Saṃyutta Nikāya
					II. Nidāna Vagga
					12. Nidāna Saṃyutta
					2. Āhāra Vagga
Sutta 17
Acela-Kassapa Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][bodh][olds] Evaṃ me sutaṃ:
Ekaṃ samayaṃ Bhagavā Rājagahe viharati||
					Vephavane||
					Kalandakakanivāpe.|| ||
[19] Atha kho Bhagavā||
					pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ||
					ādāya Rājagahaṃ||
					piṇḍāya pāvisi.|| ||
Addasā kho acelo Kassapo||
					Bhagavantaṃ dūrato'va āgaccantaṃ.|| ||
Disvāna yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavatā||
					saddhiṃ sammodi.|| ||
Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā||
					eka-m-antaṃ aṭṭhāsi.|| ||
Eka-m-antaṃ ṭhito kho||
					acelo Kassapo Bhagavantaṃ etad avoca:|| ||
"Puccheyyāma mayaṃ bhavantaṃ Gotamaṃ||
					kañcid eva desaṃ||
					sace no bhavaṃ Gotamo||
					okāsaṃ karoti||
					pañhassa veyyākaraṇāyā" ti.|| ||
"Akālo kho tāva Kassapa, pañhassa.|| ||
Antaragharaṃ paviṭṭhambhā" ti.|| ||
Dutiyam pi kho acelo Kassapo||
					Bhagavantaṃ etad avoca:|| ||
"Puccheyyāma mayaṃ bhavantaṃ Gotamaṃ||
					kañcid eva desaṃ||
					sace no bhavaṃ Gotamo||
					okāsaṃ karoti||
					pañhassa veyyākaraṇāyā" ti.|| ||
"Akālo kho tāva Kassapa, pañhassa.|| ||
Antaragharaṃ paviṭṭhambhā" ti.|| ||
Tatiyam pi kho acelo Kassapo||
					Bhagavantaṃ etad avoca:|| ||
"Puccheyyāma mayaṃ bhavantaṃ Gotamaṃ||
					kañcid eva desaṃ||
					sace no bhavaṃ Gotamo||
					okāsaṃ karoti||
					pañhassa veyyākaraṇāyā" ti.|| ||
"Akālo kho tāva Kassapa,||
					pañhassa.|| ||
Antaragharaṃ paviṭṭhambhā" ti.|| ||
Evaṃ vutte||
					acela Kassapo Bhagavantaṃ||
					etad avoca:|| ||
"Na kho pana mayaṃ||
					bhavantaṃ Gotamaṃ||
					bahu-d-eva pucchitukāmā" ti.|| ||
"Puccha Kassapa,||
					yad ākaṅkhasī" ti.|| ||
"Kin nu kho bho Gotama||
					sayaṃ kataṃ dukkhan" ti?|| ||
"Mā hevaṃ Kassapā" ti||
					Bhagavā avoca.|| ||
"Kim pana bho Gotama||
					parakataṃ dukkhan" ti?|| ||
"Mā hevaṃ Kassapā" ti||
					Bhagavā avoca.|| ||
"Kin nu kho bho Gotama||
					sayaṃ katañ ca parakatañ ca dukkhan" ti?|| ||
"Mā hevaṃ Kassapā" ti||
					Bhagavā avoca.|| ||
[20] Kim pana bho Gotama||
					asayaṃ-kāraṃ||
					apara-kāraṃ||
					adhicca-samuppannaṃ dukkhan" ti?|| ||
"Mā hevaṃ Kassapā" ti||
					Bhagavā avoca.|| ||
"Kin nu kho bho Gotama||
					n'atthi dukkhan" ti?|| ||
"Na kho Kassapa||
					n'atthi dukkhaṃ.|| ||
Atthi kho Kassapa||
					dukkhan" ti.|| ||
"Tena hi bhavaṃ Gotamo dukkhaṃ||
					na jānāti||
					na passatī" ti?|| ||
"Na khv'āhaṃ Kassapa dukkhaṃ||
					na jānāmi||
					na passāmi.|| ||
Jānāmi khv'āhaṃ Kassapa dukkhaṃ||
					passāmi khv'āhaṃ Kassapa dukkhan" ti.|| ||
-◦-
"'Kin nu kho bho Gotama||
					sayaṃ-kataṃ dukkhan' ti||
					iti puṭṭho samāno||
					'mā hevaṃ Kassapā' ti||
					vadesi.|| ||
'Kim pana bho Gotama parakataṃ dukkhan' ti||
					iti puṭṭho samāno||
					'mā hevaṃ Kassapā' ti||
					vadesi.|| ||
'Kin nu kho bho Gotama||
					sayaṃ-katañ ca parakatañ ca dukkhan' ti||
					iti puṭṭho samāno||
					'mā hevaṃ Kassapā' ti||
					vadesi.|| ||
'Kim pana bho Gotama||
					asayaṃ-kāraṃ apara-kāraṃ||
					adhicca-samuppannaṃ dukkhan' ti||
					iti puṭṭho samāno||
					'mā hevaṃ Kassapā' ti||
					vadesi.|| ||
'Kin nu kho bho Gotama||
					n'atthi dukkhan' ti||
					iti puṭṭho samāno||
					'na kho Kassapa n'atthi dukkhaṃ||
					atthi kho Kassapa dukkhan' ti||
					vadesi.|| ||
'Tena hi bhavaṃ Gotamo||
					dukkhaṃ||
					na jānāti||
					na passatī' ti||
					iti puṭṭho samāno||
					'na khv'āhaṃ Kassapa||
					dukkhaṃ||
					na jānāmi||
					na passāmi.|| ||
Jānāmi khv'āhaṃ Kassapa||
					dukkhaṃ||
					passāmi khv'āhaṃ Kassapa||
