Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]


 

Aṅguttara Nikāya
Sattaka Nipāta
2. Anusaya Vagga

Sutta 12

Anusaya-p-Pahāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[9]

[1][pts][than] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Sattannaṃ bhikkhave anusayānaṃ pahānāya samucchedāya Brahma-cariyaṃ vussati.|| ||

 

§

 

Katamesaṃ sattannaṃ?|| ||

Kāmā-rāgānusayassa pahānāya samucchedāya Brahma-cariyaṃ vussati.|| ||

Paṭighā'nusayassa pahānāya samucchedāya Brahma-cariyaṃ vussati.|| ||

Diṭṭhā'nusayassa pahānāya samucchedāya Brahma-cariyaṃ vussati.|| ||

Vicikicchā'nusayassa pahānāya samucchedāya Brahma-cariyaṃ vussati.|| ||

Mānānusayassa pahānāya samucchedāya Brahma-cariyaṃ vussati.|| ||

Bhava-rāgānusayassa pahānāya samucchedāya Brahma-cariyaṃ vussati.|| ||

Avijjā'nusayassa pahānāya mucchedāya Brahma-cariyaṃ vussati.|| ||

Imesaṃ kho bhikkhave,||
sattannaṃ anusayānaṃ pahānāya samucchodāya Brahma-cariyaṃ vussati.|| ||

Yato ca kho bhikkhave,||
bhikkhuno kāmā-rāgānusayo pahīno hoti ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṃ anuppāda-dhammo,|| ||

yato ca kho bhikkhave,||
bhikkhūno paṭighānusayo pahīno hoti ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṃ anuppāda-dhammo,|| ||

yato ca kho bhikkhave,||
bhikkhuno diṭṭh'ānusayo pahīno hoti ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṃ anuppāda-dhammo,|| ||

yato ca kho bhikkhave,||
bhikkhuno vicikicchānusayo pahīno hoti ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṃ anuppāda-dhammo,|| ||

yato ca kho bhikkhave,||
bhikkhuno mānānusayo pahīno hoti ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṃ anuppāda-dhammo,|| ||

yato ca kho bhikkhave,||
bhikkhuno bhava-rāgānusayo pahīno hoti ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṃ anuppāda-dhammo,|| ||

yato ca kho bhikkhave,||
bhikkhuno avijjānusayo pahīno hoti ucchinna-mūlo tālā-vattukato anabhāva-kato āyatiṃ anuppāda-dhammo.|| ||

Ayaṃ vuccati bhikkhave bhikkhu niranusayo acchecchi taṇhaṃ vāvattayi saṃyojanaṃ sammā mānābhisamayā antam akāsi dukkhassā" ti.|| ||

 


Contact:
E-mail
Copyright Statement