Dīgha Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Dīghanikāya

Volume II

Suttas 14-23

The Sri Lanka Buddha Jayanti Tripitaka Series Pali text

Public Domain

NOTICE: These files were reproduced from those originally located on Access to Insight which reproduced them from a version found on the Journal of Buddhist Ethics website.

ALTERATIONS: Some changes not involving content were made to the JBE edition in the Access to Insight edition. Superficial re-formatting of headers, footers and page numbers adding 'ids,' and tag changes to make the file conform to HTML 5 standards. Otherwise the internal text of the files remains untouched.

Page numbers in green refer to the PTS hard copy. They can be found or linked-to by appending '#pg000' (three digits in all cases, i.e. '001') to the end of the url for this file.

 


 

[BJT Page 002]

Suttantapiṭake

Dīghanikāyo
(Dutiyo bhāgo)
Mahāvaggo

1.
Mahāpadānasuttaɱ
1. Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme karerikuṭikāyaɱ. Atha kho sambahulānaɱ bhikkhūnaɱ pacchābhattaɱ piṇḍapātapaṭikkantānaɱ karerimaṇḍalamāḷe sannisinnānaɱ sannipatinānaɱ pubbenivāsapaṭisaɱyuttā dhammī kathā udapādi: 'itipi pubbe nivāso, itipi1 pubbe nivāso'ti.

2. Assosi kho bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya2 tesaɱ bhikkhūnaɱ imaɱ kathāsallāpaɱ. Atha kho bhagavā uṭṭhāyāsanā yena karerimaṇḍalamāḷo tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi: "kāyanu'ttha bhikkhave etarahi kathāya sannisinnā? Kā ca pana vo antarā kathā vippakatā?"Ti.

3. Evaɱ vutte te bhikkhū bhagavantaɱ etadavocuɱ: "idha bhante amhākaɱ pacchābhattaɱ piṇḍapātapaṭikkantānaɱ [page 002] karerimaṇḍalamāḷe sannisinnānaɱ sannipatitānaɱ pubbenivāsapaṭisaɱyuttā dhammī kathā udapādi: 'itipi pubbenivāso, itipi pubbenivāso'ti. Ayaɱ kho no bhante antarā kathā vippakathā. Atha bhagavā anuppatto"ti.

1. Iti [PTS. 2.] Mānusakāya - sīmu

[BJT Page 004]

4. "Iccheyyātha no tumhe bhikkhave pubbenivāsapaṭisaɱyuttaɱ dhammiɱ kathaɱ sotu"nti.

"Etassa bhagavā kālo, etasusa sugata kālo, yaɱ bhagavā pubbenivāsapaṭisaɱyuttaɱ dhammiɱ kathaɱ kareyya. Bhagavato sutvā bhikkhu dhāressantī"ti. "Tena hi bhikkhave suṇātha, sādhukaɱ manasikarotha, bhāsissāmī"ti. "Evambhante"ti kho te bhikkhu bhagavato paccassosuɱ, bhagavā etadavoca:

5. Ito so bhikkhave ekanavutokappo1 yaɱ vipassī bhagavā arahaɱ sammāsambuddho loke udapādi. Ito so bhikkhave ekatiɱsokappo2 yaɱ sikhī bhagavā arahaɱ sammāsambuddho loke udapādi. Tasmiññeva kho bhikkhave ekatiɱse kappe vessabhū bhagavā arahaɱ sammāsambuddho loke udapādi, imasmiññeva kho bhikkhave bhaddakappe kakusandho bhagavā arahaɱ sammāsambuddho loke udapādi. Imasmiññeva kho bhikkhave bhaddakappe koṇāgamano bhagavā arahaɱ sammāsambuddho loke udapādi. Imasmiññeva kho bhikkhave bhaddakappe kassapo bhagavā arahaɱ sammāsambuddho loke udapādi. Imasmiññeva kho bhikkhave bhaddakappe ahaɱ etarahi arahaɱ sammāsambuddho loke uppanno.

6. Vipassī bhikkhave bhagavā arahaɱ sammāsambuddho khattiyo jātiyā ahosi, khattiyakule udapādi. Sikhī bhikkhave bhagavā arahaɱ sammāsambuddho [page 003] khattiyo jātiyā ahosi, khattiyakule udapādi. Vessabhū bhikkhave bhagavā arahaɱ sammāsambuddho khattiyo jātiyā ahosi, khattiyakule udapādi. Kakusandho bhikkhave bhagavā arahaɱ sammāsambuddho brāhmaṇo jātiyā ahosi, brāhmaṇakule udapādi. Koṇāgamano bhikkhave bhagavā arahaɱ sammāsambuddho brāhmaṇo jātiyā ahosi, brāhmaṇakule udapādi. Kassapo bhikkhave bhagavā arahaɱ sammāsambuddho brāhmaṇo jātiyā ahosi, brāhmaṇakule udapādi. Ahaɱ bhikkhave etarahi arahaɱ sammā sambuddho khattiyo jātiyā ahosiɱ, khattiyakule uppanno.

7. Vipassī bhikkhave bhagavā arahaɱ sammāsambuddho koṇḍañño gottena ahosi. Sikhī bhikkhave bhagavā arahaɱ sammāsambuddho koṇḍañño gottena ahosi. Vessabhū bhikkhave bhagavā arahaɱ sammāsambuddho koṇḍañño gottena ahosi. Kakusandho bhikkhave bhagavā arahaɱ sammāsambuddho kassapo gottena ahosi.

1. Ekanavutikappe - ma cha saɱ, 2. Ekatiɱsekappe - ma cha saɱ,

[BJT Page 006]

Koṇāgamano bhikkhave, bhagavā arahaɱ sammāsambuddho kassapo gottena ahosi. Kassapo bhikkhave, bhagavā arahaɱ sammāsambuddho kassapo gottena ahosi. Ahaɱ bhikkhave, etarahi arahaɱ sammāsambuddho gotamo gottena1.

8. Vipassissa bhikkhave bhagavato arahato sammāsambuddhassa asīti 2 vassasahassāni āyuppamāṇaɱ ahosi. Sikhissa bhikkhave bhagavato arahato sammā sambuddhassa sattativassasahassāni āyuppamāṇaɱ ahosi. Vessabhussa bhikkhave, bhagavato arahato sammāsambuddhassa saṭṭhivassasahassāni āyuppamāṇaɱ ahosi. Kakusandhassa bhikkhave, bhagavato arahato sammāsambuddhassa cattālīsa 3 vassasahassāni āyuppamāṇaɱ ahosi. Koṇāgamanassa bhikkhave, bhagavato arahato sammāsambuddhassa tiɱsavassasahassāni āyuppamāṇaɱ [page 004] ahosi. Kassapassa bhikkhave, bhagavato arahato sammāsambuddhassa vīsati 4vassasahassāni āyuppamāṇaɱ ahosi. Mayhaɱ bhikkhave, etarahi appakaɱ āyuppamāṇaɱ parittaɱ lahukaɱ yo ciraɱ jīvati so vassasataɱ appaɱ vā bhiyyo.

9. Vipassī bhikkhave, bhagavā arahaɱ sammāsambuddho pāṭaliyā mūle abhisambuddho. Sikhī bhikkhave, bhagavā arahaɱ sammāsambuddho puṇḍarīkassa mūle abhisambuddho. Vessabhū bhikkhave, bhagavā arahaɱ sammāsambuddho sālassa mūle abhisambuddho. Kakusandho bhikkhave, bhagavā arahaɱ sammāsambuddho sirīsassa mūle abhisambuddho. Koṇāgamano bhikkhave, bhagavā arahaɱ sammāsambuddho udumbarassa mūle abhisambuddho. Kassapo bhikkhave, bhagavā arahaɱ sammāsambuddho nigrodhassa mūle abhisambuddho. Ahaɱ bhikkhave, etarahi arahaɱ sammāsambuddho assatthassa mūle abhisambuddho.

10. Vipassissa bhikkhave, bhagavato arahato sammāsambuddhassa khaṇḍatissaɱ nāma sāvakayugaɱ ahosi aggaɱ bhaddayugaɱ. Sikhissa bhikkhave, bhagavato arahato sammāsambuddhassa abhibhūsambhavaɱ nāma sāvakayugaɱ ahosi aggaɱ bhaddayugaɱ. Vessabhussa bhikkhave, bhagavato arahato sammāsambuddhassa soṇuttaraɱ nāma sāvakayugaɱ ahosi aggaɱ bhaddayugaɱ. Kakusandhassa bhikkhave, bhagavato arahato sammāsambuddhassa vidhurasañjīvaɱ nāma sāvakayugaɱ ahosi aggaɱ bhaddayugaɱ. Koṇāgamanassa bhikkhave, bhagavato arahato sammāsambuddhassa bhiyyosuttaraɱ nāma sāvakayugaɱ ahosi [page 005] aggaɱ bhaddayugaɱ. Kassapassa bhikkhave, bhagavato arahato sammāsambuddhassa tissabhāradvājaɱ nāma sāvakayugaɱ ahosi aggaɱ bhaddayugaɱ. Mayhaɱ bhikkhave, etarahi arahato sammāsambuddhassa sāriputtamoggallānaɱ nāma sāvakayugaɱ hoti aggaɱ bhaddayugaɱ.

1. Gotamo gottena ahosiɱ sī mu syā. 2. Asītiɱ, [PTS. 3.] Cattālīsaɱ ma cha saɱ, [PTS. 4.] Vīsatiɱ [PTS]

[BJT Page 008]

11. Vipassissa bhikkhave, bhagavato arahato sammāsambuddhassa tayo sāvakānaɱ sannipātā ahesuɱ. Eko sāvakānaɱ sannipāto ahosi aṭṭhasaṭṭhibhikkhusatasahassaɱ. Eko sāvakānaɱ sannipāto ahosi bhikkhusatasahassaɱ. Eko sāvakānaɱ sannipāto ahosi asītibhikkhusahassāni. Vipassissa bhikkhave bhagavato arahato sammāsambuddhassa ime tayo sāvākānaɱ sannipātā ahesuɱ sabbesaɱ yeva khīṇāsavānaɱ. Sikhissa bhikkhave, bhagavato arahato sammāsambuddhassa tayo sāvakānaɱ sannipātā ahesuɱ: eko sāvakānaɱ sannipāto ahosi bhikkhu satasahassaɱ. Eko sāvakānaɱ sannipāto ahosi asīti bhikkhusahassāni. Eko sāvakānaɱ sannipāto ahosi sattati bhikkhusahassāni. Sikhissa bhikkhave bhagavato arahato sammāsambuddhassa ime tayo sāvakānaɱ sannipātā ahesuɱ sabbesaɱ yeva khīṇāsavānaɱ. Vessabhussa bhikkhave, bhagavato arahato sammāsambuddhassa tayo sāvakānaɱ sannipātā ahesuɱ. Eko sāvakānaɱ sannipāto ahosi asīti bhikkhusahassāni. Eko sāvakānaɱ sannipāto ahosi sattati bhikkhusahassāni. Eko sāvakānaɱ sannipāto ahosi saṭṭhi bhikkhusahassāni. Vessabhussa bhikkhave, bhagavato arahato sammāsambuddhassa ime tayo sāvakānaɱ sannipātā ahesuɱ sabbesaɱ yeva khīṇāsavānaɱ. Kakusandhassa bhikkhave, bhagavato arahato sammāsambuddhassa eko sāvakānaɱ sannipāto ahosi cattālīsa bhikkhusahassāni. Kakusandhassa bhikkhave, bhagavato arahato sammāsambuddhassa ayaɱ eko sāvakānaɱ sannipāto ahosi sabbesaɱ yeva khīṇāsavānaɱ. Koṇāgamanassa bhikkhave, bhagavato arahato [page 006] sammāsambuddhassa eko sāvakānaɱ sannipāto ahosi tiɱsa bhikkhusahassāni koṇāgamanassa bhikkhave, bhagavato arahato sammāsambuddhassa ayaɱ eko sāvakānaɱ sannipāto ahosi sabbesaɱ yeva khīṇāsavānaɱ kassapassa bhikkhave, bhagavato arahato sammāsambuddhassa eko sāvakānaɱ sannipāto ahosi vīsati bhikkhusahassāni. Kassapassa bhikkhave bhagavato arahato sammāsambuddhassa ayaɱ eko sāvakānaɱ sannipāto ahosi sabbesaɱ yeva khīṇāsavānaɱ. Mayhaɱ bhikkhave, etarahi arahato sammāsambuddhassa eko sāvakānaɱ sannipāto ahosi aḍḍhateḷasāni bhikkhusatāni. Mayhaɱ bhikkhave ayaɱ eko sāvakānaɱ sannipāto ahosi sabbesaɱ yeva khīṇāsavānaɱ.

12. Vipassissa bhikkhave, bhagavato arahato sammāsambuddhassa asoko nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Sikhissa bhikkhave, bhagavato arahato sammāsambuddhassa khemaṅkaro nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko vessabhussa bhikkhave, bhagavato arahato sammāsambuddhassa upasanto nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Kakusandhassa bhikkhave, bhagavato arahato sammā sambuddhassa buddhijo nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.

[BJT Page 010]

Koṇāgamanassa bhikkhave bhagavato arahato sammāsambuddhassa sotthijo nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Kassapassa bhikkhave bhagavato arahato sammāsambuddhassa sabbamitto nāma bhikkhū upaṭṭhāko ahosi aggupaṭṭhāko. Mayhaɱ bhikkhave etarahi arahato sammāsambuddhassa ānando bhikkhu upaṭṭhāko hoti aggupaṭṭhāko. 1

13. Vipassissa bhikkhatva bhagavato arahato sammāsambuddhassa bandhumā nāma rājā pitā ahosi. Bandhumatī [page 007] nāma devī mātā ahosi janetti. 2 Bandhumassa rañño bandhumatī nāma nagaraɱ rājadhāni ahosi. Sikhissa bhikkhave bhagavato arahato sammāsambuddhassa aruṇo nāma rājā pitā ahosi. Pabhāvatī nāma devī mātā ahosi janetti. Aruṇassa rañño aruṇavatī nāma nagaraɱ rājadhāni ahosi. Vessabhussa bhikkhave bhagavato arahato sammāsambuddhassa suppatīto3 nāma rājā pitā ahosi. Yasavatī nāma devī mātā ahosi janetti. Suppatītassa rañño anomaɱ nāma nagaraɱ rājadhāni ahosi. Kakusandhassa bhikkhave bhagavato arahato sammāsambuddhassa aggidatto nāma brāhmaṇo pitā ahosi. Visākhā nāma brāhmaṇī mātā ahosi janetti. Tena kho pana bhikkhave samayena khemo nāma rājā ahosi. Khemassa rañño khemavatī nāma nagaraɱ rājadhāni ahosi. Koṇāgamanassa bhikkhave bhagavato arahato sammāsambuddhassa yaññadatto nāma brāhmaṇo pitā ahosi. Uttarā nāma brāhmaṇī mātā ahosi janetti. Tena kho pana bhikkhave samayena sobho nāma rājā ahosi. Sobhassa rañño sobhāvatī nāma nagaraɱ rājadhāni ahosi. Kassapassa bhikkhave bhagavato arahato sammāsambuddhassa brahmadatto nāma brāhmaṇo pitā ahosi. Dhanavatī nāma brāhmaṇī mātā ahosi janetti. Tena kho pana bhikkhave samayena kikī nāma nāma 4 rājā ahosi. Kikissa rañño bārāṇasī nāma nagaraɱ rājadhāni ahosi. Mayhaɱ bhikkhave etarahi arahato sammāsambuddhassa suddhodano rājā pitā ahosi, māyādevī mātā janetti. Kapilavatthu nāma nagaraɱ rājadhānī"ti.

Idamavoca bhagavā, idaɱ vatvā sugato uṭṭhāyāsanā vihāraɱ pāvisi.

14. [page 008] atha kho tesaɱ bhikkhūnaɱ acirapakkantassa bhagavato ayamantarā kathā udapādi: "acchariyaɱ āvuso tathāgatassa mahiddhikatā mahānubhāvatā, yatra hi nāma tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarissati, nāmatopi anussarissati,

1. Upaṭṭhāko ahosi sīmu. 2. Janetatī - syā. 3. Suppati ko - ma cha saɱ. 4. Kiɱki nāma - syā.

[BJT Page 012]

Gottatopi anussarissati, āyuppamāṇatopi anussarissati, sāvakayugatopi anussarissati, sāvakasannipātatopi anussarissati: 'evaɱjaccā te bhagavanto ahesuɱ itipi, evaɱnāmā evaɱgottā evaɱsīlā evaɱdhammā evaɱpaññā evaɱvihārī evaɱvimuttā te bhagavanto ahesuɱ itipīti. Kinnu kho āvuso tathāgatasseva nu kho esā dhammadhātu suppaṭividdhā, yassā dhammadhātuyā suppaṭividdhattā tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkha vītivatte jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugato pi anussarati, sāvakasannipātato pi anussarati: 'evaɱ [page 010] jaccā te bhagavanto ahesuɱ itipi, evaɱnāmā evaɱgottā evaɱsīlā evaɱdhammā evaɱpaññā evaɱvihārī evaɱvimuttā te bhagavanto ahesuɱ itipīti', udāhu devatā tathāgatassa etamatthaɱ ārocesuɱ yena tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati, nāmatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati: 'evaɱjaccā te bhagavanto ahesuɱ itipi, evaɱnāmā evaɱgottā evaɱsīlā evaɱdhammā evaɱpaññā evaɱvihārī evaɱvimuttā te bhagavanto ahesuɱ itipīti" ayañca hidaɱ tesaɱ bhikkhūnaɱ antarā kathā vippakatā hoti.

15. Atha kho bhagavā sāyanhasamayaɱ patisallānā vuṭṭhito yena, karerimaṇḍalamāḷo tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi: "kāyanu'ttha bhikkhave etarahi kathāya sannisinnā? Kā ca pana vo antarā kathā vippakathā?" Ti. Evaɱ vutte te bhikkhū bhagavantaɱ etadavocuɱ: "idha bhante amhākaɱ acirapakkantassa bhagavato ayamantarā kathā udapādi:

[BJT Page 014]

'Acchariyaɱ āvuso abbhutaɱ āvuso tathāgatassa mahiddhikatā mahānubhāvatā, yatra hi nāma tathāgato atīte buddhe parinibbute chinnapapañce chinna vaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarissati, nāmato pi anussarissati, gottato pi anussarissati, āyuppamāṇato pi anussarissati, sāvakayugato pi anussarissati, sāvakasannipātato pi anussarissati: 'evaɱjaccā te bhagavanto ahesuɱ itipi, evaɱnāmā, evaɱgottā, evaɱsīlā, evaɱdhammā, evaɱpaññā, evaɱvihārī, evaɱvimuttā te bhagavanto ahesuɱ itipīti. Kinnu kho āvuso tathāgatasseva nu kho esā dhammadhātu suppaṭividdhā yassā dhammadhātuyā suppaṭividdhattā tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātito pi anussarati, nāmato pi anussarati. Gottato pi anussarati, āyuppamāṇato pi anussarati, sāvakayugato pi anussarati, sāvakasannipātatopi anussarati: evaɱjaccā te bhagavanto ahesuɱ itipi, evaɱnāmā, evaɱgottā, evaɱsīlā, evaɱdhammā, evaɱpaññā, evaɱvihārī, evaɱvimuttā te bhagavanto ahesuɱ itipīti? Udāhu devatā tathāgatassa etamatthaɱ ārocesuɱ yena tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātito pi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugato pi anussarati, sāvakasannipātatopi anussarati: 'evaɱjaccā te bhagavanto ahesuɱ itipi, evaɱnāmā, evaɱgottā, evaɱsīlā, evaɱdhammā, evaɱpaññā, evaɱvihārī, evaɱvimuttā te bhagavanto ahesuɱ iti'pīti? Ayaɱ kho no bhante antarā kathā vippakatā hoti. Atha bhagavā anuppatto"ti.

16. "Tathāgatassevesā bhikkhave dhammadhātu suppaṭividdhā yassā dhammadhātuyā suppaṭividdhattā tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati: evaɱjaccā te bhagavanto ahesuɱ itipi, evaɱnāmā, evaɱgottā, evaɱsīlā, evaɱdhammā, evaɱpaññā, evaɱvihārī, evaɱvimuttā te bhagavante ahesuɱ itipī'ti. Devatā pi tathāgatassa etamatthaɱ ārocesuɱ evaɱjaccā te bhagavanto ahesuɱ itipi, evaɱnāmā, evaɱgottā, evaɱsīlā, evaɱdhammā, evaɱpaññā, evaɱvihārī, evaɱvimuttā te bhagavanto ahesuɱ itipī'ti. Iccheyyātha no tumhe bhikkhave bhiyyosomattāya [page 011] pubbenivāsapaṭisaɱyuttaɱ dhammiɱ kathaɱ sotunti?"

[BJT Page 016]

17. "Etassa bhagavā kālo, etassa sugata kālo. Yaɱ bhagavā bhiyyosomattāya pubbenivāsappaṭisaɱyuttaɱ dhammiɱ kathaɱ kareyya bhagavato sutvā bhikkhū dhāressantī"ti. "Tena hi bhikkhave suṇātha, sādhukaɱ manasikarotha, bhāsissāmī"ti. 'Evaɱbhante'ti kho te bhikkhu bhagavato paccassosuɱ. Bhagavā etadavoca:

18. "Ito so bhikkhave ekanavuto kappo1. Yaɱ vipassī bhagavā arahaɱsammāsambuddho loke udapādi. Vipassī bhikkhave bhagavā arahaɱ sammāsambuddho khattiyo jātiyā ahosi, khattiyakule udapādi. Vipassī bhikkhave bhagavā arahaɱ sammāsambuddho koṇḍañño gottena ahosi. Vipassissa bhikkhave bhagavato arahato sammāsambuddhassa asītivassasahassāni āyuppamāṇaɱ ahosi. Vipassī bhikkhave bhagavā arahaɱ sammāsambuddho pāṭaliyā mūle abhisambuddho. Vipassissa bhikkhave bhagavato arahato sammāsambuddhassa khaṇḍatissaɱ nāma sāvakayugaɱ ahosi aggaɱ bhaddayugaɱ. Vipassissa bhikkhave bhagavato arahato sammāsambuddhassa tayo sāvakānaɱ sannipātā ahesuɱ: eko sāvakānaɱ sannipāto ahosi aṭṭhasaṭṭhibhikkhusatasahassaɱ. Eko sāvakānaɱ sannipāto ahosi bhikkhusatasahassaɱ. Eko sāvakānaɱ sannipāto ahosi asītibhikkhusatasahassāni. Vipassissa bhikkhave bhagavato arahato sammāsambuddhassa ime tayo sāvakānaɱ sannipātā ahesuɱ sabbesaɱ yeva khīṇāsavānaɱ. Vipassissa bhikkhave bhagavato arahato sammāsambuddhassa asoko nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Vipassissa bhikkhave bhagavato arahato sammāsambuddhassa bandhumā nāma rājā pitā ahosi. Bandhumatī [page 012] nāma devī mātā ahosi janetti. Bandhumassa rañño bandhumatī nāma nagaraɱ rājadhāni ahosi.

19. Atha kho bhikkhave vipassī bodhisatto tusitā kāyā cavitvā sato sampajāno mātukucchiɱ okkami. Ayamettha dhammatā.

20. Dhammatā esā bhikkhave yadā bodhisatto tusitā kāyā cavitvā mātukucchiɱ okkamati, atha sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷāro2 obhāso pātubhavati atikkammeva devānaɱ devānubhāvaɱ. Yā pitā lokantarikā aghā asaɱvutā andhakārā andhakāratimisā, yatthapime candimasuriyā evaɱmahiddhikā evaɱmahānubhāvā ābhāya nānuhonti, tatthapi appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaɱ devānubhāvā. -

1. Ekanavutikappe - ma cha saɱ, 2. Oḷāro - syā.

[BJT Page 018]

Ye pi tattha sattā uppannā, 1 te pi tenobhāsena aññamaññaɱ sañjānanti 'aññe pi kira bho santi sattā idhūpapannā'ti. Ayañca dasasahassī lokadhātu saɱkampati sampakampati sampavedhati. Appamāṇo ca uḷāro obhāso loke pātubhavati atikkammeva devānaɱ devānubhāvaɱ. Ayamettha dhammatā.

21. Dhammatā esā bhikkhave yadā bodhisatto mātukucchiɱ okkanto hoti, cattāro naɱ devaputtā catuddisaɱ 2 rakkhāya upagacchanti: 'mā naɱ bodhisattaɱ vā bodhisattamātaraɱ vā manusso vā amanusso vā koci vā viheṭhesī'ti. Ayamettha dhammatā.

22. Dhammatā esā bhikkhave, yadā bodhisatto mātukucchiɱ okkanto hoti, pakatiyā sīlavatī bodhisattamātā hoti viratā pāṇātipātā, viratā adinnādānā, viratā kāmesu [page 013] micchācārā, viratā musāvādā, viratā surāmerayamajjapamādaṭṭhānā. Ayamettha dhammatā.

23. Dhammatā esā bhikkhave, yadā bodhisatto mātukucchiɱ okkanto hoti, na bodhisattamātu purisesu mānasaɱ uppajjati kāmaguṇūpasaɱhitaɱ. Anatikkamaniyā ca bodhisattamātā hoti kenaci purisena rattacittena. Ayamettha dhammatā.

24. Dhammatā esā bhikkhave, yadā bodhisatto mātukucchiɱ okkanto hoti, lābhinī bodhisattamātā hoti pañcannaɱ kāmaguṇānaɱ. Sā pañcahi kāmaguṇehi samappitā samaṅgībhūtā parivāreti. Ayamettha dhammatā.

25. Dhammatā esā bhikkhave, yadā bodhisatto mātukucchiɱ okkanto hoti, na bodhisattamātu kocideva ābādho uppajjati. Sukhinī bodhisattamātā hoti akilantakāyā. Bodhisattañca bodhisattamātā tirokucchigataɱ passati sabbaṅgapaccaɱ abhinindriyaɱ.

Seyyathāpi bhikkhave maṇi veḷuriyo subho jātimā aṭṭhaɱso suparikammakato accho vippasanno sabbākārasampanno, tatra yaɱ suttaɱ āvutaɱ nīlaɱ vā pītaɱ vā lohitaɱ vā odātaɱ vā paṇḍusuttaɱ vā, tamenaɱ cakkhumā puriso hatthe karitvā paccavekkheyya: ayaɱ kho maṇi veḷuriyo subho jātimā aṭṭhaɱso suparikammakato accho vippasanno sabbākārasampanno, tatiradaɱ suttaɱ āvutaɱ nīlaɱ vā pītaɱ vā lohitaɱ vā odātaɱ vā paṇḍusuttaɱ vā'ti. Evameva kho bhikkhave yadā bodhisatto mātukucchiɱ okkanto hoti, na bodhisattamātu kocideva ābādho uppajjati. Sukhinī bodhisattamātā hoti akilantakāyā. Bodhisattañca [page 014] bodhisattamātā tirokucchigataɱ passati sabbaṅgapaccaṅgiɱ abhīnindriyaɱ ayamettha dhammatā:

1. Upapannā - ma cha saɱ, syā [PTS. 2.] Catuddisaɱ ma cha saɱ. Cātuddisaɱ - syā.

[BJT Page 020]

26. Dhammatā esā bhikkhave, sattāhajāte bodhisatte bodhisattamātā kālaɱ karoti, tusitaɱ, kāyaɱ upapajjati. Ayamettha dhammatā.

27. Dhammatā esā bhikkhave. Yathā aññā itthikā nava vā dasa vā māse gabbhaɱ kucchinā pariharitvā vijāyanti, na hevaɱ bodhisattaɱ bodhisattamātā vijāyati. Daseva māsāni bodhisattaɱ bodhisattamātā kucchinā pariharitvā vijāyati. Ayamettha dhammatā.

28. Dhammatā esā bhikkhave. Yathā aññā itthikā nisinnā vā nipannā vā vijāyanti, na hevaɱ bodhisattaɱ bodhisattamātā vijāyati. Ṭhitā'va bodhisattaɱ bodhisattamātā vijāyati. Ayamettha dhammatā.

29. Dhammatā esā bhikkhave. Yadā bodhisatto mātukucchimhā nikkhamati, devā paṭhamaɱ patigaṇhanti, pacchā manussā. Ayamettha dhammatā.

30. Dhammatā esā bhikkhave. Yadā bodhisatto mātukucchimhā nikkhamati, appatto'va bodhisatto paṭhaviɱ hoti. Cattāro naɱ devaputtā paṭiggahetvā mātu purato ṭhapenti. 'Attamanā devi hohi mahesakkho. Te putto uppanno'ti. Ayamettha dhammatā.

31. Dhammatā esā bhikkhave. Yadā bodhisatto mātukucchimhā nikkhamati, visado'va nikkhamati amakkhito uddena1 amakkhito semhena amakkhito ruhirena, amakkhito kenaci asucinā, suddho visado.

Seyyathāpi bhikkhave maṇiratanaɱ kāsike vatthe nikkhittaɱ neva maṇiratanaɱ kāsikaɱ vatthaɱ makkheti, nāpi kāsikaɱ vatthaɱ maṇiratanaɱ makkheti - taɱ kissa hetu: ubhinnaɱ suddhattā. Evameva kho bhikkhave yadā bodhisatto mātukucchimhā nikkhamati, visado'va nikkhamati, amakkhito uddena amakkhito [page 015] semhena amakkhito ruhirena amakkhito kenaci asucinā, suddho visado. Ayamettha dhammatā.

32. Dhammatā esā bhikkhave. Yadā bodhisatto mātukucchimhā nikkhamati, dve udakassa dhārā2 antaḷikkhā pātubhavanti: ekā sītassa ekā uṇhassa, yena bodhisattassa udakakiccaɱ karonti mātucca 3. Ayamettha dhammatā.

1. Udena - ma cha saɱ. 2. Udakadhārā - sīmu. 3. Mātu ca - sīmu. Ma cha saɱ, syā.

[BJT Page 022]

33. Dhammatā esā bhikkhave. Sampatijāto bodhisatto samehi pādehi patiṭṭhahitvā uttarābhimukho1 satta padavītihāre 2 gacchati setamhi chatte anuhīramāne 3, sabbā ca disā anuviloketi 4, āsahiñca vācambhāsati: "aggo'hamasmi lokassa, jeṭṭho'hasmi lokassa, seṭṭho'hamasmi lokassa, ayamantimā jāti, natthi'dāni punabbhavo"ti. Ayamettha dhammatā.

34. Dhammatā esā bhikkhave. Yadā bodhisatto mātukucchimhā nikkhamati, atha sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaɱ devānubhāvaɱ. Yā'pi tā lokantarikā aghā asaɱvutā andhakārā andhakāratimisā, yatthapime candimasuriyā evammahānubhāvā ābhāya nānuhonti, tatthapi appamāṇo uḷāro obhāso pātu bhavati atikkammeva devānaɱ devānubhāvaɱ. Ye'pi tattha sattā uppannā, te'pi tenobhāsena aññamaññaɱ sañjānanti: "aññe'pi kira bho santi sattā idhūpapannā"ti. Ayañca dasasahassī lokadhātu saɱkampati sampakampati sampavedhati. Appamāṇo ca uḷāro obhāso loke pātubhavati atikkammeva devānaɱ devānubhāvaɱ. Ayamettha dhammatā.

35. [page 016] jāte kho pana bhikkhave vipassamhi kumāre bandhumato rañño paṭivedesuɱ: 'putto te deva jāto: taɱ devo passatu'ti. Addasā kho bhikkhave bandhumā rājā vipassiɱ kumāraɱ, disvā nemitte brāhmaṇe āmantāpetvā etadavoca:
'Passantu bhonto nemittā brāhmaṇā kumāranti. ' Addasaɱsu 5 kho bhikkhave nemittā brāhmaṇā vipassiɱ kumāraɱ disvā bandhumaɱ6 rājānaɱ etadavocuɱ: 'attamano deva hohi. Mahesakkho te deva putto uppanno. Lābhā te mahārāja, suladdhaɱ te mahārāja, yassa te kule evarūpo putto uppanno. '

36. "Ayaɱ hi deva kumāro dvattiɱsamahāpurisalakkhaṇehi samannāgato yehi samannāgatassa mahāpurisassa dve va gatiyo bhavanti anaññā - save agāraɱ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti: seyyathīdaɱ -

1. Uttarenābhimukho, syā. 2. Padavītihārena, ma cha saɱ. 3. Anudhāriyamāne, ma cha saɱ. 4. Viloketi, [PTS. 5.]Adadasāsu, ma cha saɱ. 6. Bandhumantaɱ, ma cha saɱ.

[BJT Page 024]

Cakkaratanaɱ hatthiratanaɱ assaratanaɱ maṇiratanaɱ itthiratanaɱ gahapatiratanaɱ parināyakaratanameva sattamaɱ. Parosahassaɱ kho panassa puttā bhavanti sūrā viraṅgarūpā parasenappamaddanā. So imaɱ paṭhaviɱ sāgarapariyantaɱ adaṇḍena asatthena dhammena abhivijīya ajjhāvasati. Sace kho pana agārasmā anagāriyaɱ pabbajati, arahaɱ hoti sammāsambuddho loke vivattacchado.

37. Katamehi cāyaɱ dve kumāro dvattiɱsamahāpurisalakkhaṇehi samannāgato yehi samannāgatassa mahāpurisassa dveva gatiyo bhavanti anaññā - sace agāraɱ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratana samannāgato, tassimāni satta ratanāni [page 017] bhavanti: seyyathīdaɱ - cakkaratanaɱ hatthiratanaɱ assaratanaɱ maṇiratanaɱ itthiratanaɱ gahapatiratanaɱ parināyakaratanameva sattamaɱ. Parosahassaɱ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaɱ paṭhaviɱ sāgarapariyantaɱ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati. Sace kho pana agārasmā anagāriyaɱ pabbajati, arahaɱ hoti sammāsambuddho loke vivattacchado.

Ayaɱ hi deva kumāro suppatiṭṭhitapādo. Yampāyaɱ deva kumāro suppatiṭṭhitapādo, idampimassa mahāpurisassa mahāpurisalakkhaṇaɱ bhavati.

Imassa deva kumārassa heṭṭhāpādatalesu cakkāni jātāni sahassārāni sanemikāni sanābhikāni sabbākāraparipūrāṇi. Yampi deva imassa kumārassa heṭṭhāpādatalesu cakkāni jātāni sahassārāni sanemikāni sanābhikāni sabbākāraparipūrāṇi, idampi'ssa mahāpurisassa mahāpurisalakkhaṇaɱ bhavati.

Ayaɱ hi deva kumāro āyatapaṇhi. (Yampāyaɱ deva kumāro āyatapaṇhī idampimassa mahāpurisassa mahāpurisalakkhaṇaɱ bhavati. *)

Ayaɱ hi deva kumāro dīghaṅgulī. Yampāyaɱ deva kumāro dīghaṅgulī, idampimassa mahāpurisassa mahāpurisalakkhaṇaɱ bhavati.

Ayaɱ hi deva kumāro mudutaḷuṇahatthapādo. Yampāyaɱ deva kumāro mudutaḷuṇahatthapādo, idampimassa mahāpurisassa mahāpurisalakkhaṇaɱ bhavati.

Ayaɱ hi deva kumāro jālahatthapādo. Yampāyaɱ deva kumāro jālahatthapādo, idampimassa mahāpurisassa mahāpurisalakkhaṇaɱ bhavati.

Ayaɱ hi deva kumāro ussaṅkhapādo. Yampāyaɱ deva kumāro ussaṅkhapādo, idampimassa mahāpurisassa mahāpurisalakkhaṇaɱ bhavati.

Ayaɱ hi deva kumāro eṇijaṅgho. Yampāyaɱ deva kumāro eṇijaṅgho, idampimassa mahāpurisassa mahāpurisalakkhaṇaɱ bhavati.
- - - - - - - - - - - - - - - - - - - - - -

* Pāṭhoyaɱ potthakesu na dissati. Etthāpi aññesupi ṭhānesu "po" iti ca sīhala potthakesu na dissati.

[BJT Page 026]

Ayaɱ hi deva kumāro ṭhitako'va anonamanto ubhohi pāṇitalehi channukāni parimasati1 parimajjati. Yampāyaɱ deva kumāro ṭhitako'va anonamanto ubhohi pāṇitalehi jannukāni parimasati parimajjati, idampimassa mahāpurisassa mahāpurisalakkhaṇaɱ bhavati.

Ayaɱ hi deva kumāro kosohitavatthaguyho2. Yampāyaɱ deva kumāro kosohitavatthaguyho, idampimassa mahāpurisassa mahāpurisalakkhaṇaɱ bhavati.

Ayaɱ hi deva kumāro suvaṇṇavaṇṇo kañcanasannibhattaco. Yampāyaɱ deva kumāro suvaṇṇavaṇṇo kañcanasannibhattaco, idampimassa mahāpurisassa mahāpurisalakkhaṇaɱ bhavati.

Ayaɱ hi deva kumāro sukhumacchavi. Sukhumattā [page 018] chaviyā rajojallaɱ kāye na upalippati 3. Yampāyaɱ deva kumāro sukhumacchavi, sukhumattā chaviyā rajojallaɱ kāye na upalippati, idampimassa mahāpurisassa mahāpurisalakkhaṇaɱ bhavati.

Ayaɱ hi deva kumāro ekekalomo. Ekekāni lomāni loma kūpesu jātāni. Yampāyaɱ deva kumāro ekekalomo. Ekekāni lomāni loma kūpesu jātāni, idampimassa mahāpurisassa mahāpurisalakkhaṇaɱ bhavati.

Ayaɱ hi deva kumāro uddhaggalomo. Uddhaggāni lomāni jātāni nīlāni añjanavaṇṇāni kuṇḍalāvattāni dakkhiṇāvattakajātāni. Yampāyaɱ deva kumāro uddhaggalomo. Uddhaggāni lomāni jātāni nīlāni añjanavaṇṇāni kuṇḍalāvattāni dakkhiṇāvattakajātāni, idampimassa mahāpurisassa mahāpurisalakkhaṇaɱ bhavati.

Ayaɱ hi deva kumāro brahmujjugatto. Yampāyaɱ deva kumāro brahmujjugatto, idampimassa mahāpurisassa mahā purisalakkhaṇaɱ bhavati.

Ayaɱ hi deva kumāro sattussado. Yampāyaɱ deva kumāro sattussado, idampimassa mahāpurisassa mahāpurisalakkhaṇaɱ bhavati.

Ayaɱ hi deva kumāro sīhapubbaddhakāyo. Yampāyaɱ deva kumāro sīhapubbaddhakāyo, idampimassa mahāpurisassa mahāpurisalakkhaṇaɱ bhavati.

Ayaɱ hi deva kumāro citantaraɱso. Yampāyaɱ deva kumāro citantaraɱso, idampimassa mahāpurisassa mahāpurisalakkhaṇaɱ bhavati.

Ayaɱ hi deva kumāro nigrodhaparimaṇḍalo yāvatakvassa kāyo tāvatakvassa byāmo, yāvatakvassa byāmo tāvatakvassa kāyo. Yampāyaɱ deva kumāro nigrodhaparimaṇḍalo yāvatakvassa kāyo tāvatakvassa byāmo, yāvatakvassa byāmo tāvatakvassa kāyo, idampimassa mahāpurisassa mahāpurisalakkhaṇaɱ bhavati.

Ayaɱ hi deva kumāro samavattakkhandho. Yampāyaɱ deva kumāro samavattakkhandho, idampimassa mahāpurisassa mahāpurisalakkhaṇaɱ bhavati.

Ayaɱ hi deva kumāro rasaggasaggī. Yampāyaɱ deva kumāro rasaggasaggī, idampimassa mahāpurisassa mahāpurisalakkhaṇaɱ bhavati.

Ayaɱ hi deva kumāro sīhahanu. Yampāyaɱ deva kumāro sīhahanu, idampimassa mahāpurisassa mahāpurisalakkhaṇaɱ bhavati.

Ayaɱ hi deva kumāro cattāḷīsadanto. Yampāyaɱ deva kumāro cattāḷīsadanto, idampimassa mahāpurisassa mahāpurisalakkhaṇaɱ bhavati.

Ayaɱ hi deva kumāro samadanto. Yampāyaɱ deva kumāro samadanto, idampimassa mahāpurisassa mahāpurisalakkhaṇaɱ bhavati.

Ayaɱ hi deva kumāro avivara 4danto. Yampāyaɱ deva kumāro avivaradanto, idampimassa mahāpurisassa mahāpurisalakkhaṇaɱ bhavati.

Ayaɱ hi deva kumāro susukkadāṭho. Yampāyaɱ deva kumāro susukkadāṭho, idampimassa mahāpurisassa mahāpurisalakkhaṇaɱ bhavati.
- - - - - - - - - - - - - - - - - - - - - - -

1. Parāmasati, ma cha saɱ. 2. Kośopagatavastiguhya - mahāvyutpatti, - kośagatavastiguhya - mahāyānapāṭha, 3. Upalimpati, ma cha saɱ. 4. Aviraḷa (sī mu. )

[BJT Page 028]

Ayaɱ hi deva kumāro pahūtajivho. Yampāyaɱ deva kumāro pahūtajivho, idampimassa mahāpurisassa mahāpurisalakkhaṇaɱ bhavati.

Ayaɱ hi deva kumāro brahmassaro karavīkabhāṇī. Yampāyaɱ deva kumāro brahmassaro karavīkabhāṇī, idampimassa mahāpurisassa mahāpurisalakkhaṇaɱ bhavati.

Ayaɱ hi deva kumāro abhinīlanetto. Yampāyaɱ deva kumāro abhinīlanetto, idampimassa mahāpurisassa mahāpurisalakkhaṇaɱ bhavati.

Ayaɱ hi deva kumāro gopakhumo. (Yampāyaɱ deva kumāro gopakhumo, idampimassa mahāpurisassa mahāpurisalakkhaṇaɱ bhavati. )

Imassa deva kumārassa uṇṇā bhamukantare jātā odātā mudutūlasannihā. Yampimassa deva kumārassa uṇṇā bhamukantare jātā odātā mudutūlasannibhā, [page 019] idampimassa mahāpurisassa mahāpurisalakkhaṇaɱ bhavati.

Ayaɱ hi deva kumāro uṇhīsasīso. Yampāyaɱ deva kumāro uṇhīsasīso, idampimassa mahāpurisassa mahāpurisalakkhaṇaɱ bhavati.

38. Imehi kho ayaɱ deva kumāro dvattiɱsamahāpurisalakkhaṇehi samannāgato yehi samannāgatassa mahāpurisassa dveva gatiyo bhavanti anaññā, sace agāraɱ ajjhāvasati, rājā hoti cakkavatti dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni sattaratanāni bhavanti: seyyathīdaɱ - cakkaratanaɱ hatthiratanaɱ assaratanaɱ maṇiratanaɱ itthiratanaɱ gahapatiratanaɱ parināyakaratanameva sattamaɱ. Parosahassaɱ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaɱ paṭhaviɱ sāgarapariyantaɱ adaṇḍena asatthena dhammena 1 abhivijiya ajjhāvasati. Sace kho pana agārasmā anagāriyaɱ pabbajati, arahaɱ hoti sammāsambuddho loke vīvattacchado"ti.

39. Atha kho bhikkhave bandhumā rājā nemitte brāhmaṇe ahatehi vatthehi acchādāpetvā sabbakāmehi santappesi. Atha kho bhikkhave bandhumā rājā vipassissa kumārassa dhātiyo upaṭṭhāpesi. Aññā sudaɱ pāyenti. 2 Aññā nahāpenti. Aññā dhārenti. Aññā aṅkena pariharanti. Jātassa kho pana bhikkhave vipassissa kumārassa setacchattaɱ dhārīyittha divā ceva rattiñca 'mā naɱ sītaɱ vā uṇhaɱ vā tiṇaɱ vā rajo vā ussāvo vā bādhayitthā'ti. Jāto kho pana bhikkhave vipassī kumāro bahuno janassa piyo ahosi manāpo. Seyyathāpi bhikkhave uppalaɱ vā [page 020] padumaɱ vā puṇḍarīkaɱ vā bahuno janassa piyaɱ manāpaɱ, evameva kho bhikkhave vipassī kumāro bahuno janassa piyo ahosi manāpo. Svāssudaɱ aṅkeneva aṅkaɱ pariharīyati.

1. Dhammena samena, syā. 2. Khīraɱ pāyenti, sīmu.

[BJT Page 030]

40. Jāto kho pana bhikkhave vipassī kumāro mañjussaro ca1 ahosi vaggussaro ca madhurassaro ca 2 seyyathāpi bhikkhave himavante pabbate karavīkā nāma sakuṇajāti mañjussarā ca vaggussarā ca madhurassarā ca pemanīyassarā ca, evameva kho bhikkhave vipassī kumāro mañjussaro ca ahosi vaggussaro ca madhurassaro ca pemanīyassaro ca. Jātassa kho pana bhikkhave vipassissa kumārassa kammavipākajaɱ dibbaɱ cakkhu pāturahosi, yena sudaɱ3 samantā yojanaɱ passati divā ceva rattiñca. Jāto kho pana bhikkhave vipassī kumāro animisanto pekkhati, seyyathāpi devā tāvatiɱsā. 'Animisanto kumāro pekkhatī'ti kho bhikkhave vipassissa kumārassa 'vipassī, vipassī' tveva samaññā udapādi.

41. Atha kho bhikkhave bandhumā rājā atthakaraṇe 4 nisinno vipassiɱ kumāraɱ aṅke nisīdāpetvā atthe [page 021] anusāsati. Tatra sudaɱ bhikkhave vipassī kumāro pitu aṅke nisinno viceyya viceyya atthe panayati ñāyena. 'Viceyya viceyya kumāro atthe panayati ñāyenā'ti kho bhikkhave vipassissa kumārassa bhiyyosomattāya 'vipassī, vipassī' tveva samaññā udapādi.

42. Atha kho bhikkhave bandhumā rājā vipassissa kumārassa tayo pāsāde kārāpesi, ekaɱ vassikaɱ ekaɱ hemantikaɱ ekaɱ gimhikaɱ. Pañcakāmaguṇāni upaṭṭhāpesi. Tatra sudaɱ bhikkhave vipassī kumāro vassike pāsāde vassike cattāro māse 5 nippurisehi turiyehi paricāriyamāno na heṭṭhāpāsādaɱ orohati.
(Paṭhamakabhāṇavāraɱ*)

1. Brahmassaro mañjussaroca, ma cha saɱ. 2. Vaggumadhurassarā ca, [PTS. 3.] Yena dura, syā. 4. Aṭṭakaraṇe, syā. 5. Vassike pāsāde cattāro māse, machasaɱ. * Jātikakhaṇḍaɱ niṭṭhitaɱ, [PTS]

[BJT Page 032]

43. Atha kho bhikkhave vipassī kumāro bahunnaɱ vassānaɱ bahunnaɱ vassasatānaɱ bahunnaɱ vassasahassānaɱ accayena sārathiɱ āmantesi: 'yojehi samma sārathi bhaddāni bhaddāni yānāni. Uyyānabhūmiɱ gacchāma subhūmiɱ dassanāyā'ti. 'Evaɱ devā'ti kho bhikkhave sārathi vipassissa kumārassa paṭissutvā bhaddāni bhaddāni yānāni yojetvā1 vipassissa kumārassa paṭivedesi: yuttāni kho te deva bhaddāni bhaddāni yānāni. Yassa'dāni kālaɱ maññasī'ti.

44. Atha kho bhikkhave vipassī kumāro bhaddaɱ2 yānaɱ abhirūhitvā bhaddehi bhaddehi yānehi uyyānabhūmiɱ niyyāsi. Addasā kho bhikkhave vipassī kumāro uyyānabhūmiɱ [page 022] niyyanto3 purisaɱ jiṇṇaɱ gopānasivaṅkaɱ bhoggaɱ4 daṇḍaparāyaṇaɱ pavedhamānaɱ gacchantaɱ āturaɱ gatayobbanaɱ disvā sārathiɱ āmantesi: ayampana samma sārathi puriso kiṅkato? Kesā'pi ssa na yathā aññesaɱ, kāyo'pi'ssa na yathā aññesanti". "Eso kho deva jiṇṇo nāmā"ti. "Kimpaneso samma sārathi jiṇṇo nāmā?"Ti. "Eso kho deva jiṇṇo nāma: na'dāni tena ciraɱ jīvitabbaɱ bhavissatī"ti. "Kimpana samma sārathi ahampi jarādhammo jaraɱ anatīto?'Ti. "Tvañca deva mayañcamhā sabbe jarādhammā jaraɱ anatītā"ti. "Tena hi samma sārathī alandānajja uyyānabhūmiyā. Ito'ca antepuraɱ paccaniyyāhī"ti. Evaɱ devā'ti kho bhikkhave sārathī vipassissa kumārassa paṭissutvā tato'ca antepuraɱ paccaniyyāsi. Tatra sudaɱ bhikkhave vipassī kumāro antepuragato5 dukkhī dummano pajjhāyati: "dhiratthu kira bho jāti nāma, yatra hi nāma jātassa jarā paññāyissatī"ti.

45. Atha kho bhikkhave bandhumā rājā sārathiɱ āmantāpetvā etadavoca: "kacci samma sārathi kumāro uyyānabhūmiyā abhiramittha ? Kaccī samma sārathi kumāro uyyānabhūmiyā attamano ahosī ?"Ti. "Na kho deva kumāro uyyānabhūmiyā abhiramittha. Na kho deva kumāro uyyānabhūmiyā attamano ahosī"ti. "Kimpana samma sārathi addasa kumāro uyyānabhūmiɱ niyyanto?"Ti.

1. Yojāpetvā [PTS. 2.] Bhaddaɱ bhaddaɱ, machasaɱ. Sīmu. 3. Niyanto [PTS. 4.] Bhaggaɱ, syā. 5. Antepuraɱ gato, machasaɱ.

[BJT Page 034]
[page 023]

"Addasā kho deva, kumāro uyyānabhūmiɱ niyyanto purisaɱ jiṇṇaɱ gopānasivaṅkaɱ bhoggaɱ daṇḍaparāyaṇaɱ pavedhamānaɱ gacchantaɱ āturaɱ gatayobbanaɱ. Disvā maɱ etadavoca: ayampana samma sārathi, puriso kiṅkato? Kesāpissa na yathā aññesaɱ, kāyo'pi'ssa na yathā aññesanti. " 'Eso kho deva, jiṇṇo nāmā ti. "Kimpana so samma sārathi, jiṇṇo nāmā?"Ti. 'Eso kho deva, jiṇṇo nāma. Na'dāti tena ciraɱ jīvitabbaɱ bhavissatī'ti. "Kimpana samma sārathi, ahampi jarādhammo jaraɱ anatīto?"Ti. 'Tvañca deva mayañcamhā sabbe jarādhammā jaraɱ anatītāti. "Tena hi samma sārathi, alandānajja uyyānabhūmiyā. Ito'va antepuraɱ paccaniyyāhī"ti. 'Evaɱ devā'ti kho ahaɱ deva, vipassissa kumārassa paṭissutvā tato'ca antepuraɱ paccanīyyāsiɱ. So kho kumāro antepuragato dukkhī dummano pajjhāyati: 'dhiratthu kira bho jāti nāma, yatra hi nāma jātassa jarā paññāyissatī'ti.
46. Atha kho bhikkhave, bandhumassa rañño etadahosi: māheva kho vipassī kumāro na rajjaɱ kāresi. Māheva vipassī kumāro agārasmā anagāriyaɱ pabbaji. Māheva nemittānaɱ brāhmaṇānaɱ saccaɱ assa vacanantī. Atha kho bhikkhave, bandhumā rājā vipassissa kumārassa bhiyyosomattāya pañcakāmaguṇāni upaṭṭhāpesi yathā vipassī kumāro na agārasmā anagāriyaɱ pabbajeyya, yathā nemittānaɱ brāhmaṇānaɱ micchā assa vacananti. Tatra sudaɱ bhikkhave, vipassī kumāro pañcahi kāmaguṇehi samappito samaṅgībhūto parivāreti.

47. Atha kho bhikkhave, vipassī kumāro bahunnaɱ vassānaɱ bahunnaɱ vassasatānaɱ bahunnaɱ vassasahassānaɱ accayena sārathiɱ āmantesi: yojehi samma sārathi, bhaddāni bhaddāni yānāni uyyānabhūmiɱ gacchāma subhūmiɱ dassanāyā'ti. 'Evaɱ devā'ti kho bhikkhave, sārathi vipassissa kumārassa paṭissutvā bhadrāni bhadrāni yānāni yojetvā vipassissa kumārassa paṭivedesi: yuttāni kho te deva, bhaddāni bhaddāni yānāni, yassa dānikālaɱ maññasī'ti.

48. Atha kho bhikkhave, vipassī kumāro bhaddaɱ yānaɱ abhirūhitvā bhaddehi bhaddehi yānehi uyyānabhūmiɱ niyyāsi. [page 024] addasā kho bhikkhave, vipassī kumāro uyyānabhūmiɱ niyyanto purisaɱ ābādhikaɱ dukkhitaɱ bāḷhagilānaɱ sake muttakarīse paḷipannaɱ semānaɱ aññehi vuṭṭhāpiyamānaɱ aññehi saɱvesiyamānaɱ. Disvā sārathiɱ āmantesi: ayampana, samma sārathi, puriso kiṅkate? Akkhīnipi'ssa na yathā aññesaɱ, saropi'ssa na yathā aññesanti. Eso kho deva, byādhito nāmā'ti. "Kimpana so samma sārathi, byādhito nāmā?"Ti. 'Eso kho deva, byādhito nāma, appevanāma tamhā ābādhā vuṭṭhaheyyā'ti: -

[BJT Page 036]

"Kimpana samma sārathi, ahampi byādhidhammo byādhiɱ anatīto?"Ti. "Tvañca deva mayañcamhā sabbe byādhidhammā byādhiɱ anatītā"ti. "Tena hi samma sārathī, alandānajja uyyānabhūmiyā. Ito'va antepuraɱ paccaniyyāhī"ti. 'Evaɱ devā'ti kho bhikkhave, sārathi vipassissa kumārassa paṭissutvā tato'va antepuraɱ paccaniyyāsi. Tatra sudaɱ bhikkhave vipassī kumāro antepuragato dukkhī dummano pajjhāyati: "dhiratthu kira bho jāti nāma, yatra hi nāma jātassa jarā paññāyissati, byādhi paññāyissatī"ti.

49. Atha kho bhikkhave, bandhumā rājā sārathiɱ āmantāpetvā etadavoca: "kacci samma sārathī, kumāro uyyānabhūmiyā abhiramittha? Kacci samma sārathi, kumāro uyyānabhūmiyā attamano ahosī?"Ti. "Na kho deva, kumāro uyyānabhūmiyā attamano ahosī"ti. Kimpana samma sārathī, addasa kumāro uyyānabhūmiɱ, niyyanto?"Ti.

50. "Addasā kho deva, kumāro uyyānabhūmiɱ niyyanto purisaɱ ābādhitaɱ dukkhitaɱ bāḷhagilānaɱ sake muttakarīse [page 025] paḷipannaɱ semānaɱ aññehi vuṭṭhāpiyamānaɱ aññehi saɱvesiyamānaɱ, disvā maɱ etadavoca: ayampana samma sārathi, puriso kiṅkato? Akkhīnipi'ssa na yathā aññesaɱ, saropi'ssa na yathā aññesanti. "Eso kho deva, byādhito nāmā"ti. "Kimpanesa samma sārathī byādhito nāmā?"Ti "eso kho deva, byādhito nāma appevanāma tamhā ābādhā vuṭṭhaheyyā"ti. "Kimpana samma sārathī, ahampi vyādhidhammo vyādhiɱ anatīto?"Ti. "Tvañca deva, mayañcamhā sabbe vyādhidhammā vyādhiɱ anatītā"ti. "Tena hi samma sārathī, alandānajja uyyānabhūmiyā ito'va antepuraɱ paccaniyyāhī'ti. 'Evaɱ devā'ti kho ahaɱ deva, vipassissa kumārassa paṭissutvā tato'va antepuraɱ paccaniyyāsiɱ. So kho deva, kumāro antepuragato dukkhī dummano pajjhāyati: "dhiratthu kira bho jāti nāma, yatra hi nāma jātassa jarā paññāyissati, vyādhi paññāyissatī"ti.

51. Atha kho bhikkhave, bandhumassa rañño etadahosi: mā heva kho vipassī kumāro na rajjaɱ kāresi. Mā heva kho vipassī kumāro agārasmā anagāriyaɱ pabbaji. Mā heva nemittānaɱ brāhmaṇānaɱ saccaɱ assa vacananti.

[BJT Page 038]

52. Atha kho bhikkhave, bandhumā rājā vipassissa kumārassa bhiyyosomattāya pañca kāmaguṇāni upaṭṭhapesi, yathā vipassī kumāro rajjaɱ kāreyya, yathā vipassī kumāro na agārasmā anagāriyaɱ pabbajeyya, yathā nemittānaɱ brāhmaṇānaɱ micchā assa vacananti. Tatra sudaɱ bhikkhave, vipassī kumāro pañcahi kāmaguṇehi samappito samaṅgībhūto parivāreti.

53. Atha kho bhikkhave, vipassī kumāro bahunnaɱ vassānaɱ bahunnaɱ vassasatānaɱ bahunnaɱ vassasahassānaɱ accayena sārathiɱ āmantesi: "yojehi samma sārathi, bhaddāni bhaddāni yānāni, uyyānabhūmiɱ gacchāma subhūmiɱ dassanāyā"ti. 'Evaɱ devā'ti kho bhikkhave, sārathi vipassissa kumārassa paṭissutvā bhaddāni bhaddāni yānāni yojetvā vipassissa kumārassa paṭivedesi: "yuttāni kho te deva, bhaddāni bhaddāni yānāni yassa'dāni kālaɱ maññasī"ti. Atha kho bhikkhave, vipassī kumāro bhaddaɱ yānaɱ abhirūhitvā bhaddehi bhaddehi yānehi uyyānabhūmiɱ niyyāsi.

54. Addasā kho bhikkhave, vipassī kumāro uyyānabhūmiɱ niyyanto mahājanakāyaɱ sannipatitaɱ nānārattānañca dussānaɱ vilātaɱ kayiramānaɱ, disvā sārathiɱ āmantesi: "kinnu kho so samma sārathi, mahājanakāyo sannipatito, nānārattānañca dussānaɱ vilātaɱ kayiratī?"Ti. [page 026] "eso kho deva, kālakato nāmā'ti. "Tena hi samma sārathi, yena so kālakato tena rathaɱ pesehī"ti. 'Evaɱ devā'ti kho bhikkhave, sārathi vipassissa kumārassa paṭissutvā yena so kālakato tena rathaɱ pesesi.

55. Addasā kho bhikkhave, vipassī kumāro petaɱ kālakataɱ disvā sārathiɱ āmantesi: "kimpanāyaɱ samma sārathi, kālakato nāmā?"Ti. "Eso kho deva kālakato nāma. Na'dāni taɱ dakkhinti mātā vā pitā vā aññe vā ñātisālohitā. So'pi na dakkhissati mātaraɱ vā pitaraɱ vā aññe vā ñātisālohite"ti. Kimpana samma sārathi, ahampi maraṇa dhammo maraṇaɱ anatīto? Mampi na dakkhinti devo vā devī vā aññe vā ñātisālohitā? Ahampi na dakkhissāmi devaɱ vā deviɱ vā aññe vā ñātisālohite?"Ti.

[BJT Page 040]

"Tvañca deva, mayañcamhā sabbe maraṇadhammā maraṇaɱ anatītā. Tampi na dakkhinti devo vā devī vā aññe vā ñātisālohitā. Tvampi na dakkhissasi devaɱ vā deviɱ vā aññe vā ñātisālohite"ti. "Tenahi samma sārathi, alandānajja uyyānabhūmiyā, ito'va antepuraɱ paccanīyyāhī"ti. 'Evaɱ devā'ti kho bhikkhave, sārathi vipassissa kumārassa paṭissutvā, tato'va antepuraɱ paccanīyyāsi. Tatra sudaɱ bhikkhave, vipassī kumāro antepuragato dukkhī dummano pajjhāyati "dhiratthu kira bho jāti nāma, yatra hi nāma jātassa jarā paññāyissati, byādhi paññāyissati, maraṇaɱ paññāyissatī"ti.

56. Atha kho bhikkhave, bandhumā rājā sārathiɱ āmantāpetvā etadavoca: "kacci samma sārathi, kumāro uyyānabhūmiyā abhiramittha? Kacci sammasārathī, kumāro uyyānabhūmiyā attamano ahosī?Ti" [page 027] "na kho deva kumāro uyyāyanabhūmiyā abhiramittha, na kho deva kumāro uyyānabhūmiyā attamano ahosī"ti. "Kimpana samma sārathī, addasa kumāro uyyānabhūmiɱ niyyanto?"Ti.

57. Addasā kho deva, kumāro uyyānabhūmiɱ niyyanto mahājanakāyaɱ sannipatitaɱ nānārattānañca dussānaɱ vilātaɱ kayiramānaɱ, disvā maɱ etadavoca: 'kinnū kho so samma sārathi, mahājanakāyo sannipatito, nānārattānañca dussānaɱ vilātaɱ kayiratī?Ti 'eso kho deva, kālakato nāmā'ti. 'Tena hi samma sārathi, yena so kālakato tena rathaɱ pesehī'ti. 'Evaɱ devā'ti kho ahaɱ deva, vipassissa kumārassa paṭissutvā yena so kālakato tena rathaɱ pesesiɱ. Addasā kho deva, kumāro petaɱ kālakataɱ. Disvā maɱ etadavoca; 'kimpanāyaɱ samma sārathi, kālakato nāmā?'Ti. 'Eso kho deva, kālakato nāma, na'dāni taɱ dakkhinti mātā vā pitā vā aññe vā ñātisālohito'ti. 'Kimpana samma sārathi, ahampi maraṇadhammo maraṇaɱ anatīto? Mampi na dakkhinti devo vā devī vā aññe vā ñātisālohitā? Ahampi na dakkhissāmī devaɱ vā deviɱ vā aññe vā ñātisālohite?'Ti. 'Tvañca deva, mayañcamhā sabbe maraṇadhammā maraṇaɱ anatītā. Tampi na dakkhinti devo vā devī vā aññe vā ñātisālohitā. Tvampi na dakkhissasi devaɱ vā deviɱ vā aññe vā ñātisālohite'ti.

[BJT Page 042]

'Tena hi samma sārathi alandānajja uyyānabhūmiyā. Ito'va antepuraɱ paccaniyyāhī'ti. 'Evaɱ devā'ti kho ahaɱ deva, vipassissa kumārassa paṭissutvā tato'va antepuraɱ paccaniyyāsiɱ. So kho deva, kumāro antepuragato dukkhī dummano pajjhāyati: 'dhiratthu kira bho jāti nāma yatra hi nāma jātassa jarā paññāyissati, byādhi paññāyissati, maraṇaɱ paññāyissatī"ti.

58. Atha kho bhikkhave, bandhumassa rañño etadahosi: "māheva kho vipasasī kumāro na rajjaɱ kāresi. Māheva vipassī kumāro agārasmā anagāriyaɱ pabbaji. [page 028] māheva kho nemittānaɱ brāhmaṇānaɱ saccaɱ assa vacananti. " Atha kho bhikkhave, bandhumā rājā vipassissa kumārassa bhiyyosomattāya pañca kāmaguṇāni upaṭṭhapesi, yathā vipassī kumāro rajjaɱ kāreyya, yathā vipassī kumāro na agārasmā anagāriyaɱ pabbajeyya, yathā nemittānaɱ brāhmaṇānaɱ micchā assa vacananti. Tatra sudaɱ bhikkhave vipassī kumāro pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti.

59. Atha kho bhikkhave, vipassī kumāro bahunnaɱ vassānaɱ bahunnaɱ vassasatānaɱ bahunnaɱ vassasahassānaɱ accayena sārathiɱ āmantesi: "yojehi samma sārathi, bhaddāni bhaddāni yānāni, uyyānabhūmiɱ gacchāma subhūmiɱ dassanāyā"ti. "Evaɱ devā'ti kho bhikkhave, sārathi vipassissa kumārassa paṭissutvā bhaddāni bhaddāni yānāni yojetvā vipassissa kumārassa paṭivedesi: "yuttāni kho te deva, bhaddāni bhaddāni yānāni, yassa'dāni kālaɱ maññasī"ti. Atha kho bhikkhave, vipassī kumāro bhaddaɱ yānaɱ abhirūhitvā bhaddehi bhaddehi yānehi uyyānabhūmiɱ niyyāsi.

60. Addasā kho bhikkhave, vipassī kumāro uyyānabhūmiɱ niyyanno purisaɱ bhaṇḍuɱ pabbajitaɱ kāsāvavasanaɱ disvā sārathiɱ āmantesi: "ayampana samma sārathi, puriso kiṅkato? Sīsampi'ssa na yathā aññesaɱ, vatthāni pi'ssa na yathā aññesa"nti. "Eso kho deva, pabbajito nāmā'ti. Kimpaneso samma sārathi, pabbajito nāmā?"Ti. "Eso kho deva pabbajito nāma: 'sādhu dhammacariyā, sādhu samacariyā, sādhu kusalakiriyā, sādhu puññakiriyā, sādhu avihiɱsā, sādhu bhūtānukampā"ti. "Sādhu kho so samma sārathi, pabbajito nāma. Sādhu [page 029] samma sārathi, dhammacariyā, sādhu samacariyā, sādhu kusalakiriyā, sādhu puññakiriyā, sādhu avihiɱsā, sādhu bhūtānukampā. Tena hi samma sārathi, yena so pabbajito tena rathaɱ pesehī"ti.

[BJT Page 044]

'Evaɱ devā'ti kho bhikkhave, sārathi vipassissa kumārassa paṭissutvā yena so pabbajito tena rathaɱ pesesi. Atha kho bhikkhave, vipassī kumāro taɱ pabbajitaɱ etadavoca: "tvampana samma, kiṅkato? Sīsampi tena na yathā aññesaɱ, vatthāni'pi te na yathā aññesanti?" "Ahaɱ kho deva, pabbajito nāmā"ti, "kiɱ pana tvaɱ samma, pabbajito nāmā?"Ti. "Ahaɱ kho deva pabbajito nāma, 'sādhu dhammacariyā, sādhu samacariyā, sādhu kusalakiriyā, sādhu puññakiriyā, sādhu avihiɱsā, sādhu bhūtānukampā'ti. "Sādhu kho tvaɱ samma, pabbajito nāma, sādhu dhammacariyā, sādhu samacariyā, sādhu kusalakiriyā, sādhu puññakiriyā, sādhu avihiɱsā, sādhu bhūtānukampāti"

61. Atha kho bhikkhave, vipassī kumāro sārathiɱ āmantesi: "tena hi samma sārathi, rathaɱ ādāya ito'va antepuraɱ paccaniyyāhi. Ahaɱ pana idheva kesamassuɱ obhāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajissāmī"ti. 'Evaɱ devā'ti kho bhikkhave sārathī, vipassissa kumārassa paṭissutvā rathaɱ ādāya tato'ca antepuraɱ paccaniyyāsi.

62. Vipassī pana bhikkhave, kumāro tattheva kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbaji. Assosi kho bhikkhave, bandhumatiyā rājadhāniyā mahājanakāyo caturāsītipāṇasahassāni "vipassī kira kumāro kemassuɱ ohāretvā kāsāyāni vatthāni [page 030] acchādetvā agārasmā anagāriyaɱ pabbajito"ti. Sutvāna tesaɱ etadahosi "na hi nūna so orako dhammavinayo, na sā orakā1 pabbajjā, yattha vipassī kumāro kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajito. Vipassī'pi 2 nāma kumāro kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajissati kimaṅgapana mayanti ?" Atha kho so bhikkhave mahajanakāyo caturāsītipāṇasahassāni kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā vipassiɱ bodhisattaɱ agārasmā anagāriyaɱ pabbajitaɱ anupabbajiɱsu. Tāya sudaɱ bhikkhave, parisāya parivuto vipassi bodhisatto gāmanigamajanapadarājadhānīsu cārikaɱ carati.

63. Atha kho bhikkhave vipassissa bodhisattassa rahogatassa paṭisallīnassa evaɱ cetaso parivitakko udapādi: 'na kho metaɱ patirūpaɱ yo'haɱ ākiṇṇo viharāmi, yannūnāhaɱ eko gaṇamhā vūpakaṭṭho vihareyyanti'. Atha kho bhikkhave vipassī bodhisatto aparena samayena eko gaṇamhā vūpakaṭṭho vihāsi. Aññeneva tāni caturāsītipabbajitasahassāni agamaɱsu, aññena vipassī bodhisatto.

1. Orikā - [PTS. 2.] Vipassi hi - machasaɱ.

[BJT Page 046]

64. Atha kho bhikkhave, vipassissa bodhisattassa vāsūpagatassa rahogatassa paṭisallīnassa evaɱ cetaso parivitakko udapādi: "kicchaɱ vatāyaɱ loko āpanno, jāyati ca jīyati mīyati ca cavati ca upapajjati ca. Atha ca panimassa dukkhassa [page 031] nissaraṇaɱ nappajānāti jarāmaraṇassa. Kudassu nāma imassa dukkhassa nissaraṇaɱ paññāyissati jarāmaraṇassā?Ti.

65. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho sati jarāmaraṇaɱ hoti, kimpaccayā jarāmaraṇa'nti. Atha kho bhikkhave, vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo "jātiyā kho sati jarāmaraṇaɱ hoti, jātipaccayā jarāmaraṇa"nti.

66. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho sati jāti hoti kimpaccayā jātī" ti. Atha kho bhikkhave, vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo: "bhave kho sati jāti hoti, bhava paccayā jātī"ti.

67. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho sati bhavo hoti kimpaccayā bhavo"ti. Atha kho bhikkhave, vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo: "upādāne kho sati bhavo hoti, upādānapaccayā bhavo"ti. 68. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho sati upādānaɱ hoti kimpaccayā upādānanti. " Atha kho bhikkhave, vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo: "taṇhāya kho sati upādānaɱ hoti, taṇhāpaccayā upādānanti. "
69. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho sati taṇhā hoti kimpaccayā taṇhā"ti. Atha kho bhikkhave, vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo: "vedanāya kho sati taṇhā hoti, vedanāpaccayā taṇhā"ti.

70. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho sati vedanā hoti, kimpaccayā vedanā"ti. Atha kho bhikkhave, vipassissa bodhisattassa [page 032] yonisomanasikārā ahu paññāya abhisamayo. "Phasse kho sati vedanā hoti, phassapaccayā vedanā"ti.

71. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho sati phasso hoti, kimpaccayā phasso"ti. Atha kho bhikkhave, vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo: "saḷāyatane kho sati phasso hoti, saḷāyatanapaccayā phasso"ti.

[BJT Page 048]

72. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho sati saḷāyatanaɱ hoti, kimpaccayā saḷāyatananti" atha kho bhikkhave, vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo: "nāmarūpe kho sati saḷāyatanaɱ hoti, nāmarūpapaccayā saḷāyatananti."

73. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho sati nāmarūpaɱ hoti, kimpaccayā nāmarūpanti" atha kho bhikkhave, vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo: "viññāṇe kho sati nāmarūpaɱ hoti, viññāṇapaccayā nāmarūpanti. "

74. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: kimhi nu kho sati viññāṇaɱ hoti, kimpaccayā viññāṇanti" atha kho bhikkhave, vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo: "nāmarūpe kho sati viññāṇaɱ hoti, nāmarūpapaccayā viññāṇanti. "

75. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "paccudāvattati kho idaɱ viññāṇaɱ, nāmarūpamhā nāparaɱ gacchati. Ettāvatā jāyetha vā jīyetha vā cavetha vā upapajjetha vā, yadidaɱ nāmarūpapaccayā viññāṇaɱ, viññāṇapaccayā nāmarūpaɱ, nāmarūpaccayā saḷāyatanaɱ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā [page 033] taṇhā, taṇhā paccayā upādānaɱ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaɱ sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hotī"ti.

76. "Samudayo, samudayo'ti kho bhikkhave, vipassissa bodhisattassa pubbe ananussutesu dhammesu cakkhuɱ udapādi, ñāṇaɱ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

77. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho sati jarāmaraṇaɱ na hoti, kissa nirodhā jarāmaraṇanirodho"ti. Atha kho bhikkhave, vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo: "jātiyā kho asati jarāmaraṇaɱ na hoti, jāti nirodho jarāmaraṇanirodho"ti.

78. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho asati jāti na hoti, kissa nirodhā jātinirodho"ti. Atha kho bhikkhave, vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo: "bhave kho asati jāti na hoti, bhavanirodhā jātinirodho"ti.

[BJT Page 050]

79. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho asati bhavo na hoti, kissa nirodhā bhavanirodho"ti. Atha kho bhikkhave vipassissa bodhisattatassa yonisomanasikārā ahu paññāya abhisamayo: "upādāne kho asati bhavo na hoti, upādānanirodhā bhavanirodho"ti.

80. Atha kho bhikkhave vipassissa bodhisattassa etadahosi: "kimhi nu kho asati upādānaɱ na hoti, kissa nirodhā upādānanirodho"ti. Atha kho bhikkhave vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo: taṇhāya kho asati upādānaɱ na hoti, taṇhānirodhā upādānanirodho"ti.

81. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho asati taṇhā na hoti, kissa nirodhā taṇhānirodho"ti. Atha kho bhikkhatva vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo: [page 034] "vedanāya kho asati taṇhā na hoti, vedanā nirodhā taṇhānirodho"ti.

82. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: 'kimhi nu kho asati vedanā na hoti, kissa nirodhā vedanānirodho"ti. Atha kho bhikkhave vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhīsamayo: "phasso kho asati vedanā na hoti, phassanirodhā vedanānirodho"ti.

83. Atha kho bhikkhave, vipassisasa bodhisattassa etadahosi: "kimhi nu kho asati phasso na hoti, kissa nirodhā phassanirodho"ti. Atha kho bhikkhave vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo: "saḷāyatane kho asati phasso na hoti, saḷāyatana nirodhā phassanirodho"ti.

84. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho asati saḷāyatanaɱ na hoti, kissa nirodhā saḷāyatana nirodho?"Ti. Atha kho bhikkhave vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo: "nāmarūpe kho asati saḷāyatanaɱ na hoti, nāmarūpanirodhā saḷāyatananirodho"ti.

[BJT Page 052]

85. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho asati nāmarūpaɱ na hoti, kissa nirodhā nāmarūpanirodho?"Ti. Atha kho bhikkhave vipassassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: "viññāṇe kho asati nāmarūpaɱ na hoti, viññāṇanirodhā nāmarūpanirodho"ti.

86. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: 'kimhi nu kho asati viññāṇaɱ na hoti, kissa nirodhā viññāṇanirodho?"Ti. Atha kho bhikkhave vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo: "nāmarūpe kho asati viññāṇaɱ na hoti. Nāmarūpanirodhā viññāṇanirodho"ti.

87. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "adhigato kho myāyaɱ1 maggo sambodhāya 2: [page 035] yadidaɱ nāmarūpanirodhāya viññāṇanirodho' viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī"ti. "Nirodho, nirodho"ti kho bhikkhave vipassissa bodhisattassa pubbe ananussutesu dhammesu cakkhuɱ udapādi, ñāṇaɱ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi:

88. Atha kho bhikkhave, vipassī bodhisatto aparena samayena pañcasūpādānakkhandhesu udayabbayānupassī vihāsi: "iti rūpaɱ, iti rūpassa samudayo, iti rūpassa atthaṅgamo. Iti vedanā, iti vedanāya samudayo, iti vedanāya atthaṅgamo. Iti saññā, iti saññāya samudayo, iti saññāya atthaṅgamo. Iti saṅkhārā, iti saṅkhārānaɱ samudayo, iti saṅkhārānaɱ atthaṅgamo. Iti viññāṇaɱ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo"ti. Tassa pañcasu upādānakkhandhesu udayabbayānupassino viharato na cirasseva anupādāya āsavehi cittaɱ vimucci"ti.

Dutiyaɱ bhāṇavāraɱ niṭṭhitaɱ

1. Me ayaɱ vipassanāmaggo, [PTS. 2.] Bodhāya, syā.
[BJT Page 054]

89. Atha kho bhikkhave, vipassissa bhagavato arahato sammāsambuddhassa etadahosi: "yannūnāhaɱ dhammaɱ deseyya"nti. Atha kho bhikkhave vipassissa bhagavato arahato [page 036] sammāsambuddhassa etadahosi: "adhigato kho myāyaɱ dhammo gambhīro duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo. Ālayārāmā kho panāyaɱ pajā ālayaratā ālayasammuditā. Ālayārāmāya kho pana pajāya ālayaratāya ālayasammuditāya duddasaɱ idaɱ ṭhānaɱ yadidaɱ idappaccayatāyapaṭiccasamuppādo. Idampi kho ṭhānaɱ duddasaɱ yadidaɱ sabba saṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaɱ ahañce ca kho pana dhammaɱ deseyyaɱ, pare ca me na ājāneyyuɱ so mamassa kilamatho, sā mamassa vīhesā'ti, apissudaɱ1 bhikkhave vipassiɱ bhagavantaɱ arahantaɱ sammāsambuddhaɱ imā anacchariyā gāthāyo paṭibhaɱsu pubbe assutapubbā:
"Kicchena me adhigataɱ halaɱ'dāni pakāsituɱ,

Rāgadosaparetehi nāyaɱ dhammo susambudho.
Paṭisogatāmiɱ nipuṇaɱ gambhīraɱ duddasaɱ aṇuɱ,
Rāgarattā na dakkhinti tamokkhandhena āvutā"ti.
Itiha bhikkhave vipassissa bhagavato arahato sammāsambuddhassa paṭisaɱcikkhato appossukkatāya cittaɱ nami, no dhammadesanāya.

90. Atha kho bhikkhave aññaratassa mahābrahmuno vipassissa bhagavato arahato sammāsambuddhassa cetasā cetoparivitakkamaññāya [page 037] etadahosi: "nassati vata bho loko, vinassati vata bholoko, yatra hi nāma vipassissa bhagavato arahato sammāsambuddhassa appossukkatāya cittaɱ namati no dhammadesanāyā"ti. Atha kho so bhikkhave mahā brahmā seyyathāpi nāma balavā puriso sammiñjitaɱ vā bāhaɱ pasāreyya, pasāritaɱ vā bāhaɱ sammiñjeyya, evameva brahmaloke antarahito vipassissa bhagavato arahato sammāsambuddhassa purato pāturahosi.

91. Atha kho bhikkhave mahābrahmā ekaɱsaɱ uttarāsaṅgaɱ karitvā dakkhīṇaɱ jānumaṇḍalaɱ puthuviyaɱ nihantvā, 2 yena vipassī bhagavā arahaɱ sammāsambuddho tenañjaliɱ panāmetvā vipassiɱ bhagavantaɱ arahantaɱ sammāsambuddhaɱ etadavoca: "desetu bhante bhagavā dhammaɱ, desetu sugato dhammaɱ. Santi 3 sattā apparajakkhajātikā. Assavanatā dhammassa parihāyanti. Bhavissanti dhammassa aññātāro"ti.

1. Apissu [PTS] Machasaɱ. 2. Nīdahanto - syā. 3. Santīdha - syā.

[BJT Page 056]

92. Atha kho bhikkhave vipassī bhagavā arahaɱ sammāsambuddho taɱ mahābrahmānaɱ etadavoca: "mayhampi kho brahme, etadahosi: "yannunāhaɱ dhammaɱ deseyya'nti. Tassa mayhaɱ brahme, etadahosi: 'adhigato kho myāyaɱ dhammo gambhīro duddaso duranubodho santo paṇīto akattāvacaro nipuṇo paṇḍitavedanīyo. Ālayārāmā kho panāyaɱ pajā ālayaratā ālayasammuditā. Ālayārāmāya kho pana pajāya ālayaratāya ālayasammuditāya duddasaɱ idaɱ ṭhānaɱ yadidaɱ idappaccayatā paṭiccasamuppādo idampi kho ṭhānaɱ duddasaɱ yadidaɱ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaɱ ahañceva kho pana dhammaɱ deseyyaɱ, pare ca me na ājāneyyuɱ, so mamassa kilamatho, sā mamassa vihesā"ti. Apissudaɱ maɱ [page 038] brahme imā anacchariyā gāthāyo paṭibhaɱsu pubbe assutapubbā:

"Kicchena me adhigataɱ halandāni pakāsituɱ,
Rāgadosaparetehi nāyaɱ dhammo susambudho. Paṭisotagāmiɱ nipuṇaɱ gambhīraɱ duddasaɱ aṇuɱ
Rāgarattā na dakkhintī tamokkhandhena āvutā1"ti.

Itiha me brahme paṭisaɱcikkhato appossukkatāya cittaɱ namī, no dhammadesanāyā"ti.

Dutyampi kho bhikkhave so mahābrahmā vipassiɱ bhagavantaɱ arahantaɱ sammāsambuddhaɱ etadavoca: "desetu bhante bhagavā dhammaɱ, desetu sugato dhammaɱ, santi sattā apparajakkhajātikā. Assavaṇatā dhammassa parihāyanti. Bhavissanti dhammassa aññātāro"ti. Tatiyampi kho bhikkhave so mahābrahmā vipassiɱ bhagavantaɱ arahantaɱ sammāsambuddhaɱ etadavoca: "desetu bhante bhagavā dhammaɱ, desate sugato dhammaɱ, santi sattā apparajakkhajātikā. Assavaṇatā dhammassa paribhāyanti. Bhavissanti dhammassa aññātāro"ti.

93. Atha kho bhikkhave vipassī bhagavā arahaɱ sammāsambuddho brahmuno ca ajjhesanaɱ viditvā sattesu ca kāruññataɱ paṭicca buddhacakkhunā lokaɱ volokesi. Addasā kho bhikkhave vipassī bhagavā arahaɱ sammāsambuddho buddhacakkhunā lokaɱ volokento satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye appekacce paralokavajjabhayadassāvino viharante, appekacce na paralokavajjabhayadassāvino viharante.

1. Namokkhajhane āvuṭā - ma cha saɱ.

[BJT Page 058]

Seyyathāpi nāma uppaliniyaɱ vā paduminiyaɱ vā puṇḍarīkiniyaɱ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saɱvaddhāni udakānuggatāni antonimuggaposīni, appekaccāni uppalāni vā padumāni vā puṇḍarikāni vā udakena janāni udake saɱvaddhāni samodakaɱ ṭhitāni, appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saɱvaddhāni udakā accuggamma tiṭṭhanti anupalittāni udakena, [page 039] evameva kho bhikkhave vipassī bhagavā arahaɱ sammāsambuddho buddhacakkhūnā lokaɱ volokento addasa satte apparajakkhe mahārajakkhe tikkhindriye mudindiye svākāre dvākāre suviññāpaye duviññāpaye, appekacce paralokavajjabhayadasnāvino viharante, appekacce na paralokavajjabhayadassāvino viharante.

94. Atha kho so bhikkhave mahābrahmā vipassissa bhagavato arahato sammāsambuddhassa cetasā cetoparivitakkamaññāya vipassiɱ bhagavantaɱ arahantaɱ sammāsambuddhaɱ gāthāhi ajjhabhāsi:
"Sele yathā pabbatamuddhaniṭaṭhito
Yathāpi passe janataɱ samantato, tathūpamaɱ dhammamayaɱ sumedha
Pāsādamāruyha samantacakkhu,
Sokāvatiṇṇaɱ janatamapetasoko
Avekkhassu jātijarābhibhūtaɱ.
Uṭṭhehi vīra vijitasaṅgāma satthavāha aṇana vicara loke desassu1 bhagavā dhammaɱ aññātāro bhavissantī"ti.

95. Atha kho bhikkhave vipassī bhagavā arahaɱ sammāsambuddho taɱ mahābrahmānaɱ gāthāya ajjhabhāsi:
"Apārutā tesaɱ amatassa dvārā ye sotavanto pamuñcantu saddhaɱ vihiɱsasaññī paguṇaɱ na bhāsiɱ
Dhammaɱ paṇītaɱ manujesu brahme"ti.

Atha kho so bhikkhave mahābrahmā "katāvakāso kho'mhi vipassinā bhagavatā arahatā sammāsambuddhena dhammadesanāyā"ti vipassiɱ bhagavantaɱ [page 040] arahantaɱ sammāsambuddhaɱ abhivādetvā padakkhiṇaɱ katvā tatthevantaradhāyi.

1. Desetu [PTS]

[BJT Page 060]

96. Atha kho bhikkhave vipassissa bhagavato arahato sammāsambuddhassa etadahosi: "kassa nu kho ahaɱ paṭhamaɱ dhammaɱ deseyyaɱ, ko imaɱ dhammaɱ khippameva ājānissati"tī. Atha kho bhikkhave vipassissa bhagavato arahato sammāsambuddhassa etadahosi: "ayaɱ kho khaṇḍo ca rājaputto tisso ca purohitaputto bandhumatiyā rājadhāniyā paṭivasanti paṇḍitā viyattā medhāvino dīgharattaɱ apparajakkhajātikā. Yannūnāhaɱ khaṇḍassa ca rājaputtassa tissassa ca purohitaputtassa paṭhamaɱ dhammaɱ deseyyaɱ. Te imaɱ dhammaɱ khippameva ājānissanti"ti.

97. Atha kho bhikkhave vipassī bhagavā arahaɱ sammāsambuddho, seyyathāpi nāma balavā puriso sammiñjitaɱ vā bāhaɱ pasāreyya, pasāritaɱ vā bāhaɱ sammiñjeyya, evameva bodhirukkhamūle antarahito bandhumatiyā rājadhāniyā kheme migadāye pāturahosi. Atha kho bhikkhave vipassī bhagavā arahaɱ sammāsambuddho dāyapālaɱ āmantesi, "ehi tvaɱ samma dāyapāla bandhumatiɱ rājadhāniɱ pavisitvā khaṇḍañca rājaputtaɱ tissañca purohitaputtaɱ evaɱ vadehi: "vipassī bhante bhagavā arahaɱ sammāsambuddho bandhumatiɱ rājadhāniɱ anuppatto kheme migadāye viharati. So tumhākaɱ dassanakāmo"ti. Evaɱ bhante'ti kho bhikkhave dāyapālo vipassissa bhagavato arahato sammāsambuddhassa paṭissutvā bandhumatiɱ rājadhāniɱ pavisitvā khaṇḍañca rājaputtaɱ tissañca purohitaputtaɱ etadavoca; "vipassī bhante bhagavā arahaɱ sammāsambuddho bandhumatiɱ rājadhāniɱ anuppatto kheme migadāye viharati, so tumhākaɱ dassanakāmo"ti.

98. Atha kho bhikkhave khaṇḍo ca rājaputto tisso [page 041] vā purohitaputto bhaddāni bhaddāni yānāni yojāpetvā bhaddaɱ yānaɱ abhirūhitvā bhaddehi bhaddehi yānehi bandhumatiyā rājadhāniyā niyyaɱsu, yena khemo migadāyo tena pāyaɱsu. Yāvatikā yānassa bhūmi yānena gantvā yānā paccerohitvā pattikā'ca yena vipassī bhagavā arahaɱ samamāsambuddho tenupasaṅkamiɱsu. Upasaṅkamitvā vipassiɱ bhagavantaɱ arahantaɱ sammāsambuddhaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Tesaɱ vipassī bhagavā arahaɱ sammāsambuddho ānupubbiɱ kathaɱ kathesi, seyyathīdaɱ: dānakathaɱ sīlakathaɱ saggakathaɱ kāmānaɱ ādīnavaɱ okāraɱ saɱkilesaɱ nekkhamme ca ānisaɱsaɱ pakāsesi. Yadā te bhagavā aññāsi kallacitte muducitte vinīvaraṇacitte udaggacitte pasannacitte, atha yā buddhānaɱ sāmukkaɱsikā dhammadesanā taɱ pakāsesi: dukkhaɱ samudayaɱ nirodhaɱ maggaɱ. Seyyathāpi nāma suddhaɱ vatthaɱ apagatakāḷakaɱ sammadeva rajanaɱ patigaṇheyya, evameva khaṇḍassa ca rājaputtassa ca tissassa ca purohitaputtassa tasmiɱ yeva āsane virajaɱ vītamalaɱ dhammacakkhuɱ udapādi "yaɱ kiñci samudayadhammaɱ, sabbantaɱ nirodhadhammanti".

[BJT Page 062]

99. Te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaɱkathā vesārajjappattā aparappaccayā satthusāsane vipassiɱ bhagavantaɱ arahantaɱ sammāsambuddhaɱ etadavocuɱ. "Abhikkantaɱ bhante, abhikkantaɱ bhante. Seyyathāpi bhante nikkujjitaɱ vā ukkujjeyya, paṭicchantaɱ vā vivareyya, mūḷhassa vā maggaɱ ācikkheyya, andhakāre vā telapajjotaɱ dhāreyya 'cakkhumanto rūpāni dakkhintī'ti, evameva bhagavatā anekapariyāyena dhammo pakāsito, ete mayaɱ bhante bhagavantaɱ [page 042] saraṇaɱ gacchāma dhammañca. Labheyyāma mayaɱ bhante bhagavato santike pabbajjaɱ, labheyyāma upasampadanti".

100. Alatthuɱ kho bhikkhave khaṇḍo ca rājaputto tisso ca purohitaputto vipassissa bhagavato arahato sammāsambuddhassa santike pabbajjaɱ, alatthuɱ upasampadaɱ. Te vipassī bhagavā arahaɱ sammāsambuddho dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaɱsesi. Saɱkhārānaɱ ādīnavaɱ okāraɱ saɱkilesaɱ nibbāne ca ānisaɱsaɱ pakāsesi. Tesaɱ vipassinā bhagavatā arahatā sammāsambuddhena dhammiyā kathāya sandassiyamānānaɱ samādapiyamānānaɱ samuttejiyamānānaɱ sampahaɱsiyamānānaɱ na cirasseva anupādāya āsavehi cittāni vimucciɱsu.

101. Assosi kho bhikkhave bandhumatiyā rājadhāniyā mahājanakāyo caturāsītipāṇasahassāni "vipassī kira bhagavā arahaɱ sammā sambuddho bandhumatiɱ rājadhāniɱ anuppatto kheme migadāye viharati. Khaṇḍo ca kira rājaputto tisso ca purohitaputto vipassissa bhagavato arahato sammāsambuddhassa santike kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajitā"ti. Sutvāna nesaɱ etadahosi: "na hi nūna so orako dhammavinayo, na sā orakā pabbajjā, yattha kho khaṇḍo ca rājaputto tisso ca purohitaputto kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajitā. Khaṇḍoca nāma rājaputto tisso ca purohitaputto vipassissa bhagavato arahato sammāsambuddhassa santike kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajissanti, kimaṅgapana mayanti."

[BJT Page 064]

102. Atha kho so bhikkhave mahājanakāyo caturāsītipāṇasahassāni bandhumatiyā rājadhāniyā nikkhamitvā yena khemo migadāyo, yena vipassī bhagavā arahaɱ [page 043] sammāsambuddho, tenupasaṅkamiɱsu. Upasaṅkamitvā vipassiɱ bhagavantaɱ arahantaɱ sammāsambuddhaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Tesaɱ vipassī bhagavā arahaɱ sammāsambuddho ānupubbiɱ kathā kathesi. Seyyathīdaɱ - dānakathaɱ sīlakathaɱ saggakathaɱ, kāmānaɱ ādīnavaɱ okāraɱ saɱkilesaɱ, nekkhamme ca ānisaɱsaɱ pakāsesi. Yadā te bhagavā aññasi kallacitte muducitte vinīvaraṇacitte pasannacitte, atha yā buddhānaɱ sāmukkaɱsikā dhammadesanā taɱ pakāsesi: dukkhaɱ samudayaɱ nirodhaɱ maggaɱ. Seyyathāpi nāma suddhaɱ vatthaɱ apagatakāḷakaɱ sammadeva rajanaɱ paṭiggaṇheyya. Evameva tesaɱ caturāsītipāṇasahassānaɱ tasmiɱ yeva āsane virajaɱ vītamalaɱ dhammacakkhuɱ udapādi. "Yaɱ kiñci samudayadhammaɱ sabbantaɱ nirodhadhammanti."

103. Te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaɱkathā vesārajjappattā aparappaccayā satthusāsane vipassiɱ bhagavantaɱ arahantaɱ sammāsambuddhaɱ etadavocuɱ: "abhikkantaɱ bhante, abhikkantaɱ bhante. Seyyathāpi bhante nikkujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷhassa vā maggaɱ ācikkheyya, andhakāre vā telapajjotaɱ dhāreyya 'cakkhumanto rūpāni dakkhintī'ti evameva bhagavatā anekapariyāyena dhammo pakāsito. Ete mayaɱ bhante bhagavantaɱ saraṇaɱ gacchāma dhammañca bhikkhusaṅghañca. Labheyyāma mayaɱ bhante bhagavato santike pabbajjaɱ labheyyāma upasampadanti. Alatthuɱ kho bhikkhave tāni caturāsītipāṇa sahassāni vipassissa bhagavato arahato sammāsambuddhassa santike pabbajjaɱ, alatthuɱ upasampadaɱ.

104. Te vipassī bhagavā arahaɱ sammāsambuddho dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaɱsesi, [page 044] saṅkhārānaɱ ādīnavaɱ okāraɱ saɱkilesaɱ nibbāne ca ānisaɱsaɱ pakāsesi: tesaɱ vipassinā bhagavatā arahatā sammāsambuddhena dhammiyā kathāya sandassiyamānānaɱ samādāpiyamānānaɱ samuttejīyamānānaɱ sampahaɱsiyamānānaɱ na cirasseva anupādāya āsavehi cittāni vimucciɱsu.

[BJT Page 066]

105. Assosuɱ kho bhikkhave, tāni purimāni caturāsīti pabbajitasahassāni: 'vipassī kira bhagavā arahaɱ sammāsambuddho bandhumatiɱ rājadhāniɱ anuppatto kheme migadāye viharati, dhammañca kira desetī'ti. Atha kho bhikkhave, tāni caturāsītipabbajitasahassāni yena bandhumatī rājadhāni yena khemo migadāyo yena vipassī bhagavā arahaɱ sammāsambuddho, tenupasaṅkamiɱsu. Upasaṅkamitvā vipassiɱ bhagavantaɱ arahantaɱ sammāsambuddhaɱ abhivādetvā ekamantaɱ nisīdiɱsu.

106. Tesaɱ vipassī bhagavā arahaɱ sammāsambuddho ānupubbiɱ kathaɱ kathesi - seyyathīdaɱ: dānakathaɱ, sīlakathaɱ, saggakathaɱ, kāmānaɱ ādīnavaɱ okāraɱ saṅkilesaɱ, nekkhamme ca ānisaɱsaɱ pakāsesi. Yadā te bhagavā aññāsi kallacitte muducitte vinīvaraṇacitte udaggacitte pasannacitte, atha yā buddhānaɱ samukkaɱsikā dhammadesanā, taɱ pakāsesi dukkhaɱ samudayaɱ nirodhaɱ maggaɱ. Seyyathāpi nāma suddhaɱ vatthaɱ apagatakāḷakaɱ sammadeva rajanaɱ paṭiggaṇheyya, evameva tesaɱ caturāsītipabbajitasahassānaɱ tasmiñceva āsane virajaɱ vītamalaɱ. Dhammacakkhuɱ udapādi "yaɱ kiñci samudayadhammaɱ sabbantaɱ nirodhadhammanti. "

107. Te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaɱkathā vesārajjappattā aparappaccayā satthusāsane vipassiɱ bhagavantaɱ arahantaɱ sammāsambuddhaɱ etadavocuɱ: [page 045] "abhikkantaɱ bhante, abhikkantaɱ bhante. . . , Seyyathāpi nāma bhante, nikkujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷhassa vā maggaɱ ācikkheyya, andhakāre vā telapajjotaɱ dhāreyya 'cakkhumanto rūpāni dakkhintī'ti, evameva bhagavatā anekapariyāyena dhammo pakāsito. Ete mayaɱ bhante, bhagavantaɱ saraṇaɱ gacchāma dhammañca bhikkhusaṅghañca. Labheyyāma mayaɱ bhante, bhagavato santike pabbajjaɱ, labheyyāma upasampadanti. " Alatthuɱ kho bhikkhave, tāni caturāsītipabbajitasahassāni vipassissa bhagavato arahato sammāsambuddhassa santike pabbajjaɱ, alatthuɱ upasampadaɱ.

108. Te vipassī bhagavā arahaɱ sammāsambuddho dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaɱsesi. Saṅkhārānaɱ ādīnavaɱ okāraɱ saṅkilesaɱ nibbāne ca ānisaɱsaɱ pakāsesi. Tesaɱ vipassinā bhagavatā arahatā sammāsambuddhena dhammiyā kathāya sandasyiyamānānaɱ samādāpiyamānānaɱ samuttejiyamānānaɱ sampahaɱsiyamānānaɱ na cirasseva anupādāya āsavehi cittāni vimucciɱsu.

[BJT Page 068]

109. Tena kho pana bhikkhave samayena bandhumatiyā rājadhāniyā mahābhikkhusaṅgho paṭivasati aṭṭhasaṭṭhibhikkhusatasahassaɱ atha kho bhikkhave vipassissa bhagavato arahato sammāsambuddhassa rahogatassa paṭisallīnassa evaɱ cetaso parivitakko udapādi: "mahā kho etarahi bhikkhusaṅgho bandhumatiyā rājadhāniyā paṭivasati aṭṭhasaṭṭhibhikkhusatasahassaɱ. Yannūnāhaɱ bhikkhu anujāneyyaɱ 'caratha bhikkhave cārikaɱ bahujanahitāya bahujanasukhāya lokānukampāya, atthāya hitāya sukhāya devamanussānaɱ. Mā ekena dve agamittha. Desetha bhikkhave [page 046] dhammaɱ ādikalyāṇaɱ majjhekalyāṇaɱ pariyosānakalyāṇaɱ sātthaɱ sabyañjanaɱ, kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ pakāsetha. Santi sattā apparajakkhajātikā, assavaṇatā dhammassa parihāyanti, bhavissanti dhammassa aññātāro. Api ca channaɱ channaɱ vassāna accayena bandhumatī rājadhāni upasaṅkamitabbā pātimokkhuddesāyā'ti."

110. Atha kho bhikkhave, aññataro mahābrahmā vipassissa bhagavato arahato sammāsambuddhassa cetasā cetoparivitakkamaññāya seyyathāpi nāma balavā puriso sammiñjitaɱ vā bāhaɱ pasāreyya, pasāritaɱ vā bāhaɱ sammiñjeyya, evameva brahmaloke antarahito vipassissa bhagavato arahato sammāsambuddhassa purato pāturahosi. Atha kho so bhikkhave, mahābrahmā ekaɱsaɱ uttarāsaṅgaɱ karitvā yena vipassī bhagavā arahaɱ sammāsambuddho tenañjalimpanāmetvā vipassiɱ bhagavantaɱ arahantaɱ sammāsambuddhaɱ etadavoca: "evametaɱ bhagavā, evameta, sugata, mahā kho bhante etarahi bhikkhusaṅgho bandhumatiyā rājadhāniyā paṭivasati aṭṭhasaṭṭhibhikkhusatasahassaɱ. Anujānātu bhante bhagavā bhikkhū 'caratha bhikkhave, cārikaɱ bahujanahitāya bahujanasukhāya lokānukampāya, atthāya hitāya sukhāya devamanussānaɱ. Mā ekena dve agamittha. Desetha bhikkhave dhammaɱ ādikalyāṇaɱ majjhekalyāṇaɱ pariyosānakalyāṇaɱ sātthaɱ sabyañjanaɱ kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ pakāsetha. Santi sattā apparajakkhajātikā, assavaṇatā dhammassa parihāyanti. Bhavissanti dhammassa aññātāro'ti. Api ca bhante, mayaɱ tathā karissāma yathā bhikkhu channaɱ channaɱ vassānaɱ accayena bandhumatiɱ rājadhāniɱ upasaṅkamissanti pātimokkhuddesāyā"ti. Idamavoca bhikkhave, so mahābrahmā, idaɱ vatvā [page 047] vipassiɱ bhagavantaɱ arahantaɱ sammāsambuddhaɱ abhivādetvā padakkhiṇaɱ katvā tatthevantaradhāyi.

