||
paṇītaṃ vā||
yaṃ dūre vā||
santike vā||
sabbaṃ saññaṃ:|| ||
'N'etaṃ mama,||
n'eso'ham asmi,||
na m'eso attā' ti.|| ||
Evam etaṃ yathā-bhūtaṃ samma-p-paññāya passati.|| ||
-◦-
Ye keci saṅkārā atītānāgata-pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā vā||
olārikaṃ vā||
sukumaṃ vā||
hīnaṃ vā||
paṇītaṃ vā||
yaṃ dūre vā||
santike vā||
sabbaṃ saṅkhāre:|| ||
'N'etaṃ mama,||
n'eso'ham asmi,||
na m'eso attā' ti.|| ||
Evam etaṃ yathā-bhūtaṃ samma-p-paññāya passati.|| ||
■
Yaṃ kiñci viññāṇaṃ atītānāgata-pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā vā||
olārikaṃ vā||
sukumaṃ vā||
hīnaṃ vā||
paṇītaṃ vā||
yaṃ dūre vā||
santike vā||
sabbaṃ viññāṇaṃ:|| ||
'N'etaṃ mama,||
n'eso'ham asmi,||
na m'eso attā' ti.|| ||
Evam etaṃ yathā-bhūtaṃ samma-p-paññāya passati.|| ||
■
Kathañ ca bikkhave bhikkhū akkhaṇa-vedhī hoti?|| ||
Idha, bhikkhave, bhikkhū||
'idaṃ dukkhan' ti||
yathā-bhūtaṃ pajānāti.|| ||
'Ayaṃ dukkha-samudayo' ti||
yathā-bhūtaṃ pajānāti.|| ||
'Ayaṃ dukkha-nirodho' ti||
yathā-bhūtaṃ pajānāti.|| ||
'Ayaṃ dukkha-nirodha-gāminī paṭipadā' ti||
yathā-bhūtaṃ pajānāti.|| ||
Evaṃ ko bhikkhave bhikkhu akkhaṇavedhi hoti.|| ||
■
Kathañ ca bhikkhave bhikkhū mahato kāyassa padāletā hoti?|| ||
Idha, bhikkhave, bhikkhū mahantaṃ avijjā-k-khandhaṃ padāleti.|| ||
Evaṃ kho bhikkhave bhikkhu mahato kāyassa padāletā hotī.|| ||
Imehi kho bhikkhave tihi dhammehi samannāgato bhikkhū āhuneyyo hoti||
pāhuneyiyā hoti||
dakakhineyiyā hotu||
añjalikaraneyiyo hoti||
anuttaraṃ puñña-k-khettaṃ lokassā" ti.|| ||