Dīgha Nikāya
Sutta 25
Udumbarikā Sīhanāda Suttantaṃ
Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series
Ekaṃ samayaṃ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate.|| ||
Tena kho pana samayena Nigrodho paribbājako Udumbarikāya paribbājakārāme paṭivasati mahatiyā paribbājaka-parisāya saddhiṃ tiṃsa-mattehi paribbājaka-satehi.|| ||
Atha kho Sandhāno gahapati divā divass'eva Rājagahā ni-k-khami Bhagavantaṃ dassanāya.|| ||
Atha kho Sandhānassa gahapatissa etad ahosi:|| ||
Akālo kho tāva Bhagavantaṃ dassanāya,||
					paṭisallīno Bhagavā,||
					mano-bhāvaniyānam pi bhikkhūnaṃ asamayo dassanāya||
					paṭisallīnā mano-bhāvanīyā bhikkhū.|| ||
Yan nūnāhaṃ yena Udumbarikāya paribbajākārāmo yena Nigrodho paribbājako ten'upasaṅkameyyan ti?|| ||
2. Atha kho Sandhāno gahapati yena Udumbarikāya paribbājakārāmo yena Nigrodho paribbājako ten'upasaṅkami.|| ||
Tena kho pana samayena Nigrodho paribbājako mahatiyā paribbājaka-parisāya saddhiṃ nisinno hoti unnādinīyā uccā-sadda-mahā-saddāya aneka-vihitaṃ tiracchāna-kathaṃ kathentiyā - seyyath'īdaṃ:|| ||
rāja-kathaṃ||
					cora-kathaṃ||
					[37] mahāmatta-kathaṃ||
					senā-kathaṃ||
					bhaya-kathaṃ||
					yuddha-kathaṃ||
					anna-kathaṃ||
					pāna-kathaṃ||
					vattha-kathaṃ||
					sayana-kathaṃ||
					mālā-kathaṃ||
					gandha-kathaṃ||
					ñāti-kathaṃ||
					yāna-kathaṃ||
					gāma-kathaṃ||
					nigama-kathaṃ||
					nagara-kathaṃ||
					jana-pada-kathaṃ||
					itthi-kathaṃ||
					purisa-kathaṃ||
					sūra-kathaṃ||
					visikhā-kathaṃ||
					kumbha-ṭ-ṭhāna-kathaṃ||
					pubba-peta-kathaṃ||
					nānatta-kathaṃ||
					lok'akkhāyikaṃ-kathaṃ||
					samudda-k-khāyikaṃ-kathaṃ||
					iti-bhavābhava-kathaṃ iti vā.|| ||
3. Addasā kho Nigrodho paribbājako Sandhānaṃ gahapatiṃ dūrato va āga-c-chantaṃ||
					disvā sakaṃ parisaṃ saṇṭhapesi:|| ||
"Appa-saddā bhonto hontu,||
					mā bhonto saddam akattha||
					ayaṃ Samaṇassa Gotamassa sāvako āgacchati Sandhāno gahapati.|| ||
Yāvatā kho pana Samaṇassa Gotamassa sāvakā gihī odāta-vasanā Rājagahe paṭivasanti,||
					ayaṃ tesaṃ aññataro Sandhāno gahapati.|| ||
Appasadda-kāmā kho pan'ete āyasmanto,||
					appa-sadda-vinītā appa-saddassa vaṇṇavādino,||
					app'eva nāma appa-saddaṃ parisaṃ viditvā upasaṅkamitabbaṃ maññeyyā" ti.|| ||
Evaṃ vutte te paribbājakā tuṇhī ahesuṃ.|| ||
4. Atha kho Sandhāno gahapati yena Nigrodho paribbājako ten'upasaṅkami,||
					upasaṅkamitvā Nigrodhena paribbājakena saddhiṃ sammodi.|| ||
Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||
Eka-m-antaṃ nisinno kho Sandhāno gahapati Nigrodhaṃ paribbājakaṃ etad avoca:|| ||
"Aññathā kho ime bhonto añña-titthiyā paribbājakā saṅgamma samāgamma unnādino uccā-sadda-mahā-saddā [38] aneka-vihitaṃ tiracchāna-kathaṃ kathentā viharanti - seyyath'īdaṃ:|| ||
rāja-kathaṃ||
					cora-kathaṃ||
					mahāmatta-kathaṃ||
					senā-kathaṃ||
					bhaya-kathaṃ||
					yuddha-kathaṃ||
					anna-kathaṃ||
					pāna-kathaṃ||
					vattha-kathaṃ||
					sayana-kathaṃ||
					mālā-kathaṃ||
					gandha-kathaṃ||
					ñāti-kathaṃ||
					yāna-kathaṃ||
					gāma-kathaṃ||
					nigama-kathaṃ||
					nagara-kathaṃ||
					jana-pada-kathaṃ||
					itthi-kathaṃ||
					purisa-kathaṃ||
					sūra-kathaṃ||
					visikhā-kathaṃ||
					kumbha-ṭ-ṭhāna-kathaṃ||
					pubba-peta-kathaṃ||
					nānatta-kathaṃ||
					lok'akkhāyikaṃ-kathaṃ||
					samudda-k-khāyikaṃ-kathaṃ||
					iti-bhavābhava-kathaṃ kathaṃ iti vā.|| ||
Aññathā ca pana so Bhagavā araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevanti,||
					appa-saddāni appa-nigghosāni vijana-vātāni manussa-rāhaseyyakāni paṭisallāna-sāruppānī" ti.|| ||
5. Evaṃ vutte Nigrodho paribbājako Sandhānaṃ gahapatiṃ etad avoca:|| ||
"Yagghe gahapati jāneyyāsi,||
					kena Samaṇo Gotamo saddhiṃ sallapati?|| ||
Kena sākacchaṃ samāpajjati?|| ||
Kena paññā-veyyattiyaṃ āpajjati?|| ||
Suññāgāra-hatā Samaṇassa Gotamassa paññā,||
					aparisā-vacaro Samaṇo Gotamo,||
					nālaṃ sallāpāya,||
					so antamantān'eva sevati.|| ||
Seyyathā pi nāma gokāṇā pariyanta-cārinī antamantān'eva sevati,||
					evam eva suññāgāra-hatā Samaṇassa Gotamassa paññā,||
					aparisā-vacaro Samaṇo Gotamo,||
					nālaṃ sallāpāya,||
					so antamantān'eva sevati.|| ||
Iṅgha gahapati,||
					Samaṇo Gotamo imaṃ parisaṃ āgaccheyya,||
					eka-pañhen'eva naṃ saṃsādeyyāma,||
					tuccha-kumbhi va naṃ maññe orodheyyāmā" ti.|| ||
6. Assosi kho Bhagavā dibbāya sota-dhātuyā visuddhāya atikkanta-mānusa-kāya Sandhānassa gahapatissa Nigrodhena paribbājakena saddhiṃ imaṃ kathā-sallāpaṃ.|| ||
Atha kho Bhagavā Gijjha-kuṭā pabbatā orohitvā yena [39] Sumāgadhāya tīre Mora-nivāpo ten'upasaṅkami.|| ||
Upasaṅkamitvā Sumāgadhāya tīre Mora-nivāpe abhokāse caṅkami.|| ||
Addasā kho Nigrodho paribbājako Bhagavantaṃ Sumāgadhāya tīre Mora-nivāpe abbhokāse caṅkamantaṃ,||
					disvā sakaṃ parisaṃ saṇṭhapesi:|| ||
"Appa-saddā bhonto bhontu,||
					mā bhonto saddam akattha.|| ||
Ayaṃ Samaṇo Gotamo Sumāgadhāya tīre Mora-nivāpe abbhokāse caṅkamati.|| ||
Appasadda-kāmo kho pana so āyasmā,||
					appa-saddassa vaṇṇa-vādī,||
					app'eva nāma appa-saddaṃ parisaṃ viditvā upasaṅkamitabbaṃ maññeyya.|| ||
Sace Samaṇo Gotamo imaṃ parisaṃ āgaccheyya,||
					imaṃ taṃ pañhaṃ puccheyyāma —||
					'ko nāma so bhante,||
					Bhagavato dhammo yena Bhagavā sāvake vineti,||
					yena Bhagavatā sāvakā vinītā assāsa-ppattā paṭijānanti ajjhāsayaṃ ādiBrahma-cariyan'" ti?|| ||
Evaṃ vutte te paribbājakā tuṇhī ahesuṃ.|| ||
7. Atha kho Bhagavā yena Nigrodho paribbājako ten'upasaṅkami.|| ||
Atha kho Nigrodho paribbājako Bhagavantaṃ etad avoca:|| ||
"Etu kho bhante Bhagavā,||
					sāgataṃ bhante Bhagavato,||
					cirassaṃ kho bhante,||
					Bhagavā imaṃ pariyāyam akāsi yad idaṃ idh'āgamanāya.|| ||
Nisīdatu bhante Bhagavā,||
					idam āsanaṃ paññattan" ti.|| ||
Nisīdi Bhagavā paññatte āsane.|| ||
Nigrodho pi kho paribbājako aññataraṃ nicaṃ āsanaṃ gahetvā eka-m-antaṃ nisīdi.|| ||
Eka-m-antaṃ nisinnaṃ kho Nigrodhaṃ paribbājakaṃ Bhagavā etad avoca:|| ||
"Kāya nu'ttha Nigrodha etarahi kathāya sanni-sinnā?|| ||
Kā ca pana vo antarā-kathā vippakatā" ti?|| ||
Evaṃ vutte Nigrodho paribbājako Bhagavantaṃ etad avoca:|| ||
"Idha mayaṃ bhante,||
					addasāma Bhagavantaṃ Sumāgadhāya tīre Mora-nivāpe abbhokāse caṅkamantaṃ,||
					disvā [40] na evaṃ avocumhā:|| ||
Sace Samaṇo Gotamo imaṃ parisaṃ āgaccheyya,||
					imaṃ taṃ pañhaṃ puccheyyāma:|| ||
'Ko nāma so bhante,||
					Bhagavato dhammo yena Bhagavā sāvake vineti,||
					yena Bhagavatā sāvakā vinītā assāsa-ppattā paṭijānanti ajjhāsayaṃ ādi-Brahma-cariyan' ti?|| ||
Ayaṃ kho no bhante,||
					antarā kathā vippakatā,||
					atha Bhagavā anuppatto" ti.|| ||
"Dujjānaṃ kho etaṃ Nigrodha,||
					tayā añña-diṭṭhikena añña-khantikena añña-rucikena añña-tr'āyogena añña-tr'ācariyakena yenāhaṃ sāvake vinemi,||
					yena mayā sāvakā vinītā assāsa-ppattā paṭijānanti ajjhāsayaṃ ādi-Brahma-cariyaṃ.|| ||
Iṅgha, tvaṃ maṃ Nigrodha sake ācāriyake adhijegucche pañhaṃ puccha 'kathaṃ santā nu kho bhante,||
					tapo-jigucchā paripuṇṇā hoti,||
					kathaṃ aparipuṇṇā" ti?|| ||
§
6. Evaṃ vutte te paribbājakā unnādino uccā-saddā mahā-saddā ahesuṃ:|| ||
"Acchariyaṃ vata bho abbhūtaṃ vata bho Samaṇassa Gotamassa mahiddhi-katā mahānubhāvatā,||
					yatra hi nāma sakavādaṃ ṭhapessati,||
					paravādena pavāressatī " ti.|| ||
Atha kho Nigrodho paribbājako te paribbājake appasadde katvā,||
					Bhagavantaṃ etad avoca:|| ||
"Mayaṃ kho bhante tapo-jigucchā-vādā tapo-jigucchāsārā tapo-jigucchaṃ allīnā viharāma.|| ||
Kathaṃ santā nu kho bhante,||
					tapo-jigucchā paripuṇṇā hoti,||
					kathaṃ aparipuṇṇā" ti?
