Majjhima Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya

Volume III

Suttas 107-152

The Sri Lanka Buddha Jayanti Tripitaka Series Pali text

Public Domain

 

Namo tassa Bhagavato arahato Sammāsambuddhassa

 

NOTICE: These files were reproduced from those originally located on Access to Insight which reproduced them from a version found on the Journal of Buddhist Ethics website.

ALTERATIONS: Some changes not involving content were made to the JBE edition in the Access to Insight edition. Superficial re-formatting of headers, footers and page numbers adding 'ids,' and tag changes to make the file conform to HTML 5 standards. Otherwise the internal text of the files remains untouched.

Page numbers in green refer to the PTS hard copy. They can be found or linked-to by appending '#pg000' (three digits in all cases, i.e. '001') to the end of the url for this file.

 


 

3.1.7
Gaṇakamoggallāna suttaɱ
Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati pubbārāme migāramātupāsāde. Atha kho gaṇakamoggallāno brāhmaṇo yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavatā saddhiɱ sammodi. Sammodanīyaɱ kathaɱ sārāṇīyaɱ1 vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho gaṇakamoggallāno brāhmaṇo bhagavantaɱ etadavoca:

Seyyathāpi bho gotama, imassa migāramātu pāsādassa dissati anupubbasikkhā anupubbakiriyā anupubbapaṭipadā, yadidaɱ yāca pacchimā sopānakaḷebarā2 imesampi hi bho gotama brāhmaṇānaɱ dissati anupubbasikkhā anupubbakiriyā anupubbapaṭipadā, yadidaɱ ajjhene. Imesampi hi bho gotama, issāsānaɱ dissati anupubbasikkhā anupubbakiriyā anupubbapaṭipadā yadidaɱ issatthe. Ambhākampi hi bho gotama, gaṇakānaɱ gaṇanajīvānaɱ3 dissati anupubbasikkhā anupubbakiriyā anupubbapaṭipadā, yadidaɱ saṅkhāne. Mayaɱ hi bho gotama, antevāsī labhitvā paṭhamaɱ evaɱ gaṇāpema: ekaɱ ekakaɱ, dve dukā, tīṇī tikā, cattāri catukkā, pañca pañcakā, cha chakkā, satta sattakā, aṭṭha aṭṭhakā, nava navakā, dasa dasakāti; satampi mayaɱ bho gotama, gaṇāpema. Bhiyyopi gaṇāpema sakkānu kho bho gotama, imasamimpi dhammavinaye evameva anupubbasikkhā anupubbakiriyā anupubbapaṭipadā paññāpetu'nti.
[page 002]
Sakkā brāhmaṇa, imasamimpi dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā paññāpetuɱ. Seyyathāpi brāhmaṇa, dakkho assadamako bhadraɱ assājānīyaɱ labhitvā paṭhameneva mukhādhāne kāraṇaɱ kāreti. Atha uttariɱ kāraṇaɱ kāreti. Evameva kho brāhmaṇa, tathāgato purisadammaɱ4 labhitvā paṭhamaɱ evaɱ vineti: 'ehi tvaɱ bhikkhu,sīlavā hoti pātimokkhasaɱvarasaɱvutā viharāhi ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvi samādāya sikkhassu sikkhāpadesu'ti.

Yato kho brāhmaṇa, bhikkhu sīlavā hoti, pātimokkhasaɱvarasaɱvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvi samādāya sikkhati sikkhāpadesu. Tamenaɱ tathāgato uttariɱ vineti: 'ehi tvaɱ bhikkhu, indriyesu guttadvāro hohi, cakkhunā rūpaɱ disvā mā nimittaggāhī hohi mānubyañjanaggāhī yatvādhikaraṇametaɱ cakkhundriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa saɱvarāya paṭipajjāhi. Rakkhāhi cakkhundriyaɱ. Cakkhundriye saɱvaraɱ āpajjāhi. Sotena saddaɱ sutvā mā nimittaggāhī hohi mānubyāñjanaggāhī yatvādhikaraṇamenaɱ sotindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa saɱvarāya paṭipajjāhi. Rakkhāhi sotindriyaɱ. Sotindriye saɱvaraɱ āpajjāhi. Ghānena ghandhaɱ ghāyitvā mā nimittaggāhī hohi mānubyañjanaggāhī yatvādhikaraṇamenaɱ ghānindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa saɱvarāya paṭipajjāhi. Rakkhāhi ghānindriyaɱ. Ghānindriye saɱvaraɱ āpajjāhi. Jīvhāya rasaɱ sāyitvā mā nimittaggāhī hohi mānubyañjanaggāhī yatvādhikaraṇamenaɱ jīvhindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa saɱvarāya paṭipajjāhi. Rakkhāhi jīvhindriyaɱ. Jīvhindriye saɱvaraɱ āpajjāhi. Kāyena phoṭṭhabbaɱ phusitvā mā nimittaggāhī hohi mānubyañjanaggāhī yatvādhikaraṇamenaɱ kāyindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa saɱvarāya paṭipajjāhi. Rakkhāhi kāyindriyaɱ. Kāyindriye saɱvaraɱ āpajjāhi. Manasā dhammaɱ viññāya mā nimittaggāhī hohi mānubyañjanaggāhī. Yatvādhikaraṇamenaɱ manindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa saɱvarāya paṭipajjāhi. Rakkhāhi manindriyaɱ. Manindriye saɱvaraɱ āpajjihī'ti.

-------------------------
1.Sāraṇīyaɱ-majasaɱ. 3.Gaṇānaɱ gaṇānājīvānaɱ-[PTS.]
2.Pacchimasopānakalebarā-sīmu. 4.Purisadhammaɱ-sīmu.

[BJT Page 092]

Yato kho brāhmaṇa, bhikkhu indriyesu guttadvāro hoti. Tamenaɱ tathāgato uttariɱ vineti: 'ehi tvaɱ bhikkhu, bhojane mattaññū hohi. Paṭisaṅkhā yoniso āhāraɱ āhāreyyāsi. Neva davāya na madāya na maṇḍanāya na vibhusanāya yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiɱsūparatiyā brahmacariyānuggahāya, iti purāṇañca vedanaɱ paṭihaṅkhāmi, navañca vedanaɱ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsu vihāro cā'ti.

Yato kho [page 003] brāhmaṇa, bhikkhu bhojane mattaññū hoti. Tamenaɱ tathāgato uttariɱ vineti: 'ehi tvaɱ bhikkhu, jāgariyaɱ anuyutto viharāhi, divasaɱ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaɱ parisodhehi. Rattiyā paṭhamaɱ yāmaɱ caṅkamena nisajjāya āvaraṇīye hi dhamme hi cittaɱ parisodhehi, rattiyā majjhimaɱ yāmaɱ dakkhiṇena passena sīhaseyyaɱ kappeyyāsi pāde pādaɱ accādhāya sato sampajāno uṭṭhānasaññaɱ manasikaritvā, rattiyā pacchimaɱ yāmaɱ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaɱ parisodhehī'ti.

Yato kho brāhmaṇa, bhikkhu jāgariyaɱ anuyutto hoti tamenaɱ tathāgato uttariɱ vineti 'ehi tvaɱ bhikkhu, satisampajjaññena samannāgato hohi 'abhikkante paṭikkante sampajānakārī, ālokite vilokite sampajānakārī, sammiñjite pasārite samapajānakārī, saṅghāṭipattacīvaradhāraṇe sampajānakārī, asite pīte khāyite sāyite sampajānakārī, uccārapassāvakamme sampajānakārī, gate ṭhite nisinne sutte jagārite bhāsite tuṇhīgāve sampajānakārī'ti.

Yato kho brāhmaṇa, bhikkhu satisampajaññena samannāgato hoti. Tamenaɱ tathāgato uttariɱ vineti: 'ehi tvaɱ bhikkhu, vivittaɱ senāsanaɱ bhaja1 araññaɱ rukkhamūlaɱ pabbataɱ kandaraɱ giriguhaɱ susānaɱ vanapatthaɱ abbhokāsaɱ palālapuñja'nti. So vivittaɱ senāsanaɱ bhajati araññaɱ rukkhamūlaɱ pabbataɱ kandaraɱ giriguhaɱ susānaɱ vanapatthaɱ abbhokāsaɱ palālapuñjaɱ.

So pacchābhattaɱ piṇḍapātapaṭikkanto nisīdati pallaṅkaɱ ābhujitvā ujuɱ kāyaɱ paṇidhāya parimukhaɱ satiɱ upaṭṭhapetvā, so abhijjhaɱ loke pahāya vigatābhijjhena cetasā viharati. Abhijjhāya cittaɱ parisodheti, byāpādapadosaɱ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī. Byāpādapadosā cittaɱ parisodheti thīnamiddhaɱ pahāya vigata thīnamiddho viharati ālokasaññī sato sampajāno, thīnamiddhā cittaɱ parisodheti uddhaccakukkuccaɱ pahāya anuddhato viharati ajjhattaɱ vūpasantacitto. Uddhaccakukkuccā cittaɱ parisodheti. Vicikicchaɱ pahāya tiṇṇavicikiccho viharati. Akathaṅkathi kusalesu dhammesu. Vicikicchāya cittaɱ parisodheti.
[page 004]

--------------------------
1.Bhajāhi-sīmu,majasaɱ.

[BJT Page 094]

So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe civicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ1 upasampajja viharati vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ2 upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaɱvedeti. Yaɱ taɱ ariyā ācikkhanti, upekkhako satimā sukhavihārīti. Taɱ tatiyaɱ jhānaɱ3 upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaɱ atthaṅgamā adukkhamasukhaɱ upekkhāsatipārisuddhiɱ catutthaɱ jhānaɱ4 upasasampajja viharati.

Ye kho te brāhmaṇa, bhikkhū sekhā5 appattamānasā6 anuttaraɱ yogakkhemaɱ patthayamānā viharanti. Tesu me ayaɱ evarūpī anusāsanī hoti: 'ye pana te bhikkhu arahanto bīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaññojanā sammadaññā vimuttā. Tesaɱ ime dhammā diṭṭhadhammasukhavihārāya ceva saɱvattanti satisampajaññāya cā'ti.

Evaɱ vutte gaṇakamoggallāno brāhmaṇo bhagavantaɱ etadavoca: 'kinnu kho bhoto gotamassa sāvakā bhotā gotamena evaɱ ovadiyamānā evaɱ anusāsiyamānā sabbeva accantaniṭṭhaɱ nibbānaɱ ārādhenti, udāhu ekacce nārādhentī'ti?.

Appekacce kho brāhmaṇa, mama sāvakā mayā evaɱ ovadiyamānā evaɱ anusāsiyamānā accantaniṭṭhaɱ nibbānaɱ ārādhenti, ekacce nārādhentī'ti.

Ko nu kho bhante, hetu, ko paccayo, yaɱ tiṭṭhateva nibbānaɱ, tiṭṭhati nibbānagāmimaggo, tiṭṭhati bhavaɱ gotamo samādapetā, atha ca pana bhoto gotamassa sāvakā bhotā gotamena evaɱ ovadiyamānā evaɱ anusāsiyamānā appekacce accantaniṭṭhaɱ nibbānaɱ ārādhenti, ekaceva nārādhentī'ti.

Tena hi brāhmaṇa, taññevettha paṭipucchissāmi. Yathā te khameyya, tathā naɱ byākareyyāsi. 'Taɱ kiɱ [page 005] maññasi brāhmaṇa, kusalo tvaɱ rājagahagāmissa maggassā'ti?
Evaɱ bho, kusalo ahaɱ rājagahagāmissa maggassā'ti.
Evaɱ bho, kusalo ahaɱ rājagahagāmissa maggassā'ti.
Taɱ kiɱ maññasi brāhmaṇa, idha puriso āgaccheyya rājagahaɱ gantukāmo, so taɱ upasaṅkamitvā evaɱ vadeyya: 'icchāmahaɱ bhante, rājagahaɱ gantuɱ, tassa me rājagahassa maggaɱ upadisāti. Tamenaɱ tvaɱ evaɱ vadeyyāsi: 'ehambho purisa, ayaɱ maggo rājagahaɱ gacchati, tena muhuttaɱ gaccha, tena muhuttaɱ ganatvā dakkhissasi amukaɱ nāma gāmaɱ, tena muhuttaɱ gaccha, tena muhuttaɱ ganatvā dakkhissasi amukaɱ nāma nigamaɱ, tena muhuttaɱ gaccha, tena muhuttaɱ gantvā dakkhissasi rājagahassa ārāmarāmaṇeyyakaɱ vanarāmaṇeyyakaɱ bhūmirāmaṇeyyakaɱ pokkharaṇīrāmaṇeyyaka'nti. So tayā evaɱ ovadiyamāno evaɱ anusāsiyamāno ummaggaɱ gahetvā pacchāmukho gaccheyya.

