Khuddaka-Patha.

i.

Buddham saranam gacchami dhammam saranam gacchami samgham saranam gacchami.

Dutiyam pi buddham saranam gacchami dutiyam pi dhammam saranam gacchami dutiyam pi samgham saranam gacchami.

Tatiyam pi buddham saranam gacchami tatiyam pi dhammam saranam gacchami tatiyam pi samgham saranam gacchami.

S ARAN ATT AYAM.

II.

1. Panatipata veramanl-sikkhapadam samadiyami,

2. adinnadana veramanl-sikkhapadam samadiyami,

3. abrahmacariya veramanl-sikkhapadam samadiyami,

4. musavada veramanT-sikkhapadam samadiyami,

5. suramerayamajjapamadatthana veramanl - sikkhapa-dam samadiyami,

6. vikalabhojana veramanl-sikkhapadam samadiyami,

7. naccagitavaditavisükadassana veramanl-sikkhapadam samadiyami,

8. malagandhavilepanadharana-mandanavibhüsanattha-na veramam-sikkhapadam samadiyami,

9. uccasayanamahasayana veramanl-sikkhapadam samadiyami,

■ 10. jatarüparajatapatiggahana veramanl-sikkhapadam samadiyami.

DasasikkhÃpada¾i.

III.

Atthi imasmim    kaye    kesa loma nakha    danta    taco,

mamsam naharu    atthi    atthiminja vakkam,    hadayam

yakanam kilomakam pihakam papphasam, antam anta-gunam udariyam karisam, pittam semharn pubbo lohitam sedo medo, assu vasa khelo simghanika lasika muttam, matthake matthalungam.

DvattimsÃkÃram.

IV.

Eka nama kim.* Sabbe satta aharatthitika.

Dve nama kim.    Dve*    naman ca rüpan ca.

Tini nama kim.    Tini* tisso vedana.

Cattari nama kim. Cattari ariyasaccani.

Panca nama kim. Pane’ upadanakkhandha.

Cha nama kim. Cha ajjhattikani ayatanani.

Satta nama kim. Satta bojjhanga.

Attha nama kim. Ariyo atthangiko maggo.

Nava nama kim. Nava sattavasa.

Dasa nama kim. Dasah’ angehi samannagato araha ti vuccati.

KumÃrapanham.

V.

Evam me sutam :

Ekam samayam Bhagava Savatthiyam viharati Jetavane Anathapii.idikassa arame. Atha kho annatara devata abhikkantaya rattiya abhikkantavanna kevalakappam Jeta-vanam obhasetva yena Bhagava ten’ upasamkami, upasam-kamitva Bhagavantam abhivadetva ekamantam atthasi. Ekamantam thita kho sa devata Bhagavantam gathaya ajjhabhasi :

* Tim means : “ consult Commentary.” See Preface.

“Bahü deva manussa ca mangalani acintayum

akamkhamana sotthanam, brühi mangalam uttamam.” 1.

“ Asevana ca balanam panditanaü ca sevana

püja ca püja¤eyyanam, etam mangalam uttamam.    2.

Patirüpadesavaso ca pubbe ca katapunnata

attasammapanidhi ca, etam mangalam uttamam.    3.

Bahuaaccan ca sippan ca vinayo ca susikkhito

subhasita ca ya vaca, etam mangalam uttamam.    4.

Matapituupatthanam puttadarassa sangaho

a¤akula ca kammanta, etam mangalam uttamam.    5.

Da¤an ca dhammacariya ca natakanan ca sangaho

anavajjani kammani, etam mangalam uttamam.    6.

Ãrati viratl papa majjapana ca sannamo

appamado ca dhammesu, etam mangalam uttamam.    7.

Garavo ca nivato ca santutthi ca kata¤nuta

kalena dhammasavanam, etam mangalam uttamam.    8.

Kha¤ti ca sovacassata samananan ca daesanam

kalena dhammasakaccha, etam mangalam uttamam.    9.

Tapo ca brahmacariyan ca ariyasaccana* dassanam

nibbanasacchikiriya ca, etam mangalam uttamam.    10.

Phutthassa lokadhammehi cittam yassa na kampati

asokam virajam khemam, etam mangalam uttamam. 11.

Etadisani katvana sabbattha-m-aparajita

sabbattha sotthim * gaccbanti, tam tesam mangalam

uttamam.”

12.

Mangalasuttam nitthitam.

VI.