[BJT Page 070]

111. Atha kho bhikkhave, vipassī bhagavā arahaɱ sammāsambuddho sāyaṇhasamayaɱ patisallānā vuṭṭhito bhikkhu āmantesi: idha mayhaɱ bhikkhave, rahogatassa paṭisallīnassa evaɱ cetaso parivitakko udapādi: "mahā kho etarahi bhikkhusaṅghā bandhumatiyā rājadhāniyā paṭivasati aṭṭhasaṭṭhibhikkhusatasahassaɱ. Yannūnāhaɱ bhikkhu anujāneyyaɱ "caratha bhikkhave cārikaɱ bahujanahitāya bahujanasukhāya lokānukampāya, atthāya hitāya sukhāya devamanussānaɱ. Mā ekena dve agamittha. Desetha bhikkhave dhammaɱ ādikalyāṇaɱ majjhekalyāṇaɱ pariyosānakalyāṇaɱ sātthaɱ sabyañjanaɱ kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ pakāsetha. Santi sattā apparajakkhajātikā. Assavanatā dhammassa parihāyanti. Bhavissanti dhammassa aññātāro. Api ca channaɱ channaɱ vassānaɱ accayena bandhumatī rājadhāni upasaṅkamitabbā pātimokkhuddesāyā"ti.

112. Atha kho bhikkhave, aññataro mahābrahmā mama cetasā cetoparivitakkamaññāya seyyathāpi nāma balavā puriso sammiñjitaɱ vā bāhaɱ pasāreyya, pasāritaɱ vā bāhaɱ sammiñjeyya, evameva brahmaloke antarahito mama purato pāturahosi. Atha kho so bhikkhave, mahābrahmā ekaɱsaɱ uttarāsaṅgaɱ karitvā yenāhaɱ tenañjalimpanāmetvā maɱ etadavoca "evametaɱ bhagavā, evametaɱ sugata, mahā kho bhante, etarahi bhikkhusaṅgho bandhumatiyā rājadhāniyā paṭivasati aṭṭhasaṭṭhibhikkhusatasahassaɱ. Anujānātu bhante, bhagavā bhikkhū "caratha bhikkhave, cārikaɱ bahujanahitāya bahujana sukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaɱ. Mā ekena dve agamittha. Desetha bhikkhave, dhammaɱ ādikalyāṇaɱ majjhekalyāṇaɱ pariyosānakalyāṇaɱ sātthaɱ sabyañjanaɱ, kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ pakāsetha santi sattā apparajakkhajātikā assavaṇatā dhammassa parihāyanti. Bhavissanti dhammassa aññātāro. [page 048] api ca bhante, mayaɱ tathā karissāma, yathā bhikkhū channaɱ channaɱ vassānaɱ accayena bandhumatiɱ rājadhāniɱ upasaṅkamissanti pātimokkhuddesāyā"ti. Idamavoca so bhikkhave mahābrahmā, idaɱ vatvā maɱ abhivādetvā padakkhiṇaɱ katvā tatthevantaradhāyi.

113. "Anujānāmi bhikkhave, caratha cārikaɱ bahujanahitāya bahujanasukhāya lokānukampāya, atthāya hitāya sukhāya devamanussānaɱ. Mā ekena dve agamittha, desetha bhikkhave, dhammaɱ ādikalyāṇaɱ majjhekalyāṇaɱ, pariyosāna kalyāṇaɱ sātthaɱ sabyañjanaɱ. Kevaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ pakāsetha. Santi sattā apparajakkhajātikā. Assavaṇatā dhammassa parihāyanti. Bhavissanti dhammassa aññātāro. Api ca bhikkhave, channaɱ channaɱ vassānaɱ accayena bandhumatī rājadhāni upasaṅkamitabbā pātimokkhuddesāyā"ti.

[BJT Page 072]

114. Atha kho bhikkhave, bhikkhū yebhuyyena ekāheneva janapadacārikaɱ pakkamiɱsu. Tena kho pana bhikkhave, samayena jambudīpe caturāsīti āvāsasahassāni honti. Ekamhi vasse nikkhante devatā saddamanussāvesuɱ: "nikkhantaɱ kho mārisā ekaɱ vassaɱ pañca'dāni vassāni sesāni. Pañcannaɱ vassānaɱ accayena bandhumatī rājadhāni upasaṅkamitabbā pātimokkhuddesāyā"ti. Dvīsu vassesu nikkhantesu devatā saddamasussāvesuɱ: "nikkhantāni kho mārisā dve vassāni, cattāridāni vassāni sesāni. Catunnaɱ vassānaɱ accayena bandhumatī rājadhāni upasaṅkamitabbā pātimokkhuddesāyā"ti. Tīsu vassesu nikkhantesu devatā saddamanussāvesuɱ: 'nikkhantāni kho mārisā tīṇi vassāni. Tīṇi'dāni vassāni [page 049] sesāni. Tiṇṇaɱ vassānaɱ accayena bandhumatī rājadhāni upasaṅkamitabbā pātimokkhuddesāyā"ti. Catusu vassesu nikkhantesu devatā saddamanussāvesuɱ: "nikkhantāni kho mārisā cattāri vassāni. Dve'dāni vassāni sesāni. Dvinnaɱ vassānaɱ accayena bandhumatī rājadhāni upasaṅkamitabbā pātimokkhuddesāyā"ti. Pañcasu vassesu nikkhantesu devatā saddamanussāvesuɱ: "nikkhantāni kho mārisā pañca vassāni. Ekaɱ'dāni vassaɱ sesaɱ. Ekassa vassassa accayena bandhumatī rājadhāni upasaṅkamitabbā pātimokkhuddesāyā"ti. Chasu vassesu nikkhantesu devatā saddamanussāvesuɱ: "nikkhantāni kho mārisā chabbassāni. Samayo'dāni bandhumatiɱ rājadhāniɱ upasaṅkamituɱ pātimokkhuddesāyā"ti.

115. Atha kho te bhikkhave bhikkhu, appekacce sakena iddhānubhāvena, appekacce devatānaɱ iddhānubhāvena, ekāheneva bandhumatiɱ rājadhāniɱ upasaṅkamiɱsu pātimokkhuddesāya. Tatra sudaɱ bhikkhave vipassī bhagavā arahaɱ sammāsambuddho bhikkhusaṅghe evaɱ pātimokkhaɱ uddisati:

"Khantī paramaɱ tapo titikkhā,
Nibbānaɱ paramaɱ vadanti buddhā.
Na hi pabbajito parūpaghātī
Samaṇo hoti paraɱ viheṭhayanto.

Sabbapāpassa akaraṇaɱ kusalassa upasampadā,
Sacittapariyodapanaɱ etaɱ buddhānasāsanaɱ.

Anūpavādo anūpaghāto pātimokkhe ca saɱvaro,
[page 050] mattaññutā ca bhattasmiɱ pantañca sayanāsanaɱ,
Adhicitte ca āyogo etaɱ buddhāna sāsanaɱ"ti.

[BJT Page 074]

116. Ekamidāhaɱ bhikkhave samayaɱ ukkaṭṭhāyaɱ viharāmi subhagavane sālarājamūle. Tassa mayhaɱ bhikkhave, rahogatassa paṭisallīnassa evaɱ cetaso parivikko udapādi: 'na kho so sattāvāso sulabharūpo yo mayā anajjhāvutthapubbo1 iminā dīghena addhunā aññatra suddhāvāsehi devehi. Yannūnāhaɱ yena suddhāvāsā devā tenupasaṅkameyyanti". Atha kho ahaɱ2 bhikkhave seyyathāpi nāma balavā puriso samiñjitaɱ vā bāhaɱ pasāreyya, pasāritaɱ vā bāhaɱ samiñjeyya, evameva ukkaṭṭhāyaɱ subhagavane sālarājamūle antarahito avihesu devesu pāturahosiɱ.

117. Tasmiɱ bhikkhave, devanikāye anekāni devatāsahassāni anekāni devatā satasahassāni yenāhaɱ tenupasaṅkamiɱsu. Upasaṅkamitvā maɱ abhivādetvā ekamantaɱ aṭṭhaɱsu, ekamantaɱ ṭhitā kho bhikkhave tā devatā maɱ etadavocuɱ: "ito so mārisa 3, ekanavuto kappe 4 yaɱ vipassī bhagavā arahaɱ sammāsambuddho loke udapādi. Vipassī mārisa, bhagavā arahaɱ sammā sambuddho khattiyo jātiyā ahosi khattiya kule udapādi vipassī mārisa, bhagavā arahaɱ sammāsambuddho koṇḍaññā gottena ahosi. Vipassissa mārisa bhagavato arahato sammāsambuddhassa asītivassasahassāni āyuppamāṇaɱ ahosi. Vipassī mārisa, bhagavā arahaɱ sammāsambuddho pāṭaliyā mūle abhisambuddho. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa khaṇḍatissaɱ nāma sāvakayugaɱ ahosi aggaɱ bhaddayugaɱ. Vipassissa mārisa, [page 051] bhagavato arahato sammāsambuddhassa tayo sāvakānaɱ sannipātā ahesuɱ: eko sāvakānaɱ sannipāto ahosi aṭṭhasaṭṭhibhikkhusatasahassaɱ. Eko sāvakānaɱ sannipāto ahosi bhikkhusatasahassaɱ. Eko sāvakānaɱ sannipāto ahosi asītibhikkhusahassāni. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa ime tayo sāvakānaɱ sannipātā ahesuɱ sabbesaɱyeva khīṇāsavānaɱ. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa asoko nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa bandhumā nāma rājā pitā ahosi. Bandhumatī nāma devī mātā ahosi janenti. Bandhumassa rañño bandhumatī nāma nagaraɱ rājadhāni ahosi. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa evaɱ abhinikkhamanaɱ ahosi, evaɱ pabbajjā, evaɱ padhānaɱ evaɱ abhisambodhi, evaɱ dhammacakkappavattanaɱ. Te mayaɱ mārisa, vipassimhi bhagavatī brahmacariyaɱ caritvā kāmesu kāmacchandaɱ virājetvā idhūpapannā"ti.
- - - - - - - - - - - - - - - - - - - - - - - -
1. Anāvutthapubbo - machasaɱ. 2. Atha, khvāhaɱ - machasaɱ. 3.'Mārisā' - machasaɱ. 4. Ekanavutikappe - machasaɱ.

[BJT Page 076]

118. Tasmiɱyeva kho bhikkhave devanikāye anekāni devatāsahassāni anekāni devatāsatasahassāni yenāhaɱ tenupasaṅkamiɱsu. Upasaṅkamitvā maɱ abhivādetvā ekamantaɱ aṭṭhaɱsu. Ekamantaɱ ṭhitā kho bhikkhave tā devatā maɱ etadavocuɱ:
"Imasmiɱ yeva kho mārisa1, bhaddakappe etarahi arahaɱ sammāsambuddho loke uppanno. Bhagavā mārisa, khattiyo jātiyā, khattiyakule uppanno. Bhagavā mārisa gotamo gottena. Bhagavato mārisa, [page 052] appakaɱ āyuppamāṇaɱ parittaɱ lahukaɱ, 2 yo ciraɱ jīvati so vassasataɱ, appaɱ vā bhiyyo. Bhagavā mārisa assatthassa mūle abhisambuddho. Bhagavato mārisa, sāriputtamoggallānaɱ3 nāma sāvakayugaɱ aggaɱ bhaddayugaɱ. Bhagavato mārisa, eko sāvakānaɱ sannipāto ahosi aḍḍhateḷasāni bhikkhusatāni bhagavato mārisa, ayaɱ eko sāvakānaɱ sannipāto ahosi sabbesaɱyeva khīṇāsavānaɱ. Bhagavato mārisa, ānando bhikkhu upaṭṭhāko4 aggupaṭṭhāko. Bhagavato mārisa, suddhodano nāma rājāpitā, 4 māyā nāma devī mātā4 janetti. Kapilavatthu nāma nagaraɱ rājadhāni. Bhagavato mārisa, evaɱ abhinikkhamanaɱ ahosi' evaɱ pabbajjā, evaɱ padhānaɱ, evaɱ abhisambodhi, evaɱ dhammacakkappavattanaɱ. Te mayaɱ mārisa, bhagavatī brahmacariyaɱ caritvā kāmesu kāmacchandaɱ virājetvā idhūpapannā"ti. 119. Atha khvāhaɱ bhikkhave, avihehi devehi saddhiɱ yena atappā devā tenupasaṅkamiɱ tasmiɱ bhikkhave, devanikāye anekāni devatāsahassāni anekāni devatā satasahassāni yenāhaɱ tenupasaṅkamiɱsu. Upasaṅkamitvā maɱ abhivādetvā ekamantaɱ vipassī mārisa, bhagavā arahaɱ sammā sambuddho khattiyo jātiyā ahosi khattiyakule udapādi vipassī mārisa, bhagavā arahaɱ sammāsambuddho koṇḍaññā gottena ahosi. Vipassissa mārisa bhagavato arahato sammāsambuddhassa asītivassasahassāni āyuppamāṇaɱ ahosi. Vipassī mārisa, bhagavā arahaɱ sammāsambuddho pāṭaliyā mūle abhisambuddho. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa khaṇḍatissaɱ nāma sāvakayugaɱ ahosi aggaɱ bhaddayugaɱ. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa tayo sāvakānaɱ sannipātā ahesuɱ: eko sāvakānaɱ sannipāto ahosi aṭṭhasaṭṭhibhikkhusatasahassaɱ. Eko sāvakānaɱ sannipāto ahosi bhikkhusatasahassaɱ. Eko sāvakānaɱ sannipāto ahosi asītibhikkhusahassāni. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa ime tayo sāvakānaɱ sannipātā ahesuɱ sabbesaɱyeva khīṇāsavānaɱ. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa asoko nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa bandhumā nāma rājā pitā ahosi. Bandhumatī nāma devī mātā ahosi janenti. Bandhumassa rañño bandhumatī nāma nagaraɱ rājadhāni ahosi. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa evaɱ abhinikkhamanaɱ ahosi, evaɱ pabbajjā, evaɱ padhānaɱ evaɱ abhisambodhi, evaɱ dhammacakkappavattanaɱ. Te mayaɱ mārisa, vipassimhi bhagavatī brahmacariyaɱ caritvā kāmesu kāmacchandaɱ virājetvā idhūpapannā"ti.

Atha khvāhaɱ bhikkhave, avihehi ca devehi atappehi ca devehi saddhiɱ yena sudassā devā tenupasaṅkamiɱ tasmiɱ bhikkhave, devanikāye anekāni devatāsahassāni anekāni devatā satasahassāni yenāhaɱ tenupasaṅkamiɱsu. Upasaṅkamitvā maɱ abhivādetvā ekamantaɱ aṭṭhaɱsu. [page 053] ekamantaɱ ṭhitā kho bhikkhave, tā devatā maɱ etadavocuɱ: "ito so mārisa, ekanavuto kappo yaɱ vipassī bhagavā arahaɱ sammā sambuddho loke udapādi. Vipassī mārisa, bhagavā arahaɱ sammā sambuddho khattiyo jātiyā ahosi khattiyakule udapādi vipassī mārisa, bhagavā arahaɱ sammāsambuddho koṇḍaññā gottena ahosi. Vipassissa mārisa bhagavato arahato sammāsambuddhassa asītivassasahassāni āyuppamāṇaɱ ahosi. Vipassī mārisa, bhagavā arahaɱ sammāsambuddho pāṭaliyā mūle abhisambuddho. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa khaṇḍatissaɱ nāma sāvakayugaɱ ahosi aggaɱ bhaddayugaɱ. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa tayo sāvakānaɱ sannipātā ahesuɱ: eko sāvakānaɱ sannipāto ahosi aṭṭhasaṭṭhibhikkhusatasahassaɱ. Eko sāvakānaɱ sannipāto ahosi bhikkhusatasahassaɱ. Eko sāvakānaɱ sannipāto ahosi asītibhikkhusahassāni. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa ime tayo sāvakānaɱ sannipātā ahesuɱ sabbesaɱyeva khīṇāsavānaɱ. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa asoko nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa bandhumā nāma rājā pitā ahosi. Bandhumatī nāma devī mātā ahosi janenti. Bandhumassa rañño bandhumatī nāma nagaraɱ rājadhāni ahosi. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa evaɱ abhinikkhamanaɱ ahosi, evaɱ pabbajjā, evaɱ padhānaɱ evaɱ abhisambodhi, evaɱ dhammacakkappavattanaɱ. Te mayaɱ mārisa, vipassimhi bhagavatī brahmacariyaɱ caritvā kāmesu kāmacchandaɱ virājetvā idhūpapannā"ti.
Atha khvāhaɱ bhikkhave, avihehi ca devehi atappehi ca devehi sudassehi ca devehi saddhiɱ yena sudassī devā tenupasaṅkamiɱ tasmiɱ bhikkhave, devanikāye anekāni
Devatāsahassāni anekāni devatā satasahassāni yenāhaɱ tenupasaṅkamiɱsu. Upasaṅkamitvā maɱ abhivādetvā ekamantaɱ aṭṭhaɱsu. Ekamantaɱ ṭhitā kho bhikkhave, tā devatā maɱ etadavocuɱ: "ito so mārisa, ekanavuto kappo yaɱ vipassī bhagavā arahaɱ sammā sambuddho loke udapādi. Vipassī mārisa, bhagavā arahaɱ sammā sambuddho khattiyo jātiyā ahosi khattiyakule udapādi vipassī mārisa, bhagavā arahaɱ sammāsambuddho koṇḍaññā gottena ahosi. Vipassissa mārisa bhagavato arahato sammāsambuddhassa asītivassasahassāni āyuppamāṇaɱ ahosi. Vipassī mārisa, bhagavā arahaɱ sammāsambuddho pāṭaliyā mūle abhisambuddho. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa khaṇḍatissaɱ nāma sāvakayugaɱ ahosi aggaɱ bhaddayugaɱ. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa tayo sāvakānaɱ sannipātā ahesuɱ: eko sāvakānaɱ sannipāto ahosi aṭṭhasaṭṭhibhikkhusatasahassaɱ. Eko sāvakānaɱ sannipāto ahosi bhikkhusatasahassaɱ. Eko sāvakānaɱ sannipāto ahosi asītibhikkhusahassāni. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa ime tayo sāvakānaɱ sannipātā ahesuɱ sabbesaɱyeva khīṇāsavānaɱ. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa asoko nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa bandhumā nāma rājā pitā ahosi. Bandhumatī nāma devī mātā ahosi janenti. Bandhumassa rañño bandhumatī nāma nagaraɱ rājadhāni ahosi. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa evaɱ abhinikkhamanaɱ ahosi, evaɱ pabbajjā, evaɱ padhānaɱ evaɱ abhisambodhi, evaɱ dhammacakkappavattanaɱ. Te mayaɱ mārisa, vipassimhi bhagavatī brahmacariyaɱ caritvā kāmesu kāmacchandaɱ virājetvā idhūpapannā"ti.
Atha khvāhaɱ bhikkhave, avihehi ca devehi atappehi ca devehi sudassehi ca devehi sudassīhi ca devehi saddhiɱ yena akaniṭṭhā devā tenupasaṅkamiɱ tasmiɱ bhikkhave, devanikāye anekāni devatāsahassāni anekāni devatā satasahassāni yenāhaɱ tenupasaṅkamiɱsu. Upasaṅkamitvā maɱ abhivādetvā ekamantaɱ aṭṭhaɱsu. Ekamantaɱ ṭhitā kho bhikkhave, tā devatā maɱ etadavocuɱ: "ito so mārisa, ekanavuto kappo yaɱ vipassī bhagavā arahaɱ sammā sambuddho loke udapādi. Vipassī mārisa, bhagavā arahaɱ sammā sambuddho khattiyo jātiyā ahosi khattiyakule udapādi vipassī mārisa, bhagavā arahaɱ sammāsambuddho koṇḍaññā gottena ahosi. Vipassissa mārisa bhagavato arahato sammāsambuddhassa asītivassasahassāni āyuppamāṇaɱ ahosi. Vipassī mārisa, bhagavā arahaɱ sammāsambuddho pāṭaliyā mūle abhisambuddho. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa khaṇḍatissaɱ nāma sāvakayugaɱ ahosi aggaɱ bhaddayugaɱ. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa tayo sāvakānaɱ sannipātā ahesuɱ: eko sāvakānaɱ sannipāto ahosi aṭṭhasaṭṭhibhikkhusatasahassaɱ. Eko sāvakānaɱ sannipāto ahosi bhikkhusatasahassaɱ. Eko sāvakānaɱ sannipāto ahosi asītibhikkhusahassāni. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa ime tayo sāvakānaɱ sannipātā ahesuɱ sabbesaɱyeva khīṇāsavānaɱ. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa asoko nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa bandhumā nāma rājā pitā ahosi. Bandhumatī nāma devī mātā ahosi janenti. Bandhumassa rañño bandhumatī nāma nagaraɱ rājadhāni ahosi. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa evaɱ abhinikkhamanaɱ ahosi, evaɱ pabbajjā, evaɱ padhānaɱ evaɱ abhisambodhi, evaɱ dhammacakkappavattanaɱ. Te mayaɱ mārisa, vipassimhi bhagavatī brahmacariyaɱ caritvā kāmesu kāmacchandaɱ virājetvā idhūpapannā"ti.

1. Mārisā, - machasaɱ. 2. Lahusaɱ, - [PTS. 3.] Sāriputtamoggallānā, - [PTS. 4.] Ahosi - machasaɱ. *

[BJT Page 078]

120. Tasmiɱ yeva kho bhikkhave, devanikāye anekāni devatāsahassāni anekāni devatāsatasahassāni yenāhaɱ tenupasaṅkamiɱsu. Upasaṅkamitvā maɱ abhivādetvā ekamantaɱ aṭṭhaɱsu. Ekamantaɱ ṭhitā kho bhikkhave, tā devatā maɱ etadavocuɱ: ito kho mārisa, ekatiɱse kappe yaɱ sikhī bhagavā loke udapādi sikhī mārisa, bhagavā arahaɱ sammā sambuddho khattiyo jātiyā ahosi khattiyakule udapādi sikhī mārisa, bhagavā arahaɱ sammāsambuddho koṇḍañño gottena ahosi. Sikhī mārisa bhagavato arahato sammāsambuddhassa sattativassasahassāni āyuppamāṇaɱ ahosi. Sikhī mārisa, bhagavā arahaɱ sammāsambuddho puṇḍarīkassa mūle abhisambuddho. Sikhī mārisa, bhagavato arahato sammāsambuddhassa abhibhūsambhavaɱ nāma sāvakayugaɱ ahosi aggaɱ bhaddayugaɱ. Sikhī mārisa, bhagavato arahato sammāsambuddhassa tayo sāvakānaɱ sannipātā ahesuɱ: eko sāvakānaɱ sannipāto ahosi bhikkhusatasahassaɱ. Eko sāvakānaɱ sannipāto ahosi bhikkhusatasahassaɱ. Eko sāvakānaɱ sannipāto ahosi asītibhikkhusahassāni. Sikhissa mārisa, bhagavato arahato sammāsambuddhassa ime tayo sāvakānaɱ sannipātā ahesuɱ sabbesaɱyeva khīṇāsavānaɱ. Sikhissa mārisa, bhagavato arahato sammāsambuddhassa khemaṅkaro nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Sikhissa mārisa, bhagavato arahato sammāsambuddhassa aruṇo nāma rājā pitā ahosi. Pabhāvatī nāma devī mātā ahosi janenti. Aruṇassa rañño aruṇavatī nāma nagaraɱ rājadhāni ahosi. Sikhissa mārisa, bhagavato arahato sammāsambuddhassa evaɱ abhinikkhamanaɱ ahosi, evaɱ pabbajjā, evaɱ padhānaɱ evaɱ abhisambodhi, evaɱ dhammacakkappavattanaɱ. Te mayaɱ mārisa, sikhīmhi bhagavatī brahmacariyaɱ caritvā kāmesu kāmacchandaɱ virājetvā idhūpapannā.
So yeva kho mārisa, ekatiɱso kappo yaɱ vessabhū bhagavā loke udapādi. Vessabhū mārisa, bhagavā arahaɱ sammā sambuddho khattiyo jātiyā ahosi khattiyakule udapādi. Vessabhū mārisa, bhagavā arahaɱ sammāsambuddho koṇḍañño gottena ahosi. Vessabhū mārisa bhagavato arahato sammāsambuddhassa saṭṭhivassasahassāni āyuppamāṇaɱ ahosi. Vessabhū mārisa, bhagavā arahaɱ sammāsambuddho sālassa mūle abhisambuddho. Vessabhūssa mārisa, bhagavato arahato sammāsambuddhassa soṇuttaraɱ nāma sāvakayugaɱ ahosi aggaɱ bhaddayugaɱ. Vessabhūssa mārisa, bhagavato arahato sammāsambuddhassa tayo sāvakānaɱ sannipātā ahesuɱ: eko sāvakānaɱ sannipāto ahosi asīti bhikkhusahassāni. Eko sāvakānaɱ sannipāto ahosi sattati bhikkhusahassāni. Eko sāvakānaɱ sannipāto ahosi saṭṭhi bhikkhusahassāni. Vessabhussa mārisa, bhagavato arahato sammāsambuddhassa ime tayo sāvakānaɱ sannipātā ahesuɱ sabbesaɱyeva khīṇāsavānaɱ. Vessabhussa mārisa, bhagavato arahato sammāsambuddhassa upasanto nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Vessabhussa mārisa, bhagavato arahato sammāsambuddhassa suppatīto nāma rājā pitā ahosi. Yasavatī nāma devī mātā ahosi janenti. Suppatītassa rañño anomaɱ nāma nagaraɱ rājadhāni ahosi. Vessabhūssa mārisa, bhagavato arahato sammāsambuddhassa evaɱ abhinikkhamanaɱ ahosi, evaɱ pabbajjā, evaɱ padhānaɱ evaɱ abhisambodhi, evaɱ dhammacakkappavattanaɱ. Te mayaɱ mārisa, vessabhūmhi bhagavatī brahmacariyaɱ caritvā kāmesu kāmacchandaɱ virājetvā idhūpapannā.
Imasmiɱ yeva kho mārisa, bhadda kappe kakusandho bhagavā loke udapādi. Kakusandho mārisa, bhagavā arahaɱ sammā sambuddho brāhmaṇo jātiyā ahosi brāhmaṇa kule udapādi. Kakusandho mārisa, bhagavā arahaɱ sammāsambuddho kassapo gottena ahosi. Kakusandho mārisa bhagavato arahato sammāsambuddhassa cattālīsavassasahassāni āyuppamāṇaɱ ahosi. Kakusandho mārisa, bhagavā arahaɱ sammāsambuddho sirīsassa mūle abhisambuddho. Kakusandhassa mārisa, bhagavato arahato sammāsambuddhassa vidhurasañjīvaɱ nāma sāvakayugaɱ ahosi aggaɱ bhaddayugaɱ. Kakusandhassa mārisa, bhagavato arahato sammāsambuddhassa eko sāvakānaɱ sannipāto ahosi cattāḷīsa bhikkhusahassāni. Kakusandhassa mārisa, bhagavato arahato sammāsambuddhassa ayaɱ eko sāvakānaɱ sannipāto ahosi sabbesaɱ yeva khīṇāsavānaɱ. Kakusandhassa mārisa, bhagavato arahato sammāsambuddhassa buddhijo nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Kakusandhassa mārisa, bhagavato arahato sammāsambuddhassa aggidatto nāma brāhmaṇo pitā ahosi. Visākhā nāma brāhmaṇī mātā ahosi janenti. Tena kho pana mārisa samayena khemo nāma rājā ahosi. Khemassa rañño khemavatī nāma nagaraɱ rājadhāni ahosi. Kakusandhassa mārisa, bhagavato arahato sammāsambuddhassa evaɱ abhinikkhamanaɱ ahosi, evaɱ pabbajjā, evaɱ padhānaɱ evaɱ abhisambodhi, evaɱ dhammacakkappavattanaɱ. Te mayaɱ mārisa, kakusandhamhi bhagavatī brahmacariyaɱ caritvā kāmesu kāmacchandaɱ virājetvā idhūpapannā. Imasmiɱ yeva mārisa, bhadda kappe koṇāgamano bhagavā loke udapādi. Koṇāgamano mārisa, bhagavā arahaɱ sammā sambuddho brāhmaṇo jātiyā ahosi brāhmaṇakule udapādi koṇāgamano mārisa, bhagavā arahaɱ sammāsambuddho kassapo gottena ahosi. Koṇāgamano mārisa bhagavato arahato sammāsambuddhassa tiɱsavassasahassāni āyuppamāṇaɱ ahosi. Koṇāgamano mārisa, bhagavā arahaɱ sammāsambuddho udumbarassa mūle abhisambuddho. Koṇāgamano mārisa, bhagavato arahato sammāsambuddhassa bhiyyosuttaraɱ nāma sāvakayugaɱ ahosi aggaɱ bhaddayugaɱ. Koṇāgamano mārisa, bhagavato arahato sammāsambuddhassa eko sāvakānaɱ sannipāto ahosi tiɱsabhikkhusahassāni. Koṇāgamanassa mārisa, bhagavato arahato sammāsambuddhassa ayaɱ eko sāvakānaɱ sannipāto ahosi sabbesaɱyeva khīṇāsavānaɱ. Koṇāgamanassa mārisa, bhagavato arahato sammāsambuddhassa sotthijo nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Koṇāgamanassa mārisa, bhagavato arahato sammāsambuddhassa yaññadatto nāma brāhmaṇo pitā ahosi. Uttarā nāma brāhmaṇī mātā ahosi janenti. Tena kho pana mārisa samayena sobho nāma rājā ahosi. Sobhassa rañño sobhāvatī nāma nagaraɱ rājadhāni ahosi. Koṇāgamanassa mārisa, bhagavato arahato sammāsambuddhassa evaɱ abhinikkhamanaɱ ahosi, evaɱ pabbajjā, evaɱ padhānaɱ evaɱ abhisambodhi, evaɱ dhammacakkappavattanaɱ. Te mayaɱ mārisa, koṇāgamanamhi bhagavatī brahmacariyaɱ caritvā kāmesu kāmacchandaɱ virājetvā idhūpapannā.

Imasmiɱ yeva mārisa, bhadda kappe kassapo bhagavā loke udapādi. Kassapo mārisa, bhagavā arahaɱ sammā sambuddho brāhmaṇo jātiyā ahosi brāhmaṇakule udapādi kassapo mārisa, bhagavā arahaɱ sammāsambuddho kassapo gottena ahosi. Kassapo mārisa bhagavato arahato sammāsambuddhassa vīsati4vassasahassāni āyuppamāṇaɱ ahosi. Kassapo mārisa, bhagavā arahaɱ sammāsambuddho nigrodhassa mūle abhisambuddho. Kassapassa mārisa, bhagavato arahato sammāsambuddhassa tissabhāradvājaɱ nāma sāvakayugaɱ ahosi aggaɱ
Bhaddayugaɱ. Kassapassa mārisa, bhagavato arahato sammāsambuddhassa eko sāvakānaɱ sannipāto ahosi vīsatibhikkhusahassāni. Kassapassa mārisa, bhagavato arahato sammāsambuddhassa ayaɱ eko sāvakānaɱ sannipāto ahosi sabbesaɱyeva khīṇāsavānaɱ. Kassapassa mārisa, bhagavato arahato sammāsambuddhassa sabbamitto nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Kassapassa mārisa, bhagavato arahato sammāsambuddhassa brahmadatto nāma brāhmaṇo pitā ahosi. Dhanavatī nāma brāhmaṇī mātā ahosi janenti. Tena kho pana mārisa samayena kikī nāma4 rājā ahosi. Kikissa rañño bārāṇasī nāma nagaraɱ rājadhāni ahosi. Kassapassa mārisa, bhagavato arahato sammāsambuddhassa evaɱ abhinikkhamanaɱ ahosi, evaɱ pabbajjā, evaɱ padhānaɱ evaɱ abhisambodhi, evaɱ dhammacakkappavattanaɱ. Te mayaɱ mārisa, kassapamhi bhagavatī brahmacariyaɱ caritvā kāmesu kāmacchandaɱ virājetvā idhūpapannā"ti.

121. Tasmiɱ yeva kho bhikkhave, devanikāye anekāni devatāsahassāni anekāni devatāsatasahassāni yenāhaɱ tenupasaṅkamiɱsu. Upasaṅkamitvā maɱ abhivādetvā ekamantaɱ aṭṭhaɱsu. Ekamantaɱ ṭhitā kho bhikkhave, tā devatā maɱ etadavocuɱ: "imasmiɱ yeva kho mārisa1, bhaddakappe etarahi arahaɱ sammāsambuddho loke uppanno. Bhagavā mārisa, khattiyo jātiyā, khattiyakule uppanno. Bhagavā mārisa gotamo gottena. Bhagavato mārisa, appakaɱ āyuppamāṇaɱ parittaɱ lahukaɱ, 2 yo ciraɱ jīvati so vassasataɱ, appaɱ vā bhiyyo. Bhagavā mārisa assatthassa mūle abhisambuddho. Bhagavato mārisa, sāriputtamoggallānaɱ3 nāma sāvakayugaɱ aggaɱ bhaddayugaɱ. Bhagavato mārisa, eko sāvakānaɱ sannipāto ahosi aḍḍhateḷasāni bhikkhusatāni bhagavato mārisa, ayaɱ eko sāvakānaɱ sannipāto ahosi sabbesaɱyeva khīṇāsavānaɱ. Bhagavato mārisa, ānando bhikkhu upaṭṭhāko4 aggupaṭṭhāko. Bhagavato mārisa, suddhodano nāma rājāpitā, 4 māyā nāma devī mātā4 janetti. Kapilavatthu nāma nagaraɱ rājadhāni. Bhagavato mārisa, evaɱ abhinikkhamanaɱ ahosi' evaɱ pabbajjā, evaɱ padhānaɱ, evaɱ abhisambodhi, evaɱ dhammacakkappavattanaɱ. Te mayaɱ mārisa, bhagavatī brahmacariyaɱ caritvā kāmesu kāmacchandaɱ virājetvā idhūpapannā"ti.
122. Iti kho bhikkhave, tathāgatassevesā dhammadhātu suppaṭividdhā yassā dhamma dhātuyā suppaṭividdhattā tathāgato atīte buddhe parinibbute chinnapapañce 'chinnavaṭume pariyādinnavaṭṭe, sabbadukkhavītivante jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati, "evaɱjaccā te bhagavanto ahesuɱ itipi, evaɱnāmā, evaɱgottā, evaɱsīlā, evaɱdhammā, evaɱpaññā, evaɱvihārī, evaɱvimuttā te bhagavanto ahesuɱ itipī"ti. Devatā'pi tathāgatassa etamatthaɱ ārocesuɱ yena tathāgato atīte buddhe parinibbuto chinnapapañce 'chinnavaṭume pariyādinnavaṭṭe, sabbadukkhavītivatte jātitopi anussarati, nāmatopi anussarati, gottatopi [page 054] anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati, "evaɱ jaccā te bhagavanto ahesuɱ itipi, evaɱnāmā, evaɱgottā, evaɱsīlā, evaɱdhammā, evaɱpaññā, evaɱvihārī, evaɱvimuttā te bhagavanto ahesuɱ itipī"ti.

Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaɱ abhinandunti.

Mahāpadānasuttaɱ niṭṭhitaɱ paṭhamaɱ.
[BJT Page 080]

2 Mahānidānasuttaɱ

1. Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā kurūsu viharati kammāsadammaɱ1 nāma kurūnaɱ nigamo. Atha kho āyasmā ānando. Yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā ānando bhagavantaɱ etadavoca: "acchariyaɱ bhante, abbhutaɱ bhante, yāvagambhīro cāyaɱ bhante, paṭiccasamuppādo gambhīravabhāso ca. Atha ca pana me uttānakuttānako viya khāyatī"ti.

2. Mā hevaɱ ānanda avaca, mā hevaɱ ānanda avaca, gambhīro cāyaɱ ānanda paṭiccasamuppādo gambhīrāvabhāso ca. Etassa ānanda, dhammassa ananubodhā appaṭivedhā evamayaɱ pajā tantākulakajātā guḷāguṇḍikajātā2 muñjababbajabhūtā3 apāyaɱ duggatiɱ vinipātaɱ saɱsāraɱ nātivattati.

3. Atthi idappaccayā jarāmaraṇanti iti puṭṭhena satā ānanda, atthīti'ssa vacanīyaɱ. Kimpaccayā jarāmaraṇanti iti ce. Vadeyya, jātipaccayā jarāmaraṇanti iccassa vacanīyaɱ.

Atthi idappaccayā jātīti iti puṭṭhena satā ānanda, [page 056] atthīti'ssa vacanīyaɱ. Kimpaccayā jātīti iti ce vadeyya, bhavapaccayā jātīti iccassa vacanīyaɱ.

Atthi idappaccayā bhavo'ti iti puṭṭhena satā ānanda, atthīti'ssa vacanīyaɱ. Kimpaccayā bhavo'ti iti ce vadeyya, upādānapaccayā bhavo'ti iccassa vacanīyaɱ.

Atthi idappaccayā upādānanti iti puṭṭhena satā ānanda, atthīti'ssa vacanīyaɱ. Kimpaccayā upādānanti iti ce vadeyya, taṇhāpaccayā upādānanti iccassa vacanīyaɱ.

1. Kammāsadhammaɱ - machasaɱ. 2. Guḷāguṇḍhikajāta - sīmu gulagaṇḍhikajātā - di aṭṭhakathā kulagaṇḍhikajātā - guṇagaṇḍhikajātā - syā. 3. Muñjapabbajabhūtā - machasaɱ, syā.

[BJT Page 082]

Atthi idappaccayā taṇhā'ti iti puṭṭhena satā ānanda atthīti'ssa vacanīyaɱ. Kimpaccayā taṇhā'ti iti ce vadeyya, vedanāpaccayā taṇhā'ti iccassa vacanīyaɱ.

Atthi idappaccayā vedanā'ti iti puṭṭhena satā ānanda atthīti'ssa vacanīyaɱ. Kimpaccayā vedanā'ti iti ce vadeyya, phassapaccayā vedanā'ti iccassa vacanīyaɱ.

Atthi idappaccayā phasso'ti iti puṭṭhena satā ānanda atthīti'ssa vacanīyaɱ. Kimpaccayā phasso'ti iti ce vadeyya, nāmarūpaccayā phasso'ti iccassa vacanīyaɱ.

Atthi idappaccayā nāmarūpanti iti puṭṭhena satā ānanda atthi'ssa vacanīyaɱ. Kimpaccayā nāmarūpanti iti ce vadeyya, viññāṇapaccayā nāmarūpanti iccassa vacanīyaɱ.

Atthi idappaccayā viññāṇanti iti puṭṭhena satā ānanda atthīti'ssa vacanīyaɱ. Kimpaccayā viññāṇanti iti ce vadeyya, nāmarūpapaccayā viññāṇanti iccassa vacanīyaɱ.

Iti kho ānanda nāmarūpapaccayā viññāṇaɱ, viññāṇapaccayā nāmarūpaɱ, nāmarūpapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaɱ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaɱ sokaparidevadukkhadomanassūpāyāsā [page 057] sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
4. "Jātipaccayā jarāmaraṇanti iti kho panetaɱ vuttaɱ. Tadānanda imināpetaɱ pariyāyena veditabbaɱ yathā jātipaccayā jarāmaraṇaɱ: jāti ca hi ānanda nābhavissa sabbena sababaɱ sabbathā sabbaɱ kassaci kimhivi seyyathīdaɱ: devānaɱ vā devattāya, gandhabbānaɱ vā gandhabbattāya, yakkhānaɱ vā yakkhattāya, bhūtānaɱ vā bhūtattāya, manussānaɱ vā manussattāya, catuppadānaɱ vā catuppadattāya. Pakkhinaɱ vā pakkhittāya, siriɱsapānaɱ vā siriɱsapattāya1, tesaɱ tesañca ānanda sattānaɱ tathattāya 2 jāti nābhavissa, sabbaso jātiyā asati jātinirodhā api nu kho jarāmaraṇaɱ paññāyethā?"Ti.

"No hetaɱ bhante".

"Tasmātihānanda eseva hetu etaɱ nidānaɱ esa samudayo esa paccayo jarāmaraṇassa yadidaɱ jāti".

1. Sarīsapānaɱ vā machasaɱ. 2. Tadatadattāya - machasaɱ.

[BJT Page 084]

5. "Bhavapaccayā jātīti iti kho panetaɱ vuttaɱ. Tadānanda imināpetaɱ pariyāyena veditabbaɱ yathā bhavapaccayā jāti: bhavo ca hi ānanda nābhavissa sabbena sabbaɱ sabbathā sabbaɱ kassavi kimhivi seyyathīdaɱ: kāmabhavo rūpabhavo arūpabhavo, sabbaso bhave asati bhavanirodhā api nu kho jāti paññāyethā?"Ti.

"Nohetaɱ bhante. "

"Tasmātihānanda eseva hetu etaɱ nidānaɱ esa samudayo esa paccayo jātiyā yadidaɱ bhavo. "
6. "Upādānapaccayā bhavo'ti iti kho panetaɱ vuttaɱ. Tadānanda imināpetaɱ pariyāyena veditabbaɱ: yathā upādānapaccayā bhavo: upādānaɱ ca hi ānanda nābhavissa sabbena sabbaɱ sabbathā sabbaɱ kassavi [page 058] kimhivi seyyathīdaɱ: kāmūpadānaɱ vā diṭṭhūpadānaɱ vā sīlabbatūpādānaɱ vā attavādūpādānaɱ vā - sabbaso upādāne asati upādānanirodhā api nu kho bhavo papaññāyethā?Ti.

"Nohetaɱ bhante. "

"Tasmātihānanda eseva hetu etaɱ nidānaɱ esa samudayo esa paccayo bhavassa yadidaɱ upādānaɱ. "

7. Taṇhāpaccayā upādānanti iti kho panetaɱ vuttaɱ. Tadānanda imināpetaɱ pariyāyena veditabbaɱ: yathā taṇhāpaccayā upādānaɱ: taṇhā ca hi ānanda nābhavissa sabbena sabbaɱ sabbathā sabbaɱ kassaci kimhici - seyyathīdaɱ: rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā - sabbaso taṇhāya asati taṇhānirodhā api nu kho upādānaɱ paññāyethā?"Ti.

"Nohetaɱ bhante. "

"Tasmātihānanda eseva hetu etaɱ nidānaɱ esa samudayo esa paccayo upādānassa yadidaɱ taṇhā. "

8. "Vedanāpaccayā taṇhā'ti iti kho panetaɱ vuttaɱ. Tadānanda iminā petaɱ pariyāyena veditabbaɱ yathā vedanāpaccayā taṇhā: vedanā ca hi ānanda nābhavissa sabbena sabbaɱ sabbathā sabbaɱ kassaci kimhici - seyyathīdaɱ: cakkhusamphassajā vedanā sotasamphassajā vedanā ghānasampassajā vedanā kāyasamphassajā vedanā manosamphassajā vedanā, - sabbaso vedanāya asati vedanānirodhā api nu kho taṇhā paññāyethā?"Ti.

"No hetaɱ bhante. "

"Tasmātihānanda eseva hetu etaɱ nidānaɱ esa samudayo esa paccayo taṇhāya yadidaɱ vedanā. "

[BJT Page 086]

9. Iti kho panetaɱ ānanda vedanaɱ paṭicca taṇhā, taṇhaɱ paṭicca pariyesanā, pariyesanaɱ paṭicca lābho, lābhaɱ paṭicca vinicchayo, vinicchayaɱ paṭiccachandarāgo, chandarāgaɱ paṭicca ajjhosānaɱ, ajjhosānaɱ paṭicca pariggaho, pariggahaɱ paṭicca macchariyaɱ, macchariyaɱ [page 059] paṭicca ārakkho, ārakkhādhikaraṇaɱ1 paṭicca daṇḍādāna satthādānakalahaviggahavivādatuvaɱtuvaɱ pesuññamusāvādā aneke pāpakā akusalā dhammā sambhavanti.
10. Ārakkhādhikaraṇaɱ daṇaḍādānasatthādānakalaha - viggaha - vivādatuvantuvaɱ - pesuññamusāvādā aneke pāpakā akusalā dhammā sambhavantīti iti kho panetaɱ vuttaɱ. Tadānanda imināpetaɱ pariyāyena veditabbaɱ yathā ārakkhādhikaraṇaɱ daṇḍādāna - satthādāna - kalaha - viggaha - vivāda - tuvantuvaɱ - pesuñña - musā - vādā aneke pāpakā akusalā dhammā sambhavanti: ārakkho ca hi ānanda nābhavissa sabbena sabbaɱ sabbathā sabbaɱ kassaci kimhici, sabbaso ārakkhe asati ārakkhanirodhā api nu kho daṇḍādāna - satthādāna - kalaha - viggaha - vivāda - tuvantuvaɱ - pesuñña - musā - vādā aneke pāpakā akusalā dhammā sambhaveyyunti?.

"No hetaɱ bhante. "

Tasmātihānanda eseva hetu etaɱ nidānaɱ esa samudayo esa paccayo daṇḍadānasatthādānakalahaviggahavivādatuvantuvaɱpesuññamusāvādānaɱ anekesaɱ pāpakānaɱ akusalānaɱ dhammānaɱ sambhavāya yadidaɱ ārakkho.

11. Macchariyaɱ paṭicca ārakkho'ti iti kho panetaɱ vuttaɱ tadānanda imināpetaɱ pariyāyena veditabbaɱ yathā macchariyaɱ paṭicca ārakkho: macchariyaɱ ca hi ānanda nābhavissa sabbena sabbaɱ sabbathā sabbaɱ kassaci kimhici, sabbaso macchariye asati macchariyanirodhā api nu kho ārakkho paññāyethāti?

"No hetaɱ bhante."

Tasmātihānanda eseva hetu etaɱ nidānaɱ esa samudayo esa paccayo ārakkhassa yadidaɱ macchariyaɱ.

12. Pariggahaɱ paṭicca macchariyanti iti kho panetaɱ vuttaɱ. Tadānanda imināpetaɱ pariyāyena veditabbaɱ. Yathā pariggahaɱ paṭicca macchariyaɱ: [page 060] pariggaho ca hi ānanda nābhavissa sabbena sabbaɱ sabbathā sabbaɱ kassaci kimhici, sabbaso pariggahe asati pariggahanirodhā api nu kho macchariyaɱ paññāyethā ti?

"No hetaɱ bhante. "

Tasmātihānanda eseva hetu etaɱ nidānaɱ esa samudayo esa paccayo macchariyassa yadidaɱ pariggaho.

1. Ārakkhaɱ paṭicca ārakkhādhikaraṇaɱ - syā.

[BJT Page 088]

13. "Ajjhosānaɱ paṭicca pariggaho'ti iti kho panetaɱ vuttaɱ. Tadānanda imināpetaɱ pariyāyena veditabbaɱ. Yathā ajjhosānaɱ paṭicca paṭiggaho: ajjhosānaɱ ca hi ānanda nābhavissa sabbesa sabbaɱ sabbathā sabbaɱ kassaci kimhici. Sabbaso ajjhosāne asati ajjhosānanirodhā nirodhā api nu kho pariggaho paññāyethā?"Ti.

"No hetaɱ bhante. "

"Tasmātihānanda eseva hetu etaɱ nidānaɱ esa samudayo esa paccayo pariggahassa yadidiɱ ajjhosānaɱ."

14. "Chandarāgaɱ paṭicca ajjhosānanti iti kho panetaɱ vuttaɱ. Tadānanda imināpetaɱ pariyāyena veditabbaɱ. Yathā chandarāgaɱ paṭicca ajjhosānaɱ: chandarāgo ca hi ānanda nābhavissa sabbena sabbaɱ sabbathā sabbaɱ kassaci kimhici, sabbaso chandarāge asati chandarāganirodhā api nu kho ajjhosānaɱ paññāyethā?Ti."

"No hetaɱ bhante. "

"Tasmātihānanda eseva hetu etaɱ nidānaɱ esa samudayo esa paccayo ajjhosānassa yadidaɱ chandarāgo. "

15. "Vinicchayaɱ paṭicca chandarāgo'ti iti kho panetaɱ vuttaɱ. Tadānanda imināpetaɱ pariyāyena veditabbaɱ yathā vinicchayaɱ paṭicca chandarāgo: vinicchayo ca hi ānanda nābhavissa sabbena sabbaɱ sabbathā sabbaɱ kassaci kimhici, sabbaso vinicchaye asati vinicchayanirodhā api nu kho chandarāgo paññāyethā?"Ti.

[page 061] "no hetaɱ bhante. "

"Tasmātihānanda eseva hetu etaɱ nidānaɱ esa samudayo esa paccayo chandarāgassa, yadidaɱ vinicchayo. "

16. "Lābhaɱ paṭicca vinicchayo'ti iti kho panetaɱ vuttaɱ tadānanda imināpetaɱ pariyāyena veditabbaɱ. Yathā lābhaɱ paṭicca vinicchayo: lābho ca hi ānanda nābhavissa sabbena sabbaɱ sabbathā sabbaɱ kassaci kimhici, sabbaso lābhe asati lābhanirodhā api nu kho vinicchayo paññāyethā?Ti.

"No hetaɱ bhante"

"Tasmātihānanda eseva hetu etaɱ nidānaɱ esa samudayo esa paccayo vinicchayassa yadidaɱ lābho. "

17. "Pariyesanaɱ paṭicca lābho'ti iti kho panetaɱ vuttaɱ. Tadānanda imināpetaɱ pariyāyena veditabbaɱ. Yathā pariyesanaɱ paṭicca lābho: pariyesanā ca hi ānanda nābhavissa sabbena sabbaɱ sabbathā sabbaɱ kassaci kimhici, sabbaso pariyesanāya asati pariyesanānirodhā api nu kho lābho paññāyethā?"Ti.

"No hetaɱ bhante. "

"Tasmātihānanda eseva hetu etaɱ nidānaɱ esa samudayo esa paccayo lābhassa yadidaɱ pariyesanā. "

[BJT Page 090]

18. Taṇhaɱ paṭicca pariyesanā'ti iti kho panetaɱ vuttaɱ. Tadānanda imināpetaɱ pariyāyena veditabbaɱ. Yathā taṇhaɱ paṭicca pariyesanā: taṇhā ca hi ānanda nābhavissa sabbena sabbaɱ sabbathā sabbaɱ kassaci kimhici, seyyathīdaɱ kāmataṇhā bhavataṇhā vibhavataṇhā, sabbaso taṇhā nirodhā api nu kho pariyesanā paññāyethā?Ti.

"No hetaɱ bhante. "

"Tasmātihānanda eseva hetu etaɱ nidānaɱ esa samudayo esa paccayo pariyesanāya yadidaɱ taṇhā.

Iti kho ānanda ime dve dhammā dvayena vedanāya ekasamosaraṇā bhavanti. "

19. [page 062] "phassapaccayā vedanā'ti iti kho panetaɱ vuttaɱ. Tadānanda iminā petaɱ pariyāyena veditabbaɱ yathā phassapaccayā vedanā: phasso ca hi ānanda nābhavissa sabbena sabbaɱ sabbathā sabbaɱ kassaci kimhici, seyyathīdaɱ - cakkhusamphasso sotasamphasso ghānasamphasso jivhāsamphasso kāyasamphasso manosamphasso, sabbaso phasse asati phassanirodhā api nu kho vedanā paññāyethā?"Ti.

"No hetaɱ bhante. "

"Tasmātihānanda eseva hetu etaɱ nidānaɱ esa samudayo esa paccayo vedanāya yadidaɱ phasso. "

20. "Nāmarūpapaccayā phasso'ti iti kho panetaɱ vuttaɱ. Tadānanda imināpetaɱ pariyāyena veditabbaɱ yathā nāmarūpapaccayā phasso: yehi ānanda ākārehi yehi liṅgehi yehi nimittehi yehi uddesehi nāmakāyassa paññatti hoti, tesu ākāresu tesu liṅgesu tesu nimittesu tesu uddesesu asati api nu kho rūpakāye adhivacanasamphasso paññāyethāti

"No hetaɱ bhante. "

"Yehi ānanda ākārehi yehi liṅgehi yehi nimittehi yehi uddesehi rūpakāyassa paññatti hoti, tesu ākāresu tesu liṅgesu tesu nimittesu tesu uddesesu asati api nu kho nāmakāye paṭighasamphasso paññāyethā?"Ti.

"No hetaɱ bhante."

[BJT Page 092]

"Yehi ānanda ākārehi yehi liṅgehi yehi nimittehi yehi uddesehi nāmakāyassa ca rūpakāyassa ca paññatti hoti, tesu ākāresu tesu liṅgesu tesu nimittesu tesu uddesesu asati api nu kho adhivacanasamphasso vā paṭighasamphasso vā paññāyethā?"Ti.
"No hetaɱ bhante. "

"Yehi ānanda ākārehi yehi liṅgehi yehi nimittehi yehi uddesehi nāmarūpassa paññatti hoti, tesu ākāresu tesu liṅgesu tesu nimittesu tesu uddesesu asati api nu kho phasso paññāyethā?"Ti.

"No hetaɱ bhante."

"Tasmātihānanda eseva hetu etaɱ nidānaɱ esa samudayo esa paccayo phassassa yadidaɱ nāmarūpaɱ.

21. "Viññāṇapaccayā nāmarūpanti iti kho panetaɱ [page 063] vuttaɱ. Tadānanda iminā petaɱ pariyāyena veditabbaɱ. Yathā viññāṇapaccayā nāmarūpaɱ. Viññāṇaɱ ca hi ānanda mātukucchismiɱ na okkamissatha, api nu kho nāmarūpaɱ mātukucchismiɱ samuccissathāti"?

"No hetaɱ bhante. "

"Viññāṇaɱ ca hi ānanda mātukucchiɱ okkamitvā vokkamissatha, api nu kho nāmarūpaɱ itthattāya abhinibbattissathāti"?

"No hetaɱ bhante".

"Viññāṇaɱ ca hi ānanda daharasseva sato vocchijjissatha kumārakassa vā kumārikāya vā, api nu kho nāmarūpaɱ vuddhiɱ virūḷhiɱ vepullaɱ āpajjissathāti'?

"No hetaɱ bhante. "

'Tasmātihānanda eseva hetu etaɱ nidānaɱ. Esa samudayo esa paccayo nāmarūpassa yadidaɱ viññāṇaɱ. "

22. "Nāmarūpapaccayā viññāṇanti iti kho panetaɱ vuttaɱ. Tadānanda imināpetaɱ pariyāyena veditabbaɱ. Yathā nāmarūpapaccayā viññāṇaɱ: viññāṇaɱ ca hi ānanda nāmarūpe patiṭṭhaɱ na labhissatha, api nu kho āyatiɱ jātijarāmaraṇaɱ dukkhasamudayasambhavo paññāyethāti"?

"No hetaɱ bhante. "

"Tasmātihānanda, eseva hetu etaɱ nidānaɱ esa samudayo esa paccayo viññāṇassa yadidaɱ nāmarūpaɱ."

[BJT Page 094]

"Ettāvatā kho ānanda jāyetha vā jīyetha vā mīyetha vā cavetha vā upapajjetha vā, ettāvatā adhivacanapatho, ettāvatā niruttipatho, ettāvatā viññattipatho, ettāvatā paññāvacaraɱ ettāvatā vaṭṭaɱ vattati, (ettāvatā) [page 064] itthattaɱ paññapanāya, yadidaɱ nāmarūpaɱ saha viññāṇena aññamaññapaccayatāya pavattati. "

23. "Kittāvatā ca ānanda attānaɱ paññapento paññapeti: rūpiɱ vā hi ānanda parittaɱ attānaɱ paññapento paññapeti 'rūpī me paritto attāti'ti, rūpiɱ vā hi ānanda anantaɱ attānaɱ paññapento paññapeti 'rūpī me ananto attā'ti, 'arūpiɱ vā hi ānanda parittaɱ attānaɱ paññapento paññapeti 'arūpī me paritto attā'ti, arūpiɱ vā hi ānanda anantaɱ attānaɱ paññapento paññapeti 'arūpī me ananto attā'ti.

24. "Tatrānanda yo so rūpiɱ parittaɱ attānaɱ paññapento paññapeti1, etarahi vā so rūpiɱ parittaɱ attānaɱ paññapento paññapeti. Tattha bhāviɱ vā so rūpiɱ parittaɱ attānaɱ paññapento paññapeti. Atathaɱ vā pana santaɱ tathattāya upakappessāmī ti iti vā panassa hoti. Evaɱ santaɱ kho ānanda rūpiɱ parittattānudiṭṭhi anusetīti iccālaɱ vacanāya.

25. "Tatrānanda yo so rūpiɱ anantaɱ attānaɱ paññapento paññapeti, etarahi vā so rūpiɱ anantaɱ attānaɱ paññapento paññapeti, tattha bhāviɱ vā so rūpiɱ anantaɱ attānaɱ paññapento paññapeti. Atathaɱ vā pana santaɱ tathattāya upakappessāmīti iti vā panassa hoti. Evaɱ santaɱ kho ānanda rūpiɱ anattattānudiṭṭhi anusetīti iccālaɱ vacanāya.
- - - - - - - - - - - - - - - - - - - - - - -
1. Paññāpetto paññāpeti, katthaci.

[BJT Page 096]

26. "Tatrānanda yo so arūpiɱ parittaɱ attānaɱ paññapento paññapeti, etarahi vā so arūpiɱ parittaɱ attānaɱ paññapento paññapeti, tattha bhāviɱ vā so arūpiɱ parittaɱ attānaɱ paññapento paññapeti. Atathaɱ vā pana santaɱ tathattāya upakappessāmīti iti vā panassa hoti. Evaɱ santaɱ kho ānanda arūpiɱ parittattānudiṭṭhi anusetīti iccālaɱ vacanāya.

27. "Tatrānanda yo so arūpiɱ anantaɱ attānaɱ paññapento paññapeti, etarahi vā so arūpiɱ anantaɱ attānaɱ paññapento paññapeti. Tattha bhāviɱ vā so arūpiɱ anantaɱ attānaɱ paññapento paññapeti. Atathaɱ vā pana santaɱ tathattāya upakappessāmīti iti vā [page 065] panassa hoti. Evaɱ santaɱ kho ānanda arūpiɱ anattattānudiṭṭhi anusetīti iccālaɱ vacanāya. Ettāvatā kho ānanda attānaɱ paññapento paññapeti.
28. "Kittāvatā cānanda attānaɱ na paññapento na paññapeti:

Rūpiɱ vā hi ānanda parittaɱ attānaɱ na paññapento na paññapeti 'rūpī me paritto attā'ti. Rūpiɱ vā hi ānanda anantaɱ attānaɱ na paññapento na paññapeti. 'Rūpī me ananto attā'ti. Arūpiɱ vā hi ānanda parittaɱ attānaɱ na paññapento na paññapeti 'arūpī me paritto attā'ti. Arūpiɱ vā hi ānanda anantaɱ attānaɱ na paññapento na paññapeti 'arūpī me ananto attā'ti.

29. "Tatrānanda yo so rūpiɱ parittaɱ attānaɱ na paññapento, na paññapeti, etarahi vā so rūpiɱ parittaɱ attānaɱ na paññapento na paññapeti. Tattha bhāviɱ vā so rūpiɱ parittaɱ attānaɱ na paññapento na paññapeti. Atathaɱ vā pana santaɱ tathattāya upakappessāmī ti iti vā panassa na hoti, evaɱ santaɱ kho ānanda rūpiɱ parittattānudiṭṭhi nānusetīti iccālaɱ vacanāya.

[BJT Page 098]

30. "Tatrānanda, yo so rūpiɱ anantaɱ attānaɱ na paññapento na paññapeti, etarahi vā so rūpiɱ anantaɱ attānaɱ na paññapento na paññapeti. Tattha bhāviɱ vā so rūpiɱ anantaɱ attānaɱ na paññapento na paññapeti. 'Atathaɱ vā pana santaɱ tathattāya upakappessāmī'ti iti vā panassa na hoti. Evaɱ santaɱ kho ānanda rūpiɱ anattattānudiṭṭhi nānusetīti iccālaɱ vacanāya.
31. "Tatrānanda, yo so arūpiɱ parittaɱ attānaɱ na paññapento na paññapeti, etarahi vā so arūpiɱ parittaɱ attānaɱ na paññapento na paññapeti. Tattha bhāviɱ vā so arūpiɱ parittaɱ attānaɱ na paññapento na paññapeti. 'Atathaɱ vā pana santaɱ tathattāya upakappessāmī'ti iti vā panassa na hoti. Evaɱ santaɱ kho ānanda arūpiɱ parittattānudiṭṭhi nānusetīti iccālaɱ vacanāya.

32. "Tatrānanda, yo so arūpiɱ anantaɱ attānaɱ na paññapento na paññapeti, etarahi mā so arūpiɱ anantaɱ attānaɱ na paññapento na paññapeti. Tattha bhāviɱ vā so arūpiɱ anantaɱ attānaɱ na paññapento na paññapeti. 'Atathaɱ vā pana santaɱ tathattāya upakappessāmī'ti iti vā panassa [page 066] na hoti. Evaɱ santaɱ kho ānanda, arūpiɱ anattattānudiṭṭhi nānusetīti iccālaɱ vacanāya. Ettāvatā kho ānanda attānaɱ na paññapento na paññapeti.

33. "Kittāvatā ca ānanda attānaɱ samanupassamāno samanupassati.

Vedanaɱ vāhi ānanda, attānaɱ samanupassamāno samanupassati: 'vedanā me attā'ti. 'Na heva kho me vedanā attā, appaṭisaɱvedano me attā'ti iti vā hi ānanda, attānaɱ samanupassamāno samanupassati. 'Na heva kho me vedanā attā, no'pi appaṭisaɱvedano me attā, attā me vedayati vedanādhammo hi me attā'ti iti vā hi ānanda, attānaɱ samanupassamāno samanupassati.

[BJT Page 100]

34. Tatrānanda, yo so evamāha: 'vedanā, me attā'ti, so evamassa vacanīyo: 'tisso kho imā āvuso vedanā: sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā. Imāsaɱ kho tvaɱ tissannaɱ vedanānaɱ katamaɱ attato samanupassasī ti'. Yasmiɱ ānanda, samaye sukhaɱ vedanaɱ vedeti, neva tasmiɱ samaye dukkhaɱ vedanaɱ vedeti, na adukkhamasukhaɱ vedanaɱ vedeti, sukhaɱ yeva tasmiɱ samaye vedanaɱ vedeti. Yasmiɱ ānanda, samaye dukkhaɱ vedanaɱ vedeti, neva tasmiɱ samaye sukhaɱ vedanaɱ vedeti, na adukkhamasukhaɱ vedanaɱ vedeti, dukkhaɱ yeva tasmiɱ samaye vedanaɱ vedeti. Yasmiɱ ānanda, samaye adukkhamasukhaɱ vedanaɱ vedeti, neva tasmiɱ samaye sukhaɱ vedanaɱ vedeti, na dukkhaɱ vedanaɱ vedeti, adukkhamasukhaɱ yeva tasmiɱ samaye vedanaɱ vedeti.

35. "Sukhā pi kho ānanda, vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā. Dukkhāpi kho ānanda vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā [page 067] vayadhammā virāgadhammā nirodhadhammā. Adukkhamasukhā pi kho ānanda vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā. Tassa sukhaɱ vedanaɱ vedayamānassa1 'eso me attā'ti hoti. Tassā yeva sukhāya vedanāya nirodhā 'vyaggo me attā'ti hoti. Dukkhaɱ vedanaɱ vedayamānassa 'eso me attā'ti hoti. Tassā yeva dukkhāya vedanāya nirodhā 'vyaggo me attā'ti hoti. Adukkhamasukhaɱ vedanaɱ vedayamānassa 'eso me attā'ti hoti. Tassā yeva adukkhamasukhāya vedanāya nirodhā 'vyaggo me attā'ti hoti. Iti so diṭṭheva dhamme aniccaɱ sukhaɱ dukkhaɱ vokiṇṇaɱ2 uppādavayadhammaɱ attānaɱ samanupassamāno samanupassati. Yo so evamāha 'vedanā me attā'ti. Tasmātihānanda, etenapetaɱ nakkhamati 'vedanā me attā'ti samanupassituɱ.

36. "Tatrānanda, yo so evamāha 'naheva kho me vedanā attā, appaṭisaɱvedano me attā'ti, so evamassa vacanīyo 'yattha panāvuso sabbaso vedayitaɱ natthi, api nu kho tattha ayamahamasmī'ti 3 siyā?"Ti.

"No hetaɱ bhante. "

"Tasmātihānanda, etenapetaɱ nakkhamati 'naheva kho me vedanā attā, appaṭisaɱvedano me attā'ti samanupassituɱ.

1. Vediyamānassa - katthaci. 2. Aniccasukhadukkhavokiṇṇaɱ - katthaci 3. Ahamasmīti, sīmu.

[BJT Page 102]

37. Tatrānanda, yo so evamāha 'naheva kho me vedanā attā, no'pi appaṭisaɱvedano me attā, attā me vedeti, vedanādhammo hi me attā'ti, so evamassa vacanīyo: 'vedanā ca hi āvuso sabbena sabbaɱ sabbathā sabbaɱ aparisesā nirujjheyyuɱ, sabbaso vedanāya asati vedanānirodhā api nu kho tattha ayamahamasmiti siyā?"Ti.

"No hetaɱ bhante."

"Tasmātihānanda, etenapetaɱ nakkhamati ' naheva [page 068] kho me vedanā attā, no pi appaṭisaɱvedano me attā, attā me vedayati, vedanādhammo hi me attā'ti samanupassituɱ."

38. "Yato kho panānanda, bhikkhu neva vedanaɱ attānaɱ samanupassati, no pi appaṭisaɱvedanaɱ attānaɱ samanupassati, no pi 'attā me vedayati vedanādhammo hi me attā'ti samanupassati, so evaɱ asamanupassanto na ca kiñci loke upādiyati, anupādiyaɱ na paritassati, aparitassaɱ paccattaɱ yeva parinibbāyissati. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyā'ti pajānāti.

39. "Evaɱ vimuttacittaɱ kho ānanda, bhikkhuɱ yo evaɱ vadeyya" hoti tathāgato parammaraṇā iti'ssa diṭṭhi"ti tadakallaɱ. "Na hoti tathāgato parammaraṇā iti'ssa diṭṭhiti tadakallaɱ. "Hoti ca na ca hoti tathāgato parammaraṇā iti'ssa diṭṭhi"ti tadakallaɱ. "Neva hoti, na na hoti tathāgato parammaraṇā iti'ssa diṭṭhi"ti tadakallaɱ. Taɱ kissa hetu: yāvatā ānanda adhivacanaɱ, yāvataɱ adhivacanapatho, yāvatā nirutti, yāvatā niruttipatho, yāvatā paññatti, yāvatā paññattipatho, yāvatā paññā, yāvatā paññāvacaraɱ yāvatā vaṭṭaɱ vaṭṭati, 1 tadabhiññā vimutto bhikkhu "tadabhiññā vimutto bhikkhu 2 na jānāti na passati iti'ssa diṭṭhi"ti tadakallaɱ.

40. "Satta kho imā ānanda, viññāṇaṭṭhitiyo, dve āyatanāni, katamā satta:

Santānanda sattā nānāttakāyā [page 069] nānattasaññino seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā. Ayaɱ paṭhamā viññāṇaṭṭhiti.

1. Yācanā vaṭṭaɱ yācanā vaṭṭati - machasaɱ. 2. Vimuttaɱ bhikkhuɱ - machasaɱ.

[BJT Page 104]

"Santānanda, sattā nānattakāyā ekattasaññino seyyathāpi devā brahmakāyikā paṭhamābhinibbattā. Ayaɱ dutiyā viññāṇaṭṭhiti.

Santānanda, sattā ekattakāyā nānattasaññino seyyathāpi devā subhakiṇhā. Ayaɱ catutthā1 viññāṇaṭṭhiti.

"Santānanda, sattā sabbaso rūpasaññānaɱ samatikkamā paṭighasaññānaɱ atthaṅgamā nānattasaññānaɱ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanūpagā. Ayaɱ pañcamā2 viññāṇaṭṭhiti.

"Sattānanda, sattā sabbaso ākāsānañcāyatanaɱ samatikkamma 'anantaɱ viññāṇa'nti viññāṇañcāyatanūpagā. Ayaɱ chaṭṭhā3 viññāṇaṭṭhiti.

"Sattānanda, sattā sabbaso viññāṇañcāyatanaɱ samatikkamma 'natthi kiñcī'ti ākiñcaññāyatanūpagā. Ayaɱ sattamā4 viññāṇaṭṭhiti.

Asaññasattāyatanaɱ, nevasaññānāsaññāyatanameva dutiyaɱ.

41. Tatrānanda, yāyaɱ paṭhamā viññāṇaṭṭhiti nānattakāyā nānattasaññino seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā, yo nu kho ānanda, tañca pajānāti, tassā ca samudayaɱ pajānāti, tassā ca atthaṅgamaɱ pajānāti, tassā ca assādaɱ pajānāti, tassā ca ādīnavaɱ pajānāti, tassā ca nissaraṇaɱ pajānāti, kallaɱ nu tena tadabhinanditunti?"

[page 070] "no hetaɱ bhante. "

"Tatrānanda, yāyaɱ dutiyā viññāṇaṭṭhiti nānattakāyā ekattasaññino seyyathāpi devā brahmakāyikā paṭhamābhinibbattā, yo nu kho ānanda, tañca pajānāti, tassā ca samudayaɱ pajānāti, tassā ca atthaṅgamaɱ pajānāti, tassā ca assādaɱ pajānāti, tassā ca ādīnavaɱ pajānāti, tassā ca nissaraṇaɱ pajānāti, kallaɱ nu tena tadabhinanditunti?"

"Tatrānanda, yāyaɱ tatiyā viññāṇaṭṭhiti ekattakāyā nānattasaññino seyyathāpi devā ābhassarā, yo nu kho ānanda, tañca pajānāti, tassā ca samudayaɱ pajānāti, tassā ca atthaṅgamaɱ pajānāti, tassā ca assādaɱ pajānāti, tassā ca ādīnavaɱ pajānāti, tassā ca nissaraṇaɱ pajānāti, kallaɱ nu tena tadabhinanditunti?"
"Tatrānanda, yāyaɱ catutthā viññāṇaṭṭhiti ekattakāyā ekattasaññino seyyathāpi devā subhakiṇṇā, yo nu kho ānanda, tañca pajānāti, tassā ca samudayaɱ pajānāti, tassā ca atthaṅgamaɱ pajānāti, tassā ca assādaɱ pajānāti, tassā ca ādīnavaɱ pajānāti, tassā ca nissaraṇaɱ pajānāti, kallaɱ nu tena tadabhinanditunti?" "Tatrānanda, yāyaɱ pañcamā viññāṇaṭṭhiti sabbaso rūpasaññānaɱ samatikkamā paṭighasaññānaɱ atthaṅgamā nānattasaññānaɱ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanūpagā. Yo nu kho ānanda, tañca pajānāti, tassā ca samudayaɱ pajānāti, tassā ca atthaṅgamaɱ pajānāti, tassā ca assādaɱ pajānāti, tassā ca ādīnavaɱ pajānāti, tassā ca nissaraṇaɱ pajānāti, kallaɱ nu tena tadabhinanditunti?"
"Tatrānanda, yāyaɱ chaṭṭhā viññāṇaṭṭhiti sabbaso ākāsānañcāyatanaɱ samatikkamma anantaɱ viññāṇa'nti viññāṇañcāyatanūpagā, yo nu kho ānanda, tañca pajānāti, tassā ca samudayaɱ pajānāti, tassā ca atthaṅgamaɱ pajānāti, tassā ca assādaɱ pajānāti, tassā ca ādīnavaɱ pajānāti, tassā ca nissaraṇaɱ pajānāti, kallaɱ nu tena tadabhinanditunti?"

"Tatrānanda, yāyaɱ sattamā viññāṇaṭṭhiti sabbaso viññāṇañcāyatanaɱ samatikkamma 'natthi kiñci'ti ākiñcaññāyatanūpagā, yo nu kho ānanda, tañca pajānāti, tassā ca samudayaɱ pajānāti, tassā ca atthaṅgamaɱ pajānāti, tassā ca assādaɱ pajānāti, tassā ca ādīnavaɱ pajānāti, tassā ca nissaraṇaɱ pajānāti, kallaɱ nu tena tadabhinanditunti?"

"No hetaɱ bhante. "

1. Catutthi - sīmu, machasaɱ, syā, [PTS. 2.] Pañcamī - sīmu, machasaɱ, syā. [PTS]
3. Chaṭṭhī, sīmu - machasaɱ, syā, [PTS. 4.] Sattamī - sīmu, machasaɱ, syā, [PTS]

[BJT Page 106]

"Tatrānanda, yadidaɱ asaññasattāyatanaɱ, yo nu kho ānanda, tañca pajānāti, tassa ca samudayaɱ pajānāti, tassa ca atthaṅgamaɱ pajānāti, tassa ca assādaɱ pajānāti, tassa ca ādīnavaɱ pajānāti, tassa ca nissaraṇaɱ pajānāti, kallaɱ nu tena tadabhinanditunti?"

"No hetaɱ bhante. "

"Tatrānanda, yadidaɱ nevasaññānāsaññāyatanaɱ, yo nu kho ānanda, tañca pajānāti, tassa ca samudayaɱ pajānāti, tassa ca atthaṅgamaɱ pajānāti, tassa ca assādaɱ pajānāti, tassa ca ādīnavaɱ pajānāti. Tassa ca nissaraṇaɱ pajānāti, kallaɱ nu tena tadabhinanditunti?"

"No hetaɱ bhante. "

"Yato kho ānanda, bhikkhu imāsañca sattannaɱ viññāṇaṭṭhitinaɱ, imesañca dvinnaɱ āyatanānaɱ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ viditvā anupādā vimutto hoti. Ayaɱ vuccatānanda, bhikkhu paññāvimutto.

42. "Aṭṭha kho ime ānanda vimokkhā. Katame aṭṭha:

Rūpī rūpāni passati. Ayaɱ paṭhamo vimokkho.

Ajjhattaɱ arūpasaññībahiddhā rūpāni passati. Ayaɱ dutiyo vimokkho.

[page 071] subhanteva adhimutto hoti. Ayaɱ tatiyo vimokkho.

Sabbaso rūpasaññānaɱ samatikkamā paṭighasaññānaɱ atthaṅgamā nānattasaññānaɱ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanaɱ upasampajja viharati. Ayaɱ catuttho vimokkho.

Sabbaso ākāsānañcāyatanaɱ samatikkamma 'anantaɱ viññāṇa'nti viññāṇañcāyatanaɱ upasampajja viharati. Ayaɱ pañcamo vimokkho.

Sabbaso viññāṇañcāyatanaɱ samatikkamma 'natthi kiñcī'ti ākiñcaññāyatanaɱ upasampajja viharati. Ayaɱ chaṭṭho vimokkho,

Sabbaso ākiñcaññāyatanaɱ samatikkamma nevasaññānāsaññāyatanaɱ upasampajja viharati. Ayaɱ sattamo vimokkho.

Sabbaso nevasaññānāsaññāyatanaɱ samatikkamma saññāvedayitanirodhaɱ upasampajja viharati. Ayaɱ aṭṭhamo vimokkho.

Ime kho ānanda, aṭṭha vimokkhā.

[BJT Page 108]

"Yato kho ānanda, bhikkhu ime aṭṭha vimokkhe anulomampi samāpajjati, paṭilomampi samāpajjati, anulomapaṭilomampi samāpajjati, yatthicchakaɱ yadicchakaɱ yāvadicchakaɱ samāpajjati pi vuṭṭhāti pi, āsavānañca khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati, ayaɱ vuccatānanda, bhikkhu ubhatobhāgavimutto. Imāya ca ānanda ubhatobhāgavimuttiyā aññā ubhatobhāgavimutti uttarītarā vā paṇītatarā vā natthi"ti.

Idamavoca bhagavā attamano āyasmā ānando bhagavato bhāsitaɱ abhinandīti.

Mahānidānasuttaɱ niṭṭhitaɱ dutiyaɱ.

[BJT Page 110]

3 [page 072] mahāparinibbānasuttaɱ

Evaɱ me sutaɱ: ekaɱ samaɱ bhagavā rājagahe viharati gijjhakūṭe pabbate. Tena kho pana samayena rājā māgadho ajātasattu vedehīputto vajjī abhiyātukāmo hoti. So evamāha: 'ahaɱ hi ime vajjī evaɱmahiddhike evaɱmahānubhāve ucchecchāmi, 1 vināsessāmi vajjī, anayabyasanaɱ āpādessāmi vajjī'ti.

2. Atha kho rājā māgadho ajātasattu vedehiputto vassakāraɱ brāhmaṇaɱ magadhamahāmattaɱ āmantesi:

"Ehi tvaɱ brāhmaṇa, yena bhagavā tenupasaṅkama. Upasaṅkamitvā mama vacanena bhagavato pāde sirasā vandāhi. Appābādhaɱ appātaṅkaɱ lahuṭṭhānaɱ balaɱ phāsuvihāraɱ puccha: 'rājā bhante, māgadho ajātasattu vedehiputto bhagavato pāde sirasā vandati. Appābādhaɱ appātaṅkaɱ lahuṭṭhānaɱ balaɱ phāsuvihāraɱ pucchatī'ti.

Evaɱ ca vadehi: 'rājā bhante, māgadho ajātasattu vedehiputto vajjī abhiyātukāmo hoti. So evamāha: ahaɱ hi ime vajjī evaɱmahiddhike evaɱmahānubhāve ucchecchāmi, vināsessāmī vajjī, [page 073] anayabyasanaɱ āpādessāmī vajjī'ti. Yathā ca te bhagavā byākaroti, taɱ sādhunaɱ uggahetvā mama āroceyyāsi. Na hi tathāgatā vitathaɱ bhaṇantī"ti.

3. 'Evaɱ ho'ti kho vassakāro brāhmaṇo magadhamahāmatto rañño māgadhassa ajātasattussa vedehiputtassa paṭissutvā, bhaddāni bhaddāni yānāni yojāpetvā, 2 bhaddaɱ yānaɱ abhirūhitvā, bhaddehi bhaddehi yānehi rājagahamhā niyyāsi. Yena gijjhakūṭo pabbato tena pāyāsi. Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattiko'va yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiɱ sammodi. Sammodanīyaɱ kathaɱ sārānīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho vassakāro brāhmaṇo magadhamahāmatto bhagavantaɱ etadavoca:

1. Ucchejjāmi - aṭṭhakathā, syā, [PTS. 2.] Yojetvā - ma cha saɱ,

[BJT Page 112]

"Rājā bho gotama, māgadho ajātasattu vedehiputto bhoto gotamassa pāde sirasā vandati. Appābādhaɱ appātaṅkaɱ lahuṭṭhānaɱ balaɱ phāsuvihāraɱ pucchati. Rājā bho gotama, māgadho ajātasattu vedehiputto vajjī abhiyātukāmo. So evamāha: ahaɱ hi ime vajjī evaɱmahiddhike evaɱmahānubhāve ucchecchāmi, vināsessāmi vajjī anayabyasanaɱ āpādessāmi vajjī"ti.

(Vajjīnaɱ satta aparihāniyā dhammā:)

4. Tena kho pana samayena āyasmā ānando bhagavato piṭṭhito ṭhito hoti. Bhagavantaɱ vījayamāno1. Atha kho bhagavā āyasmantaɱ ānandaɱ āmantesi:
"Kinti te ānanda, sutaɱ: vajjī abhiṇhasannipātā sannipātabahulāti?

"Sutammetaɱ bhante, vajjī abhiṇhasannipātā sannipātabahulā"ti.

"Yāvakīvañca ānanda, vajjī abhiṇhasannipātā sannipātabahulā bhavissanti vuddhiyeva 2 ānanda, vajjīnaɱ pāṭikaṅkhā no parihāni."(1)

"Kinti te ānanda, [page 074] sutaɱ: vajjī samaggā sannipātanti, samaggā vuṭṭhahanti, samaggā vajjīkarakaṇīyāni karontīti?"
"Sutammetaɱ bhante,vajjī samaggā sannipatanti,samaggā vuṭṭhahanti,samaggā vajjīkaraṇīyāni karontī"ti.
"Yāvakīvañca ānanda, vajjī samaggā sannipatissanti, samaggā vuṭṭhahissanti, samaggā vajjikaraṇīyāni karissanti, vuddhiyeva ānanda vajjīnaɱ pāṭikaṅkhā, no parihāni. " (2)

"Kinti te ānanda sutaɱ: vajjī apaññattaɱ na paññapenti, paññattaɱ na samucchindanti, yathāpaññatte porāṇe vajjidhamme samādāya vattantīti?"

"Sutammetaɱ bhante, vajjī apaññattaɱ na paññapenti, paññattaɱ na samucchindanti, yathāpaññatte porāṇe vajjidhamme samādāya vattanti"ti.
1. Vijīyamāno, syā. 2. Vuḍḍhiyepha - syā. Vijayamāno - ma cha saɱ.

[BJT Page 114]

"Yāvakīvañca ānanda vajjī apaññattaɱ na paññapessanti, paññattaɱ na samucchindissanti, yathāpaññatte porāṇe vajjidhamme samādāya vattissanti, vuddhiyeva ānanda vajjīnaɱ pāṭikaṅkhā, no parihāni. (3)

Kinti te ānanda sutaɱ: vajjī ye te vajjīnaɱ vajjimahallakā, te sakkaronti garukaronti1 mānenti pūjenti, tesañca sotabbaɱ maññantīti?"

"Sutammetaɱ bhante, vajjī ye te vajjīnaɱ vajjimahallakā, te sakkaronti garukaronti mānenti pūjenti, tesañca sotabbaɱ maññantī"ti.

"Yāvakīvañca ānanda vajji ye te vajjīnaɱ vajjimahallakā, te sakkarissanti garukarissanti mānessanti pūjessanti, tesañca sotabbaɱ maññissanti, vuddhiyeva ānanda vajjīnaɱ pāṭikaṅkhā, no parihāni. " (4)

"Kinti te ānanda sutaɱ: vajjī yā tā kulitthiyo kulakumāriyo tā na okkassa pasayha vāsentī?"Ti.

"Sutammetaɱ bhante, vajjī yā tā kulitthiyo kulakumāriyo, tā na okkassa pasayha vāsenti" ti.

"Yāvakīvañca ānanda vajjī yā tā kulitthiyo kulakumāriyo, tā na okkassa pasayha vāsessanti, vuddhiyeva ānanda vajjīnaɱ pāṭikaṅkhā, no parihāni. " (5)

"Kinti te ānanda sutaɱ: vajjī yāni tāni vajjīnaɱ vajjicetiyāni abbhantarāni ceva bāhirāni ca, tāni sakkaronti garukaronti mānenti pūjenti, tesañca dinnapubbaɱ katapubbaɱ dhammikaɱ baliɱ no parihāpentīti?. "

[page 075] "sutammetaɱ bhante, vajjī yāni tāni vajjīnaɱ vajjicetiyāni abbhantarāni ceva bāhirāni ca, tāni sakkaronti garukaronti mānenti pūjenti, tesañca dinnapubbaɱ katapubbaɱ dhammikaɱ baliɱ no parihāpenti"ti.

1. Garuɱ karonti, - ma cha saɱ.

[BJT Page 116]

"Yāvakīvañca ānanda vajjī yāni tāni vajjīnaɱ vajjicetiyāni abbhantarāni ceva bāhirānica, tāni sakkarissanti garukarussanti mānessanti pūjessanti, tesañca dinnapubbaɱ katapubbaɱ dhammikaɱ baliɱ no parihāpessanti, vuddhiyeva ānanda vajjīnaɱ pāṭikaṅkhā, no parihāni. " (6)

"Kinti te ānanda sutaɱ: vajjīnaɱ arahantesu dhammikā rakkhāvaraṇagutti susaɱvihitā: kinni anāgatā ca arahanto vijitaɱ āgaccheyyuɱ, āgatā ca arahanto vijite phāsuɱ1 vihareyyunti?"
"Sutammetaɱ bhante vajjīnaɱ arahantesu dhammikā rakkhāvaraṇagutti susaɱvihitā: kinti anāgatā ca arahanto vijitaɱ āgaccheyyuɱ, āgatā ca arahanto vijite phāsuɱ vihareyyunti. "

"Yāvakīvañca ānanda vajjīnaɱ arahantesu dhammikā rakkhāvaraṇatutti susaɱvihitā bhavissanti: kinti anāgatā ca arahanto vijitaɱ āgaccheyyuɱ, āgatā ca arahanto vijite phāsuɱ vihareyyunti, vuddhiyeva ānanda vajjīnaɱ pāṭikaṅkhā, no parihānī'ti. " (7)

5. Atha kho bhagavā vassakāraɱ brāhmaṇaɱ magadhamahāmattaɱ āmantesi: "ekamidāhaɱ brāhmaṇa samayaɱ vesāliyaɱ viharāmi sārandade cetiye. Tatrāhaɱ vajjīnaɱ ime satta aparihāniye dhamme desesiɱ. Yāvakīvañca brāhmaṇa ime satta aparihāniyā dhammā vajjīsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu vajjī sandississanti, vuddhiyeva brāhmaṇa vajjīnaɱ pāṭikaṅkhā, no parihānī"ti.

(Iti vajjīnaɱ satta aparihāniyā dhammā. )

6. Evaɱ vutte vassakāro brāhmaṇo magadhamahāmatto bhagavantaɱ etadavoca: ekamekenāpi bho gotama aparihāniyena dhammena samannāgatānaɱ vajjīnaɱ vuddhiyeva pāṭikaṅkhā no [page 076] parihāni, ko pana vādo sattahi aparihāniyehi dhammehi, akaraṇīyā'ca, bho gotama vajjī raññā māgadhena ajātasattunā vedehiputtena yadidaɱ yuddhassa, aññatra upalāpanāya aññatra mithubhedā2.

"Bhanda ca'dāni mayaɱ bho gotama gacchāma, bahukiccā mayaɱ bahukaraṇīyā"ti.

"Yassa'dāni tvaɱ brāhmaṇa kālaɱ maññasī"ti.

1. Phāsu vihareyyuɱ, - ma cha saɱ. 2. Mithubhedāya, - ma cha saɱ.

[BJT Page 118]
Atha kho vassakāro brāhmaṇo magadhamahāmatto bhagavato bhāsitaɱ abhinanditvā anumoditvā uṭṭhāyāsanā pakkāmi.

7. Atha kho bhagavā acirapakkante vassakāre brāhmaṇe magadhamahāmatte āyasmantaɱ ānandaɱ āmantesi: "gaccha tvaɱ ānanda, yāvatikā bhikkhū rājagahaɱ upanissāya viharanti, te sabbe upaṭṭhānasālāyaɱ sannipātehī"ti.

'Evaɱ bhante'ti kho āyasmā ānando bhagavato paṭissutvā yāvatikā bhikkhū rājagahaɱ upanissāya viharanti, te sabbe upaṭṭhānasālāyaɱ sannipātetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhito kho āyasmā ānando bhagavantaɱ etadavoca: "sannipātito1 bhante bhikkhusaṅgho. Yassa'dāni bhante bhagavā kālaɱ maññatī"ti.

(1. Bhikkhūnaɱ satta aparihāniyā dhammā:)

8. Atha kho bhagavā uṭṭhāyāsanā yena upaṭṭhānasālā tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi "satta vo bhikkhave aparihāniye dhamme desessāmi. Taɱ suṇātha, sādhukaɱ manasikarotha, bhāsissāmī"ti. 'Evaɱ bhante'ti kho te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca:

"Yāvakīvañca bhikkhave bhikkhu abhiṇhasannipātā sannipātabahulā bhavissanti, vuddhiyeva bhikkhūnaɱ pāṭikaṅkhā no parihāni. (1)

Yāvakīvañca bhikkhave bhikkhū samaggā sannipatissanti samaggā vuṭṭhahissanti samaggā saṅghakaraṇīyāni [page 077] karissanti, vuddhiyeva bhikkhave bhikkhūnaɱ pāṭikaṅkhā no parihāni. (2)

Yāvakīvañca bhikkhave bhikkhu apaññattaɱ na paññapessanti 2, paññattaɱ na samucchindissanti, yathāpaññattesu sikkhāpadesu samādāya vattissanti, vuddhiyeva bhikkhave bhikkhūnaɱ pāṭikaṅkhā no parihāni. (3)

Yāvakīvañca bhikkhave bhikkhū ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā3, te sakkarissanti garukarissanti 4 mānessanti pūjessanti, tesañca sotabbaɱ maññissanti, vuddhiyeva bhikkhu bhikkhūnaɱ pāṭikaṅkhā no parihāni. (4)

1. Sannipātito, sīmu. 2. Paññāpessanti, [PTS. 3.] Saṅghapariṇāyakā, machasaɱ.
4. Garuɱkarissanti, machasaɱ.

[BJT Page 120]

Yāvakīvañca bhikkhave bhikkhū uppannāya taṇhāya ponobhavikāya na vasaɱ gacchanti, vuddhiyeva bhikkhave bhikkhūnaɱ pāṭikaṅkhā no parihāni. (5)

Yāvakīvañca bhikkhave bhikkhū āraññakesu senāsanesu sāpekkhā bhavissanti, vuddhiyeva bhikkhave bhikkhūnaɱ pāṭikaṅkhā no parihāni. (6)

Yāvakīvañca bhikkhave bhikkhū paccattaññeva satiɱ upaṭṭhapessanti1, 'kinti anāgatā ca pesalā sabrahmacārī āgaccheyyuɱ, āgatā ca pesalā sabrahmacārī phāsuɱ vihareyyunti, vuddhiyeva bhikkhave bhikkhūnaɱ pāṭikaṅkhā no parihāni. (7)
Yāvakīvañca bhikkhave ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandissanti, vuddhiyeva bhikkhave bhikkhūnaɱ pāṭikaṅkhā no parihāni.

(2. Aparepi bhikkhūnaɱ sattaaparihāniyā dhammā:)

19. Apare pi vo bhikkhave satta aparihāniye dhamme desessāmi. Taɱ suṇātha, sādhukaɱ manasikarotha, bhāsissāmīti. Evaɱ bhanteti kho te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca:

Yāvakīvañca bhikkhave bhikkhū na kammārāmā [page 078] bhavissanti na kammaratā na kammārāmataɱ anuyuttā, vuddhiyeva bhikkhave bhikkhūnaɱ pāṭikaṅkhā no parihāni. (1)

Yāvakīvañca bhikkhave bhikkhū na bhassārāmā bhavissanti na bhassaratā na bhassārāmataɱ anuyuttā, vuddhiyeva bhikkhave bhikkhūnaɱ pāṭikaṅkhā no parihāni. (2)

Yāvakīvañca bhikkhave bhikkhū na niddārāmā bhavissanti na niddāratā10 na niddārāmataɱ anuyuttā, vuddhiyeva bhikkhave bhikkhūnaɱ pāṭikaṅkhā no parihāni. (3)

Yāvakīvañca bhikkhave bhikkhū na saṅgaṇikārāmā bhavissanti na saṅgaṇikāratā na saṅgaṇikārāmataɱ anuyuttā, vuddhiyeva bhikkhave bhikkhūnaɱ pāṭikaṅkhā no parihāni. (4)

Yāvakīvañca bhikkhave bhikkhū na pāpicchā bhavissanti na pāpikānaɱ icchānaɱ vasaɱ gatā, vuddhiyeva bhikkhūnaɱ pāṭikaṅkhā no parihāni. (5)

1. Upaṭṭhāpessanti, [PTS]
10 [BJT] niraddātā [PTS] niddā - ratā
[BJT Page 122]

Yāvakīvañca bhikkhave bhikkhū na pāpamittā bhavissanti na pāpasahāyā na pāsampavaṅkā, vuddhiyeva bhikkhave bhikkhūnaɱ pāṭikaṅkhā no parihāni. (6)

Yāvakīvañca bhikkhave bhikkhū na oramattakena visesādhigamena antarā vosānaɱ āpajjissanti, vuddhiyeva bhikkhave bhikkhūnaɱ pāṭikaṅkhā no parihāni. (7)

Yāvakīvañca bhikkhave ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu bhikkhu sandissanti, vuddhiyeva bhikkhave bhikkhūnaɱ pāṭikaṅkhā no parihāni.

3. Aparepi satta aparihāniyā dhammā

10. Apare pi vo bhikkhave satta aparihāniye dhamme desessāmi. Taɱ suṇātha, sādhukaɱ manasi karotha, bhāsissāmī ti. 'Evaɱ bhante'ti kho te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca:

Yāvakīvañca bhikkhave bhikkhū saddhā bhavissanti, vuddhiyeva bhikkhave bhikkhūnaɱ pāṭikaṅkhā, no parihāni. Yāvakīvañca bhikkhave bhikkhū hirimā bhavissanti, vuddhiyeva bhikkhave bhikkhūnaɱ pāṭikaṅkhā, no parihāni. Yāvakīvañca bhikkhave bhikkhū ottappī bhavissanti, vuddhiyeva bhikkhave bhikkhūnaɱ pāṭikaṅkhā, no parihāni. Yāvakīvañca bhikkhave bhikkhū bahussutā [page 079] bhavissanti, vuddhiyeva bhikkhave bhikkhūnaɱ pāṭikaṅkhā, no parihāni. Yāvakīvañca bhikkhave bhikkhū āraddhaviriyā bhavissanti, vuddhiyeva bhikkhave bhikkhūnaɱ pāṭikaṅkhā, no parihāni. Yāvakīvañca bhikkhave bhikkhū upaṭṭhitasatī bhavissanti, vuddhiyeva bhikkhave bhikkhūnaɱ pāṭikaṅkhā, no parihāni. Yāvakīvañca bhikkhave bhikkhū paññavanto bhavissanti, vuddhiyeva bhikkhave bhikkhūnaɱ pāṭikaṅkhā, no parihāni.

Yāvakīvañca bhikkhave ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti, imesu sattasu aparihāniyesu dhammesu bhikkhū sandissanti, vuddhiyeva bhikkhave bhikkhūnaɱ pāṭikaṅkhā, no parihāni.

4. Apare pi satta aparihāniyā dhammā

11. Apare pi vo bhikkhave satta aparihāniye dhamme desessāmi. Taɱ suṇātha, sādhukaɱ manasikarotha, bhāsissāmīti. 'Evaɱ bhante'ti kho te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca:

Yāvakīvañca bhikkhave bhikkhū satisambojjhaṅgaɱ bhāvessanti, vuddhiyeva bhikkhave bhikkhūnaɱ pāṭikaṅkhā, no parihāni. Yāvakīvañca bhikkhave bhikkhū dhammavicayasambojjhaṅgaɱ bhāvessanti, vuddhiyeva bhikkhave bhikkhūnaɱ pāṭikaṅkhā, no parihāni. Yāvakīvañca bhikkhave bhikkhū viriyasambojjhaṅgaɱ bhāvessanti, vuddhiyeva bhikkhave bhikkhūnaɱ pāṭikaṅkhā, no parihāni. Yāvakīvañca bhikkhave bhikkhū pītisambojjhaṅgaɱ bhāvessanti, vuddhiyeva bhikkhave bhikkhūnaɱ pāṭikaṅkhā, no parihāni. Yāvakīvañca bhikkhave bhikkhū passaddhisambojjhaṅgaɱ bhāvessanti, vuddhiyeva bhikkhave bhikkhūnaɱ pāṭikaṅkhā, no parihāni. Yāvakīvañca bhikkhave bhikkhūsamādhisambojjhaṅgaɱ bhāvessanti, vuddhiyeva bhikkhave bhikkhūnaɱ pāṭikaṅkhā no parihāni. Yāvakīvañca bhikkhave bhikkhū upekkhāsambojjhaṅgaɱ bhāvessanti, vuddhiyeva bhikkhave bhikkhūnaɱ pāṭikaṅkhā, no parihāni.

[BJT Page 124]

Yāvakīvañca bhikkhave ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti, imesu ca aparihāniyesu dhammesu bhikkhū sandissanti, vuddhiyeva bhikkhave bhikkhūnaɱ pāṭikaṅkhā, no parihāni.

(5. Apare pi satta aparihāniyā dhammā:)

12. Apare pi vo bhikkhave satta aparihāniye dhamme desessāmi. Taɱ suṇātha, sādhukaɱ manasikarotha, bhāsissāmī ti. 'Evaɱ bhante'ti kho te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca:

Yāvakīvañca bhikkhave bhikkhū aniccasaññaɱ bhāvessanti, vuddhiyeva bhikkhave bhikkhūnaɱ pāṭikaṅkhā, no parihāni. Yāvakīvañca bhikkhave bhikkhū anattasaññaɱ bhāvessanti, vuddhiyeva bhikkhave bhikkhūnaɱ pāṭikaṅkhā, no parihāni. Yāvakīvañca bhikkhave bhikkhū asubhasaññaɱ bhāvessanti, vuddhiyeva bhikkhave bhikkhūnaɱ pāṭikaṅkhā, no parihāni. Yāvakīvañca bhikkhave bhikkhū ādīnavasaññaɱ bhāvessanti, vuddhiyeva bhikkhave bhikkhūnaɱ pāṭikaṅkhā, no parihāni. Yāvakīvañca bhikkhave bhikkhū pahānasaññaɱ bhāvessanti, vuddhiyeva bhikkhave bhikkhūnaɱ pāṭikaṅkhā, no parihāni. Yāvakīvañca bhikkhave bhikkhū virāgasaññaɱ bhāvessanti, vuddhiyeva bhikkhave bhikkhūnaɱ pāṭikaṅkhā, no parihāni. Yāvakīvañca bhikkhave bhikkhū nirodhasaññaɱ bhāvessanti, vuddhiyeva bhikkhave bhikkhūnaɱ pāṭikaṅkhā, no parihāni.

[page 080] yāvakīvañca bhikkhave ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandissanti vuddhiyeva bhikkhave bhikkhūnaɱ pāṭikaṅkhā no parihāni.

(6. Apare cha aparihāniyā dhammā:)

13. Apare bhikkhave cha aparihāniye dhamme desessāmi. Taɱ suṇātha, sādhukaɱ manasikarotha, bhāsissāmī'ti. 'Evaɱ bhante'ti kho te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca:

Yāvakīvañca bhikkhave bhikkhū metataɱ kāyakammaɱ paccupaṭṭhāpessanti sabrahmacārīsu āvī ceva raho ca, vuddhiyeva bhikkhave bhikkhūnaɱ pāṭikaṅkhā, no parihāni. (1)

Yāvakīvañca bhikkhave bhikkhū mettaɱ vacīkammaɱ paccupaṭṭhāpessanti sabrahmacārīsu āvī ceva raho ca, vuddhiyeva bhikkhave bhikkhūnaɱ pāṭikaṅkhā, no parihāni. (2)
Yāvakīvañca bhikkhave bhikkhū mettaɱ manokammaɱ paccupaṭṭhāpessanti sabrahmacārīsu āvī ceva raho ca, vuddhiyeva bhikkhave bhikkhūnaɱ pāṭikaṅkhā, no parihāni. (3)

Yāvakīvañca bhikkhave bhikkhū ye te lābhā dhammikā dhammaladdhā antamaso pattapariyāpannamattampi, tathārūpehi lābhehi appaṭivibhattabhogī1 bhavissanti sīlavantehi sabrahmacārīhi sādhāraṇabhogī, vuddhiyeva bhikkhave bhikkhūnaɱ pāṭikaṅkhā, no parihāni. (4)

1. Na appaṭivibhattabhogi, syā.

[BJT Page 126]

Yāvakīvañca bhikkhave bhikkhū yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññūppasatthāni1 aparāmaṭṭhāni samādhisaɱvattanikāni, tathārūpesu sīlesu sīlasāmaññagatā viharissanti sabrahmacārīhi āvī ceva raho ca, vuddhiyeva bhikkhave bhikkhūnaɱ pāṭikaṅkhā, no parihāni, (5)

Yāvakīvañca bhikkhave bhikkhūnaɱ yāyaɱ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammādukkhakkhayāya, tathārūpāya diṭṭhiyā diṭṭhisāmaññagatā viharissanti sabrahmacārīhi āvī ceva raho ca bhikkhave vuddhiyeva bhikkhūnaɱ pāṭikaṅkhā, no parihāni. (6)

[page 081] yāvakīvañca bhikkhave ime cha aparihāniyā dhammā bhikkhūsu ṭhassanti, imesu ca chasu aparihāniyesu dhammesu bhikkhū sandissanti, vuddhiyeva bhikkhave bhikkhūnaɱ pāṭikaṅkhā, no parihānīti.

