Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Catukka Nipāta
XXI: Sappurisa Vagga

Sutta 205

Pañcama Sappurisa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[220]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

'Asappurisañ ca vo bhikkhave desissāmi||
a-sappurisena a-sappurisa-tarañ ca,||
sappurisañ ca||
sappurisena sappurisa-tarañ ca.|| ||

Taṃ suṇātha sādhukaṃ manasi karotha bhāsissāmī ti.'|| ||

'Evaṃ bhante' ti kho te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Katamo ca bhikkhave a-sappuriso?|| ||

Idha, bhikkhave, ekacco micchā-diṭṭhiko hoti,||
micchā-saṅkappo hoti,||
micchā-vāco hoti,||
micchā-kammanto hoti,||
micchā-ājīvo hoti,||
micchā-vāyāmo hoti,||
micchā-satī hoti,||
micchā-samādhī hoti.|| ||

[221] Ayaṃ vuccati bhikkhave a-sappuriso.|| ||

Katamo ca bhikkhave a-sappurisena a-sappurisataro?|| ||

Idha, bhikkhave, ekacco attanā ca micchā-diṭṭhiko hoti,||
parañ ca micchā-diṭṭhiyā samādapeti.|| ||

Attanā ca micchā-saṅkappo hoti. Parañca micachāsaṅkappe samādapeti.|| ||

Attanā ca micchā-vāco hoti,||
parañ ca micchā-vācāya samādapeti.|| ||

Attanā ca micchā-kammanto hoti,||
parañ ca micchā-kammante samādapeti.|| ||

Attanā ca micchā ājīvo hoti,||
parañ ca micchā ājīve samādapeti.|| ||

Attanā ca micchā-vāyāmo hoti,||
parañ ca micchā-vāyāme samādapeti.|| ||

Attanā ca micchā-sati hoti,||
parañ ca micchā-satiyā samādapeti.|| ||

Attanā ca micchā-samādhi hoti,||
parañ ca micchā-samādhimhi samādapeti.|| ||

Ayaṃ vuccati bhikkhave a-sappurisena a-sappurisataro.|| ||

Katamo ca bhikkhave sappuriso?|| ||

Idha, bhikkhave, ekacco sammā-diṭṭhiko hoti,||
sammā-saṅkappo hoti,||
sammā-vāco hoti,||
sammā-kammanto hoti,||
sammā ājīvo hoti,||
sammā vāyāmo hoti,||
sammā-sati hoti,||
sammā-samādhi hoti.|| ||

Ayaṃ vuccati bhikkhave sappuriso.|| ||

Katamo bhikkhave sappurisena sappurisataro?|| ||

Idha, bhikkhave, ekacco sammā-diṭṭhiko hoti,||
parañ ca sammā-diṭṭhiyā samādapeti.|| ||

Attanā ca sammā-saṅkappo hoti. Parañca sammā saṅkappe samādapeti.|| ||

Attanā ca sammā-vāco hoti,||
parañ ca sammā-vācāya samādapeti.|| ||

Attanā ca sammā-kammanto hoti,||
parañ ca sammā-kammante samādapeti.|| ||

Attanā ca sammā ājīvo hoti,||
parañ ca sammā ājīve samādapeti.|| ||

Attanā ca sammā-vāyāmo hoti,||
parañ ca sammā-vāyāme samādapeti.|| ||

Attanā ca sammā-satī hoti,||
parañ ca sammā-satiyā samādapeti.|| ||

Attanā ca sammā-samādhī hoti,||
parañ ca sammā-samādhimhi samādapeti.|| ||

Ayaṃ vuccati bhikkhave sappurisena sappurisataro ti.|| ||

 


Contact:
E-mail
Copyright Statement