Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]


 

Saṃyutta Nikāya
II. Nidāna Vagga
14. Dhātu-Saṃyuttaṃ
II. Dutiya Vagga

Sutta 14

Hīnādhimuttika Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[154]

[1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Dhātuso va bhikkhave, sattā saṃsandanti samenti:|| ||

Hīnādhimuttikā sattā hīnādhimuttikehi saddhiṃ saṃsandanti samenti.|| ||

Kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandanti samenti.|| ||

3. Atītam pi bhikkhave, addhānaṃ dhātuso va sattā saṃsandiṃsu samiṃsu.|| ||

Hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandiṃsu samiṃsu.|| ||

Kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandiṃsu samiṃsu.|| ||

4. Anāgatam pi bhikkhave, addhānaṃ dhātuso va sattā saṃsandissanti samessanti.|| ||

Hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandissanti samessanti.|| ||

Kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandissanti samessanti.|| ||

[155] Etarahi bhikkhave, pacc'uppannaṃ addhānaṃ dhātuso va sattā saṃsandanti samenti.|| ||

Hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandanti samenti.|| ||

Kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandanti samentī" ti.|| ||


Contact:
E-mail
Copyright Statement