-------------------------
1.Paṭhamajjhānaɱ-sīmu,[PTS. 2.]Dutiyajjhānaɱ-sīmu,[PTS.]
3.Tatiyajjhānaɱ-sīmu,[PTS. 4.]Catutthajjhānaɱ-sīmu,[PTS.]
5.Sekkhā-sīmu,majasaɱ. 6.Apattamānasā-sīmu,majasaɱ.

[BJT Page 096]

Atha dutiyo puriso āgaccheyyarājagahaɱ gantukāmo. So taɱ upasaṅkamitvā evaɱ vadeyya: 'icchāmahaɱ bhante, rājagahaɱ gantuɱ. Tassa me rājagahassa maggaɱ upadisā'ti. Tamenaɱ tvaɱ evaɱ vadeyyāsi: ehambho purisa, ayaɱ maggo rājagahaɱ gacchati, tena muhuttaɱ gaccha, tena muhuttaɱ gantavā dakkhissasi amukaɱ nāma gāmaɱ, tena muhuttaɱ gaccha, tena muhuttaɱ gantvā dakkhissasi amukaɱ nāma nigamaɱ, tena muhuttaɱ gaccha, tena muhuttaɱ gantvā dakkhissasi rājagahassa ārāmarāmaṇeyyakaɱ vanarāmaṇeyyakaɱ bhūmirāmaṇeyyakaɱ pokkharaṇīrāmaṇeyyaka'nti. So tayā evaɱ ovadiyamāno evaɱ anusāsiyamāno sotthinā rājagahaɱ gaccheyya.
[page 006]
Ko nu kho brāhmaṇa, hetu, ko paccayo, yaɱ tiṭṭhateva rājagahaɱ tiṭṭhati rājagahagāmī maggo, tiṭṭhati tvaɱ samādapetā. Atha ca pana tayā evaɱ ovadiyamāno evaɱ anusāsiyamāno eko puriso ummaggaɱ gahetvā pacchāmukho gaccheyya. Eko sotthinā rājagahaɱ gaccheyyā'ti?

Ettha kyāhaɱ bho gotama karomi, maggakkhāyīhaɱ bho gotamā'ti.

Evameva kho brāhmaṇa, tiṭṭhateva nibbānaɱ, tiṭṭhati nibbānagāmimaggo, tiṭṭhāmahaɱ samādapetā, atha ca pana mama sāvakā mayā evaɱ ovadiyamānā evaɱ anusāsiyamānā appekacce accantaniṭṭhaɱ nibbānaɱ ārādhenti, ekacce nārādhenti. Ettha kyāhaɱ brāhmaṇa, karomi? Maggakkhāyīhaɱ, brāhmaṇa, tathāgato'ti.

Evaɱ vutte gaṇakamoggallāno brāhmaṇo bhagavantaɱ etadavoca: 'yeme bho gotama, puggalā assaddhā jīvikatthā1 agārasmā anagāriyaɱ pabbajitā saṭhā māyāvino keṭubhino2 uddhatā unnaḷā capalā mukharā vikiṇṇavācā indriyesu aguttadvārā bhojane amattaññuno jāgariyaɱ ananuyuttā sāmaññe anapekkhavanto3 sikkhāya na tibbagāravā bāhulikā4 sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā kusītā hīnaviriyā muṭṭhassatino asampajānā asamāhitā vibbhantacittā duppaññā eḷamugā, na tehi bhavaɱ gotamo saddhiɱ saɱvasati.

Ye paname kulaputtā saddhā agārasmā anagāriyaɱ pabbajitā asaṭhā amāyāvino akeṭubhino anuddhatā anunnaḷā acapalā amukharā avikiṇṇavācā indriyesu guttadvārā bhojane mattaññuno jāgariyaɱ anuyuttā sāmaññe apekkhavanto sikkhāya tibbagāravā na bāhulikā na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā āraddhaviriyā pahitattā upaṭṭhitasatino sampajānā samāhitā ekaggacittā paññavanto5 aneḷamūgā, tehi bhavaɱ gotamo saddhiɱ saɱvasati.

--------------------------
1.Jīvikatthā na saddhā-majasaɱ. 2.Ketabino-majasaɱ
3.Anapekhavanto-[PTS. 4.]Bāhullikā-syā.
5.Paññāvanto-sīmu.

[BJT Page 098]

Seyyathāpi bho gotama, ye keci mūlagandhā, kālānusārikaɱ1 tesaɱ aggamakkhāyati. Ye keci sāragandhā, lohitacandanaɱ tesaɱ aggamakkhāyati. Ye keci pupphagandhā, [page 007] vassikaɱ tesaɱ aggamakkhāyati. Evameva kho bhoto gotamassa ovādo paramajjadhammesu.

'Abhikkantaɱ bho gotama, abhikkantaɱ bho gotama, seyyathāpi bho gotama, nikkujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷahassa vā maggaɱ ācikkheyya, andhakāre vā telapajjotaɱ dhāreyya cakkhumanto rūpāni dakkhintī'ti evamevaɱ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaɱ bhavantaɱ gotamaɱ saraṇaɱ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaɱ maɱ bhavaɱ gotamo dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatanti.

Gaṇaka moggallāna suttaɱ sattamaɱ.

-------------------------
1.Kālānusāri-sīmu,majasaɱ.

[BJT Page 100]

3.1.8

Gopakamoggallāna suttaɱ

Evaɱ me sutaɱ: ekaɱ samayaɱ āyasmā ānando rājagahe viharati veḷuvane kalandakanivāpe aciraparinibbute bhagavati. Tena kho pana samayena rājā māgadho ajātasattu vedehiputto rājagahaɱ paṭisaṅkhārāpeti rañño pajjotassa āsaṅkamāno. Atha kho āyasmā ānando pubbanhasamayaɱ nivāsetvā pattacīvaraɱ ādāya rājagahaɱ piṇḍāya pāvisi.

Atha kho āyasmato ānandassa etadahosi: 'atippago kho tāva rājagahaɱ1 piṇḍāya carituɱ, yannunāhaɱ yena gopakamoggallānassa brāhmaṇassa tammanto, yena gopakamoggallāno brāhmaṇo, tenupasaṅkameyya'nti. Atha kho āyasmā ānando yena gopakamoggallānassa brāhmaṇassa kammanto, yena gopakamoggallāno brāhmaṇo, tenupasaṅkami. Addasā kho gopakamoggallāno brāhmaṇo āyasmantaɱ ānandaɱ dūratova āgacchantaɱ. Disvāna āyasmantaɱ ānandaɱ etadavoca:

'Etu kho bhavaɱ ānando, svāgataɱ bhoto ānandassa, cirassaɱ kho bhavaɱ ānando imaɱ pariyāyamkāsi yadidaɱ idhāgamanāya. Nisīdatu bhavaɱ ānando, idamāsanaɱ paññatta'nti. Nisīdi kho āyasmā ānando paññatte āsane. Gopakamoggallānopi [page 008] kho brāhmaṇo aññataraɱ nīcaɱ āsanaɱ gahetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho gopakamoggallāno brāhmaṇo āyasmantaɱ ānandaɱ etadavoca:

Atthi nu kho bho ānanda2, ekabhikkhūpi tehi dhammehi sabbena sabbaɱ sabbathā sabbaɱ samannāgato, yehi dhammehi samannāgato so bhavaɱ gotamo ahosi arahaɱ sammāsambuddho'ti.

Natthi kho brāhmaṇa, ekabhikkhūpi tehi dhammehi sabbena sabbaɱ sabbathā sabbaɱ samannāgato, yehi dhammehi samannāgato so bhagavā ahosi arahaɱ sammāsambuddho. So hi brāhmaṇa, bhagavā anuppannassa maggassa uppādetā, asañjātassa maggassa sañjanetā anakkhātassa maggassa akkhātā, maggaññu maggavidū maggakovido. Maggānugā ca pana etarahi sāvakā viharanti pacchā samannāgatā'ti.

--------------------------
1.Rājagahe-sīmu,majasaɱ,syā.
2.Atthi kho ānanda-[PTS.]

[BJT Page 102]

Ayañca hidaɱ āyasmato ānandassa gopakamoggallānena brāhmaṇena saddhiɱ antarākathā vippakatā hoti1. Atha kho vassakāro brāhmaṇo magadhamahāmatto rājagahe kammante anusaññāyamāno yena gopakamoggallānassa brāhmaṇassa kammanto yena āyasmā ānando tenupasaṅkami, upasaṅkamitvā āyasmatā ānandena saddhiɱ sammodi, sammodanīyaɱ kathaɱ sārāṇīyaɱ2 vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho vassakāro brāhmaṇo magadhamahāmatto āyasmantaɱ ānandaɱ etadavoca: kāyanuttha bho ānanda3, etarahi kathāya sannisinnā, kā ca pana vo antarā kathā vippakatā'ti?

Idha maɱ brāhmaṇa, gopakamoggallāno brāhmaṇo evamāha: 'atthi nu kho bho ānanda, ekabhikkhūpi tehi dhammehi sabbena sabbaɱ sabbathā sabbaɱ samannāgato, yehi dhammehi samannāgato so bhavaɱ gotamo ahosi arahaɱ sammāsambuddho'ti. Evaɱ vutte ahaɱ brāhmaṇa, gopakamoggallānaɱ brāhmaṇaɱ etadavocaɱ: 'natthi kho brāhmaṇa, ekabhikkhūpi tehi dhammehi sabbena sabbaɱ sabbathā sabbaɱ samannāgato, yehi dhammehi samannāgato so bhagavā ahosi arahaɱ sammāsambuddho so hi brāhmaṇa, bhagavā anuppannassa maggassa uppādetā, [page 009] asañjātassa maggassa sañjanetā, anakkhātassa maggassa akkhātā, maggaññu maggavidū maggakovido, maggānugā ca pana etarahi sāvakā viharanti pacchā samannāgatā'ti. Ayaɱ kho no brāhmaṇa, gopakamoggallānena brāhmaṇena saddhiɱ antarā kathā vippakatā. Atha tvaɱ anuppatto'ti.

Atthi nu kho bho ānanda, ekabhikkhūpi tena bhotā gotamena ṭhapito: ayaɱ vo mamaccayena paṭisaraṇaɱ bhavissatī'ti yaɱ tumhe etarahi paṭidhāveyyāthāti4?

Natthi kho brāhmaṇa, ekabhikkhūpi tena bhagavatā jānatā passatā arahatā sammāsambuddhena ṭhapito: 'ayaɱ vo mamaccayena paṭisaraṇaɱ bhavissatī'ti yaɱ mayaɱ etarahi paṭidhāveyyāmā'ti.

Atthi pana kho bho ānanda, ekabhikkhūpi saṅghena sammato sambahulehi therehi bhikkhūhi ṭhapito: 'ayaɱ no bhagavato accayena paṭisaraṇaɱ bhavissatī'ti, yaɱ tumhe etarahi paṭidhāveyyāthā'ti4?

Natthi kho brāhmaṇa, ekabhikkhūpi saṅghena sammato sambahulehi therehi bhikkhuhi ṭhapito, ayaɱ no bhagavato accayena paṭisaraṇaɱ bhavissatī'ti, yaɱ mayaɱ etarahi paṭidhāveyyāmā'ti4.

Evaɱ appaṭisaraṇe ca pana bho ānanda, ko hetu sāmaggiyā'ti?

Na kho mayaɱ brāhmaṇa, appaṭisaraṇā, sappaṭisaraṇā mayaɱ brāhmaṇa dhammapaṭisaraṇā'ti.

--------------------------
1.Vippakathā ahosi-sīmu,majasaɱ,syā.
2.Sāraṇīyaɱ-sīmu,majasaɱ. 4.Paṭipādeyyāthāti-majasaɱ
3.Kāyanuttha ānanda-[PTS.]