§
"Idha Nigrodha tapassī acelako hoti,||
					mutt'ācāro hatthāpalekhano,||
					na-ehi-bhadantiko,||
					na-tiṭṭha-bhadantiko,||
					nābhihaṭaṃ [41]||
					na uddissa-kaṭaṃ||
					na nimantanaṃ sādiyati.|| ||
Na kumbhi-mukhā paṭigaṇhā ti,||
					na kalopi-mukhā paṭigaṇhāti,||
					na eḷakam-antaraṃ,||
					na udukkhalam-antaraṃ,||
					na daṇḍam-antaraṃ,||
					na musalam-antaraṃ,||
					na dvinnaṃ bhuñjamānānaṃ,||
					na gabbhiniyā,||
					na pāyamānāya,||
					na purisantara-gatāya,||
					na saṅkittīsu,||
					na yattha sā uṭṭhito hoti,||
					na yattha makkhikā saṇḍa-saṇḍa-cārinī,||
					na macchaṃ,||
					na maṃsaṃ,||
					na suraṃ,||
					na merayaṃ,||
					na thusodakaṃ pivati.|| ||
So ekāgāriko vā hoti ekālopiko,||
					dvāgāriko vā hoti dvālopiko,||
					tīhigāriko vā hoti dvālopiko,||
					catūhigāriko vā hoti dvālopiko,||
					pañcahigāriko vā hoti dvālopiko,||
					chahigāriko vā hoti dvālopiko,||
					sattāgāriko vā hoti sattālopiko.|| ||
Ekissā pi dattiyā yāpeti,||
					dvihi pi dattīhi yāpeti,||
					tīhi pi dattīhi yāpeti,||
					catūhi pi dattīhi yāpeti,||
					pañcahi pi dattīhi yāpeti,||
					chahi pi dattīhi yāpeti,||
					sattahi pi dattīhi yāpeti.|| ||
Ekāhikam pi āhāraṃ āhāreti,||
					dvāhikam pi āhāraṃ āhāreti,||
					tīhikam pi āhāraṃ āhāreti,||
					catūhikam pi āhāraṃ āhāreti,||
					pañcāhikam pi āhāraṃ āhāreti,||
					chāhikam pi āhāraṃ āhāreti,||
					sattāhikam pi āhāraṃ āhāreti —|| ||
iti eva-rūpaṃ addhamāsikam pi pariyāya-bhatta-bhojanānuyogamanuyutto viharati.|| ||
So sāka-bhakkho vā hoti,||
					sāmāka-bhakkho vā hoti,||
					nivāra-bhakkho vā hoti,||
					daddula-bhakkho vā hoti,||
					haṭa-bhakkho vā hoti,||
					kaṇa-bhakkho vā hoti,||
					ācāma-bhakkho vā hoti,||
					piññāka-bhakkho vā hoti,||
					tiṇa-bhakkho vā hoti,||
					gomaya-bhakkho vā hoti,||
					vana-mūla-phalāhāro yāpeti,||
					pavatta-phala-bhojī.|| ||
So sāṇāni pi dhāreti,||
					masāṇāni pi dhāreti,||
					chava-dussāni pi dhāreti,||
					paṃsu-kulāni pi dhāreti,||
					tirīṭāni pi dhāreti,||
					ajinā-ni pi dhāreti,||
					ajina-kkhipam pi dhāreti,||
					kusa-cīram pi dhāreti,||
					vāka-cīram pi dhāreti,||
					phalaka-cīram pi dhāreti,||
					kesa-kambalam pi dhāreti,||
					vāla-kambalam pi dhāreti,||
					uluka-pakkhikam pi dhāreti.|| ||
Kesa-massu-locako pi hoti kesa-massu-locanānuyogam [42] anuyutto,||
					ubbhaṭṭhako pi hoti āsana-paṭikkhitto,||
					ukkuṭiko pi hoti ukkuṭika-ppadhānam anuyutto,||
					kaṇṭakā-passayiko pi hoti,||
					kaṇṭakā-passe seyyaṃ kappeti,||
					phalaka-seyyam pi kappeti,||
					thaṇḍila-seyyam pi kappeti,||
					eka-passayiko pi hoti rajojalla-dharo,||
					abbhokāsiko pi hoti yathā-satthatiko,||
					vekaṭiko pi hoti vikaṭa-bhojanānuyogam anuyutto,||
					āpānako pi hoti āpānakattam anuyutto,||
					sāya-tatiyakam pi udakorohanānuyogam anuyutto viharati.|| ||
Taṃ kim maññasi Nigrodha?|| ||
Yadi evaṃ sate tapo-jigucchā paripuṇṇā vā hoti aparipuṇṇā vā" ti?|| ||
"Addhā kho bhante,||
					evaṃ sante tapo-jigucchā paripuṇṇā hoti no aparipuṇaṇā" ti.|| ||
8. Evaṃ paripuṇṇāya pi kho ahaṃ Nigrodha,||
					tapo-jigucchāya aneka-vihite upakkilese vadāmī" ti.|| ||
"Yathā-kathaṃ pana bhante,||
					Bhagavā evaṃ paripuṇṇāya tapo-jigucchāya aneka-vihite upakkilese vadatī" ti?|| ||
"Idha Nigrodha, tapassī tapaṃ samādiyati.|| ||
So tena tapasā atta-mano hoti paripuṇṇa-saṅkappo.|| ||
Yam pi kho Nigrodha,||
					tapassī tapaṃ samādiyati,||
					so tena tapasā atta-mano hoti paripuṇṇa-saṅkappo,||
					ayam pi kho Nigrodha,||
					tapassino upakkileso' hoti.|| ||
Puna ca paraṃ Nigrodha,||
					tapassi tapaṃ samādiyati.|| ||
So tena tapasā attān'ukkaṃseti paraṃ vambheti.|| ||
Yam pi Nigrodha,||
					tapassī tapaṃ samādiyati,||
					so tena tapasā attān'ukkaṃseti paraṃ vambheti,||
					ayam pi Nigrodha,||
					tapassino upakkileso hoti.|| ||
Puna ca paraṃ Nigrodha,||
					tapassī tapaṃ samādiyati.|| ||
So tena tapasā majjati mucchati pamādam āpajjati.|| ||
Yam pi Nigrodha,||
					tapassī tapaṃ samādiyati,||
					so tena tapasā [43] majjati mucchati pamādam āpajjati,||
					ayam pi ko Nigrodha,||
					tapassino upakkileso hoti.|| ||
10. Puna ca paraṃ Nigrodha,||
					tapassī tapaṃ samādiyati.|| ||
So tena tapasā lābha-sakkāra-silokaṃ abhinibbatteti.|| ||
So tena lābha-sakkāra-silokena atta-mano hoti paripuṇṇa-saṅkappo.|| ||
Yam pi Nigrodha,||
					tapassī tapaṃ samādiyati,||
					so tena tapasā lābha-sakkāra-silokaṃ abhinibbatteti,||
					so tena lābha-sakkāra-silokena atta-mano hoti paripuṇṇa-saṅkappo,||
					ayam pi kho Nigrodha,||
					tapassino upakkileso hoti.|| ||
Puna ca paraṃ Nigrodha,||
					tapassī tapaṃ samādiyati.|| ||
So tena tapasā lābha-sakkāra-silokaṃ abhinibbatteti.|| ||
So tena lābha-sakkāra-silokena attān'ukkaṃseti paraṃ vambheti.|| ||
Yam pi Nigrodha,||
					tapassī tapaṃ samādiyati,||
					so tena tapasā lābha-sakkāra-silokaṃ abhinibbatteti,||
					so tena lābha-sakkāra-silokena attān'ukkaṃseti,||
					paraṃ vambheti,||
					ayam pi kho Nigrodha,||
					tapassino upakkileso hoti.|| ||
Puna ca paraṃ Nigrodha,||
					tapassī tapaṃ samādiyati.|| ||
So tena tapasā lābha-sakkāra-silokaṃ abhinibbatteti.|| ||
So tena lābha-sakkāra-silokena majjati mucchati pamādam āpajjati.|| ||
Yam pi kho Nigrodha,||
					tapassī tapaṃ samādiyati,||
					so tena tapasā lābha-sakkāra-silokaṃ abhinibbatteti,||
					so tena lābha-sakkāra-silokena majjati mucchati pamāda māpajjati,||
					ayam pi kho Nigrodha,||
					tapassino upakkileso hoti.|| ||
Puna ca paraṃ Nigrodha,||
					tapassī tapaṃ samādiyati,||
					bhojanesu vodāsaṃ āpajjati:|| ||
'Idaṃ me khamati,||
					idaṃ me nakkhamatī' ti.|| ||
So yañ hi kho'ssa na kkhamati taṃ sāpekkho pajahati,||
					yaṃ pan'assa khamati taṃ gathito mucchito ajjhopanno anādīnava-dassāvi anissaraṇa-pañño paribhuñjati.|| ||
