Aṇguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṇguttara Nikāya
XI. Ekā-Dasaka Nipāta
I. Nissāya

Sutta 2

Na Cetanā-Karaṇīya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[312]

[1][pts][than][olds] "Sīla-vato, bhikkhave,||
sīla-samapannassa||
na cetanāya karaṇīyaṃ:|| ||

'Avi-p-paṭisāro me uppajjatū' ti.|| ||

Dhammatā esā, bhikkhave,||
yaṃ sīla-vato||
sīla-sampannassa||
avi-p-paṭisāro uppajjati.|| ||

Avi-p-paṭisārissa, bhikkhave,||
na cetanāya karaṇīyaṃ:|| ||

'Pāmujjaṃ me uppajjatū' ti.|| ||

Dhammatā esā, bhikkhave,||
yaṃ avi-p-paṭisārissa||
pāmujjaṃ uppajjati.|| ||

Pamuditassa, bhikkhave,||
na cetanāya karaṇīyaṃ:|| ||

'Pīti me uppajjatū' ti.|| ||

Dhammatā esā, bhikkhave,||
yaṃ pamuditassa||
pīti uppajjati.|| ||

Pītamanassa, bhikkhave,||
na cetanāya karaṇīyaṃ:|| ||

'Kāyo me passambhatū' ti.|| ||

Dhammatā esā, bhikkhave,||
pītamanassa||
kāyo passambhati.|| ||

Passaddha-kāyassa, bhikkhave,||
na cetanāya karaṇīyaṃ:|| ||

'Sukhaṃ vediyāmī' ti.|| ||

Dhammatā esā, bhikkhave,||
yaṃ passaddha-kāyo||
sukhaṃ vediyati.|| ||

Sukhino, bhikkhave,||
na cetanāya karaṇīyaṃ:|| ||

'Cittaṃ me samādhīyatū' ti.|| ||

Dhammatā esā, bhikkhave,||
yaṃ sukhino||
cittaṃ samādhiyati.|| ||

Samāhitassa, bhikkhave,||
na cetanāya karaṇīyaṃ:|| ||

'Yathā-bhūtaṃ pajānāmi passāmī' ti.|| ||

Dhammatā [313] esā, bhikkhave,||
yaṃ samāhito||
yathā-bhūtaṃ pajānāti passati.|| ||

Yathā-bhūtaṃ, bhikkhave, jānato passato||
na cetanāya kāraṇīyaṃ:|| ||

'Nibbindāmī' ti.|| ||

Dhammatā esā, bhikkhave,||
yaṃ yathā-bhūtaṃ jānaṃ passaṃ||
nibbindati.|| ||

Nibbinnassa, bhikkhave,||
na cetanāya karaṇīyaṃ:|| ||

'Virajjāmī' ti.|| ||

Dhammatā esā, bhikkhave,||
yaṃ nibbinno||
virajjati.|| ||

Virattassa, bhikkhave,||
na cetanāya karaṇīyaṃ:|| ||

'Vimutti-ñāṇa-dassanaṃ sacchi-karomī' ti.|| ||

Dhammatā esā, bhikkhave,||
yaṃ viratto||
vimutti-ñāṇa-dassanaṃ sacchi-karoti.|| ||

 

 

Iti kho, bhikkhave,||
virāgo||
vimutti-ñāṇa-dassanattho,||
vimutti-ñāṇa-dassanānisaṃso;

nibbidā||
virāgatthā,||
virāgānisaṃsā;

yathā-bhūta-ñāṇa-dassanaṃ||
nibbidatthaṃ||
nibbidānisaṃsaṃ;

samādhi||
yathā-bhūta-ñāṇa-dassanattho,||
yathā-bhūta-ñāṇa-dassanānisaṃso;

sukhaṃ||
samādhatthaṃ,||
samādhā-nisaṃsaṃ;

passaddhi||
sukhatthā,||
sukhānisaṃsā;

pīti||
passaddhatthā,||
passaddhā-nisaṃsā;

pāmujjaṃ||
pītatthaṃ.||
pītānisaṃsaṃ;

avi-p-paṭisāro||
pāmujjattho,||
pāmujjānisaṃso;

kusalāni sīlāni||
avi-p-paṭisāratthāni,||
avi-p-paṭisārānisaṃsāni.|| ||

Iti kho, bhikkhave,||
dhammā ca dhamme||
abhisandenti.|| ||

Dhammā ca dhamme||
paripūrenti||
a-pāra-apāraṇgamanāyā" ti.|| ||

 


Contact:
E-mail
Copyright Statement