[BJT Page 104]

'Atthi nu kho bho ānanda, ekabhikkhūpi tena bhotā gotamena ṭhapito: 'ayaɱ vo mamaccayena paṭisaraṇaɱ bhavissatī'ti yaɱ tumhe etarahi paṭidhāveyyāthā'ti. Iti puṭṭho samāno: 'natthi kho brāhmaṇa, ekabhikkhūpi tena bhagavatā jānatā passatā arahatā sammāsambuddhena ṭhapito: 'ayaɱ vo mamaccayena paṭisaraṇaɱ bhavissatī'ti yaɱ mayaɱ etarahi paṭidhāveyyāmā'ti vadesi. 'Atthi pana bho ānanda, ekabhikkhūpi saṅghena sammato sambahulehi therehi [page 010] bhikkhūhi ṭhapito: ayaɱ no bhagavato accayena paṭisaraṇaɱ bhavissatī'ti yaɱ tumhe etarahi paṭidhāveyyāthā'ti. Iti puṭṭho samāno: 'natthi kho brāhmaṇa, ekabhikkhūpi saṅghena sammato sambahulehi therehi bhikkhuhi ṭhapito: 'ayaɱ no bhagavato accayena paṭisaraṇaɱ bhavissatī'ti yaɱ mayaɱ etarahi paṭidhāveyyāmā'ti vadesi. 'Evaɱ appaṭisaraṇe ca pana bho ānanda, ko hetu sāmaggiyā'ti. Iti puṭṭho samāno: "na kho mayaɱ brāhmaṇa, appaṭisaraṇā sappaṭisaraṇā mayaɱ brāhmaṇa, dhammapaṭisaraṇā'ti vadesi. Imassa pana bho ānanda, bhāsitassa kathaɱ attho daṭṭhabbo'ti?

Atthi kho brāhmaṇa, tena bhagavā jānatā passatā arahatā sammāsambuddhena bhikkhūnaɱ sikkhāpadaɱ paññattaɱ, pātimokkhaɱ uddiṭṭhaɱ. Te mayaɱ tadahuposathe yāvatikā ekaɱ gāmakkhettaɱ upanissāya viharāma. Te sabbe ekajjhaɱ sannipatāma, sannipatitvā yassa taɱ pavattati. Taɱ ajjhasāma. Tasmiɱ ce bhaññamāne hoti bhikkhussa āpatti, hoti vītikkamo, taɱ mayaɱ yathādhammaɱ yathānusiṭṭhaɱ kāremā'ti.

Na kira no bhavanto kārenti. Dhammo no kāretīti.

Atthi nu kho bho ānanda, ekabhikkhūpi yaɱ tumhe etarahi sakkarotha, garukarotha1, mānetha, pūjetha, sakkatvā garukatvā upanissāya viharathā'ti?

'Natthi kho brāhmaṇa, ekabhikkhūpi yaɱ mayaɱ etarahi sakkaroma, garukaroma, mānema, pūjema, sakkatvā garukatvā upanissāya viharāmā'ti.

'Atthi nu kho bho ānanda, ekabhikkhūpi tena bhotā gotamena ṭhapito: 'ayaɱ vo mamaccayena paṭisaraṇaɱ bhavissatīti yaɱ tumhe etarahi paṭidhāveyyāthā'ti. Iti puṭṭho samāno: 'natthi kho brāhmaṇa, ekabhikkhūpi tena bhagavatā jānatā passatā arahatā sammāsambuddhena ṭhapito: 'ayaɱ vo mamaccayena paṭisaraṇaɱ bhavissatī'ti yaɱ mayaɱ etarahi paṭidhāveyyāmā'ti vadesi. 'Atthi pana bho ānanda, eka bhikkhūpi saṅghena sammato sambahulehi therehi bhikkhūhi ṭhapito:

--------------------------
1.Garuɱkarothā-sīmu,majasaɱ.

[BJT Page 106]

'Ayaɱ no bhagavato accayena paṭisaraṇaɱ bhavissatī'ti yaɱ tumhe etarahi paṭidhāveyyāthāti. [page 011] iti puṭṭho samāno: 'natthi kho brāhmaṇa, ekabhikkhūpi saṅghena sammato sambahulehi therehi bhikkhuhi ṭhapito: ayaɱ no bhagavato accayena paṭisaraṇaɱ bhavissatī'ti, yaɱ mayaɱ etarahi paṭidhāveyyāmā'ti vadesi. Atthi nu kho bho ānanda, ekabhikkhūpi yaɱ tumhe etarahi sakkarotha. Garukarotha, mānetha, pūjetha, sakkatvā garukatvā upanissāya viharathā'ti iti puṭṭho samāno: 'natthi kho brāhmaṇa, ekabhikkhūpi yaɱ mayaɱ etarahi sakkaroma garukaroma mānema pūjema. Sakkatvā garukatvā upanissāya viharāmā'ti vadesi. Imassa pana bho ānanda, bhāsitassa kathaɱ attho daṭṭhabboti.
Atthi kho brāhmaṇa, tena bhagavatā jānatā passatā arahatā sammāsambuddhena dasa pasādanīyā dhammā akkhātā, yasmiɱ no ime dhammā saɱvijjanti. Taɱ mayaɱ etarahi sakkaroma garukaroma mānema pūjema. Sakkatvā garukatvā upanissāya viharāma. Katame dasa:

Idha brāhmaṇa, bhikkhu sīlavā hoti pātimokkhasaɱvarasaɱvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu.
Bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā1 kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ abhivadanti, tathārūpāssa dhammā bahusutā honti, dhatā2 vacasā parivitā manasānupekkhitā diṭṭhiyā suppaṭividdhā.

Santuṭṭho hoti itarītarehi cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi.

Catuṇṇaɱ jhānānaɱ ābhicetasikānaɱ diṭṭhadhammasukhavihārānaɱ nikāmalābhī hoti akicchalābhī akasiralābhī.

Akenavihitaɱ iddhividhaɱ paccanubhoti: ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti, āvibhāvaɱ tirobhāvaɱ tirokuḍḍaɱ tiropākāraɱ tiropabbataɱ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyāpi ummujjanimmujjaɱ3 karoti seyyathāpi udake. Udakepi abhijjamāne4 gacchati seyyathāpi paṭhaviyaɱ. Ākāsepi [page 012] pallaṅkena caṅkamati5 seyyathāpi pakkhī sakuṇo. Imepi candimasuriye evaɱ mahiddhike evaɱmahānubhāve pāṇinā parimasati, parimajjati. Yāva brahmalokāpi kāyena vasaɱ vatteti.

-------------------------
1.Sātthaɱ sabyañjanaɱ-sīmu,majasaɱ,[PTS.]
2.Dhātā-sīmu,majasaɱ. 4.Abhejjamāno-sī
3.Nimmujjaɱ-[PTS. 5.]Kamati-majasaɱ.

[BJT Page 108]

Dibbāya sotadhātuyā visuddhāya atikkantamānusakāya1 ubho sadde suṇāti dibbe ca manuse ca ye dūre santike ca.

Parasattānaɱ parapuggalānaɱ cetasā ceto paricca pajānāti: sarāgaɱ vā cittaɱ sarāgaɱ cittanti pajānāti. Vītarāgaɱ vā cittaɱ vītarāgaɱ cittanti pajānāti. Sadosaɱ vā cittaɱ sadosaɱ cittanti pajānāti. Vītadosaɱ vā cittaɱ vītadosaɱ cittanti pajānāti. Samohaɱ vā cittaɱ samohaɱ cittanti pajānāti. Vītamohaɱ vā cittaɱ vītamohaɱ cittanti pajānāti. Saṅkhittaɱ vā cittaɱ saṅkhittaɱ cittanti pajānāti. Vikkhittaɱ vā cittaɱ vikkhittaɱ cittanti pajānāti. Mahaggataɱ vā cittaɱ mahaggataɱ cittanti pajānāti. Amahaggataɱ vā cittaɱ amahaggataɱ cittanti pajānāti sauttaraɱ vā cittaɱ sauttaraɱ cittanti pajānāti. Anuttaraɱ vā cittaɱ anuttaraɱ cittanti pajānāti. Samāhitaɱ vā cittaɱ samāhitaɱ cittanti pajānāti. Asamāhitaɱ vā cittaɱ asamāhitaɱ cittanti pajānāti. Vimuttaɱ vā cittaɱ vimuttaɱ cittanti pajānāti. Avimuttaɱ vā cittaɱ avimuttaɱ cittanti pajānāti.

Anekavihitaɱ pubbenivāsaɱ anussarati seyyathīdaɱ: ekampi jātiɱ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiɱsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saɱvaṭṭakappe anekepi vivaṭṭakappe anekepi saɱvaṭṭavivaṭṭakappe, amutrāsiɱ evannāmo evaṅgotto evaɱvaṇṇo evamāhāro evaɱ sukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto amutra udapādiɱ2, tatrāpāsiɱ evaɱnāmo evaɱgotto evaɱ vaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto idhūpapanno'ti, iti sākāraɱ sauddesaɱ anekavihitaɱ pubbenivāsaɱ anussarati.

Dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.

Āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati.

Ime kho brāhmaṇa, tena bhagavatā jānatā passatā arahatā sammāsambuddhena dasa pasādanīyā dhammā akkhātā. Yasmiɱ no ime dhammā saɱvijjanti, taɱ mayaɱ etarahi sakkaroma garukaroma3 mānema pūjema, sakkatvā garukatvā upanissāya viharāmāti. [page 013]

-------------------------
1.Atikkanta mānusikāya-[PTS.]
2.Upapādiɱ-sīmu.
3.Garuɱkaroma-sīmu,majasaɱ.

[BJT Page 110]

Evaɱ vutte vassakāro brāhmaṇo magadhamahāmatto upanandaɱ senāpatiɱ āmantesi. Taɱ kiɱ maññasi bhavaɱ senāpati1, yadime evaɱ bhonto2 sakkātabbaɱ sakkaronti, garukātabbaɱ garukaronti. Mānetabbaɱ mānenti, pūjetabbaɱ pūjenti. Tagghime bhonto sakkātabbaɱ sakkaronti, garukātabbaɱ garukaronti, mānetabbaɱ mānenti, pūjetabbaɱ pūjenti. Imañca hi te bhonto na sakkareyyuɱ, na garukareyyuɱ, na māneyyuɱ, na pūjeyyuɱ, atha kiñcarahi te bhonto sakkareyyuɱ, garukareyyuɱ, māneyyuɱ, pūjeyyuɱ, sakkatvā garukatvā upanissāya vihareyyunti.
Atha kho vassakāro brāhmaṇo magadhamahāmatto āyasmantaɱ ānandaɱ etadavoca: 'kahaɱ pana bhavaɱ ānando etarahi viharatī'ti.

Veluvane kho ahaɱ brāhmaṇa etarahi viharāmīti.

Kacci pana bho ānanda, veluvanaɱ ramaṇīyañceva appasaddañca appanigghosañca vijanavātaɱ manussarāhaseyyakaɱ3 paṭisallānasāruppanti.

Taggha brāhmaṇa, veluvanaɱ ramaṇīyañceva appasaddañca appanigghosañca vijanavātaɱ manussarāhaseyyakaɱ paṭisallānasāruppaɱ yathā taɱ tumhādisehi rakkhakehi gopakehīti.
Taggha bho ānanda, veluvanaɱ ramaṇīyañceva appasaddañca appanigghosañca vijanavātaɱ manussarāhaseyyakaɱ paṭisallānasāruppaɱ yathā taɱ bhavantehi jhānasīlīhi. Jhāyino ceva bhavanto jhānasilinoca.

Ekamidāhaɱ bho ānanda, samayaɱ so bhavaɱ gotamo vesāliyaɱ viharati mahāvane kūṭāgārasālāyaɱ. Atha kho ahaɱ4 bho ānanda, yena mahāvanaɱ kūṭāgārasālā, yena so bhavaɱ gotamo, tenupasaṅkamiɱ. Tatra ca pana so bhavaɱ gotamo anekapariyāyena jhānakathaɱ kathesi. Jhāyī ceva so bhavaɱ gotamo ahosi jhānasīlī ca sabbañca pana so bhavaɱ gotamo jhānaɱ vaṇṇesīti.

Na kho5 brāhmaṇa, so bhagavā sabbaɱ jhānaɱ vaṇṇesi. Nāpi so bhagavā sabbaɱ jhānaɱ na vaṇṇesīti.