Yanidha bhütani samagatani

bhummani va yani va antalikkhe, sabbe va bhüta sumana bhavantu atho pi sakkacca sunantu bhasitam. Tasma hi bhüta nisametha sabbe

1.

mettam karotha manusiya* pajaya,

diva ca ratto ca haranti ye balim, tasma hi ne rakkhatha appamatta.

Yam kinci vittam idha va huram va

saggesu va yam ratanam panitam na no samam atthi Tathagatena,— idam pi Buddhe ratanam paiiltam, etena saccena suvatthi hotu.

Khayam viragam amatam panitam yad ajjhaga Sakyamunl samahito, na tena dhammena sam’ atthi kinci,— idam pi Dhamme ratanam panitam, etena saccena suvatthi hotu.

Yam buddhasettho parivannayi sucim samadhim anantarikan nam ahu, samadhina tena samo na vijjati,— idam pi Dhamme ratanam panitam, etena saccena suvatthi hotu.

Ye puggala attha satam * pasattha, cattari etani yugani honti, te dakkhineyya Sugatassa savaka, etesu dinnani mahapphalani,— idam pi Samghe ratanam panltaiµ, etena saccena suvatthi hotu.

Ye suppayutta manasü dalhena nikkamino Gotamasasanamhi, te pattipatta amatam vigayha laddha mudha nibbutim bhunjamana,— idam pi Samghe ratanam panitam, etena saccena suvatthi hotu.

Yath’ indakhllo pathavim sito siya catubbhi vatehi asampakampiyo, tathüpamam sappurisam vadami, yo ariyasaccani avecca passati,— idam pi Samghe ratanam panitam, etena saccena suvatthi hotu.

Ye ariyasaccani vibhavayant'i gambhirapannena sudesitani, kincapi te honti bhusappamatta, na te bhavam atthamam adiyanti,— idam pi Samghe ratanam panitam, etena saccena suvatthi hotu.

Saha v’ assa dassanasampadaya

tayas su dhamma jahita bhavanti:

sakkayaditthi vicikicchitaii ca

silabbatam va pi yad atthi kinci

catüh’ apayehi ca vippamutto

cha cabhitha¤ani abhabbo katum,—

idam pi Samghe ratanam panltam,

ete¤a saccena suvatthi hotu.    10.

Kincapi so kammam karoti papakam

kayena vaca uda cetasa va,

abhabbo so tassa paticchadaya,

abhabbata ditthapadassa vutta,—

idam pi Samghe rata¤am panltam,

etena saccena suvatthi hotu.    11.

Va¤appagumbe yatha phussitagge gimhana mase pathamasmim gimhe, tathüpamam dhammavaram adesayi nibbanagamim paramamhitaya,— idam pi Buddhe ratanam panltam, etena saccena suvatthi hotu.    12.

Varo varannü varado varaharo anuttaro dhammavaram adesayi,— idam pi Buddhe ratanam panltam, etena saccena suvatthi hotu.    13.

* Khinain puranam, navam n’ atthi-sambhavam’ virattacitta ayatike bhavasmim te khinablja avirülhichanda nibbanti dhira yathayam padipo,— idam pi Samghe ratanam panltam, etena saccena suvatthi hotu.    14.

Yanidha bhütani samagatani bhummani va yani va antalikkhe, tathagatam devamanussapüjitam Buddham namassama, suvatthi hotu.    15.

Yanidha bhütani samagatani bhummani va yani va antalikkhe, tathagatam devamanussapüjitam

Dhammam namassama, suvatthi hotu.    16.

Yanidha bhütani samagatani

bhummani va yani va antalikkhe,

tatbagatam devamanussapüjitam

Samgham namassama, suvatthi hotu.    17.

Ratanasuttam nitthitam.

VII.

Tiro-kuddesu titthanti sandhisimghatakesu ca

dvarababasu titthanti agantvana sakam gharam,    1.

pahüte* annapanamhi khajjabhojje üpatthite

na tesam koci sarati sattanam kammapaccaya.    2.

Evam dadanti natlnam ye honti a¤ukampaka

8ucim panitam kalena kappiyam panabhojanam :    3.

* idam vo natinam hotu, sukhita hontu natayo·’

Te ca tattha samagantva fiatipeta samagata    4.

pahüte annapanamhi sakkaccam anumodare :

‘ ciram jlvantu no nati, yesam hetu labhamase ;    5.

amhakan ca kata püja dayaka ca anipphala.’

Na hi tattha kasl atthi, gorakkh’ ettha na vijjati,    6.

vanijja tadisl n’ atthi hirannena kayakkayam, ito dinnena vapenti peta kalagata * tahim.    7.

