Aṅguttara-Nikāya
					Pañcaka-Nipāta
					Āghāta Vagga
					Sutta 169
Khippa-Nisanti Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Sāvatthi nidānaṃ|| ||
Atha kho āyasmā Ānando yen'āyasmā Sāriputto ten'upasaṅkami.|| ||
Upasaṅkamitvā āyasmatā Sāriputtena saddhiṃ sammodi.|| ||
Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||
Eka-m-antaṃ nisinno kho āyasmā Ānando āyasmantaṃ Sāriputtaṃ etad avoca:|| ||
2. Kittāvatā nu kho āvuso Sāriputta,||
					bhikkhu khippa-nisantī ca hoti||
					kusalesu dhammesu,||
					suggahitagāhī ca,||
					bahuñ ca gaṇhāti,||
					gahitaṃ c'assa na pamussatī' ti?|| ||
■
'Āyasmā kho Ānando bahu-s-suto,
					paṭibhātu āyasmantaṃ yeva Ānandan' ti.|| ||
'Tena h'āvuso Sāriputta,||
					suṇāhi,||
					sādhukaṃ mana-sikarohi,||
					bhāsissāmī' ti.|| ||
'Evam āvuso' ti kho āyasmā Sāriputto āyasmato Ānandassa paccassosi.|| ||
■
Āyasmā Ānando etad avoca:|| ||
3. 'Idh'āvuso, Sāriputta, bhikkhu attha-kusalo ca hoti||
					dhamma-kusalo ca||
					nirutti-kusalo ca||
					vyañjana-kusalo ca||
					pubbāpara-kusalo ca.|| ||
Ettāvatā kho āvuso, Sāriputta,||
					bhikkhu khippa-nisantī ca hoti||
					kusalesu dhammesu,||
					suggahitagāhī ca,||
					bahuṃ ca gaṇhāti,||
					gahitaṃ c'assa na pamussatī' ti.|| ||
■
4. Acchariyaṃ āvuso,||
					abbhutaṃ āvuso,||
					yāva su-bhāsitaṃ cidaṃ āyasmatā Ānandena.|| ||
Imehi ca mayaṃ pañcahi dhammehi samannāgataṃ āyasmantaṃ Ānndaṃ dhārema:|| ||
Āyasmā Ānando attha-kusalo||
					dhamma-kusalo||
					nirutti-kusalo||
					vyañjana-kusalo||
					pubbāpara-kusalo' ti.|| ||

 Pāḷi English Dictionary
Pāḷi English Dictionary Sutta Search
Sutta Search