Saṃyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṃyutta
2. Āhāra Vagga
Sutta 14
Dutiya Samaṇa-Brāhmaṇa Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh][olds] Evaṃ me sutaṃ.|| ||
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh Bhagavato paccassosuṃ.|| ||
Bhagavā etad avoca:|| ||
"Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā ime dhamme na-p-pajānanti,||
imesaṇ dhammānaṃ samudayaṃ na-p-pajānanti,||
Imesaṃ dhammānaṃ nirodhaṃ na-p-pajānanti,||
Imesaṃ dhammānaṃ nirodha-gāminiṃ paṭipadaṃ na-p-pajānanti.|| ||
Katame dhamme na-p-pajānanti?|| ||
Katamesaṇ dhammānaṃ samudayaṃ na-p-pajānanti?|| ||
Katamesaṇ dhammānaṃ nirodhaṃ na-p-pajānanti?|| ||
Katamesaṇ dhammānaṃ nirodha-gāminiṃ paṭipadaṃ na-p-pajānanti?|| ||
Jarā-māraṇaṃ na-p-pajānanti,||
jarā-māraṇa-samudayaṃ na-p-pajānanti,||
jarā-māraṇa-nirodhaṃ na-p-pajānanti||
jarā-māraṇa-nirodha-gāminiṃ paṭipadaṃ na-p-pajānanti;|| ||
jātiṃ na-p-pajānanti,||
jāti-samudayaṃ na-p-pajānanti,||
jāti-nirodhaṃ na-p-pajānanti,||
jāti-nirodha-gāminiṃ paṭipadaṃ na-p-pajānanti;|| ||
Bhavaṃ na-p-pajānanti,||
bhava-samudayaṃ na-p-pajānanti,||
bhava-nirodhaṃ na-p-pajānanti,||
bhava-nirodha-gāminiṃ paṭipadaṃ na-p-pajānanti;|| ||
upādānaṃ na-p-pajānanti,||
upādāna-samudayaṃ na-p-pajānanti,||
upādāna-nirodhaṃ na-p-pajānanti,||
upādāna-nirodha-gāminiṃ paṭipadaṃ na-p-pajānanti;|| ||
taṇhaṃ na-p-pajānanti,||
taṇhā-samudayaṃ na-p-pajānanti,||
taṇhā-nirodhaṃ na-p-pajānanti,||
taṇhā-nirodha-gāminiṃ paṭipadaṃ na-p-pajānanti;|| ||
vedanaṃ na-p-pajānanti,||
vedanā-samudayaṃ na-p-pajānanti,||
vedanā-nirodhaṃ na-p-pajānanti,||
vedanā-nirodha-gāminiṃ paṭipadaṃ na-p-pajānanti;|| ||
phassaṇ na-p-pajānanti,||
phassa-samudayaṃ na-p-pajānanti,||
phassa-nirodhaṃ na-p-pajānanti,||
phassa-nirodha-gāminiṃ paṭipadaṃ na-p-pajānanti;|| ||
saḷāyatanaṃ na-p-pajānanti,||
saḷāyatana-samudayaṃ na-p-pajānanti,||
saḷāyatana-nirodhaṃ na-p-pajānanti,||
saḷāyatana-nirodha-gāminiṃ paṭipadaṃ na-p-pajānanti;|| ||
nāma-rūpaṃ na-p-pajānanti,||
nāma-rūpa-samudayaṃ na-p-pajānanti,||
nāma-rūpa-nirodhaṃ na-p-pajānanti,||
nāma-rūpa-nirodha-gāminiṃ paṭipadaṃ na-p-pajānanti;|| ||
viññāṇaṃ na-p-pajānanti,||
viññāṇa-samudayaṃ na-p-pajānanti,||
viññāṇa-nirodhaṃ na-p-pajānanti,||
viññāṇa-nirodha-gāminiṃ paṭipadaṃ na-p-pajānanti;|| ||
saṇkhāre na-p-pajānanti,||
saṇkhāra-samudayaṃ na-p-pajānanti,||
saṇkhāra-nirodhaṃ na-p-pajānanti,||
saṇkhāra-nirodha-gāminiṃ paṭipadaṃ na-p-pajānanti;|| ||
ime dhamme na-p-pajānanti,||
imesaṇ dhammānaṃ samudayaṃ na-p-pajānanti,||
imesaṃ dham- [16] mānaṃ nirodhaṃ na-p-pajānanti,||
