Aṅguttara-Nikāya
III. Tika Nipāta
XIV. Yodhājīva Vagga
Sutta 139
Assājāniya Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||
Bhagavā etad avoca:|| ||
"Tayo ca bhikkhave bhadde assājānīye desissāmi||
tayo ca bhadde purisājānīye.|| ||
Taṃ suṇātha, sādhukaṃ manasi-karotha,||
bhāsissāmī" ti.|| ||
"Evaṃ bhante" ti kho bhikkhave bhikkhū Bhagavato paccassosuṃ.|| ||
Bhagavā etad evoka:|| ||
[291] "Katame ca bhakkhave tayo bhaddā assājānīyā?|| ||
Idha, bhikkhave, ekacco bhaddo assājānīyo||
java-sampanno ca hoti,||
na vaṇṇa-sampanno||
na āroha-pariṇāha-sampanno.|| ||
Idha pana bhikkhave ekacco bhaddo assājānīyo||
java-sampanno ca hoti||
vaṇṇa-sampanno ca,||
na āroha-pariṇāha-sampanno.|| ||
Idha pana bhakkhave ekacco bhaddo assājānīyo||
java-sampanno ca hoti||
vaṇṇa-sampanno ca||
āroha-pariṇāha-sampanno ca.|| ||
Ime kho bhikkhave bhaddā tayo assa-sadassā.|| ||
■
2. Katame ca bhakkhave tayo bhaddā purisa-sājānīyā?|| ||
Idha, bhikkhave, ekacco bhaddo purisa-sājānīyo||
java-sampanno hoti,||
na vaṇṇa-sampanno||
na āroha-pariṇāha-sampanno.|| ||
Idha pana bhikkhave ekacco bhaddo purisa-sājānīyo||
java-sampanno ca hoti||
vaṇṇa-sampanno ca,||
na āroha-pariṇāha-sampanno.|| ||
Idha pana bhakkhave ekacco bhaddo purisa-sājānīyo||
java-sampanno ca hoti||
vaṇṇa-sampanno ca||
āroha-pariṇāha-sampanno ca.|| ||
Ime kho bhikkhave tayo bhaddo purisa-sājānīyā.|| ||
§
3. Kathañ ca bhakkhave bhaddo purisa-sājānīyo||
java-sampanno ca hoti,||
na vaṇṇa-sampanno||
na āroha-pariṇāha-sampanno?|| ||
Idha, bhikkhave, bhikkhū āsavānaṃ khayā||
anāsavaṃ ceto-vimuttiṃ||
paññā-vimuttiṃ||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā||
upasampajja viharati.|| ||
Idam assa javasmiṃ vadāmi.|| ||
■
Abhidhamme kho pana ahivinaye pañhaṃ||
puṭṭho vissajjeti||
no saṃsādeti.|| ||
Idam assa vaṇṇasmiṃ vadāmi.|| ||
■
Na Kho pana lābhī hoti cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārānaṃ.|| ||
Idam assa āroha-pariṇāhasmiṃ vadāmi.|| ||
■
Evaṃ kho bhikkhave bhaddo purisa-sājānīyo java-sampanno ca hoti||
na vaṇṇa-sampanno||
na āroha-pariṇāha-sampanno.|| ||
§
4. Kathañ ca bhakkhave bhaddo purisa-sājānīyo java-sampanno ca hoti,||
vaṇṇa-sampanno ca,||
na āroha-pariṇāha-sampanno?|| ||
Idha, bhikkhave, bhikkhū āsavānaṃ khayā||
anāsavaṃ ceto-vimuttiṃ||
paññā-vimuttiṃ||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā||
upasampajja viharati.|| ||
Idam assa javasmiṃ vadāmi.|| ||
■
Abhidhamme kho pana abhivinaye pañhaṃ||
puṭṭho vissajjeti||
no saṃsādeti.|| ||
Idam assa vaṇṇasmiṃ vadāmi.|| ||
Na ko pana lābhī hoti cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārānaṃ.|| ||
Idam assa na āroha-pariṇāhasmiṃ vadāmi.|| ||
■
Evaṃ kho bhikkhave bhaddo purisa-sājānīyo||
java-sampanno hoti||
vaṇṇa-sampanno ca,||
na āroha-pariṇāha-sampanno.|| ||
§
5. Kathañ ca bhakkhave bhaddo purisa-sājānīyo java-sampanno ca hoti,||
vaṇṇa-sampanno ca,||
āroha-pariṇāha-sampanno ca?|| ||
Idha, bhikkhave, bhikkhū āsavānaṃ khayā||
anāsavaṃ ceto-vimuttiṃ||
paññā-vimuttiṃ||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā||
upasampajja viharati.|| ||
Idam assa javasmiṃ vadāmi.|| ||
■
Abhidhamme kho pana abhivinaye pañhaṃ bhaddopuṭṭho vissajjeti||
no saṃsādeti.|| ||
Idam assa vaṇṇasmiṃ vadāmi.|| ||
■
Lābhi kho pana hoti cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārānaṃ.|| ||
Idam assa āroha-pariṇāhasmiṃ vadāmi.|| ||
Evaṃ kho bhikkhave purisa-sājānīyo java-sampanno ca hoti||
vaṇṇa-sampanno ca||
āroha-pariṇāha-sampanno ca.|| ||
Ime kho bhikkhave tayo purisa-sājānīyā" ti.|| ||