Majjhima Nikāya
					II. Majjhima-Paṇṇāsa
					4. Rāja Vagga
					Sutta 90
Kaṇṇakatthala Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][chlm][pts][than][upal] Evaṃ me sutaṃ:|| ||
Ekaṃ samayaṃ Bhagavā ujukāyaṃ1 viharati kaṇṇakatthale Migadāye.|| ||
Tena kho pana samayena rājā Pasenadi kosalo ujukaṃ anuppatto hoti kenacid-eva karaṇīyena.|| ||
Atha kho rājā Pasenadi kosalo aññataraṃ purisaṃ āmantesi: 'ehi tvaṃ ambho purisā yena Bhagavā ten'upasaṅkama,||
					upasaṅkamitvā mama vacanena Bhagavato pāde sirisā vandāhi.|| ||
Appābādhaṃ appātaṅkaṃ lahu-ṭ-ṭhānaṃ balaṃ phāsu-vihāraṃ puccha,||
					'rājā bhante,||
					Pasenadi kosalo Bhagavato pāde sirasā vandati,||
					appābādhaṃ appātaṅkaṃ lahu-ṭ-ṭhānaṃ balaṃ phāsu-vihāraṃ pucchatī' ti.|| ||
Evañ ca vadehi: 'ajja kira bhante,||
					rājā Pasenadi kosalo pacchā-bhattaṃ bhūttapātarāso Bhagavantaṃ dassanāya upasaṅkamissatī' ti.|| ||
Evaṃ devā ti kho so puriso rañño Pasenadissa Kosalassa paṭi-s-sutvā yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||
Eka-m-antaṃ nisinno kho so puriso Bhagavantaṃ etad avoca: 'rājā bhante,||
					Pasenadi kosalo Bhagavato pāde sirasā vandati.|| ||
Appābādhaṃ appātaṅkaṃ lahu-ṭ-ṭhānaṃ balaṃ phāsu-vihāraṃ pucchati.|| ||
Evañ ca vadeti: ajja kira bhante,||
					rājā Pasenadi kosalo pacchā-bhattaṃ bhuttapātarāso Bhagavantaṃ dassanāya upasaṅkamissatī' ti.|| ||
Assosuṃ kho somā ca bhaginī sakulā ca bhaginī 'ajja [126] kira rājā Pasenadi kosalo pacchā-bhattaṃ bhuttapātarāso Bhagavantaṃ dassanāya upasaṅkamissatī' ti.|| ||
Atha kho somā ca bhaginī sakulā ca bhaginī rājānaṃ Pasenadiṃ Kosalaṃ bhattābhihāre upasaṅkamitvā etad avocuṃ: 'tena hi mahārāja,||
					amhākampi vacanena Bhagavato pāde sirasā vandāhi.|| ||
Appābādhaṃ appātaṅkaṃ lahu-ṭ-ṭhānaṃ balaṃ phāsu-vihāraṃ puccha: 'somā ca bhante,||
					bhaginī sakulā ca bhaginī Bhagavato pāde sirasā vandanti,||
					appābādhaṃ appataṅkaṃ lahu-ṭ-ṭhānaṃ balaṃ phāsu-vihāraṃ pucchan' ti.ti.|| ||
Atha kho rājā Pasenadi kosalo pacchā-bhattaṃ bhuttapātarāso yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||
Eka-m-antaṃ nisinno kho rājā Pasenadi kosalo Bhagavantaṃ etad avoca: 'somā ca bhante,||
					bhaginī sakulā ca bhaginī Bhagavato pāde sirasā vandanti.|| ||
Appābādhaṃ appātaṅkaṃ lahu-ṭ-ṭhānaṃ balaṃ phāsu-vihāraṃ pucchantī' ti.|| ||
Kim pana mahārāja,||
					somā ca bhaginī sakulā ca bhaginī aññaṃ dūtaṃ nālatthun' ti.|| ||
Assosuṃ kho bhante,||
					somā ca bhaginī sakulā ca bhaginī,||
					' ajja kira rājā Pasenadi kosalo pacchā-bhattaṃ bhuttapātarāso Bhagavantaṃ dassanāya upasaṅkamissatī' ti.|| ||