Yam pi kho Nigrodha,||
					tapassī tapaṃ samādiyati,||
					bhojanesu vodāsaṃ āpajjati:||
					'idaṃ me khamati,||
					idaṃ me nakkhamatī' ti||
					so yañ hi kho'ssa na kkhamati taṃ sāpekkho pajahati,||
					yaṃ pan'assa khamati taṃ gathito mucchito ajjhopanno anādīnava-dassāvi anissaraṇa-pañño paribhuñjati,||
					ayam pi kho Nigrodha,||
					tapassino upakkileso hoti.|| ||
[44] Puna ca paraṃ Nigrodha,||
					tapassī tapaṃ samādiyati lābha-sakkāra-siloka-nikanti-hetu:|| ||
'Sakkarissanti maṃ rājāno rāja-mahāmatta khattiyā brāhmaṇā gahapatikā titthiyā' ti.|| ||
Yam pi Nigrodha,||
					tapassī tapaṃ samādiyati lābha-sakkāra-siloka-nikanti-hetu:||
					'Sakkarissanti maṃ rājāno rāja-mahāmattiyā khattiyā brāhmaṇā gahapatikā titthiyā' ti,||
					ayam pi kho Nigrodha,||
					tapassino upakkileso hoti.|| ||
11. Puna ca paraṃ Nigrodha,||
					tapassī aññataraṃ samaṇaṃ vā brāhmaṇaṃ vā apasādetā hoti:|| ||
'Kim panāyaṃ bahulājivo sabbaṃ sambhakkhe' ti?|| ||
'Seyyath'īdaṃ mūla-bījaṃ khandha-bījaṃ phalu-bījaṃ agga-bījaṃ bīja-bījam eva pañcamaṃ,||
					asani-vicakkaṃ dantā-kuṭaṃ samaṇa-ppavādenā' ti.|| ||
Yam pi Nigrodha,||
					tapassī aññataraṃ Samaṇaṃ vā brāhmaṇaṃ vā apasādetā hoti:||
					'Kim panāyaṃ bahulājivo sabbaṃ sambhakkhe' ti.||
					'Seyyath'īdaṃ mūla-bījaṃ khandha-bījaṃ phalu-bījaṃ agga-bījaṃ bīja-bījam eva pañcamaṃ,||
					asani-vicakkaṃ dantā-kūṭaṃ samaṇappavādenā' ti,||
					ayam pi kho Nigrodha,||
					tapassino upakkileso hoti.|| ||
Puna ca paraṃ Nigrodha,||
					tapassī passati aññataraṃ samaṇaṃ vā brāhmaṇaṃ vā kulesu sakkarīyamānaṃ garukarīyamānaṃ mānīyamānaṃ pūjīyamānaṃ.|| ||
Disvā tassa evaṃ hoti:|| ||
'Imañ hi nāma bahulājīvaṃ kulesu sakkaronti garu-karonti mānenti pūjenti,||
					maṃ pana tapassiṃ lūkhājīviṃ kulesu na sakkaronti na garu-karonti na mānenti na pūjentī' ti.|| ||
Iti so issā-macchariyaṃ kulesu uppādetā hoti.|| ||
Yam pi kho Nigrodha,||
					tapassī passati aññataraṃ samaṇaṃ vā brāhmaṇaṃ vā kulesu sakkarīyamānaṃ garukarīyamānaṃ mānīyamānaṃ pūjīyamānaṃ||
					disvā tassa evaṃ hoti||
					'imañ hi nāma bahulājīvaṃ kulesu sakkaronti garu-karonti mānenti pūjenti,||
					maṃ pana tapassiṃ lūkhājīviṃ kulesu na sakkaronti na garu-karonti na mānenti na pūjentī' ti.|| ||
Iti so issā-macchariyaṃ kulesu uppādenā hoti.|| ||
Ayam pi kho Nigrodha,||
					tapassino upakkileso hoti.|| ||
Puna ca paraṃ Nigrodha tapassī āpātaka-nisādī hoti.|| ||
Yam pi kho Nigrodha,||
					tapassī āpātaka-nisādī hoti,||
					ayam pī kho Nigrodha,||
					tapassino no upakkileso hoti.|| ||
Puna ca paraṃ Nigrodha,||
					tapassī attāṇaṃ ādassayamāno kulesu carati:|| ||
'Idam pi me tapasmiṃ,||
					idam pi me tapasmin' ti.|| ||
Yam pi kho Nigrodha,||
					tapassī attāṇaṃ ādassayamāno kulesu carati:||
					'idam pi me tapasmiṃ,||
					idam pi me tapasmin' ti,||
					ayam pi kho Nigrodha,||
					tapassino upakkileso hoti.|| ||
[45] Puna ca paraṃ Nigrodha,||
					tapassī kiñci'd'eva paṭi-c-channaṃ sevati.|| ||
So 'khamati te idan' ti?'||
					puṭṭho samano,||
					akkhamamānaṃ āha||
					'khamatī' ti,||
					khamamānaṃ āha||
					'na kkhamatī'ti.|| ||
Iti so sampajānamusā bhāsitā hoti.|| ||
Yam pi kho Nigrodha,||
					tapassī kiñci'd'eva paṭi-c-channaṃ sevati||
					so 'khamati te idan' ti?||
					puṭṭho samano||
					akkhamamānaṃ āha||
					'khamatī' ti||
					khamamānaṃ āha||
					'na kkhamatī'ti.|| ||
Iti so sampajānamusā bhāsitā hoti||
					ayam pi kho Nigrodha,||
					tapassino upakkileso hoti.|| ||
12. Puna ca paraṃ Nigrodha,||
					tapassī Tathāgatassa vā Tathāgata-sāvakassa vā dhammaṃ desentassa santaṃ yeva pariyāyaṃ anuññeyyaṃ nānujānāti.|| ||
Yam pi kho Nigrodha tapassī Tathāgatassa vā Tathāgata-sāvakassa vā dhammaṃ desentassa santaṃ yeva pariyāyaṃ anuññeyyaṃ nānujānāti,||
					ayam pi kho Nigrodha,||
					tapassino upakkileso hoti.|| ||
Puna ca paraṃ Nigrodha,||
					tapassī kodhano hoti upanāhī.|| ||
Yam pi Nigrodha,||
					tapassī kodhano hoti upanāhī,||
					ayam pi kho Nigrodha,||
					tapassino upakkileso hoti.|| ||
Puna ca paraṃ Nigrodha,||
					tapassī makkhi hoti palāsī.|| ||
Yam pi Nigrodha,||
					tapassī makkhi hoti palāsī,||
					ayam pi kho Nigrodha,||
					tapassino upakkileso hoti.|| ||
Puna ca paraṃ Nigrodha,||
					issukī hoti maccharī.|| ||
Yam pi Nigrodha,||
					issukī hoti maccharī,||
					ayam pi kho Nigrodha,||
					tapassino upakkileso hoti.|| ||
Puna ca paraṃ Nigrodha,||
					saṭho hoti māyāvī.|| ||
Yam pi Nigrodha,||
					saṭho hoti māyāvī,||
					ayam pi kho Nigrodha,||
					tapassino upakkileso hoti.|| ||
Puna ca paraṃ Nigrodha,||
					thaddho hoti ati-mānī.|| ||
Yam pi Nigrodha,||
					thaddho hoti ati-mānī,||
					ayam pi kho Nigrodha,||
					tapassino upakkileso hoti.|| ||
Puna ca paraṃ Nigrodha,||
					pāpiccho hoti pāpikānaṃ icchānaṃ vasaṃ gato.|| ||
Yam pi Nigrodha,||
					pāpiccho hoti pāpikānaṃ icchānaṃ vasaṃ gato,||
					ayam pi kho Nigrodha,||
					tapassino upakkileso hoti.|| ||
Puna ca paraṃ Nigrodha,||
					micchā-diṭṭhiko hoti anta-ggāhikāya diṭṭhiyā samannāgato.|| ||
Yam pi Nigrodha,||
					pāpiccho hoti pāpikānaṃ icchānaṃ vasaṃ gato,||
					ayam pi kho Nigrodha,||
					tapassino upakkileso hoti.|| ||
Puna ca paraṃ Nigrodha,||
					sandiṭṭhi-parāmāsi hoti ādhāna-gāhī du-p-paṭi-nissaggī.|| ||
Yam pi Nigrodha,||
					sandiṭṭhi-parāmāsi hoti ādhāna-gāhī du-p-paṭi-nissaggī,||
					ayam pi kho Nigrodha,||
					tapassino upakkileso hoti.|| ||
Taṃ kim maññasi Nigrodha?|| ||
Yadi'me tapo-jigucchā upakkilesā vā anupakkilesā vā" ti?|| ||
"Addhā kho ime bhante,||
					tapo-jigucchā upakkilesā||
					no anupakkilesā.|| ||
Ṭhānaṃ kho pan'etaṃ bhante vijjati,||
					yaṃ idh'ekacco tapassī sabbeh'eva imehi upakkilesehi samannāgato assa,||
					ko pana vādo aññatar-aññatarenā" ti?|| ||
§
13. Idha Nigrodha,||
