Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
16. Kassapa Saṃyutta

Sutta 12

Tathāgata Param-Māraṇa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[222]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā ca Mahā Kassapo||
āyasmā ca Sāriputto||
Bārāṇasiyaṃ viharanti Isipatane Migadāye.|| ||

Atha kho āyasmā Sāriputto sāyanha-samayaṃ patisallānā vuṭṭhito yen'āyasmā Mahā Kassapo ten'upasaṅkami.|| ||

Upasaṅkamitvā Mahā Kassapaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Sāriputto āyasmantaṃ Mahā Kassapaṃ etad avoca:|| ||

"Kin nu kho āvuso Kassapa,||
hoti Tathāgato param māraṇā" ti?|| ||

"Avyākataṃ kho etaṃ āvuso,||
Bhagavatā 'hoti Tathāgato param māraṇā'" ti.|| ||

"Kiṃ pan'āvuso,||
na hoti Tathāgato param māraṇā" ti?|| ||

"Etam pi kho āvuso,||
avyākataṃ Bhagavatā||
'na hoti Tathāgato param māraṇā'" ti.|| ||

[223] "Kin nu kho āvuso,||
hoti ca na hoti ca Tathāgato param māraṇā" ti?|| ||

"Avyākataṃ kho etaṃ āvuso Bhagavatā,||
'hoti ca na hoti ca Tathāgato param māraṇā'" ti.|| ||

"Kiṃ pan'āvuso,||
n'eva hoti na na hoti Tathāgato param māraṇā" ti?|| ||

"Etam pi kho āvuso,||
avyākataṃ Bhagavatā||
'n'eva hoti na na hoti Tathāgato param māraṇā'" ti.|| ||

"Kasmā c'etaṃ āvuso,||
avyākataṃ Bhagavatā" ti?|| ||

"Na h'etaṃ āvuso,||
attha-saṃhitaṃ ādibrahma-cariyakaṃ,||
na nibbidāya||
na virāgāya||
na nirodhāya||
na upasamāya||
na abhiññāya||
na sambodhāya||
na Nibbānāya saṃvaṭṭa" ti.|| ||

"Tasmā taṃ avyākataṃ Bhagavatā" ti.|| ||

"Atha kiñ carah'āvuso,||
vyākataṃ Bhagavatā" ti?|| ||

"'Idaṃ dukkhan' ti kho āvuso,||
vyākataṃ Bhagavatā."|| ||

"'Ayaṃ dukkha-samudayo' ti||
vyākataṃ Bhagavatā."|| ||

"'Ayaṃ dukkha-nirodho' ti||
vyākataṃ Bhagavatā."|| ||

"'Ayaṃ dukkha-nirodha-gāminī paṭipadā' ti||
vyākataṃ Bhagavatā" ti.|| ||

"Kasmā c'etaṃ āvuso vyākataṃ Bhagavatā" ti?|| ||

"Etaṃ hi āvuso,||
attha-saṃhitaṃ,||
etaṃ ādiBrahma-cariyakaṃ,||
etaṃ nibbidāya||
virāgāya||
nirodhāya||
upasamāya||
abhiññāya||
sambodhāya||
Nibbānāya saṃvaṭṭati.|| ||

Tasmā taṃ Bhagavatā vyākatan" ti.|| ||


Contact:
E-mail
Copyright Statement