Aṇguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṇguttara Nikāya
XI. Ekā-Dasaka Nipāta
I. Nissāya

Sutta 1

Kim Atthiya? Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[311]

[1][pts][than][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā,||
Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho āyasmā Ānando||
yena Bhagavā||
ten'upasaṇkami||
upasaṇkamitvā Bhagavantaṃ,||
abhivādetvā,||
eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho||
āyasmā Ānando||
Bhagavantaṃ etad avoca:|| ||

"Kim-atthiyāni, bhante,||
kusalāni sīlāni,||
kim-ānisaṃsānī" ti?|| ||

"Avi-p-paṭisār'atthāni||
kho Ānanda||
kusalāni sīlāni||
avi-p-paṭisārānisaṃsānī" ti.|| ||

"Avi-p-paṭisāro pana, bhante,||
kim-atthiyo||
kim-ānisaṃso" ti?|| ||

"Avi-p-paṭisāro kho, Ānanda,||
pāmujjāttho||
pāmujjānisaṃso" ti.|| ||

"Pāmujjaṃ pana, bhante,||
kim-atthiyaṃ||
kim-ānisaṃsan" ti?|| ||

"Pāmujjaṃ kho, Ānanda,||
pītatthaṃ||
pītānisaṃsaṃ" ti.|| ||

"Pīti pana, bhante,||
kim-atthiyā||
kim-ānisaṃsā" ti?|| ||

"Pīti kho, Ānanda,||
pa-s-saddh'atthā||
passaddhā-nisaṃsā" ti.|| ||

"Passaddhi pana, bhante,||
kim-atthiyā||
kim-ānisaṃsā" ti?|| ||

"Passaddhi kho, Ānanda,||
sukhatthā||
sukhānisaṃsā" ti.|| ||

"Sukhaṃ pana, bhante,||
kim-atthiyaṃ||
,kim-ānisaṃsan" ti?|| ||

"Sukhaṃ kho, Ānanda,||
samādhatthaṃ||
samādhā-nisaṃsaṃ" ti.|| ||

"Samādhi pana, bhante,||
kim-attho||
kim-ānisaṃso" ti?|| ||

"Samādhi kho, Ānanda,||
yathā-bhūta-ñāṇa-dassanattho||
yathā-bhūta-ñāṇa-dassanānisaṃso" ti.|| ||

"Yathā-bhūta-ñāṇa-dassanaṃ pana, bhante,||
kim-atthiyaṃ||
kim-ānisaṃsan" ti?|| ||

"Yathā-bhūta-ñāṇa-dassanaṃ kho, Ānanda,||
nibbindanatthaṃ||
nibbidā-nisaṃsaṃ" ti.|| ||

"Nibbidā pana, bhante,||
kim-attho||
kim-ānisaṃso" ti?|| ||

"Nibbidā kho, Ānanda,||
virāgathā||
[312] virāgā-nisaṃsā" ti.|| ||

"Virāgo pana, bhante,||
kim-atthiyo||
kim-ānisaṃso." ti?|| ||

"Virāgo kho, Ānanda,||
vimutti-ñāṇa-dassanattho||
vimutti-ñāṇa-dassanānisaṃso.|| ||

 

 

Iti kho, Ānanda,||
kusalāni sīlāni||
avi-p-paṭisāra-t-thāni||
avi-p-paṭisārānisaṃsāni;

avi-p-paṭisāro||
pāmujjattho||
pāmujjānisaṃso;

pāmujjaṃ||
pītatthaṃ||
pītānisaṃsaṃ;

pīti||
pa-s-saddh'atthā||
passaddhā-nisaṃsā;

passaddhi||
sukhatthā||
sukhānisaṃsā;

sukhaṃ||
samādhatthaṃ||
samādhā-nisaṃsaṃ;

samādhi||
yathā-bhūta-ñāṇa-dassanattho||
yathā-bhūta-ñāṇa-dassanānisaṃso;

yathā-bhūta-ñāṇa-dassanā||
nibbindatthaṃ||
nibbidā-nisaṃsaṃ;

nibbidā||
virāgatthā||
virāgā-nisaṃsā;

virāgo||
vimutti-ñāṇa-dassanattho||
vimutti-ñāṇa-dassanānisaṃso.|| ||

Iti kho, Ānanda,||
kusalāni sīlāni||
anupubbena||
aggāya parentī" ti.|| ||

 


Contact:
E-mail
Copyright Statement