					tapassī tapaṃ samādiyati.|| ||
So tena tapasā na atta-mano hoti||
					na paripuṇṇa-saṅkappo.|| ||
Yam pi Nigrodha,||
					tapassī tapaṃ samādiyati,||
					so tena tapasā na atta-mano [46] hoti||
					na paripuṇṇa-saṅkappo,||
					evaṃ so tasmiṃ ṭhāne parisuddho hoti.|| ||
Puna ca paraṃ Nigrodha,||
					tapassī tapaṃ samādiyati.|| ||
So tena tapasā na attān'ukkaṃseti,||
					na paraṃ vambheti.|| ||
Yam pi Nigrodha,||
					tapassī tapaṃ samādiyati,||
					so tena tapasā na attān'ukkaṃseti,||
					na paraṃ vambheti,||
					evaṃ so tasmiṃ ṭhāne parisuddho hoti.|| ||
Puna ca paraṃ Nigrodha,||
					tapassī tapaṃ samādiyati.|| ||
So tena tapasā na majjati na mucchati na pamādam āpajjati.|| ||
Yam pi Nigrodha,||
					tapassī tapaṃ samādiyati,||
					so tena tapasā na majjati na mucchati na pamādam āpajjati,||
					evaṃ so tasmiṃ ṭhāne parisuddho hoti.|| ||
Puna ca paraṃ Nigrodha,||
					tapassī tapaṃ samādiyati.|| ||
So tena tapasā lābha-sakkāra-silokaṃ abhinibbatteti.|| ||
So tena lābha-sakkāra-silokena na atta-mano hoti na paripuṇṇa-saṅkappo.|| ||
Yam pi Nigrodha,||
					tapassī tapaṃ samādiyati||
					so tena tapasā lābha-sakkāra-silokaṃ abhinibbatteti,||
					so tena lābha-sakkāra-silokena na atta-mano hoti na paripuṇṇa-saṅkappo,||
					evaṃ so tasmiṃ ṭhāne parisuddho hoti.|| ||
Puna ca paraṃ Nigrodha,||
					tapassī tapaṃ samādiyati.|| ||
So tena tapasā lābha-sakkāra-silokaṃ abhinibbatteti.|| ||
So tena lābha-sakkāra-silokena na attān'ukkaṃseti na paraṃ vambheti.|| ||
Yam pi Nigrodha,||
					tapassī tapaṃ samādiyati||
					so tena tapasā lābha-sakkāra-silokaṃ abhinibbatteti||
					so tena lābha-sakkāra-silokena na attān'ukkaṃseti na paraṃ vambheti,||
					evaṃ so tasmiṃ ṭhāne parisuddho hoti.|| ||
Puna ca paraṃ Nigrodha,||
					tapassī tapaṃ samādiyati.|| ||
So tena tapasā lābha-sakkāra-silokaṃ abhinibbatteti.|| ||
So tena lābha-sakkāra-silokena na majjati na mucchati na pamādam āpajjati.|| ||
Yam pi Nigrodha,||
					tapassī tapaṃ samādiyati||
					so tena tapasā lābha-sakkāra-silokaṃ abhinibbatteti||
					so tena lābha-sakkārasalokena na majjati na mucchati na pamādam āpajjati,||
					evaṃ so tasmiṃ ṭhāne parisuddho hoti.|| ||
Puna ca paraṃ Nigrodha,||
					tapassī tapaṃ samādiyati,||
					bhojanesu na vodāsaṃ āpajjati|| ||
'Idaṃ me khamati,||
					idaṃ me nakkhamatī' ti.|| ||
So yañ hi kho'ssa na kkhamati taṃ anapekkho pajahati,||
					yaṃ pan'assa khamati taṃ agathito amucchito anajjhāpanno ādīnava-dassāvī nissaraṇa-pañño paribhuñjati.|| ||
Evaṃ so tasmiṃ ṭhāne parisuddho hoti.|| ||
Puna ca paraṃ Nigrodha,||
					tapassī tapaṃ samādiyati.|| ||
Na so lābha-sakkāra-siloka-nikanti-hetu sakkarissanti maṃ rājāno rāja-mahāmattā khattiyā brāhmaṇā gahapatikā titthiyā 'ti.|| ||
Evaṃ so tasmiṃ ṭhāne parisuddho hoti.|| ||
14. Puna ca paraṃ Nigrodha,||
					tapassī aññataraṃ samaṇaṃ vā brāhmaṇaṃ vā nā apasādetā hoti:|| ||
'Kim panāyaṃ [47] bahulājivo sabbaṃ sambhakkhe ti?|| ||
Seyyath'īdaṃ, mūla-bījaṃ khandha-bījaṃ phalu-bījaṃ agga-bījaṃ bīja-bījam eva pañcamaṃ,||
					asani-vicakkaṃ danta-kūṭaṃ samaṇa-ppavādenā'  ti.|| ||
Evaṃ so tasmiṃ ṭhāne parisuddho hoti.|| ||
Puna ca paraṃ Nigrodha,||
					tapassī passati aññataraṃ samaṇaṃ vā brāhmaṇaṃ vā kulesu sakkarīyamānaṃ garukarīyamānaṃ mānīyamānaṃ pūjīyamānaṃ.|| ||
Tassa na evaṃ hoti:|| ||
'Imañ hi nāma bahulājīviṃ kulesu sakkaronti garu-karonti mānenti pūjenti,||
					maṃ pana tapassiṃ lukhājiviṃ kulesu na sakkaronti na garu-karonti na mānenti na pūjentī ti.|| ||
Iti so issā-macchariyaṃ kulesu anuppādetā hoti.|| ||
Evaṃ so tasmiṃ ṭhāne parisuddho hoti.|| ||
Puna ca paraṃ Nigrodha,||
					tapassī na āpāthaka-nisādī hoti.|| ||
Evaṃ so tasmiṃ ṭhāne parisuddho hoti.|| ||
Puna ca paraṃ Nigrodha,||
					tapassī na attāṇaṃ ādassayamāno kulesu carati|| ||
'Idampi me tapasmiṃ,||
					idam pi me tapasmin' ti.|| ||
Evaṃ so tasmiṃ ṭhāne parisuddho hotī.|| ||
Puna ca paraṃ Nigrodha,||
					tapassī na kiñci'd'eva paṭi-c-channaṃ sevati.|| ||
So 'khamati te idanti?' puṭṭho samāno,||
					akkhamamānaṃ||
					'āha nakkhamatī' ti,||
					khamamānaṃ||
					'āha khamatī' ti.|| ||
Iti so sampajānamusā na bhāsitā hoti.|| ||
Evaṃ so tasmiṃ ṭhāne parisuddho hoti.|| ||
15. Puna ca paraṃ Nigrodha,||
					tapassī Tathāgatassa vā Tathāgata-sāvakassa vā dhammaṃ desentassa santaṃ yeva pariyāyaṃ anuññeyyaṃ anujānāti.|| ||
Evaṃ so tasmiṃ ṭhāne parisuddho hoti.|| ||
Puna ca paraṃ Nigrodha,||
					tapassī akkodhano hoti anupanāhī.|| ||
Yam pi Nigrodha,||
					tapassī akkodhano hoti anupanāhī.|| ||
Evaṃ so tasmiṃ ṭhāne parisuddho hoti.|| ||
Puna ca paraṃ Nigrodha,||
					anissukī hoti amaccharī.|| ||
Yam pi Nigrodha,||
					anissukī hoti amaccharī.|| ||
Evaṃ so tasmiṃ ṭhāne parisuddho hoti.|| ||
Puna ca paraṃ Nigrodha,||
					asaṭho hoti amāyāvī.|| ||
Yam pi Nigrodha,||
					asaṭho hoti amāyāvī.|| ||
Evaṃ so tasmiṃ ṭhāne parisuddho hoti.|| ||
Puna ca paraṃ Nigrodha,||
					atthaddho hoti [48] anati-mānī.|| ||
Yam pi Nigrodha,||
					atthaddho hoti anati-mānī.|| ||
Evaṃ so tasmiṃ ṭhāne parisuddho hoti.|| ||
Puna ca paraṃ Nigrodha,||
					na pāpiccho hoti na pāpikānaṃ icchānaṃ vasaṃ gato.|| ||
Yam pi Nigrodha,||
					na pāpiccho hoti na pāpikānaṃ icchānaṃ vasaṃ gato.|| ||
Evaṃ so tasmiṃ ṭhāne parisuddho hoti.|| ||
Puna ca paraṃ Nigrodha,||
					na micchā-diṭṭhiko hoti ananta-ggāhikāya diṭṭhiyā samannāgato.|| ||
Yam pi Nigrodha,||
					na micchā-diṭṭhiko hoti ananta-ggāhikāya diṭṭhiyā samannāgato.|| ||
Evaṃ so tasmiṃ ṭhāne parisuddho hoti.|| ||
Puna ca paraṃ Nigrodha,||
					asandiṭṭhi-parāmāsi hoti anādhāna-ggāhī suppaṭi-nissaggī.|| ||
Yam pi Nigrodha,||
					asandiṭṭhi-parāmāsi hoti anādhāna-ggāhī suppaṭi-nissaggī.|| ||
Evaṃ so tasmiṃ ṭhāne parisuddho hoti.|| ||
"Taṃ kim maññasi Nigrodha?|| ||
Yadi evaṃ sante tapo-jigucchā parisuddhā vā hoti apariSuddhāvā" ti?