(Bhikkhūnaɱ dhammīkathā:)

14. Tatra sudaɱ bhagavā rājagahe viharanto gijjhakūṭe pabbate etadeva bahulaɱ bhikkhūnaɱ dhammiɱ kathaɱ karoti: "iti sīlaɱ, iti samādhi, iti paññā. Sīlaparibhāvito samādhi mahapphalo hoti mahānisaɱso. Samādhiparibhāvitā paññā mahapphalā hoti mahānisaɱsā. Paññāparibhāvitaɱ cittaɱ sammadeva āsavehi vimuccati, seyyathīdaɱ2: kāmāsavā bhavāsavā3 avijjāsavā"ti.

15. Atha kho bhagavā rājagahe yathābhirattaɱ viharitvā āyasmantaɱ ānandaɱ āmantesi: āyāmānanda yena ambalaṭṭhikā tenupasaṅkamissāmāti. 'Evaɱ bhante'ti kho āyasmā ānando bhagavato paccassosi. Atha kho bhagavā mahatā bhikkhusaṅghena saddhiɱ yena ambalaṭṭhikā tadavasari tatra sudaɱ bhagavā ambalaṭṭhikāyaɱ viharati rājāgārake. Tatrapi sudaɱ4 bhagavā ambalaṭṭhikāyaɱ viharanto rājāgārake etadeva bahulaɱ bhikkhūnaɱ dhammiɱ kathaɱ karoti: "iti sīlaɱ, iti samādhi, iti paññā sīlaparibhāvito samādhi mahapphalo hoti mahānisaɱso. Samādhiparibhāvitā paññā mahapphalā hoti mahānisaɱsā. Paññāparibhāvitaɱ cittaɱ sammadeva āsavehi vimuccati, seyyathīdaɱ: kāmāsavā bhavāsavā avijjāsavā"ti.

1. Viññapasatthāni, ma cha saɱ. 2. Seyyathīdaɱ, ma cha saɱ. 3.Bhavāsavā diṭṭhāsavā, sīmu. 4. Tatrāpi sudaɱ, machasaɱ.

[BJT Page 128]

16. Atha kho bhagavā ambalaṭṭhikāyaɱ yathābhirattaɱ viharitvā āyasmantaɱ ānandaɱ āmantesi 'āyamānanda, yena nālandā tenupasaṅkamissāmā'ti. 'Evaɱ bhante'ti kho āyasmā ānando bhagavato paccassosi. Atha kho bhagavā bhikkhusaṅghena saddhiɱ yena nālandā tadavasari. Tatra sudaɱ bhagavā nālandāyaɱ viharati pāvārikambavane.

(Sāriputta sīhanādo. )

17. Atha kho āyasmā sāriputto yena bhagavā tenusapasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā [page 082] ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā sāriputto bhagavantaɱ etadavoca: 'evaɱ pasanno ahaɱ bhante bhagavatī: na cāhu na ca bhavissati na cetarahi vijjati añño samaṇo vā brāhmaṇo bhagavatā bhiyyo'bhiññataro1 yadidaɱ sambodhiyanti. " Uḷārā kho te ayaɱ sāriputta āsabhī vācā2 bhāsitā, ekaɱso gahito, sīhanādo nadito: "evaɱ pasanno ahambhante bhagavati: na cāhu na ca bhavissati na cetarahi vijjati añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyo'bhiññataro yadidaɱ sambodhiyanti. "

Ninte 3 sāriputta ye te ahesuɱ. Atītamaddhānaɱ arahanto sammāsambuddhā, sabbe te bhagavanto cetasā ceto paricca viditā: evaɱsīlā te bhagavanto ahesuɱ itipi, evaɱdhammā - evaɱpaññā - evaɱ vihārī - evaɱ vimuttā te bhagavanto ahesuɱ iti pī ti?

"No hetaɱ bhante. "

Kimpana te sāriputta ye te bhavissanti anāgatamaddhānaɱ arahanto sammāsambuddhā, sabbe te bhagavanto cetasā ceto paricca viditā: evaɱsīlā te bhagavanto bhavissanti itipi, evaɱdhammā - evaɱpaññā - evaɱvihārī - evaɱvimuttā te bhagavanto bhavissanti iti pī ti?

"No hetaɱ bhante".

1. Bhiyyobhiññātaro, syā. 2. Āsabhivācā, syā. 3. Kinnū, syā, [PTS]

[BJT Page 130]

Kimpana te1 sāriputta ahaɱ etarahi arahaɱ sammāsambuddho cetasā ceto paricca vidito: evaɱsīlo bhagavā iti pi, evaɱdhammo - evaɱpañño - evaɱvihārī - evaɱvimutto bhagavā iti pī ti?

"No hetaɱ bhante".

Ettha hi 2 te sāriputta atītānāgatapaccuppannesu arahantesu sammāsambuddhesu cetopariyañāṇaɱ3 natthi. Atha kiñcarahi te ayaɱ sāriputta uḷārā [page 083] āsahī vācā bhāsitā, ekaɱso gahito, sīhanādo nadito: 'evaɱ pasanno ahaɱ bhante bhagavati na cāhu na ca bhavissati na cetarahi vijjati añño samaṇo vā brāhmaṇo vā bhagavatā4 bhiyye'bhiññataro yadidaɱ sambodhiyanti?"

18. Na kho panetaɱ bhante atītānāgatapaccuppannesu arahantesu sammāsambuddhesu cetopariyañāṇaɱ atthi. Api ca kho me bhante dhammanvayo vidito:

Seyyathāpi bhante rañño paccantimaɱ nagaraɱ daḷhuddāpaɱ5 daḷhapākāratoraṇaɱ ekadvāraɱ, tatrassa dovāriko paṇḍito byatto medhāvī aññātānaɱ6 nivāretā ñātānaɱ pavesetā, so tassa sāmantā7 anupariyāyapathaɱ8 anukkamamāno na passeyya pākārasandhiɱ vā pākāravivaraɱ vā antamaso biḷāranissakkanamattampi, 9 tassa evamassa: ye keci oḷārikā pāṇā imaɱ nagaraɱ pavisanti vā nikkhamanti vā sabbe te iminā'va dvārena pavisanti vā nikkhamanti vā'ti, evameva kho me bhante dhammanvayo vidito: ye te bhante ahesuɱ atītamaddhānaɱ arahanto sammāsambuddhā, sabbe te bhagavanto pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, catusu satipaṭṭhānesu suppatiṭṭhitacittā, sattasambojjhaṅge10 yathābhūtaɱ bhāvetvā anuttaraɱ sammāsambodhiɱ abhisambujjhiɱsu, ye pi te bhante bhavissanti anāgatamaddhānaɱ arahanto sammāsambuddho, sabbe te bhagavanto pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, catūsu satipaṭṭhānesu suppatiṭṭhitacittā, sattasambojjhaṅge yathābhūtaɱ bhāvetvā anuttaraɱ sammāsambodhiɱ abhisambujjhissanti, bhagavā'pi bhante etarahi arahaɱ sammāsambuddho pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, catusu satipaṭṭhānesu suppatiṭṭhitacitto, sattasambojjhaṅge yathābhūtaɱ
Bhāvetvā anuttaraɱ sammāsambodhiɱ abhisambuddho'ti,
1. Kiɱ pana, syā, [PTS. 2.] Ettha ca hi machasaɱ. 3.Cetopariññāyañāṇaɱ, syā. 4. Bhagavato, syā. 5.Daḷhuddhāpaɱ machasaɱ daḷhadvāraɱ, syā. 6. Añātānaɱ, syā. 7. Samantā, syā. 8. Anucariyāyapathaɱ, syā. 9.Biḷāranikkhamatanamattaɱ, sīmu. 10. Bojjhaṅge, machasaɱ.

[BJT Page 132]

19.Tatra pi sudaɱ bhagavā nālandāyaɱ viharanto [page 084] pāvārikambavane etadeva bahulaɱ bhikkhunaɱ dhammiɱ kathaɱ karoti: "iti sīlaɱ, iti samādhi, iti paññā, sīlaparibhāvito samādhi mahapphalo hoti mahānisaɱso: samādhiparibhāvitā paññā mahapphalā hoti mahānisaɱsā. Paññāparibhāvitaɱ cittaɱ sammadeva āsavehi vimuccati seyyathīdaɱ: kāmāsavā bhavāsavā avijjāsavā"ti,

20. Atha kho bhagavā nālandāyaɱ yathābhirattaɱ viharitvā āyasmantaɱ ānandaɱ āmantesi: āyāmānanda yena pāṭaligāmo tenupasaṅkamissāmāti. 'Evaɱ bhanteti' kho āyasmā ānando bhagavato paccassosi. Atha kho bhagavā mahatā bhikkhusaṅghena saddhiɱ yena pāṭaligāmo tadavasari. Assosuɱ kho pāṭaligāmiyā upāsakā 'bhagavā kira pāṭaligāmaɱ anuppatto ti, atha kho pāṭaligāmiyā upāsakā yena bhagavā tenupasaṅkamiɱsu, upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā kho pāṭaligāmiyā upāsakā bhagavantaɱ etadavocuɱ: adhivāsetu no bhante bhagavā āvasathāgāranti. Adhivāsesi bhagavā tuṇhībhāvena,

21. Atha kho pāṭaligāmiyā upāsakā bhagavato adhivāsanaɱ viditvā uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhīṇaɱ katvā yena āvasathāgāraɱ tenupasaṅkamiɱsu. Upasaṅkamitvā sabbasanthariɱ āvasathāgāraɱ santharitvā āsanāni paññāpetvā udakamaṇikaɱ patiṭṭhapetvā telappadīpaɱ āropetvā yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhaɱsu. Ekamantaɱ ṭhitā kho pāṭaligāmiyā upāsakā bhagavantaɱ etadavocuɱ: sabbasattharisanthataɱ bhante āvasathāgāraɱ, āsanāni paññattāni, udakamaṇiko patiṭṭhāpito, telappadīpo āropito, yassa'dāni bhante bhagavā kālaɱ maññatī ti.

22. [page 085] atha kho bhagavā sāyaṇhasamayaɱ nivāsetvā pattacīvaramādāya saddhiɱ bhikkhusaṅghena yena āvasathāgāraɱ tenupasaṅkami. Upasaṅkamitvā pāde pakkhāletvā āvasathāgāraɱ pavisitvā majjhimaɱ thambhaɱ nissāya puratthābhimukho nisīdi. Bhikkhusaṅgho pi kho pāde pakkhāletvā - āvasathāgāraɱ pavisitvā pacchimaɱ bhittiɱ nissāya puratthābhimukho nisīdi bhagavantaɱ yeva purakkhatvā. 2 Pāṭaligāmiyā pi kho upāsakā pāde pakkhāletvā āvasathāgāraɱ pivisitvā puratthimaɱ bhittiɱ nissāya pacchimābhimukhā nisīdiɱsu bhagavantaɱ yeva purakkhatvā2.

1. Sabbasantharitaɱ santhataɱ, syā. Sabbasanthariɱ santhataɱ, sīmu. 2. Purekkhitvā, sīmu.

[BJT Page 134]

(Pāṭaligāmiyānaɱ upāsakānaɱ ovādo:)

23. Atha kho bhagavā pāṭaligāmiye upāsake āmantesi. Pañcime gahapatayo ādīnavā dussīlassa sīlavipattiyā. Katame pañca:

Idha gahapatayo dussīlo sīlavipanno pamādādhikaraṇaɱ mahatiɱ bhogajāniɱ nigacchati. Ayaɱ paṭhamo ādīnavo dussīlassa sīlaɱ vipattiyā.

Puna ca paraɱ gahapatayo dussīlassa sīlavipannassa pāpako kittisaddo abbhuggacchati. Ayaɱ dutiyo ādīnavo dussīlassa sīlavipattiyā.

Puna ca paraɱ gahapatayo dussīlo sīlavipanno yaññadeva parisaɱ upasaṅkamati yadi khattiyaparisaɱ yadi brāhmaṇaparisaɱ yadi gahapatiparisaɱ yadi samaṇaparisaɱ, avisārado upasaṅkamati maṅkubhūto. Ayaɱ tatiyo ādīnavo dussīlassa sīlavipattiyā.

Puna ca paraɱ gahapatayo dussīlo sīlavipanno sammūḷho kālaɱ karoti. Ayaɱ catuttho ādīnavo dussīlassa sīlavipattiyā.

Puna ca paraɱ gahapatayo dussīlo sīlavipanno kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati. Ayaɱ pañcamo ādīnavo dussīlassa sīlavipattiyā.

Ime kho gahapatayo pañca ādīnavā dussīlassa sīlavipattiyā.

24. [page 086] pañcime gahapatayo ānisaɱsā sīlavato sīlasampadāya. Katame pañca?

Idha gahapatayo sīlavā sīlasampanno appamādādhikaraṇaɱ mahantaɱ bhogakkhandhaɱ adhigacchati. Ayaɱ paṭhamo ānisaɱso sīlavato sīlasampadāya.

Puna ca paraɱ gahapatayo sīlavato sīlasampannassa kalyāṇo kittisaddo abbhuggacchati. Ayaɱ dutiyo ānisaɱso sīlavato sīlasampadāya.

Puna ca paraɱ gahapatayo sīlavā sīlasampannā yaññadeva parisaɱ upasaṅkamati yadi khattiyaparisaɱ yadi brāhmaṇaparisaɱ yadi gahapatiparisaɱ yadi samaṇaparisaɱ, visārado upasaṅkamati amaṅkubhūto. Ayaɱ tatiyo ānisaɱso sīlavato sīlasampadāya.

Puna ca paraɱ gahapatayo sīlasampanno asammuḷho kālaɱ karoti. Ayaɱ catuttho ānisaɱso sīlavato sīlasampadāya.

[BJT Page 136]

Puna ca paraɱ gahapatayo sīlavā sīlasampanno kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjati. Ayaɱ pañcamo ānisaɱso sīlavato sīlasampadāya.

"Ime kho gahapatayo pañca ānisaɱso sīlavato sīlasampadāyā"ti.

25. Atha kho bhagavā pāṭaligāmiye upāsake bahudeva rattiɱ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaɱsetvā uyyojesi "abhikkantā kho gahapatayo ratti yassa'dāni tumhe kālaɱ maññathā"ti. 'Evaɱ bhante'ti kho pāṭaligāmiyā upāsakā bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkamiɱsu. Atha kho bhagavā acirapakkantesu pāṭaligāmiyesu upāsakesu suññāgāraɱ pāvisi.

(Pāṭalīnagaramāpanaɱ)

26. Tena kho pana samayena sunīdhavassakārā1 magadhamahāmattā pāṭaligāme nagaraɱ māpenti vajjīnaɱ paṭibāhāya. Tena kho pana samayena sambahulā [page 087] devatāyo sahassasahasseva pāṭaligāme vatthūni parigaṇhanti. Yasmiɱ padese mahesakkhā devatā vatthūni parigaṇhanti, mahesakkhānaɱ tattha raññaɱ rājamahāmattānaɱ cittāni namanti nivesanāni māpetuɱ. Yasmiɱ padese majjhimā devatā vatthūni parigaṇhanti, majjhimānaɱ tattha raññaɱ rājamahāmattānaɱ cittāni namanti nivesanāni māpetuɱ. Yasmiɱ padese nīcā devatā vatthūni parigaṇhanti, nīcānaɱ tattha raññaɱ rājamahāmattānaɱ cittāni namanti nivesanāni māpetuɱ.

27. Addasā kho bhagavā dibbena cakkhunā visuddhena atikkantamānusakena tā devatāye sahassasahasseva 2 pāṭaligāme vatthūni parigaṇhantiyo. Atha kho bhagavā rattiyā paccūsasamayaɱ paccuṭṭhāya āyasmantaɱ ānandaɱ āmantesi: konu kho3 ānanda pāṭaligāme nagaraɱ māpentī? Ti 4. "Sunīdhavassakārā bhante magadhamahāmattā pāṭaligāme nagaraɱ māpenti vajjīnaɱ paṭibāhāyā"ti.

1. Sunīdha vassakārā, machasaɱ. 2. Sahasasasseva, sīmu. [PTS] Sahasseva, machasaɱ. 3. Konukho, sīmu. 4. Māpetī, sīmu.

[BJT Page 138]

28. Seyyathāpi ānanda devehi tāvatiɱsehi saddhiɱ mantetvā evameva kho ānanda sunīdhavassakārā magadhamahāmattā pāṭaligāme nagaraɱ māpenti vajjīnaɱ paṭibāhāya. Idhāhaɱ ānanda addasaɱ dibbena cakkhunā visuddhena atikkantamānusakena sambahulā devatāyo sahassasahasseva pāṭaligāme vatthūni parigaṇhantiyo. Yasmiɱ ānanda padese mahesakkhā devatā vatthūni parigaṇhanti, mahesakkhānaɱ tattha raññaɱ rājamahāmattānaɱ cittāni namanti nivesanāni māpetuɱ. Yasmiɱ padese majjhimā devatā vatthūni parigaṇhanti, majjhimānaɱ tattha raññaɱ rājamahāmattānaɱ cittāni namanti nivesanāni māpetuɱ. Yasmiɱ padesā nīcā devatā vatthūni parigaṇhanti, nīcānaɱ tattha raññaɱ rājamahāmattānaɱ cittāni namanti nivesanāni māpetuɱ. Yāvatā ānanda ariyaɱ āyatanaɱ yāvatā vaṇippatho1 idaɱ agganagaraɱ bhavissati pāṭaliputtaɱ puṭabhedanaɱ. [page 088] pāṭaliputtassa kho ānanda tayo antarāyā bhavissanti: aggito vā udakato vā mithubhedā vāti.

29. Atha kho sunīdhavassakārā magadhamahāmattā yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavatā saddhiɱ sammodiɱsu. Sammodanīyaɱ kathaɱ sārānīyaɱ vītisāretvā ekamantaɱ aṭṭhaɱsu. Ekamantaɱ ṭhitā kho sunīdhavassakārā magadhamahāmattā bhagavantaɱ etadavocuɱ: "adhivāsetu no bhavaɱ gotamo ajjatanāya bhattaɱ saddhiɱ bhikkhusaṅghenā"ti. Adhivāsesi bhagavā tuṇhībhāvena.

30. Atha kho sunīdhavassakārā magadhamahāmattā bhagavato adhivāsanaɱ viditvā yena sako āvasatho tenupasaṅkamiɱsu. Upasaṅkamitvā sake āvasathe paṇītaɱ khādanīyaɱ bhojanīyaɱ paṭiyādāpetvā bhagavato kālaɱ ārocāpesuɱ. 'Kālo bho gotama niṭṭhitaɱ bhattanti'.

31. Atha kho bhagavā pubbanhasamayaɱ nivāsetvā pattacīvaramādāya saddhiɱ bhikkhusaṅghena yena sunīdhavassakārānaɱ magadhamahāmattānaɱ āvasatho tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho sunīdhavassakārā magadhamahāmattā buddhapamukhaɱ bhikkhusaṅghaɱ paṇītena khādanīyena bhojanīyena sahatthā santappesuɱ sampavāresuɱ.

32. Atha kho sunīdhavassakārā magadhamahāmattā bhagavantaɱ bhuttāviɱ onītapattapāṇiɱ aññataraɱ nīcaɱ āsanaɱ gahetvā ekamantaɱ nisidiɱsu. Ekamantaɱ nisinne kho sunīdhavassakāre magadhamahāmatte bhagavā imāhi gāthāhi anumodi:

1. Vaṇipapātho, syā.

[BJT Page 140]

Yasmiɱ padese kappeti vāsaɱ paṇḍitajātiyo, 1 sīlavantettha bhojetvā saññate brahmacārayo, 2
Yā tattha devatā āsuɱ3 tāsaɱ dakkhiṇamādise.
Tā pūjitā pūjayanti mānitā mānayanti naɱ,
[page 089] tato naɱ anukampanti 4 mātā puttaɱ'ca orasaɱ
Devatānukampito poso sadā bhadrāni passatī'ti.

Atha kho bhagavā sunīdhavassakāre magadhamahāmatte imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi.

33. Tena kho pana samayena sunīdhavassakārā magadhamahāmattā bhagavantaɱ piṭṭhīto piṭṭhito anubandhā honti. 'Yenajja samaṇo gotamo dvārena nikkhamissati, taɱ gotamadvāraɱ nāma bhavissati. Yena titthena gaṅgaɱ nadiɱ5 tarissati, taɱ gotamatitthaɱ nāma bhavissatī'ti.

Atha kho bhagavā yena dvārena nikkhakami, taɱ gotamadvāraɱ nāma ahosi. Atha kho bhagavā yena gaṅgā nadī tenupasaṅkami. Tena kho pana samayena gaṅgā nadī pūrā hoti samātittikā kākapeyyā. Appekacce manussā nāvaɱ pariyesanti, appekacce uḷumpaɱ pariyesanti, appekacce kullaɱ bandhanti orā pāraɱ6 gantukāmā atha kho bhagavā seyyathāpi nāma balavā puriso sammiñjitaɱ7 vā bāhaɱ pasāreyya, pasāritaɱ vā bāhaɱ sammiñjeyya, 8 evameva gaṅgāya nadiyā orimatīre antarahito pārimatīre paccuṭṭhāsi saddhiɱ bhikkhusaṅghena.

Addasā kho bhagavā te manusse appekacce nāvaɱ pariyesante appekacce uḷumpaɱ pariyesante, appekacce kullaɱ bandhante orā pāraɱ gantukāme. Atha kho bhagavā etamatthaɱ viditvā tāyaɱ velāyaɱ imaɱ udānāɱ udānesi:

"Ye taranti aṇṇavaɱ saraɱ
Setuɱ katvāna visajja pallalāni,
Kullaɱ hi jano pabandhati 9
Tiṇṇā medhāvino janā'ti. "

Paṭhamabhāṇavāraɱ

1. Paṇḍitajātiko, [PTS. 2.] Brahmacārino, machasaɱ. 3.Asasu, [PTS 4.] Anukampenti, sīmu. 5. Gaṅgānadiɱ, syā. 6.Pārāpāraɱ, sīmu. Apārāpāraɱ, ma cha saɱ, [PTS. 7.]Samiñjitaɱ, machasaɱ. 8. Samiñjeyya, machasaɱ. 9. Kullaɱ jano cabandhati, syā. * "Gotamatitthaɱ nāma ahosī"ti pāḷiyaɱ na dissati. Tathāpa "gotamatitthāvidure" iti mahābodhivaɱsādisu dissate.

[BJT Page 142]

(Ariyasacca paṭivedhakathā)

34. [page 090] atha kho bhagavā āyasmantaɱ ānandaɱ āmantesi: 'āyamānanda yena koṭigāmo tenupasaṅkamissāmā'ti. 'Evaɱ bhante'ti. Kho āyasmā ānando bhagavato paccassosi. Atha kho bhagavā mahatā bhikkhusaṅghena saddhiɱ yena koṭigāmo tadavasari. Tatrasudaɱ bhagavā koṭigāme viharati. Tatra kho bhagavā bhikkhū āmantesi:

Catunnaɱ bhikkhave ariyasaccānaɱ ananubodhā appaṭivedhā evamidaɱ dīghamaddhānaɱ sandhāvitaɱ saɱsaritaɱ mamañceva tumhākañca. Katamesaɱ catunnaɱ:

Dukkhassa bhikkhave ariyasaccassa ananubodhā appaṭivedhā evamidaɱ dīghamaddhānaɱ sandhāvitaɱ saɱsaritaɱ mamañceva tumhākañca. Dukkhasamudayassa bhikkhave ariyasaccassa ananubodhā appaṭivedhā evamidaɱ dīghamaddhānaɱ sandhāvitaɱ saɱsaritaɱ mamañceva tumhākañca. Dukkhanirodhassa bhikkhave ariyasaccassa ananubodhā appaṭivedhā evamidaɱ dīghamaddhānaɱ sandhāvitaɱ saɱsaritaɱ mamañceva tumhākañca. Dukkhanirodhagāminiyā paṭipadāya bhikkhave ariyasaccassa ananubodhā appaṭivedhā evamidaɱ dīghamaddhānaɱ sandhāvitaɱ saɱsaritaɱ mamañceva tumhākañca.

Tayidaɱ bhikkhave dukkhaɱ ariyasaccaɱ anubuddhaɱ paṭividdhaɱ dukkhasamudayo1 ariyasaccaɱ anubuddhaɱ paṭividdhaɱ. Dukkhanirodho2 ariyasaccaɱ anubuddhaɱ paṭividdhaɱ. Dukkhanirodhagāminī paṭipadā ariyasaccaɱ anubuddhaɱ paṭividdhaɱ. Ucchinnā bhavataṇhā, khīṇā bhavanetti. Natthidāni punabbhavo'ti.

Idamavoca bhagavā. Idaɱ vatthā sugato athāparaɱ etadavoca satthā:

[page 091] catunnaɱ ariyasaccānaɱ yathābhūtaɱ adassanā
Saɱsitaɱ3 dīghamaddhānaɱ tāsu tāsveva 4 jātisu
Tāni etāni diṭṭhāni bhavanetti samūhatā,
Ucchinnaɱ mūlaɱ dukkhassa natthidāni punabbhavo'ti.

35. Tatra pi sudaɱ bhagavā koṭigāme viharanto etadeva bahulaɱ bhikkhūnaɱ dhammiɱ kathaɱ karoti: "iti sīlaɱ, iti samādhi, iti paññā sīlaparibhāvito samādhi mahapphalo hoti mahānisaɱso. Samādhiparibhāvitā paññā mahapphalāhoti mahānisaɱsā. Paññāparibhāvitaɱ cittaɱ sammadeva āsavehi vimuccati, seyyathīdaɱ: kāmāsavā bhavāsavā avijjāsavā"ti

1. Dukkhasamudayaɱ sīmu. Machasaɱ, [PTS. 2.] Dukkhanirodhaɱ, sīmu, machasaɱ, [PTS. 3.] Saɱsaritaɱ sīmu. 4. Tāyeva, [PTS. 5.]Kāmāsavā bhavāsavā diṭṭhāsavā avijjāsavā, [PTS]

[BJT Page 144]

Dhammādāsa dhammapariyāyo

36. Atha kho bhagavā koṭigāme yathābhirattaɱ viharitvā āyasmantaɱ ānandaɱ āmantesi "āyāmānanda yena nādikā1 tenupasaṅkamissāmā"ti. 'Evaɱ bhante'ti kho āyasmā ānando bhagavato paccassosi. Atha kho bhagavā mahatā bhikkhusaṅghena saddhiɱ yena nādikā tadavasari. Tatrapi sudaɱ bhagavā nādike viharati giñjakāvasathe. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā ānando bhagavantaɱ etadavoca:

Sāḷho nāma bhante bhikkhu nādike kālakato. 2 Tassa kā gati, ko abhisamparāyo? Nandā nāma bhante bhikkhunī nādike kālakatā. Tassā kā gati, ko abhisamparāyo? [page 092] sudatto nāma bhante upāsako nādike kālakato. Tassa kā gati, ko abhisamparāyo? Sujātā nāma bhante upāsikā nādike kālakatā. Tassā kā gati, ko abhisamparāyo? Kakudho3 nāma bhante upāsako nādike kālakato, tassa kā gati, ko abhisamparāyo? Kāliṅgo4 nāma bhante upāsako nādike kālakato. Tassa kā gati, ko abhisamparāyo. Nikaṭo nāma bhante upāsako nādike kālakato. Tassa kā gati, ko abhisamparāyo? Kaṭissabho nāma bhante upāsako nādike kālakato. Tassa kā gati. Ko abhisamparāyo? Tuṭṭho nāma bhante upāsako nādike kālakato. Tassa kā gati. Ko abhisamparāyo? Santuṭṭho nāma bhante upāsako nādike kālakato. Tassa kā gati. Ko abhisamparāyo? Bhaddo nāma bhante upāsako nādike kālakato. Tassa kā gati, ko abhisamparāyo? Subhaddo nāma bhante upāsako nādike kālakato. Tassa kā gati, ko abhisamparāyo? Ti.

37. Sāḷho ānanda bhikkhu āsavānaɱ khayā anāsavaɱ cotovimuttiɱ paññāvimuttiɱ diṭṭhevadhammesayaɱabhiññā sacchikatvā upasampajja vihāsi. Nandā ānanda bhikkhunī pañcannaɱ orambhāgiyānaɱ saññojanānaɱ pari-k-khayā opapātikā tattha parinibbāyinī anāvattidhammā tasmā lokā. Sudatto ānanda upāsako tiṇṇaɱ saññojanānaɱ pari-k-khayā rāgadosamohānaɱ tanuttā sakadāgāmi sakideva imaɱ lokaɱ āganatvā dukkhassantaɱ karissati. Sujātā ānanda upāsikā tiṇṇaɱ saññojanānaɱ pari-k-khayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā.
1. Nātika, ma cha saɱ. 2. Kālakato, machasaɱ. 3. Kukkuṭo machasaɱ. 4. Kāḷimbe, machasaɱ kāraḷimbo, syā.

[BJT Page 146]

Kakudho nāma ānanda upāsako pañcannaɱ orambhāgiyānaɱ saññojanānaɱ pari-k-khayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā. Kāliṅgo ānanda upāsako pañcannaɱ orambhāgiyānaɱ saññojanānaɱ pari-k-khayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā. Nikaṭo ānanda upāsako pañcannaɱ orambhāgiyānaɱ saññojanānaɱ pari-k-khayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā. Kaṭissabho ānanda upāsako pañcannaɱ orambhāgiyānaɱ saññojanānaɱ pari-k-khayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā. Tuṭṭho ānanda upāsako pañcannaɱ orambhāgiyānaɱ saññojanānaɱ pari-k-khayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā. Santuṭṭho ānanda upāsako pañcannaɱ orambhāgiyānaɱ saññojanānaɱ pari-k-khayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā. Bhaddo ānanda upāsako pañcannaɱ orambhāgiyānaɱ saññojanānaɱ pari-k-khayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā. Subhaddo ānanda upāsako pañcannaɱ orambhāgiyānaɱ saññojanānaɱ pari-k-khayā opapātiko tattha parinibbāyī anāvattidhammo tasmā [page 093] lokā.

Paropaññāsaɱ ānanda nādike upāsakā kālakatā pañcannaɱ orambhāgiyānaɱ saññojanānaɱ pari-k-khayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā.

Sādhikā navuti ānanda nādike upāsakā kālakatā tiṇṇaɱ saññojanānaɱ pari-k-khayā rāgadosamohānaɱ tanuttā sakadāgāmino sakideva imaɱ lokaɱ āgantvā dukkhassantaɱ karissanti.

Sātirekāni ānanda pañca satāni nādike upāsakā kālakatā tiṇṇaɱ saññojanānaɱ pari-k-khayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā.

38. Anacchariyaɱ kho panetaɱ ānanda yaɱ manussabhūto kālaɱ kareyya, tasmiñce kālakate tathāgataɱ upasaṅkamitvā etamatthaɱ pucchissatha, vihesā cesā ānanda tathāgatassa. Tasmātihānanda dhammādāsaɱ nāma dhammapariyāyaɱ desessāmi yena samannāgato ariyasāvako ākaṅkhamāno attanā'va attānaɱ byākareyya: 'khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo'ti.

Katamo ca so ānanda dhammādāso dhammapariyāyo yena samannāgato ariyasāvako ākaṅkhamāno attanā va attānaɱ byākareyya: khīṇanireyomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpanno'hamasmi avinipātadhammo niyato sambodhiparāyaṇo'ti:

[BJT Page 148]

Idhānanda ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā"ti.

Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko1 paccattaɱ veditabbo viññūhī"ti.

Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno [page 094] bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho. Yadidaɱ cattāri purisayugāni, aṭṭha purisapuggalā. Esa bhagavato sāvakasaṅgho āhuneyyo, pāhuneyyo, dakkhiṇeyyo, añjalikaranīyo, anuttaraɱ puññakkhettaɱ lokassā"ti.

Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññūppasatthehi aparāmaṭṭhehi samādhisaɱvattanikehi.

Ayaɱ kho so ānanda dhammādāso dhammapariyāyo yena samannāgato ariyasāvako ākaṅkhamāno attanā'va attānaɱ byākareyya 'khīṇanirayo'mbhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto. Sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo'ti.

39. Tatra pi sudaɱ bhagavā nādike viharanto giñjakāvasathe etadeva bahulaɱ bhikkhūnaɱ dhammiɱ kathaɱ karoti: "iti sīlaɱ, iti samādhi, iti paññā sīlaparibhāvito samādhi mahapphalo hoti mahānisaɱso. Samādhiparibhāvitā paññā mahapphalā hoti mahānisaɱsā. Paññāparibhāvitaɱ cittaɱ sammadeva āsavehi vimuccati - seyyathīdaɱ: kāmāsavā bhavāsavā avijjāsavā"ti.
1. Opaneyyako, machasaɱ.

[BJT Page 150]

(Ambapālivane satipaṭṭhāna desanā)
40. Atha kho bhagavā nādike yathābhirattaɱ viharitvā āyasmantaɱ ānandaɱ āmantesi: 'āyāmānanda, yena vesāli tenupasaṅkamissāmā'ti. 'Evaɱ bhante'ti kho āyasmā ānando bhagavato paccassosi. Atha kho bhagavā mahatā bhikkhusaṅghena saddhiɱ yena vesālī tadavasari. Tatra sudaɱ bhagavā vesāliyaɱ viharati ambapālivane. Tatra kho bhagavā bhikkhū āmantesi:

"Sato bhikkhave bhikkhū vihareyya sampajāno. Ayaɱ vo amhākaɱ anusāsanī.

Kathañca bhikkhave, bhikkhu sato hoti: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpīsampajāno [page 095] satimā vineyya loke abhijjhādomanassaɱ, vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ, citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Evaɱ kho bhikkhave, bhikkhu sato hoti.

Kathañca bhikkhave, bhikkhu sampajāno hoti: idha bhikkhave, bhikkhu abhikkante paṭikkante sampajānakārī hoti. Ālokite vilokite sampajānakārī hoti. Sammiñjite pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaɱ kho bhikkhave, bhikkhu sampajāno hoti.
Sato bhikkhave, bhikkhu vihareyya sampajāno. Ayaɱ vo amhākaɱ anusāsanī"ti.

[BJT Page 152]

(Ambapālī ārāmapaṭiggahanaɱ)

41. Assosi kho ambapālī gaṇikā 'bhagavā kira vesāliɱ anuppatto vesāliyaɱ viharati mayhaɱ ambavane'ti. Atha kho ambapālī gaṇikā bhaddāni bhaddāni yānāni yojāpetvā, bhaddaɱ yānaɱ abhirūhitvā, bhaddehi bhaddehi yānehi vesāliyā niyyāsi. Yena sako ārāmo tena pāyāsi. Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikā'va yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho ambapāliɱ gaṇikaɱ bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaɱsesi. Atha kho ambapālī gaṇikā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaɱsitā bhagavantaɱ etadavoca: 'adhivāsetu me bhante bhagavā svātanāya bhattaɱ saddhiɱ bhikkhusaṅghenā'ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho ambapālī gaṇikā bhagavato adhivāsanaɱ viditvā uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi.

42. Assosuɱ kho vesālikā licchavī 'bhagavā kira [page 096] vesāliɱ anuppatto vesāliyaɱ viharati ambapālivane'ti. Atha kho te licchavī bhaddāni bhaddāni yānāni yojāpetvā, bhaddaɱ bhaddaɱ yānaɱ abhirūhitvā, bhaddehi bhaddehi yānehi vesāliyā nīyaɱsu. 1 Tatra ekacce licchavī nīlā honti nīlavaṇṇā nīlavatthā nīlālaṅkārā, ekacce licchavī pītā honti pītavaṇṇā pītavatthā pītālaṅkārā, ekacce licchavī lohitā2 honti lohitavaṇṇā lohitavatthā lohitālaṅkārā, ekacce licchavī odātā honti odātavaṇṇā odātavatthā odātālaṅkārā.

43. Atha kho ambapālī gaṇikā daharānaɱ daharānaɱ licchavīnaɱ akkhena akkhaɱ cakkena cakkaɱ yugena yugaɱ pativaṭṭesi. 3 Atha kho te licchavī ambapāliɱ gaṇikaɱ etadavocuɱ: 'kiñje, ambapāli, daharānaɱ daharānaɱ licchavīnaɱ akkhena akkhaɱ cakkena cakkaɱ yugena yugaɱ pativaṭṭesī?Ti. 'Tathā hi pana me ayyaputtā, bhagavā nimantino svātanāya bhattaɱ saddhiɱ bhikkhusaṅghenā'ti. 'Dehi je, ambapāli, etaɱ bhattaɱ satasahassenā'ti. 'Sace'pi me ayyaputtā vesāliɱ sāhāraɱ dassatha, evamahaɱ taɱ bhattaɱ 4 na dassāmī'ti. Atha kho te licchavī aṅguliɱ5 poṭhesuɱ. 'Jitamhā vata bho ambakāya, 6 jitamhā7 vata bho ambakāyā'ti.

1. Nīyāyiɱsu - [PTS] Nīyyaɱsu, machasaɱ, syā. 2.Lohitakā - [PTS. 3.] Paṭivaṭṭesi, machasaɱ - [PTS,] syā. 4.Esīmpi mahattaɱ - syā. 5. Aṅgulī sīmu. [PTS. 6.] Ambapālikāya - syā. 7. Vañcitamhā - [PTS]
[BJT Page 154]

44. Atha kho te licchavī yena ambapālivanaɱ tena pāyiɱsu. Addasā kho bhagavā te licchavī dūrato'va āgacchante. Disvā bhikkhū āmantesi: 'yesaɱ bhikkhave bhikkhūnaɱ devā tāvatiɱsā adiṭṭhā, 1 oloketha bhikkhave, licchavīparisaɱ, avaloketha 2 [page 097] bhikkhave, licchavīparisaɱ, upasaɱharatha bhikkhave licchavīparisaɱ tāvatiɱsasadisanti 3.

45. Atha kho te licchavī yāvatikā yānassa bhūmi yānena ganatvā yānā paccorohitvā, pattikā'va yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinne kho te licchavī bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaɱsesi. Atha kho te licchavī bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaɱsitā bhagavantaɱ etadavocuɱ: 'adhivāsetu no bhagavā svātanāya bhattaɱ saddhiɱ bhikkhusaṅghenā'ti. Atha kho bhagavā te licchavī etadavoca. 'Adhivutthaɱ kho me licchavī svātanāya ambapāliyā gaṇikāya 4 bhattanti. ' Atha kho te licchavī aṅguliɱ poṭhesuɱ: 'jitambhā vata bho ambakāya. Jitambhā vata bho ambakāyā'ti. Atha kho te licchavī bhagavato bhāsitaɱ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkamiɱsu.

46. Atha kho ambapālī gaṇikā tassā ettiyā accayena sake ārāme paṇītaɱ khādanīyaɱ bhojanīyaɱ paṭiyādāpetvā bhagavato kālaɱ ārocāpesi: 'kālo bhante, niṭṭhitaɱ bhattanti'. Atha kho bhagavā pubbaṇhasamayaɱ nivāsetvā pattacīvaramādāya saddhiɱ bhikkhusaṅghena yena ambapāliyā gaṇikāya nivesanaɱ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho ambapālī gaṇikā buddhapamukhaɱ bhikkhusaṅghaɱ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Atha kho ambapālī gaṇikā bhagavantaɱ bhuttāviɱ onītapattapāṇiɱ aññataraɱ nīcaɱ āsanaɱ gahetvā [page 098] ekamantaɱ nisīdi. Ekamantaɱ nisinnā kho ambapālī gaṇikā bhagavantaɱ etadavoca: "imāhaɱ bhante, ārāmaɱ buddhapamukhassa bhikkhusaṅghassa dammī"ti. Paṭiggahesi bhagavā ārāmaɱ. Atha kho bhagavā ambapāliɱ gaṇikaɱ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaɱsetvā uṭṭhāyāsanā pakkāmi.

47. Tatra pi sudaɱ bhagavā vesāliyaɱ viharanto ambapālivane etadeva bahulaɱ bhikkhūnaɱ dhammiɱ kathaɱ karoti: 'iti sīlaɱ, iti samādhi, iti paññā. Sīlaparibhāvito samādhi mahapphalo hoti mahānisaɱso. Samādhiparibhāvitā paññā mahapphalā hoti mahānisaɱsā paññāparibhāvitaɱ cittaɱ sammadeva āsavehi vimuccati - seyyathīdaɱ: kāmāsavā bhavāsavā avijjāsavā"ti.

1. Adiṭṭhapubbā - katthavi. 2. Apaloketha - sīmu. 3. Tāvatiɱsā sadisaɱ - sīmu tāvatiɱsaparisaɱ - [PTS. 4.] Ambapāligaṇikāya - sīmu - [PTS]

[BJT Page 156]

(Beluvagāme jīvitasaṅkhāra - adhiṭṭhānaɱ)

48. Atha kho bhagavā ambapālivane yathābhirattaɱ viharitvā āyasmantaɱ ānandaɱ āmantesi: 'āyāmānanda, yena beluvagāmako2 tenupasaṅkamissāmā'ti. 'Evaɱ bhante'ti kho āyasmā ānando bhagavato paccassosi. Atha kho bhagavā mahatā bhikkhusaṅghena saddhiɱ yena beluvagāmako tadavasari. Tatra sudaɱ bhagavā beluvagāmake viharati. Tatra kho bhagavā bhikkhū āmantesi: 'etha tumhe bhikkhave samantā vesāliɱ yathāmittaɱ yathāsandiṭṭhaɱ yathāsambhattaɱ vassaɱ upetha. 3 Ahaɱ pana idheva beluvagāmake vassaɱ upagacchāmī'ti. 'Evaɱ bhante'ti kho te bhikkhū bhagavato paṭissutvā samantā vesāliɱ yathāmittaɱ yathāsandiṭṭhaɱ [page 099] yathāsambhattaɱ vassaɱ upagacchiɱsu. 4 Bhagavā pana tatve beluvagāmake vassaɱ upagañchi. 5

49. Atha kho bhagavato vassūpagatassa kharo ābādho uppajji. Bāḷhā6 vedanā vattanti māraṇantikā. Tā sudaɱ7 bhagavā sato sampajāno adhivāseti 8 avihaññamāno. Atha kho bhagavato etadahosi: 'na kho metaɱ patirūpaɱ yo'haɱ9 anāmantetvā upaṭṭhāke anapaloketvā bhikkhusaṅghaɱ parinibbāyeyyaɱ. Yannūnāhaɱ imaɱ ābādhaɱ viriyena10 paṭippanāmetvā jīvitasaṅkhāraɱ adhiṭṭhāya vihareyya'nti. Atha kho bhagavā taɱ ābādhaɱ viriyena paṭippanāmetvā jīvitasaṅkhāraɱ adhiṭṭhāya vihāsi. Atha kho bhagavato so ābādho paṭippassamhi. Atha kho bhagavā gilānā vuṭṭhito aciravuṭṭhito gelaññā vihārā nikkhamma vihārapacchāyāyaɱ11 paññatte āsane nisīdi.

50. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā ānando bhagavantaɱ etadavoca: "diṭṭho12 me bhante bhagavato phāsu. Diṭaṭhaɱ me bhante bhagavato khamanīyaɱ. Api ca me bhante madhurakajāto viya kāyo. Disā'pi me na pakkhāyanti, dhammā'pi maɱ nappaṭibhanti bhagavato gelaññena. Api ca me bhante ahosi kāci deva assāsamattā 'na tāva bhagavā parinibbāyissati na yāva bhagavā bhikkhusaṅghaɱ ārabbha kiñcideva udāharatī"ti.

1. Parivesanā. [PTS. 2.] Veḷuvagāmako - machasaɱ, 3.Upagacchatha - syā. 4. Upagañjuɱ - [PTS. 5.] Upagacchi - machasaɱ. 6.Pabāḷabhā - katthaci. 7. Tatra sudaɱ - machasaɱ. 8. Adhivāsesi - machasaɱ. 9. Yavāhaɱ - machasaɱ. 10. Viriyena - machasaɱ. 11.Vihārapapacachāyāyaɱ - syā. 12. Diṭṭhā - katthaci.

[BJT Page 158]

51. [page 100] kimpanānanda bhikkhusaṅgho mayi paccāsiɱsati:1 desito ānanda, mayā dhammo anantaraɱ abāhiraɱ karitvā natthānanda 2 tathāgatassa dhammesu ācariyamuṭṭhi. Yassa nūna ānanda evamassa: 'ahaɱ bhikkhusaṅghaɱ pariharissāmī'ti vā, mamuddesiko bhikkhusaṅgho'ti vā, so nūna ānanda, bhikkhusaṅghaɱ ārabbha kiñcideva udāhareyya. Tathāgatassa kho ānanda na evaɱ hoti: 'ahaɱ bhikkhusaṅghaɱ pariharissāmī'ti vā mamuddesiko bhikkhusaṅgho'ti vā. Sa kiɱ3 ānanda tathāgato bhikkhusaṅghaɱ ārabbha kiñcideva udāharissati?

52. Ahaɱ kho panānanda, etarahi jiṇṇo vuddho mahallako addhagato vayo anuppatto. Āsītiko me vayo vattati. Seyyathāpi ānanda, jajjarasakaṭaɱ vekkhamissakena 4 yāpeti, evameva kho ānanda vekkhamissakena maññe tathāgatassa kāyo yāpeti. Yasmiɱ ānanda, samaye tathāgato sabbanimittānaɱ amanasikārā ekaccānaɱ vedanānaɱ nirodhā animittaɱ cetosamādhiɱ upasampajja viharati, phāsutaro5 ānanda, tasmiɱ samaye tathāgatassa kāyo hoti. Tasmātihānanda, attadīpā viharatha attasaraṇā anaññasaraṇā, dhammadīpā dhammasaraṇā anaññasaraṇā.

53. Kathañca ānanda, bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo, dhammadīpo dhammasaraṇo anaññasaraṇo: idhānanda bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ, vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ, citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ, dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ.

54. Evaɱ kho ānanda, bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo, dhammadīpo dhammasaraṇo anaññasaraṇo. [page 101] ye hi keci ānanda, etarahi vā mamaɱ vā accayena attadīpā viharissanti attasaraṇā anaññasaraṇā. Dhammadīpā dhammasaraṇā anaññasaraṇā, tamatagge me te ānanda, bhikkhu bhavissanti ye keci sikkhākāmā'ti.

Dutiyabhāṇavāraɱ.

1. Paccāsīsati, machasaɱ. 2. Na natthānanda, [PTS. 3.] Kiɱ, [PTS. 4.] Vedhamissakena, sīmu: nā: veṭhamisasakena, katthaci. Veḷumissakena, syā. Veghamissakena, [PTS,] vekhamissakena, di a; machasaɱ. 5. Phāsukato, [PTS]

[BJT Page 160]

(Cāpālacetiye āyusaṅkhārossajanaɱ)

55. [page 102] atha kho bhagavā pubbanhasamayaɱ nivāsetvā pattacīvaramādāya vesāliɱ piṇḍāya pāvisi. Vesāliyaɱ piṇḍāya caritvā pacchābhattaɱ piṇḍapātapaṭikkanto āyasmantaɱ ānandaɱ āmantesi: "gaṇhāhi ānanda nisīdanaɱ, yena cāpālaɱ cetiyaɱ1 tenupasaṅkamissāma divāvihārāyā"ti. 'Evaɱ bhante'ti kho āyasmā ānando bhagavato paṭissutvā nisīdanaɱ ādāya bhagavantaɱ piṭṭhito piṭṭhito anubandhi. Atha kho bhagavā yena cāpālaɱ cetiyaɱ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Āyasmā pi kho ānando bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho āyasmantaɱ ānandaɱ bhagavā etadavoca:
56. "Ramaṇīyā ānanda vesālī, ramaṇīyaɱ udenaɱ cetiyaɱ, ramaṇīyaɱ gotamakaɱ cetiyaɱ, ramaṇīyaɱ sattamba 2 cetiyaɱ, ramaṇīyaɱ bahuputtaɱ cetiyaɱ, ramaṇīyaɱ sārandadaɱ cetiyaɱ3 ramaṇīyaɱ cāpālaɱ cetiyaɱ. [page 103] yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaɱ vā tiṭṭheyya kappāvasesaɱ vā. Tathāgatassa kho pana ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkhamāno ānanda tathāgato kappaɱ vā tiṭṭheyya kappāvasesaɱ vā"ti.

57. Evaɱ kho4 āyasmā ānando bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituɱ. Na bhagavantaɱ yāci "tiṭṭhatu bhante bhagavā kappaɱ, tiṭṭhatu sugato kappaɱ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti" yathā taɱ mārena pariyuṭṭhitacitto.
58. Dutiyampi kho bhagavā āyasmantaɱ ānandaɱ āmantesi: "ramaṇīyā ānanda vesālī, ramaṇīyaɱ udenaɱ cetiyaɱ, ramaṇīyaɱ gotamakaɱ cetiyaɱ, ramaṇīyaɱ sattamba 2 cetiyaɱ, ramaṇīyaɱ bahuputtaɱ cetiyaɱ, ramaṇīyaɱ sārandadaɱ cetiyaɱ3 ramaṇīyaɱ cāpālaɱ cetiyaɱ.
1. Cāpālacetiyaɱ, sīmu pāvalaɱ cetiyaɱ, syā. 2. Sattambakaɱ cetiya. [PTS. 3.] Ānandacetiyaɱ, sīmu. 4. Evampi. Sata

[BJT Page 162]

Yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaɱ vā tiṭṭheyya kappāvasesaɱ vā. Tathāgatassa kho pana ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkhamāno ānanda tathāgato kappaɱ vā tiṭṭheyya kappāvasesaɱ vā"ti.

Tatiyampi kho bhagavā āyasmantaɱ ānandaɱ āmantesi: "ramaṇīyā ānanda vesālī, ramaṇīyaɱ udenaɱ cetiyaɱ, ramaṇīyaɱ gotamakaɱ cetiyaɱ, ramaṇīyaɱ sattamba 2 cetiyaɱ, ramaṇīyaɱ bahuputtaɱ cetiyaɱ, ramaṇīyaɱ sārandadaɱ cetiyaɱ3 ramaṇīyaɱ cāpālaɱ cetiyaɱ. Yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaɱ vā tiṭṭheyya kappāvasesaɱ vā. Tathāgatassa kho pana ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkhamāno ānanda tathāgato kappaɱ vā tiṭṭheyya kappāvasesaɱ vā"ti.
59. Evampi kho āyasmā ānando bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituɱ. [page 104] na bhagavantaɱ yāci "tiṭṭhatu bhante bhagavā kappaɱ, tiṭṭhatu sugato kappaɱ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti" yathā taɱ mārena pariyuṭṭhitacitto.

60. Atha kho bhagavā āyasmantaɱ ānandaɱ āmantesi: "gaccha tvaɱ ānanda, yassa'dāni kālaɱ maññasī" ti. 'Evaɱ bhante'ti kho āyasmā ānando bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā avidūre aññatarasmiɱ rukkhamūle nisīdi. Atha kho māro pāpimā acirapakkante āyasmante ānande yena bhagavā tenupasaṅkami. Upasaṅkamitvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhito kho māro pāpimā bhagavantaɱ etadavoca:

61. "Parinibbātu'dāni bhante bhagavā. Parinibbātu sugato parinibbānakālo'dāni bhante bhagavato. "Bhāsitā kho panesā bhante bhagavatā vācā: 'na tāvāhaɱ pāpima parinibbāyissāmi yāva me bhikkhū na sāvakā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino, sakaɱ ācariyakaɱ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti, uppannaɱ parappavādaɱ sahadhammena suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desessantī ti. Etarahi kho pana bhante bhikkhu bhagavato sāvakaɱ viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā [page 105] sāmīcipaṭipannā anudhammacārino sakaɱ ācariyakaɱ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti, uppannaɱ parappavādaɱ sahadhammena suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desenti. Parinibbātu'dāni bhante bhagavā. Parinibbātu sugato. Parinibbānakālo' dāni bhante bhagavato. "

[BJT Page 164]
62. "Bhāsitā kho panesā bhante bhagavatā vācā: 'na tāvāhaɱ pāpima parinibbāyissāmi yāva me bhikkhuniyo na sāvikā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo, sakaɱ ācariyakaɱ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttāni karissanti, uppannaɱ parappavādaɱ sahadhammena suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desessanti'ti. Etarahi kho pana bhante bhikkhuniyo bhagavato sāvikā viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo, sakaɱ ācariyakaɱ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti, uppannaɱ parappavādaɱ sahadhammena suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desenti. Parinibbātu'dāni bhante bhagavā. Parinibbātu sugato. Parinibbānakālo'dāni bhante bhagavato. 63."Bhāsitā kho panesā bhante bhagavatā vācā: 'na tāvāhaɱ pāpima parinibbāyissāmi yāva me upāsakā na sāvakā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino, sakaɱ ācariyakaɱ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttāni karissanti, uppannaɱ parappavādaɱ sahadhammena suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desessanti'ti. Etarahi kho pana bhante upāsakā bhagavato sāvakā viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino, sakaɱ ācariyakaɱ uggahetvā ācikkhinti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti, uppannaɱ parappavādaɱ sahadhammena suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desenti. Parinibbātu'dāni bhante bhagavā. Parinibbātu sugato. Parinibbānakālo'dāni bhante bhagavato. "
64. "Bhāsitā kho panesā bhante bhagavatā vācā: 'na tāvāhaɱ pāpima parinibbāyissāmi yāva me upāsikā na sāvikā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo, sakaɱ ācariyakaɱ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttāni karissanti, uppannaɱ parappavādaɱ sahadhammena suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desessanti'ti.

[BJT Page 166] etarahi kho pana bhante upāsikā bhagavato sāvikā viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo, sakaɱ [page 106] ācariyakaɱ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti, uppannaɱ parappavādaɱ sahadhammena suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desenti. Parinibbātu'dāni bhante bhagavā. Parinibbātu sugato. Parinibbānakālo'dāni bhante bhagavato.

65. Bhāsitā kho panesā bhante bhagavatā vācā: 'na tāvāhaɱ pāpima parinibbāyissāmi yāva me idaɱ brahmacariyaɱ na iddhaɱ ceva bhavissati phitañca vitthārikaɱ1 bāhujaññaɱ puthubhūtaɱ, yāva devamanussehi suppakāsitanti', etarahi kho pana bhante bhagavato brahmacariyaɱ iddhañceva phitañca vitthārikaɱ bāhujaññaɱ puthubhūtaɱ yāva demamanussehi suppakāsitaɱ. Parinibbātu'dāni bhante bhagavā. Parinibbātu sugato. Parinibbānakālo'dāni bhante bhagavato"ti.

66. Evaɱ vutte bhagavā māraɱ pāpimantaɱ etadavoca: appossukke tvaɱ pāpima hohi. Na ciraɱ tathāgatassa parinibbānaɱ bhavissati. Ite tiṇṇaɱ māsānaɱ accayena tathāgato parinibbāyissatī"ti.

67. Atha kho bhagavā cāpāle cetiye sato sampajāno āyusaṅkhāraɱ ossaji. Ossaṭṭhe ca bhagavatā āyusaṅkhāre mahābhūmicālo ahosi hiɱsanako salomahaɱso2. Devadundubhiyo3 ca phaliɱsu. Atha kho bhagavā [page 107] etamatthaɱ viditvā tāyaɱ velāyaɱ imaɱ udānaɱ udānesi:

Tulamatulañca sambhavaɱ
Bhavasaṅkhāramavassajī muni,
Ajjhattarato samāhito
Abhindi kavacamivattasambhavanti.

(Bhūmicālassa aṭṭha hetu)

68. Atha kho āyasmato ānandassa etadahosi: acchariyaɱ vata bho, abbhutaɱ vata bho. Mahā vatāyaɱ bhūmicālo, sumahā vatāyaɱ bhūmicālo, hiɱsanako salomahaɱso. Devadundubhiyo ca eliɱsu. Ko nu kho hetu ko paccayo mahato bhūmicālassa pātubhāvāyā ti. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā ānando bhagavantaɱ etadavoca: acchariyaɱ bhante, abbhutaɱ bhante. Mahā vatāyaɱ bhante bhūmicālo, sumahā vatāyaɱ bhante bhūmicālo hiɱsanako salomahaɱso. Devadundubhiyo ca eliɱsu. Ko nu kho bhante hetu ko paccayo mahato bhūmicālassa pātubhāvāyā?"Ti.

1. Vitthāritaɱ, sīmu. 2. Lomahaɱso, machasaɱ. 3. Devaduhiyo, sīmu

[BJT Page 168]

69. Aṭṭha kho ime ānanda hetu aṭṭha paccayā mahato bhūmicālassa pātubhāvāya. Katame aṭṭha?

Ayaɱ ānanda mahāpaṭhavi udake patiṭṭhitā. Udakaɱ vāte patiṭṭhitaɱ. Vāto ākāsaṭṭho hoti. Hoti kho so ānanda samayo yaɱ mahāvātā vāyanti, mahāvātā vāyantā udakaɱ kampenti, udakaɱ kampitaɱ paṭhaviɱ kampeti. Ayaɱ [page 108] paṭhamo hetu paṭhamo paccayo mahato bhūmicālassa pātubhāvāya. (1)

Puna ca paraɱ ānanda samaṇo vā hoti brāhmaṇo vā ididhimā cetovasippatto, devo vā mahiddhiko mahānubhāvo, tassa parittā paṭhavisaññā bhāvitā hoti, appamāṇā āposaññā. So imaɱ paṭhaviɱ kampeti saɱkampeti sampakampeti sampavedheti. Ayaɱ dutiyo hetu dutiyo paccayo mahato bhūmicālassa pātubhāvāya. (2)

Puna ca paraɱ ānanda yadā bodhisatto tusitā kāyā cavitvā sato sampajāno mātukucchiɱ okkamati, tadā'yaɱ paṭhavī kampati saɱkampati sampakampati sampavedhati. Ayaɱ tatiyo hetu tatiyo paccayo mahato bhūmicālassa pātubhāvāya. (3)

Puna ca paraɱ ānanda yadā bodhisatto sato sampajāno mātukucchismiɱ nikkhamati, tadāyaɱ paṭhavī kampati saɱkampati sampakampati sampavedhati. Ayaɱ catuttho hetu catuttho paccayo mahato bhūmicālassa pātubhāvāya. (4)

Puna ca paraɱ ānanda yadā tathāgato anuttaraɱ sammāsambodhiɱ abhisambujjhati, tadāyaɱ paṭhavī kampati saṅkampati sampakampati sampavedhati. Ayaɱ pañcamo hetu pañcamo paccayo mahato bhūmicālassa pātubhāvāya. (5)

Puna ca paraɱ ānanda yadā tathāgato anuttaraɱ dhammacakkaɱ pavatteti, tadāyaɱ paṭhavī kampati saɱkampati sampakampati sampavedhati. Ayaɱ chaṭṭho hetu chaṭṭho paccayo mahato bhūmicālassa pātubhāvāya. (6)

Puna ca paraɱ ānanda yadā tathāgato sato sampajāno āyusaṅkhāraɱ ossajati, tadāyaɱ paṭhavī kampati saɱkampati sampakampati sampavedhati. Ayaɱ sattamo hetu sattamo paccayo mahato bhūmicālassa pātubhāvāya. (7)

1. Mahāpathavi machasaɱ.

[BJT Page 170]

Puna ca paraɱ ānanda yadā tathāgato anupādisesāya [page 109] nibbānadhātuyā parinibbāyati, tadā'yaɱ paṭhavī kampati saɱkampati sampakampati sampavedhati. Ayaɱ aṭṭhamo hetu aṭṭhamo paccayo mahato bhūmicālassa pātubhāvāya. (8)

Ime kho ānanda aṭṭha hetu aṭṭha paccayā mahato bhūmicālassa pātubhāvāyā ti.

(Aṭṭhaparisā)

70. Aṭṭha kho imā ānanda parisā. Katamā aṭṭha? Khattiyaparisā brāhmaṇaparisā gahapatiparisā samaṇaparisā cātummahārājikaparisā tāvatiɱsaparisā māraparisā brahmaparisā.

Abhijānāmi kho panāhaɱ ānanda anekasataɱ khattiyarisaɱ upasaṅkamitā1. Tatrāpi mayā sannisinnapubbañceva sallapitapubbañca sākacchā ca samāpajjitapubbā. Tattha yādisako tesaɱ vaṇṇo hoti, tādisako mayhaɱ vaṇṇo hoti. Yādisako tesaɱ saro hoti, tādisako mayhaɱ saro hoti. Dhammiyā ca 2 kathāya sandassemi. Samādapemi samuttejemi. Sampahaɱsemi. Bhāsamānañca maɱ na jānanti 'ko nu kho ayaɱ bhāsati devo vā manusso vā'ti. Dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaɱsetvā antaradhāyāmi. Antarahitañca maɱ na jānanti 'ko nu kho ayaɱ antarahito devo vā manusso vā'ti.
Abhijānāmi kho panāhaɱ ānanda anekasataɱ brāhmaṇaparisaɱ upasaṅkamitā. Tatrāpi mayā sannisinnapubbañceva sallapitapubbañca sākacchā ca samāpajjitapubbā. Tattha yādisako tesaɱ vaṇṇo hoti, tādisako mayhaɱ vaṇṇo hoti. Yādisako tesaɱ saro hoti, tādisako mayhaɱ saro hoti. Dhammiyā ca 2 kathāya sandassemi. Samādapemi samuttejemi. Sampahaɱsemi. Bhāsamānañca maɱ na jānanti 'ko nu kho ayaɱ bhāsati devo vā manusso vā'ti. Dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaɱsetvā antaradhāyāmi. Antarahitañca maɱ na jānanti 'ko nu kho ayaɱ antarahito devo vā manusso vā'ti. Abhijānāmi kho panāhaɱ ānanda anekasataɱ gahapatiparisaɱ upasaṅkamitā. Tatrāpi mayā sannisinnapubbañceva sallapitapubbañca sākacchā ca samāpajjitapubbā. Tattha yādisako tesaɱ vaṇṇo hoti, tādisako mayhaɱ vaṇṇo hoti. Yādisako tesaɱ saro hoti, tādisako mayhaɱ saro hoti. Dhammiyā ca 2 kathāya sandassemi. Samādapemi samuttejemi. Sampahaɱsemi. Bhāsamānañca maɱ na jānanti 'ko nu kho ayaɱ bhāsati devo vā manusso vā'ti. Dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaɱsetvā antaradhāyāmi. Antarahitañca maɱ na jānanti 'ko nu kho ayaɱ antarahito devo vā manusso vā'ti.
Abhijānāmi kho panāhaɱ ānanda anekasataɱ samaṇaparisaɱ upasaṅkamitā. Tatrāpi mayā sannisinnapubbañceva sallapitapubbañca sākacchā ca samāpajjitapubbā. Tattha yādisako tesaɱ vaṇṇo hoti, tādisako mayhaɱ vaṇṇo hoti. Yādisako tesaɱ saro hoti, tādisako mayhaɱ saro hoti. Dhammiyā ca 2 kathāya sandassemi. Samādapemi samuttejemi. Sampahaɱsemi. Bhāsamānañca maɱ na jānanti 'ko nu kho ayaɱ bhāsati devo vā manusso vā'ti. Dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaɱsetvā antaradhāyāmi. Antarahitañca maɱ na jānanti 'ko nu kho ayaɱ antarahito devo vā manusso vā'ti.
Abhijānāmi kho panāhaɱ ānanda anekasataɱ cātummahārājikaparisaɱ upasaṅkamitā. Tatrāpi mayā sannisinnapubbañceva sallapitapubbañca sākacchā ca samāpajjitapubbā. Tattha yādisako tesaɱ vaṇṇo hoti, tādisako mayhaɱ vaṇṇo hoti. Yādisako tesaɱ saro hoti, tādisako mayhaɱ saro hoti. Dhammiyā ca 2 kathāya sandassemi. Samādapemi samuttejemi. Sampahaɱsemi. Bhāsamānañca maɱ na jānanti 'ko nu kho ayaɱ bhāsati devo vā manusso vā'ti. Dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaɱsetvā antaradhāyāmi. Antarahitañca maɱ na jānanti 'ko nu kho ayaɱ antarahito devo vā manusso vā'ti.

Abhijānāmi kho panāhaɱ ānanda anekasataɱ tāvatiɱsaparisaɱ upasaṅkamitā. Tatrāpi mayā sannisinnapubbañceva sallapitapubbañca sākacchā ca samāpajjitapubbā. Tattha yādisako tesaɱ vaṇṇo hoti, tādisako mayhaɱ vaṇṇo hoti. Yādisako tesaɱ saro hoti, tādisako mayhaɱ saro hoti. Dhammiyā ca 2 kathāya sandassemi. Samādapemi samuttejemi. Sampahaɱsemi. Bhāsamānañca maɱ na jānanti 'ko nu kho ayaɱ bhāsati devo vā manusso vā'ti. Dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaɱsetvā antaradhāyāmi. Antarahitañca maɱ na jānanti 'ko nu kho ayaɱ antarahito devo vā manusso vā'ti.

Abhijānāmi kho panāhaɱ ānanda anekasataɱ māraparisaɱ upasaṅkamitā. Tatrāpi mayā sannisinnapubbañceva sallapitapubbañca sākacchā ca samāpajjitapubbā. Tattha yādisako tesaɱ vaṇṇo hoti, tādisako mayhaɱ vaṇṇo hoti. Yādisako tesaɱ saro hoti, tādisako mayhaɱ saro hoti. Dhammiyā ca 2 kathāya sandassemi. Samādapemi samuttejemi. Sampahaɱsemi. Bhāsamānañca maɱ na jānanti 'ko nu kho ayaɱ bhāsati devo vā manusso vā'ti. Dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaɱsetvā antaradhāyāmi. Antarahitañca maɱ na jānanti 'ko nu kho ayaɱ antarahito devo vā manusso vā'ti.

Abhijānāmi kho panāhaɱ ānanda anekasataɱ brahmaparisaɱ upasaṅkamitā. Tatrāpi mayā sannisinnapubbañceva sallapitapubbañca sākacchā ca samāpajjitapubbā. Tattha yādisako tesaɱ vaṇṇo hoti, tādisako mayhaɱ vaṇṇo hoti. Yādisako tesaɱ saro hoti, tādisako mayhaɱ saro hoti. Dhammiyā ca 2 kathāya sandassemi. Samādapemi samuttejemi. Sampahaɱsemi. Bhāsamānañca maɱ na jānanti 'ko nu kho ayaɱ bhāsati devo vā manusso vā'ti. [page 110] dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaɱsetvā antaradhāyāmi. Antarahitañca maɱ na jānanti 'ko nu kho ayaɱ antarahito devo vā manusso vā'ti.

Imā kho ānanda aṭṭha parisā.

1. Upasaṅkamitvā, syā [PTS. 2.] Dhammiyā, machasaɱ.

[BJT Page 172]

(Aṭṭha abhibhāyatanāni)

71. Aṭṭha kho imāni ānanda abhibhāyatanāni. Katamāni aṭṭha?

Ajjhattaɱ rūpasaññī eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya 'jānāmi passāmī'ti evaɱsaññī hoti. Idaɱ paṭhamaɱ abhibhāyatanaɱ. (1)

Ajjhattaɱ rūpasaññī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya 'jānāmi passāmī'ti evaɱsaññī hoti. Idaɱ dutiyaɱ abhibhāyatanaɱ. (2)

Ajjhattaɱ arūpasaññī eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya 'jānāmi passāmī'ti evaɱsaññī hoti. Idaɱ tatiyaɱ abhibhāyatanaɱ. (3)

Ajjhattaɱ arūpasaññī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya 'jānāmi passāmī'ti evaɱsaññī hoti, idaɱ catutthaɱ abhibhāyatanaɱ. (4)

Ajjhattaɱ arūpasaññī eko bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīladassanāni nīlanibhāsāni. Seyyathāpi nāma ummāpupphaɱ1 nīlaɱ nīlavaṇṇaɱ nīlanidassanaɱ nīlanibhāsaɱ, seyyathāpi vā pana taɱ vatthaɱ bārāṇaseyyakaɱ ubhatobhāgavimaṭṭhaɱ nīlaɱ nīlavaṇṇaɱ nīlanidassanaɱ nīlanibhāsaɱ, evameva ajjhattaɱ arūpasaññī eko bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni. Tāni abhibhuyya jānāmi passāmī'ti evaɱsaññī hoti. Idaɱ pañcamaɱ abhibhāyatanaɱ. (5)

[page 111] ajjhattaɱ arūpasaññī eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni. Seyyathāpi nāma kaṇikārapupphaɱ pītaɱ pītavaṇṇaɱ pītanidassanaɱ pītanibhāsaɱ, seyyathāpi vā pana taɱ vatthaɱ bārāṇaseyyakaɱ ubhatobhāgavimaṭṭhaɱ pītaɱ pītavaṇṇaɱ pītanidassanaɱ pītanibhāsaɱ, evameva ajjhattaɱ arūpasaññī eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni. Tāni abhibhuyya 'jānāmi passāmī'ti evaɱsaññī hoti. Idaɱ chaṭṭhaɱ abhibhāyatanaɱ. (6)

1. Umāpupaphaɱ machasaɱ

[BJT Page 174]

Ajjhattaɱ arūpasaññī eko bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakānidassanāni lohitakanibhāsāni. Seyyathāpi nāma bandhujīvakapupphaɱ lohitakaɱ lohitakavaṇṇaɱ lohitakanidassanaɱ lohitakanibhāsaɱ, seyyathāpi vā pana naɱ vatthaɱ bārāṇaseyyakaɱ ubhatobhāgavimaṭṭhaɱ lohitakaɱ lohitakavaṇṇaɱ lohitakanidassanaɱ lohitakanibhāsaɱ, evameva ajjhattaɱ arūpasaññī eko bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni. Tāni abhibhuyya 'jānāmi passāmī'ti evaɱ saññī hoti idaɱ sattamaɱ abhibhāyatanaɱ. (7)
Ajjhattaɱ arūpasaññī eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni. Seyyathāpi nāma osadhī tārakā odātavaṇṇā odātanidassanā odātanibhāsā seyyathāpi vā pana taɱ vatthaɱ bārāṇaseyyakaɱ ubhatobhāgavimaṭṭhaɱ odātaɱ odātavaṇṇaɱ odātanidassanaɱ odātanibhāsaɱ, evameva ajjhattaɱ arūpasaññī eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni. Tāni abhibhuyya 'jānāmi passāmī'ti evaɱsaññī hoti. Idaɱ aṭṭhamaɱ abhibhāyatanaɱ.

Imāni kho aṭṭha ānanda abhibhāyatanāni.

(Aṭṭha vimokkhā)

72. Aṭṭha kho ime ānanda vimokkho. Katame aṭṭha?

Rūpī rūpāni passati. Ayaɱ paṭhamo vimokkho (1)

[page 112] ajjhattaɱ arūpasaññī bahiddhā rūpāni passati. Ayaɱ dutiyo vimokkho. (2)

Subhanteva adhimutto hoti. Ayaɱ tatiyo vimokkho. (3)

Sabbaso rūpasaññānaɱ samatikkamā paṭighasaññānaɱ atthaṅgamā nānattasaññānaɱ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanaɱ upasampajja viharati. Ayaɱ catuttho vimokkho. (4)

Sabbaso ākāsānañcāyatanaɱ samatikkamma 'anantaɱ viññāṇanti' viññāṇañcāyatanaɱ upasampajja viharati. Ayaɱ pañcamo vimokkho. (5)

[BJT Page 176]

Sabbaso viññāṇañcāyatanaɱ samatikkamma 'natthi kiñcī'ti ākiñcaññāyatanaɱ upasampajja viharati. Ayaɱ chaṭṭho vimokkho. (6)

Sabbaso ākiñcaññāyatanaɱ samatikkamma nevasaññānāsaññāyatanaɱ upasampajja viharati. Ayaɱ sattamo vimokkho. (7)

Sabbaso nevasaññānāsaññāyatanaɱ samatikkamma saññāvedayitanirodhaɱ upasampajja viharati. Ayaɱ aṭṭhamo vimokkho. (8)

Ime kho ānanda aṭṭha vimokkhā.

(Mārāyācanā)

73. Ekamidāhaɱ ānanda samayaɱ uruvelāyaɱ viharāmi najjā nerañjarāya tīre ajapālanigrodhamūle paṭhamābhisambuddho. Atha kho ānanda māro pāpimā yenāhaɱ tenupasaṅkami. Upasaṅkamitvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhito kho ānanda māro pāpimā maɱ etadavoca: parinibbātu'dāni bhante bhagavā, parinibbātu sugato. Parinibbānakālo'dāni bhante bhagavato'ti.
Evaɱ vutto'haɱ ānanda māraɱ pāpimantaɱ etadavocaɱ: "na tāvāhaɱ pāpima parinibbāyissāmi yāva me bhikkhu na sāvakā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino, sakaɱ ācariyakaɱ uggahetvā ācikkhissanti desessanti paññāpessanti1 paṭṭhapessanti [page 113] vivarissanti vibhajissanti uttānīkarissanti, 2 uppannaɱ parappavādaɱ saha dhammena suniggahitaɱ3 niggahetvā sappāṭihāriyaɱ dhammaɱ desessanti.
"Na tāvāhaɱ pāpima parinibbāyissāmi yāva me bhikkhuniyo na sāvikā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo, sakaɱ ācariyakaɱ uggahetvā ācikkhissanti desessanti paññāpessanti1 paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti, uppannaɱ parappavādaɱ saha dhammena suniggahitaɱ3 niggahetvā sappāṭihāriyaɱ dhammaɱ desessanti.

1. Paññapessanti machasaɱ. 2. Uttāniɱ karissanti, sī katthavi uttānikarissanti, [PTS. 3.] Suniggahītaɱ, [PTS]

[BJT Page 178]

"Na tāvāhaɱ pāpima parinibbāyissāmi - yāva me upāsakā na sāvakā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino, sakaɱ ācariyakaɱ uggahetvā ācikkhissanti desessanti paññāpessanti1 paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti, uppannaɱ parappavādaɱ saha dhammena suniggahitaɱ3 niggahetvā sappāṭihāriyaɱ dhammaɱ desessanti.

"Na tāvāhaɱ pāpima parinibbāyissāmi - yāva me upāsikā na sāvikā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo, sakaɱ ācariyakaɱ uggahetvā ācikkhissanti desessanti paññāpessanti1 paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti, uppannaɱ parappavādaɱ saha dhammena suniggahitaɱ3 niggahetvā sappāṭihāriyaɱ dhammaɱ desessanti.

Na tāvāhaɱ pāpima parinibbāyissāmi - yāva me idaɱ brahmacariyaɱ na iddhañceva bhavissati phitañca vitthārikaɱ bāhujaññaɱ1 puthubhūtaɱ yāva devamanussehi suppakāsitanti. '

74. Idāneva kho ānanda ajja cāpāle 2 cetiye māro pāpimā yenāhaɱ tenupasaṅkami. Upasaṅkamitvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhito kho ānanda māro pāpimā maɱ etadavoca: "parinibbātu'dāni bhante bhagavā, parinibbātu sugato. Parinibbānakālo'dāni bhante bhagavato. Bhāsitā kho panesā bhante bhagavatā vācā: "na tāvāhaɱ [page 114] pāpima parinibbāyissāmi yāva me bhikkhu na sāvakā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino, sakaɱ ācariyakaɱ uggahetvā ācikkhissanti desessanti paññāpessanti1 paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti, 2 uppannaɱ parappavādaɱ saha dhammena suniggahitaɱ3 niggahetvā sappāṭihāriyaɱ dhammaɱ desessanti.
"Na tāvāhaɱ pāpima parinibbāyissāmi yāva me bhikkhuniyo na sāvikā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo, sakaɱ ācariyakaɱ uggahetvā ācikkhissanti desessanti paññāpessanti1 paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti, uppannaɱ parappavādaɱ saha dhammena suniggahitaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desessanti.

"Na tāvāhaɱ pāpima parinibbāyissāmi - yāva me upāsakā na sāvakā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino, sakaɱ ācariyakaɱ uggahetvā ācikkhissanti desessanti paññāpessanti1 paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti, uppannaɱ parappavādaɱ saha dhammena suniggahitaɱ3 niggahetvā sappāṭihāriyaɱ dhammaɱ desessanti.

"Na tāvāhaɱ pāpima parinibbāyissāmi - yāva me upāsikā na sāvikā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo, sakaɱ ācariyakaɱ uggahetvā ācikkhissanti desessanti paññāpessanti1 paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti, uppannaɱ parappavādaɱ saha dhammena suniggahitaɱ3 niggahetvā sappāṭihāriyaɱ dhammaɱ desessanti.
Yāva me idaɱ brahmacariyaɱ na iddhañceva bhavissati phitañca vitthārikaɱ bāhujaññaɱ puthubhūtaɱ yāva devamanussehi suppakāsitanti.
Etarahi kho pana bhante bhagavato brahmacariyaɱ iddhañceva phītañca vitthārikaɱ bāhujaññaɱ puthubhūtaɱ yāva devamanussehi suppakāsitaɱ. Parinibbātu'dāni bhante bhagavā, parinibbātu sugato parinibbānakālo'dāni bhante bhagavato"ti.

1. Bahujaññaɱ, syā. 2. Pāvāle, syā.

[BJT Page 180]

Evaɱ vutte ahaɱ ānanda māraɱ pāpimantaɱ etadavocaɱ: 'appossukko tvaɱ pāpima hohi. Na ciraɱ tathāgatassa parinibbānaɱ bhavissati. Ito tiṇṇaɱ māsānaɱ accayena tathāgato parinibbāyissatī"ti. Idāneva kho ānanda ajja cāpāle cetiye tathāgatena satena sampajānena āyusaṅkhāro ossaṭṭho"ti.

(Ānandāyācanā)

75. [page 115] evaɱ vutte āyasmā ānando bhagavantaɱ etadavoca: "tiṭṭhatu bhante bhagavā kappaɱ, tiṭṭhatu sugato kappaɱ, bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna"nti.

Alaɱ ānanda, mā tathāgataɱ yāci. Akālo'dāni ānanda tathāgataɱ yācanāyā'ti.

Dutiyampi kho āyasmā ānando bhagavantaɱ etadavoca: "tiṭṭhatu bhante bhagavā kappaɱ, tiṭṭhatu sugato kappaɱ, bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna"nti. Tatiyampi kho āyasmā ānando bhagavantaɱ etadavoca: "tiṭṭhatu bhante bhagavā kappaɱ, tiṭṭhatu sugato kappaɱ, bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna"nti.

Saddahasi tvaɱ ānanda tathāgatassa bodhinti? "Evambhante". Atha kiñcarahi tvaɱ ānanda tathāgataɱ yāvatatiyakaɱ abhinippīḷesī? Ti.

Sammukhā metaɱ bhante bhagavato sutaɱ sammukhā paṭiggahitaɱ: "yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaɱ vā tiṭṭheyya kakappāvasesaɱ vā. Tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkhamāno ānanda tathāgatokappaɱ vā tiṭṭheyya kappāvasesaɱ vā"ti.
Saddahasi tvaɱ ānandā?Ti. "Evambhante".

[BJT Page 182]

Tasmātihānanda tuyhevetaɱ dukkaṭaɱ, tuyhevetaɱ aparaddhaɱ, yaɱ tvaɱ tathāgatena evaɱ oḷārike nimitte kayiramāne, 1 oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituɱ. Na tathāgataɱ yāci 'tiṭṭhatu bhante bhagavā kappaɱ, tiṭṭhatu sugato kappaɱ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna'nti. Sace tvaɱ ānanda tathāgataɱ yāceyyāsi, dve va te vācā tathāgato paṭikkhipeyya, atha tatiyakaɱ adhivāseyya. Tasmātihānanda tuyhevetaɱ dukkaṭaɱ, tuyhevetaɱ aparaddhaɱ.

76. Ekamidāhaɱ ānanda samayaɱ rājagahe viharāmi gijjhakūṭe pabbate. Tatra pi kho tāhaɱ ānanda āmantesiɱ: [page 116] ramaṇīyaɱ ānanda rājagahaɱ ramaṇīyo gijjhakūṭo pabbato yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkamāno kappaɱ vā tiṭṭheyya kappāvasesaɱvā. Tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkamāno ānanda tathāgato kappaɱ vā tiṭṭheyya kappāvasesaɱ vā'ti. Evampi kho tvaɱ ānanda tathāgatena oḷārikena nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituɱ. Na tathāgataɱ yāci: 'tiṭṭhatu bhante bhagavā kappaɱ tiṭṭhatu sugato kappaɱ bahujanahitāya, bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna'nti. Sace tvaɱ ānanda tathāgataɱ yāceyyāsi, dveva te vācā tathāgato paṭikkhipeyya, atha tatiyakaɱ adhivaseyya. Tasmātihānanda tuyhevetaɱ dukkaṭaɱ, tuyhevetaɱ aparaddhaɱ.

Ekamidāhaɱ ānanda samayaɱ tattheva rājagahe viharāmi gotama nigrodhe. Tatra pi kho tāhaɱ ānanda āmantesiɱ: ramaṇīyaɱ ānanda rājagahaɱ ramaṇīyo gotamanigrodho. Yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkamāno kappaɱ vā tiṭṭheyya kappāvasesaɱvā. Tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkamāno ānanda tathāgato kappaɱ vā tiṭṭheyya kappāvasesaɱ vā'ti. Evampi kho tvaɱ ānanda tathāgatena oḷārikena nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituɱ. Na tathāgataɱ yāci: 'tiṭṭhatu bhante bhagavā kappaɱ tiṭṭhatu sugato kappaɱ bahujanahitāya, bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna'nti. Sace tvaɱ ānanda tathāgataɱ yāceyyāsi, dveva te vācā tathāgato paṭikkhipeyya, atha tatiyakaɱ adhivaseyya. Tasmātihānanda tuyhevetaɱ dukkaṭaɱ, tuyhevetaɱ aparaddhaɱ.

Ekamidāhaɱ ānanda samayaɱ tattheva rājagahe viharāmi corapapāte. Tatra pi kho tāhaɱ ānanda āmantesiɱ: ramaṇīyaɱ ānanda rājagahaɱ ramaṇīyo corapapāto. Yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkamāno kappaɱ vā tiṭṭheyya kappāvasesaɱvā. Tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkamāno ānanda tathāgato kappaɱ vā tiṭṭheyya kappāvasesaɱ vā'ti. Evampi kho tvaɱ ānanda tathāgatena oḷārikena nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituɱ. Na tathāgataɱ yāci: 'tiṭṭhatu bhante bhagavā kappaɱ tiṭṭhatu sugato kappaɱ bahujanahitāya, bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna'nti. Sace tvaɱ ānanda tathāgataɱ yāceyyāsi, dveva te vācā tathāgato paṭikkhipeyya, atha tatiyakaɱ adhivaseyya. Tasmātihānanda tuyhevetaɱ dukkaṭaɱ, tuyhevetaɱ aparaddhaɱ.

Ekamidāhaɱ ānanda samayaɱ tattheva rājagahe viharāmi vebhārapasse sattapaṇṇiguhāyaɱ. Tatra pi kho tāhaɱ ānanda āmantesiɱ: ramaṇīyaɱ ānanda rājagahaɱ ramaṇīyā vebhārapasse sattapaṇṇiguhā. Yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkamāno kappaɱ vā tiṭṭheyya kappāvasesaɱvā. Tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkamāno ānanda tathāgato kappaɱ vā tiṭṭheyya kappāvasesaɱ vā'ti. Evampi kho tvaɱ ānanda tathāgatena oḷārikena nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituɱ. Na tathāgataɱ yāci: 'tiṭṭhatu bhante bhagavā kappaɱ tiṭṭhatu sugato kappaɱ bahujanahitāya, bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna'nti. Sace tvaɱ ānanda tathāgataɱ yāceyyāsi, dveva te vācā tathāgato paṭikkhipeyya, atha tatiyakaɱ adhivaseyya. Tasmātihānanda tuyhevetaɱ dukkaṭaɱ, tuyhevetaɱ aparaddhaɱ.

Ekamidāhaɱ ānanda samayaɱ tattheva rājagahe viharāmi isigilipasse kāḷasilāyaɱ. Tatra pi kho tāhaɱ ānanda āmantesiɱ: ramaṇīyaɱ ānanda rājagahaɱ ramaṇīyā isigilipasse kāḷasilā. Yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkamāno kappaɱ vā tiṭṭheyya kappāvasesaɱvā. Tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkamāno ānanda tathāgato kappaɱ vā tiṭṭheyya kappāvasesaɱ vā'ti. Evampi kho tvaɱ ānanda tathāgatena oḷārikena nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituɱ. Na tathāgataɱ yāci: 'tiṭṭhatu bhante bhagavā kappaɱ tiṭṭhatu sugato kappaɱ bahujanahitāya, bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna'nti. Sace tvaɱ ānanda tathāgataɱ yāceyyāsi, dveva te vācā tathāgato paṭikkhipeyya, atha tatiyakaɱ adhivaseyya. Tasmātihānanda tuyhevetaɱ dukkaṭaɱ, tuyhevetaɱ aparaddhaɱ.

Ekamidāhaɱ ānanda samayaɱ tattheva rājagahe viharāmi sītavane sappasoṇḍikapabbhāre. Tatra pi kho tāhaɱ ānanda āmantesiɱ: ramaṇīyaɱ ānanda rājagahaɱ ramaṇīyo sītavane sappasoṇḍikapabbhāro. Yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkamāno kappaɱ vā tiṭṭheyya kappāvasesaɱvā. Tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkamāno ānanda tathāgato kappaɱ vā tiṭṭheyya kappāvasesaɱ vā'ti. Evampi kho tvaɱ ānanda tathāgatena oḷārikena nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituɱ. Na tathāgataɱ yāci: 'tiṭṭhatu bhante bhagavā kappaɱ tiṭṭhatu sugato kappaɱ bahujanahitāya, bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna'nti. Sace tvaɱ ānanda tathāgataɱ yāceyyāsi, dveva te vācā tathāgato paṭikkhipeyya, atha tatiyakaɱ adhivaseyya. Tasmātihānanda tuyhevetaɱ dukkaṭaɱ, tuyhevetaɱ aparaddhaɱ.

Ekamidāhaɱ ānanda samayaɱ tattheva rājagahe viharāmi tapodārāme. Tatra pi kho tāhaɱ ānanda āmantesiɱ: ramaṇīyaɱ ānanda rājagahaɱ [page 117] ramaṇīyo tapodārāmo. Yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkamāno kappaɱ vā tiṭṭheyya kappāvasesaɱvā. Tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkamāno ānanda tathāgato kappaɱ vā tiṭṭheyya kappāvasesaɱ vā'ti. Evampi kho tvaɱ ānanda tathāgatena oḷārikena nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituɱ. Na tathāgataɱ yāci: 'tiṭṭhatu bhante bhagavā kappaɱ tiṭṭhatu sugato kappaɱ bahujanahitāya, bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna'nti. Sace tvaɱ ānanda tathāgataɱ yāceyyāsi, dveva te vācā tathāgato paṭikkhipeyya, atha tatiyakaɱ adhivaseyya. Tasmātihānanda tuyhevetaɱ dukkaṭaɱ, tuyhevetaɱ aparaddhaɱ.

Ekamidāhaɱ ānanda samayaɱ tattheva rājagahe viharāmi veḷuvane kalandakanivāpe. Tatra pi kho tāhaɱ ānanda āmantesiɱ: ramaṇīyaɱ ānanda rājagahaɱ ramaṇīyo veḷuvane kalandaka nivāpo. Yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkamāno kappaɱ vā tiṭṭheyya kappāvasesaɱvā. Tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkamāno ānanda tathāgato kappaɱ vā tiṭṭheyya kappāvasesaɱ vā'ti. Evampi kho tvaɱ ānanda tathāgatena oḷārikena nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituɱ. Na tathāgataɱ yāci: 'tiṭṭhatu bhante bhagavā kappaɱ tiṭṭhatu sugato kappaɱ bahujanahitāya, bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna'nti. Sace tvaɱ ānanda tathāgataɱ yāceyyāsi, dveva te vācā tathāgato paṭikkhipeyya, atha tatiyakaɱ adhivaseyya. Tasmātihānanda tuyhevetaɱ dukkaṭaɱ, tuyhevetaɱ aparaddhaɱ.

Ekamidāhaɱ ānanda samayaɱ tattheva rājagahe viharāmi jīvakambavane . Tatra pi kho tāhaɱ ānanda āmantesiɱ: ramaṇīyaɱ ānanda rājagahaɱ ramaṇīyaɱ jīvakambavanaɱ. Yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkamāno kappaɱ vā tiṭṭheyya kappāvasesaɱvā. Tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkamāno ānanda tathāgato kappaɱ vā tiṭṭheyya kappāvasesaɱ vā'ti. Evampi kho tvaɱ ānanda tathāgatena oḷārikena nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituɱ. Na tathāgataɱ yāci: 'tiṭṭhatu bhante bhagavā kappaɱ tiṭṭhatu sugato kappaɱ bahujanahitāya, bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna'nti. Sace tvaɱ ānanda tathāgataɱ yāceyyāsi, dveva te vācā tathāgato paṭikkhipeyya, atha tatiyakaɱ adhivaseyya. Tasmātihānanda tuyhevetaɱ dukkaṭaɱ, tuyhevetaɱ aparaddhaɱ.

Ekamidāhaɱ ānanda samayaɱ tattheva rājagahe viharāmi maddakucchismiɱ migadāye. Tatrā pi kho tāhaɱ ānanda āmantesiɱ: ramaṇīyaɱ ānanda rājagahaɱ ramaṇīyo gotamanigrodho. Yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkamāno kappaɱ vā tiṭṭheyya kappāvasesaɱvā. Tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkamāno ānanda tathāgato kappaɱ vā tiṭṭheyya kappāvasesaɱ vā'ti.

1. Kariyamāne, sīmu. 2. Nigrodhārāme, [PTS. 3.] Tatra, [PTS]

[BJT Page 184]

Evampi kho tvaɱ ānanda tathāgatena, oḷārikena nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituɱ. Na tathāgataɱ yāci: 'tiṭṭhatu bhante bhagavā kappaɱ tiṭṭhatu sugato kappaɱ bahujanahitāya, bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna'nti. Sace tvaɱ ānanda tathāgataɱ yāceyyāsi, dveva te vācā tathāgato paṭikkhipeyya, atha tatiyakaɱ adhivaseyya. Tasmātihānanda tuyhevetaɱ dukkaṭaɱ, tuyhevetaɱ aparaddhaɱ.

77. Ekamidāhaɱ ānanda samayaɱ idheva vesāliyaɱ viharāmi udenacetiye. Tatrapi kho tāhaɱ ānanda āmantesi: ramaṇīyā ānanda vesālī, ramaṇīyaɱ udenaɱ cetiyaɱ. Yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkhamāno kappaɱ vā tiṭṭheyya kappāvasesaɱ vā tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkhamāno ānanda tathāgato kappaɱ vā tiṭṭheyya kappāvasesaɱ vā'ti. Evampi kho tvaɱ ānanda tathāgatena oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituɱ. Na tathāgataɱ yāci: 'tiṭṭhatu bhante bhagavā kappaɱ tiṭṭhatu sugato kappaɱ bahujanahitāya, bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna'nti. Sace tvaɱ ānanda tathāgataɱ yāceyyāsi, dveva te vācā tathāgato paṭikkhipeyya, atha tatiyakaɱ adhivāseyya. Tasmātihānanda tuyhevetaɱ dukkaṭaɱ, tuyhevetaɱ aparaddhaɱ.

[page 118] ekamidāhaɱ ānanda samayaɱ idheva vesāliyaɱ viharāmi gotamakecetiye. Tatrapi kho tāhaɱ ānanda āmantesi: ramaṇīyā ānanda vesālī, ramaṇīyaɱ gotamatecetiyaɱ. Yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkhamāno kappaɱ vā tiṭṭheyya kappāvasesaɱ vā tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkhamāno ānanda tathāgato kappaɱ vā tiṭṭheyya kappāvasesaɱ vā'ti. Evampi kho tvaɱ ānanda tathāgatena oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituɱ. Na tathāgataɱ yāci: 'tiṭṭhatu bhante bhagavā kappaɱ tiṭṭhatu sugato kappaɱ bahujanahitāya, bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna'nti. Sace tvaɱ ānanda tathāgataɱ yāceyyāsi, dveva te vācā tathāgato paṭikkhipeyya, atha tatiyakaɱ adhivāseyya. Tasmātihānanda tuyhevetaɱ dukkaṭaɱ, tuyhevetaɱ aparaddhaɱ.
Ekamidāhaɱ ānanda samayaɱ idheva vesāliyaɱ viharāmi sattambecetiye. Tatrapi kho tāhaɱ ānanda āmantesi: ramaṇīyā ānanda vesālī, ramaṇīyaɱ sattambecetiyaɱ. Yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkhamāno kappaɱ vā tiṭṭheyya kappāvasesaɱ vā tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkhamāno ānanda tathāgato kappaɱ vā tiṭṭheyya kappāvasesaɱ vā'ti. Evampi kho tvaɱ ānanda tathāgatena oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituɱ. Na tathāgataɱ yāci: 'tiṭṭhatu bhante bhagavā kappaɱ tiṭṭhatu sugato kappaɱ bahujanahitāya, bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna'nti. Sace tvaɱ ānanda tathāgataɱ yāceyyāsi, dveva te vācā tathāgato paṭikkhipeyya, atha tatiyakaɱ adhivāseyya. Tasmātihānanda tuyhevetaɱ dukkaṭaɱ, tuyhevetaɱ aparaddhaɱ.
Ekamidāhaɱ ānanda samayaɱ idheva vesāliyaɱ viharāmi bahuputtecetiye. Tatrapi kho tāhaɱ ānanda āmantesi: ramaṇīyā ānanda vesālī, ramaṇīyaɱ bahuputtecetiyaɱ. Yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkhamāno kappaɱ vā tiṭṭheyya kappāvasesaɱ vā tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkhamāno ānanda tathāgato kappaɱ vā tiṭṭheyya kappāvasesaɱ vā'ti. Evampi kho tvaɱ ānanda tathāgatena oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituɱ. Na tathāgataɱ yāci: 'tiṭṭhatu bhante bhagavā kappaɱ tiṭṭhatu sugato kappaɱ bahujanahitāya, bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna'nti. Sace tvaɱ ānanda tathāgataɱ yāceyyāsi, dveva te vācā tathāgato paṭikkhipeyya, atha tatiyakaɱ adhivāseyya. Tasmātihānanda tuyhevetaɱ dukkaṭaɱ, tuyhevetaɱ aparaddhaɱ.
Ekamidāhaɱ ānanda samayaɱ idheva vesāliyaɱ viharāmi sārandadecetiye. Tatrapi kho tāhaɱ ānanda āmantesi: ramaṇīyā ānanda vesālī, ramaṇīyaɱ sārandadecetiyaɱ. Yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkhamāno kappaɱ vā tiṭṭheyya kappāvasesaɱ vā tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkhamāno ānanda tathāgato kappaɱ vā tiṭṭheyya kappāvasesaɱ vā'ti. Evampi kho tvaɱ ānanda tathāgatena oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituɱ. Na tathāgataɱ yāci: 'tiṭṭhatu bhante bhagavā kappaɱ tiṭṭhatu sugato kappaɱ bahujanahitāya, bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna'nti. Sace tvaɱ ānanda tathāgataɱ yāceyyāsi, dveva te vācā tathāgato paṭikkhipeyya, atha tatiyakaɱ adhivāseyya. Tasmātihānanda tuyhevetaɱ dukkaṭaɱ, tuyhevetaɱ aparaddhaɱ.

Idāneva kho tāhaɱ ānanda ajja cāpāle cetiye āmantesi: ramaṇīyā ānanda vesālī, ramaṇīyaɱ cāpālaɱ cetiyaɱ. Yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkhamāno kappaɱ vā tiṭṭheyya kappāvasesaɱ vā tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkhamāno ānanda tathāgato kappaɱ vā tiṭṭheyya kappāvasesaɱ vā'ti. Evampi kho tvaɱ ānanda tathāgatena oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituɱ. Na tathāgataɱ yāci: 'tiṭṭhatu bhante bhagavā kappaɱ tiṭṭhatu sugato kappaɱ bahujanahitāya, bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna'nti. Sace tvaɱ ānanda tathāgataɱ yāceyyāsi, dveva te vācā tathāgato paṭikkhipeyya, atha tatiyakaɱ adhivāseyya. Tasmātihānanda tuyhevetaɱ dukkaṭaɱ, tuyhevetaɱ aparaddhaɱ.

[BJT Page 186]

78. Nanvetaɱ ānanda mayā paṭigacceva akkhātaɱ: sabbeheva piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo. Taɱ kutettha ānanda labbhā yaɱ taɱ jātaɱ bhūtaɱ saṅkhataɱ palokadhammaɱ. Taɱ vata mā palujjitī. Netaɱ ṭhānaɱ vijjati. Yaɱ kho panetaɱ ānanda tathāgatena cattaɱ vantaɱ muttaɱ pahīṇaɱ paṭinissaṭṭhaɱ, ossaṭṭho āyusaṅkhāro, ekaɱsena vācā tathāgatena bhāsitā 'na ciraɱ tathāgatassa parinibbānaɱ [page 119] bhavissati. Ito tiṇṇaɱ māsānaɱ accayena tathāgato parinibbāyissatī'ti. Tañcenaɱ1 kathāgato jīvitahetu puna paccāmissatī'ti netaɱ ṭhānaɱ vijjati.

79. Āyāmānanda yena mahāvanaɱ kūṭāgārasālā tenupasaṅkamissāmā'ti. "Evaɱ bhante"ti kho āyasmā ānando bhagavato paccassosi. Atha kho bhagavā āyasmatā ānandena saddhiɱ yena mahāvanaɱ kūṭāgārasālā tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ ānandaɱ āmantesi; gaccha tvaɱ ānanda, yāvatikā bhikkhu vesāliɱ upanissāya viharanti, te sabbe upaṭṭhānasālāyaɱ sannipātehī"ti. "Evaɱ bhante' ti kho āyasmā ānando bhagavato paṭissutvā, yāvatikā bhikkhu vesāliɱ upanissāya viharanti, te sabbe upaṭṭhānasālāyaɱ sannipātetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhito kho āyasmā ānando bhagavantaɱ etadavoca; "sannipātito bhante bhikkhusaṅgho, yassa'dāni bhante bhagavā kālaɱ maññatī"ti.

(Brahmacariyaciraṭṭhitika - dhammadesanā)

80. Atha kho bhagavā yena upaṭṭhānasālā tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhu āmantesi: "tasmātiha bhikkhave ye te 2 mayā dhammā abhiññā desitā, te vo sādhukaɱ uggahetvā āsevitabbā bhāvetabbā bahulīkātabbā yathayidaɱ [page 120] brahmacariyaɱ addhaniyaɱ assa ciraṭṭhitikaɱ. Tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaɱ katame ca te bhikkhave dhammā mayā abhiññā3 desitā, ye vo4 sādhukaɱ uggahetvā āsevitabbā bhāvetabbā bahulīkātabbā yathayidaɱ brahmacariyaɱ addhaniyaɱ assa ciraṭṭhitikaɱ. Tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaɱ. Seyyathīdaɱ, cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā pañcindriyāni, pañcabalāni. Satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo.