Atha kho bhante,||
					somā ca bhaginī sakulā ca bhaginī maṃ bhattābhihāre upasaṅkamitvā etad avocuṃ: tena hi mahārāja,||
					amhākampi vacanena Bhagavato pāde sirasā vandāhi,||
					appābādhaṃ appātaṅkaṃ lahu-ṭ-ṭhānaṃ balaṃ phāsu-vihāraṃ puccha,||
					somā ca bhante,||
					bhaginī sakulā ca bhaginī Bhagavato pāde sirasā vandanti,||
					appābādhaṃ appātaṅkaṃ lahu-ṭ-ṭhānaṃ balaṃ phāsu-vihāraṃ pucchantī' ti.|| ||
Sukhiniyo hontu mahārāja,||
					somā ca bhaginī sakulā ca bhaginīti.|| ||
Atha kho rājā Pasenadi kosalo Bhagavantaṃ etad avoca: " sutaṃ me taṃ bhante Samaṇo Gotamo evam āha: 'n'atthi so samaṇo vā brāhmaṇo vā yo sabbaññā sabba-dassāvī aparisesaṃ ñāṇa-dassanaṃ paṭijānissati,||
					n'etaṃ ṭhānaṃ vijjatī' ti.|| ||
Ye te bhante evam āhaṃsu: 'Samaṇo Gotamo evam āha: [127] n'atthi so samaṇo vā brāhmaṇo vā yo sabbaññā sabba-dassāvī aparisesaṃ ñāṇa-dassanaṃ paṭijānissati.|| ||
Netaṃ ṭhānaṃ vijjatī ti.|| ||
Kacci te bhante,||
					Bhagavato vutta-vādino,||
					na ca Bhagavantaṃ abhūtena abbh'ācikkhanti.|| ||
Dhammassa c'ānudhammaṃ vyākaronti,||
					na ca koci saha-dhammiko vād'ānuvādo gārayhaṃ ṭhānaṃ āga-c-chatī' ti.|| ||
Ye te mahārāja,||
					evam āhaṃsu: 'Samaṇo Gotamo evam āha: n'atthi so samaṇo vā brāhmaṇo vā yo sabbaññu sabba-dassāvī aparisesaṃ ñāṇa-dassanaṃ paṭijānissati.|| ||
Netaṃ ṭhānaṃ vijjati.|| ||
Na me tena vutta-vādino abbh'ācikkhanti ca pana maṃ te asatā abhutenā' ti.|| ||
Atha kho rājā Pasenadi kosalo viḍūḍabhaṃ1 senāpatiṃ āmantesi: 'ko nu khojja2 senāpati,||
					imaṃ kathā-vatthuṃ rājantepure abbhudāhāsīti?|| ||
'Sañjayo mahārāja,||
					brāhmaṇo ākāsagotto' ti.|| ||
Atha kho rājā Pasenadi kosalo aññataraṃ purisaṃ āmantesi,'ehi tvaṃ amho purisa,||
					mama vacanena sañjayaṃ brāhmaṇaṃ ākāsagottaṃ āmantesi.|| ||
Rājā taṃ4 bhante,||
					Pasenadi kosalo āmantetī' ti.|| ||
Evaṃ devā ti kho so puriso rañño Pasenadissa Kosalassa paṭi-s-sutvā yena sañjayo brāhmaṇo ākāsagotto ten'upasaṅkami,||
					upasaṅkamitvā sañjayaṃ brāhmaṇaṃ ākāsagottaṃ etad avoca: 'rājā taṃ bhante,||
					Pasenadi kosalo āmantetī' ti.|| ||
Atha kho rājā Pasenadi kosalo Bhagavantaṃ etad avoca: siyā nu kho bhante,||
					Bhagavatā aññadeva kiñci sandhāya vācā bhāsitā5,||
					tañ ca jano aññathā vipaccāgaccheyyāti?6.|| ||
Abhijānāmi mahārāja vācaṃ bhāsitāti.|| ||
Yathā kathampana bhante,||
					Bhagavā abhijānāti vācaṃ bhāsitāti?1.|| ||
Evaṃ kho ahaṃ mahārāja,||
					abhijānāmi vācaṃ bhāsitā 'n'atthi so samaṇo vā brāhmaṇo vā,||