"Addhā kho bhante,||
					evaṃ sante tapo-jigucchā parisuddhā hoti||
					no a-parisuddhā,||
					agga-ppattā ca sāra-ppattā cā " ti.|| ||
"Na kho Nigrodha,||
					ettāvatā tapo-jigucchā agga-ppattā ca hoti sāra-ppattā va||
					api ca kho papaṭikap-pattā hotī " ti.|| ||
§
16. "Kittāvatā pana bhante,||
					tapo-jigucchā agga-ppattā ca hoti sāra-ppattā ca.|| ||
Sādhu me bhante,||
					Bhagavā tapo-jigucchāya aggaṃ yeva pāpetu sāraṃ yeva pāpetū" ti.|| ||
"Idha Nigrodha,||
					tapassī cātu-yāma-saṃvara-saṃvuto hoti.|| ||
Kathañ ca Nigrodha,||
					tapassī cātu-yāma-saṃvara-saṃvuto hoti?
Idha Nigrodha,||
					tapassī na pāṇam-atipāteti,||
					na pāṇam-atipātāpayati,||
					na pāṇam-atipātayato samanuñño [49] hoti,||
					na adinnaṃ ādiyati,||
					na adinnaṃ ādiyāpeti,||
					na adinnaṃ ādiyato samanuñño hoti,||
					na musā bhaṇati,||
					na musā bhaṇāpeti,||
					na musā bhaṇato samanuñño hoti,||
					na bhāvitam-āsiṃsati,||
					na bhāvitam-āsiṃsāpeti,||
					na bhāvitam-āsiṃsato samanuñño hoti.|| ||
Evaṃ kho Nigrodha,||
					tapassī cātu-yāma-saṃvara-saṃvuto hoti.|| ||
Yato kho Nigrodha,||
					tapassī cātu-yāma-saṃvara-saṃvuto hoti,||
					aduṃ c'assa hoti tapassitāya,||
					so abhiharati no hīnāy'āvattati.|| ||
So vivittaṃ sen'āsanaṃ bhajati,||
					araññaṃ rukkha-mūlaṃ pabbataṃ kandaraṃ giri-guhaṃ susānaṃ vana-patthaṃ abbhokāsaṃ palāla-puñjaṃ.|| ||
So pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto nisīdati pallaṅkaṃ ābhujitvā,||
					ujuṃ kāyaṃ paṇidhāya,||
					parimukhaṃ satiṃ upaṭṭha-petvā.|| ||
So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati,||
					abhijjhāya cittaṃ parisodheti;||
					vyāpādapa-dosaṃ pahāya avyāpanna-citto viharati,||
					sabba-pāṇabhūta-hitānukampī vyāpāda-padosā cittaṃ parisodheti;||
					thīna-middhaṃ pahāya vigata-thīna-middho viharati,||
					āloka-saññi sato sampajāno thīna-middhā cittaṃ parisodheti;||
					uddhacca-kukkuccaṃ pahāya anuddhato viharati,||
					ajjhattaṃ vūpasanta-citto uddhacca-kukkuccā cittaṃ parisodheti;||
					vici-kicchaṃ pahāya tiṇṇa-vici-kiccho viharati,||
					akathaṃ-kathi kusalesu dhammesu,||
					vicikicchāya cittaṃ parisodheti.|| ||
17. So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalī-karaṇe,||
					mettā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati,||
					tathā dutiyaṃ,||
					tathā tatiyaṃ,||
					tathā catutthaṃ.|| ||
Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ mettā-saha-gatena cetasā vipulena [50] mahaggatena appamāṇena averena avyāpajjena pharitvā viharati.|| ||
Karuṇā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati,||
					tathā dutiyaṃ,||
					tathā tatiyaṃ,||
					tathā catutthaṃ.|| ||
Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ karuṇā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharati.|| ||
Muditā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati,||
					tathā dutiyaṃ,||
					tathā tatiyaṃ,||
					tathā catutthaṃ.|| ||
Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ muditā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharati.|| ||
Upekkhā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati,||
					tathā dutiyaṃ,||
					tathā tatiyaṃ,||
					tathā catutthaṃ.|| ||
Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ upekkhā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharati.|| ||
Taṃ kim maññasi Nigrodha?|| ||
Yadi evaṃ sante tapo-jigucchā parisuddhā vā hoti||
					a-parisuddhā va" ti?
"Addhā kho bhante,||
					evaṃ sante tapo-jigucchā parisuddhā hoti||
					no a-parisuddhā,||
					agga-ppattā ca||
					sāra-ppattā cā" ti.|| ||
"Na kho Nigrodha,||
					ettāvatā tapo-jigucchā agga-ppattā ca hoti||
					sāra-ppattā ca,||
					api ca kho tacappattā hotī" ti.|| ||
§
18. "Kittāvatā pana bhante,||
					tapo-jigucchā agga-ppattā ca hoti||
					sāra-ppattā ca?|| ||
Sādhu me bhante,||
					Bhagavā tapo-jigucchāya aggaṃ yeva pāpetu||
					sāraṃ yeva pāpetū" ti.|| ||
"Idha Nigrodha,||
					tapassī cātu-yāma-saṃvara-saṃvuto hoti.|| ||
Kathañ ca Nigrodha,||
					tapassī cātu-yāma-saṃvara-saṃvuto hoti?
Idha Nigrodha,||
					tapassī na pāṇam-atipāteti,||
					na pāṇam-atipātāpayati,||
					na pāṇam-atipātayato samanuñño hoti,||
					na adinnaṃ ādiyati,||
					na adinnaṃ ādiyāpeti,||
					na adinnaṃ ādiyato samanuñño hoti,||
					na musā bhaṇati,||
					na musā bhaṇāpeti,||
					na musā bhaṇato samanuñño hoti,||
					na bhāvitam-āsiṃsati,||
					na bhāvitam-āsiṃsāpeti,||
					na bhāvitam-āsiṃsato samanuñño hoti.|| ||
Evaṃ kho Nigrodha,||
					tapassī cātu-yāma-saṃvara-saṃvuto hoti.|| ||
Yato kho Nigrodha,||
					tapassī cātu-yāma-saṃvara-saṃvuto hoti,||
					aduṃ c'assa hoti tapassitāya,||
					so abhiharati no hīnāy'āvattati.|| ||
So vivittaṃ sen'āsanaṃ bhajati,||
					araññaṃ rukkha-mūlaṃ pabbataṃ kandaraṃ giri-guhaṃ susānaṃ vana-patthaṃ abbhokāsaṃ palāla-puñjaṃ.|| ||
So pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto nisīdati pallaṅkaṃ ābhujitvā,||
					ujuṃ kāyaṃ paṇidhāya,||
					parimukhaṃ satiṃ upaṭṭha-petvā.|| ||
So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati,||
					abhijjhāya cittaṃ parisodheti;||
					vyāpādapa-dosaṃ pahāya avyāpanna-citto viharati,||
					sabba-pāṇabhūta-hitānukampī vyāpāda-padosā cittaṃ parisodheti;||
					thīna-middhaṃ pahāya vigata-thīna-middho viharati,||
					āloka-saññi sato sampajāno thīna-middhā cittaṃ parisodheti;||
					uddhacca-kukkuccaṃ pahāya anuddhato viharati,||
					ajjhattaṃ vūpasanta-citto uddhacca-kukkuccā cittaṃ parisodheti;||
					vici-kicchaṃ pahāya tiṇṇa-vici-kiccho viharati,||
					akathaṃ-kathi kusalesu dhammesu,||
					vicikicchāya cittaṃ parisodheti.|| ||
17. So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalī-karaṇe,||
					mettā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati,||
					tathā dutiyaṃ,||
					tathā tatiyaṃ,||
					tathā catutthaṃ.|| ||
Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ mettā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharati.|| ||
Karuṇā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati,||
					tathā dutiyaṃ,||
					tathā tatiyaṃ,||
					tathā catutthaṃ.|| ||
Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ karuṇā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharati.|| ||
Muditā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati,||
					tathā dutiyaṃ,||
					tathā tatiyaṃ,||
					tathā catutthaṃ.|| ||
Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ muditā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharati.|| ||
Upekkhā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati,||
					tathā dutiyaṃ,||
					tathā tatiyaṃ,||
					tathā catutthaṃ.|| ||
Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ upekkhā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharati.|| ||
So aneka-vihitaṃ pubbe-nivāsaṃ anussarati,||
					seyyath'īdaṃ:|| ||
Ekam pi jātiṃ,||
					dve pi jātiyo,||
					tisso pi jātiyo,||
					catasso pi jātiyo,||
					pañca pi jātiyo,||
					dasa pi jātiyo,||
					vīsam pi jātiyo,||
					tiṃsam pi jātiyo,||
					cattā'īsam pi jātiyo,||
					paññāsam pi jātiyo,||
					jāti-satam pi,||
					jāti-sahassam pi,||
					[51] jāti-sata-sahassam pi,||
					anekāni pi jāti-satāni,||
					anekāni pi jāti-sahassāni,||
					anekāni pi jāti-sata-sahassāni,||
					aneke pi saṃvaṭṭa-kappe,||
					aneke pi vivaṭṭa-kappe,||
					aneke pi saṃvaṭṭa-vivaṭṭa-kappe:,||
					amutrāsiṃ evaṃ-nāmo,||
					evaṃ-gotto evaṃ-vaṇṇo,||
					evam-āhāro,||
					evaṃ-sukha-dukkha-paṭisaṃvedī,||
					evam-āyu-pariyanto.|| ||
So tato cuto amutra udapādiṃ.|| ||
Tatrā p'āsiṃ||
					evaṃ-nāmo,||
					evaṃ-gotto,||
					evaṃ-vaṇṇo,||
					evam-āhāro,||
					evaṃ-sukha-dukkha-paṭisaṃvedī,||
					evam-āyu-pariyanto.|| ||
So tato cuto idh'ūpapanno ti.|| ||
Iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarati.|| ||
Taṃ kim maññasi Nigrodha?|| ||
Yadi evaṃ sante tapo-jigucchā parisuddhā vā hoti||
					a-parisuddhā vā" ti?|| ||
"Addhā kho bhante,||
					evaṃ sante tapo-jigucchā parisuddhā hoti||
					no a-parisuddhā,||
					agga-ppattā ca||
					sāra-ppattā cā " ti.|| ||
"Na kho Nigrodha,||
					ettāvatā tapo-jigucchā agga-ppattā ca hoti||
					sāra-ppattā ca,||
					api ca kho pheggu-ppattā hotī" ti.|| ||
§
14. "Kittāvatā pana bhante,||
					tapo-jigucchā agga-ppattā ca hoti sāra-ppattā ca?|| ||
Sādhu me bhante,||
					Bhagavā tapo-jigucchāya aggaṃ yeva pāpetu||
					sāraṃ yeva pāpetū " ti.|| ||
"Idha Nigrodha,||
					tapassī cātu-yāma-saṃvara-saṃvuto hoti.|| ||
Kathañ ca Nigrodha,||
					tapassī cātu-yāma-saṃvara-saṃvuto hoti?
