Aṅguttara Nikāya
Catukka Nipāta
XXI: Sappurisa Vagga
Sutta 209
Paṭhama Pāpa Dhamma - Kalyāṇa Dhamma Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||
Bhagavā etad avoca:|| ||
Pāpa-Dhammañ ca vo bhikkhave desissāmi||
pāpadham- [224]mena pāpa-dhammatarañ ca||
kalyāṇa-Dhammañ ca||
kalyāṇa-dhammena kalyāṇa-dhammatarañ ca.|| ||
Taṃ suṇātha sādhukaṃ manasi karotha bhāsissāmī ti.'|| ||
'Evaṃ bhante' ti kho te bhikkhū Bhagavato paccassosuṃ.|| ||
Bhagavā etad avoca:|| ||
§
2. Katamo ca bhikkhave pāpa-dhammo?|| ||
Idha, bhikkhave, ekacco pāṇ-ā-tipātī hoti,||
adinn'ādāyī hoti,||
kāmesu micchā-cārī hoti,||
musā-vādī hoti,||
pisuṇā-vāco hoti,||
pharusā-vāco hoti,||
sampha-p-palāpī hoti,||
abhijjhālū hoti,||
vyāpanna-citto hoti,||
micchā-diṭṭhiko hoti.|| ||
Ayaṃ vuccati bhikkhave pāpa-dhammo.|| ||
■
Katamo ca bhikkhave pāpa-dhammena pāpa-dhammataro?|| ||
Idha, bhikkhave, ekacco attanā ca pāṇ-ā-tipātī hoti,||
parañ ca pāṇ-ā-tipāte samādapeti.|| ||
Attanāna ca adinn'ādāyī hoti,||
parañ ca adinn'ādāne samādapeti.|| ||
Attanā ca kāmesu micchā-cārī hoti,||
parañ ca kāmesu micchā-cāre samādapeti.|| ||
Attanā musā-vādī hoti,||
parañ ca musā-vāde samādapeti.|| ||
Attanā ca pisuṇā-vāco hoti,||
parañ ca pisuṇāya vācāya samādapeti.|| ||
Attanā ca pharusā-vāco hoti,||
parañ ca parusāya vācāya samādapeti.|| ||
Attanā ca sampha-p-palāpī hoti,||
parañ ca sampha-p-palāpe samādapeti.|| ||
Attanā ca abhijjhālū hoti,||
parañ ca abhijhāya samādapeti..|| ||
Attanā ca vyapannacitto hoti,||
parañ ca vyāpāde samādapeti..|| ||
Attanā ca micchā-diṭṭhiko hoti,||
parañ ca micchā-diṭṭhiyā samādapeti.|| ||
Ayaṃ vuccati bhikkhave pāpa-dhammena pāpa-dhammataro.|| ||
■
Katamo ca bhikkhave kalyāṇa-dhammo?|| ||
Idha, bhikkhave, ekacco pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisuṇāvācā paṭivirato hoti,||
pharusā-vācā paṭivirato hoti,||
sampha-p-palāpalā paṭivirato hoti,||
anabhijjhālu hoti,||
avyapanna-citto hoti,||
sammā-diṭṭhiko hoti.|| ||
Ayaṃ vuccati bhikkhave kalyāṇa-dhammo.|| ||
■
Katamo ca bhikkhave kalyāṇa-dhammena kalyāṇa-dhammataro?|| ||
Idha, bhikkhave, ekacco attanā ca pāṇ-ā-tipātā paṭivirato hoti,||
parañ ca pāṇ-ā-tipātā veramaṇiyā samādapeti.|| ||
Attanā ca adinn'ādānā paṭivirato hoti,||
parañ ca adinn'ādānā veramaṇiyā samādapeti.|| ||
Attanā ca kāmesu micchā-cārā paṭivirato hoti,||
parañ ca kāmesu micchā-cārā veramaṇiyā samādapeti.|| ||
Attanā ca musā-vādā paṭivirato hoti,||
parañ ca musā-vādā veramaṇiyā samādapeti.|| ||
Attanā ca pisuṇāvācā paṭivirato hoti,||
parañ ca pisuṇāvā cā veramaṇiyā samādapeti.|| ||
Attanā ca pharusā-vācā paṭivirato hoti,||
parañ ca pharusāvā cā veramaniyā samādapeti.|| ||
Attanā ca sampha-p-palāpā paṭivirato hoti,||
parañ ca sampha-p-palāpā veramaṇiyā samādapeti.|| ||
Attanā ca anabhijjhālū hoti,||
parañ ca anabhijjhāya samādapeti.|| ||
Attanā ca avyāpanna-citto hoti,||
parañ ca avyāpāde samādapeti.|| ||
Attanā ca sammā-diṭṭhiko hoti,||
parañ ca sammā-diṭṭhiyā samādapeti.|| ||
Ayaṃ vuccati bhikkhave kalyāṇa-dhammena kalyāṇa-dhammataro.