1. Taɱvenaɱ, syā taɱ vacanaɱ, [PTS] sīmu. 2. Ye co, [PTS. 3.] Abhiññāya, [PTS. 4.] Te vo, sīmu.

[BJT Page 188]

Ime kho bhikkhave dhammā mayā abhiññā desitā. Te vo sādhukaɱ uggahetvā āsevitabbā bahulīkātabbā yathāyidaɱ brahmacariyaɱ addhaniyaɱ assa ciraṭṭhitikaɱ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti."

81. Atha kho bhagavā bhikkhu āmantesi: "bhanda'dāni bhikkhave āmantayāmi vo. Vayadhammā saṅkhārā. Appamādena sampādetha. Naciraɱ tathāgatassa parinibbānaɱ bhavissati. Ito tiṇṇaɱ māsānaɱ accayena tathāgato parinibbāyissatī"ti. Idamavoca bhagavā. Idaɱ vatvā sugato athāparaɱ etadavoca satthā1;

Paripakko vayo mayhaɱ parittaɱ mama jīvitaɱ
Pahāya vo gamissāmi katamme saraṇamattano.
Appamattā satimanto susīlā hotha bhikkhavo, *
Susamāhitasaṅkappā sacittamanurakkhatha.
[page 121] yo imasmiɱ dhammavinaye appamatto vihassati 2,
Pahāya jātisaɱsāraɱ dukkhassantaɱ karissatī ti.

Tatiyabhāṇavāro.

1. Ito paraɱ syāmapotthake ayaɱ adhito pāṭho'pi dissate;
"Daharā pi ca ye vuḍḍhā ye bālā ye ca paṇḍitā
Aḍḍhā ceva daḷiddā ca sabbe maccuparāyaṇā
Yathā pi kumbhakārassa kataɱ mattikabhājataɱ
Khuddakaɱ ca mahantaɱ vayañca pakkañcaāmakaɱ
Sabbaɱ bhedanapariyantaɱ evaɱ maccāna jīvitaɱ
Athāparaɱ etadavoca" satthā

2. Viharissati syā, vihessati sīmu. Saddanītiyaɱ 1038 - "viharassa ha - vipubbassa hara dhātussa 'ha' iccādeso hoti vā sasatimbhi vibhattiyaɱ - appamatto vihassati"

[BJT Page 190]

(Cattāro ariyadhammā)
82. [page 122] atha kho bhagavā pubbanhasamayaɱ nivāsetvā pattacīvaramādāya vesāliɱ piṇḍāya pāvisi. Vesāliyaɱ caritvā pacchābhattaɱ piṇḍapātapaṭikkanto nāgāpalokitaɱ1 vesāliɱ apaloketvā āyasmantaɱ ānandaɱ āmantesi: idaɱ pacchimakaɱ ānanda tathāgatassa vesāliyā dassanaɱ bhavissati. Āyāmānanda yena bhaṇḍagāmo2 tenupasaṅkamissāmā'ti. 'Evambhante'ti kho āyasmā ānando bhagavato paccassosi. Atha kho bhagavā mahatā bhikkhusaṅghena saddhiɱ yena bhaṇḍagāmo tadavasari. Tatra sudaɱ bhagavā bhaṇḍagāme viharati.

Tatra kho bhagavā bhikkhu āmantesi: "catunnaɱ bhikkhave dhammānaɱ ananubodhā appaṭivedhā evamidaɱ dīghamaddhānaɱ sandhāvitaɱ saɱsaritaɱ mamañceva tumhākañca. Katamesaɱ catunnaɱ? Ariyassa bhikkhave sīlassa ananubodhā appaṭivedhā evamidaɱ dīghamaddhānaɱ sandhāvitaɱ saɱsaritaɱ mamañceva tumhākañca. Ariyassa bhikkhave samādhissa ananubodhā appaṭivedhā evamidaɱ dīghamaddhānaɱ sandhāvitaɱ saɱsaritaɱ mamañceva tumhākañca - ariyāya bhikkhave paññāya ananubodhā appaṭivedhā evamidaɱ dīghamaddhānaɱ sandhāvitaɱ saɱsaritaɱ mamañceva tumhākañca. Ariyāya bhikkhave vimuttiyā ananubodhā appaṭivedhā evamidaɱ dīghamaddhānaɱ sandhāvitaɱ saɱsaritaɱ mamañceva tumhākañca.

Tayidaɱ bhikkhave ariyaɱ sīlaɱ anubuddhaɱ. [page 123] paṭividdhaɱ. Ariyo samādhi anubuddho paṭividdho. Ariyā paññā anubuddhā paṭividdhā. Ucchinnā bhavataṇhā khīṇā bhavanetti. Natthidāni punabbhavo"ti. Idamavoca bhagavā idaɱ vatvā sugato athāparaɱ etadavoca satthā:

"Sīlaɱ samādhi paññā ca vimutti ca anuttarā
Anubuddhā ime dhammā gotamena yasassinā,

Iti buddho abhiññāya dhammamakkhāsi bhikkhūnaɱ
Dukkhassantakaro satthā cakkhumā parinibbuto"ti.

1. Nāgāvalokitaɱ, syā. 2. Bhaṇḍugāmo, machasaɱ.

[BJT Page 192]

Tatrāpi sudaɱ bhagavā bhaṇḍagāme viharanto etadeva bahulaɱ bhikkhūnaɱ dhammiɱ kathaɱ karoti: "iti sīlaɱ, iti samādhi, iti paññā. Sīlaparibhāvito samādhi mahapphalo hoti mahānisaɱso. Samādhiparibhāvitā paññā mahapphalā hoti mahānisaɱsā. Paññāparibhāvitaɱ cittaɱ sammadeva āsavehi vimuccati seyyathīdaɱ kāmāsavā bhavāsavā avijjāsavā'ti.

(Cattāro mahāpadesā)

83. Atha kho bhagavā bhaṇḍagāme yathābhirattaɱ viharitvā āyasmantaɱ ānandaɱ āmantesi: āyāmānanda yena hatthigāmo, yena ambagāmo, yena jambugāmo. Yena bhoganagaraɱ tenupasaṅkamissāmā"ti. "Evambhante"ti kho āyasmā ānando bhagavato paccassosi. Atha kho bhagavā mahatā bhikkhusaṅghena saddhiɱ yena bhoganagaraɱ tadavasari. Tatrasudaɱ bhagavā bhoganagare viharati ānande cetiye.

Tatra kho bhagavā bhikkhū āmantesi: "cattāro' me bhikkhave mahāpadese desissāmi. Taɱ suṇātha sādhukaɱ manasi karotha, bhāsissāmī"ti. [page 124] "evambhante"ti kho te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca:

Idha bhikkhave bhikkhū evaɱ vadeyya: "sammukhā metaɱ āvuso bhagavato sutaɱ, sammukhā paṭiggahitaɱ, ayaɱ dhammo ayaɱ vinayo idaɱ satthusāsananti" tassa bhikkhave bhikkhuno bhāsitaɱ neva abhinanditabbaɱ na paṭikkositabbaɱ. Anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhunaɱ uggahetvā sutte otāretabbāni1 vinaye sandassetabbāni. Tāni ce sutte otāriyamānāni 2 vinaye sandassiyamānāni na ceva sutte otaranti 3 na ca vinaye sandissanti, niṭṭhamettha gantabbaɱ: addhā idaɱ na ceva tassa bhagavato vacanaɱ. Imassa ca bhikkhuno duggahitanti. Iti hetaɱ bhikkhave chaḍḍeyyātha. Tāni ce sutte otāriyamānāni vinaye sandassiyamānāni sutte ceva otaranti vinaye ca sandissanti, niṭṭhamettha gantabbaɱ: 'addhā idaɱ tassa bhagavato vacanaɱ. Imassa ca bhikkhuno suggahita'nti. Imaɱ bhikkhave paṭhamaɱ mahāpadesaɱ dhāreyyātha. (1)

1. Osāretabbāhi, machasaɱ. 2. Osāriyāmānāni. 3. Osaranti,

[BJT Page 194]

Idha pana bhikkhave bhikkhu evaɱ vadeyya: amukasmiɱ nāma āvāse saṅgho viharati sathero sapāmokkho. Tassa me saṅghassa sammukhā sutaɱ sammukhā paṭiggahitaɱ 'ayaɱ dhammo ayaɱ vinayo idaɱ satthusāsana'nti tassa bhikkhave bhikkhuno bhāsitaɱ neva abhinanditabbaɱ nappaṭikkositabbaɱ. Anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaɱ uggahetvā sutte otāretabbāni 1 vinaye sandassetabbāni tāni ce sutte otāriyamānāni 2 vinaye sandassiyamānāni na ceva sutte otaranti 3 na ca vinaye sandissanti, niṭṭhamettha gantabbaɱ: 'addhā idaɱ na ceva tassa bhagavato vacanaɱ, tassa ca saṅghassa duggahita'nti. Iti hetaɱ bhikkhave chaḍḍeyyātha. Tāni ce sutte otāriyamānāni vinaye sandassiyamānāni sutte ceva otaranti vinaye ca sandissanti, niṭṭhamettha gantabbaɱ: [PTS Page 125 ']addhā idaɱ tassa bhagavato vacanaɱ, tassa ca saṅghassa suggahita'nti. Idaɱ bhikkhave dutiyaɱ mahāpadesaɱ dhāreyyātha. (2)

Idha pana bhikkhave bhikkhu evaɱ vadeya: amukasmiɱ nāma āvāse sambahulā therā bhikkhu viharanti bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā. Tesaɱ me therānaɱ sammukhā sutaɱ sammukhā paṭiggahitaɱ 'ayaɱ dhammo ayaɱ vinayo idaɱ satthusāsana'nti. Tassa bhikkhave bhikkhuno bhāsitaɱ neva abhinanditabbaɱ nappaṭikkositabbaɱ. Anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaɱ uggahetvā sutte otāretabbāni vinaye sandassetabbāni. Tāni ce sutte otāriyamānāni vinaye sandassiyamānāni na ceva sutte otaranti na ca vinaye sandissanti, niṭṭhamettha gantabbaɱ: "addhā idaɱ na ceva tassa bhagavato vacanaɱ, tesañca therānaɱ duggahita'nti. Iti hetaɱ bhikkhave chaḍḍeyyātha tāni ce sutte otārīyamānāni vinaye sandassiyamānāni sutte ceva otaranti vinaye ca sandissanti, niṭṭhamettha gantabbaɱ: 'addhā idaɱ tassa bhagavato vacanaɱ, tesañca therānaɱ suggahita'nti. Idaɱ bhikkhave tatiyaɱ mahāpadesaɱ dhāreyyātha. (3)

1. Osāretabbāni machasaɱ. 2. Osāriyamānāti, machasaɱ. 3. Osaranati, machasaɱ.

[BJT Page 196]

Idha pana bhikkhave bhikkhu evaɱ vadeyya: 'amukasmiɱ nāma āvāse eko thero bhikkhu viharati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo. Tassa me therassa sammukhā sutaɱ sammukhā paṭiggahitaɱ 'ayaɱ dhammo ayaɱ vinayo idaɱ satthusāsana'nti. Tassa bhikkhave bhikkhuno bhāsitaɱ neva abhinanditabbaɱ nappaṭikkositabbaɱ. Anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaɱ uggahetvā sutte otāretabbāni. Vinaye sandassetabbāni. Tāni ce sutte otārīyamānāni vinaye sandassīyamānāni na ceva sutte otaranti na ca vinaye sandissanti, niṭṭhamettha gantabbaɱ: 'addhā idaɱ na ceva tassa bhagavato vacanaɱ, tassa ca therassa duggahita'nti. Iti hetaɱ bhikkhave chaḍḍeyyātha. Tāni ce sutte otārīyamānāni vinaye sandassīyamānāni sutte ceva otaranti vinaye ca sandissanti, niṭṭhamettha gantabbaɱ: [PTS Page 126 ']addhā idaɱ tassa bhagavato vacanaɱ, tassa ca therassa suggahita'nti. Idaɱ bhikkhave catutthaɱ mahāpadesaɱ dhāreyyātha. (4) Ime kho bhikkhave cattāro mahāpadese dhāreyyāthā"ti.

Tatrapi sudaɱ bhagavā bhoganagare viharanto ānande cetiye etadeva bahulaɱ bhikkhunaɱ dhammiɱ kathaɱ karoti: 'iti sīlaɱ, iti samādhi, iti paññā. Sīlaparibhāvito samādhi mahapphalo hoti mahānisaɱso. Samādhiparibhāvitā paññā mahapphalā hoti mahānisaɱsā. Paññāparibhāvitaɱ cittaɱ sammadeva āsavehi vimuccati. Seyyathīdaɱ kāmāsavā bhavāsavā avijjāsavā'ti.

(Cunda - kammāraputtakathā)

84. Atha kho bhagavā bhoganagare yathābhirattaɱ viharitvā āyasmantaɱ ānandaɱ āmantesi: "āyāmānanda yena pāvā, tenupasaṅkamissāmā"ti. "Evambhante"ti kho āyasmā ānando bhagavato paccassosi. Atha kho bhagavā mahatā bhikkhusaṅghena saddhiɱ yena pāvā tadavasari. Tatra sudaɱ bhagavā pāvāyaɱ viharati cundassa kammāraputtassa ambavane. Assosi kho cundo kammāraputto 'bhagavā kira pāvaɱ anuppatto pāvāyaɱ viharati mayhaɱ ambavane'ti. Atha kho cundo kammāraputto yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho cundaɱ kammāraputtaɱ bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaɱsesi. Atha kho cundo kammāraputto bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaɱsito bhagavantaɱ etadavoca: 'adhivāsetu me bhante bhagavā cātanāya bhattaɱ saddhiɱ bhikkhu saṅghenā'ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho cundo kammāraputto bhagavato adhivāsanaɱ [page 127] viditvā uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhīṇaɱ katvā pakkāmi.

[BJT Page 198]

Atha kho cundo kammāraputto tassā rattiyā accayena sake nivesane paṇītaɱ khādanīyaɱ bhojanīyaɱ paṭiyādāpetvā pahūtañca sūkaramaddavaɱ, bhagavato kālaɱ ārocāpesi: kālo bhante, niṭṭhitaɱ bhattanti. Atha kho bhagavā pubbanhasamayaɱ nivāsetvā pattacīvaramādāya saddhiɱ bhikkhusaṅghena yena cundassa kammāraputtassa nivesanaɱ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā cundaɱ kammāraputtaɱ āmantesi: 'yante cunda sūkaramaddavaɱ paṭiyattaɱ, tena maɱ parivisa. Yaɱ panaññaɱ khādanīyaɱ bhojanīyaɱ yaṭiyattaɱ, tena bhikkhusaṅghaɱ parivisā'ti. 'Evambhante'ti kho cundo kammāraputto bhagavato paṭissutvā yaɱ ahosi sūkaramaddavaɱ paṭiyattaɱ, tena bhagavantaɱ parivisi. Yaɱ panaññaɱ khādanīyaɱ bhojanīyaɱ paṭiyattaɱ, tena bhikkhusaṅghaɱ parivisi.

Atha kho bhagavā cundaɱ kammāraputtaɱ āmantesi: yante cunda sūkaramaddavaɱ avasiṭṭhaɱ, taɱ sobbhe nikhanāhi. Nāhaɱ taɱ cunda passāmi sadevake loke samārake, sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yassa taɱ paribhuttaɱ sammā pariṇāmaɱ gaccheyya aññatra tathāgatassā'ti. 'Evambhante'ti kho cundo kammāraputto bhagavato paṭissutvā, yaɱ ahosi sūkaramaddavaɱ avasiṭṭhaɱ taɱ sobbhe nikhaṇitvā, yena bhagavā tenupasaṅkami: upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho cundaɱ kammāraputtaɱ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaɱsetvā uṭṭhāyāsanā pakkāmi.

(Lohitapakkhandikā ābādho)

85. Atha kho bhagavato cundasasa kammāraputtassa bhattaɱ bhuttāvissa kharo ābādho uppajji lohitapakkhandikā. Pabāḷhā vedanā vattanti māraṇantikā. Tā [page 128] sudaɱ bhagavā sato sampajāno adhivāsesi avihaññamāno.

Atha kho bhagavā āyasmantaɱ ānandaɱ āmantesi: "āyāmānanda yena kusinārā tenupasaṅkamissāmā"ti. 'Evambhante'ti kho āyasmā ānando bhagavato paccassosi.

[BJT Page 200]

"Cundassa bhattaɱ bhuñjitvā kammārassāti me sutaɱ,
Ābādhaɱ samphusī dhīro pabāḷhaɱ1 māraṇantikaɱ.

Bhuttassa ca sūkaramaddavena
Byādhippabāḷho udapādi satthuno
Viriñcamāno2 bhagavā avoca
Gacchāmahaɱ kusināraɱ nagaranti. "

(Ānandena pānīyāharaṇaɱ)
86. Atha kho bhagavā maggā okkamma yenaññataraɱ rukkhamūlaɱ tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ ānandaɱ āmantesi: "iṅgha me tvaɱ ānanda catugguṇaɱ saṅghāṭi paññapehi. Kilanto'smi ānanda, nisīdissāmī"ti. 'Evambhante'ti kho āyasmā ānando bhagavato paṭissutvā catugguṇaɱ saṅghāṭiɱ paññapesi. Nisīdi bhagavā paññatte āsane. Nisajja kho bhagavā āyasmantaɱ ānandaɱ āmantesi: "iṅgha me tvaɱ ānanda pānīyaɱ āhara, pipāsito'mhi ānanda pivissāmī'ti evaɱ vutte āyasmā ānando bhagavantaɱ etadavoca: "idāni bhante pañcamattāni sakaṭasatāni atikkantāni. Taɱ cakkacchinnaɱ udakaɱ parittaɱ luḷitaɱ āvilaɱ sandati. Ayaɱ bhante kakutthā nadī avidūre acchodakā3 [page 129] sātodakā sītodakā setakā4 supatitthā ramaṇīyā. Ettha bhagavā pānīyañca pivissati, gattāni ca sītikarissatīti". Dutiyampi kho bhagavā āyasmantaɱ ānandaɱ āmantesi: 'iṅgha me tvaɱ ānanda pānīyaɱ āhara, pipāsito'smi ānanda pivissāmī'ti dutiyampi kho āyasmā ānando bhagavantaɱ etadavoca: "idāni bhante pañcamattāni sakaṭasatāni atikkantāni. Taɱ cakkacchinnaɱ udakaɱ parittaɱ luḷitaɱ āvilaɱ sandati. Ayaɱ bhante kakutthā nadī avidūre acchodakā sātodakā sītodakā setakā4 suppatitthā ramaṇīyā. Ettha bhagavā pānīyañca pivissati, gattāni ca sītikarissatī" ti.

Tatiyampi kho bhagavā āyasmantaɱ ānandaɱ āmantesi: 'iṅgha me tvaɱ ānanda pānīyaɱ āhara, pipāsito'smi ānanda pivissāmī"ti. 'Evambhante'ti kho āyasmā ānando bhagavato paṭissutvā pattaɱ gahetvā yena sā nadikā tenupasaṅkami.

1. Sabāḷhaɱ, syā. 2. Virecamāno machasaɱ, sīmu. Viricavamāno, dī a. 3. Acchodikā - machasaɱ. 4. Setodakā, machasaɱ. 5. Supappatitthā, machasaɱ.

[BJT Page 202]

Atha kho sā nadikā cakkacchinnā parittā luḷitā āvilā sandamānā āyasmante ānande upasaṅkamante acchā vippasantā anāvilā sandittha. Atha kho āyasmate, ānandassa etadahosi: 'acchariyaɱ vata bho, abbhutaɱ vata bho, tathāgatassa mahiddhikatā mahānubhāvatā. Ayaɱ hi sā nadikā cakkacchinnā parittā luḷitā āvilā sandamānā mayi upasaṅkamante acchā vippasannā anāvilā sandatī"ti. Pattena pānīyaɱ ādāya yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaɱ etadavoca: "acchariyaɱ bhante, abbhutaɱ bhante, tathāgatassa mahiddhikatā mahānubhāvatā. Idāni sā bhante nadikā cakkacchinnā parittā luḷitā āvilā sandamānā mayi upasaṅkamante acchā vippasannā anāvilā sandittha. Pivatu bhagavā pānīyaɱ, pivatu sugato pānīyanti". Atha kho bhagavā pānīyaɱ apāsi.

(Pukkusamallaputtakathā)

87. [page 130] tena kho pana samayena pukkuso mallaputto āḷārassa kālāmassa sāvako kusinārāya pāvaɱ addhānamaggapaṭipanno hoti. Addasā kho pukkuso mallaputto bhagavantaɱ aññatarasmiɱ rukkhamūle nisinnaɱ. Disvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱ. Ekamantaɱ nisinno kho pukkuso mallaputto bhagavantaɱ etadavoca: "acchariyaɱ bhante, abbhutaɱ bhante, santena vata bhante pabbajitā vihārena viharanti. Bhūtapubbaɱ bhante, āḷāro kālāmo addhānamaggapaṭipanno maggā okkamma avidūre aññatarasmiɱ rukkhamūle divāvihāraɱ nisīdi. Atha kho bhante pañcamattāni sakaṭasatāni āḷāraɱ kālāmaɱ nissāya nissāya atikkamiɱsu. Atha kho bhante aññataro puriso tassa sakaṭasatthassa piṭṭhito piṭṭhito āgacchanto yena āḷāro kālāmo tenupasaṅkami. Upasaṅkamitvā āḷāraɱ kālāmaɱ etadavoca: "api bhante pañcamattāni sakaṭasatāni atikkamantāni addasā?'Ti 'na kho ahaɱ āvuso addasanti. ' 'Kimpana bhante saddaɱ assosi?'Ti. 'Na kho ahaɱ āvuso saddaɱ assosi'nti. 'Kimpana bhante sutto ahosī?'Ti. Na kho ahaɱ āvuso sutto ahosi'nti 'kimpana bhante saññī ahosī ?'Ti 'evamāvuso'ti. 'So tvaɱ bhante saññī samāno jāgaro mañcamattāni sakaṭasatāni nissāya nissāya atikkamantāni neva addasa na pana saddaɱ assosi apissu te bhante saṅghāṭi rajena okiṇṇā?Ti. 'Evamāvuso'ti. Atha kho bhante tassa purisassa etadahosi: acchariyaɱ vata bho, abbhutaɱ vata bho, santena vata bho pabbajitā vihārena viharanti, yatra hi nāma saññī [page 131] samāno jāgaro pañcamattāni sakaṭasatāni nissāya nissāya atikkamantāni neva dakkhiti, na pana saddaɱ sossatī'ti āḷāre kālāme uḷāraɱ pasādaɱ paveditvā pakkāmī"ti.

[BJT Page 204]

Taɱ kimmaññasi pukkusa, katamannu kho dukkarataraɱ vā durabhisambhavataraɱ vā yo saññī samāno jāgaro pañcamattāni sakaṭasatāni nissāya nissāya atikkamantāni neva passeyya, na pana saddaɱ suṇeyya, yo vā saññī samāno jāgaro deve vassante deve galagalāyante vijjutāsu1 niccharantisu asaṇiyā phalantiyā neva passeyya na pana saddaɱ suṇeyyā?Ti.

"Kiñhi bhante karissanti pañca vā sakaṭasatāni cha vā sakaṭasatāni satta vā sataṭasatāni aṭṭha vā sakaṭasatāni nava vā sakaṭasatāni sakaṭasahassaɱ vā sakaṭasatasahassaɱ vā. Atha kho etadeva dukkarataraɱ ceva durabhisambhavatarañca yo saññī samāno jāgaro deve vassante deve galagalāyante vijjutāsu niccharantīsu asaṇiyā phalantiyā neva passeyya na pana saddaɱ suṇeyyā"ti.

Ekamidāhaɱ pukkusa samayaɱ ātumāyaɱ viharāmi bhūsāgāre. Tena kho pana samayena deve vassante deve galagalāyante vijjutāsu niccharantīsu asaṇiyā phalantiyā avidūre. Bhūsāgārassa dve kassakā bhātaro hatā cattāro ca balivaddā. Atha kho pukkusa ātumāya mahājanakāyo nikkhamitvā yena te dve kassakā bhātaro hatā cattārā ca balivaddā, tenupasaṅkami. Tena kho panāhaɱ pukkusa samayena bhusāgārā nikkhamitvā bhusāgāradvāre abbhokāse caṅkamāmi. Atha kho pukkusa aññataro puriso tamhā mahājanakāyā yenāhaɱ tenupasaṅkami. Upasaṅkamitvā maɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhitaɱ kho ahaɱ pukkusa taɱ purisaɱ etadavocaɱ 'kinnukho so āvuso mahājanakāyo sannipatito?Ti. [page 132] idāni bhante deve vassante deve galagalāyante vijjutāsu niccharantīsu asaṇiyā phalantiyā dve kassakā bhātaro hatā cattāro ca balivaddā. Ettheso mahājanakāyo sannipatito. Tvampana bhante kuhiɱ ahosī?Ti. 'Idheva kho ahaɱ āvuso ahosi'nti. 'Kimpana bhante na addasā?Ti. 'Na kho ahaɱ āvuso addasanti'. 'Kimpana bhante saddaɱ assosī?'Ti. 'Na kho ahaɱ āvuso saddaɱ assosinti'. 'Kimpana bhante sutto ahosī?Ti. 'Na kho ahaɱ āvuso sutto ahosinti'. 'Kimpana bhante saññī ahosī?Ti. 'Evamāvuso'ti. 'So tvaɱ bhante saññī samāno jāgaro deve vassante deve galagalāyante vijjutāsu niccharantīsu asaṇiyā phalantiyā neva addasa, na pana saddaɱ assosī?'Ti. 'Evamāvuso'ti.

1. Vijjullatāsu, machasaɱ.

[BJT Page 206]

Atha kho pukkusa, tassa purisassa etadahosi. 'Acchariyaɱ vata bho abbhutaɱ vata bho, santena vata bho pabbajitā vihārena viharanti. Yatra hi nāma saññī samāno jāgaro deve vassante deve galagalāyante vijjutāsu niccharantīsu asaṇiyā phalantiyā neva dakkhīti na pana saddaɱ sossatī'ti mayi uḷāraɱ pasādaɱ pavedetvā maɱ abhivādetvā padakkhiṇaɱ katvā pakkāmīti.
Evaɱ vutte pukkuso mallaputto bhagavantaɱ etadavoca: 'esāhaɱ bhante yo me āḷāre kālame pasādo, taɱ mahāvāte vā opunāmi, sīghasotāya vā nadiyā pavāhemi. Abhikkantaɱ bhante, abhikkantaɱ bhante. Seyyathāpi bhante nikkujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷhassa vā maggaɱ ācikkheyya, andhakāre vā telapajjotaɱ dhāreyya cakkhumanto rūpāni dakkhantīti, evameva bhagavatā anekapariyāyena dhammo pakāsito. Esāhaɱ bhante bhagavantaɱ saraṇaɱ gacchāmi [page 133] dhammañca bhikkhusaṅghañca. Upāsakaɱ maɱ bhagavā dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatanti. Atha kho pukkuso mallaputto aññataraɱ purisaɱ āmantesi. 'Iṅgha me tvaɱ bhaṇe siṅgivaṇṇaɱ yugaɱ maṭṭhaɱ dhāraṇiyaɱ āhāra'ti.Evaɱ bhante'ti so puriso pukkusassa mallaputtassa paṭissutvā taɱ siṅgīvaṇṇaɱ yugaɱ maṭṭhaɱ dhāraṇiyaɱ āhari. Atha kho pukkuso mallaputto taɱ siṅgivaṇṇaɱ yugaɱ maṭṭhaɱ dhāraṇīyaɱ bhagavato upanāmesi 'idambhante siṅgivaṇṇaɱ yugaɱ maṭṭhaɱ dhāraṇīyaɱ. Tamme bhante bhagavā patigaṇhātu anukampaɱ upādāyā'ti. 'Tena hi pukkusa ekena maɱ acchādehi ekena ānandanti'. 'Evambhante'ti kho pukkuso mallaputto bhagavato paṭissutvā ekena bhagavantaɱ acchādesi ekena āyasmantaɱ ānandaɱ. Atha kho bhagavā pukkusaɱ mallaputtaɱ dhammiyā kathāya sandassesi, samādapesi, samuttejesi, sampahaɱsesi. Atha kho pukkuso mallaputto bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaɱsito uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi.

88. Atha kho āyasmā ānando acirapakkante pukkuse mallaputte taɱ siṅgivaṇṇaɱ yugaɱ maṭṭhaɱ dhāraṇīyaɱ bhagavato kāyaɱ upanāmesi taɱ bhagavato kāyaɱ upanāmitaɱ vītaccikaɱ viya khāyati.

[BJT Page 208]

Atha kho āyasmā ānando bhagavantaɱ etadavoca: 'acchariyambhante, abbhutambhante, yāvaparisuddho bhante tathāgatassa chavivaṇṇo pariyodāto. Idambhante siṅgivaṇṇaɱ yugaɱ maṭṭhaɱ dhāraṇīyaɱ bhagavato [page 134] upanāmitaɱ vītaccikaɱ ciya khāyatī'ti.

"Evametaɱ ānanda, dvīsu kho ānanda kālesu ativiya tathāgatassa kāyo parisuddho hoti chavivaṇṇo pariyodāto. Katamesu dvīsu? Yañca ānanda rattiɱ tathāgato anuttaraɱ sammāsambodhiɱ abhisambujjhati, yañca rattiɱ tathāgato anupādisesāya nibbānadhātuyā parinibbāyati imesu kho ānanda dvīsu kālesu ativiya tathāgatassa kāyo parisuddho hoti chavivaṇṇo pariyodāto. Ajja kho panānanda rattiyā pacchime yāme kusinārāyaɱ upavattane mallānaɱ sālavane antarena yamakasālānaɱ tathāgatassa parinibbānaɱ bhavissati. Āyāmānanda yena kakutthā nadī tenupasaṅkamissāmā"ti. "Evambhante"ti kho āyasmā ānando bhagavato paccassosi.

"Siṅgivaṇṇaɱ yugaɱ maṭṭhaɱ pukkuso abhihārayi,
Tena acchādito satthā hemavaṇṇo asobhathā"ti.
(Ambavanūpagamanaɱ)

89. Atha kho bhagavā mahatā bhikkhusaṅghena saddhiɱ yena kakutthā nadī tenupasaṅkami. Upasaṅkamitvā kakutthaɱ nadiɱ ajjhogāhetvā nahātvā ca pivitvā ca paccuttaritvā yena ambavanaɱ tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ cundakaɱ āmantesi. 'Iṅgha me cundaka catugguṇaɱ saṅghāṭiɱ paññāpehi. Kilanto'smi cundaka nipajjissāmī'ti. 'Evambhante'ti kho āyasmā cundako bhagavato paṭissutvā catugguṇaɱ saṅghāṭiɱ paññāpesi. Atha kho bhagavā dakkhiṇena passena sīhaseyyaɱ kappesi pāde pādaɱ accādhāya sato sampajāno uṭṭhānasaññaɱ [page 135] manasikaritvā. Āyasmā pana cundako tattheva bhagavato purato nisīdi.

[BJT Page 210]

"Ganatvāna buddho nadiyaɱ kakutthaɱ acchodakaɱ sātodakaɱ vippasannaɱ, 1
Ogāhi satthā sukilantarūpo tathāgato appaṭimo'dha loke.

Nahātvā ca pītvā cudatāri satthā purakkhato bhikkhugaṇassa majjhe.
Satthā pavattā bhagavā'dha dhamme upāgamī ambavanaɱ mahesī.

Āmantayī vundakaɱ nāma bhikkhuɱ catugguṇaɱ patthara me nipacchaɱ2
So vodito3 bhāvitattena vundo catugguṇaɱ patthari khippameva
Nipajji satthā sukilantarūpo cundo'pi tattha pamukhe nisīdī"ti.

(Dve piṇḍapātā samaphalā)
90. Atha kho bhagavā āyasmantaɱ ānandaɱ āmantesi. "Siyā kho panānanda cundassa kammāraputtassa koci vippaṭisāraɱ upadaheyya" 'tassa te āvuso cunda, alābhā, tassa te dulladdhaɱ, yassa te tathāgato pacchimaɱ piṇḍapātaɱ bhuñjitvā parinibbuto'ti. Cundassānanda kammāraputtassa evaɱ vippaṭisāro vinetabbo.

Tassa te āvuso lābhā, tassa te suladdhaɱ, yassa te tathāgato pacchimaɱ piṇḍapātaɱ bhuñjitvā parinibbuto. Sammukhā metaɱ āvuso cunda bhagavato sutaɱ sammukhā paṭiggahītaɱ 'dve' me piṇḍapātā samaphalā [page 136] samavipākā ativiya aññehi piṇḍapātehi mahapphalatarā ca mahānisaɱsatarā ca. Katame dve? Yañca piṇḍapātaɱ bhuñjitvā tathāgato anuttaraɱ sammāsambodhiɱ abhisambujjhati, yañca piṇḍapātaɱ bhuñjitvā tathāgato anupādisesāya nibbānadhātuyaɱ parinibbāyati, ime dve piṇḍapātā samaphalā samavipākā ativiya aññehi piṇḍapātehi mahapphalatarā ca mahānisaɱsatarā ca.

1. Acchodakaɱ, sātudakā, vippasannaɱ machasaɱ. 2. Nipajjaɱ (bahusu).
3. Modito (machasaɱ)

[BJT Page 212]

Āyusaɱvattanikaɱ panāyasmatā cundena kammāraputtena kammaɱ upacitaɱ sukhasaɱvattanikaɱ panāyasmatā cundena kammāraputtena kammaɱ upacitaɱ. Vaṇṇasaɱvattanikaɱ panāyasmatā cundena kammāraputtena kammaɱ upacitaɱ. Yasasaɱvattanikaɱ panāyasmatā cundena kammāraputtena kammaɱ upacitaɱ. Ādhipateyyasaɱvattanikaɱ panāyasmatā cundena kammāraputtena kammaɱ upacitanti'. Cundassa ānanda kammāraputtassa evaɱ vippaṭisāro paṭivinetabbo"ti.

Atha kho bhagavā etamatthaɱ viditvā tāyaɱ velāyaɱ imaɱ udānaɱ udānesi:

"Dadato puññaɱ pavaḍḍhati saññamato veraɱ na vīyati,
Kusalo ca jahāti pāpakaɱ rāgadosamohakkhayā sa nibbuto'ti.

Aḷārāvedallabhāṇavāro catuttho.

[BJT Page 214]

(Kusinārā gamanaɱ)
[page 137]

91. Atha kho bhagavā āyasmantaɱ ānandaɱ āmantesi āyāmānanda yena hiraññavatiyā nadiyā pārimaɱ tīraɱ, yena kusinārā, yena upavattanaɱ mallānaɱ sālavanaɱ, tenupasaṅkamissāmā'ti. 'Evambhante'ti kho āyasmā ānando bhagavato paccassosi. Atha kho bhagavā mahatā bhikkhusaṅghena saddhiɱ yena hiraññavatiyā nadiyā pārimaɱ tīraɱ, yena kusinārā, yena upavattanaɱ mallānaɱ sālavanaɱ, tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ ānandaɱ āmantesi. "Iṅgha me tvaɱ ānanda antarena yamakasālānaɱ uttarasīsakaɱ mañcakaɱ paññāpehi. Kilanto'smi ānanda nipajjissāmī'ti. 'Evambhante'ti kho āyasmā ānando bhagavato paṭissutvā antarena yamakasālānaɱ uttarasīsakaɱ mañcakaɱ paññāpesi. Atha kho bhagavā dakkhiṇena passena sīhaseyyaɱ kappesi pāde pādaɱ accādhāya sato sampajāno.

92. Tena kho pana samayena yamakasālā sabbaphāliphullā honti akālapupphehi. Te tathāgatassa sarīraɱ okiranti ajjhokiranti abhippakiranti tathāgatassa pūjāya. Dibbāni pi mandāravapupphāni antaḷikkhā papatanti, yāni tathāgatassa sarīraɱ okiranti ajjhokiranti abhippakiranti tathāgatassa pūjāya dibbāni pi candanacuṇṇāni antaḷikkhā papatanti. Tāni tathāgatassa sarīraɱ [page 138] okiranti ajjhokiranti abhippakiranti tathāgatassa pūjāya. Dibbāni pi turiyāni antaḷikkhe vajjanti. Tathāgatassa pūjāya.Dibbāni pi saṅgītāni antaḷikkhe vattanti tathāgatassa pūjāya. Atha kho bhagavā āyasmantaɱ ānandaɱ āmantesi: sabbaphāliphullā kho ānanda yamakasālā akālapupphehi te tathāgatassa sarīraɱ okiranti ajjhokiranti abhippakiranti tathāgatassa pūjāya. Dibbānipi mandāravapupphāni antaḷikkhā papatanti, tāni tathāgatassa sarīraɱ okiranti ajjhokiranti abhippakiranti tathāgatassa pūjāya. Dibbānipi candanacuṇṇāni antaḷikkhā papatanti, tāni tathāgatassa sarīraɱ okiranti ajjhokiranti abhippakiranti tathāgatassa pūjāya. Dibbāni pi turiyāni antaḷikkhe vajjanti tathāgatassa pūjāya. Dibbānipi saṅgitāni antaḷikkhe vattanti tathāgatassa pūjāya. Na kho ānanda ettāvatā tathāgato sakkato vā hoti garukato vā mānito vā pūjito vā apacito vā, yo kho ānanda bhikkhu vā bhikkhunī vā upāsako vā upāsikā vā dhammānudhammapaṭipanno viharati sāmīcipaṭipanno anudhammacārī, so tathāgataɱ sakkaroti garukaroti māneti pūjeti apaciyati paramāya pūjāya. Tasmātihānanda dhammānudhammapaṭipannā viharissāma sāmīcipaṭipannā anudhammacārino ti, evaɱ hi vo ānanda sikkhitabbanti.

[BJT Page 216]

Upavāṇa thero

93. Tena kho pana samayena āyasmā upavāṇo bhagavato purato ṭhito hoti bhagavantaɱ vījamāno. Atha kho bhagavā āyasmantaɱ upavāṇaɱ apasādesi: 'apehi bhikkhu. Mā me purato aṭṭhāsī'ti. Atha kho āyasmato ānandassa etadahosi: 'ayaɱ kho [page 139] āyasmā upavāṇo dīgharattaɱ bhagavato upaṭṭhāko santikāvacaro samīpacārī. Atha ca pana bhagavā pacchime kāle āyasmantaɱ upavāṇaɱ apasādesi: apehi bhikkhu, mā me purato aṭṭhāsīti. Ko nu kho hetu ko paccayo yaɱ bhagavā āyasmantaɱ upavāṇaɱ apasāresi. 1 Apehi bhikkhu mā me purato aṭhāsī'ti. Atha kho āyasmā ānando bhagavantaɱ etadavoca: ayaɱ bhante āyasmā upavāṇo dīgharattaɱ bhagavato upaṭṭhāko santikāvacaro samīpacārī, atha ca pana bhagavā pacchime kāle āyasmantaɱ upavāṇaɱ apasādeti: apehi bhikkhu, mā me purato aṭṭhāsīti. Ko nu kho bhante hetu ko paccayo yaɱ bhagavā āyasmantaɱ upavāṇaɱ apasādeti apehi bhikkhu mā me purato aṭṭhāsī'ti? Yebhuyyena ānanda dasasu sahassīsu lokadhātusu devatā sannipatitā tathāgataɱ dassanāya, yāvatā ānanda kusinārā upavattanaɱ mallānaɱ sālavanaɱ samannato dvādasayojanāni natthi so padeso vāḷagga koṭinittudana mattopi mahesakkhāhi devatāhi apathuṭo. Devatā ānanda ujjhāyanti dūrā ca vata mahā āgatā tathāgataɱ dassanāya. Kadāci karahaci tathāgatā loke uppajjanti arahanto sammāsambuddhā ajjeva rattiyā pacchime yāme tathāgatassa parinibbānaɱ bhavissati, ayañca mahesakkho bhikkhu bhagavato purato ṭhito ovārento, na mayaɱ labhāma pacchime kāle tathāgataɱ dassanāyā'ti.

94. Kathaɱ bhūtā pana bhante bhagavā devatā manasi karotī'ti.

"Santānanda devatā ākāse pathavisaññiniyo, kese pakiriya kandanti, bāhā paggayha kandanti, chinnapātaɱ [page 140] papatanti āvaṭṭanti vivaṭṭanti atikhippaɱ bhagavā parinibbāyissati, atikhippaɱ sugato parinibbāyissati, atikhippaɱ cakkhu loke antaradhāyissatī'ti santānanda devatā paṭhaviyaɱ paṭhavisaññiniyo, kesepakiriya kandanti, bāhā paggayha kandanti, chinnapātaɱ papatanti āvaṭṭanti vivaṭṭanti:

1. Apasāresi. Kesuci.

[BJT Page 218]

Atikhippaɱ bhagavā parinibbāyissati, atikhippaɱ sugato parinibbāyissati, atikhippaɱ cakkhu1 loke antaradhāyissatīti!

Yā pana tā devatā vītarāgā, tā satā sampajānadā adhivāsenti: aniccā saṅkhārā taɱ kutettha labbhā?Ti,

95. "Pubbe bhante disāsu vassaɱ vutthā bhikkhū āgacchanti tathāgataɱ dassanāya. Te mayaɱ labhāma manobhāvanīye bhikkhū dassanāya labhāma payirupāsānāya, bhagavato pana mayaɱ bhante accayena na labhissāma manobhāvanīye bhikkhu dassanāya na labhissāma payirupāsanāyā"ti.

"Cattārimāni ānanda saddhassa kulaputtassa dassanīyāni saɱvejanīyāni ṭhānāni. Katamāni cattāri:

'Idha tathāgato jāto'ti ānanda saddhassa kulaputtassa dassanīyaɱ saɱvejanīyaɱ ṭhānaɱ.

'Idha tathāgato anuttaraɱ sammāsambodhiɱ abhisambuddho'ti ānanda saddhassa kulaputtassa dassanīyaɱ saɱvejanīyaɱ ṭhānaɱ.

'Idha tathāgatena anuttaraɱ dhammacakkaɱ pavattitanti' ānanda saddhassa kulaputtassa dassanīyaɱ saɱvejanīyaɱ ṭhānaɱ.

'Idha tathāgato anupādisesāya nibbānadhātuyā' parinibbutoti ānanda saddhassa kulaputtassa dassanīyaɱ saɱvejanīyaɱ ṭhānaɱ.

[page 141] imāni kho ānanda cattāri saddhassa kulaputtassa dassanīyāni saɱvejanīyāni ṭhānāni.

Āgamissanti kho ānanda saddhā bhikkhū bhikkhuniyo upāsakā upāsikāyo idha tathāgato jāto ti pi, idha tathāgato anuttaraɱ sammāsambodhiɱ abhisambuddhoti pi, idha tathāgatena anuttaraɱ dhammacakkaɱ pavattitantipi, idha tathāgato anupādisesāya nibbānadhātuyā parinibbuto ti pi. Ye hi keci ānanda cetiyacārikaɱ āhiṇḍantā pasannacittā kālaɱ karissanti, sabbe te kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjissantiti.

1. Cakkhumaɱ - sī. Mu. Cakkhuɱ - i.

[BJT Page 220]

Ānanda pucchā kathā

96. "Kathaɱ mayaɱ bhante mātugāme paṭipajjāmā?" Ti.

"Adassanaɱ ānandā"ti.

"Dassane bhagavā sati kathaɱ paṭipajjitabbanti?"

"Anālāpo ānandā"ti.

"Alapattena pana bhante kathaɱ paṭipajjitabbanti?"

"Sati ānanda upaṭṭhapetabbā"ti.

Kathaɱ mayaɱ bhante tathāgatassa sarīre paṭipajjāmā?"Ti.

"Abyāvaṭā tumhe ānanda hotha tathāgatassa sarīrapūjāya. Iṅgha tumhe ānanda sadatthe, ghaṭatha1 sadatthamanuyujjatha, sadatthe 2 appamattā ātāpino pahitattā viharatha, santānanda khattiyapaṇḍitā pi brāhmaṇapaṇḍitā pi gahapatipaṇḍitā pi tathāgate ahippasannā te tathāgatassa sarīrapūjaɱ karissantī"ti.

"Kathaɱ pana bhante tathāgatassa sarīre paṭipajjitabbantī?"

"Yathā kho ānanda rañño cakkavattissa sarīre paṭipajjanti, evaɱ tathāgatassa sarīre paṭipajjitabbanti" "kathaɱ pana bhante rañño cakkavattissa sarīre paṭipajjanti?"Ti "rañño ānanda cakkavattissa sarīraɱ ahatena vatthena veṭhenti. Ahatena vatthena veṭhetvā vihatena kappāsena veṭhenti. Vihatena kappāsena veṭhetvā ahatena vatthena [page 142] veṭhenti.

1. Cakkhumā, (machasaɱ) cakṣurantardhayati (sabbatthivādīnaɱ mahāparinibbānasutte).
2. Sāratthe ghaṭhatha anuyuñapatha (machasaɱ. ) 3. Sāratthe (machasaɱ)

[BJT Page 222]

Etenūpāyena pañcahi yugasatehi rañño cakkavattissa sarīraɱ1 veṭhetvā āyasāya teladoṇiyā pakkhipitvā aññissā āyasāya doṇiyā paṭikujjitvā sabbagandhānaɱ citakaɱ karitvā rañño cakkavattissa sarīraɱ jhāpenti. Cātummahāpathe 2 rañño cakakavattissa thūpaɱ karonti. Evaɱ kho ānanda rañño cakkavattissa sarīre paṭipajjanti. Yathā kho ānanda rañño cakkavattissa sarīre paṭipajjanti evaɱ tathāgatassa sarīre paṭipajjitabbaɱ cātummahāpathe tathāgatassa thūpo kātabbo. Tattha ye mālaɱ vā gandhaɱ vā cuṇṇakaɱ3 vā āropessanti vā abhivādessanti vā, cittaɱ vā pasādessanti, tesantaɱ bhavissati dīgharattaɱ hitāya sukhāyā"ti.

Thūpārahā puggalā.

97. "Cattāro'me ānanda thūpārahā. Katame cattāro? Tathāgato arahaɱ sammāsambuddho thūpāraho. Paccekasambuddho thūpāraho, tathāgatassa sāvako thūpāraho, rājā cakkavattī thūpāraho'ti.

Kiñcānanda atthavasaɱ paṭicca tathāgato arahaɱ sammāsambuddho thūpāraho? Ayaɱ tassa bhagavato arahato sammāsambuddhassa thūpo ti ānanda bahū janā cittaɱ pasādenti, te tatthacittaɱ pasādetvā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjanti. Idaɱ kho ānanda atthavasaɱ paṭicca tathāgato arahaɱ sammāsambuddho thūpāraho.

Kiñcānanda atthavasaɱ paṭicca paccekasambuddho thūpāraho? Ayaɱ tassa bhagavato paccekasambuddhassa [page 143] thūpo ti ānanda bahūjanā cittaɱ pasādenti. Te tattha cittaɱ pasādetvā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjanti. Idaɱ kho ānanda atthavasaɱ paṭicca paccekasambuddho thūpāraho.

1. Sarīre (syā, kaɱ). 2. Cātumahāpattha (machasaɱ). 3. Vaṇṇakaɱ [PTS]

[BJT Page 224]

Kiñcānanda atthavasaɱ paṭicca tathāgatassa sāvako thūpāraho? Ayaɱ tassa bhagavato arahato sammāsambuddhassa sāvakassa thūpo ti ānanda bahū janā cittaɱ pasādenti. 1 Te tattha cittaɱ pasādetvā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjanti. Idaɱ kho ānanda atthavasaɱ paṭicca tathāgatassa sāvako thūpāraho, 2

Kiñcānanda atthavasaɱ paṭicca rājā cakkavattī thūpāraho? Ayaɱ dhammikassa dhammarañño thūpo ti ānanda bahū janā cittaɱ pasādenti, te tattha cittaɱ pasādetvā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjanti.

Idaɱ kho ānanda atthavasaɱ paṭicca rājā cakkavatti thūpāraho. Ime kho ānanda cattāro thūpārahā"ti.

Ānandattherassa acchariyadhammā.

98. Atha kho āyasmā ānando vihāraɱ pavisitvā kapisīsaɱ ālambitvā rodamāno aṭṭhāsi: "ahañca vatamhi sekho sakaraṇīyo, satthu ca me parinibbānaɱ bhavissati yo mamaɱ3 ānukampako"ti, atha kho bhagavā bhikkhū āmantesi: "kahannu kho bhikkhave ānando"ti "eso bhante āyasmā ānando vihāraɱ pavisitvā kapisīsaɱ ālambitvā rodamāno ṭhito: 'ahañca vatamhi sekho sakaraṇīyo satthu ca me parinibbānaɱ bhavissati yo mamaɱ ānukampako"ti. Atha kho bhagavā aññataraɱ bhikkhuɱ āmantesi: "ehi tvaɱ bhikkhu, mama vacanena ānandaɱ āmantehi: satthā taɱ āvuso ānanda āmanteti"ti [page 144] "evambhante'ti kho so bhikkhu bhagavato paṭissutvā yenāyasmā ānando tenupasaṅkami, upasaṅkamitvā āyasmantaɱ ānandaɱ etadavoca: satthā taɱ āvuso ānanda āmantetī"ti. 'Evamāvuso'ti kho āyasmā ānando tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi, ekamantaɱ nisinnaɱ kho āyasmantaɱ ānandaɱ bhagavā etadavoca:

1. Bahujano cittaɱ pasādeti [PTS]. 2. Sāvakathūpo. [PTS]. 3. Mama (machasaɱ).

[BJT Page 226]

"Alaɱ ānanda mā soci, mā paridevi - nanu etaɱ ānanda mayā paṭikacceva akkhātaɱ sabbeheva piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo. Taɱ kutettha ānanda labbhā 'yantaɱ jātaɱ bhūtaɱ saṅkhataɱ palokadhammaɱ, taɱ vata tathāgatassāpi sarīraɱ' māpalujjiti. Netaɱ ṭhānaɱ vijjati. Dīgharattaɱ kho te ānanda tathāgato paccupaṭṭhito mettena kāyakammena hitena sukhena advayena appamāṇena, mettena vacīkammena hitena sukhena advayena appamāṇena, mettena manokammena hitena sukhena advayena appamāṇena. Katapuñño'si tvaɱ ānanda padhānamanuyuñja , khippaɱ hehisi1 anāsavo"ti.

99. Atha kho bhagavā bhikkhū āmantesi: " ye pi te bhikkhave ahesuɱ atītamaddhānaɱ arahanto sammāsambuddhā, tesampi bhagavantaɱ etaparamāyeva upaṭṭhākā ahesuɱ seyyathāpi mayhaɱ ānando. Ye pi te bhikkhave bhavissanti anāgatamaddhānaɱ arahanto sammāsambuddhā, tesampi bhagavantānaɱ etaparamāyeva upaṭṭhākā bhavissanti seyyathāpi mayhaɱ ānando, paṇḍito bhikkhave ānando, medhāvī bhikkhave ānando, jānāti 'ayaɱ kālo tathāgataɱ dassanāya upasaṅkamituɱ bhikkhūnaɱ, ayaɱ kālo bhikkhunīnaɱ ayaɱ kālo upāsakānaɱ, [page 145] ayaɱ kālo upāsikānaɱ, ayaɱ kālo rañño rājamahāmattānaɱ titthiyānaɱ titthiyasāvakānanti. '

100. Cattāro'me bhikkhave acchariyā abbhutā dhammā ānande katame cattāro? Sace bhikkhave bhikkhuparisā ānandaɱ dassanāya upasaṅkamati, dassanena sā attamanā hoti. Tatra ce ānando dhammaɱ bhāsati, bhāsitena pi sā attamanā hoti, atittā'va bhikkhave bhikkhuparisā hoti. Atha kho ānando tuṇhī hoti. Sace bhikkhave bhikkhunīparisā, upāsakaparisā, upāsikāparisā ānandaɱ dassanāya upasaṅkamati, dassanena sā attamanā hoti. Tatra ce ānando dhammaɱ bhāsati bhāsitenapi sā attamanā hoti. Atittā'va bhikkhave upāsikāparisā hoti. Atha kho ānando tuṇhī hoti. Ime kho bhikkhave cattāro acchariyā abbhutā dhammā ānande.

1. Hohisi (machasaɱ)

[BJT Page 228]

Cattāro'me bhikkhave acchariyā abbhutā dhammā raññe cakkavattimhi. Katame cattāro? Sace bhikkhave khattiyaparisā rājānaɱ cakkavattiɱ dassanāya upasaṅkamati, dassanena sā attamanā hoti. Tatra ce rājā cakkavattī bhāsati bhāsitenapi sā attamanā hoti atittā'va bhikkhave khattiyaparisā hoti. Atha kho rājā cakkavattī tuṇhī hoti. Sace bhikkhave brāhmaṇaparisā, gahapatiparisā, samaṇaparisā rājānaɱ cakkavattiɱ dassanāya upasaṅkamati, dassanena sā attamanā hoti. Tatra ce rājā cakkavattī bhāsati śāsitena pi sā attamanā hoti, atittā'va bhikkhave samaṇaparisā hoti. Atha kho rājā cakkavatti tuṇhī hoti. [page 146] evameva kho bhikkhave cattāro 'me acchariyā abbhutā dhammā ānande. Sace bhikkhave bhikkhuparisā ānandaɱ dassanāya upasaṅkamati, dassanena sā attamanā hoti, tatra ce ānando dhammaɱ bhāsati, bhāsitena pi sā attamanā hoti, tatu ce ānando dhammaɱ bhāsati, bhāsitena pi sā attamanā hoti, atittā'va bhikkhave bhikkhuparisā hoti. Atha kho ānando tuṇhī hoti. Sace bhikkhunīparisā, upāsakaparisā, upāsikāparisā ānandaɱ dassanāya upasaṅkamati, dassanena sā attamanā hoti, tatra ce ānando dhammaɱ bhāsati bhāsitenapi sā attamanā hoti atittā'va bhikkhave upāsikāparisā hoti. Atha kho ānando tuṇhī hoti. Ime kho bhikkhave cattāro acchariyā abbhutā dhammā ānande'ti.

(Mahāsudassana sutta desanā. )
101. Evaɱ vutte āyasmā ānando bhagavantaɱ etadavoca: "mā bhante bhagavā imasmiɱ kuḍḍanagarake1 ujjaṅgalanagarake sākhānagarake parinibbāyī. 2 Santi bhante aññāni mahānagarāni, seyyathīdaɱ campā rājagahaɱ sāvatthi sāketaɱ kosambī bārāṇasī. Ettha bhagavā parinibbātu. Ettha bahū khattiyamahāsālā brāhmaṇamahāsālā gahapatimahāsālā tathāgate abhippasannā. Te tathāgatassa sarīrapūjaɱ karissanti"ti. "Māhevaɱ ānanda avaca, māhevaɱ ānanda avaca kuḍḍanagarakaɱ ujjaṅgalanagarakaɱ sākhānagarakanti. "

'Bhūtapubbaɱ ānanda rājā mahāsudassano nāma ahosi cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthācariyappatto sattaratanasamannāgato.

1. Khuddanagarake (machasaɱ). 2. Kusinārāyaɱ (machasaɱ).

[BJT Page 230]

Rañño ānanda mahāsudassanassa ayaɱ kusinārā kusāvatī nāma rājadhānī ahosi. Puratthimena ca pacchimena ca dvādasayojanāni āyāmena, uttarena ca dakkhiṇena ca sattayojanāni vitthārena, kusāvatī ānanda rājadhānī iddhā ceva ahosi phītā [page 147] ca bahujanā ca ākiṇṇamanussā ca subhikkhā va. Seyyathāpi ānanda devānaɱ āḷakamandā nāma rājadhāni iddhā ceva phitā ca bahujanā ca ākiṇṇayakkhā ca subhikkhā ca, evameva kho ānanda kusāvatī rājadhānī iddhā ceva ahosi phītā ca bahujanā ca ākiṇṇamanussā ca subhikkhā ca. Kusāvatī ānanda rājadhānī dasahi saddehi avīvittā ahosi divā ceva rattiñca: seyyathīdaɱ hatthisaddena assasaddena rathasaddena bherisaddena mudiṅgasaddena vīṇāsaddena gītasaddena saṅkhasaddena, sammasaddena tālasaddena asnātha pivatha khādathāti dasamena saddena. Gaccha tvaɱ ānanda, kusināraɱ pavisitvā kosinārakānaɱ mallānaɱ ārocehi: ajja kho vāseṭṭhā rattiyā pacchime yāme tathāgatassa parinibbānaɱ bhavissati. Abhikkamatha vāseṭṭhā abhikkamatha vāseṭṭhā, mā pacchā vippaṭisārino ahuvattha: amhākañca no gāmakkhette tathāgatassa parinibbānaɱ ahosi, na mayaɱ labhimhā pacchime kāle tathāgataɱ dassanāyā"ti.

"Evambhante" ti kho āyasmā ānando bhagavato paṭissutvā nivāsetvā pattacīvaramādāya attadutiyo kusināraɱ pāvisi.

Mallānaɱ vandanā

102. Tena kho pana samayena kosinārakā mallā santhāgāre sannipatitā honti kenacideva karaṇīyena. Atha kho āyasmā ānando yena kosinārakānaɱ mallānaɱ santhāgāraɱ tenupasaṅkami. Upasaṅkamitvā kosinārakānaɱ mallānaɱ ārocesi "ajja kho vāseṭṭhā rattiyā pacchime yāme tathāgatassa parinibbānaɱ bhavissati. Abhikkamatha vāseṭṭhā, abhikkamatha vāseṭṭhā. Mā pacchā vippaṭisārino ahuvattha! 'Amhākañca no gāmakkhette tathāgatassa [page 148] parinibbānaɱ ahosi, naɱ mayaɱ labhimhā pacchime kāle tathāgataɱ dassanāyā"ti.

[BJT Page 232]

Idamāyasmato ānandassa sutvā mallā ca mallaputtā ca mallasuṇisā ca mallapajāpatiyo ca aghāvino dummanā cetodukkhasamappitā appekacce kese pakiriya kandanti, bāhā paggayha kandanti, chinnapātaɱ patanti āvaṭṭanti vivaṭṭanti "atikhippaɱ bhagavā parinibbāyissati, atikhippaɱ sugato parinibbāyissati, atikhippaɱ cakkhu 1 loke antaradhāyissatī"ti.

Atha kho mallā ca mallaputtā ca mallasuṇisā ca mallapajāpatiyo ca aghāvino dummanā cetodukkhasamappitā yena upavattaɱ mallānaɱ sālavanaɱ yenāyasmā ānando tenupasaṅkamiɱsu. Atha kho āyasmato ānandassa etadahosi: sace kho ahaɱ kosinārake malle ekamekaɱ bhagavantaɱ vandāpessamiɱ, avandito'va bhagavā kosinārakehi mallehi bhavissati. Athāyaɱ ratti vibhāyissati. Yannūnāhaɱ kosinārake malle kulaparivattaso kulaparivattaso ṭhapetvā bhagavantaɱ vandāpeyyaɱ 'itthannāmo bhante mallo saputto sahariyo sapariso sāmacco bhagavato pāde sirasā vandatī'ti.

Atha kho āyasmā ānando kosinārake malle kulaparivattaso kulaparivattaso ṭhapetvā bhagavantaɱ vandāpesi: 'itthannāmo bhante mallo saputto sabhariyo sapariso sāmacco bhagavato pāde sirasā vandatī'ti. Atha kho āyasmā ānando etena upāyena paṭhameneva yāmena kosinārake malle bhagavantaɱ vandāpesi.

Subhadda paribbājaka vatthu

103. Subhadda paribbājaka vatthu

103. Tena kho pana samayena subhaddo nāma paribbājako kusinārāyaɱ paṭivasati. Assosi kho subhaddo paribbājako: 'ajja kira rattiyā pacchime yāme samaṇassa gotamassa parinibbānaɱ bhavissatī'ti. [page 149] atha kho subhaddassa paribbājakassa etadahosi: "sutaɱ kho pana me'taɱ paribbājakānaɱ vuddhānaɱ mahallakānaɱ ācariyapācariyānaɱ bhāsamānānaɱ kadāci karahaci tathāgatā loke uppajjanti arahanto sammāsambuddhāti. Ajjeva rattiyā pacchime yāme samaṇassa gotamassa parinibbānaɱ bhavissati.

1. Cakkhumā (machasaɱ)

[BJT Page 234]

Atthi ca me ayaɱ kaṅkhādhammo uppanno. Evaɱ pasanno ahaɱ samaṇe gotame 'pahoti me samaṇo gotamo tathā dhammaɱ desetuɱ yathāhaɱ imaɱ kaṅkhādhammaɱ pajaheyyanti'. Atha kho subhaddo paribbājako yena upavattanaɱ mallānaɱ sālavanaɱ yena āyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ ānandaɱ etadavoca: sutaɱ metaɱ bho ānandaparibbājakānaɱ vuddhānaɱ mahallakānaɱ ācariyapācariyānaɱ bhāsamānānaɱ: "kadāvi karahaci tathāgatā loke uppajjanti arahanto sammāsambuddhā"ti. Ajjeva rattiyā pacchime yāme samaṇassa gotamassa parinibbānaɱ bhavissati. Atthi ca me ayaɱ kaṅkhādhammo uppanno, "evaɱ pasanno ahaɱ samaṇe gotame, pahoti me samaṇo gotamo tathā dhamaɱ desetuɱ yathāhaɱ imaɱ kaṅkhādhammaɱ pajaheyyaɱ. Sādhāhaɱ bho ānanda labheyyaɱ samaṇaɱ gotamaɱ dassanāyā"ti.

Evaɱ vutte āyasmā ānando subhaddaɱ paribbājakaɱ etadavoca: 'alaɱ āvuso subhadda, mā tathāgataɱ viheṭhesi. Kilanto bhagavā"ti. Dutiyampi kho subhaddo paribbājako āyasmantaɱ ānandaɱ etadavoca: "sutaɱ metaɱ bho ānanda paribbājakānaɱ vuddhānaɱ mahallakānaɱ ācariyapācariyānaɱ bhāsamānānaɱ: kadāci karahaci tathāgatā loke uppajjanti arahanto sammāsambuddhāti. Ajjeva rattiyā pacchime yāme [page 150] samaṇassa gotamassa parinibbānaɱ bhavissati. Atthi ca me ayaɱ kaṅkhādhammo uppanno, evaɱ pasanno ahaɱ samaṇe gotame, 'pahoti me samaṇo gotamo tathā dhammā desetuɱ yathāhaɱ imaɱ kaṅkhā dhammaɱ pajaheyyaɱ'. Sādhāhaɱ bho ānanda labheyyaɱ samaṇaɱ gotamaɱ dassanāyā"ti. Dutiyampi kho āyasmā ānando subhaddaɱ paribbājakaɱ etadavoca: "alaɱ āvuso subhadda, mā tathāgataɱ viheṭhesi kilanto bhagavā"ti. Tatiyampi kho subhaddo paribbājako āyasmantaɱ ānandaɱ etadavoca: "sutaɱ metaɱ bho ānanda paribbājakānaɱ vuddhānaɱ mahallakānaɱ ācariyapācariyānaɱ bhāsamānānaɱ: kadāci karahaci tathāgatā loke uppajjanti arahanto sammāsambuddhāti. Ajjeva rattiyā pacchime yāme samaṇassa gotamassa parinibbānaɱ bhavissati. Atthi ca me ayaɱ kaṅkhādhammo uppanno, evaɱ pasanno ahaɱ samaṇe gotame, 'pahoti me samaṇo gotamo tathā dhammā desetuɱ yathāhaɱ imaɱ kaṅkhā dhammaɱ pajaheyyaɱ'. Sādhāhaɱ bho ānanda labheyyaɱ samaṇaɱ gotamaɱ dassanāyā"ti. Tatiyampi kho āyasmā ānando subhaddaɱ paribbājakaɱ etadavoca: "alaɱ āvuso subhadda, mā tathāgataɱ viheṭhesi kilanto bhagavā"ti.

104. Assosi kho bhagavā āyasmato ānandassa subhaddena paribbājakena saddhiɱ imaɱ kathāsallāpaɱ. Atha kho bhagavā āyasmantaɱ ānandaɱ āmantesi: "alaɱ ānanda mā subhaddaɱ vāresi, labhataɱ ānanda subhaddo tathāgataɱ dassanāya. Yaɱ kiñci maɱ subhaddo pucchissati, sabbantaɱ aññāpekkho'va pucchissati no vihesāpekkho. Yañcassāhaɱ puṭṭho byākarissāmi, taɱ khippameva ājānissatī"ti.

[BJT Page 236]

Atha kho āyasmā ānando subhaddaɱ paribbājakaɱ etadavoca: gacchāvuso subhadda, karoti te bhagavā okāsanti. Atha kho subhaddo paribbājako yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiɱ sammodi. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho subhaddo paribbājako bhagavantaɱ etadavoca: 'ye' me bho gotama samaṇabrāhmaṇā saṅghino gaṇino gaṇācariyā ñātā yasassino titthakarā sādhusammatā bahujanassa, seyyathīdaɱ pūraṇo kassapo, makkhali gosālo, ajito kesakambalo, pakudho kaccāyano, sañjayo belaṭṭhaputto. Nigaṇṭhonātaputto, sabbe te sakāya paṭiññāya abbhaññiɱsu. Sabbeva na [page 151] abbhaññiɱsu, udāhu ekacce abbhaññiɱsu ekacce nābbhaññiɱsū ?"Ti.

"Alaɱ subhaddaɱ tiṭhatetaɱ sabbe te sakāya paṭiññāya abbhaññiɱsu, sabbeva na abbhaññiɱsu, udāhu ekacce abbhaññiɱsu ekacce nābbhaññiɱsū"ti. Dhammaɱ te subhadda desissāmi. Taɱ suṇāhi, sādhukaɱ manasi karohi, bhāsissāmī"ti. 'Evaɱ bhante'ti kho subhaddo paribbājako bhagavato paccassosi, bhagavā etadavoca:

105. "Yasmiɱ kho subhadda dhammavinaye ariyo aṭṭhaṅgiko maggo na upalabbhati, samaṇo pi na upalabbhati, dutiyo pi tattha samaṇo na upalabbhati, tatiyo pi tattha samaṇo na upalabbhati, catuttho pi tattha samaṇo na upalabbhati. Yasmiñca kho subhadda dhammavinaye ariyo aṭṭhaṅgiko maggo upalabbhati, samaṇo pi tattha upalabbhati, dutiyo pi tattha samaṇo upalabbhati, tatiyo pi tattha samaṇo upalabbhati, catuttho pi tattha samaṇo upalabbhati. Imasmiɱ kho subhadda dhammavinaye ariyo aṭṭhaṅgiko maggo upalabbhati. Idhe va subhadda samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo idha catuttho samaṇo. Suññā parappavādā samaṇehi aññe. Ime ca1 subhadda bhikkhū sammā vihareyyuɱ asuñño loko arahantehi assā"ti.

1. Ime (kaɱ)

[BJT Page 238]

"Ekūnatiɱso vayasā subhadda
Yaɱ pabbajiɱ kiɱ kusalānuesī
Vassāni paññāsa samādhikāni
Yato ahaɱ pabbajito subhadda
Ñāyassa dhammassa padesavatti
Ito bahiddhā samaṇo pi natthi. 4
[page 152]
Dutiyo pi samaṇo natthi,
Tatiyo pi samaṇo natthi,
Catuttho pi samaṇo natthi.
Suññā parappavādā samaṇehi aññe
Ime ca subhadda bhikkhū sammā vihareyyuɱ
Asuñño loko arahantehī"ti 3

106. Evaɱ vutte subhaddo paribbājako bhagavantaɱ etadavoca: abhikkantaɱ bhante, abhikkantaɱ bhante seyyathā pi bhante nikkujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷhassa vā maggaɱ ācikkheyya, andhakāre vā telapajjotaɱ dhāreyya cakkhumanto rūpāni dakkhintī ti. Evameva bhagavatā anekapariyāyena dhammo pakāsito. Esāhaɱ bhante bhagavantaɱ saraṇaɱ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaɱ bhante bhagavato santike pabbajjaɱ, labheyyaɱ upasampadanti.

"Yo kho subhadda aññatitthiyapubbo imasmiɱ dhammavinaye ākaṅkhati, pabbajjaɱ, ākaṅkhati upasampadaɱ, so cattāro māse parivasati. Catunnaɱ māsānaɱ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya. Api ca mettha puggalavemattatā viditā"ti. "Sace bhante aññatitthiyapubbā imasmiɱ dhammavinaye, ākaṅkhantā pabbajjaɱ, ākaṅkhantā upasampadaɱ, cattāro māse parivasanti, catunnaɱ māsānaɱ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya, ahaɱ cattāri vassāni parivasissāmi, catunnaɱ vassānaɱ accayena āraddhacittā bhikkhū pabbājentu upasampādentu bhikkhubhāvāyā"ti.

3. Asuñño loko, arahantehi assāti ( [PTS] machasaɱ)
4. Ekūnatriɱśo vayasānuprāpto (mahāvastu) ekona triɱśatko vasayā subhadra yat prāvrajaɱ kiɱ kuśalaɱ gaveṣī, paɱcāśad varṣāṇi samādhikāni, yasmādahaɱ pravrajitaḥ subhadra, āryasya dharmasya, pradeśavartatī ito bahir vai śramaṇo'sti nānyaḥ (avadānaśataka)

[BJT Page 240]

Atha kho bhagavā āyasmantaɱ ānandaɱ āmantesi: tena hānanda subhaddaɱ pabbājethā ti. 'Evambhante'ti kho āyasmā ānando bhagavato paccassosi. Atha kho subhaddo paribbājako āyasmantaɱ ānandaɱ etadavoca: "lābhā vo āvuso ānanda, suladdhaɱ vo āvuso ānanda, ye1 ettha satthu sammukhā antevāsābhisekena abhisittā ti. 2

[page 153] alattha kho subhaddo paribbājako bhagavato santike pabbajjaɱ, alattha upasampadaɱ. Acirūpasampanno kho panāyasmā subhaddo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto, nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti, tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja vihāsi, 'khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyā'ti abbhaññāsi. Aññataro kho panāyasmā subhaddo arahataɱ ahosi. So ca 3 bhagavato pacchime sakkhisāvako ahosī ti.

Pañcamo bhāṇavāro.

1. Yo, [PTS] 2. Abhisitte [PTS] 3. So (machasaɱ)

[BJT Page 242]
[page 154]

Tathāgatassa pacchimā vācā

107. Atha kho bhagavā āyasmantaɱ ānandaɱ āmantesi.

"Siyā kho panānanda tumhākaɱ evamassa, atītasatthukaɱ pāvacanaɱ, natthi no satthāti. Na kho panetaɱ ānanda evaɱ daṭṭhabbaɱ. Yo kho ānanda mayā dhammo ca vinayo ca desito paññatto so vo mamaccayena satthā ti. Yathā kho panānanda etarahi bhikkhū aññamaññaɱ āvusovādena samudācaranti, na kho mamaccayena evaɱ samudācaritabbaɱ. Theratarena ānanda bhikkhunā navakataro bhikkhu nāmena vā gottena vā āvusovādena vā samudācaritabbo, navakatarena bhikkhunā therataro bhikkhu bhanteti vā āyasmāti vā samudācaritabbo.

Ākaṅkhamāno ānanda saṅgho mamaccayena khuddānukhuddakāni sikkhāpadāni samūhanatu. 1 Channassa ānanda bhikkhuno mamaccayena brahmadaṇḍo dātabbo"ti. "Katamo pana bhante brahmadaṇḍo?"Ti. "Channo ānanda bhikkhu yaɱ iccheyya taɱ vadeyya, so bhikkhūhi neva vattabbo na ovaditabbo na anusāsitabbo"ti.

108. Atha kho bhagavā bhikkhū āmantesi: siyā kho pana bhikkhave ekabhikkhussāpi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā, pucchatha bhikkhave, mā pacchā [page 155] vippaṭisārino ahuvattha: sammukhībhūto no satthā ahosi, na mayaɱ sakkhīmha bhagavantaɱ sammukhā paṭipucchitunti. Evaɱ vutte te bhikkhu tuṇhī ahesuɱ. Dutiyampi kho bhagavā bhikkhū āmantesi: siyā kho pana bhikkhave ekabhikkhussāpi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā, pucchatha bhikkhave, mā pacchā vippaṭisārino ahuvattha: sammukhībhūto no satthā ahosi, na mayaɱ sakkhīmha bhagavantaɱ sammukhā paṭipucchitunti. Dutiyampi kho te bhikkhū tuṇhī ahesuɱ. Tatiyampi kho bhagavā bhikkhū āmantesi: siyā kho pana bhikkhave ekabhikkhussāpi kaṅkhā vā vimati vā buddhe vā dhammevā saṅghe vā magge vā paṭipadāya vā pucchatha bhikkhave mā pacchā vippaṭisārino ahuvattha, sammukhībhūto no satthā ahosi, na mayaɱ sakkhimha bhagavantaɱ sammukhā paṭipucchitunti. Tatiyampi kho te bhikkhū tuṇhī ahesuɱ. Atha kho bhagavā bhikkhū āmantesi 'siyā kho pana bhikkhave satthugāravenāpi na puccheyyātha. Sahāyako pi bhikkhave sahāyakassa ārocetū'ti. Evaɱ vutte te bhikkhū tuṇhī ahesuɱ.

1. Samūhanatu [PTS]

[BJT Page 244]

108. Atha kho āyasmā ānando bhagavantaɱ etadavoca: "acchariyaɱ bhante, abbhutaɱ bhante, evaɱ pasanno ahaɱ bhante imasmiɱ bhikkhusaṅghe 'natthi ekabhikkhussāpi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā'ti. "Pasādā kho tvaɱ ānanda vadesi. Ñāṇameva hettha ānanda tathāgatassa natthi imasmiɱ bhikkhu saṅghe ekabhikkhussāpi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā. Imesaɱ hi ānanda pañcannaɱ bhikkhusatānaɱ yo pacchimako bhikkhu so sotāpanno avinipātadhammo niyato sambodhiparāyaṇo'ti.

Atha kho bhagavā bhikkhū āmantesi: [page 156] "handa'dāni bhikkhave āmantayāmi vo, vayadhammā saṅkhārā appamādena sampādethā"ti.

Ayaɱ tathāgatassa pacchimā vācā2.

Bhagavato parinibbānaɱ.

109. Atha kho bhagavā paṭhamaɱ jhānaɱ samāpajji. Paṭhamajjhānā vuṭṭhahitvā dutiyaɱ jhānaɱ samāpajji. Dutiyajjhānā vuṭṭhahitvā tatiyaɱ jhānaɱ samāpajji. Tatiyajjhānā vuṭṭhahitvayā catutthaɱ jhānaɱ samāpajji. Catutthajjhānā vuṭṭhahitvā ākāsānañcāyatanaɱ samāpajji. Ākāsānañcāyatanasamāpattiyā vuṭṭhahitvā viññāṇañcāyatanaɱ samāpajji. Viññāṇañcāyatanasamāpattiyā vuṭṭhahitvā ākiñcaññāyatanaɱ samāpajji. Ākiñcaññāyatanasamāpattiyā vuṭṭhahitvā nevasaññānāsaññāyatanaɱ samāpajji. Nevasaññānāsaññāyatanasamāpattiyā vuṭṭhahitvā saññāvedayitanirodhaɱ samāpajji.

Atha kho āyasmā ānando āyasmantaɱ anuruddhaɱ etadavoca, "parinibbuto bhante anuruddha bhagavā'ti. "Na āvuso ānanda bhagavā parinibbuto saññāvedayitanirodhaɱ samāpanno"ti.

2. Sabbatthikavādīnaɱ, mahāparinibbānasutte, evaɱ dissate:
Atha bhagavānutatarāsaɱgataḥ suvarṇavarṇaɱ bāhuɱ nissāryya tān bhikṣūnavocat: tathāgatasya darśanaɱ loke kadācideva bhavati yathā udumbarapuṣpaɱ kadācideva prādurbhavati aruṇavarṇa - bāhuɱ nīssāryya buddhaḥ prādurakarot adbhūtaɱ nimittam āgantukā saɱskārāḥ anityā utpadya vinaśyanti mā pramādethāḥ iti. Tasmād bhikṣavaḥ apramādena sampādayata. Nāhaɱ prāmadam tena samyaksambuddhaḥ asaɱkhyeyaguṇo jātaḥ vyayadharmāḥ saɱskārāḥ apramādena sampādethāḥ. Iyamasti tathāgatasya paścimā vāk.

[BJT Page 246]

Atha kho bhagavā saññāvedayitanirodhasamāpattiyā vuṭṭhahitvā nesavasaññānāsaññāyatanaɱ samāpajji. Nevasaññānāsaññāyatanasamāpattiyā vuṭṭhahitvā ākiñcaññāyatanaɱ samāpajji. Ākiñcaññāyatanasamāpattiyā vuṭṭhahitvā viññāṇañcāyatanaɱ samāpajji. Viññāṇañcāyatanasamāpattiyā vuṭṭhahitvā ākāsānañcāyatanaɱ samāpajji. Ākāsānañcāyatanasamāpattiyā vuṭṭhahitvā catutthaɱ jhānaɱ samāpajji. Catutthajjhānā vuṭṭhahitvā tatiyaɱ jhānaɱ samāpajji. Tatiyajjhānā vuṭṭhahitvā dutiyaɱ jhānaɱ samāpajji. Dutiyajjhānā vuṭṭhahitvā paṭhamaɱjjhānaɱ samāpajji. Paṭhamajjhānā vuṭṭhahitvā dutiyaɱjjhānaɱ samāpajji. Dutiyajjhānā vuṭṭhahitvā tatiyajjhānaɱ samāpajji. Tatiyajjhānā vuṭṭhahitvā catutthajjhānaɱ samāpajji. Catutthajjhānā vuṭṭhahitvā taɱ samanantarā bhagavā parinibbāyi.

110. Parinibbute bhagavati saha parinibbānā mahābhūmicālo ahosi, mahiɱsanako salomahaɱso devadundubhiyo ca phaliɱsu. [page 157] parinibbute bhagavati saha parinibbānā brahmā sahampati imaɱ gāthaɱ abhāsi:

"Sabbeva nikkhipissanti bhūtā loke samussayaɱ1
Yathā etādiso satthā loke appaṭipuggalo
Tathāgato balappatto sambuddho parinibbuto"ti.

Parinibbute bhagavati saha parinibbānā sakko devānamindo imaɱ gāthaɱ abhāsi:

"Aniccā vata saṅkhārā uppādavayadhammino,
Uppajjitvā nirujjhanti tesaɱ vūpasamo sukho"ti.

Parinibbute bhagavati saha parinibbānā āyasmā anuruddho imā gāthāyo abhāsi:

"Nāhu assāsapassāso ṭhitacittassa tādino,
Anejo santimārabbha yaɱ kālamakarī muni.
Asallīnena cittena vedanaɱ ajjhavāsayī,
Pajjotasseva nibbānaɱ vimokkho cetaso ahū"ti. 2

1. Cakkhumā loke antarahito ti (machasaɱ). 2. Asaɱlīnena kāyena vedanāmadhivāsayan pradyotasyeva vimokṣas tasya cetasaḥ (madhyamikāvānti)

[BJT Page 248]

Parinibbute bhagavati saha parinibbānā āyasmā ānando imaɱ gāthaɱ abhāsi:

"Tadāsi yaɱ bhiɱsanakaɱ tadāsi lomahaɱsanaɱ
Sabbākāravarūpete sambuddhe parinibbute"ti.

111. "Parinibbute bhagavati ye te tattha bhikkhū avītarāgā appekacce bāhā paggayha kandanti chinnapātaɱ patanti āvaṭṭanti vivaṭṭanti:' atikhippaɱ bhagavā [page 158] parinibbuto, atikhippaɱ sugato parinibbuto atikhippaɱ cakkhu loke antarahitanti. Ye pana te bhikkhū vītarāgā te satā sampajānā 'adhivāsenti aniccā saṅkhārā, taɱ kutettha labbhā'ti.

112. Atha kho āyasmā anuruddho bhikkhū āmantesi; alaɱ āvuso mā sovittha mā paridevittha. Nanu etaɱ āvuso bhagavatā paṭigacceva akkhātaɱ, sabbeheva piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo, taɱ kutettha āvuso labbhā yantaɱ jātaɱ bhūtaɱ saṅkhataɱ palokadhammaɱ taɱ vata mā palujjiti netaɱ ṭhānaɱ vijjati. Devatā āvuso ujjhāyantī"ti.

"Kathambhūtā pana bhante anuruddha devatā manasikaroti? Santāvuso ānanda devatā ākāse paṭhavisaññiniyo kese pakiriya kandanti bāhā paggayha kandanti chinnapātaɱ patanti, āvaṭṭanti: vivaṭṭanti atikhippaɱ bhagavā parinibbuto, atikhippaɱ sugato parinibbuto, atikhippaɱ cakkhu loke antarahitanti. Santāvuso ānanda devatā paṭhaviyā paṭhavisaññiniyo kese pakiriya kandanti bāhā paggayha kandanti chinnapātaɱ patanti, āvaṭṭanti: vivaṭṭanti atikhippaɱ bhagavā parinibbuto, atikhippaɱ sugato parinibbuto, atikhippaɱ cakkhu loke antarahito ti. Yā pana devatā vītarāgā tā satā sampajānā adhivāsenti 'aniccā saṅkhārā taɱ kutettha labbhā'ti.

[BJT Page 250]

113. Atha kho āyasmā ca anuruddho āyasmā ca ānando taɱ rattāvasesaɱ dhammiyā kathāya vītināmesuɱ. Atha kho āyasmā anuruddho āyasmantaɱ ānandaɱ āmantesi: gacchāvuso ānanda kusināraɱ. Kusināraɱ pavisitvā kosinārakānaɱ mallānaɱ ārocehi: 'parinibbuto vāsiṭṭhā bhagavā, yassa'dāni kālaɱ maññathā'ti. Evambhante ti kho āyasmā ānando āyasmato anuruddhassa paṭissutvā pubbaṇhasamayaɱ nivāsetvā pattacīvaramādāya attadutiyo kusināraɱ pāvisi. [page 159] tena kho pana samayena kosinārakā mallā santhāgāre sannipatitā honti teneva karaṇīyena. Atha kho āyasmā ānando yena kosinārakānaɱ mallānaɱ santhāgāraɱ tenupasaṅkami. Upasaṅkamitvā kosinārakānaɱ mallānaɱ ārocesi: "parinibbuto vāsiṭṭhā bhagavā, yassa'dāni kālaɱ maññathā"ti. Idamāyasmato ānandassa vacanaɱ sutvā mallā ca mallaputtā ca mallasuṇisā ca mallapajāpatiyo ca aghāvino dummanā ceto dukkhasamappitā appekacce kese pakiriya kandanti, bāhā paggayha kandanti, chinnapātaɱ patanti āvaṭṭanti vivaṭṭanti atikhippaɱ bhagavā parinibbuto, atikhippaɱ sugato parinibbuto, atikhippaɱ cakkhu loke antarahitanti. "

114. Atha kho kosinārakā mallā purise āṇāpesuɱ "tenahi bhaṇe kusinārāyaɱ gandhamālañca sabbañca tāḷāvacaraɱ sannipātethā"ti. Atha kho kosinārakā mallā gandhamālañca sabbañca tāḷāvacaraɱ pañca ca dussayugasatāni ādāya yena upavattanaɱ mallānaɱ sālavanaɱ yena bhagavato sarīraɱ tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavato sarīraɱ naccehi gītehi vāditehi mālehi gandhehi sakkarontā garukarontā mānentā pūjentā celavitānāni karontā maṇḍalamāḷe paṭiyādentā 'ekadivasaɱ vītināmesuɱ. Atha kho kosinārakānaɱ mallānaɱ etadahosi. 'Ativikālo kho ajja bhagavato sarīraɱ jhāpetuɱ, svedāni mayaɱ bhagavato sarīraɱ naccehi gītehi vāditehi mālehi gandhehi sakkarontā garukarontā mānentā pūjentā celavitānāni karontā maṇḍalamāḷe paṭiyādentā dutiyampi divasaɱ vītināmesuɱ, tatiyampi divasaɱ vītināmesuɱ, catutthampi divasaɱ vītināmesu, pañcamampi divasaɱ vītināmesu, chaṭṭhampi divasaɱ vītināmesuɱ atha kho sattamaɱ divasaɱ kosinārakānaɱ mallānaɱ [page 160] etadahosi: mayaɱ bhagavato sarīraɱ naccehi gītehi vāditehi mālehi gandhehi sakkarontā garukarontā mānentā pūjentā, dakkhiṇena dakkhiṇaɱ nagarassa haritvā bāhirena bāhiraɱ dakkhiṇato nagarassa bhagavato sarīraɱ jhāpessāmā'ti.

[BJT Page 252]

Tena kho pana samayena aṭṭha mallapāmokkhā sīsaɱ nahātā ahatāni vatthāni nivatthā 'mayaɱ bhagavato sarīraɱ uccāressāmā'ti nasakkonti uccāretuɱ. Atha kho kosinārakā mallā āyasmantaɱ anuruddhaɱ etadavocuɱ: ko nu kho bhante anuruddha hetu ko paccayo yenime aṭṭha mallapāmokkhā sīsaɱ nahātā ahatāni vatthāni nivatthā 'mayaɱ bhagavato sarīraɱ uccāressāmā'ti na sakkonti uccāretunti ?" "Aññathā kho vāsiṭṭhā tumhākaɱ adhippāyo, aññathā devatānaɱ adhippāyo"ti. "Kathā pana bhante devatānaɱ adhippāyo"ti. "Tumhākaɱ kho vāsiṭṭhā adhippāyo: "mayaɱ bhagavato sarīraɱ naccehi gītehi vāditehi mālehi gandhehi sakkarontā garukarontā mānentā pūjentā dakkhiṇena dakkhiṇaɱ nagarassa haritvā, bāhirena bāhiraɱ dakkhiṇato nagarassa bhagavato sarīraɱ jhāpessāmā"ti. Devatānaɱ kho vāsiṭṭhā adhippāyo "mayaɱ bhagavato sarīraɱ dibbehi naccehi gītehi vāditehi mālehi gandhehi sakkarontā garukarontā mānentā pūjentā, uttarena uttaraɱ nagarassa haritvā, uttarena dvārena nagaraɱ pavesetvā, majjhena majjhaɱ nagarassa haritvā, puratthimena dvārena nikkhāmetvā, puratthimato nagarassa makuṭabandhanaɱ nāma mallānaɱ cetiyaɱ, ettha bhagavato sarīraɱ jhāpessāmā"ti. "Yathā bhante devatānaɱ adhippāyo, tathā hotu"ti.

116. Tena kho pana samayena kusinārā yāva sandhisamalasaɱkaṭīrā jaṇṇumattena odhinā mandāravapupphehi satthatā hoti atha kho devatā ca kosinārakā ca mallā bhagavato sarīraɱ dibbehi ca mānusakehi ca [page 161] naccehi gītehi vāditehi mālehi gandhehi sakkarontā garukarontā mānentā pūjentā, uttarena uttaraɱ nagarassa haritvā uttarena dvārena nagaraɱ pavesetvā, majjhena majjhaɱ nagarassa haritvā, puratthimena dvārena nikkhamitvā, puratthimato nagarassa makuṭabandhanaɱ nāma mallānaɱ cetiyaɱ, 1 tattha bhagavato sarīraɱ nikkhipiɱsu.

1. Uttareṇa dvāreṇa nagarāt niṣakramya nadīɱ hiraṇyavatīɱ upasaṅkramya mukuṭabandhane caitye(sabbatthivāditaɱ mahāparinibbāṇasutta)

[BJT Page 254]

117. Atha kho kosinārakā mallā āyasmantaɱ ānandaɱ etadavocuɱ: "kathaɱ mayaɱ bhante ānanda tathāgatassa sarīre paṭipajjāmā?"Ti. "Yathā kho vāsiṭṭhā rañño cakkavattissa sarīre paṭipajjatti, evaɱ tathāgatassa sarīre paṭipajjitabbanti. " "Kathaɱ pana bhante ānanda rañño cakkavattissa sarīre paṭipajjintī"ti. "Raññe vāsiṭṭhā cakkavattissa sarīraɱ ahatena vatthena veṭhenti, ahatena vatthena veṭhetvā vihatena kappāsena veṭhenti. Vihatena kappāsena veṭhetvā ahatena vatthena veṭhenti. Etena upāyena pañcahi yugasatehi rañño cakkavattissa sarīraɱ veṭhetvā āyasāya teladoṇiyā pakkhipitvā aññissā āyasāya doṇiyā paṭikujjetvā, sabbagandhānaɱ citakaɱ karitvā rañño cakkavattissa sarīraɱ jhāpenti. Cātummahāpathe rañño cakkavattissa thūpaɱ karonti. Evaɱ kho vāsiṭṭhā rañño cakkavattissa sarīre paṭipajjanti. Yathā kho vāsiṭṭhā rañño cakkavattissa sarīre paṭipajjanti, evaɱ tathāgatassa sarīre paṭipajjitabbaɱ. Cātummahāpathe tathāgatassa thūpo kātabbo. Tattha ye mālaɱ vā gandhaɱ vā cuṇṇakaɱ vā āropessanti vā abhivādessanti vā cittaɱ vā pasādessanti, tesantaɱ bhavissati dīgharattaɱ hitāya sukhāyā"ti.

Atha kho kosinārakā mallā purise āṇāpesuɱ "tena hi bhaṇe mallānaɱ vihataɱ kappāsaɱ sannipātethā"ti. Atha kho kosinārakā mallā bhagavato sarīraɱ ahatena vatthena veṭhesuɱ. Ahatena vatthena veṭhetvā vihatena kappāsena veṭhesuɱ. Vihatena kappāsena veṭhetvā ahatena [page 162] vatthena veṭhesuɱ. Etena upāyena pañcahi yugasatehi bhagavato sarīraɱ veṭhetvā āyasāya teladoṇiyā pakkhipitvā1 aññissā āyasāya doṇiyā paṭikujjetvā sabbagandhānaɱ citakaɱ karitvā bhagavato sarīraɱ citakaɱ āropesuɱ.

Mahākassapāgamanaɱ.

118. Tena kho pana samayena āyasmā mahākassapo pāvāya kusināraɱ addhānamaggapaṭipanno hoti mahatā bhikkhusaṅghena saddhiɱ pañcamattehi bhikkhusatehi. Atha kho āyasmā mahākassapo maggā okkamma aññatarasmiɱ rukkhamūle nisīdi. Tena kho pana samayena aññataro ājīvako2 kusinārāya mandāravapupphaɱ gahetvā pāvaɱ addhānamaggapaṭipanno hoti. Addasā kho āyasmā mahākassapo taɱ ājīvakaɱ dūrato'va āgacchantaɱ. Disvā taɱ ājīvakaɱ etadavoca: 'apāvuso amhākaɱ satthāraɱ jānāsī ?Ti. Āma āvuso jānāmi.

1. Suvarṇadroṇyāɱ nidhāya telena pūrayitvā tāɱ suvarṇadroṇīɱ utthāpya dvitīyasyāɱ mahādroṇyāɱ prakṣipya (sabbatthivāditaɱ mahāparinibbānasutte)

[BJT Page 256]

Ajja sattāhaparinibbuto samaṇo gotamo. Tato me idaɱ mandāravapupphaɱ gahitanti". Tattha ye te bhikkhu avītarāgā appekacce bāhā paggayha kandanti, chinnapātaɱ patanti, āvaṭṭanti vivaṭṭanti: atikhippaɱ bhagavā parinibbuto, atikhippaɱ sugato parinibbuto, atikhippaɱ cakkhu loke 3 antarahitanti, ye pana te bhikkhu vītarāgā, te satā sampajānā adhivāsenti: aniccā saṅkhārā, taɱ kutettha labbhā'ti.

119. Tena kho pana samayena subhaddo nāma buḍḍhapabbajito' tassaɱ parisāyaɱ nisinno hoti. Atha kho subhaddo, buḍḍhapabbajito te bhikkhu etadavoca:" alaɱ āvuso mā sovittha, mā paridevittha. Sumuttā mayaɱ tena mahāsamaṇena. Upaddutā ca homa idaɱ vo kappati, idaɱ vo na kappatī ti. Idāni pana mayaɱ yaɱ icchissāma taɱ karissāma, yaɱ na icchissāma na taɱ karissāmā"ti. Atha kho āyasmā mahākassapo bhikkhū āmantesi: 'alaɱ āvuso mā sovittha, mā paridevittha. Nanu [page 163] etaɱ āvuso bhagavatā paṭigacce va akkhātaɱ: sabbeheva piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo. Taɱ kutettha āvuso labbhā yantaɱ jātaɱ bhūtaɱ saṅkhataɱ palokadhammaɱ, taɱ tathāgatassāpi sarīraɱ mā palujjīti netaɱ ṭhānaɱ vijjatī"ti.

120. Tena kho pana samayena cattāro mallapāmokkhā sīsaɱ nahātā ahatāni vatthāni nivatthā mayaɱ bhagavato citakaɱ ālimpessāmāti na sakkonti ālimpetuɱ. Atha kho kosinārakā mallā āyasmantaɱ anuruddhaɱ etadavocuɱ: ko nu kho bhante anuruddha hetu, ko paccayo, yenime cattāro mallapāmokkhā sīsaɱ nahātā ahatāni vatthāni nivatthā mayaɱ bhagavato citakaɱ ālimpessāmāti na sakkonti ālimpetunti"? "Aññathā kho vāsiṭṭhā devatānaɱ adhippāyo"ti. "Kathaɱ pana bhante devatānaɱ adhippāyo?"Ti. "Devatānaɱ kho vāsiṭṭhā adhippāyo: ayaɱ āyasmā mahākassapo pāvāya kusināraɱ addhānamaggapaṭipanno mahatā bhikkhusaṅghena saddhiɱ pañcamattehi bhikkhusatehi. Na tāva bhagavato citako pajjalissati yāvāyasmā mahākassapo bhagavato pāde sirasā na vandissatī"ti. "Yathā bhante devatānaɱ adhippāyo tathā hotu"ti.

2. Atha khalu mārge nyataro nirgrantha śrāvakaḥ mandāra puṣpaɱādāya (sabbatthivādīnaɱ mahāparinibbānasutte). 4. Cakkhumā loke antarahito (machasaɱ) loke cakṣurantarhitam (sabbatthivādīnaɱ mahāparinibbānasutte) 1. Buddhapabbajito(machasaɱ)

[BJT Page 258]
121. Atha kho āyasmā mahākassapo yena kusinārā makuṭabandhanaɱ nāma mallānaɱ cetiyaɱ yena bhagavato citako tenupasaṅkami. Upasaṅkamitvā ekaɱ saɱ cīvaraɱ katvā añjalimpaṇāmetvā tikkhattuɱ citakaɱ padakkhiṇaɱ katvā, pādato vivaritvā bhagavato pāde sirasā vandi. Tāni pi kho pañca bhikkhusatāni ekaɱsaɱ cīvaraɱ katvā añjalimpaṇāmetvā tikkhattuɱ citakaɱ padakkhiṇaɱ katvā bhagavato pāde sirasā vandiɱsu. [page 164] vanditesu1 ca panāyasmatā mahākassapena tehi pi pañcahi bhikkhusatehi, sayameva bhagavato citako pajjali.

122. Jhāyamānassa kho pana bhagavato sarīrassa, yaɱ ahosi chavīti vā cammanti mā maɱsanti vā naharū ti vā lasikā ti vā tassa neva chārikā paññāyittha, na masi. Sārīrāneca avasissiɱsu. Seyyathāpi nāma sapissa vā telassa vā jhāyamānassa neva chārikā paññāyati na masi, evameva bhagavato sarirassa jhāyamānassa yaɱ ahosi chavīti vā cammanti vā maɱsanti vā nahārūti vā lasikāti vā tassa neva chārikā paññāyittha'na masi, sārīrāneva avasissiɱsu. Tesañca pañcannaɱ dussayugasatānaɱ dveva dussāni na ḍayhiɱsu yañca sabbabbhantarimaɱ2 yañca bāhiraɱ. Daḍḍhe ca kho pana bhagavato sarīre antaḷikkhā udakadhārā pātubhavitvā bhagavato citakaɱ nibbāpesi. Udakaɱ sālato pi abbhunnamitvā bhagavato citakaɱ nibbāpesi. Kosinārakā pi mallā sabbagandhodakena bhagavato citakaɱ nibbāpesuɱ.

Atha kho kosinārakā mallā bhagavato sārīrāni sattāhaɱ santhāgāre sattipañjaraɱ karitvā dhanupākāraɱ parikkhipāpetvā naccehi gītehi vāditehi mālehi gandhehi sakkariɱsu garukariɱsu mānesuɱ pūjesuɱ.

Sārīrikadhātuvibhajanā
122. Assosi kho rājā māgadho ajātasattu vedehiputto: "bhagavā kira kusinārāyaɱ parinibbuto"ti. Atha kho rājā māgadho: ajātasattu vedehiputto kosinārakānaɱ mallānaɱ dūtaɱ pāhesi "bhagavā pi khattiyo ahampi khattiyo. Ahampi arahāmi bhagavato sārīrānaɱ bhāgaɱ, ahampi bhagavato sārīrānaɱ thūpañca mahañca karissāmī"ti.

1. Vandite va (machasaɱ [PTS] 2. Sabbabbhantarimaɱ (machasaɱ) sabbaɱ abbhantarimaɱ [PTS]

[BJT Page 260]

Assosuɱ kho vesālikā licchavī: 'bhagavā kira kusinārāyaɱ parinibbuto'ti. Atha kho vesālikā licchavī kosinārakānaɱ mallānaɱ dūtaɱ pāhesuɱ: "bhagavā pi khattiyo mayampi khattiyā. Mayampi arahāma bhagavato [page 165] sārīrānaɱ bhāgaɱ. Mayampi bhagavato sārīrānaɱ thūpañca mahañca karissāmā"ti.

Assosuɱ kho kāpilavatthavā sakyā: "bhagavā kira kusinārāyaɱ parinibbuto"ti. Atha kho kāpilavatthavā sakyā kosinārakānaɱ mallānaɱ dūtaɱ pāhesuɱ: "bhagavā amhākaɱ ñātiseṭṭho. Mayampi arahāma bhagavato sārīrānaɱ bhāgaɱ. Mayampi bhagavato sārīrānaɱ thūpañca mahañca karissāmā"ti.

Assosuɱ kho allakappakā bulayo "bhagavā kira kusinārāyaɱ parinibbuto"ti. Atha kho allakappakā bulayo kosinārakānaɱ mallānaɱ dūtaɱ pāhesuɱ: "bhagavā pi khattiyo mayampi khattiyā mayampi arahāma bhagavato sārīrānaɱ bhāgaɱ. Mayampi bhagavato sārīrānaɱ thūpañca mahañca karissāmā"ti.

Assosuɱ kho rāmagāmakā koliyā "bhagavā kira kusinārāyaɱ parinibbuto"ti. Atha kho rāmagāmakā koliyā kosinārakānaɱ mallānaɱ dūtaɱ pāhesuɱ: "bhagavā pi khattiyo, mayampi khattiyā. Mayampi arahāma bhagavato sārīrānaɱ bhāgaɱ. Mayampi bhagavato sārīrānaɱ thūpañca mahañca karissāmā"ti.

Assosi kho veṭhadīpako brāhmaṇo: "bhagavā kira kusinārāyaɱ parinibbuto"ti. Atha kho veṭhadīpako brāhmaṇo kosinārakānaɱ mallānaɱ dūtaɱ pāhesi: "bhagavā tu1 khattiyo. Ahamasmi brāhmaṇo, ahampi arahāmi bhagavato sārīrānaɱ bhāgaɱ. Ahampi bhagavato sārīrānaɱ thūpañca mahañca karissāmī"ti.

1. Bhagavāpi (machasaɱ)

[BJT Page 262]

Assosuɱ kho pāveyyakā mallā "bhagavā kira kusinārāyaɱ parinibbuto"ti. Atha kho pāveyyakā mallā kosinārakānaɱ mallānaɱ dūtaɱ pāhesuɱ. Bhagavā pi khattiyo mayampi khattiyā. Mayampi arahāma bhagavato sārīrānaɱ bhāgaɱ, mayampi bhagavato sārīrānaɱ thūpañca mahañca karissāmāti.

