Aṇguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṇguttara Nikāya
XI. Ekā-Dasaka Nipāta
II. Anu-s-sati Vagga

Sutta 13

Dutiya Mahānāma Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[332]

1. [pts][than][olds] Ekaṃ samayaṃ Bhagavā,||
Sakkesu viharati||
Kapilavatthusmiṃ||
Nigrodhārāme.|| ||

Tena kho pana samayena Mahānāmo Sakko||
gilānā vuṭṭhito hoti||
acira-vuṭṭhito gelaññā.|| ||

Tena kho pana samayena sambahulā bhikkhu||
Bhagavato cīvira-kammaṃ karonti.|| ||

"Niṭṭhita-cīvaro Bhagavā temāsaccayena cārikaṃ pakkamissatī" ti.|| ||

Assosi kho Mahānāmo Sakko||
sambahulā kira bhikkhu||
Bhagavato cīvara-kammaṃ karonti.|| ||

"Niṭṭhita-cīvaro||
Bhagavā temāsaccayena cārikaṃ pakkamissatī' ti.|| ||

Atha kho Mahānāmo Sakko||
yena Bhagavā ten'upasaṇkami.|| ||

[333] Upasaṃkamitvā Bhagavantaṃ||
abhivādetvā||
eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho||
Mahānāmo Sakko Bhagavantaṃ etad avoca:|| ||

"Sutaṃ me taṃ, bhante,||
sambahulā kira bhikkhu||
Bhagavato cīvara-kammaṃ karonti.|| ||

'Niṭṭhita-cīvaro||
Bhagavā temāsaccayena cārikaṃ pakkamissatī' ti.|| ||

Tesaṃ no, bhante,||
nānāvihārehi viharataṃ||
kenassa||
vihārena vihātabban?" ti?

"Sādhu, sādhu, Mahānāma,||
etaṃ kho Mahānāma,||
tumhākaṃ paṭirūpaṃ kula-puttānaṃ||
yaṃ tumhe Tathāgataṃ||
upasaṇkamitvā puccheyyātha:

'Tesaṃ no, bhante,||
nānāvihārehi viharataṃ||
kenassa||
vihārena vihātabban?' ti.|| ||

 

 

Saddho kho, Mahānāma, ārādhako hoti,||
no assaddho,||
āraddha-viriyo ārādhako hoti,||
no kusīto:||
upatthika-satī ārādhako hoti,||
no muṭṭhas-satī:||
samāhito ārādhako hoti,||
no asamāhito||
paññavā ārādhako hoti,||
no duppañño.|| ||

 

 

Imesu kho tvaṃ, Mahānāma,||
pañcasu dhammesu patiṭṭhāya||
cha dhamme uttariṃ bhāveyyāsi.|| ||

Idha tvaṃ, Mahānāma,||
Tathāgataṃ anussareyyāsi:

'Iti pi so Bhagavā||
arahaṃ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū anuttaro||
purisa-damma-sārathi||
satthā deva-manussānaṃ||
Buddho||
Bhagavā' ti.|| ||

Yasmiṃ Mahānāma samaye||
ariya-sāvako Tathāgataṃ anussarati||
nev'assa tasmiṃ samaye||
rāga-pariyuṭṭhitaṃ cittaṃ hoti,||
na dosa-pariyuṭṭhitaṃ cittaṃ hoti,||
na moha-pariyuṭṭhitaṃ cittaṃ hoti.|| ||

Ujugatam ev'assa tasmiṃ samaye cittaṃ hoti.|| ||

Tathāgataṃ ārabbha uju-gata-citto||
kho pana, Mahānāma,||
ariya-sāvako||
labhati attha-vedaṃ||
labhati dhamma-vedaṃ,||
labhati dhamm'ūpasaṃhitaṃ||
pāmujjaṃ||
pamuditassa||
pīti||
jāyati.

Pīta-manassa||
kāyo passambhati,||
passaddha-kāyo||
sukhaṃ vediyati,||
sukhino||
cittaṃ samādhiyati.|| ||

Imaṃ kho tvaṃ Mahānāma Buddh'ānussatiṃ gacchanto pi bhāveyyāsi,||
ṭhito pi bhāveyyāsi,||
nisinno pi bhāveyyāsi,||
sayāno pi bhāveyyāsi,||
kammantaṃ adhiṭṭhahanto pi bhāveyyāsi,||
putta-sambādha-sayanaṃ ajjhāvasanto pi bhāveyyāsi.|| ||

 

 

Puna ca paraṃ tvaṃ, Mahānāma,||
Dhammaṃ anussareyyāsi:

'Svākkhāto Bhagavatā dhammo sandiṭṭhiko akāliko ehi passiko opanayiko paccattaṃ veditabbo viññūhī' ti.