-------------------------
1.Evaɱ senāpati-syā,[PTS.]
2.Yadime bhoto-majasaɱ,[PTS.]
3.Manussarāhasseyyakaɱ-majasaɱ.
4.Atha khavāhaɱ-majasaɱ.
5.Na ca kho-majasaɱ.
6.Napi-majasaɱ.

[BJT Page 112]

Kathaɱrūpañca [page 014] brāhmaṇa, so bhagavā jhānaɱ na vaṇṇesi. Idha brāhmaṇa, ekacco kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena. Uppannassa ca kāmarāgassa nissaraṇaɱ yathābhūtaɱ nappajānāti. So kāmarāgaɱyeva antaraɱ karitvā jhāyati pajjhāyati nijjhāyati apajjhāyati. Byāpādapariyuṭṭhitena cetasā viharati byapādaparetena. Uppannassa ca byāpādassa nissaraṇaɱ yathābhūtaɱ nappajānāti. So byāpādaɱyeva antaraɱ karitvā jhāyati pajjhāyati nijjhāyati apajjhāyati. Thīnamiddhapariyuṭṭhitena cetasā viharati thīnamiddhaparetena. Uppannassa ca thīnamiddhassa nissaraṇaɱ yathābhūtaɱ nappajānāti. So thīnamiddhaɱyeva antaraɱ karitvā jhāyati pajjhāyati nijjhāyati apajjhāyati. Uddhaccakukkuccapariyuṭṭhitena cetasā viharati uddhaccakukkuccaparetena. Uppannassa ca uddhaccakukkuccassa nissaraṇaɱ yathābhūtaɱ nappajānāti.So uddhaccakukkuccaɱyeva antaraɱ karitvā jhāyati pajjhāyati nijjhāyati apajjhāyati. Vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena. Uppannāya ca vicikicchāya nissaraṇaɱ yathābhūtaɱ nappajānāti so vicikicchaɱyeva antaraɱ karitvā jhāyati pajjhāyati nijjhāyati apajjhāyati. Evarūpaɱ kho brāhmaṇa, so bhagavā jhānaɱ na vaṇṇesi.

Kathaɱ rūpañca brāhmaṇa, so bhagavā jhānaɱ vaṇṇesi. Idha brāhmaṇa, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja viharati. Vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ upasampajja viharati. Pitiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaɱvedeti, yaɱ taɱ ariyā ācikkhanti upekkhako satimā sukhavihārī'ti taɱ tatiyaɱ jhānaɱ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaɱ atthaṅgamā adukkhaɱ asukhaɱ upekkhāsatipārisuddhiɱ catutthaɱ jhānaɱ upasampajja viharati. Evarūpaɱ kho brāhmaṇa so bhagavā jhānaɱ vaṇṇesīti.

Gārayhaɱ kira bho ānanda, so bhavaɱ gotamo jhānaɱ garahi. Pāsaɱsaɱ pasaɱsi. Handa ca'dāni mayaɱ bho ānanda gacchāma bahukiccā mayaɱ bahukaraṇiyāti.

Yassadāni tvaɱ brāhmaṇa kālaɱ maññasīti.
[page 015]
Atha kho vassakāro brāhmaṇo magadhamahāmatto āyasmato ānandassa bhāsitaɱ abhinanditvā anumoditvā uṭṭhāyāsanā pakkāmi.

Atha kho gopakamoggallano brāhmaṇo acīrapakkante vassakāre brāhmaṇe magadhamahāmatte āyasmantaɱ ānandaɱ etadavoca: 'yaɱ no mayaɱ bhavantaɱ ānandaɱ apucchimha1 taɱ no bhavaɱ ānando na byākāsīti.

--------------------------
1.Apucchimho - machasaɱ.

[BJT Page 114]

Api nu te1 brāhmaṇa, avocumha: natthi kho brāhmaṇa ekabhikkhūpi tehi dhammehi sabbena sabbaɱ sabbathā sabbaɱ samannāgato, yehi dhammehi samannāgato so bhagavā ahosi arahaɱ samāsambuddho. So hi brāhmaṇa, bhagavā anuppannassa maggassa uppādetā, asañjātassa maggassa sañjanetā, anakkhātassa maggassa akkhātā, maggaññu maggavidu maggakovido maggānugā ca pana etarahi sāvakā viharanti pacchā samannāgatāti.

Gopakamoggallānasuttaɱ aṭṭhamaɱ.

--------------------------
1.Na nu te - sīmu, machasaɱ

[BJT Page 116]

3.1.9

Mahāpuṇṇama suttaɱ

Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati pubbārāme migāramātupāsāde, tena kho pana samayena bhagavā tadahuposathe paṇṇarase puṇṇāya puṇṇamāya rattiyā bhikkhusaṅghaparivuto abbhokāse nisinno hoti.

Atha kho aññataro bhikkhu uṭṭhāyāsanā ekaɱsaɱ cīvaraɱ katvā yena bhagavā tenañjaliɱ paṇāmetvā bhagavantaɱ etadavoca: 'puccheyyāhaɱ bhante, bhagavantaɱ kiñcideva desaɱ sace me bhagavā okāsaɱ karoti pañhassa veyyākaraṇāyā'ti.

Tena hi tvaɱ bhikkhu sake āsane nisīditvā puccha yadākaṅkhasiti.

Atha kho so bhikkhu sake āsane nisīditvā bhagavantaɱ etadavoca:

'Ime nu kho bhante, pañcupādānakkhandhā, [page 016] seyyathīdaɱ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho'ti.

Ime kho bhikkhu, pañcupādānakkhandhā, seyyathīdaɱ: 'rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho'ti.

Sādhu bhanteti kho so bhikkhu bhagavato bhāsitaɱ abhinanditvā anumoditvā bhagavantaɱ uttariɱ pañhaɱ pucchi.

'Ime pana bhante pañcupādānakkhandhā kimmūlakā'ti?

'Ime kho bhikkhu, pañcupādānakkhandhā chandamūlakā'ti.

Taɱyeva nu kho bhante, upādānaɱ te pañcupādānakkhandhā udāhu aññatra pañcupādānakkhandhehi upādānaɱ'ti?

Na kho bhikkhu, taɱ yeva upādānaɱ te pañcupādānakkhandhā nāpi1 aññatra pañcupādānakkhandhehi upādānaɱ. Yo kho bhikkhu, pañcupādānakkhandhesu chandarāgo, taɱ tattha upādānanti.

Siyā pana bhante, pañcasu upādānakkhandhesu chandarāgavemattatāti?

--------------------------
1.Napi-[PTS.]

[BJT Page 118]

Siyā bhikkhūti bhagavā avoca. Idha bhikkhu, ekaccassa evaɱ hoti. Evaɱrūpo siyaɱ anāgatamaddhānaɱ, evaɱvedano siyaɱ anāgatamaddhānaɱ, evaɱsañño siyaɱ anāgatamaddhānaɱ, evaɱsaṅkhāro siyaɱ anāgatamaddhānaɱ, evaɱviññāṇo siyaɱ anāgatamaddhānanti. Evaɱ kho bhikkhu, siyā pañcasu upādānakkhandhesu chandarāgavemattatāti.

Kittāvatā pana bhante, khandhānaɱ khandhādhivacanaɱ hotīti?

Yaɱ kiñci bhikkhu rūpaɱ atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santine vā, ayaɱ rūpakkhandho. [page 017] yā kāci vedanā atītānāgatapaccuppannā ajjhattaɱ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre santike vā, ayaɱ vedanākkhandho. Yā kāci saññā atītānāgatapaccuppannā ajjhattaɱ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre santike vā, ayaɱ saññākkhandho. Ye keci saṅkhārā atītānāgatapaccuppannā ajjhattaɱ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā ye dūre santike vā, ayaɱ saṅkhārakkhandho. Yaɱ kiñci viññāṇaɱ atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā, ayaɱ viññāṇakkhandho. Ettāvatā kho bhikkhu, khandhānaɱ khandhādhivacanaɱ hotī'ti.

Ko nu kho bhante, hetu ko paccayo rūpakkhandhassa paññā panāya, ko hetu ko paccayo vedanākkhandhassa paññāpanāya, ko hetu ko paccayo saññākkhandhassa paññāpanāya, ko hetu ko paccayo saṅkhārakkhandhassa paññāpanāya, ko hetu ko paccayo viññāṇakkhandhassa paññāpanāyāti?

Cattāro kho bhikkhu, mahābhūtā hetu cattāro mahābhūtā paccayo rūpakkhandhassa paññāpanāya, phasso hetu phasso paccayo vedanakkhandhassa paññāpanāya, phasso hetu phasso paccayo saññākkhandhassa paññāpanāya, phasso hetu phasso paccayo saṅkhārakkhandhassa paññāpanāya, nāmarūpaɱ kho bhikkhu, hetu nāma rūpaɱ paccayo viññāṇakkhandhassa paññāpanāyāti.

Kathaɱ pana bhante, sakkāyadiṭṭhi hotīti?

Idha bhikkhu , assutvā puthujjano ariyānaɱ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaɱ adassāvī sappurisadhammassa akovido sappurisadhamma avinīto, rūpaɱ attato samanupassati, rūpavantaɱ vā attānaɱ, attani vā rūpaɱ, rūpasmiɱ vā attānaɱ. Vedanaɱ attato samanupassati, vedanāvantaɱ vā attānaɱ, attani vā vedanaɱ, vedanāya vā attānaɱ. Saññaɱ attato samanupassati, saññāvantaɱ vā attānaɱ, attani vā saññaɱ, saññāya vā attānaɱ. Saṅkhāre attato samanupassati, saṅkhāravantaɱ vā attānaɱ, attani vā saṅkhāre, saṅkhāresu vā attānaɱ. Viññāṇaɱ attato samanupassati, viññāṇavantaɱ vā attānaɱ. Viññāṇaɱ attato samanupassati, viññāṇavattaɱ vā attānaɱ [page 018] attani vā viññāṇaɱ, viññāṇasmiɱ vā attānaɱ. Evaɱ kho bhikkhu, sakkāyadiṭṭhi hotīti.

[BJT Page 120]

Kathaɱ pana bhante, sakkāyadiṭṭhi na hotīti?

Idha bhikkhu, sutavā ariyasāvako ariyānaɱ dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaɱ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto, na rūpaɱ attato samanupassati, na rūpavantaɱ vā attānaɱ, nāttani vā rūpaɱ, na rūpasmiɱ vā attānaɱ. Na vedanaɱ attato samanupassati, na vedanāvantaɱ vā attānaɱ, nāttani vā vedanaɱ, na vedanāya vā attānaɱ. Na saññaɱ attato samanupassati, na saññāvantaɱ vā attānaɱ, nāttani vā saññaɱ, na saññāya vā attānaɱ. Na saṅkhāre attato samanupassati, na saṅkhāravantaɱ vā attānaɱ, nāttani vā saṅkhāre, na saṅkhāresu vā attānaɱ. Na viññāṇaɱ attato samanupassati, na viññāṇavantaɱ vā attānaɱ, nāttani vā viññāṇaɱ na viññāṇasmiɱ vā attānaɱ. Evaɱ kho bhikkhu, sakkāyadiṭṭhi na hotīti.

Ko nu kho bhante rūpe assādo ko ādīnavo kiɱ nissaraṇaɱ. Ko vedanāya assādo ko ādīnavo kiɱ nissaraṇaɱ. Ko saññāya assādo ko ādīnavo kiɱ nissaraṇaɱ. Ko saṅkhāresu assādo ko ādīnavo kiɱ nissaraṇaɱ. Ko viññāṇe assādo ko ādīnavo kiɱ nissaraṇanti.

