Aṅguttara Nikāya
Sattaka Nipāta
2. Anusaya Vagga
Sutta 11
Anusaya Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] EVAṂ ME SUTAṂ.|| ||
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.
Bhagavā etad avoca:|| ||
"Satt'imi bhikkhave, anusayā.|| ||
Katame satta?|| ||
Kāmā-rāgānusayo,||
paṭighānusayo,||
diṭṭh'ānusayo,||
vicikicchānusayo,||
mānānusayo,||
bhava-rāgānusayo,||
avijjānusayo.|| ||
Ime kho bhikkhave, satta anusayā ti.|| ||