Aṅguttara Nikāya
Sattaka Nipāta
2. Anusaya Vagga
Sutta 12
Anusaya-p-Pahāna Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] EVAṂ ME SUTAṂ.|| ||
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||
Bhagavā etad avoca:|| ||
"Sattannaṃ bhikkhave anusayānaṃ pahānāya samucchedāya Brahma-cariyaṃ vussati.|| ||
§
Katamesaṃ sattannaṃ?|| ||
Kāmā-rāgānusayassa pahānāya samucchedāya Brahma-cariyaṃ vussati.|| ||
■
Paṭighā'nusayassa pahānāya samucchedāya Brahma-cariyaṃ vussati.|| ||
■
Diṭṭhā'nusayassa pahānāya samucchedāya Brahma-cariyaṃ vussati.|| ||
■
Vicikicchā'nusayassa pahānāya samucchedāya Brahma-cariyaṃ vussati.|| ||
■
Mānānusayassa pahānāya samucchedāya Brahma-cariyaṃ vussati.|| ||
■
Bhava-rāgānusayassa pahānāya samucchedāya Brahma-cariyaṃ vussati.|| ||
■
Avijjā'nusayassa pahānāya mucchedāya Brahma-cariyaṃ vussati.|| ||
■
Imesaṃ kho bhikkhave,||
sattannaṃ anusayānaṃ pahānāya samucchodāya Brahma-cariyaṃ vussati.|| ||
Yato ca kho bhikkhave,||
bhikkhuno kāmā-rāgānusayo pahīno hoti ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṃ anuppāda-dhammo,|| ||
■
yato ca kho bhikkhave,||
bhikkhūno paṭighānusayo pahīno hoti ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṃ anuppāda-dhammo,|| ||
■
yato ca kho bhikkhave,||
bhikkhuno diṭṭh'ānusayo pahīno hoti ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṃ anuppāda-dhammo,|| ||
■
yato ca kho bhikkhave,||
bhikkhuno vicikicchānusayo pahīno hoti ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṃ anuppāda-dhammo,|| ||
■
yato ca kho bhikkhave,||
bhikkhuno mānānusayo pahīno hoti ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṃ anuppāda-dhammo,|| ||
■
yato ca kho bhikkhave,||
bhikkhuno bhava-rāgānusayo pahīno hoti ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṃ anuppāda-dhammo,|| ||
■
yato ca kho bhikkhave,||
bhikkhuno avijjānusayo pahīno hoti ucchinna-mūlo tālā-vattukato anabhāva-kato āyatiṃ anuppāda-dhammo.|| ||
Ayaṃ vuccati bhikkhave bhikkhu niranusayo acchecchi taṇhaṃ vāvattayi saṃyojanaṃ sammā mānābhisamayā antam akāsi dukkhassā" ti.|| ||