Saṃyutta Nikāya
					II. Nidāna Vagga
					16. Kassapa Saṃyutta
					Sutta 5
Jiṇṇa Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][bodh] Evaṃ me sutaṃ:|| ||
Ekaṃ samayaṃ Bhagavā Rājagahe viharati veluvane kalandaka nivāpe.|| ||
Atha kho āyasmā Mahā-Kassapo yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||
Eka-m-antaṃ nisinnaṃ kho āyasmantaṃ mahāKassapaṃ Bhagavā etad avoca:|| ||
"Jiṇṇo si dāni tvaṃ Kassapa.|| ||
Garukāni kho te imāni sāṇāni paṃsukūlāni nibbasanāni.|| ||
Tasmātiha tvaṃ Kassapa, gahapatikāni c'eva cīvarāni dhārehi,||
					nimantaṇesu ca bhuñjāhi,||
					mamañ ca santike viharāhī" ti.|| ||
"Ahaṃ kho bhante,||
					dīgha-rattaṃ āraññako c'eva,||
					ārañña-kattassa ca vaṇṇa-vādī;||
					piṇḍa-pātiko c'eva,||
					piṇḍa-pātikattassa ca vaṇṇa-vādī;||
					paṃsu-kūliko c'eva,||
					paṃsu-kūli-kattassa ca vaṇṇa-vādī;||
					te-cīvariko c'eva,||
					te-cīvari-kattassa ca vaṇṇa-vādī;||
					appiccho c'eva,||
					appicchatāya ca vaṇṇa-vādī;||
					santuṭṭho c'eva,||
					santuṭṭhiyā ca vaṇṇa-vādī;||
					pavivitto c'eva,||
					pavivekassa ca vaṇṇa-vādī;||
					asaṃsaṭṭho c'eva,||
					asaṃsaggassa ca vaṇṇa-vādī;||
					āraddha-viriyo c'eva,||
					viriy'ārambhassa ca vaṇṇa-vādī".|| ||
"Kiṃ pana tvaṃ Kassapa,||
					attha-vasaṃ sampassamāno,||
					dīgha-rattaṃ āraññako c'eva,||
					āraññakatassa ca vaṇṇa-vādī;||
					piṇḍa-pātiko c'eva,||
					piṇḍa-pātikassa ca vaṇṇa-vādī;||
					paṃsu-kūliko c'eva,||
					paṃsu-kūli-kattassa ca vaṇṇa-vādī;||
					te-cīvariko c'eva,||
					te-cīvari-kattassa ca vaṇṇa-vādī;||
					appiccho c'eva,||
					appicchatāya ca vaṇṇa-vādī;||
					santuṭṭho c'eva,||
					santuṭṭhiyā ca vaṇṇa-vādī;||
					pavivitto c'eva,||
					pavivekassa ca vaṇṇa-vādī;||
					asaṃsaṭṭho c'eva,||
					asaṃsaggassa ca vaṇṇa-vādī;||
					āraddha-viriyo c'eva,||
					viriy'ārambhassa ca vaṇṇa-vādī" ti?|| ||
"Dve khohaṃ bhante,||
					attha-vase sampassamāno||
					dīgha-rattaṃ āraññako c'eva,||
					ārañña-kattassa ca vaṇṇa-vādī;||
					[203] piṇḍa-pātiko c'eva,||
					piṇḍa-pātikassa ca vaṇṇa-vādī;||
					paṃsu-kūliko c'eva,||
					paṃsu-kūli-kattassa ca vaṇṇa-vādī;||
					te-cīvariko c'eva,||
					te-cīvari-kattassa ca vaṇṇa-vādī;||
					appiccho c'eva,||
					appicchatāya ca vaṇṇa-vādī;||
					santuṭṭho c'eva,||
					santuṭṭhiyā ca vaṇṇa-vādī;||
					pavivitto c'eva,||
					pavivekassa ca vaṇṇa-vādī;||
					asaṃsaṭṭho c'eva,||
					asaṃsaggassa ca vaṇṇa-vādī;||
					āraddha-viriyo c'eva,||
					viriy'ārambhassa ca vaṇṇa-vādī:|| ||
Attanā ca diṭṭha-dhamma-sukha-vihāraṃ sampassamāno -||
					pacchimañ cajanataṃ anukampamāno|| ||
'App'eva nāma pacchimā janatā diṭṭh'ānugatiṃ āpajjeyya.|| ||
Ye kira te ahesuṃ buddhānubuddhasāvakā,||
					te||
					dīgha-rattaṃ āraññakā c'eva ahesuṃ,||
					ārañña-kattassa ca vaṇṇavādino;||
					piṇḍa-pātikā c'eva ahesuṃ,||
					piṇḍa-pātikattassa ca vaṇṇavādino;||
					paṃsu-kūlikā c'eva ahesuṃ,||
					paṃsu-kūli-kattassa ca vaṇṇavādino;||
					te-cīvarikā c'eva ahesuṃ,||
					te-cīvari-kattassa ca vaṇṇavādino;||
					appicchā c'eva ahesuṃ,||
					appicchassa ca vaṇṇavādino;||
					santuṭṭhā c'eva ahesuṃ,||
					santuṭṭhassa ca vaṇṇavādino;||
					pavivittā c'eva ahesuṃ,||
					pavivittassa ca vaṇṇavādino;||
					asaṃsaṭṭhā c'eva ahesuṃ,||
					asaṃsaṭṭhassa ca vaṇṇavādino;||
					āraddha-viriyā c'eva ahesuṃ,||
					viriy'ārambhassa ca vaṇṇavādino' ti.|| ||
Te tathattāya paṭipajjissanti.|| ||
Tesaṃ taṃ bhavissati dīgha-rattaṃ hitāya sukhāya.|| ||
"Ime khohaṃ bhante,||
					dve attha-vase sampassamāno||
					dīgha-rattaṃ āraññako c'eva,||
					ārañña-kattassa ca vaṇṇa-vādī;||
					piṇḍa-pātiko c'eva,||
					piṇḍa-pātikassa ca vaṇṇa-vādī;||
					paṃsu-kūliko c'eva,||
					paṃsu-kūli-kattassa ca vaṇṇa-vādī;||
					te-cīvariko c'eva,||
					te-cīvari-kattassa ca vaṇṇa-vādī;||
					appiccho c'eva,||
					appicchatāya ca vaṇṇa-vādī;||
					santuṭṭho c'eva,||
					santuṭṭhiyā ca vaṇṇa-vādī;||
					pavivitto c'eva,||
					pavivekassa ca vaṇṇa-vādī;||
					asaṃsaṭṭho c'eva,||
					asaṃsaggassa ca vaṇṇa-vādī;||
					āraddha-viriyo c'eva,||
					viriy'ārambhassa ca vaṇṇa-vādī" ti.|| ||
"Sādhu, sādhu, Kassapa,||
					bahu-jana-hitāya kira tvaṃ Kassapa,||
					paṭipanno bahu-jana-sukhāya lokānukampāya atthāya hitāya sukhāya deva-manussānaṃ.|| ||
Tasmātiha tvaṃ Kassapa,||
					sāṇāni c'eva paṃsukūlāni dhārehi nibbasanāni,||
					piṇḍāya ca carāhi,||
					araññe ca viharāhī" ti.|| ||

 Pāḷi English Dictionary
Pāḷi English Dictionary Sutta Search
Sutta Search