Saṃyutta Nikāya
					5. Mahā-Vagga
					48. Indriya Saṃyutta
					3. Chaḷ-Indriya Vagga
					Sutta 26
Sota or Sot'āpanna Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
					te bhikkhū Bhagavato paccassosuṃ.|| ||
Bhagavā etad avoca:|| ||
"Cha'y'imāni bhikkhave, indriyāni.|| ||
Katamāni cha?|| ||
Cakkhu'ndriyaṃ||
					sot'indriyaṃ||
					ghān'indriyaṃ||
					jivh'indriyaṃ||
					kāy'indriyaṃ||
					man'indriyaṃ.|| ||
Imāni kho bhikkhave, cha indriyāni.|| ||
Yato kho bhikkhave, ariya-sāvako imesaṇ channaṃ indriyānaṃ samudayañ ca||
					attha-gamañ ca||
					assādañ ca||
					ādīnavañ ca||
					nissaraṇañ ca||
					yathā-bhūtaṃ pajānāti||
					ayaṃ vuccati bhikkhave,||
					ariya-sāvako Sotāpanno||
					avinipāta-dhammo||
					niyato||
					sambodhi-parāyaṇo" ti.|| ||