Aṅguttara Nikāya
Chakka Nipāta
VII. Devatā Vagga
Sutta 68
Saṅgaṇ'ikārāma Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||
Bhagavā etad avoca:|| ||
2. "So vata bhikkhave bhikkhū saṅgaṇ'ikārāmo saṅgaṇ'ikā-rato saṅgaṇ'ikārāmataṃ anuyutto,||
gaṇārāmo gaṇa-rato gaṇārāmataṃ anuyutto eko paviveke abhiramissatī ti||
n'etaṃ ṭhānaṃ vijjati.|| ||
Eko paviveke anabhiramanto [423] cittassa nimittaṃ gaṇahi'ssatī ti||
n'etaṃ ṭhānaṃ vijjati.|| ||
Cittassa nimittaṃ agaṇhanto sammā-diṭṭhiṃ paripūressati ti||
n'etaṃ ṭhānaṃ vijjati.|| ||
Sammā-diṭṭhiṃ aparipūretvā sammā-samādhiṃ paripūressatī ti||
n'etaṃ ṭhānaṃ vijjati.|| ||
Sammā-samādhiṃ aparipūretvā saṃyojanāni pajahissatī ti||
n'etaṃ ṭhānaṃ vijjati.|| ||
Saṇyojanāni a-p-pahāya Nibbānaṃ sacchi-karissati ti||
n'etaṃ ṭhānaṃ vijjati.|| ||
So vata bhikkave bhikkhū na saṅgaṇ'ikārāmo na saṅgaṇ'ikā-rato na saṅgaṇ'ikārāmataṃ anuyutto, na gaṇārāmo na gaṇa-rato na gaṇārāmataṃ anuyutto, eko paviveke abhiramissatī ti||
Ṭhāname taṃ vijjati.|| ||
Eko paviveke abhiramanto cittassa nimittaṃ gaṇahi'ssatī ti||
ṭhāname taṃ vijjati.|| ||
Cittassa nimittaṃ gaṇhanto sammā-diṭṭhiṃ paripūressatī ti||
ṭhāname taṃ vijjati.|| ||
Sammā-diṭṭhiṃ paripūretvā sammā-samādhiṃ paripūressatī ti||
ṭhāname taṃ vijjati.|| ||
Sammā-samādhiṃ paripūretvā saṃyojanāni3 pajahissatī ti||
ṭhāname taṃ vijjati.|| ||
Saṇyojanāni pahāya Nibbānaṃ sacchi-karissatī ti||
ṭhāname taṃ vijjatī" ti.|| ||