Unname udakam vattam yatha ninnam pavattati, evam eva ito dinnam petanam upakappati.    8.

Yatha varivaha püra paripürenti sagaram, evam eva ito dinnam petanam upakappati.    9.

‘ Adasi me, akasi me, natimitta sakha ca me ’ petanam dakkhinam* dajja pubbe katam anussaram. 10. Na hi runnam va soko va ya c’ anna paridevana, na tam petanam atthaya : evam titthanti natayo. 11. Ayan ca kho dakkhina dinna samghamhi suppatitthita dlgharattam hitay’ assa thanaso upakappati.    12.

So natidhammo ca ayam n¡dassito, petanam püja ca kata ulara, balan ca bhikkhünam anuppadinnam, tumhehi punnam pasutam anappakam.    13.

Tirokuddasuttam nitthitam.

VIII.

Nidhim ¤idheti puriso gambhlre odakantike :

‘ atthe kicce samuppanne atthaya me bhavissati    1.

rajato va durutt¾ssa corato pllitassa va,

inassa va pamokkhaya, dubbhikkhe apadasu va

etadatthaya lokasmim nidhi nama nidhlyate.    2.

Tava-sunihito santo gambhlre odakantike

na sabbo sabbada eva tassa tam upakappati:    3.

nidhi va thana cavati, sanna vaesa vimuyhaii,

¤aga va apaname¤ti yakkha va pi haranti nam    4.

appiya va pi dayada uddharanti apassato ;

yada punnakkhayo hoti, sabbam etam vinassati.    5.

Yassa danena silena eamyamena damena ca

nidhi sunihito hoti itthiya purisassa va    6.

cetiyamhi va samghe va puggale atithlsu va

matari pitari va pi atho jetthamhi bhatari,    7.

eso nidhi sunihito ajeyyo* anugamiko,

pahaya gamaniyesu etam adaya gacchati    8.

asadharanam annesam*: acoraharano nidhi;

kayiratha dhlro punnani, yo nidhi anugamiko.    9.

Esa devamanussanarn sabbakamadado nidhi,

yam yad evabhipatthenti, sabbam etena labbhati:    10.

suva¤nata sussarata susanthanasurüpata

adhipaccaparivaro*, sabbam etena labbhati,    11.

padesarajjam issariyam cakkavattisukham pi yam *

devarajjam pi dibbesu, sabbam etena labbhati,    12.

manusika ca sampatti devaloke ca ya rati

ya ca nibba¤asampatti, sabbam etena labbhati,    13.

mittaBampadam agamma yoniso ve payunjato

vijja vimutti vasibhavo, sabbam etena labbhati,    14.

patisambhida vimokkha ca ya ca savakaparam!

paccekabodhi buddhabhümi, sabbam etena labbhati; 15.

evam mahatthika* esa yadidam punnasampada,

tasma dhira pasamsanti pandita katapunnatam.    16.

Nidhikandasuttam nitthitam.

IX.

Karaniyam atthakusalena yan tam santam padam abhisamecca sakko ujü ca süjü ca

suvaco c’ assa mudu anatimani santu8aako ca subharo ca appakicco ca sallahukavutti santindriyo ca ¤ipako ca

appagabbho kulesu ananugiddho, na ca khuddam samacare kinci yena vinnü pare upavadeyyum. Sukhino va khemino hontu

sabbe satta bhavantu sukhitatta : ye keci panabhüt’ atthi

tasa va thavara va anavasesa dlgha va ye mahanta va

majjhima rassaka ariukathüla, dittha va ye va addittha ye ca düre vasanti aviaüre, bhüta va sambhavesi va ;

sabbe satta bhavantu sukhitatta.

Na paro param nikubbetha*

natimannetha katthacinam* kanci, vyarosana patighasanna

nannamannassa dukkham iccheyya. Mata yatha niyam puttam ayusa ekaputtam anurakkhe, evam pi sabbabhütesu

manasam bhavaye aparimanam. 'Mettan ca sabbalokasmim

manasam bhavaye aparimanam uddham adho ca tiriyan ca

asambadham averam asapattam. Tittham caram nisinno va

sayano va yavat’ assa vigatamiddho, etam satim adhittheyya ; brahmam etam viharam idha-m-ahu.

Ditthin ca anupagamma silava dassanena sampanno kame.su vineyya gedham

na hi jatu gabbhaseyyam punar eti.

Mettasuttam nitxhitam.

KHUDDAKAPATHAPPAKARANAM NITTHIXAM.