imesaṃ dhammānaṃ nirodha-gāminiṃ paṭipadaṃ na-p-pajānanti;|| ||
na me te bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu vā samaṇa-sammatā||
brāhmaṇesu vā brāhmaṇa-sammatā,||
na ca pana te āyasmanto sāmaññ'atthaṃ vā brahmaññ'atthaṃ vā diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharanti.|| ||
§
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā
ime dhamme pajānanti,
imesaṇ dhammānaṃ samudayaṃ pajānanti,
imesaṃ dhammānaṃ nirodhaṃ pajānanti,
imesaṃ dhammānaṃ nirodha-gāminiṃ paṭipadaṃ pajānanti.|| ||
Katame dhamme pajānanti?|| ||
Katamesaṇ dhammānaṃ samudayaṃ pajānanti?|| ||
Katamesaṇ dhammānaṃ nirodhaṃ pajānanti?|| ||
Katamesaṇ dhammānaṃ nirodha-gāminiṃ paṭipadaṃ pajānanti?|| ||
Jarā-māraṇaṃ pajānanti,||
jarā-māraṇa-samudayaṃ pajānanti,||
jarā-māraṇa-nirodhaṃ pajānanti,||
jarā-māraṇa-nirodha-gāminiṃ paṭipadaṃ pajānanti;|| ||
jātiṃ pajānanti,||
jāti-samudayaṃ pajānanti,||
jāti-nirodhaṃ pajānanti,||
jāti-nirodha-gāminiṃ paṭipadaṃ pajānanti;|| ||
bhavaṃ pajānanti,||
bhava-samudayaṃ pajānanti,||
bhava-nirodhaṃ pajānanti,||
bhava-nirodha-gāminiṃ paṭipadaṃ pajānanti;|| ||
upādanaṃ pajānanti,||
upādāna-samudayaṃ pajānanti,||
upādāna-nirodhaṃ pajānanti,||
upādāna-nirodha-gāminiṃ paṭipadaṃ pajānanti;|| ||
taṇhaṃ pajānanti,||
taṇhā-samudayaṃ pajānanti,||
taṇhā-nirodhaṃ pajānanti,||
taṇhā-nirodha-gāminiṃ paṭipadaṃ pajānanti;|| ||
vedanā pajānanti,||
vedanā-samudayaṃ pajānanti,||
vedanā-nirodhaṃ pajānanti,||
vedanā-nirodha-gāminiṃ paṭipadaṃ pajānanti;|| ||
phassaṇ pajānanti,||
phassa-samudayaṃ pajānanti,||
phassa-nirodhaṃ pajānanti,||
phassa-nirodha-gāminiṃ paṭipadaṃ pajānanti;|| ||
saḷāyatanaṃ pajānanti,||
saḷāyatana-samudayaṃ pajānanti,||
saḷāyatana-nirodhaṃ pajānanti,||
saḷāyatana-nirodha-gāminiṃ paṭipadaṃ pajānanti;|| ||
nāma-rūpaṃ pajānanti,||
nāma-rūpa-samudayaṃ pajānanti,||
nāma-rūpa-nirodhaṃ pajānanti,||
nāma-rūpa-nirodha-gāminiṃ paṭipadaṃ pajānanti;|| ||
viññāṇaṃ pajānanti,||
viññāṇa-samudayaṃ pajānanti,||
viññāṇa-nirodhaṃ pajānanti,||
viññāṇa-nirodha-gāminiṃ paṭipadaṃ pajānanti;|| ||
saṇkhāre pajānanti,||
saṇkhāra-samudayaṃ pajānanti,||
saṇkhāra-nirodhaṃ pajānanti,||
saṇkhāra-nirodha-gāminiṃ paṭipadaṃ pajānanti;|| ||
ime dhamme pajānanti,
imesaṇ dhammānaṃ samudayaṃ pajānanti,
imesaṃ dhammānaṃ nirodhaṃ pajānanti,
imesaṃ dhammānaṃ nirodha-gāminiṃ paṭipadaṃ pajānanti;|| ||
te kho me bhikkhave, samaṇā vā brahāmaṇā vā||
samaṇesu c'eva samaṇa-sammatā||
brāhmaṇesu ca brāhmaṇa-sammatā||
te ca pan'āyasmanto sāmaññ'atthañ ca brahmaññ'atthañ ca diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharantī" ti.|| ||