Idha Nigrodha,||
					tapassī na pāṇam-atipāteti,||
					na pāṇam-atipātāpayati,||
					na pāṇam-atipātayato samanuñño hoti,||
					na adinnaṃ ādiyati,||
					na adinnaṃ ādiyāpeti,||
					na adinnaṃ ādiyato samanuñño hoti,||
					na musā bhaṇati,||
					na musā bhaṇāpeti,||
					na musā bhaṇato samanuñño hoti,||
					na bhāvitam-āsiṃsati,||
					na bhāvitam-āsiṃsāpeti,||
					na bhāvitam-āsiṃsato samanuñño hoti.|| ||
Evaṃ kho Nigrodha,||
					tapassī cātu-yāma-saṃvara-saṃvuto hoti.|| ||
Yato kho Nigrodha,||
					tapassī cātu-yāma-saṃvara-saṃvuto hoti,||
					aduṃ c'assa hoti tapassitāya,||
					so abhiharati no hīnāy'āvattati.|| ||
So vivittaṃ sen'āsanaṃ bhajati,||
					araññaṃ rukkha-mūlaṃ pabbataṃ kandaraṃ giri-guhaṃ susānaṃ vana-patthaṃ abbhokāsaṃ palāla-puñjaṃ.|| ||
So pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto nisīdati pallaṅkaṃ ābhujitvā,||
					ujuṃ kāyaṃ paṇidhāya,||
					parimukhaṃ satiṃ upaṭṭha-petvā.|| ||
So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati,||
					abhijjhāya cittaṃ parisodheti;||
					vyāpādapa-dosaṃ pahāya avyāpanna-citto viharati,||
					sabba-pāṇabhūta-hitānukampī vyāpāda-padosā cittaṃ parisodheti;||
					thīna-middhaṃ pahāya vigata-thīna-middho viharati,||
					āloka-saññi sato sampajāno thīna-middhā cittaṃ parisodheti;||
					uddhacca-kukkuccaṃ pahāya anuddhato viharati,||
					ajjhattaṃ vūpasanta-citto uddhacca-kukkuccā cittaṃ parisodheti;||
					vici-kicchaṃ pahāya tiṇṇa-vici-kiccho viharati,||
					akathaṃ-kathi kusalesu dhammesu,||
					vicikicchāya cittaṃ parisodheti.|| ||
17. So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalī-karaṇe,||
					mettā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati,||
					tathā dutiyaṃ,||
					tathā tatiyaṃ,||
					tathā catutthaṃ.|| ||
Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ mettā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharati.|| ||
Karuṇā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati,||
					tathā dutiyaṃ,||
					tathā tatiyaṃ,||
					tathā catutthaṃ.|| ||
Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ karuṇā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharati.|| ||
Muditā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati,||
					tathā dutiyaṃ,||
					tathā tatiyaṃ,||
					tathā catutthaṃ.|| ||
Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ muditā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharati.|| ||
Upekkhā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati,||
					tathā dutiyaṃ,||
					tathā tatiyaṃ,||
					tathā catutthaṃ.|| ||
Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ upekkhā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharati.|| ||
So aneka-vihitaṃ pubbe-nivāsaṃ anussarati,||
					seyyath'īdaṃ:|| ||
Ekam pi jātiṃ,||
					dve pi jātiyo,||
					tisso pi jātiyo,||
					catasso pi jātiyo,||
					pañca pi jātiyo,||
					dasa pi jātiyo,||
					vīsam pi jātiyo,||
					tiṃsam pi jātiyo,||
					cattārīsam pi jātiyo,||
					paññāsam pi jātiyo,||
					jāti-satam pi,||
					jāti-sahassam pi,||
					jāti-sata-sahassam pi,||
					anekāni pi jāti-satāni,||
					anekāni pi jāti-sahassāni,||
					anekāni pi jāti-sata-sahassāni,||
					aneke pi saṃvaṭṭa-kappe,||
					aneke pi vivaṭṭa-kappe,||
					aneke pi saṃvaṭṭa-vivaṭṭa-kappe:,||
					amutrāsiṃ evaṃ-nāmo,||
					evaṃ-gotto evaṃ-vaṇṇo,||
					evam-āhāro,||
					evaṃ-sukha-dukkha-paṭisaṃvedī,||
					evam-āyu-pariyanto.|| ||
So tato cuto amutra udapādiṃ.|| ||
Tatrā p'āsiṃ||
					evaṃ-nāmo,||
					evaṃ-gotto,||
					evaṃ-vaṇṇo,||
					evam-āhāro,||
					evaṃ-sukha-dukkha-paṭisaṃvedī,||
					evam-āyu-pariyanto.|| ||
So tato cuto idh'ūpapanno ti.|| ||
Iti sākāraṃ sa-uddesaṃ [52] aneka-vihitaṃ pubbe-nivāsaṃ anussarati.|| ||
So dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne,||
					hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti:|| ||
'Ime vata bhonto sattā||
					kāya-du-c-caritena samannāgatā,||
					vacī-du-c-caritena samannāgatā,||
					mano-du-c-caritena samannāgatā,||
					ariyānaṃ upavādakā,||
					micchā-diṭṭhikā,||
					micchā-diṭṭhi-kamma-samādānā,||
					te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapannā.|| ||
Ime vā pana bhonto sattā,||
					kāya-sucaritena samannāgatā,||
					vacī-sucaritena samannāgatā,||
					mano-sucaritena samannāgatā,||
					ariyānaṃ anupavādakā,||
					sammā-diṭṭhikā,||
					sammā-diṭṭhi-kamma-samādānā,||
					te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapannā' ti.|| ||
Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne,||
					hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti|| ||
Taṃ kim maññasi Nigrodha?|| ||
Yadi evaṃ sante tapo-jigucchā parisuddhā vā hoti,||
					a-parisuddhā vā" ti?|| ||
"Addhā kho bhante,||
					evaṃ sante tapo-jigucchā parisuddhā hoti,||
					no a-parisuddhā,||
					agga-ppattā ca,||
					sāra-ppattā cā " ti.|| ||
"Ettavatā kho Nigrodha,||
					tapo-jigucchā agga-ppattā ca hoti,||
					sāra-ppattā ca.|| ||
Iti kho Nigrodha,||
					yaṃ maṃ tvaṃ abacāsi 'ko nāma so bhante,||
					Bhagavato dhammo yena Bhagavā sāvake vineti,||
					yena Bhagavatā sāvakā vinītā assāsa-p-pattā paṭijānanti ajjhāsayaṃ ādiBrahma-cariyan' ti?|| ||
Iti ko taṃ Nigrodha,||
					ṭhānaṃ uttaritarañ ca||
					paṇītatarañ ca||
					yenāhaṃ sāvake vinemi,||
					yena mayā sāvakā vinītā assāsa-p-pattā paṭijānanti ajjhāsayaṃ ādiBrahma-cariyan ti.|| ||
Evaṃ vutte te paribbājakā unnādino uccā-sadda-mahā-saddā ahesuṃ 'ettha mayaṃ anassāma sācariyakā,||
					na mayaṃ ito bhīyyo uttaritaraṃ pajānāmā' ti.|| ||
§
 [53] 20. Yadā aññāsi Sandhāno gahapati 'aññadatthu kho dān'ime añña-titthiyā paribbājakā Bhagavato bhāsitaṃ sussūsanti,||
					sotaṃ odahanti,||
					aññā-cittaṃ upaṭṭhapentī' ti.|| ||
Atha Nigrodhaṃ paribbājakaṃ etad avoca:|| ||
"Iti kho bhante Nigrodha,||
					yaṃ maṃ tvaṃ avacāsi,||
					'yagghe gahapati,||
					jāneyyāsi kena Samaṇo Gotamo saddhiṃ sallapati?|| ||
Kena sākacchaṃ samāpajjati?|| ||
Kena paññā-veyyattiyaṃ samāpajjati?|| ||
Suññāgāra-hatā Samaṇassa Gotamassa paññā,||
					aparisā-vacaro Samaṇo Gotamo,||
					nālaṃ sallāpāya,||
					so antamantān'eva sevati.|| ||
Seyyathā pi nāma go-kāṇā pariyanta-cārinī antamantān'eva sevati,||
					evam eva suññāgāra-hata Samaṇassa Gotamassa paññā,||
					aparisā-vacaro Samaṇo Gotamo,||
					nālaṃ sallāpāya,||
					so antamantān'eva sevati.|| ||