Yasmiṃ Mahānāma samaye||
ariya-sāvako Dhammaṃ anussarati||
nev'assa tasmiṃ samaye||
rāga-pariyuṭṭhitaṃ [330] cittaṃ hoti,||
na dosa-pariyuṭṭhitaṃ cittaṃ hoti,||
na moha-pariyuṭṭhitaṃ cittaṃ hoti.|| ||

Uju-gatam ev'assa tasmiṃ samaye cittaṃ hoti.|| ||

Dhammaṃ ārabbha uju-gatacitto kho pana, Mahānāma, ariya-sāvako||
labhati attha-vedaṃ||
labhati dhamma-vedaṃ,||
labhati dhamm'ūpasaṃhitaṃ||
pāmujjaṃ||
pamuditassa||
pīti||
jāyati.||||

Pīta-manassa||
kāyo passambhati,||
passaddha-kāyo||
sukhaṃ vediyati,||
sukhino||
cittaṃ samādhiyati.|| ||

Imaṃ kho tvaṃ Mahānāma Dhamm'ānussatiṃ gacchanto pi bhāveyyāsi,||
ṭhito pi bhāveyyāsi,||
nisinno pi bhāveyyāsi,||
sayāno pi bhāveyyāsi,||
kammantaṃ adhiṭṭhahanto pi bhāveyyāsi,||
putta-sambādha-sayanaṃ ajjhāvasanto pi bhāveyyāsi.|| ||

 

 

Puna ca paraṃ tvaṃ, Mahānāma,||
Saṇghaṃ anussareyyāsi:

'Supaṭipanno Bhagavato sāvaka-saṇgho,||
ujupaṭipanno Bhagavato sāvaka-saṇgho,||
ñāyapaṭipanno Bhagavato sāvaka-saṇgho,||
sāmīcipaṭipanno Bhagavato sāvaka-saṇgho||
yad idaṃ cattāri purisa-yugāni||
aṭṭha-purisa-puggalā.|| ||

Esa Bhagavato sāvaka-saṇgho||
āhuneyyo,||
pāhuṇeyyo,||
dakkhiṇeyyo añjali-karaṇīyo,||
anuttaraṃ puñña-k-khettaṃ lokassā' ti.|| ||

Yasmiṃ, Mahānāma,||
samaye ariya-sāvako saṇgho anussarati,||
nev'assa tasmiṃ samaye||
rāga-pariyuṭṭhitaṃ cittaṃ hoti,||
na dosa-pariyuṭṭhitaṃ cittaṃ hoti,||
na [331] moha-pariyuṭṭhitaṃ cittaṃ hoti.|| ||

Ujugatam ev'assa tasmiṃ samaye cittaṃ hoti sīlaṃ ārabbha.|| ||

Ujugatacitto kho pana, Mahānāma,||
ariya-sāvako||
labhati attha-vedaṃ||
labhati dhamma-vedaṃ,||
labhati dhamm'ūpasaṃhitaṃ||
pāmujjaṃ,||
pamuditassa||
pīti||
jāyati.||||

Pīta-manassa||
kāyo passambhati,||
passaddha-kāyo||
sukhaṃ vedivayati,||
sukhino||
cittaṃ samādhiyati.|| ||

Imaṃ kho tvaṃ Mahānāma Saṇgh'ānussatiṃ gacchanto pi bhāveyyāsi,||
ṭhito pi bhāveyyāsi,||
nisinno pi bhāveyyāsi,||
sayāno pi bhāveyyāsi,||
kammantaṃ adhiṭṭhahanto pi bhāveyyāsi,||
putta-sambādha-sayanaṃ ajjhāvasanto pi bhāveyyāsi.|| ||

 

 

Puna ca paraṃ tvaṃ, Mahānāma,||
attano sīlāni anussareyyāsi||
akhaṇḍāni||
acchiddāni||
asabalāni||
akammāsāni||
bhujissāni||
viññūppasatthāni||
aparāmaṭṭhāni||
samādhi-saṃvaṭṭanikāni.|| ||

Yasmiṃ, Mahānāma,||
samaye ariya-sāvako sīlaṃ anussarati,||
nev'assa tasmiṃ samaye||
rāga-pariyuṭṭhitaṃ cittaṃ hoti,||
na dosa-pariyuṭṭhitaṃ cittaṃ hoti,||
na moha-pariyuṭṭhitaṃ cittaṃ hoti.|| ||

Ujugatam ev'assa tasmiṃ samaye cittaṃ hoti sīlaṃ ārabbha.|| ||

Ujugatacitto kho pana, Mahānāma,||
ariya-sāvako||
labhati attha-vedaṃ||
labhati dhamma-vedaṃ,||
labhati dhamm'ūpasaṃhitaṃ||
pāmujjaṃ,||
pamuditassa||
pīti||
jāyati.||||

Pīta-manassa||
kāyo passambhati,||
passaddha-kāyo||
sukhaṃ vedivayati,||
sukhino||
cittaṃ samādhiyati.|| ||

Imaṃ kho tvaṃ Mahānāma sil'ānussatiṃ gacchanto pi bhāveyyāsi,||
ṭhito pi bhāveyyāsi,||
nisinno pi bhāveyyāsi,||
sayāno pi bhāveyyāsi,||
kammantaṃ adhiṭṭhahanto pi bhāveyyāsi,||
putta-sambādha-sayanaṃ ajjhāvasanto pi bhāveyyāsi.|| ||

