Aṇguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṇguttara Nikāya
XI. Ekā-Dasaka Nipāta
I. Nissāya

Sutta 6

Vyasana Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[317]

[1][pts][olds] "Yo so, bhikkhave,||
bhikkhu akkosaka-paribhāsako||
ariy'ūpavādī||
sabrahma-cārīnaṃ||
aṭṭhānam etaṃ anavakāso||
yaṃ so ekādasannaṃ vyasanānaṃ aññataraṃ vyasanaṃ.||
na niga-c-cheyya.|| ||

 

§

 

Katamesaṃ ekā-dasannaṃ?

2. [1] Anadhigataṃ nādhigacchati;||
[2] adhigatā parihāyati;||
[3] Sad'Dhammassa na vodāyati;||
[4] Sad'Dhammesu vā adhimāniko hoti;||
[5] anabhirato vā Brahma-cariyaṃ carati;||
[6] aññataraṃ vā [318] saṇkiliṭṭhaṃ āpattiṃ āpajjati;||
[7] sikkhaṃ vā paccakkhāya hīnāy-āvattati;||
[8] gāḷhaṃ vā rog'ātaṇkaṃ phusati;||
[9] ummādaṃ vā pāpuṇāti citta-k-khepaṃ;||
[10] sammūḷho kālaṃ karoti;||
[11] kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||

 

§

 

Yo so, bhikkhave,||
bhikkhu akkosaka-paribhāsako||
ariy'ūpavādī||
sabrahma-cārīnaṃ||
aṭṭhānam etaṃ anavakāso||
yaṃ so ekādasannaṃ vyasanānaṃ aññataraṃ vyasanaṃ" ti.|| ||

 


Contact:
E-mail
Copyright Statement