Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
12. Nidāna-Saṃyutta
1. Buddha Vagga

Sutta 3

Paṭipadā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[4]

[1][rhyc][bodh][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhu Bhagavato paccassosuṃ||
Bhagavā etad avoca:|| ||

"Micchā-paṭipadañ ca vo, bhikkhave, desissāmi||
sammā-paṭipadañ ca.|| ||

Taṃ suṇātha,||
sādhukaṃ manasi-karotha,||
bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti||
kho te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:

Katamā ca bhikkhave,||
micchā-paṭipadā?|| ||

Avijjā-paccayā, bhikkhave,||
saṇkhārā,||
saṇkhāra-paccayā||
viññāṇaṃ,||
viññāṇa-paccayā||
nāma-rūpaṃ,||
nāma-rupa-paccayā||
saḷāyatanaṃ,||
saḷāyatana-paccayā||
phasso,||
phassa-paccayā||
vedanā,||
vedanā-paccayā||
taṇhā,||
taṇhā-paccayā||
upādānaṃ,||
upādāna-paccayā||
bhavo,||
bhava-paccayā||
jāti,||
jāti-paccayā||
jarā-maraṇaṃ||
soka-parideva-dukkha-domanassupāyasā sambhavanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||

Ayaṃ vuccati, bhikkhave,||
micchā-paṭipadā.

 

 

[4][rhyc] Katamā ca bhikkhave,||
sammā-paṭipadā?|| ||

Avijjāya tv'eva asesa-virāga-nirodhā||
saṇkhāra-nirodho,||
saṇkhāra-nirodhā||
viññāṇa-nirodho,||
viññāṇa-nirodhā||
nāma-rūpa-nirodho,||
nāma-rūpa-nirodhā||
saḷāyatana-nirodho,||
saḷāyatana-nirodhā||
phassa-nirodho,||
phassa-nirodhā||
vedanā-nirodho,||
vedanā-nirodhā||
taṇhā-nirodho,||
taṇhā-nirodhā||
upādāna-nirodho,||
upādāna-nirodhā||
bhava-nirodho,||
bhava-nirodhā||
jāti-nirodho,||
jāti-nirodhā||
jarā-maraṇaṃ||
soka-parideva-dukkha-domanāssupāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||

Ayaṃ vuccati, bhikkhave,||
sammā-paṭipadā" ti.|| ||


Contact:
E-mail
Copyright Statement