Evaɱ vutte kosinārakā mallā te saṅghe gaṇe etadavocuɱ, [page 166] bhagavā amhākaɱ gāmakkhette parinibbuto, na mayaɱ dassāma bhagavato sārīrānaɱ bhāganti.

123. Evaɱ vutte doṇo brāhmaṇo te saṅghe gaṇe etadavoca:

Suṇantu bhonto mama ekavākyaɱ1
Amhākaɱ buddho ahu khantivādo.
Na hi sādhu'yaɱ uttamapuggalassa
Sarīrabhāge siyā sampahāro.

Sabbeva bhonto sahitā samaggā
Sammodamānā karomaṭṭhabhāge.
Vitthārikā hontu disāsu thūpā
Bahū janā cakkhumato pasannā"ti.

124. "Tena hi brāhmaṇa tvaññeva bhagavato sārīrāni aṭṭhadhā samaɱ suvibhattaɱ vibhajāhī"ti. "Evaɱ ho'ti kho doṇo brāhmaṇo tesaɱ saṅghānaɱ gaṇānaɱ paṭissutvā bhagavato sārīrāni aṭṭhadhā samaɱ suvibhattaɱ vibhajitvā te saṅghe gaṇe etadavoca: "imaɱ me bhonto tumbaɱ dadantu, ahampi tumbassa thūpañca mahañca karissāmī"ti. Adaɱsu kho te doṇassa brāhmaṇassa tumbaɱ.

Assosuɱ kho pippalivaniyā2 moriyā: "bhagavā kira kusinārāyaɱ parinibbuto'ti. Atha kho pippalivaniyā moriyā kosinārakānaɱ mallānaɱ dūtaɱ pāhesuɱ: bhagavā pi khattiyo mayampi khattiyā. Mayampi arahāma bhagavato sārīrānaɱ bhāgaɱ, mayampi bhagavato sārīrānaɱ thūpañca mahañca karissāmā'ti. "Natthi bhagavato sārīrānaɱ bhāgo, vibhattāna bhagavato sārīrāni, ito aṅgāraɱ harathā"ti. Te tato aṅgāraɱ hariɱsu:2

1. Vācaɱ. Machasaɱ. 2. Pipphalīvaniyā. Syā. 3. Āhariɱsu syā. Kā

[BJT Page 264]

Dhātucetiya pūjā

124. Atha kho rājā māgadho ajātasattu vedehiputto rājagahe bhagavato sārīrānaɱ thūpañca mahañca akāsi. [page 167] vesālikā pi licchavī vesāliyaɱ bhagavato sārīrānaɱ thūpañca mahañca akaɱsu. Kāpilavatthavā pi sakyā kapilavatthusmiɱ bhagavato sārīrānaɱ thūpañca mahañca akaɱsu. Allakappakā pi bulayo allakappe bhagavato sārīrānaɱ thūpañca mahañca akaɱsu. Rāmagāmakā pi koliyā rāmagāme bhagavato sārīrānaɱ thūpañca mahañca akaɱsu. Veṭhadīpako pi brāhmaṇo veṭhadīpe bhagavato sārīrānaɱ thūpañca mahañca akāsi. Pāveyyakā pi mallā pāvāyaɱ bhagavato sārīrānaɱ thūpañca mahañca akaɱsu. Kosinārakā pi mallā kusinārāyaɱ bhagavato sārīrānaɱ thūpañca mahañca akaɱsu. Doṇo pi brāhmaṇo tumbassa thūpañca mahañca akāsi. Pippalivaniyā pi moriyā pippalivane aṅgārānaɱ thūpañca mahañca akaɱsu. Iti aṭṭha sarīrathūpā navamo tumbathūpo dasamo aṅgārathūpo. Evametaɱ bhūtapubbanti.
125. "Aṭṭha doṇā1 cakkhumato sarīrā,
Sattadoṇaɱ jambudīpe mahenti,
Ekañca doṇaɱ purisavaruttamassa
Rāmagāme nāgarājā mahenti.

Ekā hi dāṭhā tidivehi pūjitā ekā pana gandhārapure mahīyati,
Kāliṅgarañño vijite punekaɱ ekaɱ puna nāgarājā mahenti.

Tasseva tejena ayaɱ vasundharā
Āyāgaseṭṭhehi mahī alaɱkatā
Evaɱ imaɱ cakkhumato sarīraɱ
Susakkataɱ sakkatasakkatehi.

[page 168] devindanāgindanarinda pūjito
Manussaseṭṭhehi tatheva pūjito,
Taɱ2 vandatha pañjalikā bhavitvā
Buddho bhave kappasatehi dullabho'ti.

Cattāḷīsa samā dantā kesā lomā ca sabbaso,
Devā hariɱsu ekekaɱ cakkavālaparamparā"ti.

Mahāparinibbānasuttaɱ tatiyaɱ.

1. Aṭṭhadoṇaɱ cakkhumato sarīraɱ (machasaɱ). 2. Taɱ taɱ (syā)

[BJT Page 266]

4.
[page 169] mahāsudassanasuttaɱ.

1. Evaɱ me sutaɱ ekaɱ samayaɱ bhagavā kusinārāyaɱ viharati upa vattane mallānaɱ sālavane antarena yamakasālānaɱ parinibbānasamaye.

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā ānando bhagavantaɱ etadavoca. "Mā bhante bhagavā imasmiɱ kuḍḍanagarake ujjaṅgalanagarake sākhānagarake parinibbāyi. Santi bhante aññāni mahānagarāni, seyyathīdaɱ, campā rājagahaɱ sāvatthi sāketaɱ kosambī bārāṇasī, ettha bhagavā parinibbāyatu. Ettha bahū khattiyamahāsālā brāhmaṇamahāsālā gahapatimahāsālā tathāgate abhippasannā, te tathāgatassa sarīrapūraɱ karisantī"ti.

2. "Mā hevaɱ ānanda avaca mā hevaɱ ānanda avaca kuḍḍanagarakaɱ ujjaṅgalanagarakaɱ sākhā nagarakanti.

Kusāvati rājadhāni
Bhūtapubbaɱ ānanda rājā mahāsudassano nāma ahosi khantiyo muddhāvasitto1 cāturanto vijitāvī janapadatthācariyappatto. [page 170] rañño ānanda mahāsudassanassa ayaɱ kusinārā kusāvatī nāma rājadhānī ahosi. Sā kho ānanda kusāvatī puratthimena ca pacchimena ca dvādasayojanāni ahosi āyāmena, uttarena ca dakkhiṇena ca sattayojanāni vitthārena. Kusāvatī ānanda rājadhāni iddhā ceva ahosi vītā ca bahujanā ca ākiṇṇamanussā ca subhikkhā ca.

1. Muddhāhisītto (kaɱ). 2. Iddhā ceva ahosi phītā ca (syā)

[BJT Page 268]

Seyyathāpi ānanda devānaɱ āḷakamandā nāma rājadhāni iddhā ceva phītā ca bahujanā ca ākiṇṇayakkhā ca subhikkhā ca, evameva kho ānanda kusāvatī rājadhānī iddhā ceva ahosi phītā ca bahujanā ca ākiṇṇamanussā ca subhikkhā ca. Kusāvatī ānanda rājadhāni dasahi saddehi avicittā ahosi divā ceva rattiɱ ca. Seyyathīdaɱ, hatthisaddena assaddena rathasaddena bherisaddena mudiṅgasaddena vīṇāsaddena gītasaddena sammasaddena tālasaddena (saṅkhasaddena) asnātha pivatha khādathāti dasamena saddena.

3. Kusāvatī ānanda rājadhānī sattahi pākārehi parikkhittā ahosi. Eko pākāro sovaṇṇamayo, eko rūpiyamayo, eko veḷuriyamayo, eko phaḷikamayo, eko lohitaṅkamayo1 eko masāragallamayo, eko sabbaratanamayo. Kusāvatiyā ānanda rājadhāniyā catunnaɱ vaṇṇānaɱ dvārāni ahesuɱ. Ekaɱ dvāraɱ sovaṇṇamayaɱ, ekaɱ rūpiyamayaɱ, ekaɱ veḷuriya mayaɱ, ekaɱ phaḷikamayaɱ. [page 171] ekekasmiɱ dvāre satta satta esikā nikhātā ahesuɱ. Tiporisaṅgā tiporisanikhātā dvādasaporisā ubbedhena, ekā esikā sovaṇṇamayā, ekā rūpiyamayā, ekā veḷuriyamayā, ekā phaḷikamayā, ekā lohitaṅkamayā, ekā masāragallamayā, ekā sabbaratanamayā.

Kusāvatī ānanda rājadhāni sattahi tālapantihi parikkhittā ahosi. Ekā tālapanti sovaṇṇamayā, ekā rūpiyamayā, ekā veḷuriyamayā ekā phaḷikamayā, ekā lohitaṅkamayā, ekā masāragallamayā, ekā sabbaratanamayā. Sovaṇṇamayassa tālassa sovaṇṇamayo khandho ahosi, rūpiyamayāni pattāni ca phalāni ca rūpiyamayassa tālassa rūpiyamayo khandho ahosi sovaṇṇamayāni pattāni ca phalāni ca. Veḷuriyamayassa tālassa veḷuriyamayo khandho ahosi phaḷikamayāni pattāni ca phalāni ca. Phaḷikamayassa tālassa phaḷikamayo khandho ahosi. Veḷuriyamayāni pattāni ca phalāni ca. Lohitaṅkamayassa tālassa lohitaṅkamayo khandho ahosi masāragallamayāni pattāni ca phalāni ca. Masāragallamayassa tālassa masāragallamayo khandho ahosi lohitaṅkamayāni pattāni ca phalāni ca sabbaratanamayassa tālassa sabbaratanamayo khandho ahosi sabbaratanamayāni pattāni ca phalāni ca. Tāsaɱ kho panānanda tālapantīnaɱ vāteritānaɱ saddo ahosi vaggu ca rajanīyo ca kamanīyo ca 2 madanīyo ca. Seyyathāpi ānanda pañcaṅgikassa turiyassa suvinītassa suppaṭitāḷitassa kusalehi samannāgatassa saddo hoti vaggu ca rajanīyo ca kamanīyo ca madanīyo [page 172] ca. Evameva kho ānanda tāsaɱ tālapantīnaɱ vāteritānaɱ saddo ahosi vaggu ca rajanīyo ca kamanīyo ca madanīyo ca. Ye kho panānanda tena samayena kusāvatiyā rājadhāniyā dhuttā ahesuɱ soṇḍā pipāsā, te tāsaɱ tālapantinaɱ vāteritānaɱ saddena parivāresuɱ.

1. Lohitaṅkamayo (kaɱ). 2. Khamanīyo (machasaɱ)

[BJT Page 270]

Cakkaratanaɱ

4. Rājā ānanda mahāsudassano sattahi ratanehi samannāgato ahosi catūhi ca iddhihi. Katamehi sattahi? Idhānanda rañño mahāsudassanassa tadahuposathe paṇṇarase sīsaɱ nahātassa uposathikassa uparipāsādavaragatassa dibbaɱ cakkaratanaɱ pāturahosi sahassāraɱ sanemikaɱ sanāhikaɱ sabbākāraparipūraɱ, disvā rañño mahāsudassanassa etadahosi: "sutaɱ kho panetaɱ: yassa rañño khattiyassa muddhābhisittassa tadahuposathe paṇṇarase sīsaɱ nahātassa uposathikassa uparipāsādavaragatassa dibbaɱ cakkaratanaɱ pātu bhavati sahassāraɱ sanemikaɱ sanābhikaɱ sabbākāraparipūraɱ, so hoti rājā cakkavattīti. Assaɱ nu kho ahaɱ rājā cakkavatti"ti.

5. Atha kho ānanda rājā mahāsudassano uṭṭhāyāsanā, ekaɱsaɱ uttarāsaṅgaɱ karitvā, vāmena hatthena suvaṇṇa bhiṅkāraɱ gahetvā dakkhiṇena hatthena cakkaratanaɱ abbhukkiri: pavattatu bhavaɱ cakkaratanaɱ, abhivijinātu bhavaɱ cakkaratananti. Atha kho taɱ ānanda cakkaratanaɱ puratthimaɱ disaɱ pavatti'?1 Anvadeva 2 rājā mahāsudassano saddhiɱ caturaṅginiyā senāya. Yasmiɱ kho panānanda padese [page 173] cakkaratanaɱ patiṭṭhāsi tattha rājā mahāsudassano vāsaɱ upagañchi saddhiɱ caturaṅginiyā senāya. Ye kho panānanda puratthimāya disāya paṭirājāno te rājānaɱ mahāsudassanaɱ upasaṅkamitvā evamāhaɱhu: ehi kho mahārāja, svāgataɱ, te mahārāja, sakante mahārāja, anusāsa mahārājāti. Rājā mahāsudassano evamāha pāṇo na hantabbo adinnaɱ nādātabbaɱ kāmesu micchā na caritabbā. Musā na bhāsitabbā. Majjaɱ na pātabbaɱ. Yathā bhuttañca bhuñjathāti. Ye kho panānanda puratthimāya disāya paṭirājāno te rañño mahāsudassanassa anuyantā ahesuɱ. Atha kho taɱ ānanda cakkaratanaɱ puratthimaɱ samuddaɱ ajjhogāhetvā4 paccuttaritvā dakkhiṇaɱ disaɱ pavatti, dakkhiṇaɱ samuddaɱ ajjhogāhetvā paccuttaritvā pacchimaɱ disaɱ pavatti, pacchimaɱ samuddaɱ ajjhogāhetvā paccuttaritvā uttaraɱ disaɱ pavatti anvadeva rājā mahāsudassano saddhiɱ caturaṅginiyā senāya yasmiɱ kho panānanda padese cakkaratanaɱ patiṭṭhāsi, tattha rājā mahāsudassano vāsaɱ upagañji saddhiɱ caturaṅginiyā senāya. Ye kho panānanda uttarāya disāya paṭirājāno, te rājānaɱ mahā sudassanaɱ upasaṅkamitvā evamāhaɱsu:ehi kho mahārāja, svāgataɱ te mahārāja, sakaɱ te mahārāja, anusāsa mahārājāti. Rājā mahāsudassano evamāha: pāṇo na hantabbo, adinnaɱ nādātabbaɱ, kāmesu micchā na caritabbā, [page 174] musā na bhāsitabbā, majjaɱ na pātabbaɱ, yathā bhuttañca bhuñjathāti ye kho panānanda uttarāya disāya paṭirājāno te rañño mahāsudassanassa anuyantā5 ahesuɱ.

1. Pavattati (syā kaɱ). 2. Anudeva (syā). 3. Sāśataɱ [PTS]. 4 Ajjhogāhetvā [PTS]. 5. Ākayanta (machasaɱ)

[BJT Page 272]

6. Atha kho taɱ ānanda cakkaratanaɱ samuddapariyantaɱ paṭhaviɱ abhivijinitvā kusāvatiɱ rājadhāniɱ paccāgantvā rañño mahāsudassanassa antepuradvāre atthakaraṇappamukhe akkhāhataɱ maññe aṭṭhāsi. Rañño mahāsudassanassa antepuraɱ upasobhayamānaɱ. Rañño ānanda mahāsudassanassa evarūpaɱ cakkaratanaɱ pāturahosi.

Hatthiratanaɱ
7. Puna ca paraɱ ānanda rañño mahāsudassanassa hatthiratanaɱ pāturahosi, sabbaseto sattappatiṭṭho iddhimā vehāsaṅgamo uposatho nāma nāgarājā. Taɱ disvā rañño mahāsudassanassa cittaɱ pasīdi: bhaddakaɱ vata bho hatthiyānaɱ sace damathaɱ upeyyāti atha kho taɱ ānanda hatthiratanaɱ seyyathāpi nāma bhaddo hatthājāniyo dīgharattaɱ suparidanto, evameva damathaɱ upagañja. Bhūtapubbaja ānanda rājā mahāsudassano tameva hatthiratanaɱ vīmaɱsamāno pubbaṇhasamayaɱ abhirūhitvā samuddapariyantaɱ paṭhaviɱ anuyāyitvā kusāvatiɱ rājadhāniɱ paccāgantvā pātarāsamakāsi. Rañño ānanda mahāsudassanassa evarūpaɱ hatthiratanaɱ pāturahosi.
Assaratanaɱ
8. Puna ca paraɱ ānanda rañño mahāsudassanassa assaratanaɱ pāturahosi, sabbaseto kāḷasīso muñjakeso iddhimā vehāsaṅgamo valāhako nāmā assarājā. Taɱ disvā rañño mahāsudassanassa cittaɱ pasīdi: bhaddakaɱ vata bho assayānaɱ sace damathaɱ upeyyāti. Atha [page 175] kho taɱ ānanda assaratanaɱ seyyathāpi nāma bhaddo assājānīyo dīgharattaɱ suparidanto evameva damathaɱ upagañchi. Bhūtapubbaɱ ānanda rājā mahāsudassano tameva assaratanaɱ vīmaɱsamāno pubbaṇhasamayaɱ abhiruhitvā samuddapariyantaɱ paṭhaviɱ anuyāyitvā kusāvatiɱ rājadhāniɱ paccāgantvā pātarāsamakāsi. Rañño ānanda mahāsudassanassa evarūpaɱ assaratanaɱ pāturahosi.

Maṇiratanaɱ
9. Puna ca paraɱ ānanda rañño mahāsudassanassa maṇiratanaɱ pāturahosi. So ahosi maṇi veḷuriyo subho jātimā aṭṭhaɱso suparikammakato accho vippasanno sabbākārasampanno. Tassa kho panānanda maṇiratanassa ābhā samantā yojanaɱ phuṭā ahosi. Bhūtapubbaɱ ānanda rājā mahāsudassano tameva maṇiratanaɱ vīmaɱsamāno caturaṅginiɱ senaɱ sannayahitvā maṇiɱ dhajaggaɱ āropetvā rattandhakāratimisāyaɱ pāyāsi. Ye kho panānanda samantā gāmā ahesuɱ, te tenobhāsena kammante payojesuɱ divāti maññamānā. Rañño ānanda mahāsudassanassa evarūpaɱ maṇiratanaɱ pāturahosi.

[BJT Page 274]

Itthiratanaɱ
10. Puna ca paraɱ ānanda rañño mahāsudassanassa itthiratanaɱ pāturahosi. Abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā, nātidīghā nātirassā, nātikisā nātithūlā nātikāḷi nāccodātā atikkantā mānusaɱ vaṇṇaɱ1 appattā dibbaɱ vaṇṇaɱ. Tassa kho panānanda itthiratanassa evarūpo kāyasamphasso hoti, seyyathāpi nāma tūlapicuno vā kappāsapicuno vā. Tassa kho panānanda itthiratanassa sīte uṇhāni gattāni honti, uṇhe sītāni. Tassa kho panānanda itthiratanassa kāyato candanagandho vāyati. Mukhato uppalagandho. Taɱ kho panānanda itthiratanaɱ rañño mahāsudassanassa pubbuṭṭhāyinī ahosi [page 176] pacchānipātinī kiɱkārapaṭisāvinī manāpacārīni piyavādinī. Taɱ kho panānanda itthiratanaɱ rājānaɱ mahāsudassanaɱ manasāpi no aticārī2. Kuto pana kāyena. Rañño ānanda mahāsudassanassa evarūpaɱ itthīratanaɱ pāturahosi.

Gahapatiratanaɱ
11. Puna ca paraɱ ānanda rañño mahāsudassanassa gahapatiratanaɱ pāturahosi. Tassa kammavipākajaɱ dibbacakkhu pāturahosi, yena nidhiɱ passati sassāmikampi assāmikampi. So rājānaɱ mahāsudassanaɱ upasaṅkamitvā evamāha: appossukko tvaɱ deva hohi, ahaɱ te dhanena dhanakaraṇīyaɱ karissāmīti. Bhūtapubbaɱ ānanda rājā mahāsudassano tameva gahapatiratanaɱ vīmaɱsamāno nāvaɱ abhiruhitvā majjhe gaṅgāya nadiyā sotaɱ ogāhitvā gahapatiratanaɱ etadavoca: attho me gahapati: hiraññasuvaṇṇenāti' tena hi mahārāja ekaɱ tīraɱ nāvaɱ upetūti idheva me gahapati attho hiraññasuvaṇṇenāti. Atha kho taɱ ānanda gahapatiratanaɱ ubhohi hatthehi udakaɱ omasitvā pūraɱ hirañña vaṇṇassa kumbhiɱ uddharitvā rājānaɱ mahāsudassanaɱ etadavoca: alamettāvatā mahārāja, katamettāvatā mahārāja, pūjitamettāvatā mahārājāti. Rājā mahāsudassano evamāha: alamettāvatā gahapati, katamettāvatā gahapati pūjitamettāvatā gahapatīti. [page 177] rañño ānanda mahāsudassanassa evarūpaɱ gahapatiratanaɱ pāturahosi.

1. Mānussivaṇṇaɱ - syā, mānusivaṇṇaɱ (machasaɱ). 2. Aticarī - kaɱ

[BJT Page 276]

Parināyakaratanaɱ

12. Puna ca paraɱ ānanda, rañño mahāsudassanassa parināyakaratanaɱ pāturahosi paṇḍito viyatto medhāvī paṭibalo rājānaɱ mahāsudassanaɱ upayāpetabbaɱ upayāpetuɱ apayāpetabbaɱ apayāpetuɱ. So rājānaɱ mahāsudassanaɱ upasaṅkamitvā evamāha; appossukko tvaɱ deva hohi, ahamanusāsissāmīti, rañño ānanda mahāsudassanassa evarūpaɱ parināyakaratanaɱ pāturahosi; rājā ānanda mahāsudassano imehi sattahi ratanehi samannāgato ahosi.

Iddhisamannāgamo
13. Puna ca paraɱ ānanda rājā mahāsudassano catūhi iddhīhi samannāgato ahosi. Katamāhi catūhi iddhīhi? Idha ānanda rājā mahāsudassano abhirūpo ahosi dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato ativiya aññehi manussehi. Rājā ānanda mahāsudassano imāya paṭhamāya iddhiyā samannāgato ahosi.
Puna ca paraɱ ānanda rājā mahāsudassano dīghāyuko ahosi ciraṭṭhitiko ativiya aññehi manussehi. Rājā ānanda mahāsudassano imāya dutiyāya iddhiyā samannāgato ahosi.

Puna ca paraɱ ānanda rājā mahāsudassano appābādho ahosi appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya ativiya aññehi manussehi. Rājā ānanda mahāsudassano imāya tatiyāya iddhiyā samannāgato ahosi.
[page 178] puna ca paraɱ ānanda rājā mahāsudassano brāhmaṇagahapatikānaɱ piyo ahosi manāpo. Seyyathāpi ānanda pitā puttānaɱ piyo hoti. Manāpo, evameva kho ānanda rājā mahāsudassano brāhmaṇagahapatikānaɱ piyo ahosi manāpo rañño pi ānanda mahāsudassanassa brāhmaṇagahapatikā piyā ahesuɱ manāpā. Seyyathāpi ānanda pitu puttā piyā honti manāpā evameva kho ānanda rañño mahāsudassanassa brāhmaṇagahapatikā piyā ahesuɱ manāpā. Seyyathāpi ānanda pitu puttā piyā honti manāpā evameva kho ānanda rañño mahāsudassanassa brāhmaṇagahapatikā piyā ahesuɱ manāpā. Bhūtapubbaɱ ānanda rājā mahāsudassano caturaṅginiyā senāya uyyānabhūmiɱ niyyāsi. Atha kho ānanda brāhmaṇagahapatikā rājānaɱ mahāsudassanaɱ upasaṅkamitvā evamāhaɱsu 'ataramāno deva yāhi yathā taɱ mayaɱ cirataraɱ passeyyāmā'ti rājā pi ānanda mahāsudassano sārathiɱ āmantesi ataramāno sārathi rathaɱ pesehi yathāhaɱ brāhmaṇagahapatikehi ciratara passīyeyyanti. Rājā ānanda mahāsudassano imāya catutthiyā1 iddhiyā samannāgato ahosi.

Rājā ānanda mahāsudassano imāhi catūhi iddhīhi samannāgato ahosi.

1. Catutthāya (syā)

[BJT Page 278]

Pokkharaṇīyamāpanaɱ
14. Atha kho ānanda rañño mahāsudassanassa etadahosi: yannūnāhaɱ imāsu tālantarikāsu dhanusate dhanusate pokkharaṇiyo māpeyyanti. Māpesi kho ānanda rājā mahāsudassano tāsu tālantarikāsu dhanusate dhanusate pokkharaṇiyo. Tā kho panānanda pokkharaṇiyo catunnaɱ vaṇṇānaɱ iṭṭhakāhi citā ahesuɱ, ekā iṭṭhakā sovaṇṇamayā, ekā rupiyamayā, ekā veḷuriyamayā, ekā phaḷikamayā' tāsu kho panānanda pokkharaṇīsu cattāri cattāri ca sopāṇāni ahesuɱ catunnaɱ vaṇṇānaɱ. Ekaɱ sopāṇaɱ sovaṇṇamayaɱ ekaɱ rūpiyamayaɱ ekaɱ veḷuriyamayaɱ ekaɱ phaḷikamayaɱ. Sovaṇṇamayassa sopāṇassa sovaṇṇamayā [page 179] thamhā ahesuɱ rūpiyamayā sūciyo ca uṇhīsañca rūpiyamayassa sopāṇassa rūpiyamayā thamhā ahesuɱ, sovaṇṇamayā sūciyo ca uṇhīsañca veḷuriyamayassa sopāṇassa veḷuriyamayā thambhā ahesuɱ, phaḷikamayā sūciyo ca uṇhīsañca. Phaḷikamayassa sopāṇassa phaḷikamayā thambhā ahesuɱ, veḷuriyamayā sūciyo ca uṇhīsañca. Tā kho panānanda pokkharaṇiyo dvīhi vedikāhi parikkhittā ahesuɱ, ekā vedikā sovaṇṇamayā ekā rūpiyamayā. Sovaṇṇamayāya vedikāya sovaṇṇamayā thambhā ahesuɱ rūpiyamayā sūciyo ca uṇhīsañca rūpiyamayāya vedikāya rūpiyamayā thambhā ahesuɱ sovaṇṇamayā sūciyo ca uṇhīsañca. Atha kho ānanda rañño mahāsudassanassa etadahosi "yannūnāhaɱ imāsu pokkharaṇīsu evarūpaɱ mālaɱ ropāpeyyaɱ: uppalaɱ padumaɱ kumudaɱ puṇḍarīkaɱ sabbotukaɱ sabbajanassa anāvaṭanti. Ropāpesi kho ānanda rājā mahāsudassano tāsu pokkharaṇīsu evarūpaɱ mālaɱ uppalaɱ padumaɱ kumudaɱ puṇḍarīkaɱ sabbotukaɱ sabbajanassa anāvaṭaɱ.

15. Atha kho ānanda rañño mahāsudassanasasa etadahosi: "yannūnāhaɱ imāsaɱ pokkharaṇīnaɱ tīre nahāpake purise ṭhapeyyaɱ ye āgatāgataɱ janaɱ nahāpessantī"ti. Ṭhapesi kho ānanda rājā mahāsudassano tāsaɱ pokkharaṇīnaɱ tīre nahāpake purise ye agatāgataɱ janaɱ nahāpesuɱ.

Atha kho ānanda rañño mahāsudassanassa etadahosi: yannūnāhaɱ imāsaɱ pokkharaṇīnaɱ tīre evarūpaɱ dānaɱ paṭṭhapeyyaɱ annaɱ annatthikassa 1 pānaɱ pānatthikassa vatthaɱ vatthatthikassa yānaɱ yānatthikassa sayanaɱ sayanatthikassa itthiɱ itthatthikassa hiraññaɱ hiraññatthikassa suvaṇṇaɱ suvaṇṇatthikassāti. [page 180] paṭṭhapesi kho ānanda rājā mahāsudassano tāsaɱ pokkharaṇīnaɱ tīre evarūpaɱ dānaɱ: annaɱ annatthikassa pānaɱ pānatthikassa vatthaɱ vatthatthikassa yānaɱ yānatthikassa sayanaɱ sayanatthikassa itthiɱ itthitthikassa hiraññaɱ hiraññatthikassa suvaṇṇaɱ suvaṇṇatthikassāti.

1. Ananatthitassa (syā, kā. [PTS]

[BJT Page 280]

16. Atha kho ānanda brāhmaṇagahapatikā pahūtaɱ sāpateyyaɱ ādāya rājānaɱ mahāsudasasanaɱ upasaṅkamitvā evamāhaɱsu; idaɱ deva pahūtaɱ sāpateyyaɱ devaññeva uddīssa āhataɱ, taɱ dovo paṭigaṇhātūti. "Alaɱ bho, mamapīdaɱ pahūtaɱ sāpateyyaɱ dhammikena balinā abhisaṅkhataɱ taɱ vo hotu, ito ca hīyo harathā"ti. Te raññā paṭikkhittā ekamantaɱ apakkamma evaɱ samacintesuɱ: 'na kho etaɱ amhākaɱ patirūpaɱ, yaɱ mayaɱ imāni sāpateyyāni punadeva sakāni gharāni paṭihareyyāmāti, yannūna mayaɱ rañño mahāsudassanassa nivesanaɱ māpeyyāmā"ti. Te rājānaɱ mahāsudassanaɱ upasaṅkamitvā evamāhaɱsu 'nivesanante deva māpessāmā'ti. Adhivāsesi kho ānanda rājā mahāsudassano tuṇhībhāvena. Atha kho ānanda sakko devānamindo rañño mahāsudassanassa cetasā ceto parivitakkamaññāya vissakammaɱ1 devaputtaɱ āmantesi, ehi tvaɱ samma vissakamma rañño mahāsudassanassa nivesanaɱ māpehi dhammaɱ nāma pāsādanti.

'Evaɱ bhadante'ti kho ānanda vissakammā [page 181] devaputto sakkassa devānamindassa paṭissutvā, seyyathāpi nāma balavā puriso sammiñjitaɱ vā bāhaɱ pasāreyya pasāritaɱ vā bāhaɱ samiñjeyya, evamevaɱ devesu tāvatiɱsesu antarahito, rañño mahāsudassanassa purato pāturahosi. Atha kho ānanda vissakammā devaputto rājānaɱ mahāsudassanaɱ etadavoca, nivesanante deva māpessāmi dhammaɱ nāma pāsādanti. Adhivāsesi kho ānanda rājā mahā sudassano tuṇhībhāvena. Māpesi kho ānanda vissakammā devaputto rañño mahāsudassanassa nivesanaɱ dhammaɱ nāma pāsādaɱ.

17. Dhammo ānanda pāsādo puratthimena ca pacchimena ca yojanaɱ āyāmena ahosi, uttarena ca dakkhiṇena ca addhayojanaɱ vitthārena, dhammassa ānanda pāsādassa tiporisaɱ uccattena vatthūcitaɱ ahosi catunnaɱ vaṇṇānaɱ iṭṭhakābhi, ekā iṭṭhakā sovaṇṇamayā ekā rūpiyamayā ekā veḷuriyamayā ekā phaḷikamayā.

Dhammassa ānanda pāsādassa caturāsīti thambhasahassāni ahesuɱ catunnaɱ vaṇṇānaɱ, eko thambho sovaṇṇamayo, eko rūpiyamayo, eko veḷuriyamayo, eko phaḷikamayo. Dhammo ānanda pāsādo catunnaɱ vaṇṇānaɱ phalakehi satthato ahosi'

1. Catutthāya - [PTS. 1*] Vīsukammaɱ - (kā)

[BJT Page 282]

Ekaɱ phalakaɱ sovaṇṇamayaɱ, ekaɱ rūpiyamayaɱ, ekaɱ veḷuriyamayaɱ ekaɱ phaḷikamayaɱ. Dhammassa ānanda pāsādassa catuvīsati sopāṇāni ahesuɱ catunnaɱ vaṇṇānaɱ, ekaɱ sopāṇaɱ sovaṇṇamayaɱ ekaɱ rūpiyamayaɱ, ekaɱ veḷuriyamayaɱ, ekaɱ phaḷikamayaɱ. Sovaṇṇamayassa sopāṇassa sovaṇṇamayā thambhā ahesuɱ rūpiyamayā sūciyo ca uṇhīsañca rūpiyamayassa sopāṇassa rūpiyamayā thambhā ahesuɱ, sovaṇṇamayā sūciyo ca uṇhīsañca veḷuriyamayassa sopāṇassa [page 182] veḷuriyamayā thambhā ahesuɱ, phaḷikamayā sūciyo ca uṇhīsañca. Phaḷikamayassa sopāṇassa phaḷikamayā thambhā ahesuɱ veḷuriyamayā sūciyo ca uṇhīsañca.

Dhamme ānanda pāsāde caturāsītikūṭāgārasahassāni ahesuɱ catunnaɱ vaṇṇānaɱ: ekaɱ kūṭāgāraɱ sovaṇṇamayaɱ, ekaɱ rūpiyamayaɱ, ekaɱ veḷuriyamayaɱ, ekaɱ phaḷikamayaɱ, sovaṇṇamaye kūṭāgāre rūpiyamayo pallaṅko paññatto ahosi rūpiyamaye kūṭāgāre sovaṇṇamayo pallaṅko paññatto ahosi, veḷuriyamaye kūṭāgāre dantamayo pallaṅko paññatto ahosi, phaḷikamaye kūṭāgāre masāragallamayo pallaṅko paññatto ahosi, sovaṇṇamayassa kūṭāgārassa dvāre rūpiyamayo tālo ṭhito ahosi tassa rūpiyamayo khandho. Sovaṇṇamayāni pattāni ca phalāni ca. Rūpiyamayassa kūṭāgārassa dvāre sovaṇṇamayo tālo ṭhito ahosi, tassa sovaṇṇamayo khandho, rūpiyamayāni pattāni ca phalāni ca, veḷuriyamayassa kūṭāgārassa dvāre phaḷikamayo tālo ṭhito ahosi, tassa phaḷikamayo khandho, veḷuriyamayāni pattāni ca, phalāni ca. Phaḷikamayassa kūṭāgārassa dvāre veḷuriyamayo tālo ṭhito ahosi, tassa veḷuriyamayo khandho, phaḷikamayāni pattāni ca phalāni ca.
18. Atha kho ānanda rañño mahāsudassanassa etadahosi: yannūnāhaɱ mahāviyūhassa kūṭāgārassa dvāre sabbasovaṇṇamayaɱ tālavanaɱ māpeyyaɱ yattha divāvihāraɱ nisīdissāmīti. Māpesi kho ānanda rājā mahāsudassano mahāviyūhassa kūṭāgārassa dvāre sabbasovaṇṇamayaɱ tālavanaɱ yattha divāvihāraɱ nisīdi. Dhammo ānanda pāsādo dvīhi vedikāhi parikkhitto [page 183] ahosi. Ekā vedikā sovaṇṇamayā ekā rūpiyamayā. Sovaṇṇamayāya vedikāya sovaṇṇamayā thambhā ahesuɱ, rūpiyamayā suciyo ca uṇhīsañca. Rūpiyamayāya vedikāya rūpiyamayā thambhā ahesuɱ, sovaṇṇamayā sūciyo ca uṇhīsañca.

19. Dhammo ānanda pāsādo dvīhi kiɱkiṇikajālehi1 parikkhitto ahosi, ekaɱ jālaɱ sovaṇṇamayaɱ ekaɱ rūpiyamayaɱ sovaṇṇamayassa jālassa rūpiyamayā kiɱkiṇiyo ahesuɱ, rūpiyamayassa jālassa sovaṇṇamayā kiɱkiṇiyo ahesuɱ.

1. Kiɱkaṇikajālehi (syā, kā)

[BJT Page 284]

Tesaɱ kho panānanda kiɱkiṇikajālānaɱ vāteritānaɱ saddo ahosi vaggu ca rajanīyoca kamanīyo ca madanīyo ca seyyathāpi ānanda pañcaṅgikassa turiyassa suvinītassa suppaṭitāḷitassa sukusalehi1 samannāgatassa saddo hoti vaggu ca rajanīyo ca kamanīyo ca madanīyo ca evameva kho ānanda tesaɱ kiɱkiṇikajālānaɱ vāteritānaɱ saddo ahosi vaggu ca rajanīyo ca kamanīyo ca madanīyo ca. Ye kho panānanda tena samayena tusāvatiyā rājadhāniyā dhuttā ahesuɱ soṇḍā pipāsā. Te tesaɱ kiɱkiṇikajālānaɱ vāteritānaɱ saddena parivāresuɱ.

Niṭṭhito kho panānanda dhammo pāsādo duddikkho ahosi musati cakkhuni. Seyyathāpi ānanda vassānaɱ pacchime māse saradasamaye viddhe vigatavalāhake deve ādicco nahaɱ abbhuggamamāno2 duddikkho3 [page 184] hoti, musati cakkhūni, evameva kho ānanda dhammo pāsādo duddikkho ahosi musati cakkhūni.
20. Atha kho ānanda rañño mahāsudassanassa etadahosi; yannūnāhaɱ dhammassa pāsādasasa purato dhammaɱ nāma pokkharaṇiɱ māpeyyanti. Māpesi kho ānanda rājā mahāsudassano dhammassa pāsādassa purato dhammaɱ nāma pokkharaṇiɱ. Dhammā ānanda pokkharaṇī puratthimena ca pacchimena ca yojanaɱ āyāmena ahosi, uttarena ca dakkhiṇena ca addhayojanaɱ vitthārena. Dhammā ānanda pokkharaṇī catunnaɱ vaṇṇānaɱ iṭṭhakāhi citā ahosi, ekā iṭṭhakā sovaṇṇamayā ekā rūpiyamayā, ekā veḷuriyamayā ekā phaḷikamayā.

Dhammāya ānanda pokkharaṇiyā catuvīsatisopāṇāni ahesuɱ catunnaɱ vaṇṇānaɱ, ekaɱ sopāṇaɱ sovaṇṇamayaɱ, ekaɱ veḷuriyamayaɱ, ekaɱ phaḷikamayaɱ. Sovaṇṇamayassa sopāṇassa sovaṇṇanamayā thambhā ahesuɱ rūpiyamayā sūciyo ca uṇhīsañca, rūpiyamayassa sopāṇassa rūpiyamayā thambhā ahesuɱ sovaṇṇamayā sūciyo ca uṇhīsañca, veḷuriyamayassa sopāṇassa veḷuriyamayā thambhā ahesuɱ phaḷikamayā sūciyo ca uṇhīsañca, phaḷikamayassa sopāṇassa phaḷikamayā thambhā ahesuɱ veḷuriyamayā sūciyo ca uṇhīsañca.

Dhammā ānanda pokkharaṇī dvīhi vedikāhi parikkhittā ahosi, ekā vedikā sovaṇṇamayā ekā rūpiyamayā. Sovaṇṇamayāya vedikāya sovaṇṇamayā thambhā ahesuɱ rūpiyamayā sūciyo ca uṇhīsañca, rūpiyamayāya vedikāya rūpiyamayā thambhā ahesuɱ sovaṇṇamayā sūciyo ca uṇhīsañca.

1. Kusalehi. (Sīmu. Syā kā, [PTS]. 2. Abbhussattamāno (machasaɱ). 3. Dudikkho. [PTS]

[BJT Page 286]

Dhammā ānanda pokkharaṇi sattahi tālapantīhi pārikkhittā ahosi, ekā tālapantī sovaṇṇamayā, ekā rūpiyamayā, ekā veḷuriyamayā, ekā eḷikamayā, ekā lohitaṅkhamayā, ekā masāragallamayā, ekā sabbaratanamayā. Sovaṇṇamayassa tālassa sovaṇṇamayo khandho ahosi [page 185] rūpiyamayāni pattāni ca phalāni ca. Rūpiyamayassa tālassa rūpiyamayo khandho ahosi sovaṇṇamayāni pattāni ca phalāni ca. Veḷuriyamayassa tālassa veḷuriyamayo khandho ahosi phaḷikamayāni pattāni ca phalāni ca. Phaḷikamayassa tālassa phaḷikamayo khandho ahosi veḷurimayāni pattāni ca phalāni ca. Lohitaṅkamayassa tālassa lohitakkhamayo khandho ahosi masāragallamayāni pattāni ca phalāni ca. Masāragallamayassa tālassa masāragallamayo khandho ahosi lohitaṅkamayāni pattāni ca phalāni ca. Sabbaratanamayassa tālassa sabbaratanamayo khandho ahosi sabbaratanamayāni pattāni ca phalāni ca. Tāsaɱ kho pana ānanda tālapantīnaɱ vāteritānaɱ saddo ahosi vaggu ca rajanīyo ca kamanīyo ca madanīyo ca. Seyyathāpi ānanda pañcaṅgikassa turiyassa suvinītassa suppaṭitāḷitassa kusalehi samannāgatassa saddo hoti vaggu ca rajanīyo ca kamanīyo ca madanīyo ca, evameva kho ānanda tāsaɱ tālapantīnaɱ vāteritānaɱ saddo ahosi vaggu ca rajanīyo ca kamanīyo ca madanīyo ca. Ye kho panānanda tena samayena kusāvatiyā rājadhāniyā dhuttā ahesuɱ soṇḍā pipāsā, te tāsaɱ tālapantīnaɱ vāteritānaɱ saddesu parivāresuɱ.

Niṭṭhite kho panānanda dhamme ca pāsāde dhammāya ca pokkharaṇiyā rājā mahāsudassano. Ye1 tena samayena samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā te sabbakāmehi santappetvā dhammaɱ pāsādaɱ abhiruhi.

Paṭhamabhāṇavāro.

1. Yo kho panānanda. (Syā, kā. )

[BJT Page 288]

Jhānasamāpattipaṭilābho
21. Atha kho ānanda rañño mahāsudassanassa etadahosi: kissa nu kho me idaɱ kammassa phalaɱ, kissa kammassa vipāko, yenāhaɱ etarahi evaɱ mahiddhiko evaɱ mahānubhāvo ti. [page 186] atha kho ānanda rañño mahāsudassanassa etadahosi: tiṇṇaɱ kho me idaɱ kammānaɱ phalaɱ tiṇṇaɱ kammānaɱ vipāko, yenāhaɱ etarahi evaɱ mahiddhiko evaɱ mahānubhāvo, seyyathīdaɱ: dānassa damassa saɱyamassā ti. Atha kho ānanda rājā mahāsudassano yena mahāviyūhaɱ kūṭāgāraɱ tenupasaṅkami. Upasaṅkamitvā mahāviyūhassa kūṭāgārassa dvāre ṭhito udānaɱ udānesi. 'Tiṭṭha kāmavitakka, tiṭṭha byāpādavitakka, tiṭṭha vihiɱsāvitakka, ettāvatā kāmavitakka, ettāvatā byāpādavitakka, ettāvatā vihiɱsāvitakkā' ti.

22. Atha kho ānanda rājā mahāsudassano mahāviyūhaɱ kūṭāgāraɱ pavisitvā sovaṇṇamaye pallaṅke nisinno vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja vihāsi. Vitakkavicārānaɱ vūpasamā ajjhattaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ upasampajja vihāsi. Pītiyā ca virāgā upekkhako ca vihāsi, sato ca sampajāno sukhaɱ ca kāyena paṭisaɱvedesi. Yantaɱ ariyā ācikkhanti upekkhako satimā sukhavihārīti taɱ tatiyaɱ jhānaɱ upasampajja vihāsi. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassa domanassānaɱ atthaṅgamā adukkhamasukhaɱ upekkhā satipārisuddhiɱ catutthaɱ jhānaɱ upasampajja vihāsi.

23. Atha kho ānanda rājā mahāsudassano mahāviyūhā kūṭāgārā nikkhamitvā sovaṇṇamayaɱ kūṭāgāraɱ pavisitvā rūpiyamaye pallaṅke nisinno mettāsahagatena cetasā ekaɱ disaɱ pharitvā vihāsi. Tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthaɱ, iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā vihāsi, karuṇāsahagatena cetasā ekaɱ disaɱ pharitvā vihāsi. Tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthaɱ, iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā vihāsi, muditāsahagatena cetasā ekaɱ disaɱ pharitvā vihāsi. Tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthaɱ, iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā vihāsi, [page 187] upekkhāsahagatena cetasā ekaɱ disaɱ pharitvā vihāsi. Tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthaɱ, iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā vihāsi,

[BJT Page 290]

Nagarādīni.

24. Rañño ānanda mahāsudassanassa caturāsītinagarasahassāni ahesuɱ kusāvatīrājadhānipamukhāni, caturāsītipāsādasahassāni ahesuɱ dhammapāsādapamukhāni, caturāsītikūṭāgārasahassāni ahesuɱ mahāviyūhakūṭāgārapamukhāni.

Caturāsītipallaṅkasahassāni ahesuɱ sovaṇṇamayāni rūpiyamayāni dantamayāni sāramayāni goṇakatthitāni paṭikatthatāni paṭalikatthatāni kādalimigapavarapaccattharaṇāni sauttaracchadāni ubhatolohitakūpadhānāni. Caturāsītināgasahassāni ahesuɱ sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni uposathanāgarājapamukhāni, caturāsītiassasahassāni ahesuɱ sovaṇṇalaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni valāhakaassarājapamukhāni, caturāsītirathasahassāni ahesuɱ sīhacammaparivārāni byagghacammaparivārāni dīpicammaparivārāni paṇḍukambalaparivārāni sovaṇṇalaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni vejayantarathapamukhāni, caturāsītimaṇisahassāni ahesuɱ maṇiratanapamukhāni, caturāsītiitthisahassāni ahesuɱ subhaddādevīpamukhāni, [page 188] caturāsītigahapatisahassāni ahesuɱ gahapatiratanapamukhāni, caturāsītikhattiyasahassāni ahesuɱ anuyantāni parināyakaratanapamukhāni, caturāsītidhenusahassāni ahesuɱ dhuvasandanāni1 kaɱsūpadhāraṇāni, caturāsītivatthakoṭisahassāni ahesuɱ khomasukhumānaɱ kappāsikasukhumānaɱ koseyyasukhumānaɱ kambalasukhumānaɱ. Rañño ānanda mahāsudassanassa caturāsītithālipākasahassāni sāyaɱ pātaɱ bhattābhihāro abhiharīyittha.

25. Tena kho panānanda samayena rañño mahāsudassanassa caturāsītināgasahassāni sāyaɱ pātaɱ upaṭṭhānaɱ gacchanti. Atha kho ānanda rañño mahāsudassanassa etadahosi: imāni kho me caturāsītināgasahassāni sāyaɱ pātaɱ upaṭṭhānaɱ āgacchanti. Yannūna vassasatassa vassasatassa accayena dvecattārīsaɱ nāgasahassāni dvecattārīsaɱ nāgasahassāni sakiɱ sakiɱ upaṭṭhānaɱ āgaccheyyunti. Atha kho ānanda rājā mahāsudassano parināyakaratanaɱ āmantesi, ' imāni kho me samma parināyakaratana caturāsītināgasahassāni sāyaɱ pātaɱ upaṭṭhānaɱ āgacchanti. Tena hi samma parināyakaratana vassasatassa vassasatassa accayena dvecattārīsaɱ nāgasahassāni [page 189] dvecattārīsaɱ nāgasahassāni sakiɱ sakiɱ upaṭṭhānaɱ āgacchantu ti. ' Evaɱ devā, ti kho ānanda parināyakaratanaɱ rañño mahāsudassanassa paccassosi. Atha kho ānanda rañño mahāsudassanassa aparena samayena vassasatassa vassasatassa accayena dvecattārīsaɱ nāgasahassāni dvecattārīsaɱ nāgasahassāni sakiɱ sakiɱ upaṭṭhanaɱ āgamaɱsu.

- - - - - - - - - - - - -
1. Duhasandanāni - machasaɱ , dūkulasandanāni [PTS]

[BJT Page 292]

Subhaddāyūpasaṅkamanaɱ

26. Atha kho ānanda subhaddāya deviyā bahunnaɱ vassānaɱ bahunnaɱ vassasahassānaɱ accayena etadahosi: ciradiṭṭhiko kho me rājā mahāsudassano. Yannūnāhaɱ rājānaɱ mahāsudassanaɱ dassanāya upasaṅkameyyanti. Atha kho ānanda subhaddā devī itthāgāraɱ āmantesi, " etha tumhe sīsāni nahāyatha, pītāni vatthāni pārupatha, ciradiṭṭho no rājā mahāsudassano. Rājānaɱ mahāsudassanaɱ dassanāya upasaṅkamissāmā' ti. Evaɱ ayye' ti kho ānanda itthāgāraɱ subhaddāya deviyā paṭissutvā sīsāni nahāyitvā pītāni vatthāni pārupitvā yena subhaddā devī tenupasaṅkami. Atha kho ānanda subhaddā devī parināyakaratanaɱ āmantesi: " kappehi samma parināyakaratana caturaṅginiɱ senaɱ, ciradiṭṭho no rājā mahāsudassano, rājānaɱ mahāsudassanaɱ dassanāya upasaṅkamitukāmā" ti. ' Evaɱ devī 'ti kho ānanda parināyakaratanaɱ subhaddāya deviyā paṭissutvā caturaṅginiɱ senaɱ kappāpetvā, subhaddāya deviyā paṭivadesi. ' Kappitā kho devī caturaṅginī senā, yassa'dāni kālaɱ maññasī' ti. [page 190] atha kho ānanda subhaddā devī caturaṅginiyā senāya saddhiɱ itthāgārena yena dhammo pāsādo tenupasaṅkami, upasaṅkamitvā dhammaɱ pāsādaɱ abhiruhitvā yena mahāviyūhaɱ kūṭāgāraɱ tenupasaṅkami, upasaṅkamitvā mahāviyūhassa kūṭāgārassa dvārabāhaɱ ālambitvā aṭṭhāsi.

Atha kho ānanda rājā mahāsudassano saddaɱ sutvā kinnu kho mahato viya janakāyassa saddoti, mahāviyūhakūṭāgārā nikkhamanno addasa subhaddaɱ deviɱ dvārabāhaɱ ālambitvā ṭhitaɱ, disvāna subhaddaɱ deviɱ etadavoca: ' ettheva devī tiṭṭha mā pavisī' ti. Atha kho ānanda rājā mahāsudassano aññataraɱ purisaɱ āmantesi: ' ehi tvaɱ ambho purisa, mahāviyūhā kūṭāgārā sovaṇṇamayaɱ pallaṅkaɱ nīharitvā sabbasovaṇṇamaye tālavane paññapehī' ti. ' Evaɱ devā ' ti kho ānanda so puriso rañño mahāsudassanassa paṭissutvā mahāviyūhā kūṭāgārā sovaṇṇamayaɱ pallaṅkaɱ nīharitvā sabbasovaṇṇamaye tālavane paññapesi. Atha kho ānanda rājā mahāsudassano dakkhiṇena passena sīhaseyyaɱ kappesi pāde pādaɱ accādhāya sato sampajāno.

Atha kho ānanda subhaddāya deviyā etadahosi: vippasannāni kho rañño mahāsudassanassa indriyāni parisuddho chavivaṇṇo pariyodāto, mā heva kho rājā mahāsudassano kālamakāsīti. Rājānaɱ mahāsudassanaɱ etadavoca: imāni kho te deva caturāsītinagarasahassāni kusāvatirājadhānipamukhāni. Ettha deva chandaɱ janehi jīvite apekkhaɱ karohi. [page 191] imāni te deva caturāsītipāsādasahassāni dhammapāsādapamukhāni, ettha chandaɱ janehi -

[BJT Page 294]

Jīvite apekkhaɱ karohi, imāni te deva caturāsītikūṭāgārasahassāni mahāviyūhakūṭāgārapamukhāni, ettha deva chandaɱ janehi jīvite apekkhaɱ karohi, imāni te deva caturāsītipallaṅkasahassāni sovaṇṇamayāni rūpiyamayāni dantamayāni sāramayāni goṇakatthatāni paṭikatthatāni paṭalikatthatāni kādalimigapavarapaccattharaṇāni sauttaracchadāni ubhatolohitakūpadhānāni. Ettha deva chandaɱ janehi jīvite apekkhaɱ karohi, imāni te deva caturāsītināgasahassāni sovaṇṇalaṅkārāṇi sovaṇṇadhajāni hemajālapaṭicchannāni uposathanāgarājappamukhāni, ettha deva chandaɱ janehi jīvite apekkhaɱ karohi, imāni te deva caturāsītiassasahassāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni valāhakaassarājapamukhāni, ettha deva chandaɱ janehi jīvite apekkhaɱ karohi, imāni te deva caturāsītirathasahassāni sīhacammaparivārāni byagghacammaparivārāni dīpicammaparivārāni paṇḍukambalaparivārāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni vejayantarathappamukhāni,1 ettha deva chandaɱ janehi jīvite apekkhaɱ karohi, imāni te deva caturāsītimaṇisahassāni maṇiratanappamukhāni, ettha deva chandaɱ janehi jīvite apekkhaɱ karohi, imāni te deva caturāsītiitthisahassāni itthiratanappamukhāni, ettha deva chandaɱ janehi jīvite apekkhaɱ karohi, imāni te deva caturāsītigahapatisahassāni gahapatiratanappamukhāni, ettha deva chandaɱ janehi jīvite apekkhaɱ karohi, imāni te deva caturāsītikhattiyasahassāni anuyantāni parināyakaratanappamukhāni, ettha deva chandaɱ janehi jīvite apekkhaɱ karohi, imāni te deva caturāsītidhenusahassāni [page 192] dhuvasandanāni kaɱsupadhāraṇāni, ettha deva chandaɱ janehi jīvite apekkhaɱ karohi, imāni te deva caturāsītivatthakoṭisahassāni khomasukhumānaɱ kappāsikasukhumānaɱ koseyyasukhumānaɱ kambalasukhumānaɱ, ettha deva chandaɱ janehi jīvite apekkhaɱ karohi, imāni te deva caturāsītithālipākasahassāni sāyaɱ pātaɱ bhattābhihāro abhiharīyati, ettha deva chandaɱ janehi jīvite apekkhaɱ karohī' ti.

- - - - - - - - - - - - - - - -
1. Vejayantarathapamukhāni ( bahusu ) aññesu īdisesu ṭhānesu pakārassa damitataɱ dissate.

[BJT Page 296]

27. Evaɱ vutte ānanda rājā mahāsudassano subhaddaɱ deviɱ etadavoca: dīgharattaɱ kho maɱ tvaɱ devi iṭṭhehi kantehi piyehi manāpehi samudācarittha, atha ca pana maɱ tvaɱ pacchime kāle aniṭṭhehi akantehi appiyehi amanāpehi samudācarasī " ti.' Kathañcarahi taɱ deva samudācarāmī' ti. ' Evaɱ kho maɱ tvaɱ devī samudācara: sabbeheva deva piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo. Mā kho tvaɱ deva sāpekkho kālamakāsi. Dukkhā sāpekkhassa kālakiriyā garahitā ca sāpekkhassa kālakiriyā. Imāni te deva caturāsītinagarasahassāni kusāvatirājadhānippamukhāni. Ettha deva chandaɱ pajaha, jīvite apekkhaɱ mākāsi. Imāni te deva caturāsītipāsādasahassāni dhammapāsādappamukhāni, ettha deva chandaɱ pajaha, jīvite apekkhaɱ mākāsi, [page 193] imāni te deva caturāsītikūṭāgārasahassāni mahāviyūhakūṭāgārappamukhāni, ettha deva chandaɱ pajaha, jīvite apekkhaɱ mākāsi, imāni te deva caturāsītipallaṅkasahassāni sovaṇṇamayāni rūpiyamayāni dantamayāni sāramayāni goṇakatthatāni paṭikatthatāni paṭalikatthatāni kādalimigapavarapaccattharaṇāni sauttaracchadāni ubhatolohitakūpadhānāni. Ettha deva chandaɱ pajaha, jīvite apekkhaɱ mākāsi, imāni te deva caturāsītināgasahassāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni uposathanāgarājappamukhāni, ettha deva chandaɱ pajaha, jīvite apekkhaɱ mākāsi, imāni te deva caturāsītiassasahassāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni valāhakaassarājappamukhāni, ettha deva chandaɱ pajaha, jīvite apekkhaɱ mākāsi, imāni te deva caturāsītirathasahassāni sīhacammaparivārāni byagghacammaparivārāni dīpicammaparivārāni paṇḍukambalaparivārāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni vejayantarathappamukhāni, ettha deva chandaɱ pajaha, jīvite apekkhaɱ mākāsi, imāni te deva caturāsītimaṇisahassāni maṇiratanappamukhāni, ettha deva chandaɱ pajaha, jīvite apekkhaɱ mākāsi, imāni te deva caturāsītiitthisahassāni itthiratanappamukhāni, ettha deva chandaɱ pajaha, jīvite apekkhaɱ mākāsi, imāni te deva caturāsītigahapatisahassāni gahapatiratanappamukhāni, ettha deva chandaɱ pajaha, jīvite apekkhaɱ mākāsi, imāni te deva caturāsītikhattiyasahassāni anuyantāni parināyakaratanappamukhāni, ettha deva chandaɱ pajaha, jīvite apekkhaɱ mākāsi, imāni te deva caturāsītidhenusahassāni dhuvasandanāni kaɱsūpadhāraṇāni, ettha deva chandaɱ pajaha, jīvite apekkhaɱ mākāsi, [page 194] imāni te deva caturāsītivatthakoṭisahassāni khomasukhumānaɱ kappāsikasukhumānaɱ koseyyasukhumānaɱ kambalasukhumānaɱ, ettha deva chandaɱ pajaha, jīvite apekkhaɱ mākāsi, imāni te deva caturāsītithālipākasahassāni sāyaɱ pātaɱ bhattābhihāro abhiharīyati, ettha deva chandaɱ pajaha, jīvite apekkhaɱ mākāsī' ti.

[BJT Page 298]

28. Evaɱ vutte ānanda subhaddā devī parodi assūni pavattesi. Atha kho ānanda subhaddā devī assūni pamajjitvā1 rājānaɱ mahāsudassanaɱ etadavoca:

Sabbeheva deva piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo. Mā kho tvaɱ deva sāpekkho kālamakāsi. Dukkhā sāpekkhassa kālakiriyā garahitā ca sāpekkhassa kālakiriyā. Imāni te deva caturāsītinagarasahassāni kusāvatirājadhānippamukhāni. Ettha deva chandaɱ pajaha, jīvite apekkhaɱ mākāsi. Imāni te deva caturāsītipāsādasahassāni dhammapāsādappamukhāni, ettha chandaɱ pajaha, jīvite apekkhaɱ mākāsi, imāni te deva caturāsītikūṭāgārasahassāni mahāviyūhakūṭāgārappamukhāni, ettha deva chandaɱ pajaha, jīvite apekkhaɱ mākāsi, imāni te deva caturāsītipallaṅkasahassāni sovaṇṇamayāni rūpiyamayāni dantamayāni sāramayāni goṇakatthatāni paṭikatthatāni paṭalikatthatāni kādalimigapavarapaccattharaṇāni sauttaracchadāni ubhatolohitakūpadhānāni. Ettha deva chandaɱ pajaha, jīvite apekkhaɱ mākāsi, imāni te deva caturāsītināgasahassāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni uposathanāgarājappamukhāni, ettha deva chandaɱ pajaha, jīvite apekkhaɱ mākāsi, imāni te deva caturāsītiassasahassāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni [page 195] valāhakaassarājappamukhāni, ettha deva chandaɱ pajaha, jīvite apekkhaɱ mākāsi, imāni te deva caturāsītirathasahassāni sīhacammaparivārāni byagghacammaparivārāni dīpicammaparivārāni paṇḍukambalaparivārāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni vejayantarathapamukhāni, ettha deva chandaɱ pajaha, jīvite apekkhaɱ mākāsi, imāni te deva caturāsītimaṇisahassāni maṇiratanappamukhāni, ettha deva chandaɱ pajaha, jīvite apekkhaɱ mākāsi, imāni te deva caturāsītiitthisahassāni itthiratanappamukhāni, ettha deva chandaɱ pajaha, jīvite apekkhaɱ mākāsi, imāni te deva caturāsītigahapatisahassāni gahapatiratanappamukhāni, ettha deva chandaɱ pajaha, jīvite apekkhaɱ mākāsi, imāni te deva caturāsītikhattiyasahassāni anuyantāni parināyakaratanappamukhāni, ettha deva chandaɱ pajaha, jīvite apekkhaɱ mākāsi, imāni te deva caturāsītidhenusahassāni dhuvasandanāni kaɱsupadhāraṇāni, ettha deva chandaɱ pajaha, jīvite apekkhaɱ mākāsi, imāni te deva caturāsītivatthakoṭisahassāni khomasukhumānaɱ kappāsikasukhumānaɱ koseyyasukhumānaɱ kambalasukhumānaɱ, ettha deva chandaɱ pajaha, jīvite apekkhaɱ mākāsi, imāni te deva caturāsītithālipākasahassāni sāyaɱ pātaɱ bhattābhihāro abhiharīyati, ettha deva chandaɱ pajaha, jīvite apekkhaɱ mākāsī' ti.

- - - - - - - - - - - - - - - - - -
1. Puñjitvā - machasaɱ

[BJT Page 300]

Brahmalokūpagamanaɱ

29. Atha kho ānanda rājā mahāsudassano na cirasseva kālamakāsi. Seyyathāpi ānanda gahapatissa vā gahapatiputtassa vā manuññaɱ bhojanaɱ bhuttāvissa bhattasammado hoti, evameva kho ānanda rañño [page 196] mahāsudassanassa māraṇantikā vedanā ahosi. Kālakato cānanda rājā mahāsudassano sugatiɱ brahmalokaɱ upapajji. Rājā ānanda mahāsudassano caturāsītivassasahassāni kumārakīḷitaɱ1 kīḷi. Caturāsītivassasahassāni oparajjaɱ kāresi. Caturāsītivassasahassāni gihībhūto2 dhamme pāsāde brahmacariyaɱ cari.3 So cattāro brahmavihāre bhāvetvā kāyassa bhedā parammaraṇā brahmalokūpagato ahosi.

30. Siyā kho panānanda evamassa añño nūna tena samayena rājā
Mahāsudassano ahosī ti. Na kho panetaɱ ānanda evaɱ daṭṭhabbaɱ. Ahaɱ tena samayena rājā mahāsudassano ahosi. Mama tāni caturāsītinagarasahassāni kusāvatīnagarapamukhāni, mama tāni caturāsītipāsādasahassāni dhammapāsādappamukhāni, mama tāni caturāsītikūṭāgārasahassāni mahāviyūhakūṭāgārappamukhāni, mama tāni caturāsītipallaṅkasahassāni sovaṇṇamayāni rūpiyamayāni dantamayāni sāramayāni goṇakatthatāni paṭikatthatāni paṭalikatthatāni kādalimigapavarapaccattharaṇāni sauttaracchadāni ubhatolohitakūpadhānāni, mama tāni caturāsītināgasahassāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni uposathanāgarājappamukhāni, mama tāni caturāsītiassasahassāni sovaṇṇalaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni valāhakaassarājappamukhāni, mama tāni caturāsītirathasahassāni [page 197] sīhacammaparivārāni byaggacammaparivārāni dīpicammaparivārāni paṇḍukambalaparivārāni sovaṇṇalaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni vejayantarathappamukhāni, mama tāni caturāsītimaṇisahassāni maṇiratanappamukhāni, mama tāni caturāsītiitthisahassāni subhaddādevīpamukhāni, mama tāni caturāsītigahapatisahassāni gahapatiratanapamukhāni, mama tāni caturāsītikhattiyasahassāni anuyantāni parināyakaratanapamukhāni, mama tāni caturāsītidhenusahassāni dhuvasandanāni kaɱsūpadhāraṇāni, mama tāni caturāsītivatthakoṭisahassāni khomasukhumānaɱ kappāsikasukhumānaɱ koseyyasukhumānaɱ kambalasukhumānaɱ, mama tāni caturāsītithālipākasahassāni sāyaɱ pātaɱ bhattābhihāro abhiharīyittha.

- - - - - - - - - - - - - - - - - - -
1. Kumārakīḷaɱ - machasaɱ, 2. Gihibhūto - machasaɱ, 3. Brahmacariyamacari - kaɱ

[BJT Page 302]

31. Tesaɱ kho panānanda caturāsītinagarasahassānaɱ ekaññeva taɱ nagaraɱ hoti yaɱ tena samayena ajjhāvasāmi yadidaɱ kusāvatī rājadhāni.

Tesaɱ kho panānanda caturāsītipāsādasahassānaɱ ekoyeva so pāsādo hoti yantena samayena ajjhāvasāmi yadidaɱ dhammo pāsādo.

Tesaɱ kho panānanda caturāsītikūṭāgārasahassānaɱ ekaññeva taɱ kūṭāgāraɱ hoti yantena samayena ajjhāvasāmi yadidaɱ mahāviyūhaɱ kūṭāgāraɱ.

Tesaɱ kho panānanda caturāsītipallaṅkasahassānaɱ eko yeva so pallaṅko hoti yantena samayena paribhuñjāmi yadidaɱ sovaṇṇamayo vā rūpiyamayo vā dantamayo vā sāramayo vā.

Tesaɱ kho panānanda caturāsītināgasahassānaɱ eko yeva so nāgo hoti yantena samayena abhirūhāmi yadidaɱ uposatho nāgarājā.
[page 198]

Tesaɱ kho panānanda caturāsītiassasahassānaɱ eko yeva so asso hoti yantena samayena abhirūhāmi yadidaɱ valāhako assarājā.

Tesaɱ kho panānanda caturāsītirathasahassānaɱ eko yeva so ratho hoti yantena samayena abhirūhāmi yadidaɱ vejayantaratho.
Tesaɱ kho panānanda caturāsītiitthisahassānaɱ ekā yeva sā itthi hoti yā tena samayena paccupaṭṭhāti khattiyinī1 vā vessinī2 vā.

Tesaɱ kho panānanda caturāsītikoṭivatthasahassānaɱ ekaɱ yeva taɱ dussayugaɱ hoti yantena samayena paridahāmi khomasukhumaɱ vā kappāsikasukhumaɱ vā koseyyasukhumaɱ vā kambalasukhumaɱ vā.

Tesaɱ kho panānanda caturāsītithālipākasahassānaɱ eko yeva so thālipāko hoti yato nālikodanaparamaɱ bhuñjāmi tadupiyañca sūpeyyaɱ.

- - - - - - - - - - - -
1. Khattiyānī - machasaɱ, khattiyāyinī - syā, 2. Vessayinī - syā.

[BJT Page 304]

32. Passānanda sabbe te saṅkhārā atītā niruddhā vipariṇatā. Evaɱ aniccā kho ānanda saṅkhārā. Evaɱ addhuvā kho ānanda saṅkhārā. Evaɱ anassāsikā kho ānanda saṅkhārā, yāvañcidaɱ ānanda alameva sabbasaṅkhāresu nibbindituɱ, alaɱ virajjituɱ, alaɱ vimuccituɱ. Chakkhattuɱ kho panāhaɱ ānanda abhijānāmi imasmiɱ padese sarīraɱ nikkhipitā, tañca kho rājā' va samāno cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Ayaɱ sattamo sarīranikkhepo. Na kho panāhaɱ ānanda taɱ padesaɱ samanupassāmi sadevake loke [page 199] samārake sabuhmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yattha tathāgato aṭṭhamaɱ sarīraɱ nikkhipeyyāti.

Idamavoca bhagavā. Idaɱ vatvā sugato athāparaɱ etadavoca satthā.

Aniccā vata saṅkhārā uppādavayadhammino
Uppajjitvā nirujjhanti tesaɱ vūpasamo sukho ti.

Mahāsudassanasuttaɱ niṭṭhitaɱ catutthaɱ

- - - - - - - - - - - - - - - - - - -

[BJT Page: 306 ]
[page 200]

Janavasabhasuttaɱ

1. Evaɱ me sutaɱ ekaɱ samayaɱ bhagavā nātike1 viharati giñjakāvasathe. Tena kho pana samayena bhagavā parito parito janapadesu parivārake abbhatīte
Kālakate upapattīsu byākaroti, kāsikosalesu vajjimallesu cetivaɱsesu2 kurupañcālesu macchasūrasenesu asu amutra upapanno asu amutra upapanno ti. Paropaññāsaɱ nātikiyā paricārakā abbhatītā kālakatā pañcannaɱ orambhāgiyānaɱ saññojanānaɱ pari-k-khayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā. Sādhikā navuti nātikiyā paricārakā abbhatītā kālakatā tiṇṇaɱ saññojanānaɱ pari-k-khayā rāgadosamohānaɱ tanuttā sakadāgāmino sakideva3 imaɱ lokaɱ āgantvā dukkhassantaɱ karissanti. Sātirekāni pañcasatāni nātikiyā paricārakā abbhatītā kālakatā, tiṇṇaɱ saññojanānaɱ pari-k-khayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā ti.
[page 201]

2. Assosuɱ kho nātikiyā paricārakā: bhagavā kira parito parito janapadesu paricārake abbhatīte kālakate upapattīsu byākaroti, kāsikosalesu vajjimallesu cetivaɱsesu kurupañcālesu macchasūrasenesu asu amutra upapanno asu amutra upapanno ti. Paropaññāsaɱ nātikiyā paricārakā abbhatītā kālakatā pañcannaɱ orambhāgiyānaɱ saññojanānaɱ pari-k-khayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā. Sādhikā navuti nātikiyā paricārakā abbhatītā kālakatā tiṇṇaɱ saññojanānaɱ pari-k-khayā rāgadosamohānaɱ tanuttā sakadāgāmino sakideva imaɱ lokaɱ āgantvā dukkhassantaɱ karissanti. Sātirekāni pañcasatāni nātikiyā paricārakā abbhatītā tā, tiṇṇaɱ saññojanānaɱ pari-k-khayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā" ti. Tena ca nātikiyā paricārakā attamanā ahesuɱ pamuditā pītisomanassajātā bhagavato pañhaveyyākaraṇaɱ4 sutvā.

- - - - - - - - - - -
1. Nādike - sīmu, syā [PTS , 2.] Cetiyavaɱsesu - machasaɱ,
3. Sakiɱdeva - (kā) , 4. Pañhāveyyākaraṇaɱ ( syā kā)

[BJT Page 308]

3. Assosi kho āyasmā ānando: bhagavā kira bhagavā kira parito parito janapadesu paricārake abbhatīte kālakate upapattīsu byākaroti, kāsikosalesu vajjimallesu cetivaɱsesu kurupañcālesu macchasūrasenesu asu amutra upapanno asu amutra upapanno ti. Paropaññāsaɱ nātikiyā paricārakā abbhatītā kālakatā pañcannaɱ orambhāgiyānaɱ saññojanānaɱ pari-k-khayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā. Sādhikā navuti nātikiyā paricārakā abbhatītā kālakatā tiṇṇaɱ saññojanānaɱ pari-k-khayā rāgadosamohānaɱ tanuttā sakadāgāmino sakideva imaɱ lokaɱ āgantvā dukkhassantaɱ karissanti. Sātirekāni pañcasatāni nātikiyā paricārakā abbhatītā kālakatā tiṇṇaɱ saññojanānaɱ pari-k-khayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā" ti. Tena ca nātikiyā paricārakā
Attamanā ahesuɱ pamuditā pītisomanassajātā bhagavato pañhaveyyākaraṇaɱ sutvā ti.

Ānanda parikathā

4. Atha kho āyasmato ānandassa etadahosi: [page 202] ime kho panāpi1 ahesuɱ māgadhakā paricārakā bahū ceva rattaññū ca abbhatītā kālakatā. Suññā maññe aṅgamagadhā aṅgamāgadhakehi2 paricārakehi abbhatītehi kālakatehi. Te kho panāpi ahesuɱ buddhe pasannā dhamme pasannā saṅghe pasannā sīlesu paripūrakārino te abbhatītā kālakatā bhagavato abyākatā. Tesampassa3 sādhu veyyākaraṇaɱ. Bahujano pasīdeyya tato gaccheyya sugatiɱ. Ayaɱ kho panāpi ahosi rājā māgadho seniyo bimbisāro dhammiko dhammarājā hito brāhmaṇagahapatikānaɱ negamānañceva jānapadānañca. Apissudaɱ manussā kittayamānarūpā viharanti ' evaɱ no so dhammiko dhammarājā sukhāpetvā kālakato, evaɱ mayaɱ tassa dhammikassa dhammarañño vijite phāsu4 viharimhā' ti. So kho panāpi ahosi buddhe pasanno dhamme pasanno saṅghe pasanno sīlesu paripūrakārī. Apissudaɱ manussā evamāhaɱsu, yāva maraṇakālāpi rājā māgadho seniyo bimbisāro bhagavantaɱ kittayamānarūpo kālakato' ti.

- - - - - - - - - - -
1. Panapi - [PTS]
2. Aṅgamāgadhikehi - syā
3. Tesampissa - machasaɱ
4. Phāsukaɱ - syā

[BJT Page 310]

So abbhatīto kālakato bhagavatā abyākato. Tassa passa sādhu veyyākaraṇaɱ. Bahujano pasīdeyya, tato gaccheyya sugatiɱ. Bhagavato kho pana sambodhi magadhesu. Yattha kho bhagavato sambodhi magadhesu kathaɱ tattha bhagavā māgadhake paricārake abbhatīte kālakate upapattīsu na byākareyya? Bhagavā ceva kho pana māgadhake paricārake abbhatīte kālakate upapattīsu na byākareyya dīnamanā tenassu māgadhakā paricārakā. [page 203] yena kho panassu dīnamanā māgadhakā paricārakā kathaɱ te bhagavā na byākareyyāti.

5. Idamāyasmā ānando māgadhake paricārake ārabbha eko raho anuvicintetvā rattiyā paccūsasamayaɱ paccuṭṭhāya yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā ānando bhagavantā etadavoca.

Sutammetaɱ bhante bhagavā kira parito parito janapadesu paricārake abbhatīte kālakate upapattīsu byākaroti, kāsikosalesu vajjimallesu cetivaɱsesu kurupañcālesu macchasūrasenesu asu amutra upapanno asu amutra upapanno ti. Paropaññāsaɱ nātikiyā paricārakā abbhatītā kālakatā pañcannaɱ orambhāgiyānaɱ saññojanānaɱ pari-k-khayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā. Sādhikā navuti nātikiyā paricārakā abbhatītā kālakatā tiṇṇaɱ saññojanānaɱ pari-k-khayā rāgadosamohānaɱ tanuttā sakadāgāmino sakideva imaɱ lokaɱ āgantvā dukkhassantaɱ karissanti. Sātirekāni pañcasatāni nātikiyā paricārakā abbhatītā kālakatā, tiṇṇaɱ saññojanānaɱ pari-k-khayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā" ti. Tena ca nātikiyā paricārakā attamanā ahesuɱ pamuditā pītisomanassajātā bhagavato pañhaveyyākaraṇaɱ sutvā' ti. Ime kho panāpi bhante ahesuɱ māgadhakā paricārakā bahū ceva rattaññū ca abbhatītā kālakatā suññāmaññe aṅgamagadhā aṅgamāgadhakehi paricārakehi abbhatītehi kālakatehi. Te kho panāpi bhante ahesuɱ buddhe pasannā dhamme pasannā saṅghe pasannā sīlesu paripūrakārino. Te abbhatītā kālakatā bhagavatā abyākatā.

[BJT Page 312]

Tesampassa sādhu veyyākaraṇaɱ bahujano pasīdeyya tato gaccheyya sugatiɱ ayaɱ kho panāpi bhante ahosi rājā māgadho seniyo bimbisāro dhammiko dhammarājā hito buhmaṇagahapatikānaɱ [page 204] negamānañceva jānapadānañca. Apissudaɱ manussā kittayamānarūpā viharanti ' evaɱ no so dhammiko dhammarājā sukhāpetvā kālakato. Evaɱ mayaɱ tassa dhammikassa dhammarañño vijite phāsu viharimhā 'ti. So kho panāpi bhante ahosi buddhe pasanno dhamme pasanno saṅghe pasanno sīlesu paripūrakārī. Apissudaɱ manussā evamāhaɱsu ' yāva maraṇakālāpi rājā māgadho seniyo bimbisāro bhagavantaɱ kittayamānarūpo kālakato 'ti. So abbhatīto kālakato bhagavatā abyākato, tassa passa sādhu veyyākaraṇaɱ bahujano pasīdeyya tato gaccheyya sugatiɱ, bhagavato kho pana bhante sambodhi magadhesu. Yattha kho pana bhante bhagavato sambodhi magadhesu kathaɱ tattha bhagavā māgadhake paricārake abbhatīte kālakate upapattīsu na byākareyya. Bhagavā ce kho pana bhante māgadhake paricārake abbhatīte kālakate upapattīsu na byākareyya, dīnamanā1 tenassu māgadhakā paricārakā. Yena kho panassu bhante dīnamanā māgadhakā paricārakā, kathaɱ te bhagavā na byākareyyā 'ti.

Idamāyasmā ānando māgadhake paricārake ārabbha bhagavato sammukhā parikathaɱ katvā uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi.

6. Atha kho bhagavā acirapakkante āyasmante ānande pubbanhasamayaɱ nivāsetvā pattacīvaramādāya nātikaɱ piṇḍāya pāvisi. Nātike piṇḍāya caritvā pacchābhattaɱ piṇḍapātapaṭikkanto pāde pakkhāletvā giñjakāvasathaɱ pavisitvā māgadhake paricārake ārabbha aṭṭhikatvā manasikatvā sabbaɱ cetaso samannāharitvā paññatte āsane nisīdi. " Gatiɱ tesaɱ jānissāmi abhisamparāyaɱ yaɱ gatikā te bhavanto yaɱ abhisamparāyā " ti.Addasā kho bhagavā māgadhake paricārake yaɱ gatikā te [page 205] bhavanto yaɱ abhisamparāyā ti. Atha kho bhagavā sāyanhasamayaɱ paṭisallānā vuṭṭhito giñjakāvasathā nikkhamitvā vihārapacchāyāyaɱ paññatte āsane nisīdi.

- - - - - - - - - - - - - - - -
1. Ninnamanā syā, dīnamānā [PTS]

[BJT Page 314]

7. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā ānando bhagavantaɱ etadavoca. " Upasantapadisso1 bhante bhagavā, bhātiriva bhagavato mukhavaṇṇo vippasannattā indriyānaɱ. Santena nūnajja bhante bhagavā vihārena vihāsī "ti. " Yadeva kho me tvaɱ ānanda māgadhake paricārake ārabbha sammukhā parikathaɱ katvā uṭṭhāyāsanā pakkanto, tadevāhaɱ nātike piṇḍāya caritvā pacchābhattaɱ piṇḍapātapaṭikkanto pāde pakkhāletvā giñjakāvasathaɱ pavisitvā māgadhake paricārake ārabbha aṭṭhikatvā2 manasi katvā sabbaɱ cetaso samannāharitvā paññatte āsane nisīdiɱ ' gatiɱ tesaɱ jānissāmi abhisamparāyaɱ, yaɱgatikā te bhavanto yaɱ abhisamparāyā" ti. Addasaɱ kho ahaɱ ānanda māgadhake paricārake yaɱgatikā te bhavanto yaɱ abhisamparāyā ti.

Janavasabhāgamanaɱ

8. Atha kho ānanda antarahito yakkho saddamanussāvesi: " janavasabho ahaɱ bhagavā, janavasabho ahaɱ sugatā " ti. " Abhijānāsi no tvaɱ ānanda ito pubbe evarūpaɱ nāmadheyyaɱ sutaɱ yadidaɱ janavasabho " ti. " Na kho ahaɱ bhante abhijānāmi ito pubbe evarūpaɱ nāmadheyyaɱ sutaɱ yadidaɱ janavasabho " ti. Api ca me bhante lomāni haṭṭhāni janavasabho ti nāmadheyyaɱ sutvā. Tassa mayhaɱ bhante etadahosi: nahi [page 206] nūna so orako yakkho bhavissati yassidaɱ3 evarūpaɱ nāmadheyyaɱ supaññattaɱ yadidaɱ janavasabho' ti. " Anantarā kho ānanda saddā pātubhāvā uḷāravaṇṇo me yakkho sammukhe pāturahosi. Dutiyampi saddamanussāvesi: bimbisāro ahaɱ bhagavā bimbisāro ahaɱ sugatā 'ti. Idaɱ sattamaɱ kho ahaɱ bhante vessavaṇassa mahārājassa sahabyataɱ upapajjāmi. So tato cuto manussarājā bhavituɱ pahomi.4

Ito satta tato satta saɱsārāni catuddasa
Nivāsamabhijānāmi yattha me vusitaɱ pure.

Dīgharattaɱ kho ahaɱ bhante avinipāto avinipātaɱ sañjānāmi. Āsā ca pana me santiṭṭhati sakadāgāmitāyā ti.
- - - - - - - - - - - - - - - - -
1. Upasantapatiso - kaɱ
2. Aṭṭhiɱkatvā - machasaɱ
3. Yadidaɱ - machasaɱ
4. Manussarājā pi homi - [PTS]

[BJT Page 316]
9. " Acchariyamidaɱ āyasmato janavasabhassa yakkhassa, abbhutamidaɱ āyasmato janavasabhassa yakkhassa, 'dīgharattaɱ kho ahaɱ bhante avinipāto avinipātaɱ sañjānāmīti ca vadesi, āsā ca pana me santiṭṭhati sakadāgāmitāyāti ca vadesi. Kuto nidānaɱ panāyasmā janavasabho yakkho evarūpaɱ uḷāraɱ visesādhigamaɱ sañjānātī ?" Ti.

" Na aññattha bhagavā tava sāsanā, na aññattha sugata tava sāsanā. Yadagge ahaɱ bhante bhagavati ekantikato1 abhippasanno, tadagge ahaɱ bhante [page 207] dīgharattaɱ avinipāto avinipātaɱ sañjānāmi. Āsā ca pana me santiṭṭhati sakadāgāmitāya. Idhāhaɱ bhante vessavaṇena mahārājena pesito virūḷhakassa mahārājassa santike kenacidevakaraṇīyena. Addasaɱ bhagavantaɱ antarāmagge giñjakāvasathaɱ pavisitvā māgadhake paricārake ārabbha aṭṭhikatvā manasi katvā sabbaɱ cetaso samannāharitvā nisinnaɱ ' gatiɱ tesaɱ jānissāmi abhisamparāyaɱ yaɱgatikā te bhavanto yaɱabhisamparāyā ti. Anacchariyaɱ kho panetaɱ bhante yaɱ vessavaṇassa mahārājassa tassaɱ parisāyaɱ bhāsato sammukhā sutaɱ sammukhā paṭiggahitaɱ yaɱgatikā te bhavanto yaɱabhisamparāyā ti. Tassa mayhaɱ bhante etadahosi: bhagavantañca dakkhāmi. Idañca bhagavato ārocessāmī ti. Ime kho me bhante dve paccayā bhagavantaɱ dassanāya upasaṅkamituɱ.

Devasabhā

10. Purimāni bhante divasāni purimatarāni tadahuposathe paṇṇarase vassupanāyikāya puṇṇāya puṇṇamāya rattiyā kevalakappā ca devā tāvatiɱsā sudhammāyaɱ sabhāyaɱ sannisinnā honti sannipatitā, mahatī ca dibbaparisā2 samantato sannisinnā honti3 sannipatitā. Cattāro ca mahārājāno cātuddisā nisinnā honti. Puratthimāya disāya dhataraṭṭho mahārājā pacchimābhimukho4 nisinno hoti deve purakkhatvā. Dakkhiṇāya disāya virūḷhako mahārājā uttarābhimukho nisinno hoti deve purakkhatvā. Pacchimāya disāya virūpakkho mahārājā puratthābhimukho5 nisinno hoti deve purakkhatvā. Uttarāya disāya vessavaṇo mahārājā dakkhiṇābhimukho nisinno hoti deve [page 208] purakkhatvā. Yadā bhante kevalakappā ca devā tāvatiɱsā sudhammāyaɱ sabhāyaɱ sannisinnā honti sannipatitā,mahatī ca dibbaparisā samantato sannisinnā honti sannipatitā, cattāro ca mahārājāno catuddisā nisinnā honti idaɱ tesaɱ hoti āsanasmiɱ.

- - - - - - - - - - - - - - - -
1. Ekanatato - syā,
2. Dibbā parisā - [PTS,]
3. Hoti - [PTS,]
4. Pacchābhimukho - machasaɱ,
5. Puratthābhimukho - machasaɱ,

[BJT Page 318]

Atha pacchā amhākaɱ āsanaɱ hoti. Ye te bhante devā bhagavati brahmacariyaɱ caritvā adhunūpapannā tāvatiɱsakāyaɱ, te aññe deve atirocanti vaṇṇena ceva yasasā ca. Tenassudaɱ bhante devā tāvatiɱsā attamanā honti pamuditā pītisomanassajātā. " Dibbā vata bho kāyā paripūranti hāyanti asurā kāyā " ti. Atha kho bhante sakko devānamindo devānaɱ tāvatiɱsānaɱ sampasādaɱ viditvā imāhi gāthāhi anumodi:

Modanti vata bho devā tāvatiɱsā sahindakā1
Tathāgataɱ namassantā dhammassa ca sudhammataɱ. [A]

Nave deve ca passantā vaṇṇavante yasassine2
Sugatasmiɱ brahmacariyaɱ caritvāna idhāgate.

Te aññe atirocanti vaṇṇena yasasāyunā
Sāvakā bhūripaññassa visesūpagatā idha.

Idaɱ disvāna nandanti tāvatiɱsā sahindakā
Tathāgataɱ namassantā dhammassa ca sudhammatanti.
[page 209]

11. Tena sudaɱ bhante devā tāvatiɱsā bhiyyosomattāya attamanā honti pamuditā pītisomanassajātā. ' Dibbā vata bho kāyā paripūranti
Hāyanti asurā kāyā ' ti.

12.Atha kho bhante yenatthena devā tāvatiɱsā sudhammāyaɱ sabhāyaɱ sannisinnā honti sannipatitā, taɱ atthaɱ cintayitvā taɱ atthaɱ mantayitvā vuttavacanāpi taɱ3 cattāro mahārājāno tasmiɱ atthe honti, paccanusiṭṭhavacanāpi4 taɱ cattāro mahārājāno tasmiɱ atthe honti, sakesu āsanesu ṭhitā avipakkantā5.

" Te vuttavākyā rājāno paṭiggayhānusāsaniɱ
Vippasannamanā santā aṭṭhaɱsu samhi āsane" ti.
- - - - - - - - - - - - - - - - - - - - - - - - -
1. Saindakā - sīmu.
2. Yasassino - syā
3. Vuttavacanānāmidaɱ - kaɱ
4. Paccanusiṭṭhavacanā pi taɱ - machasaɱ
5. Ayipakkantā - kaɱ
[A.] Modanti bho punar devāḥ trayasatriɱśa saśatrakāɱ (saśakrakā)
Tathāgataɱ namasyantā dharmasya sukhadharmatām - mahāvastu

[BJT Page 320]

13. Atha kho bhante uttarāya disāya uḷāro āloko sañjāyi, obhāso pāturahosi, atikkammeva devānaɱ devānubhāvaɱ. Atha kho bhante sakko devānamindo deve tāvatiɱse āmantesi. Yathā kho mārisā nimitattāni dissanti uḷāro āloko sañjāyati. Obhaso pātubhavati, brahmā pātubhavissati, brahmuno hetaɱ pubbanimittaɱ pātubhāvāya yadidaɱ āloko sañjāyati obhāso pātubhavatī ti.

" Yathā nimittā dissanti brahmā pātubhavissati,
Brahmuno hetaɱ nimittaɱ obhāso vipulo mahā ti.

Sanaṅkumārakathā

14. Atha kho bhante devā tāvatiɱsā yathāsakesu āsanesu nisīdiɱsu. ' Obhāsametaɱ ñassāma yaɱ vipāko bhavissati sacchikatvā 'va naɱ gamissāmā ti. Cattaro pi mahārājāno yathāsakesu āsananesu nisīdiɱsu " obhāsametaɱ ñassāma yaɱ vipāko bhavissati, [page 210] sacchikatvā va naɱ gamissāmā ti. Idaɱ sutvā devā tāvatiɱsā ekaggatā samāpajjiɱsu "obhāsametaɱ ñassāma, yaɱ vipāko bhavissati, sacchikatvā va naɱ gamissāmā''ti.
Yadā bhante brahmā sanaɱkumāro devānaɱ tāvatiɱsānaɱ pātubhavati oḷārikaɱ attabhāvaɱ abhinimminitvā pātubhavati. Yo kho pana bhante brahmuno pakativaṇṇo, anabhisambhavanīyo so devānaɱ tāvatiɱsānaɱ cakkhupathasmiɱ. Yadā bhante brahmā sanaɱkumāro devānaɱ tāvatiɱsānaɱ pātubhavati so aññe deve atirocati vaṇṇena ceva yasasā ca. Seyyathāpi bhante sovaṇṇo viggaho mānusaɱ viggahaɱ atirocati, evameva kho bhante yadā brahmā sanaɱkumāro devānaɱ tāvatiɱsānaɱ pātubhavati, so aññe deve atirocati vaṇṇena ceva yasasā ca. Yadā bhante brahmā sanaɱkumāro devānaɱ tāvatiɱsānaɱ pātubhavati, na tassaɱ parisāyaɱ koci devo abhivādeti vā paccuṭṭheti vā āsanena vā nimanteti. Sabbeva tuṇhībhūtā pañjalikā pallaṅkena nisīdanti yassa'dāni devassa icchissati brahmā sanaɱkumāro tassa devassa pallaṅkena nisīdissatī' ti. Yassa kho pana bhante devassa brahmā sanaɱkumāro pallaṅkena nisīdati, uḷāraɱ so labhati devo vedapaṭilābhaɱ, uḷāraɱ so labhati devo somanassapaṭilābhaɱ, seyyathāpi bhante rājā khattiyo muddhāvasitto adhunābhisitto rajjena, uḷāraɱ so labhati vedapaṭilābhaɱ, uḷāraɱ so labhati somanassapaṭilābhaɱ, evameva kho bhante yassa devassa brahmā sanaɱkumāro pallaṅke nisīdati uḷāraɱ so labhati devo vedapaṭilābhaɱ, uḷāraɱ so labhati devo somanassapaṭilābhaɱ.

[BJT Page 322]
[page 211]

15. Atha bhante brahmā sanaɱkumāro oḷārikaɱ attabhāvaɱ abhinimminitvā kumāravaṇṇī hutvā pañcasikho devānaɱ tāvatiɱsānaɱ pāturahosi. So vehāsaɱ abbhuggantvā ākāse antaḷikkhe pallaṅkena nisīdi. Seyyathāpi bhante balavā puriso supaccatthate vā pallaṅke same vā bhūmibhāge pallaṅkena nisīdeyya, evameva kho bhante brahmā sanaɱkumāro vehāsaɱ abbhuggantvā ākāse antaḷikkhe pallaṅkena nisīditvā devānaɱ tāvatiɱsānaɱ sampasādaɱ viditvā imāhi gāthāhi anumodi:

" Modanti vata bho devā tāvatiɱsā sahindakā
Tathāgataɱ namassantā dhammassa ca sudhammataɱ.
Nave deve ca passantā vaṇṇavante yasassine
Sugatasmiɱ buhmacariyaɱ caritvāna idhāgate.

Te aññe atirocanti vaṇṇena yasasāyunā
Sāvakā bhūripaññassa visesūpagatā idha.

Idaɱ disvāna nandanti tāvatiɱsā sahindakā
Tathāgataɱ namassantā dhammassa ca sudhammatanti.

16. Idamatthaɱ bhante brahmā sanaɱkumāro bhāsittha. Idamatthaɱ bhante brahmuno
Sanaɱkumārassa bhāsato aṭṭhaṅgasamannāgato saro hoti: vissaṭṭho ca viññeyyo ca mañju ca savanīyo ca bindu ca avisārī ca gambhīro ca ninnādī ca. Yathāparisaɱ kho pana bhante brahmā sanaɱkumāro sarena viññāpeti. Na cassa bahiddhā parisāya ghoso niccharati. Yassa kho pana bhante evaɱ aṭṭhaṅgasamannāgato saro hoti, so vuccati ' brahmasaro'ti. Atha kho bhante brahmā sanaɱkumāro tettiɱsa attabhāve abhinimminitvā devānaɱ tāvatiɱsānaɱ [page 212] paccekapallaṅkesu paccekapallaṅkena nisīditvā deve tāvatiɱse āmantesi: " taɱ kimmaññanti bhonto devā tāvatiɱsā. Yāvañca so bhagavā bahujanahitāya paṭipanno bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaɱ. Ye hi keci bho buddhaɱ saraṇaɱ gatā dhammaɱ saraṇaɱ gatā saṅghaɱ saraṇa gatā sīlesu paripūrakārino, te kāyassa bhedā parammaraṇā appekacce paranimmitavasavattīnaɱ devānaɱ sahabyataɱ upapajjanti. Appekacce nimmānaratīnaɱ devānaɱ sahabyataɱ upapajjanti, appekacce tusitānaɱ devānaɱ sahabyataɱ upapajjanti, appekacce yāmānaɱ devānaɱ sahabyataɱ upapajjanti, appekacce tāvatiɱsānaɱ devānaɱ sahabyataɱ upapajjanti, appekacce cātummahārājikānaɱ devānaɱ sahabyataɱ upapajjanti. Ye sabbanihīnaɱ kāyaɱ paripūrenti te gandhabbakāyaɱ paripūrentī ti.

[BJT Page 324]

Idamatthaɱ bhante brahmā sanaɱkumāro bhāsittha. Idamatthaɱ bhante brahmuno sanaɱkumārassa bhāsato ghoso yeva. Devā maññanti yvāyaɱ mama pallaṅke, svāyaɱ eko'va bhāsatī ti.

" Ekasmiɱ bhāsamānasmiɱ sabbe bhāsanti nimmitā [a]
Ekasmiɱ tuṇhimāsīne sabbe tuṇhī bhavanti te.

Tadā su devā maññanti tāvatiɱsā sahindakā
Yvāyaɱ mama pallaṅkasmiɱ svāyaɱ eko'va bhāsatī" ti.

17. Atha kho bhante brahmā sanaɱkumāro ekattena attānaɱ upasaɱhāsi. Ekattena attānaɱ upasaɱharitvā [page 213] sakkassa devānamindassa pallaṅke pallaṅkena nisīditvā deve tāvatiɱse āmantesi:

Iddhipāda bhāvanā

18. Taɱ kimmaññanti bhonto devā tāvatiɱsā yāvasupaññattā cime tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro iddhipādā paññattā iddhipahutāya iddhivisavitāya iddhivikubbanatāya. Katame cattāro? Idha bho bhikkhu chandasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti, viriyasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti, vīmaɱsāsamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti. Ime kho bho tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro iddhipādā paññattā iddhipahutāya iddhivisavitāya iddhivikubbanatāya. Ye hi keci bho atītamaddhānaɱ samaṇā vā brāhmaṇā vā anekavihitaɱ iddhividhaɱ paccanubhosuɱ, sabbe te imesaɱ yeva catunnaɱ iddhipādānaɱ bhāvitattā bahulīkatattā, ye pi hi keci bho anāgatamaddhānaɱ samaṇā vā brāhmaṇā vā anekavihitaɱ iddhividhaɱ paccanubhossanti, sabbe te imesaɱ yeva catunnaɱ iddhipādānaɱ bhāvitattā bahulīkatattā. Ye pi hi keci bho etarahi samaṇā vā brāhmaṇā vā anekavihitaɱ iddhividhaɱ paccanubhonti, sabbe te imesaɱ yeva catunnaɱ iddhipādānaɱ bhāvitattā bahulīkatattā. Passanti no bhonto devā tāvatiɱsā mama pi maɱ evarūpaɱ iddhānubhāvanati.

- - - - - - - - - - - - - - - - - - - -
[A.] Ekasya bhāṣamānasya sarve bhāṣanti nirmitāḥ
Ekasya tuṣṇīmbhūtasya sarve tuṣṇīm bhavanti te. ( Divyāvadāna)

[BJT Page 326]

Evaɱ mahābrahme ' ti.

' Ahampi kho bho imesaɱ yeva catunnaɱ [page 214] iddhipādānaɱ bhāvitattā bahulīkatattā evaɱ mahiddhiko evaɱ mahānubhāvo' ti.

Idamatthaɱ bhante brahmā sanaɱkumāro bhāsittha. Idamatthaɱ bhante brahmā sanaɱkumāro bhāsitvā deve tāvatiɱse āmantesi.

Okāsādhigamā

19. Taɱ kimmaññanti bhonto devā tāvatiɱsā yāvañcidaɱ tena bhagavatā jānatā passatā arahatā sammāsambuddhena tayo okāsādhigamā anubuddhā sukhassa adhigamāya. Katame tayo? Idha bho ekacco saɱsaṭṭho viharati kāmehi, saɱsaṭṭho akusalehi dhammehi. So aparena samayena ariyadhammaɱ suṇāti, yoniso manasi karoti, dhammānudhammaɱ paṭipajjati, so ariyadhammasavanaɱ āgamma yoniso manasikāraɱ dhammānudhammapaṭipattiɱ asaɱsaṭṭho viharati kāmehi, asaɱsaṭṭho akusalehi dhammehi. Tassa asaɱsaṭṭhassa kāmehi asaɱsaṭṭhassa akusalehi dhammehi uppajjati sukhaɱ. Sukhā bhiyyo somanassaɱ, seyyathāpi bho mudā pāmojjaɱ jāyetha, evameva kho bho asaɱsaṭṭhassa kāmehi assaṭṭhassa akusalehi dhammehi uppajjati sukhaɱ, sukhā bhiyyo somanassaɱ. Ayaɱ kho bho tena bhagavatā jānatā passatā arahatā sammāsambuddhena padhamo okāsādhigamo anubuddho sukhassa adhigamāya.

Puna ca paraɱ bho idh'ekaccassa oḷārikā kāyasaṅkhārā appaṭippassaddhā honti. Oḷārikā vacīsaṅkhārā appaṭippassaddhā honti, oḷārikā cittasaṅkhārā appaṭippassaddhā honti, so aparena samayena ariyadhammaɱ suṇāti yoniso manasi karoti dhammānudhammaɱ paṭipajjati. Tassa ariyadhammasavanaɱ āgamma yoniso manasikāraɱ dhammānudhammapaṭipattiɱ, oḷārikā kāyasaṅkhārā paṭippasasambhanti, oḷārikā vacīsaṅkhārā paṭippassambhanti, [page 215] oḷārikā cittasaṅkhārā paṭippassambhanti. Tassa oḷārikānaɱ kāyasaṅkhārānaɱ paṭippassaddhiyā oḷārikānaɱ vacīsaṅkhārānaɱ paṭippassaddhiyā oḷārikānaɱ cittasaṅkhārānaɱ paṭippassaddhiyā uppajjati sukhaɱ. Sukhā bhiyyo somanassaɱ. Seyyathāpi bho mudā pāmojjaɱ jāyetha. Evameva kho oḷārikānaɱ kāyasaṅkhārānaɱ paṭippassaddhiyā oḷārikānaɱ vacīsaṅkhārānaɱ paṭippassaddhiyā oḷārikānaɱ cittasaṅkhārānaɱ paṭippassaddhiyā uppajjati sukhaɱ. Sukhā bhiyyo somanassaɱ. Ayaɱ kho bho tena bhagavatā jānatā passatā arahatā sammāsambuddhena dutiyo okāsādhigamo anubuddho sukhassa adhigamāya.