					[128] yo sakideva sabbaṃ ñassati,||
					sabbaṃ dakkhiti,||
					n'etaṃ ṭhānaṃ vijjatī' ti.|| ||
Heturūpaṃ bhante,||
					Bhagavā āha saheturūpaṃ bhante Bhagavā āha:'n'atthi so samaṇo vā brāhmaṇo vā,yo sakideva sabbaṃ ñassati,||
					sabbaṃ dakkhiti,||
					n'etaṃ ṭhānaṃ vijjatī ti.|| ||
Cattāro me bhante,||
					vaṇṇā: khattiyā brāhmaṇā vessā suddā.|| ||
Imesaṃ nu kho bhante,||
					catunnaṃ vaṇṇānaṃ siyā viseso,||
					siyā nānā-karaṇa'nti?|| ||
Cattāro 'me mahārāja,||
					vaṇṇā.|| ||
Khattiyā brāhmaṇā vessā suddā.|| ||
Imesaṃ kho mahārāja,||
					catunnaṃ vaṇṇānaṃ dve vaṇṇā aggam akkhāyanti,||
					khattiyā ca brāhmaṇā ca.|| ||
Yad idaṃ abhivādanapacc'u'ṭ-ṭhānaañjali-kammasāmicīkammānanti.|| ||
Nāhaṃ bhante,||
					Bhagavantaṃ diṭṭha-dhammikaṃ pucchāmi,||
					samparāyikāhaṃ bhante,||
					Bhagavantaṃ pucchāmi.|| ||
Cattāro me bhante,||
					vaṇṇā: khattiyā brāhmaṇā vessā suddā.|| ||
Imesaṃ nu kho bhante,||
					catunnaṃ vaṇṇānaṃ siyā viseso,||
					siyā nānā-karaṇanti?|| ||
Pañc'imāni mahārāja,||
					padhāniy-aṅgāni.|| ||
Katamāni pañca?|| ||
Idha mahārāja,||
					bhikkhū saddho hoti,||
					sadda-hati Tathāgatassa bodhiṃ: 'Iti pi so Bhagavā arahaṃ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathi Satthā deva-manussānaṃ Buddho Bhagavā' ti.|| ||
Appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya asaṭho hoti amāyāvī yathā-bhūtaṃ attāṇaṃ āvīkattā satthari vā viññūsu vā sabrahma-cārīsu.|| ||
Āraddha-viriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷha-parakkamo anikkhitta-dhūro kusalesu dhammesu.|| ||
Paññavā hoti uday'attha-gāminiyā paññāya samannāgato ariyāya nibbedhi-kāya sammā-dukkha-k-khaya-gāminiyā imāni kho mahārāja,||
					pañca padhāniy-aṅgāni.|| ||
Cattāro'me mahārāja,||
					vaṇṇā: khattiyā brāhmaṇā vessā suddā.|| ||
Te cassu imehi pañcahi padhāniy-aṅgehi samannāgatā,||
					taṃ n'esaṃ c'assa dīgha-rattaṃ hitāya sukhāyāti.|| ||
Cattāro me bhante vaṇṇā: khattiyā brāhmaṇā vessā [129] suddā,te cassu imehi pañcahi padhāniy-aṅgehi samannāgatā ettha pana n'esaṃ bhante,||
					siyā viseso siyā nānā-karaṇanti?.|| ||
Ettha kho pana nesāṃ mahārāja,||
					padhānavemattataṃ1 vadāmi.|| ||
Seyyathāpassu2 mahārāja,||
					dve hatth'idammā vā assa-dammā vā godammā vā sudantā suvinītā,||
					dve hatth'idammā vā assa-dammā vā godammā vā adantā avinītā.|| ||
Taṃ kiṃ maññasi mahārāja,||
					ye te dve hatth'idammā vā assa-dammā vā godammā vā sudantā suvinītā,||
					api nu te dantāva dantakāraṇaṃ gaccheyyuṃ.|| ||
Dantāva dantabhūmiṃ sampāpuṇeyyunti?|| ||
Evaṃ bhante.
