Saṃyutta Nikāya
					II. Nidāna Vagga
					16. Kassapa Saṃyutta
					Sutta 12
Tathāgata Param-Māraṇa Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṃ me sutaṃ:|| ||
Ekaṃ samayaṃ āyasmā ca Mahā Kassapo||
					āyasmā ca Sāriputto||
					Bārāṇasiyaṃ viharanti Isipatane Migadāye.|| ||
Atha kho āyasmā Sāriputto sāyanha-samayaṃ patisallānā vuṭṭhito yen'āyasmā Mahā Kassapo ten'upasaṅkami.|| ||
Upasaṅkamitvā Mahā Kassapaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||
Eka-m-antaṃ nisinno kho āyasmā Sāriputto āyasmantaṃ Mahā Kassapaṃ etad avoca:|| ||
"Kin nu kho āvuso Kassapa,||
					hoti Tathāgato param māraṇā" ti?|| ||
"Avyākataṃ kho etaṃ āvuso,||
					Bhagavatā 'hoti Tathāgato param māraṇā'" ti.|| ||
"Kiṃ pan'āvuso,||
					na hoti Tathāgato param māraṇā" ti?|| ||
"Etam pi kho āvuso,||
					avyākataṃ Bhagavatā||
					'na hoti Tathāgato param māraṇā'" ti.|| ||
[223] "Kin nu kho āvuso,||
					hoti ca na hoti ca Tathāgato param māraṇā" ti?|| ||
"Avyākataṃ kho etaṃ āvuso Bhagavatā,||
					'hoti ca na hoti ca Tathāgato param māraṇā'" ti.|| ||
"Kiṃ pan'āvuso,||
					n'eva hoti na na hoti Tathāgato param māraṇā" ti?|| ||
"Etam pi kho āvuso,||
					avyākataṃ Bhagavatā||
					'n'eva hoti na na hoti Tathāgato param māraṇā'" ti.|| ||
"Kasmā c'etaṃ āvuso,||
					avyākataṃ Bhagavatā" ti?|| ||
"Na h'etaṃ āvuso,||
					attha-saṃhitaṃ ādibrahma-cariyakaṃ,||
					na nibbidāya||
					na virāgāya||
					na nirodhāya||
					na upasamāya||
					na abhiññāya||
					na sambodhāya||
					na Nibbānāya saṃvaṭṭa" ti.|| ||
"Tasmā taṃ avyākataṃ Bhagavatā" ti.|| ||
"Atha kiñ carah'āvuso,||
					vyākataṃ Bhagavatā" ti?|| ||
"'Idaṃ dukkhan' ti kho āvuso,||
					vyākataṃ Bhagavatā."|| ||
"'Ayaṃ dukkha-samudayo' ti||
					vyākataṃ Bhagavatā."|| ||
"'Ayaṃ dukkha-nirodho' ti||
					vyākataṃ Bhagavatā."|| ||
"'Ayaṃ dukkha-nirodha-gāminī paṭipadā' ti||
					vyākataṃ Bhagavatā" ti.|| ||
"Kasmā c'etaṃ āvuso vyākataṃ Bhagavatā" ti?|| ||
"Etaṃ hi āvuso,||
					attha-saṃhitaṃ,||
					etaṃ ādiBrahma-cariyakaṃ,||
					etaṃ nibbidāya||
					virāgāya||
					nirodhāya||
					upasamāya||
					abhiññāya||
					sambodhāya||
					Nibbānāya saṃvaṭṭati.|| ||
Tasmā taṃ Bhagavatā vyākatan" ti.|| ||

 Pāḷi English Dictionary
Pāḷi English Dictionary Sutta Search
Sutta Search