Saṃyutta Nikāya
					4. Saḷāyatana Vagga
					35. Saḷāyatana Saṃyutta
					§ II: Paññāsaka Dutiya
					2. Migajāla Vagga
					Sutta 65
Samiddhi-Māra-Pañha Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṃ me sutaṃ:|| ||
Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandaka nivāpe.|| ||
Atha kho āyasmā Samiddhi yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||
Eka-m-antaṃ nisinno kho āyasmā Samiddhi Bhagavantaṃ etad avoca:|| ||
"'Māro Māro' ti bhante, vuccati.|| ||
Kittāvatā nu kho bhante Māro vā assa Māra-paññatti vā" ti?|| ||
"Yattha kho Samiddhi atthi cakkhu,||
					atthi rūpā,||
					atthi [39] cakkhu-viññāṇaṃ,||
					atthi cakkhu-viññāṇa-viññātabbā dhammā,||
					atthi tattha Māro vā Māra-paññatti vā.|| ||
Yattha kho Samiddhi atthi sota,||
					atthi saddā,||
					atthi sota-viññāṇaṃ,||
					atthi sota-viññāṇa-viññātabbā dhammā,||
					atthi tattha Māro vā Māra-paññatti vā.|| ||
Yattha kho Samiddhi atthi ghāna,||
					atthi gandhā,||
					atthi ghāna-viññāṇaṃ,||
					atthi ghāna-viññāṇa-viññātabbā dhammā,||
					atthi tattha Māro vā Māra-paññatti vā.|| ||
Yattha kho Samiddhi atthi jivhā,||
					atthi rasā,||
					atthi jivhā-viññāṇaṃ,||
					atthi jivhā-viññāṇa-viññātabbā dhammā,||
					atthi tattha Māro vā Māra-paññatti vā.|| ||
Yattha kho Samiddhi atthi kāyo,||
					atthi phoṭṭhabbo,||
					atthi kāya-viññāṇaṃ,||
					atthi kāya-viññāṇa-viññātabbā dhammā,||
					atthi tattha Māro vā Māra-paññatti vā.|| ||
Yattha kho Samiddhi atthi mano,||
					atthi dhammā,||
					atthi mano-viññāṇaṃ,||
					atthi mano-viññāṇa-viññātabbā dhammā,||
					atthi tattha Māro vā Māra-paññatti vā.|| ||
§
Yattha ca kho Samiddhi n'atthi cakkhu,||
					n'atthi rūpā,||
					n'atthi cakkhu-viññāṇaṃ,||
					n'atthi cakkhu-viññāṇa-viññātabbā dhammā,||
					n'atthi tattha Māro vā Māra-paññatti vā.|| ||
Yattha ca kho Samiddhi n'atthi sota,||
					n'atthi saddā,||
					n'atthi sota-viññāṇaṃ,||
					n'atthi sota-viññāṇa-viññātabbā dhammā,||
					n'atthi tattha Māro vā Māra-paññatti vā.|| ||
Yattha ca kho Samiddhi n'atthi ghāna,||
					n'atthi gandhā,||
					n'atthi ghāna-viññāṇaṃ,||
					n'atthi ghāna-viññāṇa-viññātabbā dhammā,||
					n'atthi tattha Māro vā Māra-paññatti vā.|| ||
Yattha ca kho Samiddhi n'atthi jivhā,||
					n'atthi rasā,||
					n'atthi jivhā-viññāṇaṃ,||
					n'atthi jivhā-viññāṇa-viññātabbā dhammā,||
					n'atthi tattha Māro vā Māra-paññatti vā.|| ||
Yattha ca kho Samiddhi n'atthi kāyo,||
					n'atthi phoṭṭhabbā,||
					n'atthi kāya-viññāṇaṃ,||
					n'atthi kāya-viññāṇa-viññātabbā dhammā,||
					n'atthi tattha Māro vā Māra-paññatti vā.|| ||
Yattha ca kho Samiddhi n'atthi mano,||
					n'atthi dhammā,||
					n'atthi mano-viññāṇaṃ,||
					n'atthi mano-viññāṇa-viññātabbā dhammā,||
					n'atthi tattha Māro vā Māra-paññatti vā" ti.|| ||