Ye pana te dve hatth'idammā vā assa-dammā vā godammā vā adantā avinītā,||
					api nu te adantāva dantakāraṇaṃ gaccheyyuṃ.|| ||
Adantāva dantabhūmiṃ sampāpuṇeyyuṃ seyyathā pi te dve hatth'idammā vā assa-dammā vā godammā vā sudantā suvinītāti?|| ||
No h'etaṃ bhante.|| ||
Evam eva kho mahārāja,||
					yaṃtaṃ saddhena pattabbaṃ appābādhena asaṭhena amāyāvinā āraddha-viriyena paññavatā,||
					taṃ vata assaddho bavhābādho saṭho māyāvī kusito duppañño pāpuṇissatī'ti n'etaṃ ṭhānaṃ vijjatī ti.|| ||
Heturūpaṃ bhante,||
					Bhagavā āha.|| ||
Saheturūpaṃ bhante Bhagavā āha.|| ||
Cattāro me bhante,||
					vaṇṇā: khattiyā brāhmaṇā vessā suddā,||
					te cassu imehi pañcahi padhāniy-aṅgehi samannāgatā,||
					te cassu samma-p-padhānā.|| ||
Ettha pana n'esaṃ bhante,||
					siyā viseso,||
					siyā nānā-karaṇan ti.|| ||
Ettha kho pana nesāṃ3 mahārāja,||
					na kiñci nānā-karaṇaṃ vadāmi,||
					yad idaṃ vimuttiyā vimuttiṃ.|| ||
Seyyathā pi mahārāja,||
					puriso sukkhaṃ sākakaṭṭhaṃ ādāya aggiṃ abhinibbatteyya,||
					tejo pātu-kareyya.|| ||
Atha aparo puriso sukkhaṃ sālakaṭṭhaṃ [130] ādāya,||
					aggiṃ abhinibbatteyya,||
					tejo pātu-kareyya.|| ||
Atha aparo puriso sukkhaṃ ambakaṭṭhaṃ ādāya aggiṃ abhinibbatteyya.|| ||
Tejo pātu-kareyya.|| ||
Atha aparo puriso sukkhaṃ udumbarakaṭṭhaṃ ādāya aggiṃ abhinibbatteyya tejo pātu-kareyya.|| ||
Taṃ kiṃ maññasi mahārāja,||
					siyā nu kho tesaṃ aggīnaṃ nānādāruto abhinibbattāṇaṃ kiñci nānā-karaṇaṃ,||
					acciyā vā acciṃ vaṇṇena vā vaṇṇaṃ,||
					ābhāya vā ābhanti?|| ||
No h'etaṃ bhante.|| ||
Evam eva kho mahārāja,||
					yaṃ taṃ tejaṃ viriyaṃ nippharati,||
					taṃ4 padhānābhinibbattaṃ5 nāhaṃ tattha kiñci nānā-karaṇaṃ vadāmi yad idaṃ vimuttiyā vimuttinti.|| ||
Heturūpaṃ bhante,||
					Bhagavā āha,||
					saheturūpaṃ bhante,||
					Bhagavā āha kiṃ pana bhante,||
					atthi devā ti?|| ||
Kiṃ pana tvaṃ mahārāja?|| ||
Evaṃ vadesi: kiṃ pana bhante,||
					atthi devā ti?|| ||
Yadi vā te bhante,||
					devā āgantāro itthattaṃ,||
					yadi vā anāgantāro itthattanti.|| ||
Ye te mahārāja?|| ||
Devā savyāpajjhā te devā āgantāro itthattaṃ ye te devā avyāpajjhā,||
					te devā anāgantāro itthattanti.|| ||
Evaṃ vutte viḍūḍabho1 senāpati Bhagavantaṃ etad avoca: 'ye te bhante devā savyāpajjhā āgantāro itthattaṃ,||
					te devā ye te devā avyāpajjhā anāgantāro itthattaṃ te deve tamhā ṭhānā cāvessanti vā pabbājessanti vā' ti.|| ||
Atha kho āyasmato Ānandassa etad ahosi: 'ayaṃ kho viḍūḍabho senāpati rañño Pasenadissa Kosalassa putto.|| ||
Ahaṃ Bhagavato putto.|| ||
Ayaṃ kho kāloyaṃ putto puttena manteyyā' ti.|| ||