Yaɱ kho bhikkhu, rūpaɱ paṭicca uppajjati sukhaɱ somanassaɱ ayaɱ rūpe assādo, yaɱ rūpaɱ aniccaɱ dukkhaɱ vipariṇāmadhammaɱ ayaɱ rūpe ādīnavo, yo rūpe chandarāgavinayo chandarāgappahānaɱ idaɱ rūpe nissaraṇaɱ. Yaɱ kho bhikkhu, vedanaɱ paṭicca uppajjati sukhaɱ somanassaɱ ayaɱ vedanaɱ assādo, yaɱ vedanaɱ aniccaɱ dukkhaɱ vipariṇāmadhammaɱ ayaɱ vedanā ādīnavo, yo vedano chandarāgavinayo chandarāgappahānaɱ idaɱ vedano nissaraṇaɱ. Yaɱ kho bhikkhu, saññaɱ paṭicca uppajjati sukhaɱ somanassaɱ ayaɱ saññaɱ assādo, yaɱ yaɱ saññaɱ aniccaɱ dukkhaɱ vipariṇāmadhammaɱ ayaɱ saññaɱ ādīnavo, yo sañño chandarāgavinayo chandarāgappahānaɱ idaɱ sañño nissaraṇaɱ. Yaɱ kho bhikkhu, saṅkhāre paṭicca uppajjati sukhaɱ somanassaɱ ayaɱ saṅkhāre assādo, yaɱ saṅkhāraɱ aniccaɱ dukkhaɱ viparināmadhammaɱ ayaɱ saṅkhāro ādīnavo, yo saṅkhāre chandarāgavinayo chandarāgappahānaɱ idaɱ saṅkhāre nissaraṇanti. Yaɱ kho bhikkhu, viññāṇaɱ paṭicca uppajjati sukhaɱ somanassaɱ ayaɱ viññāṇe assādo, yaɱ viññāṇaɱ aniccaɱ dukkhaɱ vipariṇāmadhammaɱ ayaɱ viññāṇe ādīnavo, yo viññāṇe chandarāgavinayo chandarāgappahānaɱ idaɱ viññāṇe nissaraṇanti.

Kathaɱ pana bhante, jānato kathaɱ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahiṅkāramamiṅkāramānānusayā na hontīti?

Yaɱ kiñci bhikkhu, rūpaɱ atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ [page 019] vā paṇītaɱ vā yaɱ dūre santike vā, 'sabbaɱ rūpaɱ netaɱ mama, nesohamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya passati. Yā kāci vedanā atītānāgatapaccuppannā ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā, 'sabbaɱ vedanaɱ netaɱ mama, nesohamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya passati. Yā kāci saññā atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā, 'sabbaɱ saññaɱ netaɱ mama, nesohamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya passati. Ye keci saṅkhārā atītānāgatapaccuppannaɱ ajjhattaɱ vā bahaddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā, 'sabbaɱ saṅkhāraɱ netaɱ mama, nesohamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya passati. Yaɱ kiñci viññāṇaɱ atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā, 'sabbaɱ viññāṇaɱ netaɱ mama, nesohamasmi, na meso attā'ti. Evametaɱ yathābhūtaɱ sammappaññāya passati. Evaɱ kho bhikkhu jānato evaɱ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahiṅkāramamiṅkāramānānusayā1na hontī'ti.

-------------------------
1.Ahaṅkāramamaṅkāramānānusayā-sīmu,majasaɱ,syā,[PTS.]

[BJT Page 122]

Atha kho, aññatarassa bhikkhuno evaɱ cetaso parivitakko udapādi: 'iti kira bho, rūpaɱ anattā, vedanā anattā, saññā anattā, saṅkhārā anattā, viññāṇaɱ anattā1 anattakatāni kammāni kamattānaɱ phusissantīti.

Atha kho bhagavā tassa bhikkhuno cetasā coto parivitakkamaññāya bhikkhū āmantesi: ṭhānaɱ kho panetaɱ bhikkhave, vijjati yaɱ idhekacco moghapuriso avidvā avijjāgato taṇhādhipateyyena cetasā satthusāsanaɱ atidhāvitabbaɱ maññeyya: 'iti kira bho rūpaɱ anattā, vedanā anattā, saññā anattā, saṅkhārā anattā, viññāṇaɱ anattā anattakatāni kammāni kamattānaɱ phusissantī'ti. Paṭicca vinītā2 kho me tumhe bhikkhave, tatra tatra dhammesu3 taɱ kimmaññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?
Aniccaɱ bhante.

Yaɱ panāniccaɱ, dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallaɱ nu taɱ samanupassituɱ

'Etaɱ mama, esohamasmi, eso me attā'ti?

No hetaɱ bhante.

Taɱ kiɱmaññatha bhikkhave, vedanā niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante.
[page 020]
Yaɱ panāniccaɱ, dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallaɱ nu taɱ samanupassituɱ

'Etaɱ mama, esohamasmi, eso me attā'ti?

No hetaɱ bhante.

Taɱ kiɱmaññatha bhikkhave, saññā niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante.

Yaɱ panāniccaɱ, dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallaɱ nu taɱ samanupassituɱ

'Etaɱ mama, esohamasmi, eso me attā'ti?

No hetaɱ bhante.

Taɱ kiɱmaññatha bhikkhave, saṅkhārā niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante.

Yaɱ panāniccaɱ, dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallaɱ nu taɱ samanupassituɱ

'Etaɱ mama, esohamasmi, eso me attā'ti?

No hetaɱ bhante.

Taɱ kiɱmaññatha bhikkhave, viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante.

Yaɱ panāniccaɱ, dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallaɱ nu taɱ samanupassituɱ

'Etaɱ mama, esohamasmi, eso me attā'ti?

No hetaɱ bhante.

Tasmātiha bhikkhave, yaɱ kiñci rūpaɱ atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā, 'sabbaɱ rūpaɱ netaɱ mama, nesohamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Yā kāci vedanā atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vi paṇītaɱ vā yaɱ dūre santike vā, 'sabbaɱ vedanā netaɱ mama, nesohamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Yā kāci saññā atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā, 'sabbaɱ saññā netaɱ mama, nesohamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Ye keci saṅkhārā atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā,'sabbaɱ saṅkhāraɱ netaɱ mama, nosohamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Yaɱ kiñci viññāṇaɱ atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā, sabbaɱ viññāṇaɱ netaɱ mama, nesohamasmi, na meso attāti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.

--------------------------
1.Viññāṇaɱ anattaɱ-sīmu.
2.Paṭivinītā-sīmu,majasaɱ.
Paṭipucchāvinītā-syā.
3.Tatra tatra tesu tesu dhammesu sīmu,[PTS.]

[BJT Page 124]

Evaɱ passaɱ bhikkhave, sutavā ariyasāvako rūpasmiɱ nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati, nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti: khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyā'ti pajānātīti.

Idamoca bhagavā attamanā te bhikkhu bhagavato bhāsitaɱ abhinandunti.

Imasmiɱ kho pana1 veyyākaraṇasmiɱ bhaññamāne saṭṭhimattānaɱ bhikkhūnaɱ anupādāya āsavehi cittāni vimucciɱsūti.

Mahāpuṇṇama suttaɱ navamaɱ.

------------------------
1.Imasmiɱ ca pana-majasaɱ,syā.

[BJT Page 126]

3.1.10

Cūḷapuṇṇama suttaɱ

Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati pubbārāme migāramātu pāsāde. Tena kho pana samayena bhagavā tadahuposathe paṇṇarase puṇṇāya [page 021] puṇṇamāya rattiyā bhikkhusaṅghassaparivuto abbhokāse nisinno hoti. Atha kho bhagavā tuṇhībhūtaɱ tuṇhī bhūtaɱ bhikkhusaṅghaɱ anuviloketvā bhikkhū āmantesi:

Jāneyya nu kho bhikkhave, asappuriso asappurisaɱ, 'asappuriso ayaɱ bhava'nti.

No hetaɱ bhante.

Sādhu bhikkhave, aṭṭhānametaɱ bhikkhave, anavakāso yaɱ asappuriso asappurisaɱ jāneyya, 'asappuriso ayaɱ bhava'nti.

Jāneyya pana bhikkhave, asappuriso sappurisaɱ, 'sappuriso ayaɱ bhava'nti.

No hetaɱ bhante.

Sādhu bhikkhave, etampi kho bhikkhave, aṭṭhānaɱ anavakaso, yaɱ asappuriso sappurisaɱ jāneyya 'sappuriso ayaɱ bhava'nti.

Asappuriso bhikkhave, asaddhammasamannāgato hoti, asappurisabhattī hoti, asappurisacintī hoti, asappurisamantī hoti, asappurisavāco hoti, asappurisakammanto hoti, asappurisadiṭṭhī hoti, asappurisadānaɱ deti.

Kathañca bhikkhave. Asappuriso asaddhammasamannāgato1 hoti: idha bhikkhave, asappuriso asaddho hoti, ahiriko hoti, anottappī hoti, appassuto hoti, kusīto hoti, muṭṭhassati hoti, duppañño hoti. 'Evaɱ kho bhikkhave asappuriso asaddhammasamannāgato1 hoti.

Kathañca bhikkhave, asappuriso asappurisabhattī hoti: idha bhikkhave, asappurisassa ye te samaṇabrāhmaṇā assaddhā ahirikā anottappino appassutā kusītā muṭṭhassatino duppaññā, tyāssa mittā honti te sahāyā. Evaɱ kho bhikkhave, asappuriso asappurisabhattī hoti.

-------------------------
1.Assaddhammasamannāgato-majasaɱ.

[BJT Page 128]

Kathañca bhikkhave, asappuriso asappurisacintī hoti: idha bhikkhave, asappuriso attavyābādhāyapi ceteti, paravyābādhāyapi ceteti, ubhayavyābādhāyapi ceteti, evaɱ kho bhikkhave asappuriso asappurisacintī hoti.

Kathañca bhikkhave, asappuriso asappurisamantī hoti: idha bhikkhave, asappuriso attavyābādhāyapi manteti, paravyābādhāyapi manteti, ubhayavyābādhāyapi [page 022] manteti, evaɱ kho bhikkhave, asappuriso asappurisamantī hoti.

Kathañca bhikkhave, asappuriso asappurisavāco hoti: idha bhikkhave, asappuriso
Musāvādī1 hoti. Pisunavāco2 hoti. Parusavāco hoti. Samphappalāpī hoti. Evaɱ kho bhikkhave, asappuriso asappurisavāco hoti.

Kathañca bhikkhave, asappuriso asappurisakammanto hoti: idha bhikkhave, asappuriso pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti. Evaɱ kho bhikkhave asappuriso asappurisakammanto hoti.

Kathañca bhikkhave, asappuriso asappurisadiṭṭhī hoti: idha bhikkhave, asappuriso evaɱdiṭṭhī3 hoti: 'natthi dinnaɱ, natthi yiṭṭhaɱ, natthi hutaɱ, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko, natthi ayaɱ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammā paṭipannā ye imañca lokaɱ parañca lokaɱ sayaɱ abhiññā sacchikatvā pavedentī'ti. Evaɱ kho bhikkhave asappuriso asappurisadiṭṭhī hoti.

Kathañca bhikkhave, asappuriso, asappurisadānaɱ deti: idha bhikkhave, asappuriso asakkaccaɱ dānaɱ4 deti, asahatthā dānaɱ deti, acittīkatvā5 dānaɱ deti, apaviddhaɱ6 dānaɱ deti,anāgamanadiṭṭhiko dānaɱ deti. Evaɱ kho bhikkhave asappuriso asappurisadānaɱ deti.

Sa kho so bhikkhave,7 asappuriso evaɱ asaddhammasamannāgato, evaɱ asappurisabhattī, evaɱ asappurisacintī, evaɱ asappurisamantī, evaɱ asappurisavāco, evaɱ asappurisakammanto, evaɱ asappurisadiṭṭhī, evaɱ asappurisadānaɱ datvā kāyassa bhedā parammaraṇā yā asappurisānaɱ gati, tattha uppajjati. Kā ca bhikkhave, asappurisānaɱ gati, nirayo vā tiracchānayoni vā.

Jāneyya nu kho bhikkhave, sappuriso sappurisaɱ 'sappuriso ayaɱ bhava'nti.
[page 023]
Evaɱ bhante.

--------------------------
1.Musāvādo-sīmu, 2.Pisuṇavāco-sīmu,majasaɱ,syā.
3.Evaɱdiṭṭhiko-syā. 4.Asakkaccadānaɱ5[PTS.]
5.Acittikatvā-sīmu,majasaɱ,[PTS.]
Acittiɱ katvā-syā.
6.Apaviṭṭhaɱ-sīmu,majasaɱ,syā. 7.So bhikkhave-sīmu,majasaɱ

[BJT Page 130]

Sādhu bhikkhave, ṭhānametaɱ bhikkhave, vijjati yaɱ sappuriso sappurisaɱ jāneyya 'sappuriso ayaɱ bhava'nti.

