Buddham saranam gacchami dhammam saranam gacchami samgham saranam gacchami.
Dutiyam pi buddham saranam gacchami dutiyam pi dhammam saranam gacchami dutiyam pi samgham saranam gacchami.
Tatiyam pi buddham saranam gacchami tatiyam pi dhammam saranam gacchami tatiyam pi samgham saranam gacchami.
S ARAN ATT AYAM.
II.
1. Panatipata veramanl-sikkhapadam samadiyami,
2. adinnadana veramanl-sikkhapadam samadiyami,
3. abrahmacariya veramanl-sikkhapadam samadiyami,
4. musavada veramanT-sikkhapadam samadiyami,
5. suramerayamajjapamadatthana veramanl - sikkhapa-dam samadiyami,
6. vikalabhojana veramanl-sikkhapadam samadiyami,
7. naccagitavaditavisükadassana veramanl-sikkhapadam samadiyami,
8. malagandhavilepanadharana-mandanavibhüsanattha-na veramam-sikkhapadam samadiyami,
9. uccasayanamahasayana veramanl-sikkhapadam samadiyami,
■ 10. jatarüparajatapatiggahana veramanl-sikkhapadam samadiyami.
DasasikkhÃpada¾i.
III.
Atthi imasmim kaye kesa loma nakha danta taco,
mamsam naharu atthi atthiminja vakkam, hadayam
yakanam kilomakam pihakam papphasam, antam anta-gunam udariyam karisam, pittam semharn pubbo lohitam sedo medo, assu vasa khelo simghanika lasika muttam, matthake matthalungam.
DvattimsÃkÃram.
IV.
Eka nama kim.* Sabbe satta aharatthitika.
Dve nama kim. Dve* naman ca rüpan ca.
Tini nama kim. Tini* tisso vedana.
Cattari nama kim. Cattari ariyasaccani.
Panca nama kim. Pane’ upadanakkhandha.
Cha nama kim. Cha ajjhattikani ayatanani.
Satta nama kim. Satta bojjhanga.
Attha nama kim. Ariyo atthangiko maggo.
Nava nama kim. Nava sattavasa.
Dasa nama kim. Dasah’ angehi samannagato araha ti vuccati.
KumÃrapanham.
V.
Evam me sutam :
Ekam samayam Bhagava Savatthiyam viharati Jetavane Anathapii.idikassa arame. Atha kho annatara devata abhikkantaya rattiya abhikkantavanna kevalakappam Jeta-vanam obhasetva yena Bhagava ten’ upasamkami, upasam-kamitva Bhagavantam abhivadetva ekamantam atthasi. Ekamantam thita kho sa devata Bhagavantam gathaya ajjhabhasi :
* Tim means : “ consult Commentary.” See Preface.
“Bahü deva manussa ca mangalani acintayum
akamkhamana sotthanam, brühi mangalam uttamam.” 1.
“ Asevana ca balanam panditanaü ca sevana
püja ca püja¤eyyanam, etam mangalam uttamam. 2.
Patirüpadesavaso ca pubbe ca katapunnata
attasammapanidhi ca, etam mangalam uttamam. 3.
Bahuaaccan ca sippan ca vinayo ca susikkhito
subhasita ca ya vaca, etam mangalam uttamam. 4.
Matapituupatthanam puttadarassa sangaho
a¤akula ca kammanta, etam mangalam uttamam. 5.
Da¤an ca dhammacariya ca natakanan ca sangaho
anavajjani kammani, etam mangalam uttamam. 6.
Ãrati viratl papa majjapana ca sannamo
appamado ca dhammesu, etam mangalam uttamam. 7.
Garavo ca nivato ca santutthi ca kata¤nuta
kalena dhammasavanam, etam mangalam uttamam. 8.
Kha¤ti ca sovacassata samananan ca daesanam
kalena dhammasakaccha, etam mangalam uttamam. 9.
Tapo ca brahmacariyan ca ariyasaccana* dassanam
nibbanasacchikiriya ca, etam mangalam uttamam. 10.
Phutthassa lokadhammehi cittam yassa na kampati
asokam virajam khemam, etam mangalam uttamam. 11.
Etadisani katvana sabbattha-m-aparajita
sabbattha sotthim * gaccbanti, tam tesam mangalam
uttamam.”
12.
Mangalasuttam nitthitam.
VI.