[BJT Page 328]

Puna ca paraɱ bho idhekacco idaɱ kusalanti yathābhūtaɱ nappajānāti. Idaɱ akusalanti yathābhūtaɱ nappajānāti, idaɱ sāvajjaɱ idaɱ anavajjaɱ idaɱ sevitabbaɱ idaɱ na sevitabbaɱ idaɱ hīnaɱ idaɱ paṇītaɱ idaɱ kaṇhasukkasappaṭibhāganti yathābhūtaɱ nappajānāti. So aparena samayena ariyadhammaɱ suṇāti yoniso manasi karoti dhammānudhammaɱ paṭipajjati. So ariyadhammasavanaɱ āgamma yonisomanasikāraɱ dhammānudhammappaṭipattiɱ idaɱ kusalanti yathābhūtaɱ pajānāti, idaɱ akusalanti yathābhūtaɱ pajānāti, idaɱ sāvajjaɱ idaɱ anavajjaɱ idaɱ sevitabbaɱ idaɱ na sevitabbaɱ idaɱ hīnaɱ idaɱ paṇītaɱ idaɱ kaṇhasukkasappaṭibhāganti yathābhūtaɱ pajānāti. Tassa evaɱ jānato evaɱ passato avijjā pahīyati, vijjā uppajjati. Tassa avijjāvirāgā vijjuppādā uppajjati sukhaɱ, sukhā bhiyyo somanassaɱ. Seyyathāpi bho mudā pāmojjaɱ1 jāyetha, evameva kho bho avijjāvirāgā vijjuppādā uppajjati sukhaɱ. Sukhā bhiyyo somanassaɱ. Ayaɱ kho bho tena bhagavatā jānatā passatā arahatā sammāsambuddhena tatiyo okāsādhigamo anubuddho sukhassa adhigamāya.
[page 216]

Ime kho bho tena bhagavatā jānatā passatā arahatā sammāsambuddhena tayo okāsādhigamā anubuddhā sukhassa adhigamāyāti. Idamatthaɱ bhante brahmā sanaɱkumāro bhāsittha. Idamatthaɱ bhante buhmā sanaɱkumāro bhāsitvā deve tāvatiɱse āmantesi:

Satipaṭṭhānā

20. Taɱ kimmaññanti bhonto devā tāvatiɱsā yāva supaññattāvime tena bhagavatā jānatā passatā arahatā sammāsambuddhena. Cattāro satipaṭṭhānā kusalassādhigamāya. Katame cattāro? Idha bho bhikkhu ajjhattaɱ kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Ajjhattaɱ kāye kāyānupassī viharanto tattha sammāsamādhiyati sammā vippasīdati. So tattha sammā samāhito sammāvippasanno bahiddhā parakāye ñāṇadassanaɱ abhinibbatteti.

Ajjhattaɱ vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Ajjhattaɱ vedanāsu vedanānupassī viharantotattha sammāsamādhiyati sammā vippasīdati. So tattha sammā samāhito

Sammāvippasanno bahiddhā paravedanāsu ñāṇadassanaɱ abhinibbatteti.

Ajjhattaɱ citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Ajjhattaɱ citte cittānupassī viharanto tattha sammāsamādhiyati sammā vippasīdati. So tattha sammā samāhito sammāvippasanno bahiddhā paracitte ñāṇadassanaɱ abhinibbatteti.

- - - - - - - - - - -
1. Pāmujjaɱ - kaɱ

[BJT Page 330]

Ajjhattaɱ dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Ajjhattaɱ dhammesu dhammānupassī viharanto tattha sammāsamādhiyati sammā vippasīdati. So tattha sammā samāhito sammāvippasanno bahiddhā paradhammesu ñāṇadassanaɱ abhinibbatteti. Ime kho bho tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro satipaṭṭhānā paññattā kusalassa adhigamāyāti.

Idamatthaɱ bhante brahmā sanaɱkumāro bhāsittha. Idamatthaɱ bhante brahmā sanaɱkumāro bhāsitvā deve tāvatiɱse āmantesi.

Samādhiparikkhārā

21. Taɱ kimmaññanti bhonto devā tāvatiɱsā yāvasupaññattāvime tena bhagavatā jānatā passatā arahatā sammāsambuddhena satta sammāsamādhiparikkhārā sammāsamādhissa bhāvanāya sammāsamādhissa pāripūriyā. Katame satta? Sammādiṭṭhi sammāsaɱkappo sammāvācā sammākammanto [page 217] sammāājīvo sammāvāyāmo sammāsati.

Yā kho bho imehi sattahi aṅgehi cittassa ekaggatā parikkhatā, ayaɱ vuccati bho ariyo sammāsamādhi saupaniso itipi saparikkhāro itipi. Sammādiṭṭhissa bho sammāsaṅkappo pahoti, sammāsaṅkappassa sammāvācā pahoti, sammāvācassa sammākammanto pahoti, sammākammantassa sammāājīvo pahoti, sammāājīvassa sammāvāyāmo pahoti, sammāvāyāmassa sammāsati pahoti, sammāsatissa sammāsamādhi pahoti, sammāsamādhissa sammāñāṇaɱ pahoti, sammāñāṇassa sammāvimutti pahoti. Yaɱ hi taɱ bho sammā vadamāno vadeyya, svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko1 paccattaɱ veditabbo viññūhī. Apārutā amatassa dvārāti,idametaɱ sammā vadamāno vadeyya svākkhāto hi bho bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhi. Apārutā amatassa dvārāti.
- - - - - - - - - - - - - - - - -
1. Opaneyyako - machasaɱ,

[BJT Page 332]

Ye hi keci bho buddhe aveccappasādena samannāgatā, dhamme aveccappasādena samannāgatā saṅghe aveccappasādena samannāgatā, ariyakantehi sīlehi samannāgatā. Ye cime opapātikā dhammavinītā sātirekāni catuvisatisatasahassāni māgadhakā paricārakā abbhatītā kālakatā tiṇṇaɱ saññojanānaɱ pari-k-khayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā. Atthi cevettha sakadāgāmino.

Atthāyaɱ1 itarā pajā puññabhāgāti me mano,
Saṅkhātuɱ no pi sakkomi musāvādassa ottapanti. 2

22. Idamatthaɱ bhante brahmā sanaɱkumāro bhāsittha. Idamatthaɱ bhante brahmuno sanaɱkumārassa bhāsato vessavaṇassa mahārājassa evaɱ cetaso parivitakko udapādi. 'Acchariyaɱ vata bho. Abbhutaɱ vata bho, evarūpopi nāma uḷāro satthā bhavissati, evarūpaɱ uḷāraɱ dhammakkhānaɱ, evarūpā uḷārā visesādhigamā paññāyissantī'ti. Atha bhanne brahmā sanaɱkumāro vessavaṇassa mahārājassa cetasā ceto paritavitakkamaññāya vessavaṇaɱ mahārājānaɱ etadavoca: "taɱ kimmaññati bhavaɱ vessavaṇo mahārājā. Atītampi addhānaɱ evarūpo uḷāro satthā ahosi, evarūpaɱ uḷāraɱ dhammakkhānaɱ, evarūpā uḷārā visesādhigamā paññāyiɱsu. Anāgatampi addhānaɱ evarūpo uḷāro satthā bhavissati. Evarūpaɱ uḷāraɱ dhammakkhānaɱ, evarūpā uḷārā visesādhigamā paññāyissantī"ti.

23. Idamatthaɱ bhante brahmā sanaɱkumāro devānaɱ tāvatiɱsānaɱ abhāsi. Idamatthaɱ vessavaṇo mahārājā brahmuno sanaɱkumārassa devānaɱ tāvatiɱsānaɱ bhāsato sammukhā sutaɱ sammukhā paṭiggahitaɱ sayaɱ parisāyaɱ ārocesi. Idamatthaɱ janavasabho yakkho vessavaṇassa mahārājassa sayaɱ parisāyaɱ bhāsato sammukhā sutaɱ sammukhā paṭiggahitaɱ bhagavato ārocesi. Idamatthaɱ bhagavā janavasabhassa yakkhassa sammukhā sutvā sammukhā paṭiggahetvā sāmañca abhiññāya āyasmato ānandassa ārocesi. Idamatthaɱ āyasmā ānando bhagavato sammukhā sutvā sammukhā paṭiggahetvā ārocesi bhikkhūnaɱ bhikkhunīnaɱ upāsakānaɱ upāsikānaɱ 'tayidaɱ brahmacariyaɱ iddhañceva phītañca vitthāritaɱ bāhujaññaɱ puthubhūtaɱ yāva devamanussehi suppakāsitanti.

Janavasabhasuttaɱ pañcamaɱ.

1. Athāyaɱ - syā. 2. Ottappanti - machasaɱ.

[BJT Page 334]

6.
[page 220] mahāgovindasuttaɱ.

1. Evaɱ me sutaɱ ekaɱ samayaɱ bhagavā rājagahe viharati gijjhakūṭe pabbate. Atha kho pañcasiko gandhabbaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaɱ gijjhakūṭaɱ pabbataɱ obhāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhito kho pañcasikho gandhabbaputto bhagavantaɱ etadavoca: yaɱ kho me bhante devānaɱ tāvatiɱsānaɱ sammukhā sutaɱ sammukhā paṭiggahitaɱ, ārocemetaɱ bhagavato'ti. 'Ārocehi me tvaɱ pañcasikhā'ti bhagavā avoca.

Devasabhā
2. "Purimāni bhante divasāni purimatarāni tadahuposathe paṇṇarase pavāraṇāya puṇṇāya puṇṇamāya rattiyā kevalakappā ca devā tāvatiɱsā sudhammāyaɱ sabhāyaɱ sannisinnā honti sannipatitā mahatī ca dibbaparisā samantato sannisinnā honti sannipatitā. Cattāro ca mahārājāno cātuddisā sannisinnā honti. Puratthimāya disāya dhataraṭṭho mahārājā pacchābhimukho nisinno hoti deve purakkhatvā dakkhiṇāya disāya virūḷhako mahārājā uttarābhimukho nisinno hoti deve purakkhatvā. Pacchimāya disāya [page 221] virūpakkho mahārājā puratthābhimukho nisinno hoti deve purakkhatvā. Uttarāya disāya vessavaṇo mahārājā dakkhiṇābhimukho nisinno hoti deve purakkhatvā. Yadā bhante kevalakappā ca devā tāvatiɱsā sudhammāyaɱ sabhāyaɱ sannisinnā honti, sannipatitā mahatī ca dibbaparisā samantato sannisinnā honti sannipatitā cattāro ca mahārājāno cātuddisā nisinnā honti idaɱ tesaɱ hoti āsanasmiɱ atha pacchā amhākaɱ āsanaɱ hoti. Ye te bhante devā bhagavati brahmacariyaɱ caritvā adhunūpapannā tāvatiɱsakāyaɱ, te aññe deve atirocanti vaṇṇena ceva yasasā ca. Tenasudaɱ bhante devā tāvatiɱsā attamanā honti pamuditā pītisomanassajātā 'dibbā vata bho kāyā paripūranti hāyanti asurā kāyā'ti.

[BJT Page 336]

3. Atha kho bhante sakko devānamindo devānaɱ tāvatiɱsānaɱ sampasādaɱ viditvā imāhi gāthāhi anumodi:

"Modanti vata bho devā tāvatiɱsā sahindakā,
Tathāgataɱ namassantā dhammassa ca sudhammataɱ.

Nace deve ca passantā vaṇṇavante yasassine.
Sugatasmiɱ brahmacariyaɱ caritvāna idhāgate.

Te aññe atirocanti vaṇṇena yasasāyunā,
Sāvakā bhūripaññassa visesūpagatā idha,

Idhaɱ disvāna nandanti tāvatisā sahindakā,
Tathāgataɱ namassantā dhammassa ca sudhammatanti".

[page 222] tena sudaɱ bhante devā tāvatiɱsā bhiyyosomattāya attamanā honti pamuditā pītisomanassajātā 'dibbā vata bho kāyā paripūranti hāyanti asurā kāyā1'ti.

Aṭṭha yathābhuccavaṇṇā
4. Atha kho bhante sakko devānamindo devānaɱ tāvatiɱsānaɱ sampasādaɱ viditvā deve tāvatiɱse āmantesi 'iccheyyātha no tumhe mārisā tassa bhagavato aṭṭha yathābhucce vaṇṇe sotunti". 'Icchāma 2 mayaɱ mārisā tassa bhagavato aṭṭha yathābhucce vaṇṇe sotunti'.

Atha kho bhante sakko devānamindo devānaɱ tāvatiɱsānaɱ bhagavato aṭṭha yathābhucce vaṇṇe payirudāhāsi:

Taɱ kimpaññanti bhonto devā tāvatiɱsā yāvañca 3 so bhagavā yāvañca 3 so bhagavā bahujanahitāya paṭipanno bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaɱ, evaɱ bahujanahitāya paṭipannaɱ bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaɱ imināpaṅgena samannāgataɱ satthāraɱ neva atītaɱse samanupassāma na panetarahi aññatra tena bhagavatā.

1. Asurakāyā - machasaɱ. 2. Iccheyyāma - [PTS. 3.] Yāva cassa - [PTS]

[BJT Page 338]

2. Svākkhāto kho pana tena bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhi. Evaɱ opanayikassa1 dhammassa desetāraɱ imināpaṅgena samannāgataɱ satthāraɱ neva atītaɱse samanupassāma na panetarehi aññatra tena bhagavatā.
3. Idaɱ kusalanti kho pana tena bhagavatā suppaññattaɱ. Idaɱ akusalanti suppaññattaɱ. Idaɱ [page 223] sāvajjanti suppaññattaɱ. Idaɱ anavajjanti suppaññattaɱ. Idaɱ sevitabbanti suppaññattaɱ. Idaɱ na sevitabbanti suppaññattaɱ. Idaɱ hīnanti suppaññattaɱ. Idaɱ paṇītanti suppaññattaɱ. Idaɱ kaṇhasukkasappaṭibhāganti suppaññattaɱ. Evaɱ kusalākusalasāvajjānavajjasevitabbāsevitabbahīnappaṇitakaṇhasukka sappaṭibhāgānaɱ dhammānaɱ paññāpetāraɱ imināpaṅgena samannāgataɱ satthāraɱ neva atītaɱse samanupassāma na panetarahi aññatra tena bhagavatā.

4. Suppaññattā kho pana tena bhagavatā sāvakānaɱ nibbānagāminī paṭipadā. Saɱsandati nibbānañca paṭipadā ca seyyathāpi nāma gaṅgodakaɱ yamunodakena saɱsandati sameti evameva suppaññattā tena bhagavatā sāvakānaɱ nibbānagāminīpaṭipadā saɱsandati nibbānañca paṭipadā ca. Evaɱ nibbānagāminiyā paṭipadāya paññāpetāraɱ iminā paṅgena samannāgataɱ satthāraɱ neva atītaɱse samanupassāma na ca panetarahi, aññatra tena bhagavatā.

5. Abhinipphanno kho pana tassa bhagavato lābho abhinipphanno sīloko yāva maññe khattiyā sampiyāyamānarūpā viharanti. Vigatamado kho pana so bhagavā āhāraɱ āhāreti evaɱ vigatamadaɱ āhāraɱ āhārayamāna 2 iminā paṅgena samannāgataɱ satthāraɱ neva atītaɱse samanupassāma na panetarahi aññatra tena bhagavatā.

6. Laddhasahāyo kho pana so bhagavā sekhānañceva paṭipannānaɱ khīṇāsavānañca vusitavataɱ. Te bhagavā apanujja ekārāmataɱ anuyuttopi viharati. Evaɱ ekārāmataɱ anuyuttaɱ imināpaṅgena samannāgataɱ satthāraɱ neva [page 224] atītaɱse samanupassāma na panetarahi aññatra tena bhagavatā,

1. Opaneyyikassa - machasaɱ. 2. Āhariyamānaɱ - sī. Mu.

[BJT Page 340]

7. Yathāvādī kho pana so bhagavā tathākārī, yathākārī tathāvādī, iti yathāvādī tathākārī yathākārī tathāvādī. Evaɱ dhammānudhammapaṭipannaɱ imināpaṅgena samannāgataɱ satthāraɱ neva atītaɱse samanupassāma na panetarahi, aññatra tena bhagavatā.

8. Tiṇṇavicikiccho kho pana so bhagavā vigatakathaɱkatho pariyositasaɱkappo ajjhāsayaɱ ādi brahmacariyaɱ evaɱ tiṇṇavicikicchaɱ vigatakathaɱkathaɱ pariyositasaɱkappaɱ ajjhāsayaɱ ādibrahmacariyaɱ. Iminā paṅghena samannāgataɱ satthāraɱ neva atītaɱse samanupassāma. Na panetarahi, aññatra tena bhagavatā ti.
5. Ime kho bhante sakko devānamindo devānaɱ tāvatiɱsānaɱ bhagavato aṭṭha yathābhucce vaṇṇe payirudāhāsi. Tena sudaɱ bhante devā tāvatiɱsā bhiyyosomattāya attamanā honti pamuditā pītisomanassajātā bhagavato aṭṭha yathābhucce vaṇṇe sutvā. Tatra bhante ekacce devā evamāhaɱsu:

Aho vata mārisā cattāro sammāsambuddhā loke uppajjeyyuɱ dhammañca deseyyuɱ yatharivabhagavā, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānni.

Ekacce devā evamāhaɱsu: tiṭṭhantu mārisā cattāro sammāsambuddhā, aho vata mārisā tayo sammāsambuddhā loke uppajjeyyuɱ dhammañca deseyyuɱ yathariva bhagavā, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti.

Ekacce devā evamāhaɱsu: tiṭṭhantu mārisā tayo sammāsambuddhā, aho vata mārisā dve sammāsambuddhā loke uppajjeyyuɱ dhammañca deseyyuɱ yathariva bhagavā. Tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti.
[BJT Page 342]

6. [page 225] evaɱ vutte bhante sakko devānamindo deve tāvatiɱse etadavoca: aṭṭhānaɱ kho etaɱ mārisā anavakāso yaɱ ekissā lokadhātuyā dve arahanto sammāsambuddhā apubbaɱ acarimaɱ uppajjeyyuɱ. Netaɱ ṭhānaɱ vijjati. Aho vata mārisā so bhagavā appābādho appātaṅko ciraɱ dīghamaddhānaɱ tiṭṭheyya. Tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti.

Atha kho bhante yenatthena devā tāvatiɱsā sudhammāyaɱ sabhāyaɱ sannisinnā honti sannipatitā, taɱ atthaɱ cintayitvā taɱ atthaɱ mantayitvā vuttavacanā nāmidaɱ cattāro mahārājāno tasmiɱ atthe honti. Paccānusiṭṭhavacanā nāmidaɱ cattāro mahārājāno tasmiɱ atthe honti. Sakesu sakesu āsanesu ṭhitā avipakkantā.

"Te vuttavākyā rājāno paṭiggayhānusāsaniɱ
Vippasannamanā santā aṭṭhaɱsu sambhi āsane"ti.

7. Atha kho bhante uttarāya disāya uḷāro āloko sañjāyi obhāso pāturahosi atikkammeva devānaɱ devānubhāvaɱ atha kho bhante sakko devānamindo deve tāvatiɱse āmantesi:

Yathā kho mārisā nimittāni dissanti uḷāro āloko sañjāyati obhāso pātubhavati brahmā pātubhavissati brahmuno hetaɱ pubbanimittaɱ pātubhāvāya yadidaɱ āloko sañjāyati obhāso pātubhavatī ti.

"Yathā nimittā dissanti brahmā pātubhavissati,
Brahmuno hetaɱ nimittaɱ obhāso vipulo mahā"ti.

Sanaṅkumārakathā
8. [page 226] atha kho bhante devā tāvatiɱsā yathāsakesu āsanesu nisīdiɱsu "obhāsametaɱ ñassāma, yaɱvipāko bhavissati sacchi katvā'va naɱ gamissāmā"ti. Cattāro'pi mahārājāno yathāsakesu āsanesu nisīdiɱsu, "obhāsametaɱ ñassāma, yaɱvipāko bhavissati sacchi katvā'va naɱ gamissāmā"ti. Idaɱ sutvā devā tāvatiɱsā ekaggā samāpajjiɱsu obhāsametaɱ ñassāma, yaɱvipāko bhavissati sacchikatvā'va naɱ gamissāmāti.

[BJT Page 344]

Yadā bhante brahmā sanaɱkumāro devānaɱ tāvatisānaɱ pātu bhavati oḷārikaɱ attabhāvaɱ abhinimminitvā pātubhavati. Yo kho pana bhante brahmuno pakativaṇṇo anabhisambhavanīyo so devānaɱ tāvatiɱsānaɱ cakkhupathasmiɱ. Yadā bhante brahmā sanaɱkumāro devānaɱ tāvatiɱsānaɱ pātubhavati so aññe deve atirocati vaṇṇena ceva yasasā ca. Seyyathāpi bhante sovaṇṇo viggaho mānusaɱ viggahaɱ atirocati, evameva kho bhante yadā brahmā sanaɱkumāro devānaɱ tāvatiɱsānaɱ pātubhavati, so aññe deve atirocati vaṇṇena ceva yasasā ca. Yadā bhante brahmā sanaɱkumāro devānaɱ tāvatiɱsānaɱ pātubhavati na tassaɱ parisāyaɱ koci devo abhivādeti vā paccuṭṭheti vā āsanena vā nimanteti. Sabbeva tuṇhībhūtā pañjalikā pallaṅkena nisīdanti 'yassa'dāni devassa pallaṅkaɱ icchissati brahmā sanaɱkumāro tassa devassa pallaṅke nisīdassatī'ti.Yassa kho pana bhante devassa brahmā sanaɱkumāro pallaṅke nisīdati uḷāraɱ so labhati devo vedapaṭilābhaɱ. Uḷāraɱ so labhati devo somanassapaṭilābhaɱ. [page 227] seyyathāpi bhante rājā khattiyo muddhāvasitto adhunābhisitto rajjena, uḷāraɱ so labhati vedapaṭilābhaɱ uḷāraɱ so labhati somanassapaṭilābhaɱ, evameva kho bhante yassa devassa brahmā sanaɱkumāro pallaṅke nisīdati uḷāraɱ so labhati devo vedapaṭilābhaɱ. Uḷāraɱ so labhati devo somanassa paṭilābhaɱ.

9. Atha bhante brahmā sanaɱkumāro devānaɱ tāvatiɱsānaɱ sampasādaɱ viditvā antarahito imāhi gāthāhi anumodi:

"Modanti vata bho devā tāvatiɱsā sahindakā,
Tathāgataɱ namassantā dhammassa ca sudhammataɱ.

Nave deve ca passantā vaṇṇavante yasassine,
Sugatasmiɱ brahmacariyaɱ caritvāna idhāgate.

Te aññe atirocanti vaṇṇena yasasāyunā,
Sāvakā bhūripaññassa visesūpagatā idha.

Idaɱ disvāna nandanti tāvatiɱsā sahindakā,
Tathāgataɱ namassantā dhammassa ca sudhammatanti.

[BJT Page 346]

10. Imamatthaɱ bhante brahmā sanaɱkumāro abhāsittha. Imamatthaɱ bhante brahmuno sanaɱkumārassa bhāsato aṭṭhaṅgasamannāgato saro hoti vissaṭṭho ca viññoyyo ca mañju ca savanīyo ca bindu ca avisārī ca gambhīro ca ninnādī ca. Yathāparisaɱ kho pana bhante brahmā sanaɱkumāro sarena viññāpeti, na cassa bahiddhā parisāya ghoso niccharati. Yassa kho pana bhante evaɱ aṭṭhaṅgasamannāgato saro hoti so vuccati brahmassaroti.

11. Atha kho bhante devā tāvatiɱsā brahmānaɱ sanaɱkumāraɱ etadavocuɱ: "sādhu mahābrahme etadeva mayaɱ saṅkhāya modāma. [page 228] atthi ca sakkena devānamindena tassa bhagavato aṭṭha yathābhuccā vaṇṇā bhāsitā, te ca mayaɱ saṅkhāya modāmā"ti. Atha kho bhante brahmā sanaɱkumāro sakkaɱ devānamindaɱ etadavoca: "sādhu devānaminda mayampi tassa bhagavato aṭṭha yathābhucce vaṇṇesuṇeyyāmā"ti.

'Evaɱ mahābrahme'ti kho bhante sakko devānamindo brahmuno sanaɱkumārassa bhagavato aṭṭha yathābhucce vaṇṇe payirudāhāsi.

Taɱ kimmaññati bhavaɱ mahābrahmā yāvañca so bhagavā bahujanahitāya paṭipanno bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaɱ, evaɱ bahujanahitāya paṭipannaɱ bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaɱ, imināpaṅgena samannāgataɱ satthāraɱ neva atītaɱse samanupassāma, na panetarahi aññatra tena bhagavatā.

Svakkhāto kho pana tena bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhi evaɱ opanayikassa dhammassa desetāraɱ iminā paṅgena samannāgataɱ satthāraɱ neva atītaɱse samanupassāma na panetarahi aññatra tena bhagavatā.

[BJT Page 348]

Idaɱ kusalanti kho pana tena bhagavatā suppaññattaɱ. Idaɱ akusalanti suppaññattaɱ. Idaɱ sāvajjaɱ idaɱ anavajjaɱ idaɱ sevitabbaɱ idaɱ na sevitabbaɱ idaɱ hīnaɱ idaɱ paṇītaɱ idaɱ kaṇhasukkasappaṭibhāganti suppaññattaɱ. Evaɱ kusalākusalasāvajjānavajjasevitabbāsevitabbahīnappaṇītakaṇhasukkasappaṭi - bhāgānaɱ dhammānaɱ paññāpetāraɱ imināpaṅgena samannāgataɱ satthāraɱ neva [page 229] atītaɱse samanupassāma na panetarahi aññatra tena bhagavatā.

Suppaññattā kho pana tena bhagavatā sāvakānaɱ nibbānagāminī paṭipadā. Saɱsandati nibbānañca paṭipadā ca seyyathāpi nāma gaṅgodakaɱ yamunodakena saɱsandati sameti evameva suppaññattā tena bhagavatā sāvakānaɱ nibbānagāminīpaṭipadā saɱsandati nibbānañca paṭipadā ca. Evaɱ nibbānagāminiyā paṭipadāya paññāpetāraɱ iminā paṅgena samannāgataɱ satthāraɱ neva atītaɱse samanupassāma na panetarahi, aññatra tena bhagavatā.

Abhinipphanno kho pana tassa bhagavato lābho abhinipphanno sīloko yāva khattiyā sampiyāyamānarūpā viharanti. Vigatamado kho pana maññe so bhagavā āhāraɱ āhāreti evaɱ vigatamadaɱ āhāraɱ āhārayamānaɱ iminā paṅgena samannāgataɱ satthāraɱ neva atītaɱse samanupassāma na panetarahi aññatra tena bhagavatā.

Laddhasahāyo kho pana so bhagavā sekhānañceva paṭipannānaɱ khīṇāsavānañca vusitavataɱ. So bhagavā apanujja ekārāmataɱ anuyuttopi viharati. Evaɱ ekārāmataɱ anuyuttaɱ imināpaṅgena samannāgataɱ satthāraɱ neva atītaɱse samanupassāma na panetarahi aññatra tena bhagavatā,

Yathāvādī kho pana so bhagavā tathākārī, yathākārī tathāvādī, iti yathāvādī tathākārī yathākārī tathāvādī. Evaɱ dhammānudhammapaṭipannaɱ imināpaṅgena samannāgataɱ satthāraɱ neva atītaɱse samanupassāma na panetarahi, aññatra tena bhagavatā.

Tiṇṇavicikiccho kho pana so bhagavā vigatakathaɱkatho pariyositasaɱkappo ajjhāsayaɱ ādi brahmacariyaɱ [page 230] evaɱ tiṇṇavicikicchaɱ vigatakathaɱkathaɱ pariyositasaɱkappaɱ ajjhāsayaɱ ādibrahmacariyaɱ iminā paṅghena samannāgataɱ satthāraɱ neva atītaɱse samanupassāma na panetarahi, aññatra tena bhagavatā ti.

[BJT Page 350]

10. Ime kho bhante sakko devānamindo brahmuno sanaɱkumārassa bhagavato aṭṭha yathābhucce vaṇṇe payirudāhāsi. Tena sudaɱ bhante brahmā sanaɱkumāro attamano hoti pamudito pītisomanassajāto bhagavato aṭṭha yathābhucce vaṇṇe sutvā. Atha bhante brahmā sanaɱkumāro oḷārikaɱ attabhāvaɱ abhinimminitvā kumāravaṇṇī hutvā pañcasikho devānaɱ tāvatiɱsānaɱ pāturahosi. So vehāsaɱ abbhuggantvā ākāse antaḷikkhe pallaṅkena nisīdi. Seyyathāpi bhante balavā puriso supaccatthate vā pallaṅke same vā bhūmibhāge pallaṅkena nisīdeyya, evameva kho bhante brahmā sanaɱkumāro vehāsaɱ abbhuggantvā ākāse antaḷikkhe pallaṅkena nisīditvā deve tāvatiɱse āmantesi:

Govindabrāhmaṇavatthu

11. Taɱ kimmaññanti bhonto devā tāvatiɱsā. Yāva dīgharattaɱ mahāpañño'va so bhagavā ahosi. Bhūtapubbaɱ bho rājā disampati nāma ahosi, disampatissa rañño govindo nāma brāhmaṇo purohito ahosi. Disampatissa rañño reṇu nāma kumāro putto ahosi. Govindassa brāhmaṇassa jotipālo nāma māṇavo putto ahosi. Iti reṇu ca rājaputto jotipālo ca māṇavo aññe ca chakhattiyā iccete aṭṭha sahāyā ahesuɱ.

[page 231] atha kho bho ahorattānaɱ accayena govindo brāhmaṇo kālamakāsi. Govinde buhmaṇe kālakate rājā disampati paridevesī "yasmiɱ vata bho mayaɱ samaye govinde brāhmaṇe sabbakiccāni sammā vossajjitvā pañcahi kāmaguṇehi samappitā samaṅgībhūtā parivārema tasmiɱ no samaye govindo brāhmaṇo kālakato"ti. Evaɱ vutte bho reṇu rājaputto rājānaɱ disampatiɱ etadavoca: "mā kho tvaɱ deva govinde brāhmaṇe kālakate atibāḷhaɱ paridevesi. Atthi deva govindassa brāhmaṇassa jotipālo nāma māṇavo putto paṇḍitataro ceva pitarā alamatthadasataro ceva pitarā. Ye'pi'ssa pitā atthe anusāsi. Te'pi jotipālasseva māṇavassa anusāsaniyā"ti. 'Evaɱ kumārā'ti. 'Evaɱ devā'ti.

[BJT Page 352]

12. Atha kho bho rājā disampati aññataraɱ purisaɱ āmantesi, 'ehi tvaɱ ambho purisa, yena jotipālo nāma māṇavo tenupasaṅkami. Upasaṅkamitvā jotipālaɱ māṇavaɱ evaɱ vadehi: bhavamatthu bhavantaɱ jotipālaɱ māṇavaɱ, rājā disampati bhavantaɱ jotipālaɱ māṇavaɱ āmantayati, rājā disampati bhoto jotipālassa māṇavassa dassanakāmo'ti. 'Evaɱ devā'ti kho bho so puriso disampatissa rañño paṭissutvā yena jotipālo māṇavo tenupasaṅkami. Upasaṅkamitvā jotipālaɱ māṇavaɱ etadavoca: "bhavamatthu bhavantaɱ jotipālaɱ māṇavaɱ, rājā disampati bhavantaɱ jotipālaɱ māṇavaɱ āmantayati, [page 232] rājā disampati bhoto jotipālassa māṇavassa dassanakāmo"ti. 'Evaɱ bho'ti kho so jotipālo māṇavo tassa purisassa paṭissutvā yena rājā disampati tenupasaṅkami, upasaṅkamitvā disampatinā raññā saddhiɱ sammodi, sammodanīyaɱ kathaɱ sārānīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho bho jotipālaɱ mānavaɱ rājā disampati etadavoca: "anusāsatu no bhavaɱ jotipālo, mā no bhavaɱ jotipālo anusāsaniyā paccabyāhāsi, pettike taɱ ṭhāne ṭhapessāmi, govindiye abhisiñcissāmī"ti. 'Evaɱ bho'ti kho so jotipālo māṇavo disampatissa rañño paccassosi.

13. Atha kho bho rājā disampati jotipālaɱ māṇavaɱ govindiye abhisiñci. Pettike ṭhāne ṭhapesi. Abhisitto jotipālo māṇavo govindiye, pettike ṭhāne ṭhapito, ye' pi'ssa pitā atthe anusāsi te pi atthe anusāsati, ye'pi'ssa pitā atthe nānusāsi te'pi atthe anusāsati, ye'pi'ssa pitā kammante abhisambhosi, te'pi kammante abhisambhoti, ye'pi'ssa pitā kammante nābhisambhosi te'pi kammante abhisambhoti. Tamenaɱ manussā evamāhaɱhu: "govindo vata bho brāhmaṇo, mahāgovindo vata bho buhmaṇo"ti. Iminā kho evaɱ bho pariyāyena jotipālassa māṇavassa govindo mahāgovindo'tveva samaññā udapādi.

[BJT Page 354]

Rājasaɱvibhāgo
14. Atha kho bho mahāgovindo brāhmaṇo yena te cha khattiyā tenupasaṅkami. Upasaṅkamitvā te cha khattiye etadavoca: disampati kho bho rājā jiṇṇo vuddho mahallako addhagato [page 233] vayo anuppatto. Ko nu kho pana bho jānāti jīvitaɱ, ṭhānaɱ kho panetaɱ vijjati yaɱ disampatimhi rañño kālakate rājakattāro reṇuɱ rājaputtaɱ rajje abhisiñceyyuɱ, āyantu bhonto yena reṇu rājaputto tenupasaṅkamatha. Upasaṅkamitvā reṇuɱ rājaputtaɱ evaɱ vadetha: "mayaɱ kho bhoto reṇussa sahāyā piyā manāpā appaṭikkūlā, yaɱsukho bhavaɱ taɱsukhā mayaɱ. Yaɱdukkho bhavaɱ taɱdukkhā mayaɱ. Disampati kho bho rājā jiṇṇo vuddho mahallako addhagato vayo anuppatto. Ko nu kho pana bho jānāti jīvitaɱ, ṭhānaɱ kho panetaɱ vijjati yaɱ disampatimhi rañño kālakate rāja kattāro bhavantaɱ reṇuɱ rajje abhisiñceyyuɱ. Sace bhavaɱ reṇu rajjaɱ labhetha, saɱvibhajetha no rajjenā"ti. 'Evaɱ bho'ti kho bho te cha khattiyā mahāgovindassa brāhmaṇassa paṭissutvā yena reṇu rājaputto tenupasaṅkamiɱsu. Upasaṅkamitvā reṇuɱ rājaputtaɱ etadavocuɱ: "mayaɱ kho bhoto reṇussa sahāyā piyā manāpā appaṭikkūlā. Yaɱsukho bhavaɱ taɱsukhā mayaɱ, yaɱdukkho bhavaɱ taɱdukkhā mayaɱ. Disampati kho bho rājā jiṇṇo vuddho mahallako addhagato vayo anuppatto. Ko nu kho pana bho jānāti jīvitaɱ, ṭhānaɱ kho panetaɱ vijjati yaɱ disampatimhi rañño kālakate rājakattāro bhavantaɱ reṇuɱ rajje abhisiñceyyuɱ. Sace bhavaɱ reṇu rajjaɱ labhetha, saɱvibhajetha no rajjenā"ti "ko nu kho bho aññe mama vijite sukhamedhetha1 aññatra bhavantehi. Sacāhaɱ bho rajjaɱ labhissāmi saɱvibhajissāmi vo rajjenā"ti.

15. [page 234] atha kho bho ahorattānaɱ accayena rājā disampati kālamakāsi. Disampatimhi rañño kālakate rājakattāro reṇuɱ rājaputtaɱ rajje abhisiñciɱsu. Abhisitto reṇu rajjena pañcahi kāmaguṇehi samappito samaṅgibhūto paricāreti. Atha kho bho mahāgovindo brāhmaṇo yena te cha khattiyā tenupasaṅkami, upasaṅkamitvā te cha khattiye etadavoca: disampati kho bho rājā kālakato abhisitto reṇu rajjena, pañcahi kāmaguṇehi samappito samaṅgibhūto paricāreti. Ko nu kho pana bho jānāti. Madanīyā kāmā. Āyantu bhonto yena reṇu rājā tenupasaṅkamatha, upasaṅkamitvā reṇuɱ rājānaɱ evaɱ vadetha: disampati kho bho rājā kālakato. Abhisitto bhavaɱ reṇu rajjena. Sarati bhavaɱ taɱ vacananti.

1. Sukho bhavetha - machasaɱ
Sukhaɱ bhaveyyātha - syā
Sukhamedheyyātha - [PTS]
Sukhā bhaveyyātha - kaɱ.

[BJT Page 356]

'Evaɱ bho'ti kho bho te cha khattiyā mahāgovindassa brāhmaṇassa paṭissutvā yena reṇu rājā tenupasaṅkamiɱsu, upasaṅkamitvā reṇuɱ rājānaɱ etadavocuɱ: disampati kho bho rājā kālakato, abhisitto bhavaɱ reṇu rajjena. Sarati bhavaɱ taɱ vacananti. ' 'Sarāmahaɱ bho taɱ vacanaɱ ko nu kho bho pahoti imaɱ mahāpathaviɱ uttarena āyātaɱ dakkhiṇena sakaṭamukhaɱ sattadhā samaɱ suvibhattaɱ vibhajitunti. " 'Ko nu kho bho añño pahoti aññatra mahāgovindena brāhmaṇenā'ti.

16. Atha kho bho reṇu rājā aññataraɱ purisaɱ āmantesi: ehi tvaɱ ambho purisa, yena mahāgovindo brāhmaṇo tenupasaṅkama, upasaṅkamitvā mahāgovindaɱ brāhmaṇaɱ evaɱ vadehi: 'rājā taɱ bhante reṇu āmantetī'ti. [PTS Page 235 ']evaɱ devā'ti kho bho so puriso reṇussa rañño paṭissutvā yena mahāgovindo brāhmaṇo tenupasaṅkami. Upasaṅkamitvā mahāgovindaɱ brāhmaṇaɱ etadavoca: 'rājā taɱ bhante reṇu āmanteti'ti. 'Evaɱ bhoti kho so mahāgovindo brāhmaṇo tassa purisassa paṭissutvā yena reṇu rājā tenupasaṅkami, upasaṅkamitvā reṇunā raññā saddhiɱ sammodi, sammodanīyaɱ kathā sārānīyaɱ vītisāretvā ekamantaɱ nisīdi, ekamantaɱ nisinnaɱ kho bho mahāgovindaɱ brāhmaṇaɱ reṇu rājā etadavoca: etu bhavaɱ govindo, imaɱ mahāpathaviɱ uttarena āyataɱ dakkhiṇena sakaṭamukhaɱ sattadhā samaɱ suvibhattaɱ vibhajatū'ti. 'Evaɱ bho'ti kho so mahāgovindo brāhmaṇo reṇussa rañño paṭissutvā imaɱ mahāpathaviɱ uttarena āyataɱ dakkhiṇena sakaṭamukhaɱ sattadhā samaɱ suvibhattaɱ vibhaji. Sabbāni sakaṭamukhāni paṭṭhapesi tatra sudaɱ majjhe reṇussa rañño janapado hoti.

"Dantapuraɱ kaliṅgānaɱ1 assakānañca potanaɱ
Māhissatī avantīnaɱ sovīrānañca rorukaɱ

Mīthilā ca videhānaɱ campā aṅgesu māpitā,
Bārāṇasī ca kāsīnaɱ ete govindamāpitā"ti.

17. [page 236] atha kho bho te cha khattiyā yathāsakena lābhena attamanā ahesuɱ paripuṇṇasaṅkappā "yaɱ vata no ahosi icchitaɱ yaɱ ākaṅkhitaɱ yaɱ adhippetaɱ yaɱ adhipatthitaɱ. Taɱ no laddhanti."

"Sattabhū brahmadatto ca vessabhū bharato sahā
Reṇu dve ca dhataraṭṭhā2 tadāsuɱ sattabhāratā"ti.

Paṭhamabhāṇavāraɱ niṭṭhitaɱ.

1. Kāḷiṅgānaɱ syā kaɱ - [PTS. 2.] Reṇudve dhataraṭṭhā ca machasaɱ.

[BJT Page 358]

Kittisaddabbhuggamanaɱ

18. Atha kho bho te cha khattiyā yena mahāgovindo brāhmaṇo tenupasaṅkamiɱsu upasaṅkamitvā mahāgovindaɱ brāmhaṇaɱ etadavocuɱ: "yathā kho bhavaɱ govindo reṇussa rañño sahāyo piyo manāpo appaṭikkūlo, evameva kho bhavaɱ govindo amhākampi sahāyo piyo manāpo appaṭikkūlo. Anusāsatu no bhavaɱ govindo, mā no bhavaɱ govindo anusāsaniyā paccabyākāsī'ti. "Evaɱ bho"ti kho so mahāgovindo brāhmaṇo tesaɱ channaɱ khattiyānaɱ paccassosi. Atha kho bho mahāgovindo brahmaṇo satta ca rājāno khattiye muddhāvasatte rajje anusāsi, satta ca brāhmaṇamahāsāle, satta ca nhātakasatāni mante vācesi.

19. [page 237] atha kho bho mahā govindassa brāhmaṇassa aparena samayena evaɱ kalyāṇo kittisaddo abbhuggañchi" sakkhī mahāgovindo brāhmaṇo brahmānaɱ passati, sakkhī mahāgovindo brāhmaṇo brāhmunā sākaccheti sallapati mantetī'ti. Atha kho bho mahāgovindassa brāhmaṇassa etadahosi: mayhaɱ kho evaɱ kalyāṇo kittisaddo abbhuggato. 1 Sakkhī mahāgovindo brāhmaṇo brahmānaɱ passati sakkhī mahāgovindo brāhmaṇo brahmunā sākaccheti sallapati mantetī'ti. Na kho panāhaɱ brahmānaɱ passāmi na brahmunā sākacchemi, na brahmunā sallapāmi na brahmunā mantemi, sutaɱ kho pana metaɱ brāhmaṇānaɱ vuddhānaɱ mahallakānaɱ ācariyapācariyānaɱ bhāsamānānaɱ: "yo vassike cattāro māse paṭisallīyati karuṇaɱ jhānaɱ jhāyati, so brahmānaɱ passati brahmunā sākaccheti brahmunā sallapati brahmunā mantetī"ti yannūnāhaɱ vassike cattāro māse paṭisallīyeyyaɱ karuṇaɱ jhānaɱ jhāpeyyanti. "

29. Atha kho bho mahāgovindo brāhmaṇo yena reṇu rājā tenupasaṅkami, upasaṅkamitvā reṇuɱ rājānaɱ etadavoca mayhaɱ kho bho evaɱ kalyāṇo kittisaddo abbhuggato, sakkhī mahāgovindo brāhmaṇo brahmānaɱ passati, sakkhī mahāgovindo brāhmaṇo brahmunā sākaccheti sallapati mantetīti. Na kho panāhaɱ bho brāhmanaɱ passāmi, na brahmunā sākacchemi na brahmunā sallapāmi na brahmunā mantemi,

1. Abbhuggacchi - machasaɱ.

[BJT Page 360]

Sutaɱ kho pana metaɱ brāhmaṇānaɱ vuddhānaɱ mahallakānaɱ ācariyapācariyānaɱ bhāsamānānaɱ: yo vassike cattāro māse paṭisallīyati karuṇaɱ jhānaɱ jhāyati, so brahmānaɱ passati buhmunā sākaccheti brahmunā sallapati brahmunā mantetīti. Icchāmahaɱ bho vassike cattāro māse paṭisallīyituɱ, karuṇaɱ jhānaɱ jhāyituɱ, nāmbhi kenaci upasaṅkamitabbo aññatra ekena bhattābhihārenā"ti. "Yassa'dāni bhavaɱ govindo kālaɱ maññatī"ti,

21. [page 238] atha kho so mahāgovindo brāhmaṇo yena te cha khattiyā tenupasaṅkami. Upasaṅkamitvā te cha khattiye etadavoca: mayhaɱ kho bho evaɱ kalyāṇo kittisaddo abbhuggato sakkhī mahāgovindo brāhmaṇo brahmānaɱ passati sakkhī mahāgovindo brāhmaṇo brahmunā sākaccheti sallapati mantetī ti, na kho panāhaɱ bho brahmānaɱ passāmi na brahmunā sākacchemi na brahmunā sallapāmi na brahmunā mantemi. Sutaɱ kho pana metaɱ brāhmaṇānaɱ vuddhānaɱ mahallakānaɱ ācariyapācariyānaɱ bhāsamānānaɱ: yo vassike cattāro māse paṭisallīyati karuṇaɱ jhānaɱ jhāyati, so brahmānaɱ passati brahmunā sākaccheti brahmunā sallapati brahmunā mantetī'ti. Icchāmahaɱ bho vassike cattāro māse paṭisallīyituɱ, karuṇaɱ jhānaɱ jhāyituɱ nāmhi kenaci upasaṅkamitabbo aññatra ekena bhattābhihārenā"ti. 'Yassa'dāni bhavaɱ govindo kālaɱ maññatī'ti.

22. Atha kho bho mahāgovindo brāhmaṇo yena satta ca brāhmaṇamahā sālā sattaca nhātakasatāni tenupasaṅkami. Upasaṅkamitvā satta ca brāhmaṇamahāsāle satta ca nhātakasatāni etadavoca: 'mayhaɱ kho bho evaɱ kalyāṇo kittisaddo abbhuggato. Sakkhī mahāgovindo brāhmaṇo brahmānaɱ passati sakkhī mahāgovindo brāhmaṇo brahmunā sākaccheti sallapati mantetī ti. Na kho panāhaɱ bho brahmānaɱ passāmi na brahmunā sākacchemi na brahmunā sallapāmi na brahmunā mantemi. Sutaɱ kho pana metaɱ brāhmaṇānaɱ vuddhānaɱ mahallakānaɱ ācariyapācariyānaɱ bhāsamānānaɱ: yo vassike cattāro māse paṭisallīyati, karuṇaɱ jhānaɱ jhāyati so brahmānaɱ passati brahmunā sākaccheti brahmunā sallapati brahmunā mantetīti. Tenahi 'bho yathā sute yathāpariyatte mante vitthārena sajjhāyaɱ karotha, aññamaññaɱ ca mante vācetha, icchāmahaɱ bho vassike cattāro māse paṭisallīyituɱ, karuṇaɱ jhānaɱ jhāyituɱ, nāmhi kenaci upasaṅkamitabbo aññatra ekena bhattābhihārenā"ti. "Yassa'dāni bhavaɱ govindo kālaɱ maññatī"ti.

[BJT Page 362]

23. [page 239] atha kho bho mahāgovindo brāhmaṇo yena cattārisā bhariyā sādisiyo tenupasaṅkami, upasaṅkamitvā cattārisā bhariyā sādisiyo etadavoca: "mayhaɱ kho hoti evaɱ kalyāṇo kittisaddo abbhuggato; sakkhi mahā govindo brāhmaṇo brahmānaɱ passati, sakkhī mahāgovindo brāhmaṇo brahmunā sākaccheti sallapati mantetī ti. Na kho panāhaɱ bhotī brahmānaɱ passāmi na brahmunā sākacchemi na brahmunā sallapāmi na brahmunā mantemi. Sutaɱ kho pana metaɱ brāhmaṇānaɱ vuddhānaɱ mahallakānaɱ ācariyapācariyānaɱ bhāsamānānaɱ: yo vassike cattāro māse paṭisallīyati, karuṇaɱ jhānaɱ jhāyatī, so brahmānaɱ passati brahmunā sākaccheti brahmunā sallapati brahmunā mantetī ti. Icchāmahaɱ bhoti vassike cattāro māse paṭisallīyituɱ, karuṇaɱ jhānaɱ jhāyituɱ. Nāmhi kenaci upasaṅkamitabbo aññatra ekena bhattābhihārenā"ti. "Yassa'dāni bhavaɱ govindo kālaɱ maññatī"ti.

24. Atha kho bho mahāgovindo brāhmaṇo puratthimena nagarassa navaɱ santhāgāraɱ kārāpetvā vassike cattāro māse paṭisallīyi, karuṇaɱ jhānaɱ jhāyi. Nāssu'dha koci upasaṅkamati1 aññatra ekena bhattābhihārena. Atha kho bho mahāgovindasasa brāhmaṇassa catunnaɱ māsānaɱ accayena ahu deva ukkaṇṭhanā ahu paritassanā sutaɱ kho pana metaɱ brāhmaṇānaɱ vuddhānaɱ mahallakānaɱ ācariyapācariyānaɱ bhāsamānānaɱ: yo vassike cattāro māse paṭisallīyati karuṇaɱ jhānaɱ jhāyati, so brahmānaɱ passati brahmunā sākaccheti brahmunā sallapati brahmunā mantetīti. Na kho panāhaɱ brahmānaɱ passāmi, na brahmunā sākacchemi, na brahmunā sallapāmi, na brahmunā mantemī ti.

Brahmunā sākacchā
25. Atha kho bho brahmunā sanaɱkumāro mahāgovindassa brāhmaṇassa cetasā cetoparivitakkamaññāya, [page 240] seyyathāpi nāma balavā puriso samiñjitaɱ vā bāhaɱ pasāreyya pasāritaɱ vā bāhaɱ samiñjeyya. Evameva brahmaloke antarahito mahāgovindassa brāhmaṇassa sammukhe pāturahosi. Atha kho bho mahāgovindassa brāhmaṇassa ahudeva bhayaɱ, ahu chambhitattaɱ, ahu lomahaɱso, yathā taɱ adiṭṭhapubbaɱ rūpaɱ disvā. Atha kho bho mahāgovindo brāhmaṇo bhīto saɱviggo lomahaṭṭhajāto brahmānaɱ sanaɱkumāraɱ gāthāya ajjhabhāsi:

1. Upasaṅkami - [PTS]

[BJT Page 364]

"Vaṇṇavā yasavā sirimā ko nu tvamasi mārisa,
Ajānantā taɱ pucchāma kathaɱ jānemu taɱ mayanti. "

"Maɱ ve kumāraɱ jānanti brahmaloke sanantanaɱ
Sabbe jānanti maɱ devā evaɱ govinda jānahī."

"Āsanaɱ udakaɱ pajjaɱ madhupākañca1 brahmuno,
Agghe bhavantaɱ pucchāma agghaɱ kurutu no bhavaɱ"[a]

"Paṭiggaṇhāma te agghaɱ yaɱ tvaɱ govinda bhāsasi,
Diṭṭhadhammahitatthāya samparāya sukhāya ca.
Katāvakāso pucchassu yaɱ kiñcimbhipatthitanti. "

26. Atha kho bho mahāgovindassa brāhmaṇassa etadahosi: "katāvakāso kho'mhi brahmunā sanaṅkumārena. Kinnu kho ahaɱ brahmānaɱ sanaṅkumāraɱ puccheyya, diṭaṭhadhammikaɱ vā atthaɱ samparāyikaɱ vā"ti. [page 241] atha kho bho mahāgovindassa brāhmaṇassa etadahosi: "kusalo kho ahaɱ diṭṭhadhammikānaɱ atthānaɱ, aññepi maɱ diṭṭhadhammikaɱ atthaɱ pucchanti, yannūnāhaɱ brahmānaɱ sanaṅkumāraɱ samparāyikaññeva atthaɱ puccheyyanti. Atha kho bho mahāgovindo brāhmaṇo brahmānaɱ sanaṅkumāraɱ gāthāya ajjhabhāsi:

Pucchāmi brahmānaɱ sanaṅkumāraɱ
Kaṅkhī akaṅkhiɱ paravediyesu,
Katthaṭṭhito kimhi ca sikkhamāno
Pappoti macco amataɱ brahmalokanti. [C]

Hitvā mamattaɱ manujesu brahme
Ekodibhūto karuṇādhimutto, 2
Nirāmagandho virato methunasmā
Ettha ṭhito ettha ca sikkhamāno
Pappoti macco amataɱ brahmalokanti. "[D]

1. Madhupākañca - machasaɱ. 2. Karuṇedhimutto - machasaɱ.
[A.] Āsanamudakaɱ pādyāɱ madhukalpaɱ ca pāyasam pratihṛhṇehi (patigṛhṇehi) brahma agramabhiharā mite āsanamudakā pādyāɱ madhukalpaɱ ca pāyagham (pāyasaɱ) pratigṛhṇami hovinda (govinda) agramabhiharāhi me - mahāvastu. Udakaɱ paṭigaṇhātu no bhavaɱ agghaɱ bhavantaɱ pucchāmi agghaɱ kurutu no bhavaɱ - jātaka 509 dṛṣṭe dharme hitārthaɱ vā samparāyasukhāya vā katāvakāśo pāccheyaɱ yaɱ me manasi prārthitam (mahāvastu)
[C.] Pṛcchāmi brahmaṇaɱ sanatkumāraɱ kāɱkṣī akāɱkṣī paricāriyeṣu kathaɱkaro kintikaro kimācaraɱ prāpnoti manujo mataɱ brahmalokam - mahāvastu
[D.] Hitvā mamatvaɱ manujeṣu brahme ekotibhūto karuṇo viviktaḥ nirāmagandho virato maithunāto prāpnoti manujo mṛtaɱ brahmalokam (mahāvastu)

[BJT Page 366]

27. 'Hitvā mamattatti' ahaɱ bhoto ājānāmi, idhekacco appaɱ vā bhogakkhandhaɱ pahāya mahantaɱ vā bhogakkhandhaɱ pahāya appaɱ vā ñātiparivaṭṭaɱ pahāya mahantaɱ vā ñātiparivaṭṭaɱ pahāya kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajati. Iti hitvā mamattaɱ nāhaɱ bhoto ājānāmi. [PTS Page 242 ']ekodibhūto'ti ahaɱ bhoto ājānāmi. Idhekacco vivittaɱ senāsanaɱ bhajati araññaɱ rukkhamūlaɱ pabbataɱ kandaraɱ giriguhaɱ susānaɱ vanapatthaɱ abbhokāsaɱ palālapuñjaɱ. Iti 'ekodibhūto'ti ahaɱ bhoto ajānāmi. 'Karuṇādhimutto'ti ahaɱ bhoto ājānāmi. Idhekacco karuṇāsahagatena cetasā ekaɱ disaɱ pharitvā viharati, tathā dutiyaɱ, tathā tathiyaɱ, tathā catutthaɱ, iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Iti karuṇādhimuttoti. Ahaɱ bhoto ājānāmi. Āmagandhe ca kho ahaɱ bhoto bhāsamānassa na ajānāmi.

"Ke āmagandhā manujesu brahme
Ete avidvā idha brūhi dhīra,
Kenāvutā vāti pajā kurūrā1
Apāyikā nivutabrahmalokā"ti. [E]

[page 243] kodho mosavajjaɱ nikati ca dobbho2
Kadariyatā atimāno usuyyā,
Icchā vivicchā paraheṭhanā ca
Lobho ca doso ca mado ca moho.

Etesu yuttā anirāmagandhā
Apāyikā nivutabrahmalokāti. [F]

28. 'Yathā kho ahaɱ bhoto āmagandhe bhāsamānassa ājānāmi te na sunimmadayā agāraɱ ajjhāvasatā. Pabbajissāmahaɱ bho agārasmā anagāriyanti. ' 'Yassa'dāni bhavaɱ govindo kālaɱ maññatī'ti.

1. Kurūtu - machasaɱ, kurūru - syā kururaṭṭharu - [PTS]. 2. Dubbho - machasaɱ, dobbho - [PTS]
3. Kaneta - machasaɱ.
[E.] Ke āmagandhā manujesu brahma etaɱ na vinda tad vīra brūhi yenāvṛtā vārivahā kukūlā apāyikā nirvṛtā brahmalokam - mahāvastu.
[F.] Krodho mṛṣavāda kathaɱkathā va. . . . . Atimāno. . . . . Īrṣyā hiɱsā paravādaroṣaṇa. . . Mahāvastu.

[BJT Page 368]

Reṇurājā mantanā
Atha kho bho mahāgovindo brāhmaṇo yena reṇu rājā tenupasaṅkami. Upasaṅkamitvā reṇuɱ rājānaɱ etadavoca: aññaɱ'dāni bhavaɱ purohitaɱ pariyesatu yo bhoto rajjaɱ anusāsissati. Icchāmahaɱ bho agārasmā anagāriyaɱ pabbajituɱ yathā kho pana me sutaɱ brahmuno āmagandhe bhāsamānassa te na sunimmadayā agāraɱ ajjhāvasatā. Pabbajissāmahaɱ bho agārasmā anagāriyanti."

"Āmantayāmi rājānaɱ reṇuɱ bhūmipatiɱ ahaɱ,
Tvaɱ pajānassu rajjena nāhaɱ porohicce rame"[g]

"Sace te ūnaɱ kāmehi ahaɱ paripūrayāmi te,
Yo taɱ hiɱsati vāremi bhūmi senāpati ahaɱ."

Tuvaɱ pitā ahaɱ putto mā no govinda pājahi"[h]
"Na matthi ūnaɱ kāmehi bhiɱsitā me na vijjati.

Amanussavaco sutvā tasmā'haɱ na gahe rame,
[page 244] amanusso kathaɱvaṇṇo kaɱ te atthaɱ abhāsatha. [J]

Yaɱ ca sutvā jahāsi no gehe amhe ca kevale"[j]
"Upavutthassa me pubbe yaṭṭhukāmassa me ghato.

Aggi pajjalito āsi kusapattaparitthato[k]
Tato me brahmā pāturahu brahmālokā sanantano.

So me pañhaɱ viyākāsi taɱ sutvā na gahe rame"[l]
"Saddahāmi ahaɱ bhoto yaɱ tvaɱ govinda bhāsasi.

Amanussavaco sutvā kathaɱ vattetha aññathā[m]
Te taɱ anuvattissāma satthā govinda no bhavaɱ.

Maṇi yathā veḷuriyo akāco vimalo subho,
Evaɱ suddhā carissāma govindasasānusāsane"ti.

[G.] Āmantremi mahārāja reṇu bhūmipate tava pravrajāmi prajahitvā rājyaɱ paurohityaɱ ca me - mahāvastu.
[H.] Sa cedasti ūnaɱ kāmehi vayaɱ te pūrayāma taɱ ko vā bhavantaɱ heṭheti. . . . . . Bhavān pitā vayaɱ putro mā govinda pravrajāhi - mahāvastu.
[I.] Na asti ūnaɱ kāmehi heṭhayitā na vidyati amanuṣyavacanaɱ śrutvā. . . . - Mahāvastu.
[J.] Amanuṣyo kathaɱvarṇo kiɱ vā arthamabhāṣata yasya vācaɱ śrutvā jahāsi asmākaɱ gṛhaɱ ca kevalam - mahāvastu.
[K.] Sarvato ya yaṣṭukāmasya upavustatya me sataḥ aśni prajavālito āsi kuścīraparicchado mahāvastu.
[L.] Tane hammī prādurabhūd brahma loke sanātano yasyāhaɱ vacanaɱ śrutvā jahāmi yuṣamākaɱ gṛhaɱ ca kevalam - mahāvastu.
[M.] Śrad dadhāma vayaɱ bhavato yathā govindo bhāṣati amanuṣyavacanaɱ śrutvā kathaɱ vartema anyathā - mahāvastu.

[BJT Page 370]

"Sace bhavaɱ govindo agārasmā anagāriyaɱ pabbajissati, mayampi agārasmā anagāriyaɱ pabbajissāma. Atha yā te gati sā no gati bhavissatī"ti.

Chakkhattiyāmantanā 28. Atha kho bho mahāgovindo brāhmaṇo yena te cha khattiyā tenupasaṅkami, upasaṅkamitvā te cha khattiye etadavoca: "aññaɱ' dāni bhavanto purohitaɱ pariyesantu, yo bhavantānaɱ rajje anusāsissati. Icchāmahaɱ bho agārasmā anagāriyaɱ pabbajituɱ yathā kho pana me sutaɱ brahmuno āmagandhe bhāsamānassa, te na sunimmadayā agāraɱ ajjhāvasatā. Pabbajissāmahaɱ bho agārasmā anagāriyanti. " Atha kho bho te cha khattiyā ekamantaɱ apakkamma [page 245] evaɱ samacintesuɱ. "Ime kho brāhmaṇā nāma dhanaluddhā, yannūna mayaɱ mahāgovindaɱ brāhmaṇaɱ dhanena sikkheyyāmā"ti. Te mahāgovindaɱ brāhmaṇaɱ upasaṅkamitvā evamāhaɱsu, "saɱvijjati kho bho imesu sattasu rajjesu pahutaɱ sāpateyyaɱ, tato bhoto yāvatakena attho tāvatakaɱ āharīyatanti. "

"Alaɱ bho mamapidaɱ pahūtaɱ sāpateyyaɱ bhavantānaɱ yeva vābhasā tamahaɱ sabbaɱ pahāya agārasmā anagāriyaɱ pabbajissāmi. Yathā kho pana me sutaɱ brahmuno āmagandhe bhāsamānassa, te na sunimmadayā agāraɱ ajjhāvasatā. Pabbajissāmahaɱ bho agārasmā anagāriyanti.

Atha kho bho te cha khattiyā ekamantaɱ apakkamma evaɱ samacintesuɱ: ime kho brāhmaṇā nāma itthiluddhā. Yannūna mayaɱ mahāgovindaɱ brāhmaṇaɱ itthihi sikkheyyāmā ti. Te mahāgovindaɱ brāhmaṇaɱ upasaṅkamitvā evamāhaɱsu: saɱvijjanti kho bho imesu sattasu rajjesu pahutā itthiyo. Tato bhoto yāvatikāhi attho, tāvatikā ānīyyantanti.

"Alaɱ bho, mamapi tā cattārisā bhariyā tādisiyo tā'pāhaɱ sabbā pahāya agārasmā anagāriyaɱ pabbajissāmi. Yathā kho pana me sutaɱ brahmuno āmagandhe bhāsamānassa, te na sunimmadayā agāraɱ ajjhāvasatā. Pabbajissāmahaɱ bho agārasmā anagāriyanti. "

[BJT Page 372]

29. [page 246] sace bhavaɱ govindo agārasmā anagāriyaɱ pabbajissati, mayampi agārasmā anagāriyaɱ pabbajissāma. Atha yā te gati sā no gati bhavissatīti.

"Sace jahatha kāmāni yattha satto puthujjano,
Ārabhavho daḷhā bhotha khantībalasamāhitā

Esa maggo uju maggo esa maggo anuttaro,
Saddhammo sabbhī rakkhito brahmalokūpapattiyā"ti:

30. "Tena hi bhavaɱ govindo satta vassāni āgametu, sattannaɱ vassānaɱ accayena mayampi agārasmā anagāriyaɱ pabbajissāma. Atha yā te gati sā no gati bhavissatī"ti.

"Aticiraɱ kho bho satta vassāni. Nāhaɱ sakkomi bhavante sattavassāni āgametuɱ ko nu kho pana bho jānāti jīvitānaɱ gamanīyo samparāyo mantāyaɱ boddhabbaɱ, kattabbaɱ kusalaɱ caritabbaɱ brahmacariyaɱ, natthi jātassa amaraṇaɱ. Yathā kho pana me sutaɱ brahmuno āmagandho bhāsamānassa te na sunimmadayā agāraɱ ajjhāvasatā. Pabbajissāmahaɱ bho agārasmā anagāriyanti. " "Tena hi bhavaɱ govindo chabbassāni āgametu, chabbassannaɱ vassānaɱ accayena mayampi agārasmā anagāriyaɱ pabbajissāma. Atha yā te gati sā no gati bhavissatī"ti. Tena hi bhavaɱ govindo pañca vassāni āgametu, pañcannaɱ vassānaɱ accayena mayampi agārasmā anagāriyaɱ pabbajissāma. Atha yā te gati sā no gati bhavissatī"ti. Tena hi bhavaɱ govindo cattāri vassāni āgametu, catunnaɱ vassānaɱ accayena mayampi agārasmā anagāriyaɱ pabbajissāma. Atha yā te gati sā no gati bhavissatī"ti. Tena hi bhavaɱ govindo tīṇi vassāni āgametu, tiṇṇaɱ vassānaɱ accayena mayampi agārasmā anagāriyaɱ pabbajissāma. Atha yā te gati sā no gati bhavissatī"ti. Tena hi bhavaɱ govindo dve vassāni āgametu, dvinanaɱ vassānaɱ accayena mayampi agārasmā anagāriyaɱ pabbajissāma. Atha yā te gati sā no gati bhavissatī"ti. Tena hi bhavaɱ govindo ekaɱ vassaɱ āgametu. Ekassa vassassa accayena mayampi agārasmā anagāriyaɱ pabbajissāma. Atha yā te gati sā no gati bhavissatī"ti.

"Aticiraɱ kho bho ekaɱ vassaɱ, nāhaɱ sakkomi [page 247] bhavante ekaɱ vassaɱ āgametuɱ. Ko nu kho pana bho jānāti jīvitānāɱ gamanīyo samparāyo mantāyaɱ boddhabbaɱ. Katabbaɱ kusalaɱ, caritabbaɱ brahmacariyaɱ, natthi jātassa amaraṇaɱ. Yathā kho pana me sutaɱ brahmuno āmagandhe bhāsamānassa, te na sunimmadayā agāraɱ ajjhāvasatā. Pabbajissāmahaɱ bho agārasmā anagāriyanti.

"Tena hi bhavaɱ govindho satta māsāni āgametu. Sattannaɱ mānāsaɱ accayena mayampi agārasmā anagāriyaɱ pabbajissāma. Atha yā te gati sā no gati bhavissatī"ti.

[N.] Sacejjahatha kāmāni yatra raktāḥ pṛthagjanāḥ sastaɱ bhaved dṛḍhībhavatha kṣantībala samāhitā - mahāvastu.
[O.] Eṣa mārgo brahmapure eṣa mārgaḥ sanātanaḥ saddharmaviyibhirākhyāto brahmalokopapattaye - mahāvastu.

[BJT Page 374]

"Aticiraɱ kho bho satta māsāni. Nāhaɱ sakkomi bhavante satta māsāni āgametuɱ. Ko nu kho pana bho jānāti jīvitānaɱ? Gamanīyo samparāyo, mantāya boddhabbaɱ kattabbaɱ kusalaɱ caritabbaɱ buhmacariyaɱ natthi jātassa amaraṇaɱ. Yathā kho pana me sutaɱ brahmuno āmagandhe bhāsamānassa te na sunimmadayā agāraɱ ajjhāvasatā pabbajissāmahaɱ bho agārasmā anagāriyanti."

"Tena hi bhavaɱ govindo cha māsāni āgametu. Cha māsānaɱ accayena mayampi agārasmā anagāriyaɱ pabbajissāma. Atha yā te gati sā no gati bhavissatī"ti. "Tena hi bhavaɱ govindo pañca māsāni āgametu. Pañcannaɱ māsānaɱ accayena mayampi agārasmā anagāriyaɱ pabbajissāma. Atha yā te gati sā no gati bhavissatī"ti. "Tena hi bhavaɱ govindo cattāri māsāni āgametu. Catunnaɱ māsānaɱ accayena mayampi agārasmā anagāriyaɱ pabbajissāma. Atha yā te gati sā no gati bhavissatī"ti. "Tena hi bhavaɱ govindo dve māsāni āgametu. Dvinnaɱ māsānaɱ accayena mayampi agārasmā anagāriyaɱ pabbajissāma. Atha yā te gati sā no gati bhavissatī"ti. "Tena hi bhavaɱ govindo ekaɱ māsaɱ āgametu. Ekamāsassa accayena mayampi agārasmā anagāriyaɱ pabbajissāma. Atha yā te gati sā no gati bhavissatī"ti. "Tena hi bhavaɱ govindo addhamāsaɱ āgametu. Addhamāsassa accayena mayampi agārasmā anagāriyaɱ pabbajissāma. Atha yā te gati sā no gati bhavissatī"ti.

Aticiraɱ kho bho so addhamāso. Nāhaɱ sakkomi bhavante addhamāsaɱ āgametuɱ ko nu kho pana bho jānāti jīvitānaɱ. Gamanīyo samparāyo, mantāya boddhabbaɱ kattabbaɱ kusalaɱ caritabbaɱ brahmacariyaɱ natthi jātassa amaraṇaɱ. Yathā kho pana me sutaɱ brahmuno āmagandhe bhāsamānassa te na sunimmadayā agāraɱ ajjhāvasatā. Pabbajissāmahaɱ bho agārasmā anagāriyanti. "

[page 248] tena hi bhavaɱ govindo sattāhaɱ āgametu, yāva mayaɱ sake puttabhātaro rajjena1 anusāsissāma. Sattāhassa accayena mayampi agārasmā anagāriyaɱ pabbajissāma. Atha yā te gati sā no gati bhavissatī"ti.

"Na ciraɱ kho bho sattāhaɱ, āgamessāmahaɱ bhavante sattāhanti"

Brāhmaṇamahāsālādīnaɱ āmantanā
30. Atha kho bho mahāgovindo brāhmaṇo yena te satta ca brāhmaṇamahāsālā satta ca nahātakasatāni tenupasaṅkami. Upasaṅkamitvā satta ca brāhmaṇamahāsāle satta ca nahātakasatāni etadavoca: aññaɱ'dāni bhavanto ācariyaɱ pariyesantu yo bhavantānaɱ mante vācessati. Icchāmahaɱ bho agārasmā anagāriyaɱ pabbajituɱ yathā kho pana me sutaɱ brahmuno āmagandhe bhāsamānassa te na sunimmadayā agāraɱ ajjhāvasatā. Pabbajissāmahaɱ bho agārasmā anagāriyanti. "

1. Rajje (syā)

[BJT Page 376]

"Mā bhavaɱ govindo agārasmā anagāriyaɱ pabbaji. Pabbajjā bho appesakkhā ca appalābhā ca brahmaññaɱ mahesakkhañca mahālābhañcāti. "Mā bhavanto evaɱ avavuttha "pabbajjā appesakkhā ca appalābhā ca, brahmaññaɱ mahesakkhañca mahālābhañcā"ti. Ko nu kho bho aññatra mayā mahesakkhataro vā mahālābhataro vā? Ahaɱ hi bho etarahi rājā'va raññaɱ, brahmā'va brahmānaɱ, devātā'va gahapatikānaɱ. Tamahaɱ sabbaɱ pahāya agārasmā anagāriyaɱ pabbajissāmi. Yathā kho pana me sutaɱ brahmuno āmagandhe bhāsamānassa, te na sunimmadayā [page 249] agāraɱ ajjhāvasatā. Pabbajissāmahaɱ bho agārasmā anagāriyanti. "Sace bhavaɱ govindo agārasmā anagāriyaɱ pabbajissati, mayampi agārasmā anagāriyaɱ pabbajissāma. Atha yā te gati sā no gati bhavissatī"ti.

Bhariyānaɱ āmantanā
31. Atha kho bho mahāgovindo brāhmaṇo yena cattārisā ca bhariyā sādisiyo tenupasaṅkami. Upasaṅkamitvā cattārisā bhariyā sādisiyo etadavoca: yā bhotīnaɱ icchati sakāni vā ñātikulāni gacchatu, aññaɱ vā bhattāraɱ pariyesatu. Icchāmahaɱ bhoti agārasmā anagāriyaɱ pabbajituɱ. Yathā kho pana me sutaɱ brahmuno āmagandhe bhāsamānassa, te na sunimmadayā agāraɱ ajjhāvasatā. Pabbajissāmahaɱ bhotī agārasmā anagāriyanti. "

"Tvaññeva no ñāti ñātikāmānaɱ, tvaɱ pana bhattā bhattukākāmānaɱ. Sace bhavaɱ govindo agārasmā anagāriyaɱ pabbajissati, mayampi agārasmā anagāriyaɱ pabbajissāma. Atha yā te gati sā no gati bhavissatī"ti.

Mahāgovindapabbajjā
32. Atha kho bho mahāgovindo brāhmaṇo tassa sattāhassa accayena kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbaji. Pabbajitaɱ pana mahāgovindaɱ brāhmaṇaɱ satta ca rājāno khattiyā muddhāvasittā, satta ca brāhmaṇamahāsālā satta ca nahātakasatāni, cattārisā ca bhariyā sādisiyo, anekāni ca khattiyasahassāni, anekāni ca brāhmaṇasahassāni, anekāni ca gahapatisahassāni, anekehi ca itthāgārehi itthikāyo kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā mahāgovindaɱ brāhmaṇaɱ agārasmā anagāriyaɱ pabbajitaɱ anupabbajiɱsu. Tāya sudaɱ bho parisāya parivuto mahāgovindo brāhmaṇo gāmanīgamarājadhānīsu [page 250] cārikaɱ carati. Yaɱ kho pana bho tena samayena mahāgovindo brāhmaṇo gāmaɱ vā nigamaɱ vā upasaṅkamati tattha rājā'va hoti raññaɱ, brahmā'va brāhmaṇānaɱ, devatā'va gahapatikānaɱ.

[BJT Page 378]

Tena kho pana samayena manussā khipanti vā upakkhalanti vā, te evamāhaɱsu: 'namatthu mahāgovindassa brāhmaṇassa, namatthu sattapurohitassā'ti.

33. Mahāgovindo bho brāhmaṇo mettāsahagatena cetasā ekaɱ disaɱ pharitvā vihāsi, tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthaɱ. Iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā vihāsi. Karuṇāsahagatena cetasā ekaɱ disaɱ pharitvā vihāsi, tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthaɱ, iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā vihāsi. Upekkhāsahagatena cetasā ekaɱ disaɱ pharitvā vihāsi, tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthaɱ, iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā vihāsi. Sāvakānañca brahmalokasahabyatāya maggaɱ desesi.

34. Ye kho pana bho tena samayena mahāgovindassa brāhmaṇassa sāvakā sabbena sabbaɱ sāsanaɱ ājāniɱsu, te kāyassa bhedā parammaraṇā sugatiɱ brahmalokaɱ upapajjiɱsu. Ye na sabbena sabbaɱ sāsanaɱ ājāniɱsu, te kāyassa bhedā parammaraṇā appekacce paranimmitavasavattīnaɱ devānaɱ sahabyataɱ upapajjiɱsu, appekacce nimmāṇaratīnaɱ devānaɱ sahabyataɱ upapajjiɱsu. Appekacce tusitānaɱ devānaɱ sahabyataɱ upapajjiɱsu. Appekacce yāmānaɱ devānaɱ [page 251] sahabyataɱ upapajjiɱsu, appekacce tāvatiɱsānaɱ devānaɱ sahabyataɱ upapajjiɱsu, appekacce cātummahārājikānaɱ devānaɱ sahabyataɱ upapajjiɱsu. Ye sabbanihīnaɱ kāyaɱ paripūresuɱ te gandhabbakāyaɱ paripūresuɱ.

Iti kho pana sabbesaɱ yeva tesaɱ kulaputtānaɱ amoghā pabbajjā ahosi avañjhā saphalā saudrayā"ti.

35. "Sarati taɱ bhagavā"ti.

[BJT Page 380]

"Sarāmahaɱ pañcasikha, ahaɱ tena samayena mahāgovindo brāhmaṇo ahosiɱ ahaɱ tesaɱ sāvakānaɱ brahmalokasahabyatāya maggaɱ desesiɱ. Taɱ kho pana me pañcasikha, brahmacariyaɱ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saɱvattati, yāvadeva brahma lokupapattiyā.
Idaɱ kho pana me pañcasikha, brahmacariyaɱ ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saɱvattati, ti katamañca taɱ pañcasikha, brahmacariyaɱ ekanta nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saɱvattati? Ayameva ariyo aṭṭhaṅgiko maggo, seyyathīdaɱ? Sammādiṭṭhi sammā saṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Idaɱ kho taɱ pañcasikha, brahmacariyaɱ ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saɱvattati.

36. Ye kho pana me pañcasikha sāvakā sabbena sabbaɱ sāsanaɱ ājānanti, te āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭheva dhamme sayaɱ [page 252] abhiññā sacchikatvā upasampajja viharanti ye na sabbena sabbaɱ sāsanaɱ ājānanti, te pañcannaɱ orambhāgiyānaɱ saɱññojanānaɱ pari-k-khayā opapātikā honti, tattha parinibbāyino anāvattidhammā tasmā lokā. Ye na sabbena sabbaɱ sāsanaɱ ājānanti, appekacce tiṇṇaɱ saññojanānaɱ pari-k-khayā tanuttā sakadāgāmino honti, sakideva imaɱ lokaɱ rāgadosamohānaɱ āgantvā dukkhantassaɱ karissanti. Ye na sabbena sabbaɱ sāsanaɱ ājānanti appekacce tiṇṇaɱ saññojanānaɱ pari-k-khayā sotāpannā honti avinipātadhammā niyatā sambodhiparāyaṇā. Iti kho pañcasikha, sabbesaɱ yeva imesaɱ kulaputtānaɱ amoghā pabbajjā avañjhā saphalā saudrayā"ti.

Idamavo ca bhagavā, attamano pañcasikho gandhabbaputto bhagavato bhāsitaɱ abhinanditvā anumoditvā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā tatthevantaradhāyī ti.

Mahāgovindasuttaɱ chaṭṭhaɱ.

[BJT Page 382]

7.
[page 253] mahāsamayasuttaɱ

1. Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sakkesu viharati kapivatthusmiɱ mahāvane mahatā bhikkhusaṅghena saddhiɱ pañcamattehi bhikkhusatehi sabbeheva arahantehi. Dasahi ca lokadhātuhi devatā yebhuyyena sannipatitā honti bhagavantaɱ dassanāya bhikkhusaṅghañca. Atha kho catunnaɱ suddhavāsakāyikānaɱ devatānaɱ1 etadahosi:

"Ayaɱ kho bhagavā sakkesu viharati kapilavatthusmiɱ mahāvane mahatā bhikkhusaṅghena saddhiɱ pañcamattehi bhikkhusatehi sabbeheva arahantehi dasahi ca lokadhātūhī devatā yebhuyyena sannipatitā honti bhagavantaɱ dassanāya bhikkhusaṅghañca, yannūna mayampi yena bhagavā tenupasaṅkameyyāma. Upasaṅkamitvā bhagavato santike paccekaɱ gāthaɱ2 bhāseyyāmā"ti.
2. Atha kho tā devatā seyyathāpi nāma balavā puriso samiñjitaɱ3 vā bāhaɱ pasāreyya, pasāritaɱ vā bāhaɱ [page 254] samiñjeyya, 4 evameva suddhāvāsesu devesu antarahitā bhagavato purato pāturahesuɱ, 5 atha kho tā devatā bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhaɱsu, ekamantaɱ ṭhitā kho ekā devatā bhagavato santike imaɱ gāthaɱ abhāsi;

"Mahāsamayo pavanasmiɱ devakāyā samāgatā,
Āgatamha imaɱ dhammasamayaɱ dakkhitāye aparājitasaṅghanti, "

Atha kho aparā devatā bhagavato santike imaɱ gāthaɱ abhāsi;

1. Devānaɱ - [PTS] syā. 2. Paccekagāthaɱ - [PTS] syā. 3. Sammiɱjitaɱ, (sīmu).
4. Sammiɱjeyya (sīmu). 5. Pāturahaɱsu [PTS]

[BJT Page 384]

"Tatra bhikkhavo samādahaɱsu cittamattano ujukamakaɱsu,
Sārathīva nettāni gahetvā indriyāni rakkhanti paṇḍitā"ti.

Atha kho aparā devatā bhagavato santike imaɱ gāthaɱ abhāsi:

Chetvā khīlaɱ chetvā palighaɱ indakhīlaɱ ūhacca1 manejā,
Te caranti suddhā vimalā cakkhumatā sudantā susu nāgā'ti.

[page 255] atha kho aparā devatā bhagavato santike imaɱ gāthaɱ abhāsi:

"Ye keci buddhaɱ saraṇaɱ gatāse na te gamissanti apāyabhūmiɱ2
Pahāya mānusaɱ dehaɱ devakāyaɱ paripūressanti'ti.

3. Atha kho bhagavā bhikkhu āmantesi, "yebhuyyena bhikkhave dasasu lokadhātūsu devatā sannipatitā honti, tathāgataɱ dassanāya bhikkhusaṅghañca, ye pi te bhikkhave ahesuɱ, atītamaddhānaɱ arahanto sammāsambuddhā, tesampi bhagavantānaɱ etaɱparamā3 yeva devatā sannipatitā ahesuɱ seyyathāpi mayhaɱ etarahi. Ye pi te bhikkhave bhavissanti anāgatamaddhānaɱ arahanto sammāsambuddhā, tesampi bhagavantānaɱ etaɱparamā yeva devatā sannipattā bhavissanti, seyyathāpi mayhaɱ etarahi. Ācikkhissāmi bhikkhave devakāyānaɱ nāmāni, kittayissāmi bhikkhave devakāyānaɱ nāmāni, desissāmi bhikkhave devakāyānaɱ nāmāni. Taɱ suṇātha sādhukaɱ manasikarotha bhāsissāmi"ti. "Evambhante"ti kho te bhikkhū bhagavato paccassosuɱ bhagavā etadavoca:

4. Silokamanukassāmi yattha bhummā tadassitā,
Ye sītā girigabbharaɱ4 pahitattā samāhitā.

Puthū sīhā'va sallīnā lomahaɱsāhisambhuno,
Odātamanasā suddhā vippasannā manāvilā. 5

[page 256] bhiyyo pañcasate ñatvā vane kāpilavatthave,
Tato āmattayī satthā sāvake sāsane rate.

Devakāyā abhikkantā te vijānātha bhikkhavo.
Te ca ātappamakaruɱ sutvā buddhassa sāsanaɱ.

1. Uhacca (kam). 2. Apāyaɱ (sīmu. ). 3. Etaparamā (sī. ) 4. Gabbhāraɱ (sīmu. ). 5. Vippasannamanāvilā (machasaɱ [PTS]

[BJT Page 386]

Tesaɱ pāturahu ñāṇaɱ amanussāna dassanaɱ,
Appeke satamaddakkhuɱ sahassaɱ atha sattariɱ.
Sataɱ eke sahassānaɱ amanussānamaddasuɱ,
Appeke'nantamaddakkhuɱ disā sabbā phuṭā ahu. 1

5. Tañca sabbaɱ abhiññāya vavatthitvāna 2 cakkhumā,
Tato āmantayī satthā sāvake sāsane rate.

"Devakāyā abhikkantā te vijānātha bhikkhavo,
Ye vo'haɱ kittayissāmi girāhi anupubbaso.

Sattasahassā te yakkhā bhummā kāpilavatthavā,
Iddhimanto jutīmanto vaṇṇavanto yasassino.
Modamānā abhikkāmuɱ bhikkhūnaɱ samitiɱ vanaɱ,

Cha sahassā hemavatā yakkhā nānattavaṇṇino.
Iddhimanto jutīmanto vaṇṇavanto yasassino,
Modamānā abhikkāmuɱ bhikkhūnaɱ samitiɱ vanaɱ,

6. Sātāgirā tisahassā yakkhā nānattavaṇṇino
Iddhimanto jutīmanto vaṇṇavanto yasassino,
Modamānā abhikkāmuɱ bhikkhūnaɱ samitiɱ vanaɱ,

Iccete soḷasahassā yakkhā nānattavaṇṇino
Iddhimanto jutīmanto vaṇṇavanto yasassino,
Modamānā abhikkāmuɱ bhikkhūnaɱ samitiɱ vanaɱ,

[page 257] vessāmittā pañcasatā yakkhā nānattavaṇṇino
Iddhimanto jutīmanto vaṇṇavanto yasassino,
Modamānā abhikkāmuɱ bhikkhūnaɱ samitiɱ vanaɱ,

Kumbhīro rājagahiko vepullassa nivesanaɱ[a]
Bhiyyo naɱ satasahassaɱ yakkhānaɱ payirupāsati
Kumbhīro rājagahiko sopāga samitiɱ vanaɱ.

7. Purimañca disaɱ rājā dhataraṭṭho pasāsati[b] gandhabbānaɱ ādhipati mahārājā yasassi so.

[A.] Kumbhīra yakṣo rājagṛhe vipule' smin naivāsikaḥ
Bhūyaḥ śata sahasrāṇa yakṣāḥ paryupāsyate (mahāmāyurī vidyā)
[B.] Pūrveṇadhṛtarāṣṭra satu dakṣiṇena virūḍhakaḥ
Paścimena virūpākṣaḥ kuberaścottarāɱdisā (mahāvastu)
1. Ahuɱ (machasaɱ). 2. Avekkhitvāna (ṭīkā)

[BJT Page 388]

Puttā pi tassa bahavo indanāmā mahabbalā
Iddhimanto jutīmanto vaṇṇavanto yasassino,
Modamānā abhikkāmuɱ bhikkhūnaɱ samitiɱ vanaɱ.
Dakkhiṇañca disaɱ rājā virūḷho taɱ pasāsati
Kumbhaṇḍānaɱ adhipati mahārājā yasassi so.

Puttā pi tassa bahavo indanāmā mahabbalā
Iddhimanto jutīmanto vaṇṇavanto yasassino,
Modamānā abhikkāmuɱ bhikkhūnaɱ samiti vanaɱ.

Pacchimañca disaɱ rājā virūpakkho pasāsati
Nāgāṇañca adhipati mahārājā yasassi so.

Puttā pi tassa bahavo indanāmā mahabbalā
Iddhimanto jutimanto vaṇṇavanto yasassino, *
Modamānā abhikkāmuɱ bhikkhūnaɱ samiti vanaɱ.

Uttarañca disaɱ rājā kuvero taɱ pasāsati
Yakkhānañca adhipati mahārājā yasassiso.

[page 258] puttā pi tassa bahavo indanāmā mahabbalā
Iddhimanto jutimanto vaṇṇavanto yasassino,
Modamānā abhikkāmuɱ bhikkhūnaɱ samiti vanaɱ.

8. Purimaɱ disaɱ dhataraṭṭho dakkhiṇena virūḷhako, pacchimena virūpakkho kuvero uttaraɱ disaɱ.

Cattāro te mahārājā samantā caturo disā
Ddallamānā aṭṭhaɱsu vane kāpilavatthave.
Tesaɱ māyāvino dāsā āguɱ vañcanikā saṭhā
Māyā kuṭeṇḍu veṭeṇḍu viṭucca viṭuḍo saha

Candano kāmaseṭṭhā ca kinnīghaṇḍu nighaṇḍu ca,
Panādo opamañño ca devasūto ca mātalī,
Vittaseno ca gandhabbo naḷo rājā janesabho1

Āguɱ pañcasikho ceva timbaru suriyavaccasā
Ete caññe ca rājāno gandhabbā saha rājuhi,
Modamānā abhikkāmuɱ bhikkhūnaɱ samitiɱ vanaɱ.

1. Janosabho (syā)

[BJT Page 390]

Athāguɱ1 nābhasā nāgā vesālā saha tacchakā
Kambalassatarā āguɱ2 pāyāgā saha ñātihi.

Yāmunā dhataraṭṭho ca āguɱ3 nāgā yasassino
Erāvaṇo mahānāgo sopāga samitiɱ vanaɱ.

10. Ye nāgarāje sahasā haranti
Dibbā dijā pakkhi visuddhacakkhu, [page 259] vehāsayā4 te vanamajjhapattā
Citrā supaṇṇā iti tesaɱ nāmāni 5.

Abhayaɱ tadā nāgarājānamāsi
Supaṇṇato khemamakāsi buddho,
Saṇhāhi vācāhi upavhayantā
Nāgā supaṇṇā saraṇamagaɱsu 6 buddhaɱ.

11. Jitā vajirahatthena samuddaɱ asurā sitā bhātaro vāsavassete iddhimanto yasassino.

Kālakañchā mahābhismā7 asurā dānaveghasā
Vepacitti sucittī ca pahārādo namuci saha.

Satañca baliputtānaɱ sabbe verocanāmakā
Sannayahitvā baliɱ senaɱ8 rāhubhaddamupāgamuɱ,
'Samayo' dāni bhaddante bhikkhūnaɱ samitaɱ vanaɱ'.

12. Āpo ca devā paṭhavī ca tejo vāyo tadāgamuɱ
Varuṇā vāruṇā9 devā some ca yasasā saha.
Mettākaruṇākāyikā āguɱ devā yasassino.

Dasete dasadhā kāyā sabbe nānattavaṇṇino.
Iddhimanto jutimanto vaṇṇavanto yasassino
Modamānā abhikkāmuɱ bhikkhūnaɱ samitiɱ vanaɱ

13. Veṇhū ca devā10 sahalī ca asamā ca duve yamā
Candassūpanisā devā candamāguɱ purakkhatvā.

1. Athāgu. (Sīmu). 2. Āgu. (Sī). 3. Āgū (machasaɱ). 4. Vehāsayā (machasaɱ). 5. Nāmaɱ (machasaɱ). 6. Saraṇamakaɱsu (machasaɱ). 7. Mahābhiɱsā [PTS]. 8. Balisenaɱ. (Machasaɱ), balīsenaɱ (syā). 9. Vāraṇā (machasaɱ).
10. Veṇhū devā ca. (Machasaɱ)

[BJT Page 392]

Suriyassūpanisā1 devā suriyamāguɱ2 purakkhatvā
Nakkhattāni purakkhatvā āguɱ mandavalāhakā

[page 260] vasūnaɱ vāsavo seṭṭho sakkopāga3 purindado.

Dasete dasadhā kāyā sabbe nānattavaṇṇino
Iddhimanto jutimanto vaṇṇavanto yasassino
Modamānā abhikkāmuɱ bhikkhūnaɱ samitiɱ vanaɱ.

14. Athāguɱ sahabhū devā jalamaggi sikhāriva
Ariṭṭhakā ca rojo ca ummāpupphanibhāsino.

Varuṇā saha dhammā ca accutā ca anejakā
Sūleyya rucirā āguɱ āguɱ vāsavanesino.

Dasete dasadhā kāyā sabbe nānattavaṇṇino
Iddhimanto jutimanto vaṇṇavanto yasassino,
Modamānā abhikkāmuɱ bhikkhūnaɱ samitiɱ vanaɱ.

15. Samānā mahāsamānā4 mānusā mānusuttamā
Khiḍḍāpadūsikā āguɱ āguɱ manopadūsikā.

Athāguɱ harayo devā ye ca lohitavāsino
Pāragā mahāpāragā āguɱ devā yasassino.

Dasete dasadhā kāyā sabbe nānattavaṇṇino
Iddhimanto jutimanto vaṇṇavanto yasassino,
Modamānā abhikkāmuɱ bhikkhūnaɱ samitiɱ vanaɱ.

16. Sukkā karamhā5 aruṇā āguɱ vekhanasā6 saha
Odātagayhā pāmokkhā āguɱ devā vicakkhaṇā.

Sadāmattā hāragajā missakā ca yasassino
Thanayaɱ āga pajjanto7 yo disā abhivassati.

Dasete dasadhā kāyā sabbe nānattavaṇṇino
Iddhimanto jutimanto vaṇṇavanto yasassino,
Modamānā abhikkāmuɱ bhikkhūnaɱ samitiɱ vanaɱ.

17. [page 261] khemiyā tusitā yāmā kaṭṭhakā ca yasassino
Lambitakā lāmaseṭṭhā jotināmā ca āsavā,
Nimmāṇaratino āguɱ athāguɱ paranimmitā.

Dasete dasadhā kāyā sabbe nānattavaṇṇino
Iddhimanto jutimanto vaṇṇavanto yasassino,
Modamānā abhikkāmuɱ bhikkhūnaɱ samitiɱ vanaɱ.

1. Suriyassūpanisā - machasaɱ. 2. Suriyamāguɱ - machasaɱ. 3. Sakkopāgā - machasaɱ. 4. Mahāsamanā - machasaɱ. 5. Karumbhā - sīmu, syā [PTS. 6.] Veghanasā - machasaɱ. 7. Pajjunno - machasaɱ. Sīmu. [PTS]

[BJT Page 394]

18. Saṭṭhete devanikāyā sabbe nānattavaṇṇino,
Nāmatvayena āgañchuɱ1 ye caññe sadisā saha.

Pavutthajātimakhīlaɱ2 oghatiṇṇamanāsavaɱ,
Dakkhemoghataraɱ nāgaɱ candaɱ va asitātigaɱ

Subrahmā paramatto3 ca puttā iddhimato saha,
Sanaṅkumāro tisso ca sopāga samitiɱ vanaɱ,

Sahassaɱ brahmalokānaɱ mahābrahmābhitiṭṭhati,
Upapanno jutimanto bhismākāyo yasassi so.

Dasettha issarā āguɱ paccekavasavattino,
Tesañca majjhato āga hārito parivārito.

19. Te ca sabbe abhikkante sainde4 deve sabrahmake,
Mārasenā abhikkāmuɱ5 passa kaṇhassa mandiyaɱ.

[PTS Page 262 ']
Etha gaṇhatha bandhatha rāgena bandhamatthu vo,
Samantā parivāretha mā vo muñcittha koci naɱ'.

Iti tattha mahāseno kaṇhasenaɱ apesayi,
Pāṇinā thālamāhacca saraɱ katvāna bheravaɱ.

20. Yathā pāvussako megho thanayanto savijjuko.
Tadā so pacucadāvatti saṅkuddho asayaɱvasī.

Tañca sabbaɱ abhiññāya vavatthitvāna cakkhumā
Tato āmantayī satthā sāvake sāsane rate
Mārasenā abhikkantā te vijānātha bhikkhavo.

Teca ātappamakaruɱ sutvā buddhassa sāsanaɱ
Vītarāgehapakkāmuɱ nesaɱ lomampi iñjayuɱ.

Sabbe vijitasaṅgāmā bhayātītā yasassino
Modanti saha bhūtehi sāvakā te janesutā"ti.

Mahāsamayasuttaɱ samattaɱ.

1. Āgañju. Sīmu, syā, [PTS. 2.] Pavuṭṭhajātimakhīlaɱ - machasaɱ. Pavutthajātiɱ akhilaɱ - sīmu. [PTS]
3. Paramattho - kā. 4. Sīnde - syā. 5. Abhikkāmi - machasaɱ.

[BJT Page 396]

8.
[page 263] sakkapañha suttaɱ

Evaɱ me sutaɱ ekaɱ samayaɱ bhagavā magadhesu viharati, pācīnato rājagahassa ambasaṇḍā nāma brāhmaṇagāmo, tassuttarato vediyake pabbate indasālaguhāyaɱ. Tena kho pana samayena sakkassa devānamindassa ussukkaɱ udapādi bhagavantaɱ dassanāya. Atha kho sakkassa devānamindassa etadahosi: kahaɱ nu kho bhagavā etarahi viharati ahaɱ sammāsambuddhoti. Addasā kho sakko devānamindo bhagavantaɱ magadhesu viharantaɱ, pācīnato rājagahassa ambasaṇḍā nāma brāhmaṇagāmo, tassuttarato vediyake pabbate indasālaguhāyaɱ. Disvāna deve tāvatiɱse āmantesi: ayaɱ mārisā bhagavā magadhesu viharati pācīnato rājagahassa ambasaṇḍā nāma brāhmaṇagāmo tassuttarato vediyake pabbate indasālaguhāyaɱ. Yadi pana mārisā mayaɱ taɱ bhagavantaɱ dassanāya upasaṅkameyyāma arahantaɱ sammāsambuddhanti. Evaɱ bhaddantavāti kho devā tāvatiɱsā sakkassa devānamindassa paccassosuɱ.

2. Atha kho sakko devānamindo pañcasikhaɱ gandhabbadevaputtaɱ1 āmantesi: [page 264] ayaɱtāna pañcasikha bhagavā magadhesu viharati, pācīnato rājagahassa ambasaṇḍā nāma brāhmaṇagāmo, tassuttarato vediyake pabbate indasālaguhāyaɱ. Yadi pana tāta pañcasikha mayaɱ taɱ bhagavantaɱ dassanāya upasaṅkameyyāma arahantaɱ sammāsambuddhanti". "Evaɱ bhaddantavā'ti kho pañcasikho gandhabbadevaputto sakkassa devānamindassa paṭissutvā beluvapaṇḍuɱ vīṇaɱ ādāya sakkassa devānamindassa anucariyaɱ upāgami. Atha kho sakko devānamindo devehi tāvatisehi parivuto pañcasikhena gandhabbadevaputtena purakkhato. Seyyathāpi nāma balavā puriso samiñjitaɱ vā bāhaɱ pasāreyya pasāritaɱ vā bāhaɱ samiñjeyya, evameva devesu tāvatiɱsesu antarahito magadhesu pācīnato rājagahassa. Ambasaṇḍā nāma brāhmaṇagāmo, tassuttarato vediyake pabbate paccuṭṭhāsi.

1. Gandhabbaputtaɱ - syā.

[BJT Page 398]

3. Tena kho pana samayena vediyako pabbato atiriva obhāsajāto hoti ambasaṇḍā ca brāhmaṇagāmo, yathā taɱ devānaɱ devānubhāvena. Apissudaɱ parito gāmesu manussā evamāhaɱsu: ādittassu nāmajja vediyako pabbato jhāyatissu1 nāmajja vediyako pabbato, jalatissu 2 nāmajja vediyako pabbato, kiɱsu nāmajja vediyako pabbato atiriva obhāsajāto ambasaṇḍā ca brāhmaṇagāmo"ti saɱviggā lomahaṭṭhajātā ahesuɱ. Atha kho sakko devānamindo pañcasikhaɱ gandhabbadevaputtaɱ āmantesi: [page 265] durupasaṅkamā kho tāta pañcasikha tathāgatā mādisena, jhāyi jhānaratā, tadantarapaṭisallīnā3. Yadi pana tvaɱ tāta pañcasikha bhagavantaɱ paṭhamaɱ pasādeyyāsi, tayā tāta paṭhamaɱ pasāditaɱ pacchā mayaɱ taɱ bhagavantaɱ dassanāya upasaṅkameyyāma arahantaɱ sammāsambuddhanti. " "Evaɱ bhaddantavā"ti kho pañcasikho gandhabbadevaputto sakkassa devānamindassa paṭissutvā beluvapaṇḍuvīṇaɱ4 ādāya yena indasālaguhā tenupasaṅkami. Upasaṅkamitvā ettāvatā me bhagavā neva atidūre bhavissati na accāsanena saddañca me sossatī'ti ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhito kho pañcasikho gandhabbadeva putto beluvapaṇḍuvīṇaɱ assāvesi. Imā ca gāthā abhāsi buddhupasaɱhitā dhammupasaɱhitā saṅghupasaɱhitā arahantupasaɱhitā kāmūpasaɱhitā:
4. Vande te pitaraɱ bhadde timbaruɱ suriyavaccase,
Yena jātā'si kalyāṇī ānandajananī mama.

Vāto'va sedataɱ5 kanto pānīyaɱ'ca pipāsato,
Aṅgīrasī piyāme'si dhammo arahatāmiva.

[page 266] āturasseva bhesajjaɱ bhojanaɱ'va jighacchato,
Parinibbāpaya maɱ bhadde jalannamīva cārinā.

1. Jhāyatīsū (machasaɱ), jhāyatassu (syā). 2. Jalatīsu (machasaɱ), jalatassu (syā) jalitassu [PTS]. 3. Tadantarā paṭisallīnā(machasaɱ), tadantaraɱ (syā, kā, [PTS]. 4.Veḷuvapaṇḍuvīṇā - (syā). 5. Sedanaɱ, [PTS]

[BJT Page 400]

Sītodakaɱ1 pokkharaṇiɱ yuttaɱ2 kiñjakkhareṇunā,
Nāgo ghammābhitatto'va ogāhe te thanūdaraɱ.

Accaṅkusoca nāgo'va jitamme tuttatomaraɱ,
Kāraṇaɱ nappajānāmi sammatto lakkhaṇūruyā.

Tayi gedhitacitto'smi cittaɱ vipariṇāmitaɱ,
Paṭigantuɱ na sakkomi vaṅkaghasto'va ambujo.

Vāmuru saja maɱ bhadde saja maɱ mandalocane,
Palissaja maɱ kalyāṇi etamme abhipatthitaɱ.

Appako vata me santo kāmo vellitakesiyā,
Anekabhāvo3 samapādi4 arahante'va dakkhiṇā.

Yamme atthi kataɱ puññaɱ arahantesu tādisu, tamme sabbaṅgakalyāṇi tayā saddhiɱ vipaccitaɱ.

[page 267] yamme atthi kataɱ puññaɱ asmiɱ paṭhavimaṇḍale,
Tamme sabbaṅgakalyāṇi tayā saddhiɱ vipaccataɱ.