Jāneyya pana bhikkhave, sappuriso asappurisaɱ 'asappuriso ayaɱ bhava'nti.

Evaɱ bhante.

Sādhu bhikkhave, etampi kho bhikkhave, ṭhānaɱ vijjati yaɱ sappuriso asappurisaɱ jāneyya 'asappuriso ayaɱ bhava'nti.

Sappuriso bhikkhave, saddhammasamannāgato hoti, sappurisabhattī hoti, sappurisacintī hoti, sappurisamantī hoti, sappurisavāco hoti, sappurisakammanto hoti, sappurisadiṭṭhī hoti, sappurisadānaɱ deti.

Kathañca bhikkhave, sappuriso saddhammasamannāgato hoti: idha bhikkhave, sappuriso saddho hoti, hirimā hoti, ottappī hoti, bahussuto hoti, āraddhaviriyo hoti, upaṭṭhitasatī hoti, paññavā hoti. Evaɱ kho bhikkhave, sappuriso saddhammasamannāgato hoti.

Kathañca bhikkhave, sappuriso sappurisabhattī hoti: idha bhikkhave, sappurisassa ye te samaṇabrāhmaṇā saddhā hirimanto ottappino bahussutā āraddhaviriyā upaṭṭhitasatino paññavanto, tyāssa mittā honti te sahāyā.1 Evaɱ kho bhikkhave, sappuriso sappurisabhattī hoti.

Kathañca bhikkhave, sappuriso sappurisacintī hoti: idha bhikkhave, sappuriso nevattavyābādhāya ceteti, na paravyābādhāya ceteti, na ubhayavyābādhāya ceteti, evaɱ kho bhikkhave, sappuriso sappurisacintī hoti.

Kathañca bhikkhave, sappuriso sappurisamantī hoti: idha bhikkhave, sappuriso nevattavyābādhāya manteti, na paravyābādhāya manteti, na ubhayavyābādhāya manteti. Evaɱ kho bhikkhave, sappuriso sappurisamantī hoti.

Kathañca bhikkhave, sappuriso sappurisavāco hoti: idha bhikkhave, sappuriso musāvādā paṭivirato hoti, pisunāya vācāya2 paṭivirato hoti, pharusāya vācāya3 paṭivirato hoti. Samphappalāpā paṭivirato hoti. Evaɱ kho bhikkhave, sappuriso sappurisavāco hoti.

Kathañca bhikkhave, sappuriso sappurisakammanto hoti, idha bhikkhave, sappuriso pāṇātipātāpaṭivirato hoti, adinnādānā [page 024] paṭivirato hoti, kāmesu micchācārā paṭivirato hoti. Evaɱ kho bhikkhave, sappuriso sappurisakammanto hoti.

---------------------------
1.Te sahāyā honti-[PTS.]
2.Pisuṇāvācāya-[PTS.]
3.Pharusāvācāya-[PTS.]

[BJT Page 132]

Kathañca bhikkhave, sappuriso sappurisadiṭṭhī hoti: idha bhikkhave, sappuriso evaɱdiṭṭhi hoti: atthi dinnaɱ, atthi yiṭṭhaɱ, atthi hutaɱ, atthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko, atthi ayaɱ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaɱ paraɱ ca lokaɱ sayaɱ abhiññā sacchikatvā pavedentī'ti. Evaɱ kho bhikkhave, sappuriso sappurisadiṭṭhi hoti.

Kathañca bhikkhave, sappuriso sappurisadānaɱ deti: idha bhikkhave, sappuriso sakkaccaɱ dānaɱ1 deti, sahatthā dānaɱ deti, cittīkatvā2 dānaɱ deti, parisuddhaɱ3 dānaɱ deti, āgamanadiṭṭhiko dānaɱ deti. Evaɱ kho bhikkhave, sappuriso sappurisadānaɱ deti.

Sa kho so bhikkhave4, sappuriso evaɱ saddhammasamannāgato, evaɱ sappurisabhattī, evaɱ sappurisamantī, evaɱ sappurisavāco, evaɱ sappurisakammanto, evaɱ sappurisadiṭṭhi, evaɱ sappurisadānaɱ datvā kāyassa bhedā parammaraṇā yā sappurisānaɱ gati, tattha uppajjati. Kā ca bhikkhave, sappurisānaɱ gati, devamahattatā vā manussamahattatā vāti.
Idamavoca bhagavā , attamanā te bhikkhu bhagavato bhāsitaɱ abhinandunti.
[page 025]
Cūḷapuṇṇama suttaɱ dasamaɱ

Devadaha vaggo paṭhamo.

Tassa vaggassa uddānaɱ

Devadahaɱ pañcattaya kinti sāma sunakkhattaka sappāyā.
Gaṇako gopaka puṇṇakā dve iti paṭhamo asamo varavaggo.

--------------------------
1.Sakkaccadānaɱ-[PTS.]
2.Cittikatvā-majasaɱ,[PTS.]
Cittiɱkatvā-syā.
3.Anapaviṭṭhaɱ-majasaɱ.
4.So bhikkhave-sīmu,majasaɱ.

[BJT Page 134]

2 Anupadavaggo

3.2.1

Anupada suttaɱ

Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca:

Paṇḍito bhikkhave, sāriputto, mahāpañño bhikkhave, sāriputto puthupañño bhikkhave sāriputto, hāsupañño1 bhikkhave sāriputto, javanapañño bhikkhave sāriputto, tikkhapañño bhikkhave sāriputto, nibbedhikapañño bhikkhave sāriputto. Sāriputto bhikkhave, addhamāsaɱ anupadadhammavipassanaɱ vipassati. Tatridaɱ bhikkhave, sāriputtassa anupadadhammavipassanāya hoti.

Idha bhikkhave, sāriputto vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasammajja viharati. Ye ca paṭhame jhāne3 dhammā vitakko ca vicāro ca pīti ca sukhañca cittekaggatā ca phasso vedanā saññā cetanā cittaɱ chando adhimokkho viriyaɱ4 sati upekkhā5 manasikāro. Tyāssa dhammā anupadavavatthitā honti, tyāssa dhammā viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaɱ gacchanti. So evaɱ pajānāti: evaɱ kira me dhammā ahutvā sambhonti, hutvā paṭiventī'ti. So tesu dhammesu anupayo6 anapāyo anissito appaṭibaddho vippamutto visaɱyutto vimariyādīkatena cetasā viharati. So atthi uttariɱ7 nissaraṇa'nti pajānāti. Tabbahulīkārā atthitvevassa8 hoti.

-------------------------
1.Hāsapañño-majasaɱ,syā. 2.Paṭhamajjhānaɱ-sīmu,[PTS.]
3.Paṭhamajjhāne5sīmu,[PTS. 4.]Vīriyaɱ-majasaɱ
5.Upekhā-[PTS. 6.]Anupāyo-simu.
7.Uttari-majasaɱ. 8.Atthitevassa-[PTS.]

[BJT Page 136]

Puna ca paraɱ bhikkhave, sāriputto vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ [page 026] avitakkaɱ avicāraɱ samādhijaɱ pitisukhaɱ dutiyaɱ jhānaɱ1 upasampajja viharati. Ye ca dutiye jhāne2 dhammā ajjhattaɱ sampasādo ca pīti ca sukhañca cittekaggatā ca phasso vedanā saññā cetanā cittaɱ chando adhimokkho viriyaɱ sati upekkhā manasikāro, tyāssa dhammā anupadavavatthitā honti. Tyāssa dhammā viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaɱ gacchanti. So evaɱ pajānāti: 'evaɱ kira me dhammā ahutvā sambhonti. Hutvā paṭiventī'ti. So tesu dhammesu anupayo anapāyo anissito appaṭibaddho vippamutto visaɱyutto vimariyādīkatena cetasā viharati. So atthi uttariɱ nissaraṇa'nti pajānāti. Tabbahulīkārā atthitvevassa hoti.

Puna ca paraɱ bhikkhave, sāriputto pītiyā ca virāgā upekkhako ca3 viharati. Sato ca sampajāno sukhañca kāyena paṭisaɱvedeti, yaɱ taɱ ariyā ācikkhanti 'upekkhako satimā sukhavihārī'ti taɱ tatiyaɱ jhānaɱ upasampajja viharati. Ye ca tatiye jhāne dhammā sukhañca sati ca sampajaññañca cittekaggatā ca phasso vedanā saññā cetanā cittaɱ chando adhimokkho viriyaɱ sati upekkhā manasikāro,
Tyāssa dhammā anupadavavatthitā honti. Tyāssa dhammā
Viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaɱ gacchanti. So evaɱ pajānāti: 'evaɱ kira me dhammā ahutvā sambhonti. Hutvā paṭiventī'ti. So tesu dhammesu anupayo anapāyo anissito appaṭibaddho vippamutto visaɱyutto vimariyādīkatena cetasā viharati. So atthi uttariɱ nissaraṇa'nti pajānāti. Tabbahulīkārā atthitvevassa hoti.

Puna ca paraɱ bhikkhave, sāriputto sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaɱ atthaṅgamā adukkhaɱ asukhaɱ upekkhāsatipārisuddhiɱ catutthaɱ jhānaɱ upasampajja viharati, ye ca catutthe jhāne dhammā upekkhā adukkhamasukhā vedanā passaddhattā4 cetaso anābhogo satipārisuddhi cittekaggatā ca phasso vedanā saññā cetanā cittaɱ chando adhimokkho viriyaɱ sati upekkhā manasikāro. Tyāssa dhammā anupadavavatthitā honti. Tyāssa dhammā
Viditā uppajjanti, viditā upaṭṭhahanti, [page 027] viditā abbhatthaɱ gacchanti. So evaɱ pajānāti: 'evaɱ kira me dhammā ahutvā sambhonti. Hutvā paṭiventī'ti. So tesu dhammesu anupayo anapāyo anissito appaṭibaddho vippamutto visaɱyutto vimariyādīkatena cetasā viharati. So atthi uttariɱ nissaraṇa'nti pajānāti. Tabbahulīkārā atthitvevassa hoti.

--------------------------
1.Dutiyajjhānaɱ-sīmu.[PTS. 2.]Dutiyajjhāne-sīmu,[PTS.]
3.Upekhakoca-[PTS.]
4.Passaddhatā-sīmu.
Parisuddhattā-syā.
Passi vedanā-[PTS.]

[BJT Page 138]

Puna ca paraɱ bhikkhave, sāriputto sabbaso rūpasaññānaɱ samatikkamā paṭighasaññānaɱ atthaṅgamā nānattasaññānaɱ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanaɱ upasampajja viharati. Ye ca ākāsānañcāyatane dhammā ākāsānañcāyatanasaññā ca cittekaggatā ca phasso vedanā saññā cetanā cittaɱ chando adhimokkho viriyaɱ sati upekkhā manasikāro, tyāssa dhammā anupadavavatthitā honti. Tyāssa dhammā viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaɱ gacchanti. So evaɱ pajānāti: 'evaɱ kira me dhammā ahutvā sambhonti, hutvā paṭiventī'ti. So tesu dhammesu anupayo anapāyo anissito appaṭibaddho vippamutto visaɱyutto vimariyādīkatena cetasā viharati. So atthi uttariɱ1 nissaraṇa'nti pajānāti. Tabbahulīkārā atthitvevassa2 hoti.

