Saṃyutta Nikāya
					II. Nidāna Vagga
					18. Rāhula Saṃyuttam
					1. Pathama Vagga
					Sutta 1
Cakkhu Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Evaṃ me sutaṃ, ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ||
					viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho āyasmā Rāhulo yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||
Eka-m-antaṃ nisinno kho āyasmā Rāhulo Bhagavantaṃ etad avoca:|| ||
"Sādhu me bhante,||
					Bhagavā saṅkkhittena dhammaṃ desetu||
					yam ahaṃ Bhagavato dhammaṃ sutvā||
					eko vūpakaṭṭho||
					appamatto||
					ātāpī||
					pahit'atto vihareyyan" ti.|| ||
"Taṃ kiṃ maññasi Rāhula,||
					cakkhuṃ niccaṃ vā||
					aniccaṃ vā" ti?|| ||
"Aniccaṃ bhante."|| ||
"Yam panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||
"Dukkhaṃ bhante."|| ||
[245] "Yam panāniccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
					kallaṃ nu taṃ samanupassituṃ:|| ||
'Etaṃ mama,||
					eso ham asmi,||
					eso me attā' ti?"|| ||
"No h'etaṃ bhante."|| ||
■
"Sotaṃ niccaṃ vā aniccaṃ vā" ti?|| ||
"Aniccaṃ bhante."|| ||
"Yam panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||
"Dukkhaṃ bhante."|| ||
"Yam panāniccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
					kallaṃ nu taṃ samanupassituṃ:|| ||
'Etaṃ mama,||
					eso ham asmi,||
					eso me attā' ti?"|| ||
"No h'etaṃ bhante."|| ||
■
"Ghāṇaṃ niccaṃ vā aniccaṃ vā" ti?|| ||
"Aniccaṃ bhante."|| ||
"Yam panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||
"Dukkhaṃ bhante."|| ||
"Yam panāniccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
					kallaṃ nu taṃ samanupassituṃ:|| ||
'Etaṃ mama,||
					eso ham asmi,||
					eso me attā' ti?"|| ||
"No h'etaṃ bhante."|| ||
■
"Jivhā niccaṃ vā aniccaṃ vā" ti?|| ||
"Aniccaṃ bhante."|| ||
"Yam panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||
"Dukkhaṃ bhante."|| ||
"Yam panāniccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
					kallaṃ nu taṃ samanupassituṃ:|| ||
'Etaṃ mama,||
					eso ham asmi,||
					eso me attā' ti?"|| ||
"No h'etaṃ bhante."|| ||
■
"Kāyo nicco vā anicco vā" ti?|| ||
"Aniccaṃ bhante."|| ||
"Yam panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||
"Dukkhaṃ bhante."|| ||
"Yam panāniccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
					kallaṃ nu taṃ samanupassituṃ:|| ||
'Etaṃ mama,||
					eso ham asmi,||
					eso me attā' ti?"|| ||
"No h'etaṃ bhante."|| ||
■
"Mano nicco vā anicco vā" ti?|| ||
"Aniccaṃ bhante."|| ||
"Yam panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||
"Dukkhaṃ bhante."|| ||
"Yam panāniccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
					kallaṃ nu taṃ samanupassituṃ:|| ||
'Etaṃ mama,||
					eso ham asmi,||
					eso me attā' ti?"|| ||
"No h'etaṃ bhante."|| ||
■
"Evaṃ passaṇ Rāhula, sutavā ariya-sāvako||
					cakkhusmim pi nibbindati,||
					sotasmim pi nibbindati,||
					ghāṇasmim pi nibbindati,||
					jivhāy pi nibbindati,||
					kāyasmim pi nibbindati,||
					manasmim pi nibbindati.|| ||
Nibbindaṃ virajjati||
					virāgā vimuccati||
					vimuttasmiṃ vimuttamiti ñāṇaṃ hoti.|| ||
'Khīṇā jāti,||
					vusitaṃ Brahma-cariyaṃ,||
					kataṃ karaṇīyaṃ,||
					nāparaṃ itthattāyā'||
					ti pajānātī" ti.|| ||

 Pāḷi English Dictionary
Pāḷi English Dictionary Sutta Search
Sutta Search