Aṅguttara Nikāya
					IX. Navaka Nipāta
					II. Sīhanāda Vagga
					Sutta 16
Saññā Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][upal][olds] Evaṃ me sutaṃ.|| ||
Sāvatthi nidānaṃ.|| ||
"Nava yimā bhikkhave, saññā bhāvitā||
					bahulī-katā||
					maha-p-phalā honti||
					mahā-nisaṃsā||
					amato-gadhā||
					amata-pariyosānā.|| ||
Katamā nava?|| ||
2. Asubha-saññā,||
					maraṇa-saññā,||
					āhāre paṭikkula-saññā,||
					sabba-loke anabhirata-saññā,||
					anicca-saññā,||
					anicce dukkha-saññā,||
					dukkhe anatta-saññā,||
					pahāna-saññā,||
					virāga-saññā.|| ||
Imā kho bhikkhave, nava saññā bhāvitā||
					bahulī-katā||
					maha-p-phalā honti||
					mahā-nisaṃsā||
					amato-gadhā||
					amata-pariyosānā" ti.|| ||