Saṃyutta Nikāya
					II. Nidāna Vagga
					16. Kassapa Saṃyutta
					Sutta 4
Kul'Ūpaga Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṃ me sutaṃ:|| ||
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh Bhagavato paccassosuṃ|| ||
Bhagavā etad avoca:|| ||
"Taṃ kiṃ maññatha bhikkhave?|| ||
Kathaṃ-rūpo bhikkhū arahati kul'ūpago hotuṃ.|| ||
Kathaṃ-rūpo bhikkhū arahati na kul'ūpago hotun" ti?|| ||
"Bhagava mūlakā no bhante,||
					dhammā Bhagavannettikā Bhagavam-paṭisaraṇā.|| ||
Sādhu vata bhante,||
					Bhagavantaṃ yeva paṭibhātu etassa bhāsitassa||
					attho Bhagavato sutvā bhikkhū dhāressantī" ti.|| ||
"Tena hi bhikkhave suṇātha,||
					sādhukaṃ manasi-karotha||
					bhāsissāmī" ti.|| ||
"Evaṃ bhante" ti||
					kho te bhikkhū Bhagavato paccassosuṃ.|| ||
Bhagavā etad avoca:|| ||
"Yo hi koci bhikkhave,||
					bhikkhu evaṃ citto kulāni upasaṅkamati:|| ||
"Dentu yeva me,||
					mā ādaṃsu.|| ||
Bahukaññeva me dentu,||
					mā thokaṃ.|| ||
Paṇitaññeva me dentu,||
					mā lūkhaṃ.|| ||
Sīghaññeva me dentu,||
					mā dandhaṃ.|| ||
Sakkacc'aññeva me dentu,||
					mā asakkaccan" ti.|| ||
■
Tassa ce bhikkhave,||
					bhikkhuno evaṃ cittassa kulāni upasaṅkamato,||
					na denti,||
					tena bhikkhu sandīyati||
					so tato nidānaṃ dukkhaṃ domanassaṇ paṭisaṃvedayati.|| ||
Thokaṃ denti,||
					no bahukaṃ,||
					tena bhikkhu sandīyati,||
					so tato nidānaṃ dukkhaṃ domanassaṇ paṭisaṃvedayati.|| ||
Lūkhaṃ denti,||
					no paṇītaṃ,||
					tena bhikkhu sandīyati,||
					so tato nidānaṃ dukkhaṃ domanassaṇ paṭisaṃvedayati.|| ||
Dandhaṃ denti,||
					no sīghaṃ,||
					tena bhikkhu sandīyati,||
					so tato nidānaṃ dukkhaṃ domanassaṇ paṭisaṃvedayati.|| ||
Asakkaccaṃ denti,||
					no sakkaccaṃ,||
					tena bhikkhu sandīyati,||
					[201] so tato nidānaṃ dukkhaṃ domanassaṇ paṭisaṃvedayati.|| ||
Eva-rūpo kho bhikkhave,||
					bhikkhū na arahati kul'ūpago hotuṃ.|| ||
■
Yo ca kho bhikkhave, bhikkhu evaṃ citto kulāni upasaṅkamati.|| ||
"Taṃ kutettha labbhā parakulesu-dentu yeva me,||
					mā nādaṃsu||
					bahuññeva me dentu||
					mā thokaṃ;||
					paṇītaṃ yeva me dentu||
					mā lūkhaṃ;||
					sīghaṃ yeva me dentu||
					mā dandhaṃ;||
					sakkaccaṃ yeva me dentu||
					mā asakkaccan" ti.|| ||
Tassa ce bhikkhave,||
					bhikkhuno evaṃ cittassa kulāni upasaṅkamato||
					na denti,||
					tena bhikkhu na sandīyati||
					so na tato nidānaṃ dukkhaṃ domanassaṇ paṭisaṃvedayati.|| ||
Thokaṃ denti||
					no bahukaṃ,||
					tena bhikkhu na sandīyati||
					so na tato nidānaṃ dukkhaṃ domanassaṇ paṭisaṃvedayati.|| ||
Lūkhaṃ denti||
					no paṇītaṃ,||
					tena bhikkhu na sandīyati||
					so na tato nidānaṃ dukkhaṃ domanassaṇ paṭisaṃvedayati.|| ||
Dandhaṃ denti||
					no sīghaṃ,||
					tena bhikkhu na sandīyati||
					so na tato nidānaṃ dukkhaṃ domanassaṇ paṭisaṃvedayati.|| ||
Asakkaccaṃ denti||
					no sakkaccaṃ,||
					tena bhikkhu na sandīyati||
					so na tato nidānaṃ dukkhaṃ domanassaṇ paṭisaṃvedayati.|| ||
Eva-rūpo kho bhikkhave bhikkhu arahati kul'ūpago hotuṃ.|| ||
§
Kassapo bhikkhave, evaṃ citto kulāni upasaṅkamati:|| ||
'Taṃ kutettha labbhā parakulesu dentu yeva me,||
					mā ādaṃsu,||
					bahuññ eva me dentu||
					mā thokaṃ,||
					paṇītaṃ yeva me dentu,||
					mā lūkhaṃ,||
					sīghaṃ yeva me dentu||
					mā dandhaṃ,||
					sakkaccaṃ yeva me dentu,||
					mā asakkaccan' ti.|| ||
Tassa ce bhikkhave,||
					Kassapassa evaṃ cittassa kulāni upasaṅkamato||
					na denti,||
					tena Kassapo na sandīyati||
					so na tatonidānaṃ dukkhaṃ domanassaṇ paṭisaṃvedayati.|| ||
Thokaṃ denti||
					no bahukaṃ,||
					tena Kassapo na sandīyati||
					so na tatonidānaṃ dukkhaṃ domanassaṇ paṭisaṃvedayati.|| ||
Lūkhaṃ denti||
					no paṇītaṃ,||
					tena Kassapo na sandīyati||
					so na tatonidānaṃ dukkhaṃ domanassaṇ paṭisaṃvedayati.|| ||
Dandhaṃ denti||
					no sīghaṃ,||
					tena Kassapo na sandīyati||
					[202] so na tatonidānaṃ dukkhaṃ domanassaṇ paṭisaṃvedayati.|| ||
Asakkaccaṃ denti||
					no sakkaccaṃ,||
					tena Kassapo na sandīyati||
					so na tatonidānaṃ dukkhaṃ domanassaṇ paṭisaṃvedayati.|| ||
Kassapena vā hi vo te bhikkhave,||
					ovadissāmi,||
					yo vā panassa Kassapasadiso.|| ||
Ovaditehi ca pana te tathattāya paṭipajjitabban" ti.|| ||

 Pāḷi English Dictionary
Pāḷi English Dictionary Sutta Search
Sutta Search