Puna ca paraɱ bhikkhave, sāriputto sabbaso ākāsānañcāyatanaɱ samatikkamma 'anantaɱ viññāṇa'nti viññāṇañcāyatanaɱ upasampajja viharati. Ye ca
Viññāṇañcāyatane dhammā viññāṇañcāyatanasaññā ca cittekaggatā ca phasso
Vedanā saññā cetanā cittaɱ chando adhimokkho viriyaɱ sati upekkhā manasikāro, tyāssa dhammā anupadavavatthitā honti. Tyāssa dhammā viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaɱ gacchanti. So evaɱ pajānāti: 'evaɱ kira me dhammā ahutvā sambhonti, hutvā paṭiventī'ti. So tesu dhammesu anupayo anapāyo anissito appaṭibaddho vippamutto visaɱyutto vimariyādīkatena cetasā viharati so atthi uttariɱ1 nissaraṇanti pajānāti. Tabbahulīkārā atthitvevassa2 hoti.
[page 028]
Puna ca paraɱ bhikkhave, sāriputto sabbaso viññāṇañcāyatanaɱ samatikkamma 'natthi kiñci'ti ākiñcaññāyatanaɱ upasampajja viharati. Ye ca ākiñcaññāyatane dhammā ākiñcaññāyatanasaññā ca cittekaggatā ca phasso
Vedanā saññā cetanā cittaɱ chando adhimokkhaɱ viriyaɱ sati upekkhā manasikāro, tyāssa dhammā anupadavavatthitā honti. Tyāssa dhammā viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaɱ gacchanti. So evaɱ pajānāti: 'evaɱ kira me dhammā ahutvā sambhonti, hutvā paṭiventī'ti. So tesu dhammesu anupayo anapāyo anissito appaṭibaddho vippamutto visaɱyutto vimariyādīkatena cetasā viharati so atthi uttariɱ1 nissaraṇanti pajānāti. Tabbahulīkārā atthitvevassa hoti.

Puna ca paraɱ bhikkhave, sāriputto sabbaso ākiñcaññāyatanaɱ samatikkamma nevasaññānāsaññāyatanaɱ upasampajja viharati, so tāya samāpattiyā sato vuṭṭhahati. So tāya samāpattiyā sato vuṭṭhahitvā ye te dhammā3 atītā niruddhā vipariṇatā, te dhamme samanupassati: 'evaɱ kira me dhammā ahutvā sambhonti,
Hutvā paṭiventī'ti. So tesu dhammesu anupayo anapāyo
Anissito appaṭibaddho vippamutto visaɱyutto vimariyādīkatena cetasā viharati so atthi uttariɱ nissaraṇanti pajānāti. Tabbahulīkārā atthitvevassa hoti.

--------------------------
1.Uttari-majasaɱ. 2.Atthitevassa-[PTS.]
3.Ye dhammā-majasaɱ,syā,[PTS.]

[BJT Page 140]

Puna ca paraɱ bhikkhave, sāriputto sabbaso nevasaññā nāsaññāyatanaɱ samatikkamma saññāvedayitanirodhaɱ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. So tāya samāpattiyā sato vuṭṭhahitvā ye te dhammā1 atītā niruddhā vipariṇatā, te dhamme samanupassati: 'evaɱ kira me dhammā ahutvā sambhonti, hutvā paṭiventī'ti. So tesu dhammesu anupayo anapāyo anissito appaṭibaddho vippamutto visaɱyutto vimariyādīkatena cetasā viharati so natthi uttariɱ nissaraṇanti pajānāti. Tabbahulīkārā natthitvevassa2 hoti.

Yaɱ kho taɱ bhikkhave, sammā vadamāno vadeyya: vasippatto pāramippatto ariyasmiɱ sīlasmiɱ, vasippatto [page 029] pāramippatto ariyasmiɱ samādhismiɱ, vasippatto pāramippatto ariyāya paññāya3, vasippatto pāramippatto ariyāya vimuttiyāti. Sāriputtameva taɱ sammā vadamāno vadeyya vasippatto pāramippatto ariyasmiɱ sīlasmiɱ, vasippatto pāramippatto ariyasmiɱ samādhismiɱ, vasippatto pāramippatto ariyāya paññāya, vasippatto pāramippatto ariyāya vimuttiyā'ti.

Yaɱ kho taɱ bhikkhave, sammā vadamāno vadeyya: bhagavato putto oraso mukhato jāto dhammajo dhammanimmito dhammadāyādo no āmisadāyādo'ti sāriputtameva taɱ sammā vadamāno vadeyya bhagavato putto oraso mukhato jāto dhammajo dhammanimmito dhammadāyādo no āmisadāyādo'ti

Sāriputto bhikkhave, tathāgatena anuttaraɱ dhammacakkaɱ pavattikaɱ sammadeva anuppavattetīti

Idamavoca bhagavā, attamanā te bhikkhū bhagavato bhāsitaɱ abhinandunti.

Anupada suttaɱ paṭhamaɱ.

--------------------------
1.Ye dhammā-majasaɱ,syā,[PTS.]
2.Natthitevassa-[PTS.]
3.Saññāya-[PTS.]

[BJT Page 142]

3.2.2

Chabbisodhana suttaɱ

Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhu āmantesi bhikkhavoti. Bhadanteti te bhikkhu bhagavato paccassosuɱ. Bhagavā etadavoca:

Idha bhikkhave, bhikkhu aññaɱ byākaroti: khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānāmi'ti. Tassa bhikkhave, bhikkhuno bhāsitaɱ neva abhinanditabbaɱ nappaṭikkositabbaɱ anabhinanditvā appaṭikkositvā pañho pucchitabbo: cattāro me āvuso vohārā tena bhagavatā jānatā passatā arahatā sammāsambuddhena sammadakkhātā. Katame cattāro: diṭṭhe diṭṭhavāditā, sute sutavāditā, mute mutavāditā, viññāte [page 030] viññātavāditā. Ime kho āvuso, cattāro vohārā tena bhagavatā jānatā passatā arahatā sammāsambuddhena sammadakkhato.

Kathaɱ jānato panāyasmato kathaɱ passato imesu catusu vohāresu anupādāya āsavehi cittaɱ vimutta'nti: khīṇāsavassa bhikkhave, bhikkhuno vusitavato katakaraṇīyassa ohitabhārassa anuppattasadatthassa parikkhīṇabhavasaññojanassa sammadaññā vimuttassa ayamanudhammo hoti veyyākaraṇāya: diṭṭhe kho ahaɱ āvuso, anupayo anapāyo anissito appaṭibaddho vippamutto visaɱyutto vimariyādīkatena cetasā vihārāmi, sute kho ahaɱ āvuso anupayo anapāyo anissito appaṭibaddho vippamutto visaɱyutto vimariyādīkatena cetasā viharāmi. Mute kho ahaɱ āvuso anupayo anapāyo anissito appaṭibaddho vippamutto visaɱyutto vimariyādīkatena cetasā viharāmi, viññāte kho ahaɱ āvuso, anupayo anapāyo anissito appaṭibaddho vippamutato visaɱyutto vimariyādīkatena cetasā viharāmī. Evaɱ kho me āvuso, jānato evaɱ passato imesu catusu vohāresu anupādāya āsavehi cittaɱ vimutta'nti.

Tassa bhikkhave bhikkhuno sādhūti bhāsitaɱ abhinanditabbaɱ, anumoditabbaɱ. Sādhūti bhāsitaɱ abhinanditvā anumoditvā uttariɱ pañho pucchitabbo: pañca kho ime1 āvuso, upādānakkhandhā tena bhagavatā jānatā passatā arahatā sammāsambuddhena sammadakkhatā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho āvuso, pañcupādānakkhandhā tena bhagavatā jānatā passatā arahatā sammāsambuddhena sammadakkhātā. Kathaɱ jānato panāyasmato

-------------------------
1.Pañcime-sīmu,majasaɱ.

[BJT Page 144]

Kathaɱ passato imesu pañcasūpādānakkhandhesu anupādāya āsavehi cittaɱ vimuttanti: khīṇāsavassa bhikkhave, bhikkhuno vusitavato katakaraṇīyassa ohitabhārassa anuppattasadatthassa parikkhīṇabhavasaññojanassa sammadaññā vimuttassa ayamanudhammo hoti veyyākaraṇāya: rūpaɱ kho ahaɱ āvuso, abalaɱ virāgaɱ anassāsika'nti vidatvā ye rūpe upāyūpādānā1 [page 031] cetaso adhiṭṭhānābhinivesānusayā, tesaɱ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaɱ me citta'nti pajānāmi. Vedanaɱ kho āvuso abalaɱ virāgaɱ anassāsika'nti vidatvā ye vedanā upāyūpādānā1 cetaso adhiṭṭhānābhinivesānusayā, tesaɱ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaɱ me citta'nti pajānāmi. Saññaɱ kho ahaɱ āvuso abalaɱ virāgaɱ anassāsika'nti vidatvā ye saññā upāyūpādānā1 cetaso adhiṭṭhānābhinivesānusayā, tesaɱ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaɱ me citta'nti pajānāmi.Saṅkhāre kho ahaɱ āvuso abalaɱ virāgaɱ anassāsika'nti viditvā ye saṅkhārā upāyūpādānā1 cetaso adhiṭṭhānābhinivesānusayā, tesaɱ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaɱ me citta'nti pajānāmi. Viññāṇaɱ kho ahaɱ āvuso abalaɱ virāgaɱ anassāsika'nti viditvā ye viññāṇe upāyūpādānā1 cetaso adhiṭṭhānābhinivesānusayā, tesaɱ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaɱ me citta'nti pajānāmi. Evaɱ kho me āvuso, jānato evaɱ passato imesu pañcasūpādānakkhandhesu anupādāya āsavehi cittaɱ vimuttanti.
Tassa bhikkhave, bhikkhuno sādhūti bhāsitaɱ [page 032] abhinanditabbaɱ, anumoditabbaɱ. Sādhūti bhāsitaɱ abhinanditvā anumoditvā uttariɱ pañho pucchitabbo: chayimā2 āvuso, dhātuyo tena bhagavatā jānatā passatā arahatā sammāsambuddhena sammadakkhatā. Katamā cha: paṭhavīdhātu āpodhātu tejodhātu vāyodhātu ākāsadhātu viññāṇadhātu. Imā kho āvuso cha dhātuyo tena bhagavatā jānatā passatā arahatā sammāsambuddhena sammadakkhatā. Kathaɱ jānato panāyasmato kathaɱ passato imāsu chasu dhātusu anupādāya āsavehi cittaɱ vimuttanti: khīṇāsavassa bhikkhave, bhikkhuno vusitavato katakaraṇīyassa ohitabhārassa anupattasadatthassa parikkhīṇabhavasaññojanassa sammadaññā vimutassa ayamanudhammo hoti veyyākaraṇāya: paṭhavīdhātuɱ kho ahaɱ āvuso na attato upagacchiɱ, na ca paṭhavīdhātunissitaɱ attānaɱ. Ye ca paṭhavīdhātunissitā upayūpādānā1 cetaso adhiṭṭhānābhinivesānusayā tesaɱ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaɱ me cittanti pajānāmi. Āpodhātuɱ kho ahaɱ āvuso na attato upagacchiɱ, na ca āpodhātunissitaɱ attānaɱ ye ca upayūpādānā1 cetaso adhiṭṭhānābhinivesānusayā tesaɱ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaɱ me cittanti pajānāmi. Tejodhātuɱ kho ahaɱ āvuso na attato upagacchiɱ, na ca tejodhātunissitaɱ attānaɱ. Ye ca tejodhātunissitā upayūpādānā1 cetaso adhiṭṭhānābhinivesānusayā tesaɱ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaɱ me cittanti pajānāmi. Vāyodhātuɱ kho ahaɱ āvuso na attato upagacchiɱ, na ca vāyodhātunissitaɱ attānaɱ. Ye ca vāyodhātunissitā upayūpādānā1 cetaso adhiṭṭhānābhinivesānusayā tesaɱ khayā
Virāgā nirodhā cāgā paṭinissaggā vimuttaɱ me cittanti pajānāmi. Ākāsadhātuɱ kho ahaɱ āvuso na attato upagacchiɱ, na ca ākāsadhātunissitaɱ attānaɱ. Ye ca ākāsadhātunissitā upayūpādānā1 cetaso adhiṭṭhānābhinivesānusayā tesaɱ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaɱ me cittanti pajānāmi. Viññāṇadhātuɱ kho ahaɱ āvuso na attato upagacchiɱ, na ca viññāṇadhātunissitaɱ attānaɱ. Ye ca viññāṇadhātunissitā upayūpādānā cetaso adhiṭṭhānābhinivesānusayā tesaɱ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaɱ me cittanti pajānāmi. Evaɱ kho me āvuso, jānato evaɱ passato imāsu chasu dhātusu anupādāya āsavehi cittaɱ vimuttanti.

-------------------------
1.Upāyupādānā-sīmu,[PTS.]
Upāyūpādānā-majasaɱ.
Upādāyūpādāni-syā.
2.Cha kho panimāni-majasaɱ.

