Saṃyutta Nikāya
II. Nidāna Vagga
14. Dhātu-Saṃyuttaṃ
II. Dutiya Vagga
Sutta 14
Hīnādhimuttika Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds] Evaṃ me sutaṃ:|| ||
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||
Bhagavā etad avoca:|| ||
2. "Dhātuso va bhikkhave, sattā saṃsandanti samenti:|| ||
Hīnādhimuttikā sattā hīnādhimuttikehi saddhiṃ saṃsandanti samenti.|| ||
Kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandanti samenti.|| ||
3. Atītam pi bhikkhave, addhānaṃ dhātuso va sattā saṃsandiṃsu samiṃsu.|| ||
Hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandiṃsu samiṃsu.|| ||
Kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandiṃsu samiṃsu.|| ||
4. Anāgatam pi bhikkhave, addhānaṃ dhātuso va sattā saṃsandissanti samessanti.|| ||
Hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandissanti samessanti.|| ||
Kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandissanti samessanti.|| ||
[155] Etarahi bhikkhave, pacc'uppannaṃ addhānaṃ dhātuso va sattā saṃsandanti samenti.|| ||
Hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandanti samenti.|| ||
Kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandanti samentī" ti.|| ||