Atha kho āyasmā Ānando viḍūḍabhaṃ senāpatiṃ āmantesi: 'tenahi senāpati,||
					taṃ yev'ettha paṭipucchissāmi.|| ||
Yathā te khameyya tathā naṃ vyākareyyāsi.|| ||
Taṃ kiṃ maññasi senāpati,||
					yāvatā rañño Pasenadissa Kosalassa vijitaṃ,||
					yattha ca rājā Pasenadi kosalo issariyādhipaccaṃ rajjaṃ kāreti.|| ||
Pahoti tattha rājā Pasenadi kosalo samaṇaṃ vā brāhmaṇaṃ vā puññavantaṃ vā apuññavantaṃ vā Brahma-cariyavantaṃ vā abrahma-cariyavantaṃ vā tahmā ṭhānā cāvetuṃ vā pabbājetuṃ vā' ti?|| ||
Yāvatā bho rañño Pasenadissa Kosalassa vijitaṃ,||
					yattha ca rājā Pasenadi kosalo issariyādhipaccaṃ [131] rajjaṃ kāreti.|| ||
Pahoti tattha rājā Pasenadi kosalo samaṇaṃ vā brāhmaṇaṃ vā puññavantaṃ vā apuññavantaṃ vā Brahma-cariyavantaṃ vā abrahma-cariyavantaṃ vā tamhā ṭhānā cāvetuṃ vā pabbājetuṃ vā'ti|| ||
Taṃ kiṃ maññasi senāpati,||
					yāvatā rañño Pasenadissa Kosalassa avijitaṃ,||
					yattha ca rājā Pasenadi kosalo issariyādhipaccaṃ rajjaṃ na kāreti.|| ||
Pahoti tattha rājā Pasenadi kosalo samaṇaṃ vā brāhmaṇaṃ vā puññavantaṃ vā apuññavantaṃ vā Brahma-cariyavantaṃ vā abrahma-cariyavantaṃ vā tahmā ṭhānā cāvetuṃ vā pabbājetuṃ vā'ti|| ||
Yāvatā rañño Pasenadissa Kosalassa avijitaṃ,||
					yattha ca rājā Pasenadissa kosalo issariyādhipaccaṃ rajjaṃ na kāreti.Na tattha pahoti rājā Pasenadi kosalo samaṇaṃ vā brāhmaṇaṃ vā puññavantaṃ vā apuññavantaṃ vā Brahma-cariyavantaṃ vā abrahma-cariyavantaṃ vā tahmā ṭhānā cāvetuṃ vā pabbājetuṃ vā'ti
Taṃ kiṃ maññasi senāpati,||
					sutā te devā Tāvatiṃsāti?|| ||
Evaṃ bho,||
					sutaṃ me devā Tāvatiṃsā.|| ||
Idhāpi bhotā raññā Pasenadinā kosalena sutā devā Tāvatiṃsā' ti.|| ||
Taṃ kiṃ maññasi senāpati,||
					pahoti rājā Pasenadi kosalo deve Tāvatiṃse tamhā ṭhānā cāvetuṃ vā pabbājetuṃ vāti?|| ||
Dassanāyapi bho rājā Pasenadi kosalo deve Tāvatiṃse nappahoti.|| ||
Kuto pana tamhā ṭhānā cāvessati vā pabbājessati vā' ti.|| ||
Evam eva kho senāpati.|| ||
Ye te devā savyāpajjhā āgantāro itthattaṃ te devā,||
					ye te devā avyāpajjhā anāgantāro itthattaṃ,||
					te devā dassanāyapi nappahonti,||
					kuto pana tamhā ṭhānā vācessanti vā pabbājessanti vā' ti.|| ||
Atha kho rājā Pasenadi kosalo Bhagavantaṃ etad avoca: 'ko nāmo ayaṃ bhante bhikkhūti?|| ||
Ānando nāma Mahārājāti.|| ||
Ānando vata bho Ānandarūpo vata bho.|| ||
Heturūpaṃ [132] bhante āyasmā Ānando āha.|| ||
Saheturūpaṃ bhante,||
					āyasmā Ānando āha.|| ||
Kiṃ pana bhante,||
					atthi Brahmā ti?|| ||
Kiṃ pana tvaṃ mahārāja evaṃ vadesi: kiṃ pana bhante,||
					atthi Brahmā ti?|| ||
Yadi vā so bhante,||
					Brahmā āgantā itthattaṃ.|| ||
Yadi vā anāgantā itthattanti.
