Saṃyutta Nikāya
					II. Nidāna Vagga
					21. Bhikkhu Saṃyutta
					Sutta 6
Bhaddi or Lakuṇṭaka Bhaddiya Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][rhyc][niza][bodh][than] EVAṂ ME SUTAṂ:|| ||
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati,||
					Jetavane Anāthapiṇḍikassa ārāme.|| ||
[2][rhyc][niza] Atha kho āyasmā Lakuṇṭaka Bhaddiyo||
					yena Bhagavā ten'upasaṅkami.|| ||
[3][rhyc][niza] Addasā kho Bhagavā āyasmantaṃ Lakuṇṭaka Bhaddiyaṃ dūrato va āga-c-chantaṃ.|| ||
Disvāna bhikkhū āmantesi:|| ||
[4][rhyc][niza] "Passatha no tumhe bhikkhave,||
					etaṃ bhikkhuṃ āga-c-chantaṃ||
					du-b-baṇṇaṃ||
					duddasikaṃ||
					okoṭimakaṃ bhikkhūnaṃ paribhūtarūpan" ti?|| ||
"Evaṃ bhante" ti.|| ||
[5][rhyc][niza] Eso kho bhikkhave, bhikkhu mahiddhiko mahānubhāvo,||
					na ca sā samāpatti sulabha-rūpā yā tena bhikkhunā asamāpanna-pubbā.|| ||
Yassa catthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti,||
					tad anuttaraṃ Brahma-cariya-pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharatī" ti.|| ||
[6][rhyc][niza] Idam avoca Bhagavā.|| ||
Idaṃ vatvā Sugato athāparaṃ etad avoca Satthā:|| ||
Haṃsā koñcā mayūrā ca||
							hatthiyo pasadā migā,||
							Sabbe sīhassa bhāyanti||
							n'atthi kāyasmiṃ tulyatā.|| ||
Evam eva manussesu||
							daharo ce pi paññavā,||
							So hi tattha mahā hoti||
							n'eva bālo sarīravā' ti.|| ||