Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
4. Na Tumhāka Vagga
Sutta 41
Tatiya Anu-Dhamma Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][olds] Sāvatthiyaṃ:|| ||
[3] "Dhammānudhamma-paṭipannassa bhikkhave, bhikkhuno ayamanu-Dhammo hoti:|| ||
Yaṃ rūpe dukkhānupassī vihareyya,||
vedanāya dukkhānupassī vihareyya,||
saññaṃ dukkhānupassī vihareyya,||
saṅkhāre dukkhānupassī vihareyya,||
viññāṇaṃ dukkhānupassī vihareyya.|| ||
[4] So rūpe dukkhānupassī viharanto||
vedanāya dukkhānupassī viharanto||
saññāya dukkhānupassī viharanto||
saṅkhāresu dukkhānupassī viharanto||
viññāṇe dukkhānupassī viharanto,||
rūpaṃ parijānāti||
vedanaṃ parijānāti||
saññaṃ parijānāti||
saṅkhāre parijānāti||
viññāṇaṃ parijānāti.|| ||
[5] So rūpaṃ parijānaṃ||
vedanaṃ parijānaṃ||
saññaṃ parijānaṃ||
saṅkhāre parijānaṃ||
viññāṇaṃ parijānaṃ||
parimuccati rūpamhā,||
parimuccati vedanāya,||
parimuccati saññāya,||
parimuccati saṅkhārehi,||
parimuccati viññāṇamhā,||
parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi,||
'parimuccati dukkhasmā' ti vadāmī" ti.|| ||