Aṅguttara Nikāya
					Pañcaka Nipāta
					I: Sekha-Bala Vagga
					Sutta 2
Sekhabalavitthata Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][olds][bodh] Sāvatthi nidānaṃ:
Pañc'imāni bhikkhave sekha-balāni.||
					Katamāni pañca?|| ||
Saddhā-balaṃ,||
					hiri-balaṃ,||
					ottappa-balaṃ,||
					viriya-balaṃ,||
					paññā-balaṃ.|| ||
Katamañ ca bhikkhave saddā-balaṃ?|| ||
Idha, bhikkhave, ariya-sāvako saddho hoti.||
					Saddahati Tathāgatassa bodhiṃ:|| ||
'Iti pi so Bhagavā arahaṃ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathī Satthā deva-manussānaṃ Buddho Bhagavā' ti.|| ||
Idaṃ vuccati bhikkhave saddhā-balaṃ.|| ||
■
Katamañ ca bhikkhave hiri-balaṃ?|| ||
Idha, bhikkhave, ariya-sāvako hirimā hoti.|| ||
Hirīyati kāya-du-c-caritena vacī-du-c-caritena, mano-du-c-caritena.|| ||
Hiriyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā.|| ||
Idaṃ vuccati bhikkhave hiri-balaṃ.|| ||
■
Katamañ ca bhikkhave ottappa-balaṃ?|| ||
Idha, bhikkhave, ariya-sāvako ottapī hoti.|| ||
Ottappati kāya-du-c-caritena,||
					vacī-du-c-caritena,||
					mano-du-c-caritena.|| ||
Ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā.|| ||
Idaṃ vuccati bhikkhave ottappa-balaṃ.|| ||
■
Katamañ ca bhikkhave viriya-balaṃ?|| ||
Idha, bhikkhave, ariya-sāvako āraddha-viriyo viharati.|| ||
Akusalānaṃ dhammānaṃ pahānāya,||
					kusalānaṃ dhammānaṃ upasampadāya,||
					thāmavā daḷha-parakkamo anikkhitta-dhuro kusalesu dhammesu.|| ||
Idaṃ vuccati bhikkhave viriya-balaṃ.|| ||
■
Katamañ ca bhikkhave paññā-balaṃ?|| ||
Idha, bhikkhave, ariya-sāvako paññavā hoti.||
					Udayattha-gāminiyā paññāya samannāgato ariyāya nibbedhi-kāya sammā-dukkha-k-khaya-gāminiyā.|| ||
Idaṃ vuccati bhikkhave paññā-balaṃ.|| ||
Imāni kho bhikkhave pañca sekha-balāni.|| ||
Tasmātiha bhikkhave evaṃ sikkhitabbaṃ:||
					saddhā-balena samannāgatā bhavissāma sekha-balena,||
					hiri-balena samannāgatā bhavissāma sekha-balena,||
					ottappa-balena [3] samannāgatā bhavissāma sekha-balena,||
					viriya-balena samannāgatā bhavissāma sekha-balena,||
					paññā-balena samannāgatā bhavissāma sekha-balenā ti.
Evaṃ hi vo bhikkhave sikkhitabban ti.|| ||