Yanidha bhütani samagatani
bhummani va yani va antalikkhe, sabbe va bhüta sumana bhavantu atho pi sakkacca sunantu bhasitam. Tasma hi bhüta nisametha sabbe
1.
mettam karotha manusiya* pajaya,
diva ca ratto ca haranti ye balim, tasma hi ne rakkhatha appamatta.
Yam kinci vittam idha va huram va
saggesu va yam ratanam panitam na no samam atthi Tathagatena,— idam pi Buddhe ratanam paiiltam, etena saccena suvatthi hotu.
Khayam viragam amatam panitam yad ajjhaga Sakyamunl samahito, na tena dhammena sam’ atthi kinci,— idam pi Dhamme ratanam panitam, etena saccena suvatthi hotu.
Yam buddhasettho parivannayi sucim samadhim anantarikan nam ahu, samadhina tena samo na vijjati,— idam pi Dhamme ratanam panitam, etena saccena suvatthi hotu.
Ye puggala attha satam * pasattha, cattari etani yugani honti, te dakkhineyya Sugatassa savaka, etesu dinnani mahapphalani,— idam pi Samghe ratanam panltaiµ, etena saccena suvatthi hotu.
Ye suppayutta manasü dalhena nikkamino Gotamasasanamhi, te pattipatta amatam vigayha laddha mudha nibbutim bhunjamana,— idam pi Samghe ratanam panitam, etena saccena suvatthi hotu.
Yath’ indakhllo pathavim sito siya catubbhi vatehi asampakampiyo, tathüpamam sappurisam vadami, yo ariyasaccani avecca passati,— idam pi Samghe ratanam panitam, etena saccena suvatthi hotu.
Ye ariyasaccani vibhavayant'i gambhirapannena sudesitani, kincapi te honti bhusappamatta, na te bhavam atthamam adiyanti,— idam pi Samghe ratanam panitam, etena saccena suvatthi hotu.
Saha v’ assa dassanasampadaya
tayas su dhamma jahita bhavanti:
sakkayaditthi vicikicchitaii ca
silabbatam va pi yad atthi kinci
catüh’ apayehi ca vippamutto
cha cabhitha¤ani abhabbo katum,—
idam pi Samghe ratanam panltam,
ete¤a saccena suvatthi hotu. 10.
Kincapi so kammam karoti papakam
kayena vaca uda cetasa va,
abhabbo so tassa paticchadaya,
abhabbata ditthapadassa vutta,—
idam pi Samghe rata¤am panltam,
etena saccena suvatthi hotu. 11.
Va¤appagumbe yatha phussitagge gimhana mase pathamasmim gimhe, tathüpamam dhammavaram adesayi nibbanagamim paramamhitaya,— idam pi Buddhe ratanam panltam, etena saccena suvatthi hotu. 12.
Varo varannü varado varaharo anuttaro dhammavaram adesayi,— idam pi Buddhe ratanam panltam, etena saccena suvatthi hotu. 13.
* Khinain puranam, navam n’ atthi-sambhavam’ virattacitta ayatike bhavasmim te khinablja avirülhichanda nibbanti dhira yathayam padipo,— idam pi Samghe ratanam panltam, etena saccena suvatthi hotu. 14.
Yanidha bhütani samagatani bhummani va yani va antalikkhe, tathagatam devamanussapüjitam Buddham namassama, suvatthi hotu. 15.
Yanidha bhütani samagatani bhummani va yani va antalikkhe, tathagatam devamanussapüjitam
Dhammam namassama, suvatthi hotu. 16.
Yanidha bhütani samagatani
bhummani va yani va antalikkhe,
tatbagatam devamanussapüjitam
Samgham namassama, suvatthi hotu. 17.
Ratanasuttam nitthitam.
VII.
Tiro-kuddesu titthanti sandhisimghatakesu ca
dvarababasu titthanti agantvana sakam gharam, 1.
pahüte* annapanamhi khajjabhojje üpatthite
na tesam koci sarati sattanam kammapaccaya. 2.
Evam dadanti natlnam ye honti a¤ukampaka
8ucim panitam kalena kappiyam panabhojanam : 3.
* idam vo natinam hotu, sukhita hontu natayo·’
Te ca tattha samagantva fiatipeta samagata 4.
pahüte annapanamhi sakkaccam anumodare :
‘ ciram jlvantu no nati, yesam hetu labhamase ; 5.
amhakan ca kata püja dayaka ca anipphala.’
Na hi tattha kasl atthi, gorakkh’ ettha na vijjati, 6.
vanijja tadisl n’ atthi hirannena kayakkayam, ito dinnena vapenti peta kalagata * tahim. 7.