Yo so Mahārājā Brahmā savyāpajjho,so Brahmā āgantā itthattaṃ,||
					yo so Brahmā avyāpajjho so Brahmā anāgantā itthattanti.|| ||
Atha kho aññataro puriso rājānaṃ Pasenadiṃ Kosalaṃ etad avoca: 'sañjayo mahārāja,||
					brāhmaṇo ākāsagotto āgato' ti.|| ||
Atha kho rājā Pasenadi kosalo sañjayaṃ brāhmaṇaṃ ākāsagottaṃ etad avoca: 'ko nu kho brāhmaṇa,||
					imaṃ kathā-vatthuṃ rājantepure abbhudāhāsīti?
'Viḍūḍabho mahārāja,||
					senāpatī' ti.|| ||
Viḍūḍabho senāpati evam āha: sañjayo mahārāja,||
					brāhmaṇo ākāsagotto' ti.|| ||
Atha kho aññataro puriso rājānaṃ Pasenadiṃ Kosalaṃ etad avoca.|| ||
Yānakālo Mahārājāti.|| ||
Atha kho rājā Pasenadi kosalo Bhagavantaṃ etad avoca: sabbaññūtaṃ mayaṃ bhante Bhagavantaṃ apucchimhā sabbaññūtaṃ Bhagavā vyākāsi.|| ||
Tañ ca pan amhākaṃ ruccati c'eva khamati ca,||
					tena c'amhā atta-manā cātuvaṇṇiṃ suddhiṃ1 mayaṃ bhante,||
					Bhagavantaṃ apucchimhā cātuvaṇṇiṃ suddhiṃ Bhagavā vyākāsi tañ ca pan amhākaṃ ruccati.|| ||
Ceva khamati ca.|| ||
Tena c'amhā atta-manā adhideve mayaṃ|| ||
Bhante,||
					Bhagavantaṃ apucchimhā,||
					adhideve Bhagavā vyākāyi.|| ||
Tañ ca pan amhākaṃ ruccati c'eva khamati ca.|| ||
Tena c'amhā atta-manā.|| ||
AdhiBrahmānaṃ mayaṃ bhante,||
					Bhagavantaṃ apucchimhā,||
					adhiBrahmānaṃ Bhagavā vyākāsi.|| ||
Tañ ca pan amhākaṃ ruccati c'eva khamati ca,||
					tena c'amhā atta-manā.|| ||
Yaṃ yad eva ca pana maya bhante,||
					Bhagavantaṃ apucchimhā taṃ tad-eva Bhagavā vyākāsi.|| ||
Tañ ca pan amhākaṃ ruccati c'eva khamati ca,||
					tena c'amhā atta-manā handa [133] cadāni mayaṃ bhante,||
					gacchāma bahu-kiccā mayaṃ bahu-karaṇīyāti.|| ||
Yassa dāni tvaṃ mahārāja,||
					kālaṃ maññasiti.|| ||
Atha kho rājā Pasenadi kosalo Bhagavato bhāsitaṃ abhinan'ditvā anumo-ditvā uṭṭhāy āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmīti.|| ||
Kaṇṇakatthala Suttaṃ