Sakyaputto'va jhānena ekodi nipako sato,
Amataɱ muni jigiɱsāno tamahaɱ suriyavaccase.

Yathāpi muni nandeyya patvā sambodhimuttamaɱ.
Evaɱ nandeyyaɱ kalyāṇi missībhāvaṅgato tayā.

Sakko ce me varaɱ dajjā tāvatiɱsānamissaro, [a]
Tāhaɱ bhadde vareyyāhe evaɱ kāmo daḷho mama.

Sālaɱ'ca na ciraɱ phullaɱ pitaraɱ te sumedhase,
Vandamāno namassā'mi yassāsetādisī pajā ti.

1. Sītodakiɱ - sīmu, [PTS], 2. Yutaɱ - sīmu, [PTS], 3. Anekabhāgo, [PTS]
4. Samapāda, [PTS]. [A] śatraśva (śakraś ca) me varaɱ dadyāt trayastriɱśānamīśvaraḥ (mahāvastu)

[BJT Page 402]

5. Evaɱ vutte bhagavā pañcasikhaɱ gandhabbadevaputtaɱ etadavoca: 'saɱsandati kho te pañcasikha tantissaro gītassarena gītassaro ca tantissarena. Na ca pana te pañcasikha tantissaro gītassaraɱ ativattati. Gītassaro ca tantissaraɱ. Kadā saɱyūḷha pana te pañcasikha imā gāthā buddhupasaɱhitā dhammupasaɱhitā, saṅghupasaɱhitā arahantupasaɱhitā kāmūpapasaɱhitā'ti.

Ekamidāhaɱ bhante samayaɱ bhagavā uruvelāyaɱ viharati najjā nerañjarāya tīre ajapālanigrodhamūle [page 268] paṭhamābhisambuddho. Tena kho panāhaɱ bhante samayena bhaddānāma suriyavaccasā timbaruno gandhabbarañño dhītā tambhikaṅkhāmi, sā kho pana bhante bhaginī parakāminī hoti. Sikhaṇḍī nāma mātalissa saṅgāhakassa putto tamabhikaṅkhati. Yato kho ahaɱ bhante taɱ bhaginiɱ nālatthaɱ kenaci parayāyena, athāhaɱ beluvapaṇḍuvīṇaɱ ādāya yena timbaruno gandhabbarañño nivesanaɱ tenupasaṅkamiɱ. Upasaṅkamitvā beluvapaṇḍuvīṇaɱ assāvesiɱ, imā ca gāthāyo abhāsiɱ buddhupasaɱhitā dhammupasaɱhitā saṅghupasaɱhitā arahantupasaɱhitā kāmūpasaɱhitā.

Vande te pitaraɱ bhadde timbaruɱ suriyavaccase, yena jātāsi kalyāṇi ānanda jananī mama. Vāto'va sedataɱ kanto pānīyaɱ'ca pipāsato,
Aṅgīrasī piyāme'si dhammo arahatāmica.

Āturasseva bhesajjaɱ bhojanaɱ'va jighacchato,
Parinibbāpaya maɱ bhadde jalannamīva cārinā.

Sītodakaɱ pokkharaṇiɱ yuttaɱ kiñjakkhareṇunā,
Nāgo ghammābhitatto'va ogāhe te thanūdaraɱ.

Accaṅkusoca nāgo'va jitamme tuttatomaraɱ,
Kāraṇaɱ nappajānāmi sammatto lakkhaṇūruyā.

Tayi gedhitacitto'smi cittaɱ vipariṇāmitaɱ,
Paṭigantuɱ na sakkomi vaṅkaghasto'va ambujo.

Vāmuru saja maɱ bhadde saja maɱ mandalocane,
Palissaja maɱ kalyāṇi etamme abhipatthitaɱ.

Appako vata me santo kāmo vellitakesiyā,
Anekabhāvo samapādi arahante'va dakkhiṇā.

Yamme atthi kataɱ puññaɱ arahantesu tādisu, tamme sabbaṅgakalyāṇī tayā saddhiɱ vipaccataɱ
Yamme atthi kataɱ puññaɱ asmiɱ paṭhavimaṇḍale,
Tamme sabbaṅgakalyāṇi tayā saddhiɱ vipaccataɱ.

Sakyaputto'va jhānena ekodi nipako sato,
Amataɱ muni jigiɱsāno tamahaɱ suriyavaccase.

Yathāpi muni nandeyya patvā sambodhimuttamaɱ.
Evaɱ nandeyyaɱ kalyāṇi missībhāvaṅgato tayā.

Sakko ce me varaɱ dajjā tāvatiɱsānamissaro, [a]
Tāhaɱ bhadde vareyyāhe evaɱ kāmo daḷho mama.

Sālaɱ'ca na ciraɱ phullaɱ pitaraɱ te sumedhase,
Vandamāno namassā'mi yassāsetādisī pajā ti.

6. Evaɱ vutte bhante bhaddā suriyavaccasā maɱ etadavoca: na kho me mārisa so bhagavā sammukhā diṭṭho. Api ca suto yeva me so bhagavā devānaɱ tāvatiɱsānaɱ sudhammāyaɱ sabhāyaɱ upanaccantiyā, yato kho tvaɱ mārisa taɱ bhagavantaɱ kittesi hotu no ajja samāgamoti. [PTS Page 269 '@]sā yeva no bhante tassā bhaginiyā saddhiɱ samāgamo ahosi, na ca dāni tato pacchā"ti.

Atha kho sakkassa devānamindassa etadahosi: paṭisammodati kho pañcasikho gandhabbadevaputto bhagavatā, bhagavā ca pañcasikhenā"ti.

[BJT Page 404]

7. Atha kho sakko devānamindo pañcasikhaɱ gandhabbadevaputtaɱ āmantesi: abhivādehi metthaɱ tāta pañcasikha bhagavantaɱ: sakko bhante devānamindo sāmacco saparijano bhagavato pāde sirasā vandatī'ti.

'Evaɱ bhaddantavā'ti kho pañcasikho gandhabbadevaputto sakkassa devānamindassa paṭissutvā bhagavantaɱ abhivādesi: 'sakko bhante devānamindo sāmacco saparijano bhagavato pāde sirasā vandatī'ti.

'Evaɱ sukhī hotu pañcasikha sakko devānamindo sāmacco saparijano, sukhakāmā hi devā manussā asurā nāgā gandhabbā, ye caññe santi puthukāyā'ti.

Evañca pana tathāgatā evarūpe mahesakkhe yakkhe abhivadanti.
8. Abhivadito sakko devānamindo bhagavatā indasālaguhaɱ pavisitvā bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Devā pi tāvatiɱsā indasālaguhaɱ pavisitvā bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhaɱsu. Pañcasikhopi gandhabbadevaputto indasālaguhaɱ pavisitvā bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhāsi.

Tena kho pana samayena indasālaguhā visamā santī samā samapādi, sambādhā santī urundāsamapādī. Andhakāro guhāyaɱ antaradhāyī, āloko udapādi yathā taɱ [page 270] devānaɱ devānubhāvena.

Atha kho bhagavā sakkaɱ devānamindaɱ etadavoca: 'acchariyamidaɱ āyasmato kosiyassa abbhutamidaɱ āyasmato [C1] kosiyassa tāva bahukiccassa bahukaraṇīyassa yadidaɱ idhāɱ gamananti. '

Cirappatikāhaɱ bhante bhagavantaɱ dassanāya upasaṅkamitukāmo. Api ca devānaɱ tāvatiɱsānaɱ kehici kehici kiccakaraṇīyehi byāvaṭo evāhaɱ nāsakkhiɱ bhagavantaɱ dassanāya upasaṅkamituɱ. Ekamidaɱ bhante samayaɱ bhagavā sāvatthiyaɱ viharati saḷalāgārake. Atha khvāhaɱ bhante sāvatthiɱ agamāsiɱ bhagavantaɱ dassanāya. Tena kho pana bhante samayena bhagavā aññatarena samādhinā nisinno hoti.

[BJT Page 406]

Bhuñjatī nāma vessavaṇassa mahārājassa paricārikā bhagavantaɱ paccupaṭṭhitā hoti pañjalikā namassamānā athakhvāhaɱ bhante bhuñjatiɱ etadavocaɱ: "abhivādehi me tvaɱ bhagini bhagavantaɱ, sakko bhante devānamindo sāmacco saparijano bhagavato pāde sirasā vandatī"ti. Evaɱ vutte bhante sā bhuñjatī maɱ etadavoca: 'akālo kho mārisa bhagavantaɱ dassanāya, paṭisallīno bhagavā'ti. [page 271] "tena hi bhagini yadā bhagavā tamhā samādhimhā vuṭṭhito hoti atha mama vacanena bhagavantaɱ abhivādehi. Sakko bhante devānamindo sāmacco saparijano bhagavato pāde sirasā vandatī"ti.

"Kaccī me sā bhante bhaganī bhagavantaɱ abhivādesi, sarati bhagavā tassā bhaginiyā vacananti?" "Abhivādesi maɱ sā devānaminda bhaginī, sarāmahaɱ tassā bhaginiyā vacanaɱ. Api cāhaɱ āyasmato ca nemisaddena tamhā samādhimhā vuṭṭhito"ti.

"Ye te bhante devā amhehi paṭhamataraɱ tāvatiɱsakāyaɱ upapannā, tesaɱ me sammukhā sutaɱ sammukhā paṭiggahītaɱ: "yadā tathāgatā loke uppajjanti arahanto sammāsambuddhā, dibbā kāyā paripūranti hāyanti asurakāyā'ti. Taɱ me idaɱ bhante sakkhidiṭṭhaɱ yato tathāgato loke uppanno arahaɱ sammā sambuddho, dibbā kāyā paripūranti, hāyanti asurakāyā ti. Idheva bhante kapilavatthusmiɱ gopikā nāma sakyadhitā ahosi buddhe pasannā dhamme pasannā saṅghe pasannā sīlesu paripūrakārīni. Yā itthittaɱ virājetvā purisattaɱ bhāvetvā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapannā devānaɱ tāvatiɱsānaɱ sahabyataɱ amhākaɱ puttattaɱ ajjhupagatā. Tatrapi naɱ evaɱ jānantī 'gopako devaputto gopako devaputto'ti.

9. Aññe pi bhante tayo bhikkhu bhagavati brahmacariyaɱ caritvā hīnaɱ gandhabbakāyaɱ upapannā. Te pañcahi kāmaguṇehi samappitā samaṅgibhūtā paricārayamānā amhākaɱ upaṭṭhānamāgacchanti amhākaɱ pāricariyaɱ. Te amhākaɱ upaṭṭhānamāgate amhākaɱ pāricāriyaɱ gopako nāma devaputto [page 272] paṭicodesi: "kutomukhā nāma tumhe mārisā tassa bhagavato dhammaɱ assutthā ahaɱ hi nāma itthikā samāna buddhe pasannā dhamme pasananā saṅghe pasannā sīlesu paripūrakārinī itthittaɱ virājetvā purisattaɱ bhāvetvā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapannā devānaɱ tāvatiɱsānaɱ sahabyatā. Sakkassa devānamindassa puttattaɱ ajjhupagatā.

[BJT Page 408]

Idhāpi maɱ evaɱ jānanti gopako devaputto gopako devaputtoti. Tumhe pana mārisā bhagavatī brahmacariyaɱ caritvā hīnaɱ gandhabbakāyaɱ upapannā duddiṭṭharūpaɱ vata bho addasāma ye mayaɱ addasāma sahadhammike hīnaɱ gandhabbakāyaɱ upapanne'ti". Tesaɱ bhante gopakena devaputtena paṭicoditānaɱ dve devā diṭṭheva dhamme satiɱ paṭilabhiɱsu kāyaɱ brahmapurohitaɱ, eko pana devo kāme ajjhāvasi.

10. "Upāsikā cakkhumato ahosiɱ nāmampi mayhaɱ ahu gopikā ti,
Buddhe ca dhamme abhippasannā saṅghañcupaṭṭhāsiɱ pasannacittā.

Tasseva buddhassa sudhammatāya sakkassa puttomhi mahānubhāvo,
Mahājutīko tidivūpapanto jānanti maɱ idhāpi gopako ti.

Athaddasaɱ bhikkhavo diṭṭhapubbe gandhabbakāyūpagate' vahīne. Imehi te gotamasāvakā se ye ca mayaɱ pubbe manussabhūtā.

Annena pānena upaṭṭhahimhā pādūpasaɱgayha sake nivesane,
[page 273] kutomukhā nāma ime bhavanto buddhassa dhammāni paṭiggahesuɱ.

Paccattaɱ veditabbo hi dhammo sudesito cakkhumatānubuddho,
Ahaɱ hi tumheva upāsamāno sutvā ariyānaɱ subhāsitāni.

Sakkassa putto'mhi mahānubhāvo mahājutīko tidivūpapanno,
Tumhe pana seṭṭhamupāsamānā anuttaraɱ brahmacariyaɱ caritvā.

Hīnaɱ kāyaɱ upapannā bhavanto anānulomā bhavatopapatti,
Duddiṭṭharūpaɱ vata addasāma sahadhammike hīnakāyūpapanne.

Gandhabbakāyupagatā bhavanto devānamāgacchatha pāricariyaɱ,
Agāre vasako mayhaɱ imaɱ passa visesataɱ.

[BJT Page 410]

Iti hutvā svajja pūmā'mhi devo dibbehi kāmehi samaṅgibhūto,
Te coditā gotamasāvakena saɱvegamāpāduɱ samecca gopakaɱ,

"Handa byāyamāma viyāyamāma mā no mayaɱ parapessā ahumha, "
[page 274] tesaɱ duve viriyaɱ ārabhiɱsu anussaraɱ gotamasāsanāni,

Idhe va cittāni virājayitvā kāmesu ādīnavamaddasaɱsu,
Te kāmasaɱyojanabandhanāni pāpimayogāni duraccayāni

Nāgoca sandānaguṇāni chetvā deve tāvatiɱse atikkamiɱsu, saindā devā sapajāpatikā sabbe sudhammāya sabhāyupaviṭṭhā -

Te saɱnisinnānaɱ atikkamiɱsu vīrā virāgā virajaɱ karontā,
Te disvā saɱvegamakāsi vāsavo devābhibhū devagaṇassa majjhe.

Ime hi te hīnakāyūpapannā devetāvatiɱse atikkamanti,
Saɱvegajātassa vaco nisamma so gopako vāsavamajjhabhāsi.

"Buddho janindatthi manussaloke kāmābhibhū sakyamunīti ñāyati,
Tassete puttā satiyā vihīnā coditā mayā te satimajjhalatthuɱ.

[page 275] tiṇṇaɱ tesaɱ vasīnettha eko gandhabbakāyūpagato 'vahīno
Dve ceva sambodhipathānusārino devepi hīḷenti samāhitattā.

Etādisī dhammappakāsanettha na tathe kiɱ kaṅkhati koci sāvako,
Nitthiṇṇaoghaɱ vicikicchājinnaɱ buddhaɱ namassāma jinaɱ janindaɱ.

Yante dhammaɱ idhaññāya visesaɱ ajjhagaɱsu te,
Kāyaɱ brahmapurohitaɱ duve tesaɱ visesagū.

Tassa dhammassa pattiyā āgatamhāsi mārisa,
Katāvakāsā bhagavatā pañhaɱ pucchemu mārisāti.

[BJT Page 412]

11. Atha kho bhagavato etadahosi: dīgharattaɱ visuddho kho ayaɱ sakko yaɱ kiñci maɱ pañhaɱ pucchissati. Sabbaɱ taɱ atthasaɱhitaɱ yeva pucchissati, no anatthasaɱhitaɱ. Yaɱ cassāhaɱ puṭṭho byākarissāmi. Taɱ khippameva ājānissatī"ti. Atha kho bhagavā sakkaɱ devānamindaɱ gāthāya ajjhabhāsi:

"Puccha vāsava maɱ pañhaɱ yaɱ kiñci manasicchasi,
Tassa tasseva pañhassa ahaɱ antaɱ karomi te" ti.

Paṭhamabhāṇavāraɱ niṭṭhitaɱ.

[BJT Page 414]

12. [page 276] katāvakāso sakko devānamindo bhagavatā imaɱ bhagavantaɱ paṭhamaɱ pañhaɱ apucchi: kiɱsaññojanā nu kho mārisa devā manussā asurā nāgā gandhabbā ye caññe santi puthukāyā te 'averā adaṇḍā asapattā abyāpajjā1 viharemu averino'ti iti ce nesaɱ hoti. Atha ca pana saverā sadaṇḍā sasapattā sabyāpajjā viharanti saverino"ti itthaɱ sakko devānamindo bhagavantaɱ pañhaɱ apucchi.

Tassa bhagavā pañhaɱ puṭṭho byākāsi:

"Issāmacchariyasaññojanā kho devānaminda devā manussā asurā nāgā gandhabbā, ye caññe santi puthukāyā, te 'averā adaṇḍā asapattā abyāpajjā viharemu averino'ti iti ce nesaɱ hoti. Atha ca pana saverā sadaṇḍā sasapattā sabyapajjā viharanti saverino ti. Itthaɱ bhagavā sakkassa devānamindassa pañhaɱ puṭṭho byākāsi. Attamano sakko devānamindo bhagavato bhāsitaɱ abhinandi anumodi: evametaɱ bhagavā, evametaɱ sugata, tiṇṇā me'ttha kaṅkhā vigatā kathaɱkathā bhagavato pañhassa veyyākaraṇaɱ sutvā"ti.

13. Itiha sakko devānamindo bhagavato bhāsitaɱ [page 277] abhinanditvā anumoditvā bhagavantaɱ uttariɱ pañhamapucchi:

"Issāmacchariyaɱ pana mārisa kiɱnidānaɱ kiɱsamudayaɱ kiɱjātikaɱ kiɱpabhavaɱ, kismiɱ sati issāmacchariyaɱ hoti, kismiɱ asati issāmacchariyaɱ na hotī?"Ti.

1. Avyāpajjha, [PTS]

[BJT Page 416]

Issāmacchariyaɱ kho devānaminda piyāppiyasidānaɱ piyāppiyasamudayaɱ piyāppiyajātikaɱ piyāppiyapabhayaɱ, piyāppiye sati issāmacchariyaɱ hoti. Piyāppiye asati issāmacchariyaɱ na hotī"ti.

14. "Piyāppiyaɱ kho pana mārisa kiɱnidānaɱ kiɱsamudayaɱ kiɱjātikaɱ kiɱpabhavaɱ. Kismiɱ sati piyāppiyaɱ hoti, kismī asati piyāppiyaɱ na hotī"ti.

"Piyāppiyaɱ kho devānaminda chandanidānaɱ chandasamudayaɱ chandajātikaɱ chandappabhavaɱ chande sati piyāppiyaɱ hoti, chande' asati piyāppiyaɱ na hotī"ti.

15. "Chando kho pana mārisa kiɱnidāno kiɱsamudayo kiɱjātiko kiɱpabhavo, kismiɱ sati chando hoti kismiɱ asati chando na hotī'ti.

Chando kho devānaminda vitakkanidāno vitakkasamudayo vitakkajātiko vitakkapabhavo. Vitakke sati chande hoti, vitakke asati chando na hotī"ti.

16. Vitakko kho pana mārisa kiɱnidāno kiɱsamudayo kiɱjātiko kiɱpabhavo kismiɱ sati vitakko hoti, kismiɱ asati vitakko na hotī'ti.

Vitakko kho devānaminda papañcasaññāsaṅkhānidāno papañcasaññāsaṅkhāsamudayo papañcasaññāsaṅkhājātiko papañcasaññāsaṅkhāpabhavo, papañcasaññāsaṅkhāya sati vitakko hoti, papañcasaññāsaṅkhāya asati vitakko na hotī"ti,

[BJT Page 418]

17. Kathaɱ paṭipanno pana mārisa bhikkhu papañcasaññāsaṅkhānirodhasāruppagāminīpaṭipadaɱ paṭipanno hotī'ti.

[page 278] somanassampāhaɱ devānaminda duvidhena vadāmi sevitabbampi asevitabbampi. Domanassampāhaɱ devānaminda duvidhena vadāmi. Sevitabbampi asevitabbampi, upekkhampāhaɱ devānaminda duvidhena vadāmi sevitabbampi asevitabbampi.

Somanassampāhaɱ devānaminda duvidhena vadāmi. Sevitabbampi asevitabbampi iti kho panetaɱ vuttaɱ kiñcetaɱ paṭicca vuttaɱ. Tattha yaɱ jaññā somanassaɱ 'imaɱ kho me somanassaɱ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantī'ti. Evarūpaɱ somanassaɱ na sevitabbaɱ. Tattha yaɱ jaññā somanassaɱ 'imaɱ kho me somanassaɱ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantī'ti evarūpaɱ somanassaɱ sevitabbaɱ. Tattha yañce savitakkaɱ savicāraɱ yañce avitakkaɱ avicāraɱ ye avitakkaavicāre te paṇītatare. Somanassampāhaɱ devānaminda duvidhena vadāmi sevitabbampi asevitabbampīti. Iti yantaɱ vuttaɱ idametaɱ paṭicca vuttaɱ. Domanassampāhaɱ devānaminda duvidhena vadāmi sevitabbampi asevitabbampī ti iti kho panetaɱ vuttaɱ kiñcetaɱ paṭiccavuttaɱ. Tattha yaɱ jaññā domanassaɱ 'imaɱ kho me domanassaɱ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantī'ti, evarūpaɱ domanassaɱ na sevitabbaɱ. Tattha yaɱ jaññā domanasasaɱ 'imaɱ kho me domanassaɱ sevato akusalā dhammā parihāyanni kusalā dhammā abhivaḍḍhantī'ti, evarūpaɱ domanassaɱ sevitabbaɱ. Tattha yañce savitakkaɱ savicāraɱ yañce avitakkaɱ avicāraɱ ye avitakkaavicāre te paṇītatare. Domanassampāhaɱ devānaminda duvidhena vadāmi [page 279] sevitabbampi asevitabbampī ti. Iti yantaɱ vuttaɱ idametaɱ paṭiccavuttaɱ.

[BJT Page 420]

Upekkhampāhaɱ devānaminda duvidhena vadāmi sevitabbampi asevitabbampī ti iti kho panetaɱ vuttaɱ. Tiñcetaɱ paṭicca vuttaɱ tattha yaɱ jaññāupekkhaɱ imaɱ kho me upekkhaɱ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti ti evarūpā upekkhā na sevitabbā. Tattha yaɱ jaññā upekkhā imaɱ kho me upekkhaɱ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti evarūpā upekkhā sevitabbā. Tattha yañce savitakkaɱ savicāraɱ yañce avitakkaɱ avicāraɱ ye avitakkaavicāre te paṇītatare. Upekkhampāhaɱ devānaminda duvidhena vadāmi. Sevitabbampi asevitabbampī ti. Iti yantaɱ vuttaɱ idametaɱ paṭicca vuttaɱ.

Evaɱ paṭipanno kho devānaminda bhikkhu papañcasaññāsaṅkhānirodhasāruppagāminīpaṭipadaɱ paṭipanno hotī ti. Itthaɱ bhagavā sakkassa devānamindassa pañhaɱ puṭṭho byākāsi. Attamano sakko devānamindo bhagavato bhāsitaɱ abhinandi anumodi. Evametaɱ"bhagavā evametaɱ sugata tiṇṇā me'ttha kaṅkhā vigatā kathaɱkathā bhagavato pañhaveyyākaraṇaɱ sutvā"ti.

18. Itiha sakko devānamindo bhagavato bhāsitaɱ abhinanditvā anumoditvā bhagavantaɱ uttariɱ pañhaɱ apucchi: "kathaɱ paṭipanno pana mārisa bhikkhu pātimokkhasaɱvarāya paṭipanno hotī? Ti".

Kāyasamācārampāhaɱ devānaminda duvidhena vadāmi sevitabbampi asevitabbampīti. Vacīsamācārampāhaɱ devānaminda duvidhena vadāmi sevitabbampi asevitabbampīti. Pariyesanampāhaɱ devānaminda duvidhena vadāmi sevitabbampi asevitabbampī ti. [page 280] kāyasamācārampāhaɱ devānaminda duvidhena vadāmi. Sevitabbampi asevitabbampī ti. Iti kho panetaɱ vuttaɱ kiñcetaɱ paṭicca vuttaɱ. Tattha yaɱ jaññā kāyasamācāraɱ imaɱ kho me kāyasamācāraɱ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantī ti, evarūpo kāyasamācāro na sevitabbo. Tattha yaɱ jaññā kāyasamācāraɱ imaɱ kho me kāyasamācāraɱ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantī'ti, evarūpo kāyasamācāro sevitabbo. Kāyasamācārampāhaɱ devānaminda duvidhena vadāmi. Sevitabbampi asevitabbampī ti. Iti yantaɱ vuttaɱ, idametaɱ paṭicca vuttaɱ,

[BJT Page 422]

Vacīsamācārampāhaɱ devānaminda duvidhena vadāmi sevitabbampi asevitabbampīti. Iti kho panetaɱ vuttaɱ. Kiñcetaɱ paṭicca vuttaɱ. Tattha yaɱ jaññā vacīsamācāraɱ imaɱ kho me vacīsamācāraɱ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantī ti, evarūpo vacīsamācāro na sevitabbo. Tattha yaɱ jaññā vacīsamācāraɱ imaɱ kho me vacīsamācāraɱ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantī'ti, evarūpo vacīsamācāro sevitabbo. Vacīsamācārampāhaɱ devānaminda duvidhena vadāmi. Sevitabbampi asevitabbampīti iti yantaɱ vuttaɱ idametaɱ paṭicca vuttaɱ.

Pariyesanampāhaɱ devānaminda duvidhena vadāmi sevitabbampi asevitabbampī ti. Iti kho panetaɱ vuttaɱ. Kiñcetaɱ paṭicca vuttaɱ. Tattha yaɱ jaññā pariyesanaɱ imaɱ kho me pariyesanaɱ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantī ti, evarūpā pariyesanā na sevitabbā. Tattha yaɱ jaññā pariyesanaɱ imaɱ kho me pariyesanaɱ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantī'ti, evarūpā pariyesanā sevitabbā. Pariyesanampāhaɱ devānaminda duvidhena vadāmi sevitabbampi asevitabbampī ti iti yantaɱ vuttaɱ idametaɱ paṭicca vuttaɱ. [page 281] evaɱ paṭipanno kho devānaminda bhikkhu pātimokkhasaɱvarāya paṭipanno hotī ti.

Itthaɱ bhagavā sakkassa devānamindassa pañhaɱ puṭṭho byākāsi attamano sakko devānamindo bhagavato bhāsitaɱ abhinandi anumodi: "evametaɱ bhagavā evametaɱ sugata. Tiṇṇā me'ttha kaṅkhā vigatā kathaɱkathā bhagavato pañhaveyyākaraṇaɱ sutvā"ti.

19. Itiha sakko devānamindo bhagavato bhāsitaɱ abhinanditvā anumoditvā bhagavantaɱ uttariɱ pañhaɱ apucchi: "kathaɱ paṭipanno pana mārisa bhikkhu indriyasaɱvarāya paṭipanno hotī?"Ti.

"Cakkhuviññeyyaɱ rūpampāhaɱ devānaminda duvidhena vadāmi sevitabbampi asevitabbampīti. Sotaviññeyyaɱ saddampāhaɱ devānaminda duvidhena vadāmi sevitabbampi asevitabbampīti. Ghānaviññeyyaɱ gandhampāhaɱ devānaminda duvidhena vadāmi sevitabbampī asevitabbampī ti. Jivhāviññeyyaɱ rasampāhaɱ devānaminda duvidhena vadāmi sevitabbampi asevitabbampī ti. Kāyaviññeyyaɱ phoṭṭhabbampāhaɱ devānaminda duvidhena vadāmi sevitabbampi asevitabbampi ti. Manoviññeyyaɱ dhammampāhaɱ devānaminda duvidhena vadāmi sevitabbampi asevitabbampī'ti.

[BJT Page 424]
Evaɱ vutte sakko devānamindo bhagavantaɱ etadavoca: imassa kho ahaɱ bhante bhagavatā saṅkhittena bhāsitassa evaɱ vitthārena atthaɱ ājānāmi. Yathārūpaɱ bhante cakkhuviññeyyaɱ rūpaɱ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantī ti, evarūpaɱ cakkhuviññeyyaɱ rūpaɱ na sevitabbaɱ, yathārūpañca kho bhante cakkhuviññeyyaɱ rūpaɱ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantī'ti, evarūpaɱ cakkhuviññeyyaɱ rūpaɱ [page 282] sevitabbaɱ. Yathārūpañca kho bhante sotaviññeyyaɱ saddaɱ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantī ti, evarūpaɱ sotaviññeyyaɱ saddaɱ na sevitabbaɱ, yathārūpañca kho bhante sotaviññeyyaɱ saddaɱ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantī'ti, evarūpaɱ sotaviññeyyaɱ saddaɱ sevitabbaɱ. Yathārūpañca kho bhante ghānaviññeyyaɱ gandhaɱ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantī ti, evarūpaɱ ghānaviññeyyaɱ gandhaɱ na sevitabbaɱ, yathārūpañca kho bhante ghānaviññeyyaɱ gandhaɱ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantī'ti, evarūpaɱ ghānaviññeyyaɱ gandhaɱ sevitabbaɱ. Yathārūpañca kho bhante jivhāviññeyyaɱ rasaɱ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti ti, evarūpaɱ jivhāviññeyyaɱ rasaɱ na sevitabbaɱ, yathārūpañca kho bhante jivhāviññeyyaɱ rasaɱ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantī'ti evarūpaɱ jivhāviññeyyaɱ rasaɱ sevitabbaɱ. Yathārūpañca kho bhante kāyaviññeyyaɱ phoṭṭhabbaɱ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti ti, evarūpaɱ kāyaviññeyyaɱ phoṭṭhabbaɱ na sevitabbaɱ, yathārūpañca kho bhante kāyaviññeyyaɱ phoṭṭhabbaɱ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantī'ti evarūpaɱ kāyaviññeyyaɱ phoṭṭhabbaɱ sevitabbaɱ. Yathārūpañca kho bhante manoviññeyyaɱ dhammā sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti ti evarūpo manoviññeyyo dhammo na sevitabbo. Yathārūpañca kho bhante manoviññeyyaɱ dhammaɱ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantī'ti evarūpo manoviññeyyo dhammo sevitabbo. Imassa kho me bhante bhagavatā saṅkhittena bhāsitassa evaɱ vitthārena atthaɱ ājānato tiṇṇaɱ me'ttha kaṅkhā vigatā kathaɱkathā bhagavato pañhaveyyākaraṇaɱ sutvā"ti.

20. Itiha sakkā devānamindo bhagavato bhāsitaɱ abhinanditvā anumoditvā bhagavantaɱ uttariɱ pañhaɱ apucchi: "sabbeva nu kho mārisa samaṇabrāhmaṇā ekantavādā ekantasīlā ekantachandā ekantaajjhosānā"ti.

"Na kho devānaminda sabbe samaṇabrāhmaṇā ekantavādā ekantasīlā ekantachandā ekantaajjhosānā"ti.

"Kasmā pana mārisa na sabbe samaṇabrāhmaṇā ekantavādā ekantasīlā ekantachandā ekantaajjhosānā?"Ti.

[BJT Page 426]

"Anekadhātunānādhātu kho devānaminda loko. Tasmiɱ anekadhātunānādhātusmiɱ loke yaɱ yadeva sattā dhātuɱ abhinivisanti taɱ tadeva thāmasā parāmassa abhinivissa voharanti 'idameva saccaɱ moghamaññanti. ' Tasmā na sabbe samaṇabrāhmaṇā ekantavādā ekantasīlā ekantachandā ekantaajjhosānā"ti.

"Sabbeva nu kho mārisa samaṇabrāhmaṇā [page 283] accantaniṭṭhā accantayogakkhemī accantabrahmacārī accantapariyosānā?"Ti.

"Na kho devānaminda sabbe samaṇabrāhmaṇā accantaniṭṭhā accantayogakkhemī accantabrahmacārī accantapariyosānā"ti.

"Kasmā pana mārisa na sabbe samaṇabrāhmaṇā accantaniṭṭhā accantayogakkhemī accantabrahmacārī accantapariyosānā"ti.

"Ye kho devānaminda bhikkhu taṇhāsaṅkhayavimuttā te accantaniṭṭhā accantayogakkhemī accantabrahmacārī accantapariyosānā. Tasmā na sabbe samaṇabrāhmaṇā accantaniṭṭhā accantayogakkhemī accantabrahmacārī accantapariyosānā"ti.
Itthaɱ bhagavā sakkassa devānamindassa pañhaɱ puṭṭho byākāsi. Attamano sakko devānamindo bhagavato bhāsitaɱ abhinandi anumodi. Eva metaɱ bhagavā evametaɱ sugata tiṇṇā me'ttha kaṅkhā vigatā kathaɱ kathā bhagavato pañhaveyyākaraṇaɱ sutvā"ti.

[BJT Page 428]

21. Itiha sakko devānamindo bhagavato bhāsitaɱ abhinanditvā anumoditvā bhagavantaɱ etadavoca: ejā bhante rogo ejā gaṇḍo ejā sallaɱ ejā imaɱ purisaɱ parikaḍḍhati tassa tasseva bhavassa abhinibbattiyā. Tasmā ayaɱ puriso uccāvacamāpajjati. Yesvāhaɱ bhante pañhānaɱ ito bahiddhā aññesu samaṇabrāhmaṇesu okāsakammampi nālatthaɱ. Te me bhagavatā byākatā dīgharattānusayitañca pana me vicikicchā - kathaɱkathāsallaɱ, tañca bhagavatā abbūḷhanti.

22. [page 284] abhijānāsi. No tvaɱ devānaminda ime pañhe aññe samaṇabrāhmaṇe pucchitā"ti.

"Abhijānāmahaɱ bhante ime pañhe aññe samaṇabrāhmaṇe pucchitā"ti.

"Yathākathaɱ pana te devānaminda byākaɱsu, sace te agaru bhāsassū"ti.

"Na kho me bhante garu yatthassa bhagavā nisinno bhagavantarūpo vā"ti.

"Tena hi devānaminda bhāsassū"ti.

"Ye svāhaɱ bhante maññāmi samaṇabrāhmaṇā āraññakā panta senāsanā'ti. Tyāhaɱ upasaṅkamitvā. Ime pañhe pucchāmi. Te mayā puṭṭhā na sampāyanti, asampāyantā mamaɱ yeva paṭipucchanti' ko nāmo āyasmā?'Ti. Tesāhaɱ puṭṭho byākaromi: "ahaɱ kho mārisa, sakko devānamindo'ti. Te mamaɱ yeva uttariɱ paṭipucchanti 'kiɱ panāyasmā devānaminda kammaɱ katvā imaɱ ṭhānaɱ patto'ti. Tesāhaɱ yathāsutaɱ yathāpariyattaɱ dhammaɱ desemi. Te tāvatakeneva attamanā honti 'sakko ca no devānamindo diṭṭho yañca no apucchimha tañca no byākāsī'ti. Te aññadatthu mama yeva sāvakā sampajjanti, na cāhaɱ tesaɱ. Ahaɱ kho pana bhante bhagavato sāvako sotāpanno avinipātadhammo niyato sambodhiparāyaṇo"ti.

1. Yesvāhaɱ (sīmu)

[BJT Page 430]

23. "Abhijānāsi no tvaja devānaminda ito pubbe evarūpaɱ veda paṭilābhaɱ somanassapaṭilābhanti?"

[page 285] "abhijānāmahaɱ bhante ito pubbe evarūpaɱ vedapaṭilābhaɱ somanassapaṭilābhanti."

"Yathākathaɱ pana tvaɱ devānaminda abhijānāsi ito pubbe evarūpaɱ vedapaṭilābhaɱ somanassapaṭilābhanti?"

"Bhūtapubbaɱ bhante devāsurasaṅgāmo samupabyuḷho ahosi, tasmiɱ kho pana bhante saṅgāme devā jiniɱsu, asurā parājiyiɱsu. Tassa mayhaɱ bhante taɱ saṅgāmaɱ abhivijinitvā vijitasaṅgāmassa etadahosi: 'yā ceva dāni dibbā ojā yā ca asurā ojā ubhayamettha devā paribhuñjissantantī ti. So kho me bhante vedapaṭilābho somanassapaṭilābho sadaṇḍāvacaro sasatthāvacaro na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saɱvattati. Yo kho pana me ayaɱ bhante bhagavato dhammaɱ sutvā vedapaṭilābho somanassapaṭilābho, so adaṇḍāvacaro asatthāvacaro ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saɱvattatī"ti.

24. "Kiɱ pana tvaɱ devānaminda atthavasaɱ sampassamāno evarūpaɱ vedapaṭilābhaɱ somanassa paṭilābhaɱ pavedesī?" Ti.

"Cha kho ahaɱ bhante atthavase sampassamāno evarūpaɱ vedapaṭilābhaɱ somanassapaṭilābhaɱ pavedemī"ti.

"Idheva tiṭṭhamānassa devabhūtassa me sato,
Punarāyu ca me laddho evaɱ jānāhi mārisā"ti.

Imaɱ kho ahaɱ bhante paṭhamaɱ atthavasaɱ [page 286] sampassamāno evarūpaɱ vedapaṭilābhaɱ somanassapaṭilābhaɱ pavedemi.

Cuto'haɱ diviyā kāyā āyuɱ hitvā amānusaɱ,
Amūḷho gabbhamessāmi yattha me ramatī mano.

[BJT Page 432]

Imaɱ kho ahaɱ bhante dutiyaɱ atthavasaɱ sampassamāno evarūpaɱ vedapaṭilābhaɱ somanassapaṭilābhaɱ pavedemi.

Svāhaɱ amūḷhapaññassa viharaɱ sāsane rato,
Ñāyena viharissāmi sampajāno patissato.

Imaɱ kho ahaɱ bhanne tatiyaɱ atthavasaɱ sampassamāno evarūpaɱ vedapaṭilābhaɱ somanassapaṭilābhaɱ pavedemi.
Ñāyena me carato ca sambodhi ce bhavissati,
Aññātā viharissāmi sveva manto bhavissati.

Imaɱ kho ahaɱ bhante catutthaɱ atthavasaɱ sampassamāno eva rūpaɱ vedapaṭilābhaɱ somanassapaṭilābhaɱ pavedemi.

Cuto'haɱ mānusā kāyā āyuɱ hitvāna mānusaɱ,
Puna deva bhavissāmi devalokamhi uttamo.

Imaɱ kho ahaɱ bhante pañcamaɱ atthavasaɱ sampassamāno evarūpaɱ vedapaṭilābhaɱ somanassapaṭilābhaɱ pavedemi.
Te paṇītatarā devā akaniṭṭhā yasassino,
Antime vattamānamhi so nivāso bhavissati.

[page 287] imaɱ kho ahaɱ bhante chaṭṭhaɱ atthavasaɱ sampassamāno evarūpaɱ vedapaṭilābhaɱ somanassapaṭilābhaɱ pavedemi.

Ime kho ahaɱ bhante cha atthavase sampassamāno evarūpaɱ vedapaṭilābhaɱ somanassapaṭilābhaɱ pavedemi.

25. "Apariyositasaṅkappo vicikicchi kathaɱkathi,
Vicariɱ1 dīghamaddhānaɱ anvesanto tathāgataɱ.

Yyāssu maññāmi samaṇe pavivittavihārino,
Samabuddhā2 iti maññāno gacchāmi te upāsituɱ.

Kathaɱ ārādhanā hoti kathaɱ hoti virādhanā,
Iti puṭṭhā na sambhonti 3 magge paṭipadāsu ca.

1. Vivarī [PTS. 2.] Sambuddho [PTS. 3.] Sampāyanti sī mu. [BJT Page 434]

Tyāssu yadā maɱ jānanti sakko devānamāgato.
Tyāssu mameva pucchanti kiɱ katvā pāpuṇī idaɱ.

Tesaɱ yathā sutaɱ dhammaɱ desayāmi janesuta,
Tena attamanā honti1 diṭṭho no vāsavo'ti ca.

Yadā ca buddhamaddakkhiɱ vicikicchāvitāraṇaɱ,
So'mbhi vītabhayo ajja sambuddhaɱ payirupāsiya. 2

Taṇhāsallassa hantāraɱ buddhamappaṭipuggalaɱ, ahaɱ vande mahāvīraɱ buddhamādiccabandhunaɱ3

[page 288] yaɱ karomasi 4 brahmuno samaɱ devehi mārisa,
Tadajja tuyhaɱ kassāma handa sāmaɱ karoma te.

Tvameva asi sambuddho tuvaɱ satthā anuttaro,
Sadevakasmiɱ lokasmiɱ natthi te paṭipuggalo"ti.
26. Atha kho sakko devānamindo pañcasikhaɱ gandhabbaputtaɱ āmantesi. Bahūpakāro kho me'si tvaɱ tāta pañcasikhaɱ yaɱ tvaɱ bhagavantaɱ paṭhamaɱ pasādesi tayā tāta paṭhamaɱ pasāditaɱ pacchā mayaɱ taɱ bhagavantaɱ dassanāya upasaṅkamimha arahantaɱ sammāsambuddhaɱ. Pettike ca ṭhāne ṭhapayissāmi, gandhabbarājā bhavissasi, bhaddañca te suriyavaccasaɱ dammi, sā hi te abhipatthitā"ti. Atha kho sakko devānamindo pāṇinā paṭhaviɱ parāmasitvā tikkhattuɱ udānaɱ udānesi: "namo tassa bhagavato arahato sammāsambuddhassa, namo tassa bhagavato arahato sammāsambuddhassa, namo tassa bhagavato arahato sammāsambuddhassā"ti.

Imasmiñca pana veyyākaraṇasmiɱ bhaññamāne sakkassa devānamindassa virajaɱ vītamalaɱ dhammacakkhuɱ udapādi "yaɱ kiñci samudayadhammaɱ sabbantaɱ nirodhadhammanti, " aññesañca asītiyā [page 289] devatāsahassānaɱ. Iti ye sakkena devānamindena ajjhiṭṭhapañhā puṭṭhā, te bhagavatā byākatā. Tasmā imassa veyyākaraṇassa sakkapañho'tveva adhivacananti.

Sakkapañhasuttaɱ niṭṭhitaɱ aṭṭhamaɱ.

1. Te nassatatamanā [PTS. 2.] Payirupāsasiɱ machasaɱ. 3. Candamādiccabandhunaɱ [PTS. 4.] Yaɱ karomaso [PTS]

[BJT Page 436]

9.
[page 290] mahāsatipaṭṭhānasuttaɱ

Evaɱ me sutaɱ ekaɱ samayaɱ bhagavā kurūsu viharati kammāsadammaɱ nāma kurūnaɱ nigamo. Tatra kho bhagavā bhikkhū āmantesi 'bhikkhavo'ti. 'Bhadante'ti te bhikkhu bhagavato paccassosuɱ bhagavā etadavoca:

2. Ekāyano ayaɱ bhikkhave maggo sattānaɱ visuddhiyā sokapariddavānaɱ samatikkamāya dukkhadomanassānaɱ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya, yadidaɱ cattāro satipaṭṭhānā. Katame cattāro: idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ.

Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ,

Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ,

Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ.

Uddeso niṭṭhito.

438

3. [page 291] kathañca bhikkhave bhikkhu kāye kāyānupassī viharati? Idha bhikkhave bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaɱ ābhujitvā ujuɱ kāyaɱ paṇidhāya parimukhaɱ satiɱ upaṭṭhapetvā. So sato'va assasati, sato'va passasati. Dīghaɱ vā assasanto dighaɱ assasāmīti pajānāti, dīghaɱ vā passasanto dīghaɱ passasāmīti pajānāti. Rassaɱ vā assasanto rassaɱ assasāmīti pajānāti, rassaɱ vā passasanto rassaɱ passasāmīti pajānāti. Sabbakāyapaṭisaɱvedī assasissāmīti sikkhati, sabbakāyapaṭisaɱvedī passasissāmīti sikkhati. Passambhayaɱ kāyasaṅkhāraɱ assasissāmīti sikkhati, passambhayaɱ kāyasaṅkhāraɱ passasissāmīti sikkhati.

4. Seyyathāpi bhikkhave dakkho bhamakāro vā bhamakārantevāsī vā dīghaɱ vā añchanto dīghaɱ añchāmīti pajānāti, rassaɱ vā añchanto rassaɱ aññāmīti pajānāti, evameva kho bhikkhave bhikkhu dīghaɱ vā assasanto dīghaɱ assasāmīti pajānāti, dīghaɱ vā passasanto dīghaɱ passasāmīti pajānāti. Rassaɱ vā assasanto rassaɱ assasāmīti pajānāti, rassaɱ vā passasanto rassaɱ passasāmīti pajānāti. Sabbakāyapaṭisaɱvedī assasissāmīti sikkhati, sabbakāyapaṭisaɱvedī passasissāmīti sikkhati. Passambhayaɱ kāyasaṅkhāraɱ assasissāmīti sikkhati, passambhayaɱ kāyasaṅkhāraɱ passasissāmīti sikkhati.

[BJT Page 440]

[page 292] iti ajjhattaɱ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhattabahiddhā vā kāye kāyānupassī viharati.

Samudayadhammānupassī vā kāyasmiɱ viharati, vayadhammānupassī vā kāyasmiɱ viharati. Samudaya vayadhammānupassī vā kāyasmiɱ viharati.

Atthi kāyo'ti vā panassa sati paccupaṭṭhitā hoti, yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati, na ca kiñci loke upādiyati. Evampi kho bhikkhave bhikkhu kāye kāyānupassī viharati.

Ānāpānapabbaɱ niṭṭhitaɱ.

5. Puna ca paraɱ bhikkhave bhikkhu gacchanto vā gacchāmīti pajānāti, ṭhito vā ṭhitomhīti pajānāti, nisinno vā nisinnomhīti pajānāti, sayāno vā sayānomhī ti pajānāti. Yathā yathā vā panasasa kāyo paṇihito hoti, tathā tathā naɱ pajānāti.

[BJT Page 442]

Iti ajjhattaɱ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiɱ viharati, vayadhammānupassī vā kāyasmiɱ viharati, samudayavayadhammānupassī vā kāyasmiɱ viharati.

Atthi kāyoti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissati. Mattāya anissito ca viharati na ca kiñci loke upādiyati. Evampi kho bhikkhave bhikkhu kāye kāyānupassī viharati.

Iriyāpathapabbaɱ niṭṭhitaɱ.

6. Puna ca paraɱ bhikkhave bhikkhu abhikkante paṭikkante sampajānakārī hoti. Ālokite vilokite sampajānakārī hoti. Samiñjite pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.

[BJT Page 444]

[page 293] iti ajjhattaɱ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhattabahiddhā vā kāye kāyānupassī viharati, samudayadhammānupassī vā kāyasmiɱ viharati, vayadhammānupassī vā kāyasmiɱ viharati, samudayavayadhammānupassī vā kāyasmiɱ viharati.

'Atthi kāyo'ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati na ca kiñci loke upādiyati.

Evampi kho bhikkhave bhikkhu kāye kāyānupassī viharati.

Sampajaññapabbaɱ niṭṭhitaɱ.

7. Puna ca paraɱ bhikkhave bhikkhu imameva kāyaɱ uddhaɱ pādatalā adho kesamatthakā tacapariyantaɱ pūraɱ nānappakārassa asucino paccavekkhati.

"Atthi imasmiɱ kāye kesā lomā nakhā dantā taco maɱsaɱ nahāru aṭṭhi aṭṭhimiñjā vakkaɱ hadahaɱ yakanaɱ kilomakaɱ pihakaɱ papphāsaɱ antaɱ antaguṇaɱ udariyaɱ karīsaɱ pittaɱ semhaɱ pubbo lohitaɱ sedo mede assu vasā kheḷo siṅghāṇikā lasikā muttanti".

[BJT Page 446]

Seyyathāpi bhikkhave ubhato mukhā puṭoḷī1 pūrā nānāvihitassa dhaññassa, seyyathīdaɱ sālīnaɱ vihīnaɱ muggānaɱ māsānaɱ tilānaɱ taṇḍulānaɱ. Tamenaɱ cakkhumā puriso muñcitvā paccavekkheyya: "ime sālī, ime vīhī, ime muggā, ime māsā, ime tīlā, ime taṇḍulā'ti evameva kho bhikkhave bhikkhu imameva kāyaɱ uddhaɱ pādatalā adho kesamatthatā tacapariyantaɱ pūraɱ nānappakārassa asucino paccavekkhati: atthi imasmiɱ kāye kesā lomā nakhā dantā taco maɱsaɱ [page 294] nahāru aṭṭhi aṭṭhimiñjaɱ vakkaɱ hadayaɱ yakanaɱ kilomakaɱ pihakaɱ papphāsaɱ antaɱ antaguṇaɱ udariyaɱ karīsaɱ, pittaɱ semhaɱ pubbo lohitaɱ sedo medo assu vasā kheḷo siṅghānikā lasikā muttanti.

Iti ajjhattaɱ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiɱ viharati, vayadhammānupassī vā kāyasmiɱ viharati, samudayavayadhammānupassī vā kāyasmiɱ viharati. Atthi kāyo'ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati na ca kiñci loke upādiyati. Evampi kho bhikkhave bhikkhu kāye kāyānupassī viharati.

Paṭikkūlamanasikārapabbaɱ niṭṭhitaɱ.

8. Puna ca paraɱ bhikkhave bhikkhu imameva kāyaɱ yathāṭhitaɱ yathāpaṇihitaɱ dhātuso paccavekkhati: atthi imasmiɱ kāye paṭhavīdhātu āpo dhātu tejodhātu vāyodhātū ti.

1. Pūtolī (ma cha saɱ. )

[BJT Page 448]

Seyyathāpi bhikkhave dakkho goghātako vā goghātakantevāsī vā gāviɱ vadhitvā cātummahāpathe khīlaso vibhajitvā nisinno assa, evameva kho bhikkhave bhikkhu imameva kāyaɱ yathāṭhitaɱ yathāpaṇihitaɱ dhātuso paccavekkhati: atthi imasmiɱ kāye paṭhavīdhātu āpodhātu tejodhātu vāyodhātū ti.

Iti ajjhattaɱ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiɱ viharati, vayadhammānupassī vā kāyasmiɱ [page 295] viharati, samudayavayadhammānupassī vā kāyasmiɱ viharati.
Atthi kāyo ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya anissito ca viharati na ca kiñci loke upādiyati.

Emampi kho bhikkhave bhikkhu kāye kāyānupassī viharati.

Dhātumanasikārapabbaɱ niṭṭhitaɱ.

9. Puna ca paraɱ bhikkhave bhikkhu seyyathāpi passeyya sarīraɱ sivathīkāya chaḍḍitaɱ ekāhamataɱ vā dvīhamataɱ vā tīhamataɱ vā uddhumātakaɱ vinīlakaɱ vipubbakajātaɱ, so imameva kāyaɱ upasaɱharati: ayampi kho kāyo evaɱdhammo evaɱbhāvī etaɱ anatīto'ti.

[BJT Page 450]

Iti ajjhattaɱ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiɱ viharati, vayadhammānupassī vā kāyasmiɱ viharati. Samudayavayadhammānupassī vā kāyasmiɱ viharati.
Atthi kāyo'ti vā pasanna sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati na ca kiñci loke upādiyati.

Evampi kho bhikkhave bhikkhu kāye kāyānupassi viharati.

(Paṭhamaɱ sīvathikaɱ)

10. Puna ca paraɱ bhikkhave bhikkhu seyyathāpi passeyya sarīraɱ sivathikāya chaḍḍītaɱ kākemi vā khajjamānaɱ kulalehi vā khajjamānaɱ gijjhehi vā khajjamānaɱ sunakhehi vā khajjamānaɱ sigālehi vā khajjamānaɱ vividhehi vā pāṇakajātehi khajjamānaɱ, so imameva kāyaɱ upasaɱharati: ayampi kho kāyo evaɱdhammo evaɱbhāvī etaɱ anatīto ti.

[page 296] iti ajjhattaɱ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiɱ viharati, vayadhammānupassī vā kāyasmiɱ viharati, samudayavayadhammānupassī vā kāyasmiɱ viharati. Atthi kāyo ti vā pasassa sati paccupaṭṭhitā hoti yāvadeva ñāṇa mattāya patissatimattāya. Anissito ca viharati. Na ca kiñci loke upādiyati.

Evampi kho bhikkhave bhikkhu kāye kāyānupassī viharati.

(Dutiyaɱ sīvathīkaɱ)

[BJT Page 452]

11. Puna ca paraɱ bhikkhave bhikkhu seyyathāpi passeyya sarīraɱ sīvatikāya chaḍḍitaɱ aṭṭhikaṅkhalikaɱ samaɱsalohitaɱ nahārusambaddhaɱ so imameva kāyaɱ upasaɱharati 'ayampi kho kāyo evaɱdhammo evambhāvī etaɱ anatīto'ti.

Iti ajjhattaɱ vā kāye kāyānupassī viharati bahiddhā vā kāye kāyānupassī viharati ajjhattabahiddhā vā kāye kāyānupassī viharati, samudayadhammānupassī vā kāyasmiɱ viharati vayadhammānupassī vā kāyasmiɱ viharati samudayavayadhammānupassī vā kāyasmiɱ viharati.

'Atthi kāyo'ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya anissito ca viharati. Na ca kiɱci loke upādiyati.

Evampi kho bhikkhave bhikkhu kāye kāyānupassī viharati.

(Tatiyaɱ sīvathīkaɱ)

12. Puna ca paraɱ bhikkhave bhikkhu seyyathāpi passeyya sarīraɱ sīvathīkāya chaḍḍītaɱ aṭṭhisaṅkhalikaɱ nimmaɱsaɱ lohitamakkhitaɱ nahārusambaddhaɱ so imameva kāyaɱ upasaɱharati 'ayampi kho kāyo evaɱdhammo evambhāvī etaɱ anatīto'ti.

[BJT Page 454]

Iti ajjhattaɱ vā kāye kāyānupassī viharati bahiddhā vā kāye kāyānupassī viharati, ajjhattabahiddhā vā kāye kāyānupassī viharati, samudayadhammānupassī vā kāyasmiɱ viharati, vayadhammānupassī vā kāyasmiɱ viharati, samudayavayadhammānupassī vā kāyasmiɱ viharati.

'Atthi kāyo'ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati na ca kiñci loke upādiyati.

Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.

(Catutthaɱ sīvathīkaɱ)

13. Puna ca paraɱ bhikkhave bhikkhu seyyathāpi passeyya sarīraɱ sīvathikāya chaḍḍitaɱ aṭṭhisaṅkhalikaɱ apagatamaɱsalohitaɱ nahārusambaddhaɱ. So imameva kāyaɱ upasaɱharati 'ayampi kho kāyo evaɱdhammo evambhāvī etaɱ anatīto'ti.

Iti ajjhattaɱ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiɱ viharati, vayadhammānupassī vā kāyasmiɱ viharati, samudayavayadhammānupassī vā kāyasmiɱ viharati.
'Atthi kāyo'ti vā panassa sati paccupaṭṭhitā hoti, yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati, na ca kiɱci loke upādiyati.

Evampi kho bhikkhave bhikkhu kāye kāyānupassī viharati.

(Pañcamaɱ sīvathīkaɱ)

[BJT Page 456]

14. Puna ca paraɱ bhikkhave bhikkhu seyyathāpi passeyya sarīraɱ sīvathīkāya chaḍḍitaɱ aṭṭhikāni apagatasambandhāni disāvidisāsu vikkhittāni aññena hatthaṭṭhikaɱ aññena pādaṭṭhikaɱ aññena gopaphaṭṭhikaɱ aññena jaṅghaṭṭhikaɱ aññena ūraṭṭhikaɱ aññena piṭṭhiṭṭhikaɱ aññena kaṭaṭṭhikaɱ aññena khandhaṭṭhikaɱ aññena gīvaṭṭhikaɱ [page 297] aññena dantaṭṭhikaɱ aññena sīsakaṭāhaɱ. So imameva kāyaɱ upasaɱharati 'ayampi kho kāyo evaɱdhamemā evambhāvī etaɱ anatīto'ti.

Iti ajjhattaɱ vā kāye kāyānupassī viharati bahiddhā vā kāye kāyānupassī viharati. Ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiɱ viharati vayadhammānupassī vā kāyasmiɱ viharati samudayavayadhammānupassī vā kāyasmiɱ viharati.

Atthi kāyo ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati, na ca kiñci loke upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.

(Chaṭṭhaɱ sīvathīkaɱ)

15. Puna ca paraɱ bhikkhave bhikkhu seyyathāpi passeyya sarīraɱ sīvathīkāya chaḍḍitaɱ aṭṭhikāni setāni saṅkhavaṇṇupanibhāni, so imameva kāyaɱ upasaɱharati 'ayampi kho kāyo evaɱdhammo evambhāvī etaɱ anatīto'ti.

Iti ajjhattaɱ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati ajjhattabahiddhā vā kāye [page 298] kāyānupassī viharati, samudayadhammānupassī vā kāyasmiɱ viharati, vayadhammānupassī vā kāyasmiɱ viharati, samudayavayadhammānupassī vā kāyasmiɱ viharati.

[BJT Page 458]

'Atthi kāyo'ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati, na ca kiñci loke upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.

(Sattamaɱ sīvathīkaɱ)

16. Puna ca paraɱ bhikkhave bhikkhu seyyathāpi passeyya sarīraɱ sīvathīkāya chaḍḍitaɱ aṭṭhikāni puñjīkatāni terovassikāni. So imameva kāyaɱ upasaɱharati 'ayampi kho kāyo evaɱdhammo emambhāvī etaɱ anatīto'ti.

Iti ajjhattaɱ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati ajjhattabahiddhā vā kāye kāyānupassī viharati, samudayadhammānupassī vā kāyasmiɱ viharati vayadhammānupassī vā kāyasmiɱ viharati samudayavayadhammānupassī vā kāyasmiɱ viharati.

'Atthi kāyo'ti vā panassa sati paccupaṭṭhitā hoti, yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati na ca kiñci loke upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.

(Aṭṭhamaɱ sīvathīkaɱ)
[BJT Page 460]

17. Puna ca paraɱ bhikkhave bhikkhu seyyathāpi passeyya sarīraɱ sīvathīkāya chaḍḍitaɱ aṭṭhikāni pūtīni cuṇṇakajātāni, so imameva kāyaɱ upasaɱharati 'ayampi kho kāyo evaɱdhammo evambhāvī etaɱ anatīto'ti.

Iti ajjhattaɱ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiɱ viharati, vayadhammānupassī vā kāyasmiɱ viharati, samudayavayadhammānupassī vā kāyasmiɱ viharati.
'Atthi kāyo ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati, na ca kiñci loke upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.

(Navamaɱ sīvathīkaɱ)

Cuddasa kāyānupassanā niṭṭhitā.

Vedanānupassanā

18. Kathañca bhikkhave bhikkhu vedanāsu vedanānupassī viharati? Idha bhikkhave bhikkhu sukhaɱ vedanaɱ vediyamāno sukhaɱ vedanaɱ vediyāmī ti pajānāti, dukkhaɱ vā vedanaɱ vediyamāno dukkhaɱ vedanaɱ vediyāmī ti pajānāti. Adukkhamasukhaɱ vā vedanaɱ vediyamāno adukkhamasukhaɱ vedanaɱ vediyāmī ti pajānāti.

[BJT Page 462]

Sāmisaɱ vā sukhaɱ vedanaɱ vediyamāno sāmisaɱ sukhaɱ vedanaɱ vediyāmī ti pajānāti. Nirāmisaɱ vā sukhaɱ vedanaɱ vediyamāno nirāmisaɱ sukhaɱ vedanaɱ vediyāmīti pajānāti. Sāmisaɱ vā dukkhaɱ vedanaɱ vediyamāno sāmisaɱ dukkhaɱ vedanaɱ vediyāmī ti pajānāti. Nirāmisaɱ vā dukkhaɱ vedanaɱ vediyamāno nirāmisaɱ dukkhaɱ vedanaɱ vediyāmīti pajānāti. Sāmisaɱ vā adukkhamasukhaɱ vedanaɱ vediyamāno sāmisaɱ adukkhamasukhaɱ vedanaɱ vediyāmīti pajānāti. Nirāmisaɱ vā adukkhamasukhaɱ vedanaɱ vediyamāno nirāmisaɱ adukkhamasukhaɱ vedanaɱ vediyāmīti pajānāti.

Iti ajjhattaɱ vā vedanāsu vedanānupassī viharati, bahiddhā vā vedanāsu vedanānupassī viharati, ajjhattabahiddhā vā vedanāsu vedanānupassī viharati. Samudayadhammānupassī vā vedanāsu viharati, vayadhammānupassī [page 299] vā vedanāsu viharati, samudayavayadhammānupassī vā vedanāsu viharati.

Atthi vedanā ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya. Anissito ca viharati na ca kiñci loke upādiyati. Evampi kho bhikkhave bhikkhu vedanāsu vedanānupassī viharati.

Vedanānupassanā niṭṭhitā.

[BJT Page 464]

Cittānupassanā

19. Kathañca pana bhikkhave bhikkhu citte cittānupassī viharati:

Idha bhikkhave bhikkhu sarāgaɱ vā cittaɱ sarāgaɱ cittanti pajānāti, vītarāgaɱ vā cittaɱ vītarāgaɱ cittanti pajānāti, sadosaɱ vā cittaɱ sadosaɱ cittanti pajānāti, vītadosaɱ vā cittaɱ vītadosaɱ cittanti pajānāti, samohaɱ vā cittaɱ samohaɱ cittanti pajānāti, vītamohaɱ vā cittaɱ vītamohaɱ cittanti pajānāti, saṅkhittaɱ cittaɱ saṅkhitta cittanti pajānāti, vikkhittaɱ vā cittaɱ vikkhittaɱ cittanti pajānāti, mahaggataɱ vā cittaɱ mahaggataɱ cittanti pajānāti, amahaggataɱ vā cittaɱ amahaggataɱ cittanti pajānāti, sauttaraɱ vā cittaɱ sauttaraɱ cittanti pajānāti, anuttaraɱ vā cittaɱ anuttaraɱ cittanti pajānāti, samāhitaɱ vā cittaɱ samāhitaɱ cittanti pajānāti, asamāhitaɱ vā cittaɱ asamāhitaɱ cittanti pajānāti, vimuttaɱ vā cittaɱ vimuttaɱ cittanti pajānāti, avimuttaɱ vā cittaɱ avimuttaɱ cittanti pajānāti.

Iti ajjhattaɱ vā citte cittānupassī viharati, bahiddhā vā citte cittānupassī viharati, ajjhattabahiddhā vā citte cittānupassī viharati. Samudayadhammānupassī vā cittasmiɱ viharati, vayadhammānupassī vā cittasmiɱ viharati samudayavayadhammānupassī vā cittasmiɱ viharati.

[BJT Page 466]

Atthi cittanti vā panassa sati paccupaṭṭhitā [page 300] hoti, yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati. Na ca kiñci loke upādiyati. Evampi kho bhikkhave bhikkhu citte cittānupassī viharati.

Cittānupassanā niṭṭhitā.

Dhammānupassanā

20. Kahiñca pana bhikkhave bhikkhu dhammesu dhammānupassī viharati:

Idha bhikkhave bhikkhu dhammesu dhammānupassi viharati pañcasu nīvaraṇesu. Kathañca pana bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu:

Idha bhikkhave bhikkhu santaɱ vā ajjhattaɱ kāmacchandaɱ 'atthi me ajjhattaɱ kāmacchando'ti pajānāti asantaɱ vā ajjhattaɱ kāmacchandaɱ 'natthi me ajjhattaɱ kāmacchando'ti pajānāti. Yathā ca anuppannassa kāmacchandassa uppādo hoti tañca pajānāti, yathā ca uppannassa kāmacchandassa pahānaɱ hoti tañca pajānāti. Yathā ca pahīnassa kāmacchandassa anuppādo hoti tañca pajānāti.

Santaɱ vā ajjhattaɱ byāpādaɱ 'atthi me ajjhattaɱ byāpādo'ti pajānāti, asantaɱ vā ajjhattaɱ byāpādaɱ 'natthi me ajjhattaɱ byāpādo'ti pajānāti. Yathā ca anuppannassa byāpādassa uppādo hoti tañca pajānāti, yathā ca uppannassa byāpādassa pahānaɱ hoti tañca pajānāti, yathā ca pahīnassa byāpādassa āyatiɱ anuppādo hoti tañca pajānāti.

[BJT Page 468]

Santaɱ vā ajjhattaɱ thīnamiddhaɱ atthi me ajjhattaɱ thīnamiddhanti pajānāti, asantaɱ vā ajjhattaɱ thīnamiddhaɱ 'natthi me ajjhattaɱ thīnamiddhanti' pajānāti, yathā ca anuppannassa thīnamiddhassa uppādo hoti tañca pajānāti. Yathā ca uppannassa thīnamiddhassa pahānaɱ hoti tañca pajānāti. Yathā ca pahīnassa thīnamiddhassa āyatiɱ anuppādo hoti tañca pajānāti.

Santaɱ vā ajjhattaɱ uddhaccakukkuccaɱ 'atthi me [page 301] ajjhattaɱ uddhaccakukkuccanti pajānāti, asantaɱ vā ajjhattaɱ uddhaccakukkuccaɱ 'natthi me ajjhattaɱ uddhaccakukkuccanti' pajānāti. Yathā ca anuppannassa uddhaccakukkuccassa uppādo hoti tañca pajānāti. Yathā ca uppannassa uddhaccakukkuccassa pahānaɱ hoti tañca pajānāti, yathā ca pahīnassa uddhaccakukkuccassa āyatiɱ anuppādo hoti tañca pajānāti.

Santaɱ vā ajjhattaɱ vivikicchaɱ 'atthi me ajjhattaɱ vicikicchā'ti pajānāti, asantaɱ vā ajjhattaɱ vicikicchaɱ 'natthi me ajjhattaɱ vicikicchā'ti pajānāti. Yathā ca anuppannāya vicikicchāya uppādo hoti tañca pajānāti, yathā ca uppannāya vicikicchāya pahānaɱ hoti tañca pajānāti. Yathā ca pahīnāya vicikicchāya āyatiɱ anuppādo hoti, tañca pajānāti.

Iti ajjhattaɱ vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati, ajjhattabahiddhā vā dhammesu dhammānupassī viharati, samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati, atthi dhammāti vā pasanna sati paccupaṭṭhitā hoti.

Yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati na ca kiñci loke upādiyati. Evampi kho bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu.

(Nīvaraṇapabbaɱ niṭṭhitā)

[BJT Page 470]

21. Puna ca paraɱ bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasu upādānakkhandhesu. Kathañca pana bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasu upādānakkhandhesu: idha bhikkhave bhikkhu 'iti rūpaɱ, iti rūpassa samudayo, iti rūpassa atthaṅgamo, iti vedanā. Iti vedanāya samudayo, iti vedanāya atthaṅgamo, iti saññā, iti saññāya samudayo, iti saññāya atthaṅgamo, iti saṅkhārā, [page 302] iti saṅkhārānaɱ samudayo, iti saṅkhārānaɱ atthaṅgamo, iti viññāṇaɱ, iti viññāṇassa atthaṅgamoti.

Iti ajjhattaɱ vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati, ajjhattabahiddhā vā dhammesu dhammānupassī viharati. Samudaya dhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati.

'Atthi dhammā'ti vā panassa sati paccupaṭṭhitā hoti. Yāvadeva ñāṇamattāya patissati mattāya. Anissito ca viharati, na ca kiñci loke upādiyati.

Evampi kho bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasu upādānakkhandhesu.

Khandhapabbaɱ niṭṭhitaɱ

22. Puna ca paraɱ bhikkhave bhikkhu dhammesu dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu. Kathañca pana bhikkhave bhikkhu dhammesu dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu.

[BJT Page 472]

Idha bhikkhave bhikkhu cakkhuñca pajānāti, rūpe ca pajānāti, yañca tadubhayaɱ paṭicca uppajjati saññojanaɱ tañca pajānāti. Yathā ca anuppannassa saññojanassa uppādo hoti tañca pajānāti. Yathā ca uppannassasaññojanassa pahānaɱ hoti tañca pajānāti. Yathā ca pahīnassa saññojanassa āyatiɱ anuppādo hoti tañca pajānāti.

Sotañca pajānāti, sadde va pajānāti, yañca tadubhayaɱ paṭicca uppajjati saññojanaɱ tañca pajānāti. Yathā ca anuppannassa saññojanassa uppādo hoti tañca pajānāti. Yathā ca pahīnassa saññojanassa āyatiɱ anuppādo hoti tañca pajānāti.

Ghānañca pajānāti, gandhe ca pajānāti, yañca tadubhayaɱ paṭicca uppajjati saññojanaɱ tañca pajānāti. Yathā ca anuppannassa saññojanassa uppādo hoti tañca pajānāti. Yathā ca uppannassa saññojanassa pahānaɱ hoti tañca pajānāti. Yathā ca pahīnassa saññojanassa āyatiɱ anuppādo hoti tañca pajānāti.
Jivhañca pajānāti, rase ca pajānāti, yañca tadubhayaɱ paṭicca uppajjati saññojanaɱ tañca pajānāti. Yathā ca anuppannassa saññojanassa uppādo hoti tañca pajānāti. Yathā ca uppannassa saññojanassa pahānaɱ hoti tañca pajānāti. Yathā ca pahīnassa saññojanassa āyatiɱ anuppādo hoti tañca pajānāti.
Kāyañca pajānāti, phoṭṭhabbo ca pajānāti, yañca tadubhayaɱ paṭicca uppajjati saññojanaɱ tañca pajānāti. Yathā ca anuppannassa saññojanassa uppādo hoti tañca pajānāti. Yathā ca uppannassa saññojanassa pahānaɱ hoti tañca pajānāti. Yathā ca pahīnassa saññojanassa āyatiɱ anuppādo hoti tañca pajānāti.

Manañca pajānāti, dhamme ca pajānāti, yañca tadubhayaɱ [page 303] paṭicca uppajjati saññojanaɱ tañca pajānāti. Yathā ca anuppannassa saññojanassa uppādo hoti tañca pajānāti. Yathā ca uppannassa saññojanassa pahānaɱ hoti tañca pajānāti. Yathā ca pahīnassa saññojanassa āyatiɱ anuppādo hoti tañca pajānāti.

[BJT Page 474]

Iti ajjhattaɱ vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati. Ajjhattabahiddhā vā dhammesu dhammānupassī viharati. Samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati.

Atthi dhammāti vā panassa sati paccupaṭṭhitā hoti, yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati, na ca kiñci loke upādiyati.

Evampi kho bhikkhave bhikkhu dhammesu dhammānupassi viharati chasu ajjhattikabāhiresu āyatanesu.

Āyatanapabbaɱ niṭṭhitaɱ.

22. Puna ca paraɱ bhikkhave bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu. Kathañca pana bhikkhave bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu:

Idha bhikkhave bhikkhu santaɱ vā ajjhattaɱ sati sambojjhaṅgaɱ atthi me ajjhattaɱ satisambojjhaṅgo'ti pajānāti. Asantaɱ vā ajjhattaɱ satisambojjhaṅgaɱ natthi me ajjhattaɱ satisambojjhaṅgoti pajānāti. Yathā ca anuppannassa satisambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa satisambojjhaṅgassa bhāvanāya pāripūri hoti tañca pajānāti.

Santaɱ vā ajjhattaɱ dhammavicayasambojjhaṅgaɱ atthi me ajjhattaɱ dhammavicaya sambojjhaṅgoti pajānāti. Asantaɱ vā ajjhattaɱ dhammavicayasambojjhaṅgaɱ natthi me ajjhattaɱ dhammavicayasambojjhaṅgoti pajānāti. Yathā ca anuppannassa dhammavicayasambojjhaṅgassa uppādo hoti tañca pajānāti. Yathā ca uppannassa dhammavicayasambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.
[BJT Page 476]

Santaɱ vā ajjhattaɱ viriyasambojjhaṅgaɱ atthi me ajjhattaɱ viriyasambojjhaṅgoti pajānāti. Asantaɱ vā ajjhattaɱ viriyasambojjhaṅgaɱ natthi me ajjhattaɱ viriyasambojjhaṅgoti pajānāti. Yathāca anuppannassa viriyasambojjhaṅgassa uppādo hoti tañca pajānāti. Yathā ca uppannassa viriyasambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.

Santaɱ vā ajjhattā pītisambojjhaṅgaɱ atthi me ajjhattaɱ pītisambojjhaṅgo'ti pajānāti. Asantaɱ vā ajjhattaɱ pītisambojjhaṅgaɱ 'natthi me ajjhattaɱ pītisambojjhaṅgo'ti pajānāti. Yathā ca anuppannassa pītisambojjhaṅgassa uppādo hoti tañca pajānāti. Yathā ca uppannassa pītisambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.

[page 304] santaɱ vā ajjhattaɱ passaddhisambojjhaṅgaɱ 'atthi me ajjhattaɱ passaddhisambojjhaṅgo'ti pajānāti. Asantaɱ vā ajjhattaɱ passaddhisambojjhaṅgaɱ 'natthi me ajjhattaɱ passaddhisambojjhaṅgo'ti pajānāti. Yathā ca anuppannassa passaddhisambojjhaṅgassa uppādo hoti tañca pajānāti. Yathā ca uppannassa passaddhisambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.

Santaɱ vā ajjhattaɱ samādhisambojjhaṅgaɱ 'atthi me ajjhattaɱ samādhisambojjhaṅgo'ti pajānāti. Asantaɱ vā ajjhattaɱ samādhisambojjhaṅgaɱ 'natthi me ajjhattaɱ samādhisambojjhaṅgo'ti pajānāti. Yathā ca anuppannassa samādhisambojjhagassa uppādo hoti tañca pajānāti. Yathā ca uppannassa samādhisambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.

Santaɱ vā ajjhattaɱ upekkhāsambojjhaṅgaɱ atthi me ajjhattaɱ upekkhāsambojjhaṅgoti pajānāti. Asantaɱ vā ajjhattaɱ upekkhāsambojjhaṅgaɱ 'natthi me ajjhattaɱ upekkhā sambojjhaṅgo'ti pajānāti. Yathā ca anuppannassa upekkhā sambojjhaṅgassa uppādo hoti tañca pajānāti. Yathā ca uppannassa upekkhāsambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.

Iti ajjhattaɱ vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati, ajjhattabahiddhā vā dhammesu dhammānupassī viharati.

[BJT Page 478]

Samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati.

'Atthi dhammā'ti vā panassa sati paccupaṭṭhitā hoti, yāvadeva ñāṇamattāya patissatimattāya anissito ca viharati, na ca kiñci loke upādiyati.

Evampi kho bhikkhave bhikkhu dhammesu dhammānupassī viharati sattasu sambojjhaṅgesu.

(Bojjhaṅgapabbaɱ niṭṭhitaɱ)

Paṭhamakabhāṇavāraɱ niṭṭhitaɱ

24. Puna ca paraɱ bhikkhave bhikkhu dhammesu dhammānupassī viharati catūsu ariyasaccesu. Kathañca pana bhikkhave bhikkhu dhammesu dhammānupassī viharati catūsu ariyasaccesu:

Idha bhikkhave bhikkhu idaɱ dukkhanti yathā bhūtaɱ pajānāti, ayaɱ dukkhasamudayo ti yathābhūtaɱ pajānāti, ayaɱ dukkhanirodho ti yathābhūtaɱ pajānāti, ayaɱ dukkhanirodhagāminī paṭipadā ti yathābhūtaɱ pajānāti.

25. [page 305] katamañca bhikkhave dukkhaɱ ariyasaccaɱ: jāti pi dukkhā, jarāpi dukkhā, maraṇampi dukkhaɱ, sokaparidevadukkhadomanassupāyāsāpi dukkhā, appiyehi sampayogo dukkho, piyehi vippayogo dukkho, yampicchaɱ na labhati tampi dukkhaɱ, saṅkhittena pañcupādānakkhandhā pi dukkhā.

[BJT Page 480]

Katamā ca bhikkhave jāti: yā tesaɱ tesaɱ sattānaɱ tamhi tamhi sattanikāye jāti sañjāti okkanti abhinibbanti khandhānaɱ pātubhāvo āyatanānaɱ paṭilābho, ayaɱ vuccati bhikkhave jāti.

Katamā ca bhikkhave jarā: yā tesaɱ tesaɱ sattānaɱ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaɱ pāliccaɱ valittacatā āyuno saɱhāni indriyānaɱ paripāko, ayaɱ vuccati bhikkhave jarā.

Katamañca bhikkhave maraṇaɱ: yaɱ tesaɱ tesaɱ sattānaɱ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaɱ maccumaraṇaɱ kālakiriyā khandhānaɱ bhedo kaḷebarassa nikkhepo jīvitindriyassupacchedo, idaɱ vuccati bhikkhave maraṇaɱ.

Katamo ca bhikkhave soko: yo kho bhikkhave aññataraññatarena byasanena samannāgatassa aññataraññatarena [page 306] dukkhadhammena phuṭṭhassa soko socanā socitattaɱ anto soko anto parisoko, ayaɱ vuccati bhikkhave soko.

Katamo ca bhikkhave paridevo: yo kho bhikkhave aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa ādevo paridevo ādevanā paridevanā ādevitattaɱ paridevitattaɱ, ayaɱ vuccati bhikkhave paridevo.

Katamañca bhikkhave dukkhaɱ: yaɱ kho bhikkhave kāyikaɱ dukkhaɱ kāyikaɱ asātaɱ kāyasamphassajaɱ dukkhaɱ asātaɱ vedayitaɱ, idaɱ vuccati bhikkhave dukkhaɱ.

[BJT Page 482]

Katamañca bhikkhave domanassaɱ: yaɱ kho bhikkhave cetasikaɱ dukkhaɱ cetasikaɱ asātaɱ manosamphassajaɱ dukkhaɱ asātaɱ vedayitaɱ, idaɱ vuccati bhikkhave domanassaɱ.

Katamo ca bhikkhave upāyāso: yo kho bhikkhave aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa āyāso upāyāso āyāsitattaɱ upāyāsitattaɱ, ayaɱ vuccati bhikkhave upāyāso.

Katamo ca bhikkhave appiyehi sampayogo dukkho: idha yassa te honti aniṭṭhā akantā amanāpā rūpā saddā gandhā rasā phoṭṭhabbā dhammā, ye vā panassa te honti anatthakāmā ahitakāmā aphāsukakāmā ayogakkhemakāmā, yā tehi saddhiɱ saṅgati samāgamo samodhānaɱ missībhāvo, ayaɱ vuccati bhikkhave appiyehi sampayogo dukkho.

Katamo ca bhikkhave piyehi vippayogo dukkho: idha yassa te honti iṭṭhā kantā manāpā rūpā saddā gandhā rasā phoṭṭhabbā dhammā, ye vā panassa te honti atthakāmā hitakāmā phāsukakāmā yogakkhemakāmā mātā vā pitā vā bhātā vā bhagini vā jeṭṭhā vā kaniṭṭhā vā mittā vā amaccā vā ñāti sālohitā vā, yā tehi saddhiɱ asaṅgati asamāgamo asamodhānaɱ amissībhāvo, ayaɱ vuccati bhikkhave piyehi vippayogo dukkho.

[page 307] katamañca bhikkhave yampicchaɱ na labhati tampi dukkhaɱ: jātidhammānaɱ bhikkhave sattānaɱ evaɱ icchā uppajjati: aho vata mayaɱ na jāti dhammā assāma, na ca vata no jāti āgaccheyyā ti. Na kho panetaɱ icchāya pattabbaɱ. Idampi yampicchaɱ na labhati tampi dukkhaɱ.

Jarā dhammānaɱ bhikkhave sattānaɱ evaɱ icchā uppajjati: aho vata mayaɱ na jarādhammā assāma, na ca vata no jarā āgaccheyyā ti, na kho panetaɱ icchāya pantabbaɱ. Idampi yampicchaɱ na labhati tampi dukkhaɱ.

[BJT Page 484]

Byādhidhammānaɱ bhikkhave sattānaɱ evaɱ icchā uppajjati: aho vata mayaɱ na byādhidhammā assāma. Na ca vata no byādhi āgaccheyyāti, na kho panetaɱ icchāya pattabbaɱ. Idampi yampicchaɱ na labhati tampi dukkhaɱ.

Maraṇadhammānaɱ bhikkhave sattānaɱ evaɱ icchā uppajjati: aho vata mayaɱ na maraṇadhammā assāma, na ca vata no maraṇaɱ āgaccheyyāti, na kho panetaɱ icchāya pattabbaɱ. Idampi yampicchaɱ na labhati tampi dukkhaɱ.

Sokadhammānaɱ bhikkhave sattānaɱ evaɱ icchā uppajjati: aho vata mayaɱ na sokadhammā assāma, na ca vata no soko āgaccheyyāti, na kho panetaɱ icchāya pattabbaɱ. Idampi yampicchaɱ na labhati tampi dukkhaɱ.

Paridevadhammānaɱ bhikkhave sattānaɱ evaɱ icchā uppajjati: aho vata mayaɱ na paridevadhammā assāma, na ca vata no paridevo āgaccheyyāti, na kho panetaɱ icchāya pattabbaɱ. Idampi yampicchaɱ na labhati tampi dukkhaɱ.

Dukkhadhammānaɱ bhikkhave sattānaɱ evaɱ icchā uppajjati: aho vata mayaɱ na dukkha dhammā assāma, na ca vata no dukkhaɱ āgaccheyyāti. Na kho panetaɱ icchāya pattabbaɱ. Idampi yampicchaɱ na labhati tampi dukkhaɱ.

Domanassadhammānaɱ bhikkhave sattānaɱ evaɱ icchā uppajjati: aho vata mayaɱ na domanassadhammā assāma. Na ca vata no domanassaɱ āgaccheyyāti. Na kho panetaɱ icchāya pattabbaɱ. Idampi yampicchaɱ na labhati tampi dukkhaɱ.

Upāyāsadhammānaɱ bhikkhave sattānaɱ evaɱ icchā uppajjati: aho vata mayaɱ na upāyāsadhammā asasāma, na ca vata no upāyāso āgaccheyyāti. Na kho panetaɱ icchāya pattabbaɱ. Idampi yampicchaɱ na labhati tampi dukkhaɱ.

[BJT Page 486]

Katame ca bhikkhave saṅkhittena pañcupādānakkhandhā dukkhā: seyyathīdaɱ rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññānūpādānakkhandho. Ime vuccanti bhikkhave saṅkhittena pañcupādānakkhandhāpi dukkhā, idaɱ vuccati bhikkhave dukkhaɱ ariyasaccaɱ.

26. [page 308] katamañca bhikkhave dukkhasamudayo ariyasaccaɱ: yāyaɱ taṇhā ponobhavikā nandirāgasahagatā tatra tatrābhinandinī, seyyathīdaɱ: kāmataṇhā bhavataṇhā vibhavataṇhā.

Sā kho panesā bhikkhave taṇhā kattha uppajjamānā uppajjati: kattha nivisamānā nivisati: yaɱ loke piyarūpaɱ sātarūpaɱ etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati kiñca loke piyarūpaɱ sātarūpaɱ: cakkhuɱ loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Sotaɱ loke piyarūpaɱ sātarūpaɱ etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Ghānaɱ loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Jivhā loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Kāyo loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Mano loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Rūpā loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Saddā loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Gandhā loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Rasā loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Phoṭṭhabbā loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Dhammā loke piyarūpaɱ sātarūpaɱ, etthesā taṇahā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Cakkhuviññāṇaɱ loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā uppajjamānā uppajji, ettha nivisamānā nivisati. Sotaviññāṇaɱ loke piyarūpaɱ sātarūpaɱ, etthasā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Ghānaviññāṇaɱ loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Jivhāviññāṇaɱ loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Kāyaviññāṇaɱ loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Manoviññāṇaɱ loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. - Cakkhusamphasso loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Sotasamphasso loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Ghānasamphasso loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. [page 309] jivhāsamphasso loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Kāyasamphasso loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Manosamphasso loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

[BJT Page 488]
- Cakkhusamphassajā vedanā loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Sotasamphassajā vedanā loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Ghānasamphassajā vedanā loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Jivhāsamphassajā vedanā loke piyarūpaɱ sātarūpaɱ, ettesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Kāyasamphassajā vedanā loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Manosamphassajā vedanā loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Rūpasaññā loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Saddasaññā loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Gandhasaññā loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Rasasaññā loke piyarūpaɱ sātarūpaɱ, etthasā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Phoṭṭhabbasaññā loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Dhammasaññā loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Rūpasañcetanā loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Saddasañcetanā loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Gandhasañcetanā loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Rasasañcetanā loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Phoṭṭhabbasañcetanā loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Dhammasañcetanā loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Rūpataṇhā loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Saddataṇhā loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Gandhataṇhā loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Rasataṇhā loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā uppajjamānā uppajjati. Ettha nivisamānā nivisati. Phoṭṭhabbataṇhā loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Dhammataṇhā loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Rūpavitakko loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Saddavitakko loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Gandhavitakko loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Rasavitakko loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Phoṭṭhabbavitakko loke piyarūpaɱ sātarūpaɱ etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Dhammavitakko loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.
Rūpavicāro loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Saddavicāro loke piyarūpaɱ sātarūpaɱ etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Gandhavicāro loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Rasavicāro loke piyarūpaɱ sātarūpaɱ etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Phoṭṭhabbavicāro loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Dhammavicāro loke piyarūpaɱ sātarūpaɱ, etthesā [page 310] taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Idaɱ vuccati bhikkhave dukkhasamudayo ariyasaccaɱ.

[BJT Page 490]

27. Katamañca bhikkhave dukkhanirodho ariyasaccaɱ? Yo tassā yeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anāyo, sā kho panesā bhikkhave taṇhā kattha pahīyamānā pahīyati. Kattha nirujjhamānā nirujjhati: yaɱ loke piyarūpaɱ sātarūpaɱ etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Kiñca loke piyarūpaɱ sātarūpaɱ? Cakkhu loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Sotaɱ loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Ghānaɱ loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Jivhā loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Kāyo loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Mano loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Rūpā loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Saddā loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Gandhā loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Rasā loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Phoṭṭhabbā loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Dhammā loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Cakkhuviññāṇaɱ loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Sotaviññāṇaɱ loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Ghānaviññāṇaɱ loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Jivhāviññāṇaɱ loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Kāyaviññāṇaɱ loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Manoviññāṇaɱ loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā pahiyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Cakkhusamphasso loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Sotasamphasso loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Ghānasamphasso loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Jivhāsamphasso loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Kāyasamphasso loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Manosamphasso [page 311] loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Cakkhusamphassajā vedanā loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā pahīyamānā pahīyati. Ettha nirujjhamānā nirujjhati. Sotasamphassajā vedanā loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Ghānasamphassajā vedanā loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Jivhāsamphassajā vedanā loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā pahīyamānā pahiyati, ettha nirujjhamānā nirujjhati. Kāyasamphassajā vedanā loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā pahīyamānā pahīyati. Ettha nirujjhamānā nirujjhati. Manosamphassajā vedanā loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā pahīyamānā pahīyati. Ettha nirujjhamānā nirujjhati.

[BJT Page 492]
Rūpasaññā loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Saddasaññā loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Gandhasaññāloke piyarūpaɱ sātarūpaɱ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Rasasaññā loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Phoṭṭhabbasaññā loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Dhammasaññāloke piyarūpaɱ sātarūpaɱ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.
Rūpasañcetanā loke piyarūpaɱ sārūpaɱ, etthesā taṇhā pahīyamānā pahiyati, ettha nirujjhamānā nirujjhati. Saddasañcetanā loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Gandhasañcetanā loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Rasasañcetanā loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā pahīyamānā pahiyati, ettha nirujjhamānā nirujjhati. Phoṭṭhabbasañcetanā loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Dhammasañcetanā loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.
Rūpataṇhā loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Saddataṇhā loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Gandhataṇhāloke piyarūpaɱ sātarūpaɱ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Rasataṇhā loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Phoṭṭhabbataṇhā loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Dhammataṇhāloke piyarūpaɱ sātarūpaɱ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Rūpavitakko loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā pahīyamānā pahiyati, ettha nirujjhamānā nirujjhati. Saddavitakko loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Gandhavitakko loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Rasavitakko loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā pahīyamānā pahiyati, ettha nirujjhamānā nirujjhati. Phoṭṭhabbavitakko loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Dhammavitakko loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.
Rūpavicāro loke piyarūpaɱ sārūpaɱ, etthesā taṇhā pahīyamānā pahiyati, ettha nirujjhamānā nirujjhati. Saddavicāro loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Gandhavicāro loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Rasavicāro loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā pahīyamānā pahiyati, ettha nirujjhamānā nirujjhati. Phoṭṭhabbavicāro loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Dhammavicāro loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.
.
Idaɱ vuccati bhikkhave dukkhanirodho ariyasaccaɱ.

28. Katamañca bhikkhave dukkhanirodhagāminī paṭipadā ariyasaccaɱ: ayameva ariyo aṭṭhaṅgiko maggo, seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

Katamā ca bhikkhave sammādiṭṭhi? [page 312] yaɱ kho bhikkhave dukkhe ñāṇaɱ dukkhasamudaye ñāṇaɱ dukkhanirodhe ñāṇaɱ dukkhanirodhagāminiyā paṭipadāya ñāṇaɱ, ayaɱ vuccati bhikkhave sammādiṭṭhi.

Katamo ca bhikkhave sammāsaṅkappo? Nekkhammasaṅkappo abyāpādasaṅkappo avihiɱsāsaṅkappo. Ayaɱ vuccati bhikkhave sammāsaṅkappo.

[BJT Page 494]

Katamā ca bhikkhave sammāvācā? Musāvādā veramaṇī, pisunāya vācāya veramaṇī, pharusāya vācāya veramaṇī. Samphappalāpā veramaṇī. Ayaɱ vuccati bhikkhave sammāvācā.

Katamo ca bhikkhave sammākammanto? Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesumicchācārā veramaṇī. Ayaɱ vuccati bhikkhave sammākammanto.

Katamo ca bhikkhave sammāājīvo? Idha bhikkhave ariyasāvako micchāājīvaɱ pahāya sammāājīvena jīvikaɱ kappeti. Ayaɱ vuccati bhikkhave sammāājīvo.

Katamo ca bhikkhave sammāvāyāmo? Idha bhikkhave bhikkhu anuppannānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ anuppādāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati. Uppannānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ pahānāya chandaɱ janeti vāyamati viriyaɱ ārabhati, cittaɱ paggaṇhāti, padahati. Anuppannānaɱ kusalānaɱ dhammānaɱ uppādāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati. Uppannānaɱ kusalānaɱ dhammānaɱ ṭhitiyā asammosāya bhiyyobhāvāya [page 313] vepullāya bhāvanāya pāripūriyā chandaɱ janeti, vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati. Ayaɱ vuccati bhikkhave sammāvāyāmo.

Katamā ca bhikkhave sammāsati? Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ, vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ, citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ, dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Ayaɱ vuccati bhikkhave sammāsati.

[BJT Page 496]

Katamo ca bhikkhave sammāsamādhi? Idha bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja viharati, vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena paṭisaɱvedeti, yantaɱ ariyā ācikkanti upekkhako satimā sukhavihārīti, taɱ tatiyaɱ jhānaɱ upasampajja viharati, sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaɱ atthaṅgamā adukkhamasukhaɱ upekkhāsatipārisuddhiɱ catutthaɱ jhānaɱ upasampajja viharati. Ayaɱ vuccati bhikkhave sammāsamādhi. Idaɱ vuccati bhikkhave dukkhanirodhagāminīpaṭipadā ariyasaccaɱ.

29. Iti ajjhattaɱ vā dhammesu dhammānupassī viharati, [page 314] bahiddhā vā dhammesu dhammānupassī viharati, ajjhatta bahiddhā vā dhammesu dhammānupassī viharati. Samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati.

Atthi dhammā'tī vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya, anissito ca viharati, na ca kiñci loke upādiyati,

Evampi kho bhikkhave bhikkhu dhammesu dhammānupassī viharati catūsu ariyasaccesu.

[BJT Page 498]

30. Yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaɱ bhāveyya sattavassāni, tassa dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.

Tiṭṭhantu bhikkhave satta vassāni, yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaɱ bhāveyya cha vassāni, tassa dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ, diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.

Tiṭṭhantu bhikkhave cha vassāni, yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaɱ bhāveyya pañca vassāni, tassa dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ, diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.

Tiṭṭhantu bhikkhave pañca vassāni, yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaɱ bhāveyya cattāri vassāni, tassa dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ, diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.

Tiṭṭhantu bhikkhave cattāri vassāni, yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaɱ bhāveyya tīṇi vassāni, tassa dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ, diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.

Tiṭṭhantu bhikkhave tīṇī vassāni, yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaɱ bhāveyya dve vassāni, tassa dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ, diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.

Tiṭṭhantu bhikkhave dve vassāni, yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaɱ bhāveyya ekaɱ vassaɱ, tassa dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ, diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.

[BJT Page 500]
31. Tiṭṭhatu bhikkhave ekaɱ vassaɱ. Yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaɱ bhāveyya satta māsāni, tassa dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ, diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.

Tiṭṭhantu bhikkhave satta māsāni, yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaɱ bhāveyya cha māsāni. Tassa dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ, diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.
Tiṭṭhantu bhikkhave cha māsāni, yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaɱ bhāveyya pañca māsāni. Tassa dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ, diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.

Tiṭṭhantu bhikkhave pañca māsāni, yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaɱ bhāveyya cattāri māsāni. Tassa dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ, diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.

Tiṭṭhantu bhikkhave cattāri māsāni, yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaɱ bhāveyya tīṇi māsāni. Tassa dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ, diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.

Tiṭṭhantu bhikkhave tīṇi māsāni, yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaɱ bhāveyya dve māsāni. Tassa dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ, diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.

Tiṭṭhantu bhikkhave dve māsāni, yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaɱ bhāveyya ekaɱ māsaɱ, tassa dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ, diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.

[BJT Page 502]

Tiṭṭhatu bhikkhave [page 315] māso, yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaɱ bhāveyya aḍḍhamāsaɱ, tassa dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ, diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.

Tiṭṭhatu bhikkhave aḍḍhamāso, yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaɱ bhāveyya sattāhaɱ, tassa dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ, diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā'ti.

32. Ekāyano ayaɱ bhikkhave maggo sattānaɱ visuddhiyā sokapariddavānaɱ samatikkamāya dukkhadomanassānaɱ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yadidaɱ cattāro satipaṭṭhānā'ti iti yantaɱ vuttaɱ idametaɱ paṭicca vuttanti.

Idamavoca bhagavā. Attamanā te bhikkhu bhagavato bhāsitaɱ abhinandunti.

Mahāsatipaṭṭhānasuttaɱ niṭṭhitaɱ navamaɱ.

[BJT Page 504]

10
[page 316] pāyāsisuttaɱ

Evaɱ me sutaɱ: ekaɱ samayaɱ āyasmā kumārakassapo kosalesu cārikaɱ caramāno mahatā bhikkhusaṅghena saddhiɱ pañcamattehi bhikkhusatehi yena setabyā nāma kosalānaɱ nagaraɱ tadavasari. Tatra sudaɱ āyasmā kumārakassapo setabyāyaɱ viharati uttarena setabyaɱ siɱsapāvane.

Tena kho pana samayena pāyāsirājañño setabyaɱ ajjhāvasati sattussadaɱ satiṇakaṭṭhodakaɱ sadhaññaɱ rājabhoggaɱ raññā passenadinā kosalena dinnaɱ rājadāyaɱ brahmadeyyaɱ.

Tena kho pana samayena pāyāsissa rājaññassa evarūpaɱ pāpakaɱ diṭṭhigataɱ uppannaɱ hoti "iti pi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaɱ [page 317] kammānaɱ phalaɱ vipāko"ti.

2. Assosuɱ kho setabyakā brāhmaṇagahapatikā: "samaṇo khalu bho kumārakassapo samaṇassa gotamassa sāvako kosalesu cārikaɱ caramāno mahatā bhikkhusaṅghena saddhiɱ pañcamattehi bhikkhusatehi setabyaɱ anuppatto setabyāyaɱ viharati uttarena setabyaɱ siɱsapāvane. Taɱ kho pana bhavantaɱ kumārakassapaɱ evaɱ kalyāṇo kittisaddo abbhuggato: paṇḍito byatto medhāvī bahussuto cittakathī kalyāṇapaṭibhāno vuddho ceva arahā ca. Sādhu kho pana tathārūpānaɱ arahataɱ dassanaɱ hotī"ti.

[BJT Page 506]

3. Atha kho setabyakā brāhmaṇagahapatikā setabyāya nikkhamitvā saṅghasaṅghī gaṇībhūtā uttarena mukhā gacchanti yena siɱsapāvanaɱ. Tena kho pana samayena pāyāsi rājañño uparipāsāde divāseyyaɱ upagato hoti. Addasā kho pāyāsi rājañño setabyake brāhmaṇagahapatike setabyāya nikkhamitvā saṅghasaṅghī gaṇībhūte uttarena mukhe gacchante yena siɱsapāvanaɱ. Disvā khattaɱ āmantesi: kinnu kho bho khatte setabyakā brāhmaṇagahapatikā setabyāya nikkhamitvā saṅghasaṅghī gaṇībhūtā uttarena mukhā gacchanti yena siɱsapāvanantī?

[page 318] "atthi kho bho samaṇo kumārakassapo samaṇassa gotamassa sāvako kosalesu cārikaɱ caramāno mahatā bhikkhusaṅghena saddhiɱ pañcamattehi bhikkhusatehi setabyaɱ anuppatto, setabyāyaɱ viharati uttarena setabyaɱ siɱsapāvane. Taɱ kho pana bhavantaɱ kumārakassapaɱ evaɱ kalyāṇo kittisaddo abbhuggato: paṇḍito byatto medhāvī bahussuto cittakathī kalyāṇapaṭibhāno vuddho ceva arahā cāti. Tamenaɱ te bhavantaɱ kumārakassapaɱ dassanāya upasaṅkamantī"ti.

"Tena hi bho khatte yena setabyakā brāhmaṇagahapatikā tenupasaṅkama. Upasaṅkamitvā setabyake brāhmaṇagahapatike evaɱ vadehi: pāyāsi bho rājañño evamāha' āgamentu kira bhavanto, pāyāsi pi rājañño samaṇaɱ kumārakassapaɱ dassanāya upasaṅkamissati purā samaṇo kumārakassapo setabyake brāhmaṇagahapatike bāle abyatte saññāpeti: itipi atthi paro loko, atthi sattā opapātikā, atthisukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko'ti. Natthi hi bho khatte paro loko, natthi sattā opapātikā natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko"ti. 'Evaɱ bho'ti kho so khattā pāyāsissa rājaññassa paṭissutvā yena setabyakā brāhmaṇagahapatikā tenupasaṅkami. Upasaṅkamitvā setabyake brāhmaṇagahapatike etadavoca: pāyāsi bho rājañño evamāha: āgamentu kira bhavanto, pāyāsi pi rājañño samaṇaɱ kumārakassapaɱ dassanāya upasaṅkamissatī"ti.

[BJT Page 508]

4. Atha kho pāyāsī rājañño setabyakehi brāhmaṇagahapatikehi parivuto yena siɱsapāvanaɱ yena āyasmā kumārakassapo tenupasaṅkami, upasaṅkamitvā āyasmatā kumārakassapena saddhiɱ sammodi, sammodanīyaɱ [page 319] kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Setabyakāpi kho brāhmaṇagahapatikā appekacce āyasmantaɱ kumārakassapaɱ abhivādetvā ekamantaɱ nisīdiɱsu, appekacce āyasmatā kumārakassapena saddhiɱ sammodiɱsu, sammodanīyaɱ kathaɱ sārānīyaɱ vītisāretvā ekamantaɱ nisīdiɱsu. Appekacce yenāyasmā kumārakassapo tenañjaliɱ panāmetvā ekamantaɱ nisīdiɱsu. Appekacce nāmagottaɱ sāvetvā ekamantaɱ nisīdiɱsu. Appekacce tuṇhībhūtā ekamantaɱ nisīdiɱsu.