Unname udakam vattam yatha ninnam pavattati, evam eva ito dinnam petanam upakappati. 8.
Yatha varivaha püra paripürenti sagaram, evam eva ito dinnam petanam upakappati. 9.
‘ Adasi me, akasi me, natimitta sakha ca me ’ petanam dakkhinam* dajja pubbe katam anussaram. 10. Na hi runnam va soko va ya c’ anna paridevana, na tam petanam atthaya : evam titthanti natayo. 11. Ayan ca kho dakkhina dinna samghamhi suppatitthita dlgharattam hitay’ assa thanaso upakappati. 12.
So natidhammo ca ayam n¡dassito, petanam püja ca kata ulara, balan ca bhikkhünam anuppadinnam, tumhehi punnam pasutam anappakam. 13.
Tirokuddasuttam nitthitam.
Nidhim ¤idheti puriso gambhlre odakantike :
‘ atthe kicce samuppanne atthaya me bhavissati 1.
rajato va durutt¾ssa corato pllitassa va,
inassa va pamokkhaya, dubbhikkhe apadasu va
etadatthaya lokasmim nidhi nama nidhlyate. 2.
Tava-sunihito santo gambhlre odakantike
na sabbo sabbada eva tassa tam upakappati: 3.
nidhi va thana cavati, sanna vaesa vimuyhaii,
¤aga va apaname¤ti yakkha va pi haranti nam 4.
appiya va pi dayada uddharanti apassato ;
yada punnakkhayo hoti, sabbam etam vinassati. 5.
Yassa danena silena eamyamena damena ca
nidhi sunihito hoti itthiya purisassa va 6.
cetiyamhi va samghe va puggale atithlsu va
matari pitari va pi atho jetthamhi bhatari, 7.
eso nidhi sunihito ajeyyo* anugamiko,
pahaya gamaniyesu etam adaya gacchati 8.
asadharanam annesam*: acoraharano nidhi;
kayiratha dhlro punnani, yo nidhi anugamiko. 9.
Esa devamanussanarn sabbakamadado nidhi,
yam yad evabhipatthenti, sabbam etena labbhati: 10.
suva¤nata sussarata susanthanasurüpata
adhipaccaparivaro*, sabbam etena labbhati, 11.
padesarajjam issariyam cakkavattisukham pi yam *
devarajjam pi dibbesu, sabbam etena labbhati, 12.
manusika ca sampatti devaloke ca ya rati
ya ca nibba¤asampatti, sabbam etena labbhati, 13.
mittaBampadam agamma yoniso ve payunjato
vijja vimutti vasibhavo, sabbam etena labbhati, 14.
patisambhida vimokkha ca ya ca savakaparam!
paccekabodhi buddhabhümi, sabbam etena labbhati; 15.
evam mahatthika* esa yadidam punnasampada,
tasma dhira pasamsanti pandita katapunnatam. 16.
Nidhikandasuttam nitthitam.
IX.
Karaniyam atthakusalena yan tam santam padam abhisamecca sakko ujü ca süjü ca
suvaco c’ assa mudu anatimani santu8aako ca subharo ca appakicco ca sallahukavutti santindriyo ca ¤ipako ca
appagabbho kulesu ananugiddho, na ca khuddam samacare kinci yena vinnü pare upavadeyyum. Sukhino va khemino hontu
sabbe satta bhavantu sukhitatta : ye keci panabhüt’ atthi
tasa va thavara va anavasesa dlgha va ye mahanta va
majjhima rassaka ariukathüla, dittha va ye va addittha ye ca düre vasanti aviaüre, bhüta va sambhavesi va ;
sabbe satta bhavantu sukhitatta.
Na paro param nikubbetha*
natimannetha katthacinam* kanci, vyarosana patighasanna
nannamannassa dukkham iccheyya. Mata yatha niyam puttam ayusa ekaputtam anurakkhe, evam pi sabbabhütesu
manasam bhavaye aparimanam. 'Mettan ca sabbalokasmim
manasam bhavaye aparimanam uddham adho ca tiriyan ca
asambadham averam asapattam. Tittham caram nisinno va
sayano va yavat’ assa vigatamiddho, etam satim adhittheyya ; brahmam etam viharam idha-m-ahu.
Ditthin ca anupagamma silava dassanena sampanno kame.su vineyya gedham
na hi jatu gabbhaseyyam punar eti.
Mettasuttam nitxhitam.
KHUDDAKAPATHAPPAKARANAM NITTHIXAM.