Saṃyutta Nikāya
					II. Nidāna Vagga
					21. Bhikkhu Saṃyutta
					Sutta 5
Sujāta Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][rhyc][bodh] EVAṂ ME SUTAṂ:|| ||
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.||
					Jetavane Anāthapiṇḍikassa ārāme.|| ||
[2][rhyc] Atha kho āyasmā Sujāto||
					yena Bhagavā ten'upasaṅkami.|| ||
[3][rhyc] Addasā kho Bhagavā āyasmantaṃ Sujātaṃ dūrato va āga-c-chantaṃ.|| ||
Disvāna bhikkhū āmantesi:|| ||
[4][rhyc] "Ubhayenevāyaṃ bhikkhave,||
					kula-putto sobhati vata:|| ||
Yañ ca abhirūpo dassanīyo pāsādiko paramāya vaṇṇa-pokkha-ratāya samannāgato|| ||
Yassa catthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti,||
					tad anuttaraṃ Brahma-cariya-pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharatī" ti.|| ||
[5][rhyc] Idam avoca Bhagavā.|| ||
Idaṃ vatvā Sugato athāparaṃ etad avoca Satthā:|| ||
Sobhati vatāyaṃ bhikkhu||
							ujubhūtena cetasā,||
							Vippamyutto visaññutto||
							anupādāya nibbuto,||
							dhāreti antimaṃ dehaṃ||
							chetvā Māraṃ savāhananti.|| ||

 Pāḷi English Dictionary
Pāḷi English Dictionary Sutta Search
Sutta Search