Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Catukka Nipāta
XXI: Sappurisa Vagga

Sutta 210

Dutiya Pāpa Dhamma - Kalyāṇa Dhamma Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[224]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Pāpadhammañ ca vo bhikkhave desissāmi||
pāpa-dhammena pāpa-dhammatarañ ca||
kalyāṇa-Dhammañ ca||
kalyāṇa-dhammena kalyāṇa-dhammatarañ ca.|| ||

Taṃ suṇātha sādhukaṃ manasi karotha bhāsissāmī ti.'|| ||

'Evaṃ bhante' ti kho te bhikkhū Bhagavato paccassosuṃ.|| ||

 

§

 

Bhagavā etad avoca:|| ||

Katamo ca bhikkhave pāpa-dhammo?|| ||

Idha bhikkhave ekacco||
micchā-diṭṭhiko hoti,||
micchā-saṅkappo hoti,||
micchā-vāco hoti,||
micchā-kammanto hoti,||
michā-ājivo hoti,||
micchā-vayāmo hoti,||
micchā-sati hoti,||
micchā-samādhi hoti,||
micchā-ñāṇī hoti,||
micchā-vimutti hoti.|| ||

Ayaṃ vuccati bhikkhave pāpa-dhammo.|| ||

Katamo ca bhikkhave pāpa-dhammena pāpa-dhammataro?|| ||

Idha, bhikkhave, ekacco||
attanā ca micchā-diṭṭhiko hoti,||
parañ ca micchā-diṭṭhiyā samādapeti.|| ||

Attanā ca micchā-saṅkappo hoti,||
parañ ca micchā-saṅkappe samādapeti.|| ||

Attanā ca micchā-vāco hoti,||
parañ ca micchā-vācāya samādapeti.|| ||

Attanā ca micchā ājīvo hoti,||
parañ ca micchā ājīve samādapeti.|| ||

Attanā ca micchā-sati hoti,||
parañ ca micchā-satiyā samādapeti.|| ||

Attanā ca micchā-samādhi hoti,||
parañc a micchā-samādhimhi samādapeti.|| ||

Attanā ca micchā-ñāṇī hoti,||
parañ ca micchā-ñāṇe samādapeti.|| ||

Attanā ca micchā-vimuttī hoti,||
parañ ca micchā-vimuttiyā samādapeti.|| ||

Ayaṃ vuccati bhikkhave pāpa-dhammena pāpa-dhammataro.|| ||

Katamo ca bhikkhave kalyāṇa-dhammo?|| ||

Idha, bhikkhave, ekacco sammā-diṭṭhiko hoti,||
sammā-saṅkappo hoti,||
sammā-vāco hoti,||
sammā-kammanto hoti,||
sammā ājīvo hoti,||
sammā vāyāmo hoti,||
sammā-satī hoti,||
sammā-samādhī hoti,||
sammā-ñāṇī hoti,||
sammā-vimuttī hoti.|| ||

Ayaṃ vuccati bhikkhave kalyāṇa-dhammo.|| ||

Katamo ca bhikkhave kalyāṇa-dhammena kalyāṇa-dhammataro?|| ||

Idha, bhikkhave, ekacco||
attanā ca sammā-diṭṭhiko hoti,||
parañ ca sammā-diṭṭhiyā samādapeti.|| ||

Attanā ca sammā-saṅkappo hoti,||
parañ ca sammā saṅkappe samādapeti.|| ||

Attanā ca sammā-vāco hoti,||
parañ ca sammā-vācāya samādapeti.|| ||

Attanā ca sammā kammanto hoti,||
parañ ca sammā-kammante samādapeti.|| ||

Attanā ca sammā ājīvo hoti,||
parañ ca sammā ājīve samādapeti.|| ||

Attanā ca sammā-satī hoti,||
parañ ca sammā-satiyā samādapeti.|| ||

Attanā ca sammā-samādhī hoti,||
parañ ca sammā-samādhimhi samādapeti.|| ||

Attanā ca sammā-ñāṇī hoti,||
parañ ca sammā-ñāṇe samādapeti.|| ||

Attanā ca sammā-vimuttī hoti,||
parañ ca sammā-vimuttiyā samādapeti.|| ||

Ayaṃ vuccati bhikkhave kalyāṇa-dhammena kalyāṇa-dhammataro.|| ||

 


Contact:
E-mail
Copyright Statement