Saṃyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṃyutta
4. Puññābhisanda Vagga
Sutta 38
Vassa Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṃ samayam Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||
Bhagavā etad avoca:|| ||
"Seyyathā pi bhikkhave, upari pabbate thulla-phusitake deve vassante taṃ udakaṃ yathāninnaṃ pavattamānaṃ pabbata-kandara-padara-sākhā paripūrenti.|| ||
Pabbata-kandarapadara-sākhā paripūrā||
kussubbhe paripūrenti.|| ||
Kussubbhā paripūrā||
mahā-sobbhe paripūrenti.|| ||
Mahāsobbhā paripūrā||
kunnadiyo paripūrenti.|| ||
Kunnadiyo paripūrā||
mahā-nadiyo paripūrenti.|| ||
Mahānadiyo paripūrā||
mahā-samuddaṃ sāgaraṃ paripūrenti.|| ||
Evam eva kho bhikkhave, ariya-sāvakassa yo ca Buddhe aveccappasādo,||
yo ca dhamme aveccappasādo,||
yo ca saṅghe aveccappasādo yāni ca ariya-kantāni sīlāni,||
ime dhammā sandamānā pāraṃ gantvā āsavānaṃ khayāya saṃvaṭṭantī" ti.|| ||