Aṅguttara Nikāya
Sattaka Nipāta
Mahā Vaggo
Sutta 67
Bhāvanānuyutta Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi bhikkhavo ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||
Bhagavā etad avoca:|| ||
2. Bhāvanaṃ ananuyttassa bhikkhave bhikkhuno viharato kiñ cāpi evaṃ icchā uppajjeyya:|| ||
"Aho vata me anupādāya āsavehi cittaṃ vimucceyyā" ti.|| ||
Atha khvassa n'eva anupādāya āsavehi cittaṃ vimuccati.|| ||
Taṃ kissa hetu?|| ||
"Abhāvitattātissa vacanīyaṃ."|| ||
Kissa abhāvitattā?|| ||
Catunnaṃ sati-paṭṭhānānaṃ,||
catunnaṃ samma-p-padhānānaṃ,||
catunnaṃ iddhi-pādānaṃ,||
pañcannaṃ indriyānaṃ,||
pañcannaṃ balānaṃ,||
sattannaṃ bojjh'aṅgānaṃ,||
ariyassa aṭṭhaṅgikassa Maggassa.|| ||
Seyyathā pi, bhikkhave, kukkuṭiyā aṇḍāni aṭṭha vā||
dasa vā dvādasa vā,||
tānassu kukkuṭiyā na sammā adhisayitāni na sammā pariseditāni na sammā paribhā- [126] vitāni.|| ||
Kiñ cāpi tassā kukkuṭiyā evaṃ icchā uppajjeyya:|| ||
"Aho vata me kukkuṭa-potakā pādanakha-sikhāya vā||
mukha-tuṇḍakena vā||
aṇḍakosaṃ padāletvā sottinā abhinibbhijjeyyun" ti.|| ||
Atha kho abhabbāva te kukkuṭa-potakā pādanakha-sikhāya vā||
mukha-tuṇḍakena vā||
aṇḍakosaṃ padāletvā sotthinā abhinibbhijjituṃ.|| ||
Taṃ kissa hetu?|| ||
Tathā hi bhikkhave kukkuṭiyā aṇḍāni na sammā adhisayitāni na sammā pariseditāni,||
na sammā paribhāvitāni,||
evam eva kho, bhikkhave,||
bhāvanaṃ ananuyuttassa bhikkhuno viharato kiñcā pi evaṃ icchā uppajjeyya:|| ||
"Aho vata me anupādāya āsavehi cittaṃ vimucceyyā" ti.|| ||
Atha khavassa n'eva anupādāya āsavehi cittaṃ vimuccati.|| ||
Taṃ kissa hetu?|| ||
Abhāvitattātissa vacanīyaṃ.|| ||
Kissa abhāvitattā?|| ||
Catunnaṃ sati-paṭṭhānānaṃ,||
catunnaṃ samma-p-padhānānaṃ,||
catunnaṃ iddhi-pādānaṃ,||
pañcannaṃ indriyānaṃ,||
pañcannaṃ balānaṃ,||
sattannaṃ bojjh'aṅgānaṃ,||
ariyassa aṭṭhaṅgikassa Maggassa.|| ||
3. Bhāvanaṃ anuyuttassa bhikkhave, bhikkhuno viharato kiñ cāpi na evaṃ icchā uppajjeyya:|| ||
"Aho vata me anupādāya āsavehi cittaṃ vimucceyyā" ti.|| ||
Atha khvassa anupādāya āsavehi cittaṃ vimuccati.|| ||
Taṃ kissa hetu?|| ||
Bhāvitattātissa vacanīyaṃ.|| ||
Kissa bhāvitattā?|| ||
Catunnaṃ sati-paṭṭhānānaṃ,||
catunnaṃ samma-p-padhānānaṃ,||
catunnaṃ iddhi-pādānaṃ,||
pañcannaṃ indriyānaṃ,||
pañcannaṃ balānaṃ,||
sattannaṃ bojjh'aṅgānaṃ,||
ariyassa aṭṭhaṅgikassa Maggassa.|| ||
Seyyathā pi, bhikkhave, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā,||
tān'assu kukkuṭiyā sammā-adhisayitāni sammā-pariseditāni sammā-paribhāvitāni.|| ||
Kiñ cāpi tassā kukkuṭiyā na evaṃ icchā uppajjeyya:|| ||
"Aho vata me kukkuṭa-potakā pādanakha-sikhāya vā mukha-tuṇḍakena vā||
aṇḍakosaṃ padāletvā sottinā abhinibbhijjeyyun" ti.|| ||
Atha kho bhabbā'va te kukkuṭa-potakā pādanakha-sikhāya vā mukha-tuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjituṃ.|| ||
Taṃ kissa hetu?|| ||
Tathā h'amuni bhikkhave kukkuṭiyā aṇḍāni sammā-adhisayitāni sammā-pariseditāni, sammā-paribhāvitāni.|| ||
Evam eva kho bhikkhave bhāvanaṃ ananuyuttassa bhikkhuno viharato kiñ cāpi na evaṃ icchā uppajjeyya:|| ||
"Aho [127] vata me anupādāya āsavehi cittaṃ vimucceyyā" ti.|| ||
Atha khavassa anupādāya āsavehi cittaṃ vimuccati.|| ||
Taṃ kissa hetu?|| ||
Bhāvitattā ti'ssa vacanīyaṃ.|| ||
Kissa bhāvitattā?|| ||
Catunnaṃ sati-paṭṭhānānaṃ,||
catunnaṃ samma-p-padhānānaṃ,||
catunnaṃ iddhi-pādānaṃ,||
pañcannaṃ indriyānaṃ,||
pañcannaṃ balānaṃ,||
sattannaṃ bojjh'aṅgānaṃ,||
ariyassa aṭṭhaṅgikassa Maggassa.|| ||
4. Seyyathā pi, bhikkhave, palagaṇḍassa vā palagaṇḍantevāsikassa vā dissante'va vāsijaṭe aṅgulipadāni dissati aṅguṭṭhapadaṃ, no ca khvāssa evaṃ ñāṇaṃ hoti:|| ||
"Ettakaṃ vā me ajja vāsijaṭassa khīṇaṃ,||
ettakaṃ hīyyo,||
ettakaṃ pare" ti.|| ||
Atha khavāssa khīṇe khīṇante'va ñāṇaṃ hoti:|| ||
Evam eva kho bhikkhave, bhāvanaṃ anuyuttassa bhikkhuno viharato kiñ cāpi na evaṃ ñāṇaṃ hoti:|| ||
"Ettakaṃ me ajja āsavānaṃ khīṇaṃ,||
ettakaṃ vā bhiyyo,||
ettakaṃ vā pare" ti.|| ||
Atha khavāssa khīṇe khīṇante'va ñāṇaṃ hoti.|| ||
Seyyathā pi, bhikkhave, sāmuddikāya nāvāya vettabandhana-badadhāya chammāsāni udake pariyādāya hemantikena thale ukkhittāya vāt'ātapaparetāni bandhanāni,||
tāni pāvussakena meghena ahippavuṭṭāni appakasiren'eva paṭippassambhanti putikāni bhavanti:||
evam eva kho, bhikkhave, bhāvanaṃ anuyuttassa bhikkhuno viharato appakasiren'eva saṃyojanāni paṭippassambhanti pūtikānī bhavantī ti.|| ||