Aṅguttara Nikāya
					XI. Ekā-Dasaka Nipāta
					I. Nissāya
					Sutta 3
Paṭhama Upanisa Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds] "Dussīlassa, bhikkhave,||
					sīla-vipantassa||
					hat'ūpaniso hoti||
					avi-p-paṭisāro.|| ||
■
Avi-p-paṭisāre asati||
					avi-p-paṭisāra-vipantassa||
					hat'ūpanisaṃ hoti||
					pāmujjaṃ.|| ||
■
Pāmujje asati||
					pāmujja-vipantassa||
					hat'ūpanisā hoti||
					pīti.|| ||
■
Pītiyā asati||
					pīti-vipantassa||
					hat'ūpanisā hoti||
					passaddhi.|| ||
■
Passaddhiyā asati||
					passaddhi-vipannassa||
					[314] hat'ūpanisaṃ hoti||
					sukhaṃ.|| ||
■
Sukhe asati||
					sukha-vipannassa||
					hat'ūpaniso hoti||
					sammā-samādhi.|| ||
■
Sammā-samādhimhi asati||
					sammā-samādhi-vipannassa||
					hat'ūpanisaṃ hoti||
					yathā-bhūta-ñāṇa-dassanaṃ.|| ||
■
Yathā-bhūta-ñāṇa-dassane asati||
					yathā-bhūta-ñāṇa-dassana-vipannassa||
					hat'ūpanisā hoti||
					nibbidā.|| ||
■
Nibbidāya asati||
					nibbidā-vipannassa||
					hat'ūpaniso hoti||
					virāgo.|| ||
■
Virāge asati||
					virāga-vipannassa||
					hat'ūpanisaṃ hoti||
					vimutti-ñāṇa-dassanaṃ.|| ||
■
Seyyathā pi, bhikkhave,||
					rukkho sākhā-palāsa-vipanno||
					tassa||
					papaṭikā pi||
					na pāripūriṃ gacchati;||
					taco pi||
					pheggu pi||
					sāro pi||
					na pāripūriṃ gacchati.|| ||
■
Evam eva kho, bhikkhave,||
					dussīlassa||
					sīla-vipantassa||
					hat'ūpaniso hoti||
					avi-p-paṭisāro.|| ||
■
Avi-p-paṭisāre asati||
					avi-p-paṭisāra-vipantassa||
					hat'ūpanisaṃ hoti||
					pāmujjaṃ.|| ||
■
Pāmujje asati||
					pāmujja-vipantassa||
					hat'ūpanisā hoti||
					pīti.|| ||
■
Pītiyā asati||
					pīti-vipantassa||
					hat'ūpanisā hoti||
					passaddhi.|| ||
■
Passaddhiyā asati||
					passaddhi-vipannassa||
					hat'ūpanisaṃ hoti||
					sukhaṃ.|| ||
■
Sukhe asati||
					sukha-vipannassa||
					hat'ūpaniso hoti||
					sammā-samādhi.|| ||
■
Sammā-samādhimhi asati||
					sammā-samādhi-vipannassa||
					hat'ūpanisaṃ hoti||
					yathā-bhūta-ñāṇa-dassanaṃ.|| ||
■
Yathā-bhūta-ñāṇa-dassane asati||
					yathā-bhūta-ñāṇa-dassana-vipannassa||
					hat'ūpanisā hoti||
					nibbidā.|| ||
■
Nibbidāya asati||
					nibbidā-vipannassa||
					hat'ūpaniso hoti||
					virāgo.|| ||
■
Virāge asati||
					virāga-vipannassa||
					hat'ūpanisaṃ hoti||
					vimutti-ñāṇa-dassanaṃ.|| ||
§
Sīla-vato, bhikkhave,||
					sīla-sampannassa||
					upanisa-sampanno hoti||
					avi-p-paṭisāro.|| ||
■
Avi-p-paṭisāre sati||
					avi-p-paṭisāra-sampannassa||
					upanisa-sampannaṃ hoti||
					pāmujjaṃ.|| ||
■
Pāmujje sati||
					pāmujja sampannassa||
					upanisa-sampannā hoti||
					pīti.|| ||
■
Pītiyā sati||
					pīti-sampannassa||
					upanisa-sampannā hoti||
					passaddhi.|| ||
■
Passaddhiyā sati||
					passaddhi-sampannassa||
					upanisa-sampannaṃ hoti||
					sukhaṃ.|| ||
■
Sukhe sati||
					sukha-sampannassa||
					upanisa-sampanno hoti||
					sammā-samādhi.|| ||
■
Sammā-samādhimhi sati||
					sammā-samādhi-sampannassa||
					upanisa-sampannaṃ hoti||
					yathā-bhūta-ñāṇa-dassanaṃ.|| ||
■
Yathā-bhūta-ñāṇa-dassane sati||
					yathā-bhūta-ñāṇa-dassana-sampannassa||
					upanisa-sampannā hoti||
					nibbidā.|| ||
■
Nibbidāya sati||
					nibbidāsampannassa||
					upanisa-sampannā hoti||
					virāgo.|| ||
■
Virāge sati||
					virāga-sampannassa||
					upanisa-sampannaṃ hoti||
					vimutti-ñāṇa-dassanaṃ.|| ||
■
Seyyathā pi, bhikkhave,||
					rukkho sākhā-palāsa-sampanno||
					tassa||
					papaṭikā pi||
					pāripūriṃ gacchati,||
					taco pi||
					pheggu pi||
					sāro pi||
					pāripūrim gacchati.|| ||
■
Evam eva kho, sīla-vato, bhikkhave,||
					sīla-sampannassa||
					upanisa-sampanno hoti||
					avi-p-paṭisāro.|| ||
■
Avi-p-paṭisāre sati||
					avi-p-paṭisāra-sampannassa||
					upanisa-sampannaṃ hoti||
					pāmujjaṃ.|| ||
■
Pāmujje sati||
					pāmujja sampannassa||
					upanisa-sampannā hoti||
					pīti.|| ||
■
Pītiyā sati||
					pīti-sampannassa||
					upanisa-sampannā hoti||
					passaddhi.|| ||
■
Passaddhiyā sati||
					passaddhi-sampannassa||
					upanisa-sampannaṃ hoti||
					sukhaṃ.|| ||
■
Sukhe sati||
					sukha-sampannassa||
					upanisa-sampanno hoti||
					sammā-samādhi.|| ||
■
Sammā-samādhimhi sati||
					sammā-samādhi-sampannassa||
					upanisa-sampannaṃ hoti||
					yathā-bhūta-ñāṇa-dassanaṃ.|| ||
■
Yathā-bhūta-ñāṇa-dassane sati||
					yathā-bhūta-ñāṇa-dassana-sampannassa||
					upanisa-sampannā hoti||
					nibbidā.|| ||
■
Nibbidāya sati||
					nibbidāsampannassa||
					upanisa-sampannā hoti||
					virāgo.|| ||
■
Virāge sati||
					virāga-sampannassa||
					upanisa-sampannaṃ hoti||
					vimutti-ñāṇa-dassanaṃ."|| ||

 Pāḷi English Dictionary
Pāḷi English Dictionary Sutta Search
Sutta Search