Iṅgha ca gahapati,||
					Samaṇo Gotamo imaṃ parisaṃ āgaccheyya,||
					eka-pañhen'eva naṃ saṃsādeyyāma,||
					tucchakumbhī va naṃ maññe orodheyyāmā' ti.|| ||
Ayaṃ kho so bhante,||
					Bhagavā arahaṃ Sammā Sambuddho idhānuppatto,||
					aparisā-vacaraṃ pana naṃ karotha,||
					go-kāṇaṃ pariyanta-cāriniṃ karotha,||
					eka-pañhen'eva naṃ saṃsādetha,||
					tucchakumbhī va naṃ maññe orodhethā " ti.|| ||
Evaṃ vutte Nigrodho paribbājako tunhī-bhūto maṅku-bhūto patta-k-khandho adhomuko pajjhāyanto appaṭibhāno nisīdi.|| ||
Atha kho Bhagavā Nigrodhaṃ paribbājakaṃ tunhī-bhūtaṃ maṅku-bhūtaṃ patta-kkhavandhaṃ adho-mukhaṃ pajjhāyantaṃ appaṭibhānaṃ viditvā Nigrodhaṃ paribbājakaṃ etad avoca:|| ||
"Saccaṃ Nigrodha, bhāsitā te esā vācā" ti?|| ||
[54] "Saccaṃ bhante, bhāsitā me esā vācā||
					yathā bālena||
					yathā mūḷhena||
					yathā akusalenā" ti.|| ||
"Taṃ kim mañññasi Nigrodha?|| ||
Kin ti te sutaṃ paribbājakānaṃ vuḍḍhānaṃ mahallakānaṃ ācariya-pācariyānaṃ bhāsa-mānānaṃ —|| ||
Ye te ahesuṃ atītam addhānaṃ Arahanto Sammā Sambuddhā,||
					evaṃ su te Bhagavanto saṅgamma unnādino uccā-sadda-mahā-saddā aneka-vihitaṃ tiracchāna-kathaṃ anuyuttā vihariṃsu,||
					seyyath'īdaṃ:|| ||
rāja-kathaṃ||
					cora-kathaṃ||
					mahāmatta-kathaṃ||
					senā-kathaṃ||
					bhaya-kathaṃ||
					yuddha-kathaṃ||
					anna-kathaṃ||
					pāna-kathaṃ||
					vattha-kathaṃ||
					sayana-kathaṃ||
					mālā-kathaṃ||
					gandha-kathaṃ||
					ñāti-kathaṃ||
					yāna-kathaṃ||
					gāma-kathaṃ||
					nigama-kathaṃ||
					nagara-kathaṃ||
					jana-pada-kathaṃ||
					itthi-kathaṃ||
					purisa-kathaṃ||
					sūra-kathaṃ||
					visikhā-kathaṃ||
					kumbha-ṭ-ṭhāna-kathaṃ||
					pubba-peta-kathaṃ||
					nānatta-kathaṃ||
					lok'akkhāyikaṃ-kathaṃ||
					samudda-k-khāyikaṃ-kathaṃ||
					iti-bhavābhava-kathaṃ kathaṃ iti vā,||
					seyyathā pi tvaṃ etarahi sācariyako?|| ||
Udāhu evaṃ su te Bhagavanto araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevanti appa-saddāni appa-nigghosāni vijana-vātāni manussa-rāhaseyyakāni paṭisallānasāruppāni seyyathā pāhaṃ etarahī" ti?|| ||
"Sutaṃ me taṃ bhante,||
					paribbājakānaṃ vuḍḍhānaṃ mahallakānaṃ ācariya-pācariyānaṃ bhāsa-mānānaṃ —|| ||
'Ye te ahesuṃ atītam addhānaṃ Arahanto Sammā Sambuddhā,||
					nāssu te Bhagavanto saṅgamma samāgamma unnādino uccā-sadda-mahā-saddā aneka-vihitaṃ tiracchāna-kathaṃ anuyuttā viharanti,||
					seyyath'īdaṃ:|| ||
rāja-kathaṃ||
					cora-kathaṃ||
					mahāmatta-kathaṃ||
					senā-kathaṃ||
					bhaya-kathaṃ||
					yuddha-kathaṃ||
					anna-kathaṃ||
					pāna-kathaṃ||
					vattha-kathaṃ||
					sayana-kathaṃ||
					mālā-kathaṃ||
					gandha-kathaṃ||
					ñāti-kathaṃ||
					yāna-kathaṃ||
					gāma-kathaṃ||
					nigama-kathaṃ||
					nagara-kathaṃ||
					jana-pada-kathaṃ||
					itthi-kathaṃ||
					purisa-kathaṃ||
					sūra-kathaṃ||
					visikhā-kathaṃ||
					kumbha-ṭ-ṭhāna-kathaṃ||
					pubba-peta-kathaṃ||
					nānatta-kathaṃ||
					lok'akkhāyikaṃ-kathaṃ||
					samudda-k-khāyikaṃ-kathaṃ||
					iti-bhavābhava-kathaṃ kathaṃ iti vā,||
					seyyathā pāhaṃ etarahi sācariyako,||
					evaṃ su te Bhagavanto araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevanti appa-saddāni appa-nigghosāni sen'āsanāni manussa-rāhaseyyakāni paṭisallānasāruppāni seyyathā pi Bhagavā etarahī" ti.|| ||
"Tassa te Nigrodha,||
					viññussa sato mahallakassa na etad ahosi:|| ||
'Buddho so Bhagavā bodhāya dhammaṃ deseti,||
					danto so Bhagavā damathāya dhammaṃ deseti,||
					santo so Bhagavā samathāya dhammaṃ deseti,||
					tiṇṇo so Bhagavā [55] taraṇāya dhammaṃ deseti,||
					parinibbuto so Bhagavā pariNibbānāya dhammaṃ deseti" ti?|| ||
§
22. Evaṃ vutte Nigrodho paribbājako Bhagavantaṃ etad avoca:|| ||
"Accayo me bhante,||
					accagamā,||
					yathā bālaṃ,||
					yathā mūḷhaṃ,||
					yathā akusalaṃ,||
					so'haṃ Bhagavantaṃ avacāsiṃ.|| ||
Tassa me bhante,||
					Bhagavā accayaṃ accayato paṭigaṇhātu āyatiṃ saṃvarāyā" ti.|| ||
"Taggha tvaṃ Nigrodha,||
					accayo accagamā,||
					yathā bālaṃ,||
					yathā mūḷhaṃ,||
					yathā akusalaṃ,||
					yo maṃ tvaṃ evaṃ avacāsi,||
					yato ca kho tvaṃ Nigrodha,||
					accayaṃ accayato disvā yathā-kammaṃ paṭikarosi,||
					tan te mayaṃ paṭigaṇhāma,||
					vuddhi h'esā Nigrodha,||
					Ariyassa vinaye,||
					yo accayaṃ accayato disvā yathā-dhammaṃ paṭikaroti,||
					āyatiṃ saṃvaraṃ āpajjati.|| ||
Ahaṃ kho pana Nigrodha,||
					evaṃ vadāmi:|| ||
'Etu viññū puriso asaṭho amāyāvī uju-jātiko,||
					aham anusāsāmi,||
					ahaṃ Dhammaṃ desemi.|| ||
Yath'ānusiṭṭhaṃ tathā paṭipajjamāno yass'atthāya kula-puttā samma-d eva agārasmā anagāriyaṃ pabbajanti,||
					tad anuttaraṃ Brahma-cariyaṃ pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharissati satta vassāni.|| ||
Tiṭṭhantu Nigrodha, satta vassāni.|| ||
Etu viññū puriso asaṭho amāyāvī ujujātiko,||
					ahamanusāsāmi,||
					ahaṃ Dhammaṃ desemi.|| ||
Yath'ānusiṭṭhaṃ tathā paṭipajjamāno yass'atthāya kula-puttā samma-d eva agārasmā anagāriyaṃ pabbajanti,||
					tad anuttaraṃ Brahma-cariyaṃ pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharissati cha vassāni.|| ||
Tiṭṭhantu Nigrodha cha vassāni.|| ||
Etu viññū puriso asaṭho amāyāvī ujujātiko,||
					ahamanusāsāmi,||
					ahaṃ Dhammaṃ desemi.|| ||
Yath'ānusiṭṭhaṃ tathā paṭipajjamāno yass'atthāya kula-puttā samma-d eva agārasmā anagāriyaṃ pabbajanti,||
					tad anuttaraṃ Brahma-cariyaṃ pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharissati pañca vassāni.|| ||
Tiṭṭhantu Nigrodha pañca vassāni.|| ||
Etu viññū puriso asaṭho amāyāvī ujujātiko,||
					ahamanusāsāmi,||
					ahaṃ Dhammaṃ desemi.|| ||
Yath'ānusiṭṭhaṃ tathā paṭipajjamāno yass'atthāya kula-puttā samma-d eva agārasmā anagāriyaṃ pabbajanti,||
					tad anuttaraṃ Brahma-cariyaṃ pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharissati cattāri vassāni.|| ||
Tiṭṭhantu Nigrodha cattāri vassāni.|| ||
Etu viññū puriso asaṭho amāyāvī ujujātiko,||
					ahamanusāsāmi,||
					ahaṃ Dhammaṃ desemi.|| ||
Yath'ānusiṭṭhaṃ tathā paṭipajjamāno yass'atthāya kula-puttā samma-d eva agārasmā anagāriyaṃ pabbajanti,||
					tad anuttaraṃ Brahma-cariyaṃ pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharissati tīṇi vassāni.|| ||
Tiṭṭhantu Nigrodha, tīṇi vassāni.|| ||
Etu viññū puriso asaṭho amāyāvī ujujātiko,||
					ahamanusāsāmi,||
					ahaṃ Dhammaṃ desemi.|| ||
Yath'ānusiṭṭhaṃ tathā paṭipajjamāno yass'atthāya kula-puttā samma-d eva agārasmā anagāriyaṃ pabbajanti,||