5. Ekamantaɱ nisinno kho pāyāsi rājañño āyasmantaɱ kumārakassapaɱ etadavoca: "ahaɱ hi bho kassapa evaɱvādī evaɱdiṭṭhiɱ 'iti pi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko"ti.

"Nāhaɱ rājañña evaɱvādī evaɱdiṭṭhiɱ addasaɱ vā assosi vā. Kathaɱ hi nāma evaɱ vadeyya: 'itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko'ti. Tena hi rājañña taññevettha paṭipucchissāmi, yathā te khameyya tathā naɱ byākareyyāsi. Taɱ kimmaññasi rājañña ime candimasuriyā imasmiɱ vā loke parasmiɱ vā, devā vā te manussā vā ti?

"Ime bho kassapa candimasuriyā parasmiɱ loke na imasmiɱ, devā te na manussā"ti.

"Iminā pi kho te rājañña pariyāyena evaɱ hotu: itipi atthi paro loko, atthi sattā opapātikā, atthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko'ti.

"Kiñcāpi bhavaɱ kassapo evamāha, atha kho evaɱ me ettha hoti: itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko"ti.

[BJT Page 510]

6. Atthi pana rājañña pariyāyo yena te pariyāyena evaɱ hoti: 'itipi natthi paro loko, natthi sattā opapātikā [page 320] natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko'ti?

"Atthi bho kassapa pariyāyo yena me pariyāyena evaɱ hoti: 'itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko'ti.
"Yathā kathaɱ viya rājaññā?"Ti.

"Idha me bho kassapa mittāmaccā ñātisālohitā pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisunavācā pharusavācā samphappalāpī abhijjhālū byāpannacittā micchādiṭṭhi. Te aparena samayena ābādhikā honti dukkhitā bāḷhagilānā. Yadāhaɱ jānāmi na dāni me imamhā ābādhā vuṭṭhahissantīti tyāhaɱ upasaṅkamitvā evaɱ vadāmi: santi kho bho eke samaṇabrāhmaṇā evaɱvādino evaɱdiṭṭhino ye te pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisunavācā pharusavācā samphappalāpī abhijjhālū byāpannacittā micchādiṭṭhi. Te kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjissantīti. Bhavanto kho pana pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisuṇavācā pharusavācā samphappalāpī abhijjhālū byāpannacittā micchādiṭṭhi. Sace tesaɱ bhavataɱ samaṇabrāhmaṇānaɱ saccaɱ vacanaɱ, bhavanto kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjissanti. Sace bho kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ nirayaɱ upapajjeyyātha, yena me āgantvā āroceyyātha: 'iti pi atthi paro loko, atthi sattā opapātikā, atthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko'ti. Bhavanto kho pana me saddhāyikā paccayikā yaɱ bhavantehi diṭṭhaɱ, yathā sāmaɱ diṭṭhaɱ evametaɱ bhavissatī'ti. Te me sādhū'ti [page 321] paṭissutvā neva āgantvā ārocenti, na pana dūtaɱ pahiṇanti. Ayampi kho bho kassapa pariyāyo yena me pariyāyena evaɱ hoti: 'itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko'ti."

[BJT Page 512]

"Tena hi rājañña taññevettha paṭipucchissāmi, yathā te khameyya, tathā naɱ byākareyyāsi. Taɱ kimmaññasi rājañña? Idha te purisā coraɱ āgucāriɱ gahetvā dasseyyuɱ 'ayaɱ te bhante coro āgucārī, imassa yaɱ icchasi, taɱ daṇḍaɱ paṇehī'ti, te tvaɱ evaɱ vadeyyāsi 'tena hi bho imaɱ purisaɱ daḷhāya rajjuyā pacchābāhaɱ gāḷhabandhanaɱ bandhitvā khuramuṇḍaɱ kāretvā1 barassarena paṇavena rathiyāya rathīyaɱ siṅghāṭakena siṅghāṭakaɱ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa āghātane 2 sīsaɱ chindathā'ti. Te 'sādhū'ti paṭissutvā taɱ purisaɱ daḷhāya rajjuyā pacchābāhaɱ gāḷhabandhanaɱ bandhitvā khuramuṇḍaɱ kāretvā kharassarena paṇavena rathiyāya rathiyaɱ siṅghāṭakena siṅghāṭakaɱ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa āghātane3 nisīdāpeyyuɱ. Labheyya nu kho so coro coraghātesu 'āgamentu tāva bhavanto coraghātā amukasmiɱ me gāme vā nigame vā mittāmaccā ñātisālohitā, yāvāhaɱ tesaɱ uddassetvā āgacchāmī'ti? [page 322] udāhu vippalapantasseva coraghātā sīsaɱ chindeyyunti?"

"Na hi so bho kassapa coro labheyya coraghātesu: āgamentu tāva bhavanto coraghātā amukasmiɱ gāme vā nigame vā mittāmaccā ñātisālohitā, yāvāhaɱ tesaɱ uddassetvā āgacchāmī'ti. Atha kho naɱ vippalapantasseva coraghātā sīsaɱ chindeyyunti.

"So hi nāma rājañña coro manusso manussabhūtesu coraghātesu na labhissati: āgamentu tāva bhonto coraghātā amukasmiɱ me gāme vā nigame vā mittāmaccā ñātisālohitā, yāvāhaɱ tesaɱ uddesetvā āgacchāmī'ti. Kiɱ pana te mittāmaccā ñātisālohitā pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisunavācā pharusavācā samphappalāpī abhijjhālū byāpannacittā micchādiṭṭhi, te kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannā labhissanti nirayapālesu: "āgamentu tāva bhavanto nirayapālā yāva mayaɱ pāyāsissa rājaññassa gantvā ārocema itipi atthi paro loko, atthi sattā opapātikā, atthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko?"Ti iminā pi kho te rājañña pariyāyena evaɱ hotu: itipi atthi paro loko, atthi sattā opapātikā, atthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko ti.

1. Karitvā [PTS. 2.] Aghāṭane machasaɱ. 3. Uddassatvā [PTS] uddisitva (sī. Mu. )

[BJT Page 514]

"Kiñcāpi bhavaɱ kassapo evamāha, atha kho evaɱ me ettha hoti itipi natthi paro loko natthi sattā opapātikā natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko'ti".

7. "Atthi pana rājañña pariyāyo yena te pariyāyena evaɱ hoti: itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipākoti?"

"Atthi bho kassapa pariyāyo yena me pariyāyena evaɱ hoti: itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipākoti".

"Yathā kathaɱ viya rājaññā?"Ti.

"Idha me bho kassapa mittāmaccā ñātisālohitā pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchācārā [page 323] paṭiviratā musāvādā paṭiviratā pisunāya vācāya paṭiviratā pharusāya vācāya paṭiviratā samphappalāpā paṭiviratā anabhijjhālū abyāpannacittā sammādiṭṭhi. Te aparena samayena ābādhikā honti dukkhitā bāḷhagilānā yadāhaɱ jānāmi "na1 dāni me imamhā ābādhā vuṭṭhahissantī'ti. Tyāhaɱ upasaṅkamitvā evaɱ vadāmi: santi kho bho eke samaṇabrāhmaṇā evaɱ vādino evaɱ diṭṭhino "ye te pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā pisunāya vācāya paṭiviratā pharusāya vācāya paṭiviratā samphappalāpā paṭiviratā anabhijjhālū abyāpannacittā sammādiṭṭhi, te kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjantī"ti. Bhavanto kho pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musāvādā paṭiviratā pisunāya vācāya paṭiviratā pharusāya vācāya paṭiviratā samphappalāpā paṭiviratā anabhijjhālū abyāpannacittā sammādiṭṭhi. Sace tesaɱ bhavataɱ samaṇabrāhmaṇānaɱ saccaɱ vacanaɱ, bhavanto kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjeyyātha, yena me āgantvā āroceyyātha: 'itipi atthi paro loko, atthi sattā opapātikā, atthi sutaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko'ti. Bhavanto kho pana me saddhāyikā paccayikā, yaɱ bhavantehi diṭṭhaɱ, yathā sāmaɱ diṭṭhaɱ evametaɱ bhavissatī ti. Te me 'sādhū'ti paṭissutvā neva āgantvā ārocenti na pana dūtaɱ pahīṇanti. Ayampi kho bho kassapa pariyāyo yena me pariyāyena evaɱ hoti: [page 324] itipi natthi paro loko, natthi sattā opapātikā natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko'ti".

1. Sasīko, [PTS. 2.] Kāye (kesuci)

[BJT Page 516]

"Tena hi rājañña upamaɱ te karissāmi. Upamāyapi idhekacce viññū purisā bhāsitassa atthaɱ ājānanti. Seyyathāpi rājañña puriso gūthakūpe sasīsakaɱ nimuggo assa, atha tvaɱ purise āṇāpeyyāsi: 'tena hi bho taɱ purisaɱ tamhā gūthakūpā uddharathā'ti te 'sādhū'ti paṭissutvā taɱ purisaɱ tamhā gūthakūpā uddhareyyuɱ, te tvaɱ evaɱ vadeyyāsi: 'tena hi bho tassa purisassa kāyā veḷupesikāhi gūtaɱ sunimmajjitaɱ nimmajjathā"ti, te 'sādhū'ti paṭissutvā tassa purisassa kāyā veḷupesikāhi gūthaɱ sunimmajjitaɱ nimmajjeyyuɱ, te tvaɱ evaɱ vadeyyāsi: 'tena hi bho tassa purisassa kāyaɱ paṇḍumattikāya tikkhattuɱ subbaṭṭitaɱ ubbaṭṭethā'ti. Te tassa purisassa kāyaɱ paṇḍumattikāya tikkhattuɱ subbaṭṭitaɱ ubbaṭṭeyyuɱ, te tvaɱ evaɱ vadeyyāsi: 'tena hi bho taɱ purisaɱ telena abbhañjitvā sukhumena cuṇṇena tikkhattuɱ suppadhotaɱ karothā'ti, te taɱ purisaɱ telena abbhañjitvā sukhumena cuṇṇena tikkhattuɱ suppadhotaɱ kareyyuɱ, te tvaɱ evaɱ vadeyyāsi: 'tena hi bho tassa purisassa kesamassuɱ kappethā'ti, te tassa purisassa kesamassuɱ kappeyyuɱ, te tvaɱ evaɱ vadeyyāsi: 'tena hi bho tassa purisassa mahagghañca mālaɱ mahagaghañca vilepanaɱ mahagaghāni ca vatthāni upaharathā'ti, te tassa purisassa mahagghañca mālaɱ mahagghañca [page 325] vilepanaɱ magagghāni ca vatthāni upahareyyuɱ, te tvaɱ evaɱ vadeyyāsi: 'tena hi bho taɱ purisaɱ pāsādaɱ āropetvā pañca kāmaguṇāni upaṭṭhapethā'ti, te taɱ purisaɱ pāsādaɱ āropetvā pañcakāmaguṇāni upaṭṭhapeyyuɱ, taɱ kimmaññasi rājañña? Api nu tassa purisassa sunahātassa suvilittassa sukappitakesamassussa āmuttamālābhāraṇassa odātavatthavasanassa uparipāsādavaragatassa pañcahi kāmaguṇehi samappitassa samaṅgībhūtassa paricārayamānassa punadeva tasmiɱ gūthakūpe nimmujjitukamyatā1 assā'ti"?

"No hidaɱ bho kassapa".

"Taɱ kissa hetu?"

"Asuci bho kassapa gūthakūpo, asuci ceva asuci saṅkhāto ca duggandho ca duggandhasaṅkhāto ca jeguccho ca jegucchasaṅkhāto ca paṭikkūlo ca paṭikkūlasaṅkhāto cāti.

1. Kāmatā (kemisu)

[BJT Page 518]

"Evameva kho rājañña manussā devānaɱ asuci ceva asucisaṅkhātā ca duggandhā ca duggandhasaṅkhātā ca jegucchā ca jegucchasaṅkhātā ca paṭikkūlā ca paṭikūlasaṅkhātā ca. Yojanasataɱ kho rājañña manussagandho deve ubbādhati. Kimpana te mittāmaccā ñātisālohitā pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musāvādā paṭiviratā pisuṇāya vācāya paṭiviratā pharusāya vācāya paṭiviratā samphappalāpā paṭiviratā anabhijjhālū abyāpannacittā sammādiṭṭhi kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapannā te āgantvā ārocessanti: itipi atthi paro loko, atthi sattā opapātikā, atthi sukaṭadukkaṭānaɱ [page 326] kammānaɱ phalaɱ vipāko'ti? Imināpi kho te rājañña pariyāyena evaɱ hotu itipi atthi paro loko, atthi sattā opapātikā, atthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko"ti.

Kiñcāpi bhavaɱ kassapo evamāha, atha kho evaɱ me ettha hoti. Itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko'ti.

8. "Atthi pana bho rājañña pariyāyo yena te pariyāyena evaɱ hoti: itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipākoti?"

"Atthi bho kassapa pariyāyo yena me pariyāyena evaɱ hoti: itipi natthi paro loko, natthi sattā opapātikā. Natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipākoti".

"Yathākathaɱ viya rājaññā?"Ti.

"Idha me bho kassapa mittāmaccā ñātisālohitā pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musāvādā paṭiviratā surāmerayamajjappamādaṭṭhānā paṭiviratā. Te aparena samayena ābādhikā honti dukkhitā bāḷhagilānā. Yadāhaɱ jānāmi na dāni me imamhā ābādhā vuṭṭhahissantiti tyāhaɱ upasaṅkamitvā evaɱvadāmi: santi kho bho eke samaṇabrāhmaṇā evaɱvādino evaɱdiṭṭhino 'ye te pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musāvādā paṭiviratā surāmerayamajjappamādaṭṭhānā paṭiviratā, te kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ uppajjanti devānaɱ tāvatiɱsānaɱ sahabyatanti, bhavanto kho pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musāvādā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratā.

[BJT Page 520]

Sace tesaɱ bhavataɱ samaṇabrāhmaṇānaɱ saccaɱ vacanaɱ, bhavanto kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjissanti devānaɱ tāvatiɱsānaɱ sahabyataɱ. Sace bho kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjeyyātha devānaɱ tāvatiɱsānaɱ sahabyataɱ, yena me āgantvā āroceyyātha itipi atthi paro loko, atthi sattā opapātikā, atthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko'ti. Bhavanto kho pana me saddhayikā paccayikā, yaɱ bhaventehi diṭṭhaɱ, yathā [page 327] sāmaɱ diṭṭhaɱ, evametaɱ bhavissatīti te me 'sādhuti' paṭissutvā neva āgantvā ārocenti na pana dūtaɱ pahiṇanti. Ayampi kho bho kassapa pariyāyo yena me pariyāyena evaɱ hoti: itipi natthi paro loke natthi sattā opapātikā katthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko"ti.

"Tena hi rājañña taññevettha paṭipucchissāmi, yathā te khameyya tathā naɱ byākareyyāsi. Yaɱ kho pana rājañña mānusakaɱ vassasataɱ, devānaɱ tāvatiɱsānaɱ eso eko rattindivo. Tāya rattiyā tiɱsa rattiyo māso, tena māsena dvādasa māsiyo saɱvaccharo, tena saɱvaccharena dibbaɱ vassasahassaɱ devānaɱ tāvatiɱsānaɱ āyuppamāṇaɱ. Ye te mittāmaccā ñātisālohitā pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musāvādā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratā, te kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapannā devānaɱ tāvatiɱsānaɱ sahabyataɱ, sace pana tesaɱ evaɱ bhavissati: 'yāva mayaɱ dve vā tīṇi vā rattindivāni dibbehi pañcahi kāmaguṇehi samappitā samaṅgibhūtā paricārema, atha mayaɱ pāyāsissa rājaññassa gantvā āroceyyāma: itipi atthi paro loko, atthi sattā opapātikā, atthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko'ti, api nu te āgantvā āroceyyuɱ: itipi atthi paro loko, atthi sattā opapātikā, atthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko'ti"?

[BJT Page 522]

"No hetaɱ bho kassapa, api hi mayaɱ bho kassapa ciraɱkālakatā pi bhaveyyāma. Ko panetaɱ bhoto kassapassa āroceti: atthi devā tāvatiɱsāti vā, evaɱ dīghāyukā devā tāvatiɱsāti vā. Na mayaɱ [page 328] bhoto kassapassa saddahāma atthi devā tāvatiɱsā ti vā evaɱ dīghāyuko devā tāvatiɱsā ti vā"ti.

"Seyyathāpi rājañña jaccandho puriso na passeyya kaṇhasukkāni rūpāni, na passeyya nīlakāni rūpāni, na passeyya pītakāni rūpāni, na passeyya lohitakāni rūpāni, na passeyya mañjeṭṭhikāni rūpāni, na passeyya samavisamaɱ na passeyya tārakarūpāni, na passeyya candimasuriye, so evaɱ vadeyya 'natthi kaṇhasukkāni rūpāni, natthi kaṇhasukkānaɱ rūpānaɱ dassāvī, natthi nīlakāni rūpāni, natthi nīlakānaɱ rūpānaɱ dassāvī, natthi pītakāni rūpāni, natthi pītakānaɱ rūpānaɱ dassāvī, natthi lohitakāni rūpāni, natthi lohitakānaɱ rūpānaɱ dassāvī, natthi mañjeṭṭhikāni rūpāni, natthi mañjeṭṭhikānaɱ rūpānaɱ dassāvī, natthi samavisamaɱ, natthi samavisamassa dassāvī, natthi tārakarūpāni, natthi tārakarūpānaɱ dassāvī, natthi candimasuriyā, natthi candimasuriyānaɱ dassāvī, ahametaɱ na jānāmi, ahametaɱ na passāmi tasmā taɱ natthini. Sammā nu kho bho rājañña vadamāno vadeyyā?"Ti.

"No hetaɱ bho kassapa. Atthi kaṇhasukkāni rūpāni, atthi kaṇhasukkānaɱ rūpānaɱ dassāvī, atthi nīlakāni rūpāni, atthi nīlakānaɱ rūpānaɱ dassāvī, atthi pītakāni rūpāni, atthi pītakānaɱ rūpānaɱ dassāvī, atthi lohitakāni rūpāni, atthi lohitakānaɱ rūpānaɱ dassāvī, atthi mañjeṭṭhikāni rūpāni, atthi mañjeṭṭhikānaɱ rūpānaɱ [page 329] dassāvī, atthi samavisamaɱ atthi samavisamassa dasasāvī, atthi tārakarūpāni, atthi tārakarūpānaɱ dassāvī, atthi candimasuriyā, atthi candimasuriyānaɱ dassāvī. 'Ahametaɱ na jānāmi, ahametaɱ na passāmi, tasmā tā natthi'ti na hi so bho kassapa sammā vadamāno vadeyyā"ti.

[BJT Page 524]

"Evameva kho tvaɱ rājañña jaccandhūpamo maññe paṭibhāsi, yaɱ maɱ tvaɱ evaɱ vadesi: ko panetaɱ bhoto kassapassa āroceti: atthi devā tāvatiɱsāti vā, evaɱ dīghāyukā devā tāvatiɱsāti vā. Na mayaɱ bhoto kassapassa saddahāma atthi devā tāvatiɱsāti vā evaɱ dīghāyukā devā tāvatiɱsāti vā'ti. Na kho rājañña evaɱ paro loko daṭṭhabbo. Yathā tvaɱ maññasi iminā maɱsacakkhunā. Ye kho te rājañña samaṇabrāhmaṇā araññe vanapatthāni pannāni senāsanāni paṭisevanti appasaddāni appanigghosāni, te tattha appamattā ātāpino pahitattā viharantā dibbaɱ cakkhuɱ visodhenti, te dibbena cakkhunā visuddhena atikkantamānusakena imañceva lokaɱ passanti parañca, satte ca opāpātike. Evañca kho rājañña paro loko daṭṭhabbo. Natveva yathā tvaɱ maññasi iminā maɱsacakkhunā. Imināpi kho te rājañña pariyāyena evaɱ hotu: itipi atthi paro loko. Atthi sattā opapātikā. Atthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko ti. "

"Kiñcāpi bhavaɱ kassapo evamāha, atha kho [page 330] evamme ettha hoti: itipi natthi pattā paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko ti. "
"Atthi pana rājañña pariyāyo yena te pariyāyena evaɱ hoti: itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipākoti?"

9. "Atthi bho kassapa pariyāyo yena me pariyāyena evaɱ hoti: itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipākoti".

"Yathā kathaɱ viya rājaññāti"?

1. Tumhettha [PTS]

[BJT Page 526]

"Idhāhaɱ bho kassapa passāmi samaṇabrāhmaṇe sīlavante kalyāṇadhamme jīvitukāme amaritukāme sukhakāme dukkhapaṭikkūle. Tassa mayhaɱ bho kassapa "evaɱ hoti: sace kho ime bhonto samaṇabrāhmaṇā sīlavanto kalyāṇadhammā evaɱ jāneyyuɱ: ito no matānaɱ seyyo bhavissatī'ti idāni me bhonto samaṇabrāhmaṇā sīlavanto kalyāṇadhammā vīsaɱ vā khādeyyuɱ, satthaɱ vā āhareyyuɱ, ubbandhitvā vā kālaɱ kareyyuɱ, papāte vā papateyyuɱ. Yasmā ca kho ime bhonto samaṇabrāhmaṇā sīlavanto kalyāṇadhammā na evaɱ jānanti: ito no matānaɱ seyyo bhavissatī ti, tasmā ime bhonto samaṇabrāhmaṇā sīlavanto kalyāṇadhammā jīvitukāmā amaritukāmā sukhakāmā dukkhapaṭikūlā. Attānaɱ na mārentī'ti. Ayampi bho kassapa pariyoso yena me pariyāyena evaɱ hoti: itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipākoti".

"Tena hi rājañña upamante karissāmi, upamāyapi dhekacce viññū purisā bhāsitassa atthaɱ ājānanti. Bhūtapubbaɱ rājañña aññatarassa brāhmaṇassa dve pajāpatiyo ahesuɱ. Ekissā putto ahosi dāsavassuddesiko vā dvādāsavassuddesiko vā, ekā gabbhinī upavijaññā. Atha kho so brāhmaṇo kālamakāsi. Atha kho so māṇavako mātusapattiɱ etadavoca: 'yamidaɱ hoti dhanaɱ vā dhaññaɱ vā rajataɱ vā jātarūpaɱ vā, sabbantaɱ [page 331] mayhaɱ, natthi tuyhettha kiñcī, pitu me hoti dāyajjaɱ niyyātehī'ti, evaɱ vutte sā brāhmaṇī taɱ māṇavakaɱ etadavoca: 'āgamehi tāva tāta yāva vijāyāmi. Sace kumārako bhavissati, tassapi ekadeso bhavissati, sace kumārikā bhavissati sāpi ce opabhoggā bhavissatīti. Dutiyampi kho so māṇavako mātusapattiɱ etadavoca: 'yamidaɱ hoti dhanaɱ vā dhaññaɱ vā rajataɱ vā jātarūpaɱ vā sabbantaɱ mayhaɱ. Natthi tuyhettha kiñci, pitu me hoti dāyajjaɱ niyyātehī'ti. Dutiyampi kho sā brāhmaṇī taɱ māṇavakaɱ etadavoca: āgamehi tāva tāta yāva vijāyāmi. Sace kumārako bhavissati. Tassapi ekadeso bhavissati, sace kumārikā bhavissati, sāpi te opabhoggā bhavissatī'ti. Tatiyampi kho so māṇavako mātusapattiɱ etadavoca: 'yamidaɱ hoti dhanaɱ vā dhaññaɱ vā rajataɱ vā jātarūpaɱ vā sabbantaɱ mayhaɱ. Natthi tuyhettha kiñci, pitu me hoti dāyajjaɱ niyyātehī'ti. Atha kho sā brāhmaṇī satthaɱ gahetvā ovarakaɱ pavisitvā udaraɱ opāṭesi: yāva jānāmi yadi vā kumārako yadi vā kumārikā'ti.

1. Opātesi (sīmu)

[BJT Page 528]

Sā attānañceva jīvitañca gabbhañca sāpateyyañca vināsesi. Yathā taɱ bālā abyattā anayabyasanaɱ āpannā, ayoniso dāyajjaɱ gavesantī evameva kho tvaɱ rājañña bālo abyatto anayabyasanaɱ āpajjissasi ayoniso paralokaɱ gavesanto, [page 332] seyyathāpi sā brāhmaṇī bālā abyattā anayabyasanaɱ āpannā ayoniso dāyajjaɱ gavesantī. Na kho rājañña samaṇabrāhmaṇā sīlavanto kalyāṇadhammā apakkaɱ paripācenti, api ca paripakkaɱ āgamenti, paṇḍitānaɱ attho hi rājañña samaṇabrāhmaṇānaɱ sīlavantānaɱ kalyāṇadhammānaɱ jīvitena. Yathā yathā kho rājañña samaṇabrāmhaṇā sīlavanto kalyāṇadhammā ciraɱ dīghamaddhāna tiṭṭhanti, tathā tathā bahuɱ puññaɱ pasavanti. Bahujanahitāya ca paṭipajjanti bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaɱ, imināpi kho te rājañña pariyāyena evaɱ hotu "itipi atthi paro loko, atthi sattā opapātikā, atthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko"ti.

"Kiñcapi bhavaɱ kassapo evamāha, atha kho evaɱ me ettha hoti itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipākoti".

10. "Atthi pana rājañña pariyāyo yena te pariyāyena evaɱ hoti: itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipākoti?"

"Atthi bho kassapa pariyāyo yena me pariyāyena evaɱ hoti: itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipākoti".
"Yathā kathaɱ viya rājaññā?"Ti.

"Idha mebho kassapa purisā coraɱ āgucāriɱ gahetvā dassenti: ayaɱ bhante coro āgucārī, imassa yaɱ icchasi taɱ daṇḍaɱ paṇehī' ti. Tyāhaɱ evaɱ vadāmi: 'tena hi bho imaɱ purisaɱ jīvantaɱ yeva kumbhiyā pakkhipitvā mukhaɱ pidahitvā allena cammena onandhitvā allāya mattikāya bahalāvalepanaɱ [page 333] kāretvā uddhanaɱ āropetvā aggiɱ dethā'ti. Te me 'sādhu'tī paṭissutvā taɱ purisaɱ jīvantaɱ yeva kumbhiyā pakkhipitvā mukhaɱ pidahitvā allena cammena onandhitvā allaya mattikāya bahalāvalepanaɱ kāretvā. Uddhanaɱ āropetvā aggiɱ denti. Yadā mayaɱ jānāma 'kālakato so puriso'ti atha naɱ kumbhiɱ oropetvā ubbhinditvā mukhaɱ vivaritvā sanikaɱ nillokema 'appevanāmassa jīvaɱ nikkhamantaɱ passeyyāmā'ti. Nevassa mayaɱ jīvaɱ nikkhamantaɱ passāma. Ayampi kho bho kassapa pariyāyo yena me pariyāyena evaɱ hoti: itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko'ti. "

[BJT Page 530]

"Tena hi rājañña taññevettha paṭipucchissāmi. Yathā te khameyya tathā naɱ byākareyyāsi. Abhijānāsi no tvaɱ rājañña divāseyyaɱ upagato supīnakaɱ passitā ārāmarāmaṇeyyakaɱ vanarāmaṇeyyakaɱ bhūmirāmaṇeyyakaɱ pokkharaṇīrāmaṇeyyakanti?"

"Abhijānāmahaɱ bho kassapa divāseyyaɱ upagato supinakaɱ passitā ārāmarāmaṇeyyakaɱ vanarāmaṇeyyakaɱ bhūmirāmaṇeyyakaɱ pokkharaṇīrāmaṇeyyakanti. "

"Rakkhanti taɱ tamhi samaye khujjā pi vāmanakā pi keḷāsikā pi komārikāpī? Ti."

"Evaɱ bho kassapa rakkhanti maɱ tasmiɱ samaye khujjāpi vāmanakāpi keḷāsikā pi komārikā pī"ti.

"Api nu tā tuyhaɱ jīvaɱ passanti pavisantaɱ vā nikkhamantaɱ vā?Ti"

[page 334] "no hetaɱ bho kassapa"

"Tā hi nāma rājañña tuyhaɱ jīvantassa jīvantiyo jīvaɱ na passissanti pavisantaɱ vā nikkhamantaɱ vā. Kimpana tvaɱ kālakatassa jīvaɱ passissasi pavisantaɱ vā nikkhamantaɱ vā? Iminā pi kho te rājañña pariyāyena evaɱ hotu; itipi atthi paro loko, atthi sattā opapātikā, atthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko'ti. "

"Kiñcāpi bhavaɱ kassapo evamāha, atha kho evaɱ me ettha hoti; itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko'ti"

11. "Atthi pana rājañña pariyāyo yena te pariyāyena evaɱ hoti: itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipākoti?".
"Atthi bho kassapa pariyāyo yena me pariyāyena evaɱ hoti: itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipākoti".

"Yathā kathaɱ viya rājaññā?Ti"

[BJT Page 532]

"Idha me bho kassapa purisā coraɱ āgucāriɱ gahetvā dassenti. Ayā te bhante coro āgucārī, imassa yaɱ icchasi taɱ daṇḍaɱ paṇehī'ti. Tyāhaɱ evaɱ vadāmi: 'tena hi bho imaɱ purisaɱ jīvantaɱ yeva tulāya tuletvā jiyāya anassāsakaɱ māretvā punadeva tulāya tulethā'ti. Te me 'sādhū'ti paṭissutvā taɱ purisaɱ jīvantaɱ yeva tulāya tuletvā jisāya anassāsakaɱ māretvā punadeva tulāya tulenti. Yadā so jīvati, tadā lahutaro ca hoti mudutaro ca kammaññataro ca. Yadā pana so kālakato hoti, tadā garutaro ca hoti patthinnataro ca akammaññataro ca. Ayampi kho bho kassapa pariyāso yena me pariyāyena evaɱ hoti: 'itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko'ti."

"Tena hi rājañña upamante karissāmi. Upamāyapidhekacce [page 335] viññū purisā bhāsitassa atthaɱ ājānanti. Seyyathāpi rājañña puriso divasaɱ sannattaɱ ayoguḷaɱ ādittaɱ sampajjalitaɱ sajotibhūtaɱ tulāya tuleyya, tamenaɱ aparena samayena sītaɱ nibbutaɱ tulāya tuleyya. Kadā nu kho so ayoguḷo lahutaro vā hoti mudutaro vā kammaññataro vā? Yadā vā āditta sampajjalito sajotibhūto, yadā vā sīto nibbuto? Ti"

"Yadā so bho kassapa ayoguḷo tejosahagato ca hoti vāyosahagato ca āditto sampajjalito sajotibhūto, tadā lahutaro ca hoti mudutaro ca kammaññataro ca. Yadā ca pana so ayoguḷo ne ca tejosahagato hoti na vāyosahagato sīto nibbuto, tadā garutaro ca hoti patthinnataro ca akammaññataro cā ti."

"Evameva kho rājañña yadā'yaɱ kāyo āyusahagato ca hoti usmāsahagato ca viññāṇasahagato ca, tadā lahutaro ca hoti mudutaro ca kammaññataro ca. Yadā panāyaɱ kāyo neva āyusahagato hoti na usmāsahagato na viññānasahagato, tā garutaro ca hoti patthinnataro ca akammaññataro ca. Imināpi kho te rājañña pariyāyena evaɱ hotu: itipi atthi paro loko, atthi sattā opapātikā, atthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko"ti.

[BJT Page 534]

"Kiñcāpi bhavaɱ kassapo evamāha, atha kho evaɱ me ettha hoti itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko"ti.

12. "Atthi pana rājañña pariyāyo yena te pariyāyena evaɱ hoti: itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipākoti?"
"Atthi bho kassapa pariyāyo yena me pariyāyena evaɱ hoti: itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipākoti".

"Yathā kathaɱ viya rājaññā?" Ti.

"Idha me bho kassapa purisā coraɱ āgucāriɱ gahetvā dassenti; 'ayante bhante coro āgucārī, imassa yaɱ [page 336] icchasi taɱ daṇḍaɱ paṇehī'ti. Tyāhaɱ evaɱ vadāmi; tena hi bho imaɱ purisaɱ anupahacca chaviñca cammañca maɱsañca nahāruñca aṭṭhiñca aṭṭhimiñjañca jīvitā voropethā'ti. Te me sādhū ti paṭissutvā taɱ purisaɱ anupahacca chaviñca cammañca maɱsañca nahāruñca aṭṭhiñca aṭṭhimiñjañca jīvitā voropenti. Yadā so āmato hoti, tyāhaɱ evaɱ vadāmi: tena hi bho imaɱ purisaɱ uttānaɱ nipātetha, appevanāmassa jīvaɱ nikkhamantaɱ passeyyāmāti. Te taɱ purisaɱ uttānaɱ nipātenti. Nevassa mayaɱ jīvaɱ nikkhamantaɱ passāma. Tyāhaɱ evaɱ vadāmi; tena hi bho imaɱ purisaɱ avakujjaɱ nipātetha, appevanāmassa jīvaɱ nikkhamantaɱ passeyyāmāti. Tena hi bho imaɱ purisaɱ passena nipātetha, appevanāmassa jīvaɱ nikkhamantaɱ passeyyāmāti. Tena hi bho imaɱ purisaɱ dutiyena passena nipātetha, appevanāmassa jīvaɱ nikkhamantaɱ passeyyāmāti. Tena hi bho imaɱ purisaɱ uddhaɱ ṭhapetha, appevanāmassa jīvaɱ nikkhamantaɱ passeyyāmāti. Tena hi bho imaɱ purisaɱ omuddhakaɱ ṭhapetha, appevanāmassa jīvaɱ nikkhamantaɱ passeyyāmāti. Tena hi bho imaɱ purisaɱ pāṇinā ākoṭetha, appevanāmassa jīvaɱ nikkhamantaɱ passeyyāmāti. Tena hi bho imaɱ purisaɱ leḍḍunā ākoṭetha, appevanāmassa jīvaɱ nikkhamantaɱ passeyyāmāti. Tena hi bho imaɱ purisaɱ daṇḍena ākoṭetha, appevanāmassa jīvaɱ nikkhamantaɱ passeyyāmāti. Tena hi bho imaɱ purisaɱ satthena ākoṭetha, appevanāmassa jīvaɱ nikkhamantaɱ passeyyāmāti. Tena hi bho imaɱ purisaɱ odhunātha, appevanāmassa jīvaɱ nikkhamantaɱ passeyyāmāti. Tena hi bho imaɱ purisaɱ sandhunātha, appevanāmassa jīvaɱ nikkhamantaɱ passeyyāmāti. Tena hi bho imaɱ purisaɱ niddhunātha, appevanāmassa jīvaɱ nikkhamantaɱ passeyyāmāti. Te taɱ purisaɱ avakujja nipātenti, nevassa mayaɱ jīvaɱ nikkhamantaɱ passāma. Tassa tadeva cakkhu hoti te rūpā tañcāyatanaɱ nappaṭisaɱvedeti, tadeva sotaɱ hoti te saddā tañcāyatanaɱ nappaṭisaɱvedeti, sveva kāyo hoti te phoṭṭhabbā tañcāyatanaɱ nappaṭisaɱvedeti. Te taɱ purisaɱ passena nipātenti, nevassa mayaɱ jīvaɱ nikkhamantaɱ passāma. Tassa tadeva cakkhu hoti te rūpā tañcāyatanaɱ nappaṭisaɱvedeti, tadeva sotaɱ hoti te saddā tañcāyatanaɱ nappaṭisaɱvedeti, sāyeva jivhā hoti na rasā tañcāyatanaɱ nappaṭisaɱvedeti, sveva kāyo hoti na phoṭṭhabbā tañcāyatanaɱ nappaṭisaɱvedeti. Te taɱ purisaɱ dutiyena passena nipātenti, nevassa mayaɱ jīvaɱ nikkhamantaɱ passāma. Tassa tadeva cakkhu hoti te rūpā tañcāyatanaɱ nappaṭisaɱvedeti, tadeva sotaɱ hoti te saddā tañcāyatanaɱ nappaṭisaɱvedeti, sveva kāyo hoti te phoṭṭhabbā tañcāyatanaɱ nappaṭisaɱvedeti. Te taɱ purisaɱ uddhaɱ ṭhapenti, nevassa mayaɱ jīvaɱ nikkhamantaɱ passāma. Tassa tadeva cakkhu hoti te rūpā tañcāyatanaɱ nappaṭisaɱvedeti, tadeva sotaɱ hoti te saddā tañcāyatanaɱ nappaṭisaɱvedeti, sāyeva jivhā hoti na rasā tañcāyatanaɱ nappaṭisaɱvedeti, sveva kāyo hoti na phoṭṭhabbā tañcāyatanaɱ nappaṭisaɱvedeti. Te taɱ purisaɱ omuddhakaɱ ṭhapenti, nevassa mayaɱ jīvaɱ nikkhamantaɱ passāma. Tassa tadeva cakkhu hoti te rūpā tañcāyatanaɱ nappaṭisaɱvedeti, tadeva sotaɱ hoti te saddā tañcāyatanaɱ nappaṭisaɱvedeti, sveva kāyo hoti te phoṭṭhabbā tañcāyatanaɱ nappaṭisaɱvedeti. Te taɱ purisaɱ pāṇinā ākoṭenti, nevassa mayaɱ jīvaɱ nikkhamantaɱ passāma. Tassa tadeva cakkhu hoti te rūpā tañcāyatanaɱ nappaṭisaɱvedeti, tadeva sotaɱ hoti te saddā tañcāyatanaɱ nappaṭisaɱvedeti, sāyeva jivhā hoti na rasā tañcāyatanaɱ nappaṭisaɱvedeti, sveva kāyo hoti na phoṭṭhabbā tañcāyatanaɱ nappaṭisaɱvedeti. Te taɱ purisaɱ leḍḍhunā ākoṭenti, nevassa mayaɱ jīvaɱ nikkhamantaɱ passāma. Tassa tadeva cakkhu hoti te rūpā tañcāyatanaɱ nappaṭisaɱvedeti, tadeva sotaɱ hoti te saddā tañcāyatanaɱ nappaṭisaɱvedeti, sveva kāyo hoti te phoṭṭhabbā tañcāyatanaɱ nappaṭisaɱvedeti. Te taɱ purisaɱ daṇḍena ākoṭenti, nevassa mayaɱ jīvaɱ nikkhamantaɱ passāma. Tassa tadeva cakkhu hoti te rūpā tañcāyatanaɱ nappaṭisaɱvedeti, tadeva sotaɱ hoti te saddā tañcāyatanaɱ nappaṭisaɱvedeti, sāyeva jivhā hoti na rasā tañcāyatanaɱ nappaṭisaɱvedeti, sveva kāyo hoti na phoṭṭhabbā tañcāyatanaɱ nappaṭisaɱvedeti. Te taɱ purisaɱ satthena ākoṭenti, nevassa mayaɱ jīvaɱ nikkhamantaɱ passāma. Tassa tadeva cakkhu hoti te rūpā tañcāyatanaɱ nappaṭisaɱvedeti, tadeva sotaɱ hoti te saddā tañcāyatanaɱ nappaṭisaɱvedeti, sāyeva jivhā hoti na rasā tañcāyatanaɱ nappaṭisaɱvedeti, sveva kāyo hoti na phoṭṭhabbā tañcāyatanaɱ nappaṭisaɱvedeti. Te taɱ purisaɱ odhunanti, nevassa mayaɱ jīvaɱ nikkhamantaɱ passāma. Tassa tadeva cakkhu hoti te rūpā tañcāyatanaɱ nappaṭisaɱvedeti, tadeva sotaɱ hoti te saddā tañcāyatanaɱ nappaṭisaɱvedeti, sāyeva jivhā hoti na rasā tañcāyatanaɱ nappaṭisaɱvedeti, sveva kāyo hoti na phoṭṭhabbā tañcāyatanaɱ nappaṭisaɱvedeti. Te taɱ purisaɱ sandhunanti nevassa mayaɱ jīvaɱ nikkhamantaɱ passāma. Tassa tadeva cakkhu hoti te rūpā tañcāyatanaɱ nappaṭisaɱvedeti, tadeva sotaɱ hoti te saddā tañcāyatanaɱ nappaṭisaɱvedeti, sāyeva jivhā hoti na rasā tañcāyatanaɱ nappaṭisaɱvedeti, sveva kāyo hoti na phoṭṭhabbā tañcāyatanaɱ nappaṭisaɱvedeti. Te taɱ purisaɱ niddhunanti, nevassa mayaɱ jīvaɱ nikkhamantaɱ passāma. Tassa tadeva cakkhu hoti te rūpā tañcāyatanaɱ nappaṭisaɱvedeti, tadeva sotaɱ hoti te saddā tañcāyatanaɱ nappaṭisaɱvedeti, tadeva ghānaɱ hoti te gandhā tañcāyatanaɱ nappaṭisaɱvedeti, tadeva ghānaɱ hoti te gandhā tañcāyatanaɱ nappaṭisaɱvedeti, [page 337] sāyeva jivhā hoti te rasā tañcāyatanaɱ nappaṭisaɱvedeti, sveva kāyo hoti te phoṭṭhabbā tañcāyatanaɱ nappaṭisaɱvedeti, ayampi kho bho kassapa pariyāyo yena me pariyāyena evaɱ hoti: itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko ti".

[BJT Page 536]

"Tena hi rājañña upamante karissāmi. Upamāyapidhekacce viññū purisā bhāsitassa atthaɱ ajānanti. Bhūtapubbaɱ rājañña aññataro saṅkhadhammo saṅkhaɱ ādāya paccantimaɱ janapadaɱ agamāsi. So yenaññataro gāmo tenupasaṅkami, upasaṅkamitvā majjhe gāmassa ṭhito tikkhattuɱ saṅkhaɱ upalāpetvā saṅkhaɱ bhūmiyaɱ nikkhipitvā ekamantaɱ nisīdi. Atha kho rājañña tesaɱ paccantajānapadānaɱ manussānaɱ etadahosi: ambho kassa nu kho eso saddo evaɱrajanīyo evaɱkamanīyo evaɱmadanīyo evaɱbandhanīyo evaɱmucchanīyo?Ti sannipatitvā taɱ saṅkhadhamaɱ etadavocuɱ: ambho kassa nu kho eso saddo evaɱ rajanīyo evaɱ kamanīyo evaɱ madanīyo evaɱ khandhanīyo evaɱ mucchanīyo? Ti. "Eso kho bho saṅkho nāma yasseso saddo evaɱ rajanīyo evaɱ kamanīyo evaɱ madanīyo evaɱ bandhanīyo evaɱ mucchanīyo'ti. Te taɱ saṅkhaɱ uttānaɱ nipātesuɱ: 'vadehi bho saṅkha, vadehi bho saṅkhā'ti. Neva so saṅkho saddamakāsi. Te taɱ saṅkhaɱ avakujjaɱ nipātesuɱ: 'vadehi bho saṅkha, vadehi bho saṅkhā'ti. Neva so saṅkho saddamakāsi. Te taɱ saṅkhaɱ passena nipātesuɱ: 'vadehi bho saṅkha, vadehi bho saṅkhā'ti. Neva so saṅkho saddamakāsi. Te taɱ saṅkhaɱ dutiyena passena nipātesuɱ: 'vadehi bho saṅkha, vadehi bho saṅkhā'ti. Neva so saṅkho saddamakāsi. Te taɱ saṅkhaɱ uddhaɱ ṭhapesuɱ: 'vadehi bho saṅkha, vadehi bho saṅkhā'ti. Neva so saṅkho saddamakāsi. Te taɱ saṅkhaɱ omuddhakaɱ ṭhapesuɱ: 'vadehi bho saṅkha, vadehi bho saṅkhā'ti. Neva so saṅkho saddamakāsi. Te taɱ saṅkhaɱ [page 338] pāṇinā ākoṭesuɱ: 'vadehi bho saṅkha, vadehi bho saṅkhā'ti. Neva so saṅkho saddamakāsi. Te taɱ saṅkhaɱ leḍḍunā ākoṭesuɱ: 'vadehi bho saṅkha, vadehi bho saṅkhā'ti. Neva so saṅkho saddamakāsi. Te taɱ saṅkhaɱ daṇḍena ākoṭesuɱ: 'vadehi bho saṅkha, vadehi bho saṅkhā'ti. Neva so saṅkho saddamakāsi. Te taɱ saṅkhaɱ satthena ākoṭesuɱ: 'vadehi bho saṅkha, vadehi bho saṅkhā'ti. Neva so saṅkho saddamakāsi. Te taɱ saṅkhaɱ odhuniɱsu: 'vadehi bho saṅkha, vadehi bho saṅkhā'ti. Neva so saṅkho saddamakāsi. Te taɱ saṅkhaɱ sandhuniɱsu: 'vadesahi bho saṅkha, vadehi bho saṅkhā'ti. Neva so saṅkho saddamakāsi. Te taɱ saṅkhaɱ niddhuniɱsu: 'vadehi bho saṅkha, vadehi bho saṅkhā'ti. Neva so saṅkho saddamakāsi. Atha kho rājañña tassa saṅkhadhamassa etadahosi: yāvabālā ime paccantajānapadā manussā. Kathaɱ hi nāma ayoniso saṅkhasaddaɱ gavesissantī ti tesaɱ pekkhamānānaɱ saṅkhaɱ gahetvā tikkhattuɱ saṅkhaɱ upalāpetvā saṅkhaɱ ādāya pakkāmi. Atha kho rājañña tesaɱ paccantajānapadānaɱ manussānaɱ etadahosi: yadā kira bho ayaɱ saṅkho nāma purisasahagato ca hoti, vāyāmasahagato ca vāyusahagato ca, tadāyaɱ saṅkho saddaɱ karoti. Yadā panāyaɱ saṅkho neva purisasahagato hoti na vāyāmasahagato na vāyusahagato, nāyaɱ saṅkho saddaɱ karotī'ti.

[BJT Page 538]

Evameva kho rājañña yadāyaɱ kāyo āyusahagato ca hoti usmāsahagato ca viññāṇasahagato ca, tadā abhikkamatipi paṭikkamatipi tiṭṭhatipi nisīdatipi seyyampi kappeti, cakkhunāpi rūpaɱ passati, sotenapi saddaɱ suṇāti, ghānenapi gandhaɱ ghāyati, jivhāyapi rasaɱ sāyati, kāyenapi phoṭṭhabbaɱ phusati, manasāpi dhammaɱ vijānāti. Yadā panāyaɱ kāyo neva āyusahagato hoti, na usmāsahagato ca na viññāṇasahagato ca, tadā neva abhikkamati na paṭikkamati na tiṭṭhati na nisīdati na seyyaɱ kappeti, cakkhunāpi rūpaɱ na passati, sotenapi saddaɱ na suṇāti, ghānenapi gandhaɱ na ghāyati, jivhāyapi rasaɱ na sāyati, kāyenapi phoṭṭhabbaɱ na phusati, manasāpi dhammaɱ na vijānāti. Imināpi kho te rājañña pariyāyena evaɱ hotu: itipi atthi paro loko, atthi sattā opapātikā, atthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko'ti".

"Kiñcāpi bhavaɱ kassapo evamāha, atha kho [page 339] evamme ettha hoti: itipi natthi paro
Loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko'ti".

13. "Atthi pana rājañña pariyāyo yena te pariyāyena evaɱ hoti: itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipākoti?"

"Atthi bho kassapa pariyāyo yena me pariyāyena evaɱ hoti: itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipākoti".

"Yathā kathaɱ viya rājaññāti?"

"Idha me bho kassapa purisā coraɱ āgucāriɱ gahetvā dassenti: ayaɱ te bhante coro āgucārī, imassa yaɱ icchasi taɱ daṇḍaɱ paṇehī'ti. Tyāhaɱ evaɱ vadāmi: tena hi bho imassa purisassa chaviɱ chindatha, appevanāmassa jīvaɱ passeyyāmā'ti. Te tassa purisassa chaviɱ chindanti nevassa mayaɱ jīvaɱ passāma. Tyāhaɱ evaɱ vadāmi: tena hi bho imassa purisassa cammaɱ chindatha, appevanāmassa jīvaɱ passeyyāmā'ti. Tena hi bho imassa purisassa maɱsaɱ chindatha, appevanāmassa jīvaɱ passeyyāmā'ti. Tena hi bho imassa purisassa nahāruɱ chindatha, appevanāmassa jīvaɱ passeyyāmā'ti. Tena hi bho imassa purisassa aṭṭhiɱ chindatha, appevanāmassa jīvaɱ passeyyāmā'ti. Tena hi bho imassa purisassa aṭṭhimiñjaɱ chindatha, appevanāmassa jīvaɱ passeyyāmā'ti. Te tassa purisassa cammaɱ chindanti nevassa mayaɱ jīvaɱ passāma. Te tassa purisassa maɱsaɱ chindanti nevassa mayaɱ jīvaɱ passāma. Te tassa purisassa nahāruɱ chindanti nevassa mayaɱ jīvaɱ passāma. Te tassa purisassa aṭṭhiɱ chindanti nevassa mayaɱ jīvaɱ passāma. Te tassa purisassa aṭṭhimiñjaɱ chindanti nevassa mayaɱ jīvaɱ passāma. Ayampi kho bho kassapa pariyāyo yena me pariyāyena evaɱ hoti: itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko'ti."

[BJT Page 540]

"Tena hi rājañña upamante karissāmi. Upamāyapi idhekacce viññū purisā bhāsitassa atthaɱ ājānanti. Bhūtapubbaɱ rājañña aññataro aggiko jaṭilo araññāyatane paṇṇakuṭiyā vasati. Atha kho rājañña aññataro janapade sattho vuṭṭhāsi. Atha kho so sattho tassa aggikassa jaṭilassa assamassa sāmantā ekarattiɱ vasitvā pakkāmi. Atha kho rājañña tassa aggikassa jaṭilassa [page 340] etadahosi: yannūnāhaɱ yena so satthavāho tenupasaṅkameyyaɱ, appevanāmettha kiñci upakaraṇaɱ adhigaccheyyanti. Atha kho so aggiko jaṭilo kālasseva vuṭṭhāya yena so satthavāho tenupasaṅkami. Upasaṅkamitvā addasa tasmiɱ satthavāhe daharaɱ kumāraɱ mandaɱ uttānaseyyakaɱ chaḍḍitaɱ. Disvānassa etadahosi: na kho metaɱ patirūpaɱ, yamme pekkhamānassa manussabhūto kālaɱkareyya. Yannūnāhaɱ imaɱ dārakaɱ assamaɱ netvā āpādeyyaɱ poseyyaɱ vaḍḍheyyanti. Atha kho so aggiko jaṭilo taɱ dārakaɱ assamaɱ netvā āpādesi posesi vaḍḍhesi. Yadā so dārako dāsavassuddesiko vā hoti dvādāsavassuddesiko vā, atha kho tassa aggikassa jaṭilassa janapade kiñcideva karaṇīyaɱ uppajji. Atha kho so aggiko jaṭilo taɱ dārakaɱ etadavoca: 'icchāmahaɱ tāta janapadaɱ gantuɱ, aggiɱ tāta paricareyyāsi. Mā ca te aggi nibbāyi. Sace ca te aggi nibbāyeyya, ayaɱ vāsi, imāni kaṭṭhāni, idaɱ araṇīsahitaɱ. Aggiɱ nibbattetvā aggiɱ paricareyyāsī'ti. Atha kho so aggiko jaṭilo taɱ dārakaɱ evaɱ anusāsitvā janapasaɱ agamāsi. Tassa khiḍḍāpasutassa aggi nibbāyi. Atha kho tassa dārakassa etadahosi: pitā kho maɱ evaɱ avaca: 'aggiɱ tāta paricareyyāsi, mā ca te aggi nibbāyi. Sace ca te aggi nibbāyeyya ayaɱ vāsi imāni kaṭṭhāni. Idaɱ araṇīsahitaɱ, aggiɱ nibbattetvā aggiɱ paricareyyāsī'ti. Yannūnāhaɱ aggiɱ nibbattetvā aggiɱ paricareyyanti. [page 341] atha kho so dārako araṇīsahitaɱ vāsiyā tacchi: appevanāma aggiɱ adhigaccheyyanti. Neva so aggiɱ adhigacchi. Araṇīsahitaɱ dvidhā phālesi: appevanāma aggiɱ adhigaccheyyanti. Neva so aggiɱ adhigacchi. Araṇisahitaɱ tidhā phālesi: appevanāma aggiɱ adhigaccheyyanti. Neva so aggiɱ adhigacchi. Araṇīsahitaɱ catudhā phālesi: appevanāma aggiɱ adhigaccheyyanti. Neva so aggiɱ adhigacchi. Araṇīsahitaɱ pañcadhā phālesi: appevanāma aggiɱ adhigaccheyyanti. Neva so aggiɱ adhigacchi. Araṇīsahitaɱ dasadhā phālesi: appevanāma aggiɱ adhigaccheyyanti. Neva so aggiɱ adhigacchi. Araṇīsahitaɱ satadhā phālesi: appevanāma aggiɱ adhigaccheyyanti. Neva so aggiɱ adhigacchi. Araṇīsahitaɱ sakalikaɱ sakalikaɱ akāsi: appevanāma aggiɱ adhigaccheyyanti. Neva so aggiɱ adhigacchi. Araṇīsahitaɱ sakalikaɱ sakalikaɱ karitvā udukkhale koṭṭesi: appevanāma aggiɱ adhigaccheyyanti. Neva so aggiɱ adhigacchi. Araṇīsahitaɱ udukkhale koṭṭetvā mahāvāte opuṇi: appevanāma aggiɱ adhigaccheyyanti. Neva so aggiɱ adhigacchi.

1. Sī. Mu. I. Saceva. 2. Sī. Mu. I. Araṇi. 3. Sī. Mu. I. Araṇi.

[BJT Page 542]

Atha kho so aggiko jaṭilo janapade taɱ karaṇīyaɱ tīretvā, yena sako assamo tenupasaṅkami, upasaṅkamitvā taɱ dārakaɱ etadavoca: 'kacci te tāta aggi na nibbuto'ti. Idha me tāta khiḍḍāpasutassa aggi nibbāyi. Tassa me etadahosi: pitā kho maɱ evaɱ avaca: aggiɱ tāta paricareyyāsi, mā ca te aggi nibbāyi. Sace ca te aggi nibbāyeyya ayaɱ vāsi imāni kaṭṭhāni idaɱ araṇīsahitaɱ, aggiɱ nibbattetvā aggiɱ paricareyyāsī ti. Yannūnāhaɱ aggiɱ nibbattetvā aggiɱ paricareyyanti. Atha khvāhaɱ tāta araṇīsahitaɱ vāsiyā tacchiɱ: appevanāma aggi adhigaccheyyanti. Nevāhaɱ aggiɱ adhigacchiɱ. Araṇīsahataɱ dvidhā phālesiɱ: appevanāma aggiɱ adhigaccheyyanti. Nevāhaɱ aggiɱ adhigacchiɱ. Araṇīsahitaɱ tidhā phālesiɱ: appevanāma aggiɱ adhigaccheyyanti. Nevāhaɱ aggiɱ adhigacchiɱ. Araṇīsahitaɱ catudhā phālesiɱ: appevanāma aggiɱ adhigaccheyyanti. Nevāhaɱ aggiɱ adhigacchiɱ. Araṇīsahitaɱ pañcadhā phālesiɱ: appevanāma aggiɱ adhigaccheyyanti. Nevāhaɱ aggiɱ adhigacchiɱ. Araṇīsahitaɱ dasadhā phālesiɱ: appevanāma aggiɱ adhigaccheyyanti. Nevāhaɱ aggiɱ adhigacchiɱ. Araṇīsahitaɱ satadhā phālesiɱ: appevanāma aggiɱ adhigaccheyyanti. Nevāhaɱ aggiɱ adhigacchiɱ. Araṇīsahitaɱ sakalikaɱ sakalikaɱ akāsiɱ: appevanāma aggiɱ adhigaccheyyanti. Nevāhaɱ aggiɱ adhigacchiɱ. Araṇīsahitaɱ sakalikaɱ sakalikaɱ karitvā udukkhale koṭṭesiɱ: appevanāma aggiɱ adhigaccheyyanti. Nevāhaɱ aggiɱ adhigacchiɱ. Araṇīsahitaɱ udukkhakale koṭṭetvā mahāvāte ophuṇiɱ appevanāma aggiɱ adhigaccheyyanti. Nevāhaɱ aggiɱ adhigacchinti. Atha kho tassa aggikassa jaṭilassa etadahosi: yāvabālo ayaɱ dārako abyatto. Kathaɱ hi nāma ayoniso aggiɱ gavesissatī ti tassa pekkhamānassa araṇīsahitaɱ gahetvā aggiɱ nibbattetvā taɱ dārakaɱ etadavoca: evaɱ kho tāta [page 342] aggi nibbattetabbo, natveva yathā tvaɱ bālo abyatto ayoniso aggiɱ gavesissatī ti,

Evameva kho tvaɱ rājañña bālo abyatto ayoniso paralokaɱ gavesissasi. Paṭinissajjetaɱ rājañña pāpakaɱ diṭṭhigataɱ. Paṭinissajjetaɱ rājañña pāpakaɱ diṭṭhigataɱ. Mā te ahosi dīgharattaɱ ahitāya dukkhāyā"ti.

"Kiñcāpi bhavaɱ kassapo evamāha, atha kho nevāhaɱ sakkomi1 idaɱ pāpakaɱ diṭṭhigataɱ paṭinissajjituɱ. Rājā pi maɱ pasenadi kosalo jānāti tirorājānopi: 'pāyāsirājañño evaɱvādī evaɱdiṭṭhi: itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko ti. Sacāhaɱ bho kassapa idaɱ pāpakaɱ diṭṭhigataɱ paṭinissajjissāmi, bhavissanti me cattāro; yāvabālo pāyāsirājañño yāvaabyatto duggahitaggāhīti. Kopenapi naɱ harissāmi, makkhenapi naɱ harissāmi, palāsenapi naɱ harissāmī ti. "

1. Sayahāmi [PTS]

[BJT Page 544]

14. "Tena hi rājañña upamante karissāmi. Upamāyapidhekacce viññū purisā bhāsitassa atthaɱ ājānanti. Bhūtapubbaɱ rājañña mahāsakaṭasattho sakaṭasahassaɱ puratthimā janapadā pacchimaɱ janapadaɱ agamāsi. So yena yena gacchati khippameva pariyādiyati tiṇakaṭṭhodakaɱ haritakapaṇṇaɱ. Tasmiɱ kho pana satthe dve satthavāhā ahesuɱ, eko [page 343] pañcannaɱ sakaṭasatānaɱ eko pañcannaɱ sakaṭasatānaɱ. Atha kho tesaɱ satthavāhānaɱ etadahosi. Ayaɱ kho pana mahāsakaṭasattho sakaṭasahassaɱ. Te mayā yena yena gacchāma khippameva pariyādiyati tiṇakaṭṭhodakaɱ haritakapaṇṇaɱ. Yannūna mayaɱ imaɱ satthaɱ dvidhā vibhajeyyāma ekato pañca sakaṭasatāni, ekato pañca sakaṭasatānīti. Te taɱ satthaɱ dvīdhā vibhajiɱsu ekato pañca sakaṭasatāni ekato pañca sakaṭasatāni. Eko tāva satthavāho bahuɱ tiṇañca kaṭṭhañca udakañca āropetvā satthaɱ payāpesi. Dvīhatīhaɱ payāto kho pana so sattho addasa purisaɱ kāḷaɱ lohitakkhaɱ sannaddhakalāpaɱ kumudamāliɱ allavatthaɱ allakesaɱ kaddamamakkhītehi cakkehi bhaddena rathena paṭipathaɱ āgacchantaɱ. Disvā etadavoca: 'kuto bho āgacchasī'ti 'amukamhā janapadā'ti. 'Kuhiɱ gamissasī'ti 'amukaɱ nāma janapadanti. ' 'Kacci bho purato kantāre mahāmegho abhippavuṭṭho?'Ti. Evaɱ kho bho purato kantāre mahāmegho abhippavuṭṭho. Āsittodakāni vaṭumāni bahuɱ tiṇañca [page 344] kaṭṭhañca udakañca, chaḍḍetha bho purāṇāni tiṇāni kaṭṭhāni udakāni, lahubhārehi sakaṭehi sighasīghaɱ gacchatha. Mā yoggāni kilamethāti. Atha kho so satthavāho satthike āmantesi: ayaɱ bho puriso evamāha: purato kantāre mahāmegho abhippavuṭṭho1, āsittodakāni vaṭumāni, bahuɱ tiṇañca kaṭṭhañca udakañca, chaḍḍetha bho purāṇāni tiṇāni kaṭṭhāni udakāni, lahubhārehi sakaṭehi sīghasīghaɱ gacchatha, mā yoggāni kilamethāti, chaḍḍetha bho purāṇāni tiṇāni kaṭṭhāni udakāni, lahubhārehi sakaṭehi satthaɱ payāpethā'ti. 'Evaɱ bho'ti kho te satthikā tassa satthavāhassa paṭissutvā, chaḍḍetvā purāṇāni tiṇāni kaṭṭhāni udakāni lahubhārehi sakaṭehi satthaɱ payāpesuɱ. Te paṭhamehi satthavāse na addasaɱsu tiṇaɱ vā kaṭṭhaɱ vā udakaɱ vā, dutiyepi satthavāse na addasaɱsu tiṇaɱ vā kaṭṭhaɱ vā udakaɱ vā, tatiyepi satthavāse na addasaɱsu tiṇaɱ vā kaṭṭhaɱ vā udakaɱ vā, catutthepi satthavāse na addasaɱsu tiṇaɱ vā kaṭṭhaɱ vā udakaɱ vā, pañcamepi satthavāse na addasaɱsu tiṇaɱ vā kaṭṭhaɱ vā udakaɱ vā, chaṭṭhepi satthavāse na addasaɱsu tiṇaɱ vā kaṭṭhaɱ vā udakaɱ vā, sattamepi satthavāse na addasaɱsu tiṇaɱ vā kaṭṭhaɱ vā udakaɱ vā. Sabbeva anayabyasanaɱ āpajjiɱsu. Ye ca tasmiɱ satthe ahesuɱ manussā vā pasū vā sabbe so yakkho amanusso bhakkhesi, aṭṭhikāneva sesesi.

1. Abhippavaṭṭho, [PTS]
[BJT Page 546]

Yadā aññāsi dutiyo satthavāho bahunikkhanto kho bho dāni so sattho'ti, bahuɱ tiṇañca kaṭṭhañca udakañca āropetvā satthaɱ payāpesi. Dvihatīhaɱ payāto kho paneso sattho addasa purisaɱ kāḷaɱ lohitakkhaɱ [page 345] sannaddhakalāpaɱ kumudamāliɱ allavatthaɱ allakesaɱ kaddamamakkhitehi cakkehi bhaddena rathena paṭipathaɱ āgacchantaɱ. Disvā etadavoca: kuto bho āgacchasī'?Ti 'amukamhā janapadā'ti 'kuhiɱ gamissasī ?Ti 'amukaɱ nāma janapadanti. ' 'Kacci bho purato kantāre mahāmegho abhippavuṭṭho, āsittodakāni vaṭumāni, bahuɱ tiṇañca kaṭṭhañca udakañca, chaḍḍetha bho purāṇāni tiṇāni kaṭṭhāni udakāni, lahubhārehi sakaṭehi sighaɱsighaɱ gacchatha, mā yoggāni kilamethāti. Atha kho so satthavāho satthike āmantesi: ayaɱ bho puriso evamāha'purato kantāre mahāmegho abhippavuṭṭho, āsittodakāni vaṭumāni, bahuɱ tiṇañca kaṭṭhañca udakañca, chaḍḍetha bho purāṇāni tiṇāni kaṭṭhāni udakāni, lahubhārehi sakaṭehi sīghasīghaɱ gacchatha, mā yoggāni kilamethā'ti. Ayaɱ kho bho puriso neva amhākaɱ mitto na ñātisālohito. Kathaɱ mayaɱ imassa saddhāya gamissāma? Na kho chaḍḍhetabbāni purāṇāni tiṇāni kaṭṭhāni udakāni yathābhatena bhaṇḍena satthaɱ payāpetha. Na no purāṇaɱ chaḍḍessāmā'ti. 'Evaɱ bho'ti kho te satthikā tassa satthavāhassa paṭissutvā yathābhatena bhaṇḍena satthaɱ payāpetha. Na no purāṇaɱ chaḍḍessāmā'ti. 'Evaɱ bho'ti kho te satthikā tassa satthavāhassa paṭissutvā yathābhatena bhaṇḍena satthaɱ payāpesuɱ. Te paṭhame pi satthavāse na addasaɱsu tiṇaɱ vā [page 346] kaṭṭhaɱ vā udakaɱ vā, dutiye pi satthavāse tatiye pi satthavāse catutthepi satthavāse pañcame pi satthavāse chaṭṭhe pi satthavāse sattame pi satthavāse na addasaɱsu tiṇaɱ vā kaṭṭhaɱ vā udakaɱ vā tañca satthaɱ addasaɱsu anayabyasanaɱ āpannaɱ. Ye ca tasmiɱ satthe pi ahesuɱ manussā vā pasū vā, tesañca aṭṭhikāneva addasaɱsu tena yakkhena amanussena bhakkhitānaɱ. Atha kho so satthavāho satthike āmantesi: ayaɱ kho bho sattho anayabyasanaɱ āpanno yathā taɱ tena bālena satthavāhena pariṇāyakena. Tenahi bho yānamhākaɱ satthe appasārāni paṇīyāni, tāni chaḍḍetvā, yāni imasmiɱ satthe mahāsārāni paṇiyāni tāni ādiyathā'ti. 'Evaɱ bho'ti kho te satthikā tassa satthavāhassa paṭissutvā yāni sakasmiɱ satthe appasārāni paṇiyāni tāni chaḍḍetvā yāni tasmiɱ satthe mahāsārāni paṇiyāni tāni ādiyitvā, sotthinā taɱ kantāraɱ nitthariɱsu yathā taɱ paṇḍitena satthavāhena pariṇāyakena.

1. Abhippavaṭṭho [PTS. 2.] Yathāgatena machasaɱ.

[BJT Page 548]

Evameva kho tvaɱ rājañña bālo abyatto anayabyasanaɱ āpajjissasi ayoniso paralokaɱ gavesanto, seyyathāpi so purimo satthavāho. Ye pi tava sotabbaɱ saddahātabbaɱ maññisanti, te pi anayabyasanaɱ āpajjissanti, seyyathāpi te satthikā. Parinissajjetaɱ rājañña pāpakaɱ diṭṭhigataɱ, paṭinissajjetaɱ rājañña pāpakaɱ diṭṭhigataɱ. Mā te ahosi dīgharattaɱ ahitāya dukkhāyā"ti.

"Kiñcāpi bhavaɱ kassapo evamāha, atha kho nevāhaɱ sakkomi idaɱ pāpakaɱ diṭṭhigataɱ paṭinissajjituɱ. Rājāpi maɱ passenadikosalo jānāti tirorājāno pi. Pāyāsirājañño evaɱvādī evaɱdiṭṭhi: 'itipi [page 347] natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko'ti. Svāhaɱ bho kassapa idaɱ pāpakaɱ diṭṭhigataɱ paṭinissajjissāmi, bhavissanti me cattāro: yāva bālo pāyāsirājañño yāva abyatto yāva duggahitaggāhīti, kopenapi naɱ harissāmi makkhenapi naɱ harissāmi, palāsenapi naɱ harissāmī'ti.

15. "Tena hi rājañña upamante karissāmi. Upamāyapidhekacce viññū purisā bhāsitassa atthaɱ ājānanti. Bhūtapubbaɱ rājañña aññataro sūkaraposako puriso sakamhā gāmā aññaɱ gāmaɱ agamāsi. Tattha addasa pahūtaɱ sukkhaɱ gūthaɱ chaḍḍitaɱ. Disvānassa etadahosi: ayaɱ kho bahuko sukkagūtho chaḍḍito, mamaɱ ca sūkarabhattā. Yannūnāhaɱ ito sukkhagūthaɱ hareyyanti, so uttarāsaṅgaɱ pattharitvā pahūtaɱ sukkhagūthaɱ ākiritvā bhaṇḍikaɱ bandhitvā sīse ubbāhetvā agamāsi. Tassa antarāmagge mahāakālamegho pāvassi. So uggharantaɱ paggharantaɱ yāva agganakhā gūthena makkhito gūthabhāraɱ ādāya agamāsi. Tamenaɱ manussā disvā evamāhaɱsu: kacci no tvaɱ bhaṇe ummatto, kacci viceto? Kathaɱhi nāma uggharantaɱ paggharantaɱ yāva agganakhā gūthena makkhito gūthabhāraɱ harissasī?'Ti. 'Tumhe khvettha bhaṇe ummattā tumhe vicetā. [page 348] tathā hi pana me sūkarabhattanti' evameva kho tvaɱ rājañña gūthahārikūpamo maññe paṭibhāsi. Paṭinissajjetaɱ rājañña pāpakaɱ diṭṭhigataɱ. Paṭinissajjetaɱ rājañña pāpakaɱ diṭṭhigataɱ. Mā te ahosi dīgharattaɱ ahitāya dukkhāyā"ti.

[BJT Page 550]

"Kiñcāpi bhavaɱ kassapo evamāha, atha kho nevāhaɱ sakkomi idaɱ pāpakaɱ diṭṭhigataɱ paṭinissajjituɱ. Rājāpi maɱ passenadikosalo jānāti tirorājānopi: pāyāsi rājañño evaɱvādī evaɱdiṭṭhi: 'itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko'ti. Sacāhaɱ bho kassapa idaɱ pāpakaɱ diṭṭhigataɱ paṭinissajjissāmi, bhavissanti me cattāro: yāva bālo pāyāsirājañño abyatto duggahitaggāhīti kopenapi naɱ harissāmi, makkhenapi naɱ harissāmi, palāsenapi naɱ harissāmī ti. "

16. "Tena hi rājañña upamante karissāmi. Upamāyapi idhekacce viññū purisā bhāsitassa atthaɱ ājānanti. Bhūtapubbaɱ rājañña dve akkhadhuttā akkhehi dibbiɱsu. Eko akkhadhutto āgatāgataɱ kaliɱ gilati. Addasā kho dutiyo akkhadhutto taɱ akkhadhuttaɱ āgatāgataɱ kaliɱ gilantaɱ. Disvā taɱ akkhadhuttaɱ etadavoca: tvaɱ kho samma ekantikena jināsi dehi me samma akkhe, pajjohissāmī'ti. 1 'Evaɱ sammā'ti kho so akkhadhutto tassa akkhadhuttassa akkhe pādāsi. Atha kho so akkhadhutto akkhe visena paribhāvetvā taɱ akkhadhuttaɱ etadavoca: ehi kho samma akkhehi dibbissāmāti. Evaɱ sammā'ti kho so akkhadhutto tassa akkhadhuttassa paccassosi. Dutiyampi kho te akkhadhuttā akkhehi dibbiɱsu, dutiyampi kho so akkhadhutto [page 349] āgatāgataɱ kaliɱ gilati. Addasā kho dutiyo akkhadhutto taɱ akkhadhuttaɱ dutiyampi āgatāgataɱ kaliɱ gilantaɱ. Disvā taɱ akkhadhuttaɱ etadavoca: -

"Littaɱ paramena tejasā gilamakkhaɱ puriso na bujjhati,
Gila re gila pāpadhuttaka pacchā te kaṭukaɱ bhavissatī"ti.

Evameva kho tvaɱ rājañña akkhadhuttopamo maññe paṭibhāsi. Paṭinissajjetaɱ rājañña pāpakaɱ diṭṭhigataɱ, paṭinissajjetaɱ rājañña pāpakaɱ diṭṭhigataɱ. Mā te ahosi dīgharattaɱ ahitāya dukkhāyā'ti.

1. Pajahissāmī ti - [PTS]

[BJT Page 552]

Tiñcāpi bhavaɱ kassapo evamāha, atha kho nevāhaɱ sakkomi idaɱ pāpakaɱ diṭṭhigataɱ paṭinissajjituɱ, rājā pi maɱ passenadīkosalo jānāti, tirorājāno pi: pāyāsirājañño evaɱvādī evaɱdiṭṭhi 'itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko'ti. Sacāhaɱ bho kassapa idaɱ pāpakaɱ diṭṭhigataɱ paṭinissajjissāmi, bhavissanti mevattāro: 'yāva pālo pāyāsirājañño abyatto duggahitaggāhī'ti. Kopena pi naɱ harissāmi, makkhenapi naɱ harissāmi, palāsenapi naɱ harissāmīti".

17. Tena hi rājañña upamante karissāmi. Upamāya pi idhekacce viññū purisā bhāsitassa atthaɱ ājānanti. Bhūtapubbaɱ rājañña aññataro janapado vuṭṭhāsi. Atha kho sahāyako sahāyakaɱ āmantesi: 'āyāma samma, yena so janapado tenupasaṅkamissāma, appevanāmettha kiñci dhanaɱ adhigaccheyyāmā'ti. 'Evaɱ sammā'ti kho sahāyako sahāyakassa paccassosi. Te yena so janapado yenaññataraɱ gāmapatthaɱ tenupasaṅkamiɱsu. [page 350] tattha addasaɱsu pahūtaɱ sāṇaɱ chaḍḍitaɱ. Disvā sahāyako sahāyakaɱ āmantesi: 'idaɱ kho samma pahūtaɱ sāṇaɱ chaḍḍitaɱ' tena hi samma tvañca sāṇabhāraɱ bandha, ahañca sāṇabhāraɱ bandhissāmi. Ubho sāṇabhāraɱ ādāya gamissāmā'ti. 'Evaɱ sammā'ti kho sahāyako sahāyakassa paṭissutvā sāṇabhāraɱ bandhitvā te ubho pi sāṇabhāraɱ ādāya yenaññataraɱ gāmapatthaɱ tenupasaṅkamiɱsu. Tattha addasaɱsu pahūtaɱ sāṇasuttaɱ chaḍḍitaɱ. Disvā sahāyako sahāyakaɱ āmantesi: yassa kho samma atthāya iccheyyāma sāṇaɱ idaɱ pahūtaɱ sāṇasuttaɱ chaḍḍitaɱ. Tena hi samma tvañca sāṇabhāraɱ chaḍḍehi, ahañca sāṇabhāraɱ chaḍḍessāmi, ubho sāṇasuttabhāraɱ ādāya gamissāmā'ti. 'Ayaɱ kho me samma sāṇabhāro dūrāhato ca susannaddho ca, alaɱ me, tvaɱ pajānāhī'ti.

[BJT Page 554]

Atha kho so sahāyako sāṇabhāraɱ chaḍḍetvā sāṇasuttabhāraɱ ādiyi. Te yenaññataraɱ gāmapatthaɱ tenupasaṅkamiɱsu. Tattha addasaɱsu pahūtā sāṇiyo chaḍḍitā. Disvā sahāyako sahāyakaɱ āmantesi: 'yassa kho samma atthāya iccheyyāma sāṇaɱ vā sāṇasuttaɱ vā, imā pahūtā sāṇiyo chaḍḍitā. Tena hi sammatvañca sāṇabhāraɱ chaḍḍehi, ahañca sāṇasuttabhāraɱ chaḍḍessāmi, ubho sāṇabhāraɱ ādāya gamissāmā'ti. 'Ayaɱ kho me samma sāṇabhāro dūrāhato ca susannaddho ca, alaɱ me tvaɱ pajānāhī'ti. Atha kho so sahāyako sāṇasuttabhāraɱ chaḍḍetvā sāṇabhāraɱ ādiyi. [page 351] te yenaññataraɱ gāmapatthaɱ tenupasaṅkamiɱsu. Tattha addasaɱsu pahūtaɱ khomaɱ chaḍḍitaɱ. Disvā sahāyako sahāyakaɱ āmantesi: 'yassa kho samma atthāya iccheyyāma sāṇasuttaɱ vā sāṇaɱ vā, imā pahūtaɱ khomaɱ chaḍḍitaɱ. Tena hi samma tvañca sāṇabhāraɱ chaḍḍehi, ahañca sāṇasuttabhāraɱ chaḍḍessāmi, ubho khomabhāraɱ ādāya gamissāmā'ti. 'Ayaɱ kho me samma sāṇabhāro dūrāhato ca susannaddho ca, alaɱ me tvaɱ pajānāhī'ti. Atha kho so sahāyako sāṇasuttabhāraɱ chaḍḍetvā khomabhāraɱ ādiyi. Te yenaññataraɱ gāmapatthaɱ tenupasaṅkamiɱsu. Tattha addasaɱsu pahūtaɱ khomasuttaɱ chaḍḍitaɱ. Disvā sahāyako sahāyakaɱ āmantesi: 'yassa kho samma atthāya iccheyyāma sāṇiyo vā khomaɱ vā, imā pahūtā khomasuttaɱ chaḍḍitaɱ. Tena hi samma tvañca sāṇabhāraɱ chaḍḍehi, ahañca khomabhāraɱ chaḍḍessāmi, ubho khomasuttabhāraɱ ādāya gamissāmā'ti. Ayaɱ kho me samma sāṇabhāro dūrāhato ca susannaddho ca, alaɱ me tvaɱ pajānāhī'ti. Atha kho so sahāyako khomabhāraɱ chaḍḍetvā khomasuttabhāraɱ ādisi. Te yenaññataraɱ gāmapatthaɱ tenupasaṅkamiɱsu. Tattha addasaɱsu pahūtaɱ khomadussaɱ chaḍḍitaɱ. Disvā sahāyako sahāyakaɱ āmantesi: 'yassa kho samma atthāya iccheyyāma khomaɱ vā khomasuttaɱ vā, imā pahūtā khomadussaɱ chaḍḍitā. Tena hi samma tvañca sāṇabhāraɱ chaḍḍehi, ahañca khomasuttabhāraɱ chaḍḍessāmi, ubho khomadussabhāraɱ ādāya gamissāmā'ti. 'Ayaɱ kho samma sāṇabhāro dūrāhato ca susannaddho ca, alaɱ me tvaɱ pajānāhī'ti. Atha kho so sahāyako khomasuttabhāraɱ chaḍḍetvā khomadussabhāraɱ ādiyi. Te yenaññataraɱ gāmapatthaɱ tenupasaṅkamiɱsu. Tattha addasaɱsu pahūtaɱ kappāsaɱ chaḍḍitaɱ. Disvā sahāyako sahāyakaɱ āmantesi: 'yassa kho samma atthāya iccheyyāma khomasuttaɱ vā khomadussaɱ vā, imā pahūtā kappāsaɱ chaḍḍitaɱ. Tena hi samma tvañca sāṇabhāraɱ chaḍḍehi, ahañca khomadussabhāraɱ chaḍḍessāmi, ubho kappāsabhāraɱ ādāya gamissāmā'ti. 'Ayaɱ kho me samma sāṇabhāro dūrāhato ca susannaddho ca, alaɱ me tvaɱ pajānāhī'ti. Atha kho so sahāyako khomadussabhāraɱ chaḍḍetvā kappāsabhāraɱ ādiyi. Te yenaññataraɱ gāmapatthaɱ tenupasaṅkamiɱsu. Tattha addasaɱsu pahūtaɱ kappāsikasuttaɱ chaḍḍitaɱ. Disvā sahāyako sahāyakaɱ āmantesi: 'yassa kho samma atthāya iccheyyāma khomadussaɱ vā kappāsaɱ vā, imā pahūtā kappāsikasuttaɱ chaḍḍitaɱ. Tena hi samma tvañca sāṇabhāraɱ chaḍḍehi, ahañca kappāsabhāraɱ chaḍḍessāmi, ubho kappāsikasuttabhāraɱ ādāya gamissāmā'ti. 'Ayaɱ kho me samma sāṇabhāro dūrāhato ca susannaddho ca, alaɱ me tvaɱ pajānāhī'ti. Atha kho so sahāyako kappāsabhāraɱ chaḍḍetvā kappāsikasuttabhāraɱ ādiyi. Te yenaññataraɱ gāmapatthaɱ tenupasaṅkamiɱsu. Tattha addasaɱsu pahūtaɱ kappāsikadussaɱ chaḍḍitaɱ. Disvā sahāyako sahāyakaɱ āmantesi: 'yassa kho samma atthāya iccheyyāma kappāsaɱ vā kappāsikasuttaɱ vā, imā pahūtā kappāsikadussaɱ chaḍḍitaɱ. Tena hi samma tvañca sāṇabhāraɱ chaḍḍehi, ahañca kappāsikasuttabhāraɱ chaḍḍessāmi, ubho kappāsikadussabhāraɱ ādāya gamissāmā'ti. 'Ayaɱ kho me samma sāṇabhāro dūrāhato ca susannaddho ca, alaɱ me tvaɱ pajānāhī'ti. Atha kho so sahāyako kappāsikasuttabhāraɱ chaḍḍetvā kappāsikadussabhāraɱ ādiyi. Te yenaññataraɱ gāmapatthaɱ tenupasaṅkamiɱsu. Tattha addasaɱsu pahūtaɱ ayaɱ chaḍḍitaɱ. Disvā sahāyako sahāyakaɱ āmentesi: 'yassa kho samma atthāya iccheyyāma kappāsikasuttaɱ vā kappāsikadussaɱ vā, imā pahutaɱ ayaɱ chaḍḍitaɱ. Tena hi samma tvañca sāṇabhāraɱ chaḍḍehi, ahañca kappāsikadussabhāraɱ chaḍḍessami. Ubho ayaɱbhāraɱ ādāya gamissāmā'ti. 'Ayaɱ kho me samma sāṇabhāro dūrāhato ca susannaddho ca, alaɱ me tvaɱ pajānāhī'ti. Atha kho so sahāyako kappāsikadussabhāraɱ chaḍḍetvā ayaɱbhāraɱ ādiyi. Te yenaññataraɱ gāmapatthaɱ tenupasaṅkamiɱsu. Tattha addasaɱsu pahūtaɱ lohaɱ chaḍḍitaɱ. Disvā sahāyako sahāyakaɱ āmantesi: 'yassa kho samma atthāya iccheyyāma kappāsikadussaɱ vā ayaɱ vā, imā pahūtaɱ lohaɱ chaḍḍitaɱ. Tena hi samma tvañca sāṇabhāraɱ chaḍḍehi, ahañca ayaɱbhāraɱ chaḍḍessāmi, ubho lohabhāraɱ ādāya gamissāmā'ti. 'Ayaɱ kho me samma sāṇabhāro dūrāhato ca susannaddho ca, alaɱ me tvaɱ pajānāhī'ti. Atha khoso sahāyako ayaɱbhāraɱ chaḍḍetvā lohaɱbhāraɱ ādiyi. Te yenaññataraɱ gāmapatthaɱ tenupasaṅkamiɱsu. Tattha addasaɱsu pahūtaɱ tipuɱ chaḍḍitaɱ. Disvā sahāyako sahayakaɱ āmantesi: 'yassa kho samma atthāya iccheyyāma ayaɱ vā lohaɱ vā, imā pahūtaɱ tipuɱ chaḍḍitaɱ. Tena hi samma tvañca sāṇabhāraɱ chaḍḍehi, ahañca lohabhāraɱ chaḍḍessāmi, ubho tipuɱbhāraɱ ādāya gamissāmā'ti. 'Ayaɱ kho me samma sāṇabhāro dūrāhato ca susannaddho ca, alaɱ me tvaɱ pajānāhī'ti. Atha kho so sahāyako lohaɱbhāraɱ chaḍḍetvā tipuɱbhāraɱ ādiyi. Te yenaññataraɱ gāmapatthaɱ tenupasaṅkamiɱsu. Tattha addasaɱsu pahūtaɱ sīsaɱ chaḍḍitaɱ. Disvā sahāyako sahāyakaɱ āmantesi: 'yassa kho samma atthāya iccheyyāma lohaɱ vā tipuɱ vā, imā pahūtā sīsaɱ chaḍḍitā. Tena hi samma tvañca sāṇabhāraɱ chaḍḍehi. Ahañca tipuɱ chaḍḍessāmi, ubho sīsaɱbhāraɱ ādāya gamissāmā'ti. 'Ayaɱ kho me samma sāṇabhāro dūrāhato ca susannaddho ca, alaɱ me tvaɱ pajānāhī'ti. Atha kho so sahāyako tipuɱbhāraɱ chaḍḍetvā sīsaɱbhāraɱ ādiyi. Te yenaññataraɱ gāmapatthaɱ tenupasaṅkamiɱsu. Tattha addasaɱsu pahūtaɱ sajjhuɱ chaḍḍitaɱ. Disvā sahāyako sahāyakaɱ āmantesi: 'yassa kho samma atthāya iccheyyāma tipuɱ vā sīsaɱ vā, imaɱ pahūtaɱ sajjhuɱ chaḍḍitaɱ. Tena hi samma tvañca sāṇabhāraɱ chaḍḍehi, ahañca sīsaɱbhāraɱ chaḍḍessāmi, ubho sajjhuɱbhāraɱ ādāya gamissāmā'ti. 'Ayaɱ kho me samma sāṇabharo dūrāhato ca susannaddho ca. Alaɱ me tvaɱ pajānāhi'ti. Atha kho so sahāyako sīsaɱbhāraɱ chaḍḍetvā sajjhuɱbhāraɱ ādiyi. Te yenaññataraɱ gāmapatthaɱ tenupasaṅkamiɱsu. Tattha addasaɱsu pahūtaɱ suvaṇṇaɱ chaḍḍitaɱ. Disvā sahāyako sahāyakaɱ āmantesi: 'yassa kho samma atthāya iccheyyāma sāṇaɱ vā sāṇasuttaɱ vā sāṇiyo vā khomaɱ vā khomasuttaɱ vā khomadussaɱ vā kappāsaɱ vā kappāsikasuttaɱ vā kappāsikadussaɱ vā ayaɱ vā lohaɱ vā tipuɱ vā sīsaɱ vā sajjhuɱ vā, idaɱ pahūtaɱ suvaṇṇaɱ chaḍḍitaɱ. Tena hi samma tvañca sāṇabhāraɱ chaḍḍehi, ahañca sajjhubhāraɱ chaḍḍessāmi, ubho suvaṇṇabhāraɱ ādāya gamissāmā'ti. 'Ayaɱ kho me samma sāṇabhāro dūrāhato ca susannaddho ca alaɱ me, tvaɱ pajānāhī'ti. Atha kho so sahāyako sajjhubhāraɱ chaḍḍetvā suvaṇṇabhāraɱ ādiyi. Te yena sako gāmo tenupasaṅkamiɱsu. Tattha yo so sahāyako sāṇabhāraɱ ādāya agamāsi. Tassa neva mātāpitaro abhinandiɱsu, na puttadārā abhinandiɱsu, na mittāmaccā abhinandiɱsu, na ca tato nidānaɱ sukhaɱ [page 352] somanassaɱ adhigacchi. Yo pana so sahāyako suvaṇṇabhāraɱ ādāya agamāsi, tassa mātāpitaro pi abhinandiɱsu, puttadārā pi abhinandiɱsu, mittāmaccā pi abhinandiɱsu, tato nidānañca sukhaɱ somanassaɱ adhigacchi. Evameva kho tvaɱ rājañña sāṇahārikūpamo maññe paṭibhāsi. Paṭinissajjetaɱ rājañña pāpakaɱ diṭṭhigataɱ, paṭinissajjetaɱ rājañña pāpakaɱ diṭṭhigataɱ. Mā te ahosi dīgharattaɱ ahitāya dukkhāyā"ti.

[BJT Page 556]

18. "Purimenevāhaɱ opammena bhoto kassapassa attamano abhiraddho. Apicāhaɱ imāni vicitrāni pañhapaṭibhānāni sotukāmo evāhaɱ bhavantaɱ kassapaɱ paccanikaɱ kātabbaɱ amaññissaɱ. Abhikkantaɱ bho kassapa, abhikkantaɱ bho kassapa! Seyyathāpi bho kassapa nikkujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷhassa vā maggaɱ ācikkheyya, andhakāre vā telapajjotaɱ dhāreyya: cakkhumanto rūpāni dakkhintīti. Evameva bhotā kassapena anekapariyāyena dhammo pakāsito. Esāhaɱ bho kassapa taɱ bhagavantaɱ gotamaɱ saraṇaɱ gacchāmi dhammañca bhikkhusaṅghañca, upāsakaɱ mā bhavaɱ kassapo dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gataɱ. Icchāmi cāhaɱ bho kassapa mahāyaññaɱ yajituɱ. Anusāsatu maɱ bhavaɱ kassapo yaɱ mamassa dīgharattaɱ hitāya sukhāyā"ti.

"Yathārūpe kho rājañña yaññe gāvo vā haññanti, ajeḷakā vā haññanti, kukkuṭasūkarā vā haññanti, vividhā vā pāṇā saɱghātaɱ āpajjanti, paṭiggāhakā ca honti [page 353] micchādiṭṭhi micchāsaɱkappā micchāvācā micchākammantā micchāājīvā micchāvāyāmā micchāsati micchāsamādhi, evarūpo kho rājañña yaññe na mahapphalo hoti na mahānisaɱso na mahājutiko na mahāvipphāro. Seyyathāpi rājañña kassako bījanaṅgalamādāya vanaɱ paviseyya. So tattha dukkhette dubbhūme avihatakhāṇukaṇṭake bījāni patiṭṭhāpeyya khaṇḍāni pūtīni vātātapahatāni asārādāni asukhasayitāni, dovo ca na kālena kālaɱ sammā dhāraɱ anuppaveccheyya. Api nu tāni bījāni vuddhiɱ verūḷhiɱ vepullaɱ āpajjeyya? Kassako vā vipulaɱ vā phalaɱ adhigaccheyyā?"Ti.

[BJT Page 558]

"Nohidaɱ bho kassapa. "

"Evameva kho rājañña yathārūpe yaññe gāvo vā haññanti ajeḷakā vā haññanti kukkuṭasūkarā vā haññanti vividhā vā pāṇā saṅghātaɱ āpajjanti. Paṭiggāhakā ca honti. Micchādiṭṭhi micchāsaɱkappā micchāvācā miccākammantā micchāājīvā micchāvāyāmā, micchāsati, micchāsamādhi. Evarūpo kho rājañña yañño na mahapphalo hoti na mahānisaɱso na mahājutiko na mahāvipphāro. Yathārūpe ca kho rājañña yaññe neva gāvo haññanti na ajeḷakā haññanti na kukkuṭasūkarā haññanti na vividhā vā pāṇā saṅghātaɱ āpajjanti, paṭiggāhakā ca honti sammā diṭṭhi sammāsaɱkappā sammāvācā sammākammantā sammāājīvā sammāvāyāmā sammāsati sammāsamādhi, evarūpo kho rājañña yañño mahapphalo hoti mahānisaɱso mahājutiko mahāvipphāro. Seyyathāpi rājañña kassako bījanaṅgalaɱ ādāya vanaɱ paviseyya, so tattha sukhette subhūme suvihatakhāṇukaṇṭake bījāni [page 354] patiṭṭhāpeyya akhaṇḍāni apūtīni āvātātapahatāni sārādāni sukhasayitāni, devo ca kālena kālaɱ sammā dhāraɱ anuppaveccheyya, api nu tāni bījāni vuddhiɱ verūḷhiɱ vepullaɱ āpajjeyyuɱ, kassako vā vipulaɱ phalaɱ adhigaccheyyāti?'.

"Evaɱ bho kassapa. "

"Evameva kho rājañña yathārūpe yaññe neva gāvo haññanti na ajeḷakā haññanti na kukkuṭasūkarā haññanti na vividhā vā pāṇā saṅghātaɱ āpajjanti, paṭiggāhakā ca honti sammādiṭṭhi sammāsaṅkappā sammāvācā sammākammantā sammāājīvā sammāvāyāmā sammāsati sammāsamādhi, evarūpo kho rājañña yañño mahapphalo hoti mahānisaɱso mahājutiko mahāvipphāro"ti.

[BJT Page 560]

19. Atha kho pāyāsi rājaññe dānaɱ paṭṭhapesi samaṇabrāhmaṇakapaṇadikavaṇibbakayācakānaɱ. Tasmiɱ kho pana dāne evarūpaɱ bhojanaɱ diyyati kaṇājakaɱ biḷaṅgadutiyaɱ, dhorakāni ca1 vatthāni guḷagāḷakāni. Tasmiɱ kho pana dāne uttaro nāma māṇavo byāvaṭo ahosi. So dānaɱ datvā evamanuddisati 'imināhaɱ dānena pāyāsiɱ rājaññameva imasmiɱ loke samāgañjiɱ mā parasminti. ' Assosi kho pāyāsī rājañño [PTS Page 355 ']uttaro kira māṇavo dānaɱ datvā evamanuddisati 'imināhaɱ dānena pāyāsiɱ rājaññameva imasmiɱ loke samāgañjiɱ mā parasminti' atha kho pāyāsi rājañño uttaraɱ māṇavaɱ āmantāpetvā etadavoca; saccaɱ kira tvaɱ tāta uttara dānaɱ datvā evamanuddisasi. 'Imināhaɱ dānena pāyāsiɱ rājaññameva imasmiɱ loke samāgañchiɱ mā parasminti'?

'Evaɱ bho'ti. "Kissa pana bho tvaɱ tāta uttara dānaɱ datvā evamanuddisasi. 'Imināhaɱ dānena pāyāsiɱ rājaññameva imasmiɱ loke samāgañchiɱ mā parasminti nanu mayaɱ tāta uttara puññatthikā dānasseva phalaɱ pāṭikaṅkhino?2" Ti.

"Bhoto kho pana dāne evarūpaɱ bhojanaɱ diyyati kaṇājakaɱ bilaṅgadutiyaɱ. Bhavaɱ pādāpi na iccheyya phusituɱ, kuto bhuñjituɱ. Dhorakāni ca vatthāni guḷagāḷakāni yāni bhavaɱ pādāpi na iccheyya phusituɱ, kuto paridahituɱ. Bhavaɱ kho panamhākaɱ piyo manāpo. Kathaɱ mayaɱ manāpaɱ amanāpena saɱyojemā?"Ti. "Tena hi tvaɱ tāta uttara yādisāhaɱ bhojanaɱ bhuñjāmi tādisaɱ bhojanaɱ paṭṭhapehi, yādisāni cāhaɱ vatthāni paridahāmi tādisāni ca vatthāni paṭṭhapehī"ti.

"Evaɱ bho"ti kho uttaro māṇavo pāyāsirājaññassa paṭissutvā yādisaɱ bhojanaɱ pāyāsi rājañño bhuñjati tādisaɱ bhojanaɱ paṭṭhapesi, yādisāni ca vatthāni pāyāsi rājañño paridahati tādisāni ca vatthāni paṭṭhapesi.

1. Therakāni [PTS]. 2. Śuḷa vālakāni [PTS]

[BJT Page 562]

[page 356] atha kho pāyāsī rājañño asakkaccaɱ dānaɱ datvā asahatthā dānaɱ datvā acitatīkataɱ dānaɱ datvā apaviddhaɱ dānaɱ datvā kāyassa bhedā parammaraṇā cātumahārājikānaɱ devānaɱ sahabyataɱ upapajji suññaɱ serissakaɱ vimānaɱ. Yo pana tassa dāne byāvaṭo ahosi uttaro nāma māṇavo, so sakkaccaɱ dānaɱ datvā sahatthā dānaɱ datvā cittīkataɱ dānaɱ datvā anapaviddhaɱ dānaɱ datvā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajji devānaɱ tāvatiɱsānaɱ sahabyataɱ.

Tena kho pana samayena āyasmā gavampati abhikkhaṇaɱ suññaɱ serissakaɱ vimānaɱ divāvihāraɱ gacchati. Atha kho pāyāsī devaputto yenāyasmā gavampati tenupasaṅkami, upasaṅkamitvā āyasmantaɱ gavampatiɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhikaɱ kho pāyāsiɱ devaputtaɱ āyasmā gavampati etadavoca; 'ko'si tvaɱ āvuso?'Ti. 'Ahaɱ bhante pāyāsi rājañño'ti. "Nanu tvaɱ āvuso evaɱdiṭṭhiko ahosi. 'Itipi natthi paro loko, natthi sattā opapātikā, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko'ti?" "Svāhaɱ bhante evaɱ diṭṭhiko ahosi; 'itipi natthi paro loko, natthi sattā opapātikā natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko ti. Api cāhaɱ [page 357] ayyena kumārakassapena etasmā pāpakā diṭṭhigatā vivecito"ti.

"Yo pana te āvuso dāne byāvaṭo ahosi uttaro nāma māṇavo, so kuhiɱ upapanno?'Ti. "Yo me bhante dāne byāvaṭo ahosi uttaro nāma māṇavo, so sakkaccaɱ dānaɱ datvā sahatthā dānaɱ datvā vittīkataɱ dānaɱ datvā anapaviddhaɱ dānaɱ datvā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapanno devānaɱ tāvatiɱsānaɱ sahabyataɱ. Ahaɱ pana bhante asakkaccaɱ dānaɱ datvā asahatthā dānaɱ datvā acittīkataɱ dānaɱ datvā apaviddhaɱ dānaɱ datvā kāyassa bhedā parammaraṇā cātumahārājikānaɱ devānaɱ sahabyataɱ upapanno suññaɱ serissakaɱ vimānaɱ. Tena hi bhante gavampati manussalokaɱ gantvā evamārocehi: sakkaccaɱ dānaɱ detha, sahatthā dānaɱ detha, cittīkataɱ dānaɱ detha, anapaviddhaɱ dānaɱ detha, pāyāsi rājañño asakkaccaɱ dānaɱ datvā

[BJT Page 564]

Asahatthā dānaɱ datvā acittīkataɱ dānaɱ datvā apaviddhaɱ dānaɱ datvā kāyassa bhedā parammaraṇā cātumhārājikānaɱ devānaɱ sahabyataɱ upapanno suññaɱ serissakaɱ vimānaɱ. Yo pana tassa dāne byāvaṭo ahosi uttaro nāma māṇavo, so sakkaccaɱ dānaɱ datvā sahatthā dānaɱ datvā cittīkataɱ dānaɱ datvā anapaviddhaɱ dānaɱ datvā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapanno devānaɱ tāvatiɱsānaɱ sahabyatanti. "

Atha kho āyasmā gavampati manussalokaɱ āgantvā evamārocesi: "sakkaccaɱ dānaɱ detha, sahatthā dānaɱ detha, cittikataɱ dānaɱ detha, anapaviddhaɱ dānaɱ detha. Pāyāsi rājañño asakkaccaɱ dānaɱ datvā asahatthā dānaɱ datvā acittīkataɱ dānaɱ datvā apaviddhaɱ dānaɱ datvā kāyassa bhedā parammaraṇā cātumahārājikānaɱ devānaɱ sahabyataɱ upapanno suññaɱ serissakaɱ vimānaɱ. Yo pana tassa dāne byāvaṭo ahosi uttaro nāma māṇavo, so sakkaccaɱ dānaɱ datvā sahatthā dānaɱ datvā cittikataɱ dānaɱ datvā anapaviddhaɱ [page 358] dānaɱ datvā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapanno devānaɱ tāvatiɱsānaɱ sahabyatanti. "

Pāyāsirājaññasuttaɱ niṭṭhitaɱ dasamaɱ.

Apadānañca nidānañca nibbānañca sudassanaɱ,
Janavasabhañca govindaɱ samayaɱ sakkamevaca
Satipaṭṭhānapāyāsi mahāvaggassa saṅgaho,

Mahāvaggo niṭṭhito dutiyo

Mahāpadānaɱ nidānaɱ nibbānañca sudassanaɱ,
Janavasabhañca govindaɱ samayaɱ sakkapañhakaɱ
Mahāsatipaṭṭhānañca pāyāsī dasamaɱ bhave. (Katthaci)


Contact:
E-mail
Copyright Statement