Aṅguttara Nikāya
					Pañcaka Nipāta
					10. Kakudha Vagga
					Sutta 96
Suta-Dhara Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][olds] Evaṃ me sutaṃ:|| ||
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||
Bhagavā etad avoca:|| ||
"Pañcahi bhikkhave dhammehi||
					samannāgato bhikkhu anāpānasatiṃ||
					āsevanto na cirass'eva||
					akuppaṃ paṭivijjhati.|| ||
Katamehi pañcahi?|| ||
2. Idha, bhikkhave, bhikkhu appaṭṭho hoti||
					appakicco subharo susantoso jivita-parikkhāresu.|| ||
Appāhāro hoti anodarikattaṃ anuyutto.|| ||
Appamiddho hoti jāgariyaṃ anuyutto.|| ||
Bahu-s-suto hoti||
					suta-dharo||
					suta-sannicayo,||
					ye te dhammā ādi-kalyāṇā||
					majjhe kalyāṇā||
					pariyosāna kalyāṇā||
					sātthāṃ savyañ-janāṃ kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ abhivadanti,||
					tathā-rūpāssa dhammā bahu-s-sutā honti||
					dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭi-viddhā.|| ||
Yathā-vimuttaṃ cittaṃ pacc'avekkhati.|| ||
Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu ānāpāna-satiṃ āsevanto na cirass'eva akuppaṃ paṭivijjhati ti.|| ||

 Pāḷi English Dictionary
Pāḷi English Dictionary Sutta Search
Sutta Search