					tad anuttaraṃ Brahma-cariyaṃ pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharissati dve vassāni.|| ||
Tiṭṭhantu Nigrodha, dve vassāni.|| ||
Etu viññū puriso asaṭho amāyāvī ujujātiko,||
					ahamanusāsāmi,||
					ahaṃ Dhammaṃ desemi.|| ||
Yath'ānusiṭṭhaṃ tathā paṭipajjamāno yass'atthāya kula-puttā samma-d eva agārasmā anagāriyaṃ pabbajanti,||
					tad anuttaraṃ Brahma-cariyaṃ pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharissati ekaṃ vassaṃ.|| ||
Tiṭṭhatu Nigrodha, ekaṃ vassaṃ.|| ||
Etu viññū puriso asaṭho amāyāvī ujujātiko,||
					ahamanusāsāmi,||
					ahaṃ Dhammaṃ desemi.|| ||
Yath'ānusiṭṭhaṃ tathā paṭipajjamāno yass'atthāya kula-puttā samma-d eva agārasmā anagāriyaṃ pabbajanti,||
					tad anuttaraṃ Brahma-cariyaṃ pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharissati satta māsāni.|| ||
Tiṭṭhantu Nigrodha, satta māsāni.|| ||
Etu viññū puriso asaṭho amāyāvī ujujātiko,||
					ahamanusāsāmi,||
					ahaṃ Dhammaṃ desemi.|| ||
Yath'ānusiṭṭhaṃ tathā paṭipajjamāno yass'atthāya kula-puttā samma-d eva agārasmā anagāriyaṃ pabbajanti,||
					tad anuttaraṃ Brahma-cariyaṃ pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharissati cha māsāni.|| ||
Tiṭṭhantu Nigrodha, cha māsāni.|| ||
Etu viññū puriso asaṭho amāyāvī ujujātiko,||
					ahamanusāsāmi,||
					ahaṃ Dhammaṃ desemi.|| ||
Yath'ānusiṭṭhaṃ tathā paṭipajjamāno yass'atthāya kula-puttā samma-d eva agārasmā anagāriyaṃ pabbajanti,||
					tad anuttaraṃ Brahma-cariyaṃ pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharissati pañca māsāni.|| ||
Tiṭṭhantu Nigrodha, pañca māsāni.|| ||
Etu viññū puriso asaṭho amāyāvī ujujātiko,||
					ahamanusāsāmi,||
					ahaṃ Dhammaṃ desemi.|| ||
Yath'ānusiṭṭhaṃ tathā paṭipajjamāno yass'atthāya kula-puttā samma-d eva agārasmā anagāriyaṃ pabbajanti,||
					tad anuttaraṃ Brahma-cariyaṃ pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharissati [56] cattāri māsāni.|| ||
Tiṭṭhantu Nigrodha, cattāri māsāni.|| ||
Etu viññū puriso asaṭho amāyāvī ujujātiko,||
					ahamanusāsāmi,||
					ahaṃ Dhammaṃ desemi.|| ||
Yath'ānusiṭṭhaṃ tathā paṭipajjamāno yass'atthāya kula-puttā samma-d eva agārasmā anagāriyaṃ pabbajanti,||
					tad anuttaraṃ Brahma-cariyaṃ pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharissati tīṇi māsāni.|| ||
Tiṭṭhantu Nigrodha, tīṇi māsāni.|| ||
Etu viññū puriso asaṭho amāyāvī ujujātiko,||
					ahamanusāsāmi,||
					ahaṃ Dhammaṃ desemi.|| ||
Yath'ānusiṭṭhaṃ tathā paṭipajjamāno yass'atthāya kula-puttā samma-d eva agārasmā anagāriyaṃ pabbajanti,||
					tad anuttaraṃ Brahma-cariyaṃ pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharissati dve māsāni.|| ||
Tiṭṭhantu Nigrodha, dve māsāni.|| ||
Etu viññū puriso asaṭho amāyāvī ujujātiko,||
					ahamanusāsāmi,||
					ahaṃ Dhammaṃ desemi.|| ||
Yath'ānusiṭṭhaṃ tathā paṭipajjamāno yass'atthāya kula-puttā samma-d eva agārasmā anagāriyaṃ pabbajanti,||
					tad anuttaraṃ Brahma-cariyaṃ pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharissati ekamāsaṃ.|| ||
Tiṭṭhatu Nigrodha, ekamāsaṃ.|| ||
Etu viññū puriso asaṭho amāyāvī ujujātiko,||
					ahamanusāsāmi,||
					ahaṃ Dhammaṃ desemi.|| ||
Yath'ānusiṭṭhaṃ tathā paṭipajjamāno yass'atthāya kula-puttā samma-d eva agārasmā anagāriyaṃ pabbajanti,||
					tad anuttaraṃ Brahma-cariyaṃ pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharissati aḍḍhamāsaṃ.|| ||
Tiṭṭhatu Nigrodha, aḍḍhamāso.|| ||
Etu viññū puriso asaṭho amāyāvī ujujātiko,||
					ahamanusāsāmi,||
					ahaṃ Dhammaṃ desemi.|| ||
Yath'ānusiṭṭhaṃ tathā paṭipajjamāno yass'atthāya kula-puttā samma-d eva agārasmā anagāriyaṃ pabbajanti,||
					tad anuttaraṃ Brahma-cariyaṃ pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharissati sattāhaṃ.|| ||
§
23. Siyā kho pana te Nigrodha,||
					evam assa:|| ||
'Antevāsikamyatā no Samaṇo Gotamo evam āhā' ti.|| ||
Na kho pan'etaṃ Nigrodha,||
					evaṃ daṭṭhabbaṃ,||
					yo eva vo ācariyo||
					so eva vo ācariyo hotu.|| ||
Siyā kho pana te Nigrodha,||
					evam assa:|| ||
'Uddesā no cāvetu-kāmo Samaṇo Gotamo evam āhā' ti.|| ||
Na kho pan'etaṃ Nigrodha,||
					evaṃ daṭṭhabbaṃ,||
					yo eva vo uddeso,||
					so eva vo uddeso hotu.|| ||
Siyā kho pana te Nigrodha,||
					evam assa:|| ||
'Ājīvā no cāvetu-kāmo Samaṇo Gotamo evam āhā' ti.|| ||
Na kho pan'etaṃ Nigrodha,||
					evaṃ daṭṭhabbaṃ||
					yo eva vo ājīvo||
					so eva vo ājīvo hotu.|| ||
Siyā kho pana te Nigrodha,||
					evam assa:|| ||
'Ye no dhammā akusalā akusala-saṅkhātā sācariyakānaṃ,||
					tesu patiṭṭhāpetu-kāmo Samaṇo Gotamo evam āhā' ti.|| ||
Na kho pan'etaṃ Nigrodha,||
					evaṃ daṭṭhabbaṃ,||
					akusalā c'eva vo dhammā hontu||
					akusala-saṅkhātā sācariyakānaṃ.|| ||
Siyā kho pana te Nigrodha,||
					evam assa:|| ||
'Ye no dhammā kusalākusala-saṅkhātā sācariyakānaṃ,||
					tehi vivecetu-kāmo Samaṇo Gotamo evam āhā' ti.|| ||
Na kho pan'etaṃ Nigrodha,||
					evaṃ daṭṭhabbaṃ,||
					kusalā c'eva vo dhammā hontu||
					kusala-saṅkhātā sācariyakānaṃ.|| ||
Iti kho'haṃ Nigrodha,||
					n'eva antevāsi-kamyatā evaṃ vadāmi,||
					na pi uddesā cāvetu-kāmo [57] evaṃ vadāmi.|| ||
Na pi ājīvā cāvetu-kāmo evaṃ vadāmi,||
					na pi ye vo dhammā akusalā akusala-saṅkhātā sācariyakānaṃ tesu patiṭṭhāpetu-kāmo evaṃ vadāmi,||
					na pi ye vo dhammā kusalākusala-saṅkhātā sācariyakānaṃ tehi vivecetu-kāmo evaṃ vadāmi.|| ||
Santi ca kho Nigrodha,||
					akusalā dhammā appahīṇā saṅkilesikā pono-bhavikā sadarā dukkha-vipākā āyatiṃ jāti-jarā-maraṇiyā,||
					yes'āhaṃ pahānāya Dhammaṃ desemi,||
					yathā paṭipannānaṃ vo saṅkilesikā dhammā pahiyissanti,||
					vodāniyā dhammā abhivaḍḍhassanti,||
					paññāpāripūriṃ vepullattañ ca diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharissathā" ti.|| ||
24. Evaṃ vutte te paribbājakā tuṇhī-bhūtā maṅku-bhūtā patta-k-khandhā adho-mukhā pajjhāyantā appaṭibhāṇā nisidiṃsu,||
					yathā taṃ Mārena pariyuṭṭhita-cittā.|| ||
Atha kho Bhagavato etad ahosi:|| ||
'Sabbe p'ime mogha-purisā phuṭṭhā Pāpimatā,||
					yatra hi nāma ekassa pi na evaṃ bhavissati —||
					"Handa mayaṃ aññāṇattham pi Samaṇe Gotame Brahma-cariyaṃ carāma,||
					kiṃ karissati sattāho" ti?|| ||
Atha kho Bhagavā Udumbarikāya paribbājakārāme sīha-nādaṃ naditvā,||
					vehāsaṃ ababhuggantvā,||
					Gijjha-kūṭe pabbate paccuṭṭhāsi.|| ||
Sandhāno gahapati tāva-d-eva Rājagahaṃ pāvisī ti.|| ||
Udumbarika Suttaṃ