					dukkhan' ti||
					vadesi.|| ||
§
Ācikkhatu me bhante Bhagavā dukkhaṃ,||
					desetu me bhante Bhagavā dukkhan" ti.|| ||
"'So karoti so paṭisaṃvediyatī' ti||
					kho Kassapa||
					ādito sato||
					'sayaṃ kataṃ dukkhan' ti||
					iti vadaṃ sassataṃ etaṃ pareti.|| ||
'Añño karoti añño paṭisaṃvediyatī' ti||
					kho Kassapa||
					vedanāhitunnassa sato||
					'paraṃ-kataṃ dukkhan' ti||
					iti vadaṃ ucchedaṃ etaṃ pareti.|| ||
Ete te Kassapa||
					ubho ante anupagamma||
					majjhena Tathāgato dhammaṃ deseti:|| ||
Avijjā-paccayā saṅkhārā,||
					saṅkāra-paccayā viññāṇaṃ,||
					viññāṇa-paccayā nāma-rūpaṃ,||
					nāma-rūpa-paccayā saḷāyatanaṃ,||
					saḷāyatana-paccayā phasso,||
					phassa-paccayā vedanā,||
					vedanā-paccayā taṇhā,||
					taṇhā-paccayā upādānaṃ,||
					upādāna-paccayā bhavo,||
					bhava-paccayā jāti,||
					jāti-paccayā jarā-maraṇaṃ||
					soka-parideva-dukkha-domanass'ūpāyāsā sambhavanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||
Avijjāya tv'eva [21] asesa-virāga-nirodhā saṅkhāra-nirodho,||
					saṅkhāra-nirodhā viññāṇa-nirodho||
					viññāṇa-nirodhā nāma-rūpa-nirodho||
					nāma-rūpa-nirodhā saḷāyatana-nirodho||
					saḷāyata-nanirodhā phassa-nirodho||
					phassa-nirodhā vedanā-nirodho||
					vedanā-nirodhā taṇhā-nirodho||
					taṇhā-nirodhā upādāna-nirodho||
					upādāna-nirodhā bhava-nirodho||
					bhava-nirodhā jāti-nirodho||
					jāti-nirodhā jarā-maraṇaṃ||
					soka-parideva-dukkha-domanass'ūpāyāsā nirujjhanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa nirodho hotī" ti.|| ||
■
Evaṃ vutte acelo Kassapo||
					Bhagavantaṃ etad avoca:|| ||
"Abhikkantaṃ bhante!|| ||
Abhikkantaṃ bhante!|| ||
Seyyathā pi bhante||
					nikkujjitaṃ vā ukkujjeyya||
					paṭi-c-channaṃ vā vivareyya||
					mūlhassa vā Maggaṃ ācikkheyya||
					andha-kāre vā tela-pajjotaṃ dhāreyya||
					cakkhu-manto 'rūpāni dakkhintī' ti.|| ||
Evam evaṃ Bhagavatā aneka-pariyāyena Dhammo pakāsito||
					es'āhaṃ bhante Bhagavantaṃ saraṇaṃ gacchāmi||
					Dhammañ ca bhikkhu-saṅghañ ca.|| ||
Labheyyāham bhante||
					Bhagavato santike pabbajjaṃ||
					labheyyaṃ upasampadan" ti.|| ||
"Yo kho Kassapa||
					aññatitthiyapubbo||
					imasmiṃ Dhamma-Vinaye||
					ākaṅkhati pabbajjaṃ||
					ākaṅkhati upasampadaṃ||
					so cattāro māse parivasati.|| ||
Catunnaṃ māsānaṃ accayena||
					parivutthaparivāsaṃ||
 
					āraddha-cittā bhikkhū||
					ākaṅkha-mānā||
					pabbā-jenti||
					upasampādenti bhikkhu-bhāvāya.
Api ca mayā puggalavemattatā viditā" ti.|| ||
"Sace bhante||
					aññatitthiyapubbā||
					imasmiṃ Dhamma-Vinaye||
					ākaṅkhantā pabbajjaṃ||
					ākaṅkhantā upasampadaṃ||
					cattāro māse parivasanti||
					catunnaṃ māsānaṃ accayena||
					parivutthaparivāse||
					āraddha-cittā bhikkhu||
					ākaṅkha-mānā||
					pabbājenti||
					upasampādenti bhikkhu-bhāvāya||
					ahaṃ cattāri vassāni parivasissāmi||
					catunnanañ ca vassānaṃ accayena||
					parivutthaparivāsaṃ||
					āraddha-cittā bhikkhū||
					pabbājentu||
					upasampādentu bhikkhu-bhāvāyā" ti.|| ||
Alattha kho acelo Kassapo Bhagavato santike pabbajjaṃ.|| ||
Alattha upasampadaṃ.|| ||
Acir'ūpasampanno ca pan'āyasmā Kassapo eko vūpakaṭṭho appamatto ātāpī pahit'atto viharanto na cirass'eva [22] yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti||
					tad anuttaraṃ Brahma-cariya-pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihāsi.|| ||
"Khīṇā jāti||
					vusitaṃ Brahma-cariyaṃ||
					kataṃ karaṇīyaṃ||
					nāparaṃ itthattāyā" ti abbhaññāsi.|| ||
Aññataro ca pan'āyasmā Kassapo arahataṃ ahosī.|| ||

 Pāḷi English Dictionary
Pāḷi English Dictionary Sutta Search
Sutta Search