 

 

Puna ca paraṃ tvaṃ, Mahānāma,||
attano cāgaṃ asussareyyāsi:|| ||

'Lābhā vata me,||
su-laddhaṃ vata me,||
yohaṃ macchera-mala-pariyuṭṭhitāya pajāya||
vigata-mala-maccherena cetasā agāraṃ ajjhāvasāmi mutta-cāgo payata-pāṇī vossagga-rato yā cayogo dāna-saṃvibhāga-rato' ti.|| ||

Yasmiṃ, Mahānāma,||
samaye ariya-sāvako cāgaṃ anussarati||
nev'assa tasmiṃ samaye||
rāga-pariyuṭṭhitaṃ cittaṃ hoti,||
na dosa-pariyuṭṭhitaṃ cittaṃ hoti,||
na moha-pariyuṭṭhitaṃ cittaṃ hoti.|| ||

Ujugatam ev'assa tasmiṃ samaye cittaṃ hoti.|| ||

Cāgaṃ ārabbha uju-gata-citto kho pana, Mahānāma,||
ariya-sāvako||
labhati attha-vedaṃ||
labhati dhamma-vedaṃ,||
labhati dhamm'ūpasaṃhitaṃ||
pāmujjaṃ||
pamuditassa||
pīti||
jāyati.||||

Pīta-manassa||
kāyo passambhati,||
passaddha-kāyo||
sukhaṃ vediyati,||
sukhino||
cittaṃ samādhiyati.|| ||

Imaṃ kho tvaṃ Mahānāma cāg'ānussatiṃ gacchanto pi bhāveyyāsi,||
ṭhito pi bhāveyyāsi,||
nisinno pi bhāveyyāsi,||
sayāno pi bhāveyyāsi,||
kammantaṃ adhiṭṭhahanto pi bhāveyyāsi,||
putta-sambādha-sayanaṃ ajjhāvasanto pi bhāveyyāsi.|| ||

 

 

Puna ca paraṃ tvaṃ, Mahānāma,||
devatā anussareyyāsi:|| ||

'Santi devā cātu-m-mahārājikā,||
santi devā Tāvatiṃsā,||
santi devā yāmā,||
santi devā Tusitā santi devā nimmāṇaratino,||
santi devā Paranimmita-vasavattino,||
santi devā brahma-kāyikā,||
santi devā tatuttariṃ.|| ||

Yathā rūpāya saddhāya samannāgatā tā devatā ito cutā tattha uppannā,||
mayham pi tathā-rūpā saddhā saṃvijjati.|| ||

Yathā-rūpena sīlena||
samannāgatā tā devatā||
ito cutā||
tattha uppannā,||
mayham pi tathā-rūpaṃ sīlaṃ||
saṃvijjati.|| ||

Yathā-rūpena sutena||
samannāgatā tā devatā||
ito cutā||
tattha upapannā,||
mayham pi tathā-rūpaṃ sutaṃ||
saṃvijjati.|| ||

Yathā-rūpena cāgena||
samannāgatā tā devatā||
ito cutā||
tattha upapannā,||
mayham pi tathā-rūpo cāgo||
saṃvijjati.

Yathā-rūpāya paññāya||
samannāgatā tā devatā||
ito cutā||
tattha upapannā,||
mayham pi tathā-rūpā paññā||
saṃvijjatī' ti.|| ||

Yasmiṃ Mahānāma samaye ariya-sāvako attano ca tāsañca devatānaṃ saddhañ ca||
sīlañ ca||
sutañ ca||
cāgañ ca||
paññ'ca anussarati,||
nev'assa tasmiṃ samaye rāga-pariyuṭṭhitaṃ cittaṃ hoti,||
na dosa-pariyuṭṭhitaṃ cittaṃ hoti,||
na moha-pariyuṭṭhitaṃ cittaṃ hoti.|| ||

Ujugatamev'assa tasmiṃ samaye cittaṃ hoti devatā ārabbha.|| ||

Ujugata-citto kho pana Mahānāma ariya-sāvako||
labhati attha-vedaṃ,||
labhati dhamma-vedaṃ,||
labhati dhamm'ūpasaṃhitaṃ||
pāmujjaṃ||
pamuditassa||
pīti||
jāyati.||||

Pīta-manassa||
kāyo passambhati,||
passaddha-kāyo||
sukhaṃ vediyati,||
sukhino||
cittaṃ samādhiyati.||||

Imaṃ kho tvaṃ Mahānāma devat'ānu-s-satiṃ gacchanto pi bhāveyyāsi,||
ṭhito pi bhāveyyāsi,||
nisinno pi bhāveyyāsi,||
sayāno pi bhāveyyāsi,||
kammantaṃ adhiṭṭhahanto pi bhāveyyāsi,||
putta-sambādha-sayanaṃ ajjhāvasanto pi bhāveyyāsīti.|| ||

 


Contact:
E-mail
Copyright Statement