[BJT Page 146]

Tassa bhikkhave, bhikkhuno sādhūti bhāsitaɱ abhinanditabbaɱ anumoditabbaɱ. Sādhūti bhāsitaɱ abhinanditvā anumoditvā uttariɱ pañho pucchitabbo: cha kho panimāni āvuso ajjhattikabāhirāni1 āyatanāni tena bhagavatā jānatā passatā arahatā sammāsambuddhena sammadakkhātāni. Katamāni cha: cakkhuɱ ceva2 rūpā ca, sotaɱ ca saddā ca, ghānaɱ ca ghandhā ca, jivhā ca rasā ca, kāyo ca phoṭṭhabbā ca, mano ca dhammā ca, imāni kho āvuso cha ajjhattikabāhirāni āyatanāni tena bhagavatā jānatā passatā arahatā sammāsambuddhena sammadakkhātāni. Kathaɱ jānato panāyasmato kathaɱ passato imesu chasu ajjhattikabāhiresu āyatanesu anupādāya āsavehi cittaɱ vimuttanti: khīṇāsavassa bhikkhave, bhikkhuno vusitavato katakaraṇīyassa ohitabhārassa anupattasadatthassa parikkhīṇabhavasaññojanassa sammadaññāvimuttassa ayamanudhammo hoti veyyākaraṇāya: cakkhusmiɱ āvuso, rūpe cakkhuviññāṇe cakkhuviññāṇaviññātabbesu dhammesu yo chando, yo rāgo, yā nandi, yā taṇhā, ye ca upayūpādānā cetaso adhiṭṭhānābhinivesānusayā, tesaɱ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaɱ me cittanti pajānāmi. Sotasmiɱ āvuso, sadde sotaviññāṇe sotaviññāṇaviññātabbesu dhammesu yo chando, yo rāgo, yā nandi, yā taṇhā, ye ca upayūpādānā cetaso adhiṭṭhānābhinivesānusayā, tesaɱ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaɱ me cittanti pajānāmi. Ghānasmiɱ āvuso, gandhe ghānaviññāṇe ghānaviññāṇaviññātabbesu dhammesu yo
Chando, yo rāgo, yā nandi, yā taṇhā, ye ca upayūpādānā cetaso adhiṭṭhānābhinivesānusayā, tesaɱ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaɱ me cittanti pajānāmi. Jivhāya āvuso, rase jivhāviññāṇe jivhāviññāṇaviññātabbesu dhammesu yo chando, yo rāgo, yā nandi, yā taṇhā, ye ca upayūpādānā cetaso adhiṭṭhānābhinivesānusayā, tesaɱ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaɱ me cittanti pajānāmi. Kāyasmiɱ āvuso, phoṭṭhabbe kāyaviññāṇe kāyaviññāṇaviññātabbesu dhammesu yo chando, yo rāgo, yā nandi, yā taṇhā, ye ca upayūpādānā cetaso adhiṭṭhānābhinivesānusayā, tesaɱ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaɱ me cittanti pajānāmi. Manasmiɱ āvuso, dhamme manoviññāṇe manoviññāṇaviññātabbesu dhammesu yo chando, yo rāgo, yā nandi, yā taṇhā, ye ca upayūpādānā cetaso adhiṭṭhānābhinivesānusayā, tesaɱ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaɱ me cittanti pajānāmi. Evaɱ kho me āvuso jānato evaɱ passato imesu chasu ajjhattikabāhiresu āyatanesu anupādāya āsavehi cittaɱ vimuttanti.

Tassa bhikkhave, bhikkhuno 'sādhū'ti bhāsitaɱ abhinanditabbaɱ anumoditabbaɱ. Sādhūti bhāsitaɱ abhinanditvā anumoditvā uttariɱ pañho pucchitabbo: 'kathaɱ jānato panāyasmato kathaɱ passato imasmiɱ ca saviññāṇake kāye bahiddhā ca sabbanimittesu ahiɱkāramamiṅkāramānānusayā3 susamūhatāti4. [page 033] khīṇāsavassa bhikkhave, bhikkhuno vusitavato katakaraṇīyassa ohitabhārassa anuppattasadatthassa parikkhīṇabhavasaññojanassa sammadaññāvimuttassa ayamanudhammo hoti veyyākaraṇāya: 'pubbe kho ahaɱ āvuso agāriyabhuto samāno aviddasu ahosiɱ. Tassa me tathāgato vā tathāgatasāvako vā dhammaɱ desesi. Tāhaɱ dhammaɱ sutvā tathāgate saddhaɱ paṭilabhiɱ. So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhiɱ sambādho ghārāvāso rajāpatho, abbhokāso pabbajjā, nayidaɱ sukaraɱ agāraɱ ajjhāvasatā ekantaparipuṇṇaɱ ekantaparisuddhaɱ saṅkhalikhitaɱ brahmacariyaɱ carituɱ. Yannūnāhaɱ kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajeyya'nti.

-------------------------
1.Ajjhattikāni bāhirāni-syā,[PTS.]
2.Cakkhu ceva-majasaɱ,syā,[PTS.]
3.Ahaɱkāramamaɱkāramānānusayā-majasaɱ,sīmu,syā.
4.Samūhatāti-majasaɱ.

[BJT Page 148]

So kho ahaɱ āvuso, aparena samayena appaɱ vā bhogakkhandhaɱ pahāya mahantaɱ vā bhogakkhandhaɱ pahāya appaɱ vā ñātiparivaṭṭaɱ pahāya mahantaɱ vā ñātiparivaṭṭaɱ pahāya kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajiɱ. So evaɱ pabbajito samāno bhikkhūnaɱ sikkhāsājivasamāpanno pāṇātipātaɱ pahāya pāṇātipātā paṭivirato ahosiɱ, nihitadaṇḍo nihitasattho lajjīdayāpanno sabbapāṇabhūtahitānukampī vihāsiɱ. Adinnādānaɱ pahāya adinnādānā paṭivirato ahosiɱ. Dinnādāyī dinnapāṭikaṅkhī athenena suvibhutena attanā vihāsiɱ. Abrahmacariyaɱ pahāya brahmacārī ahosiɱ ārācārī virato methunā gāmadhammā. Musāvādaɱ pahāya musāvādi paṭivirato ahosiɱ, saccavādī saccasandho theto paccayiko avisaɱvādako lokassa. Pisunaɱ vācaɱ pahāya pisunāya vācāya paṭivirato ahosiɱ, ito sutvā na amutra akkhātā imesaɱ bhedāya, amutra vā sutvā na imesaɱ akkhātā amūsaɱ bhedāya, iti bhinnānaɱ vā sandhātā sahitānaɱ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiɱ vācaɱ bhāsitā ahosiɱ. Pharusaɱ vācaɱ pahāya pharusāya vācāya paṭivirato ahosiɱ, yā sā vācā nelā kaṇṇasukhā [page 034] pemaṇīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiɱ vācaɱ bhāsitā ahosiɱ. Samphappalāpaɱ pahāya samphappalāpā paṭivirato ahosiɱ kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiɱ vācaɱ bhāsitā ahosiɱ kālena sāpadesaɱ pariyantavatiɱ atthasaɱhitaɱ.

So bījagāmabhūtagāmasamāramhā paṭivirato ahosiɱ. Ekabhattiko ahosiɱ rattūparato paṭivirato vikālabhojanā. Naccagītavādita visukadassanā paṭivirato ahosiɱ. Mālāgandhavilepanadhāraṇamaṇḍana vibhusanaṭṭhānā paṭivirato ahosiɱ. Uccāsayanamahāsayanā paṭivirato ahosiɱ. Jātarūparajatapaṭiggahaṇā paṭivirato ahosiɱ. Āmakadhañña paṭiggahaṇā paṭivirato ahosiɱ. Āmakamaɱsapaṭiggahaṇā paṭivirato ahosiɱ. Itthikumārikapaṭiggahaṇā1 paṭivirato ahosiɱ. Dāsidāsapaṭiggahaṇā paṭivirato ahosiɱ. Ajeḷakapaṭiggahaṇā paṭivirato ahosiɱ. Kukkuṭasūkarapaṭiggahaṇā paṭivirato ahosiɱ.Hatthigavāssa vaḷavapaṭiggahaṇā paṭivirato ahosiɱ. Khettavatthupaṭiggahaṇā paṭivirato ahosiɱ. Dūteyya pahinagamanānuyogā paṭivirato ahosiɱ. Kayavikkayā paṭivirato ahosiɱ. Tulākūṭakaɱsakuṭamānakuṭā paṭivirato ahosiɱ. Ukkoṭanavañcananikatisāciyogo paṭivirato ahosiɱ. Chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato ahosiɱ.

So santuṭṭho ahosiɱ kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. So yena yeneva pakkamiɱ, samādāyeva pakkamiɱ. Seyyathāpi nāma pakkhī sakuṇo yena yeneva ḍeti, sapattabhārova ḍeti. Evameva kho ahaɱ āvuso, santuṭṭho ahosiɱ, kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. So yena yeneva pakkamiɱ, samādāyeva pakkamiɱ. So iminā ariyena silakkhandhena samannāgato ajjhattaɱ anavajjasukhaɱ paṭisaɱvedesiɱ.

--------------------------
1.Itthikumārikāpaṭiggahaṇā-katthavī.

[BJT Page 150]

So cakkhunā rūpaɱ disvā na nimittaggāhī ahosiɱ nānuvyañjanaggāhī. Yatvādhikaraṇamenaɱ1 cakkhundriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa saɱvarāya paṭipajjiɱ, rakkhiɱ cakkhūndriyaɱ, cakkhundriye saɱvaraɱ āpajjiɱ. Sotena saddaɱ sutvā na nimittaggāhī ahosiɱ nānuvyañjanaggāhī. Yatvādhikaraṇamenaɱ sotindriyaɱ asaɱvutaɱ viharantaɱ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa saɱvarāya paṭipajjiɱ, rakkhiɱ sotindriyaɱ, sotindriye saɱvaraɱ āpajjiɱ. Ghānena gandhaɱ ghāyitvā na nimittaggāhī ahosiɱ nānuvyañjanaggāhī. Yatvādhikaraṇamenaɱ ghānindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa saɱvarāya paṭipajjiɱ, rakkhiɱ ghānindriyaɱ, ghānindriye saɱvaraɱ āpajjiɱ. Jivhāya rasaɱ sāyitvā na nimittaggāhī ahosiɱ nānuvyañjanaggāhī. Yatvādhikaraṇamenaɱ jivhindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa saɱvarāya [page 035] paṭipajjiɱ, rakkhiɱ jivhindriyaɱ, jivhindriye
Saɱvaraɱ āpajjiɱ. Kāyena phoṭṭhabbaɱ phusitvā na nimittaggāhī ahosiɱ
Nānuvyañjanaggāhī. Yatvādhikaraṇamenaɱ kāyindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa saɱvarāya paṭipajjiɱ,
Rakkhiɱ kāyindriyaɱ, kāyindriye saɱvaraɱ āpajjiɱ. Manasā dhammaɱ viññāya na nimittaggāhī ahosiɱ nānuvyañjanaggāhī. Yatvādhikaraṇamenaɱ manindriyaɱ asaɱvutaɱ viharantaɱ
Abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa saɱvarāya paṭipajjiɱ, rakkhiɱ manindriyaɱ, manindriye saɱvaraɱ āpajjiɱ. So iminā ariyena indriyasaɱvarena samannāgato ajjhattaɱ abyāsekasukhaɱ paṭisaɱvedesiɱ.

So abhikkante paṭikkante sampajānakārī ahosiɱ. Ālokite vilokite sampajānakārī ahosiɱ. Sammiñjite pasārite sampajānakārī ahosiɱ. Saṅghāṭipattacivaradhāraṇe sampajānakārī ahosiɱ. Asite pīte khāyite sāyite sampajānakārī ahosiɱ. Uccārapassāvakamme sampajākārī ahosiɱ. Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī ahosiɱ.

So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaɱvarena samannāgato iminā ca ariyena satisampajaññena samannāgato vivittaɱ senāsanaɱ bhajiɱ araññaɱ rukkhamūlaɱ pabbataɱ kandaraɱ giriguhaɱ susānaɱ vanapatthaɱ abbhokāsaɱ palālapuñjaɱ. So pacchābhattaɱ piṇḍapātapaṭikkanto nisīdiɱ pallaṅkaɱ ābhujitvā ujuɱ kāyaɱ paṇidhāya parimukhaɱ satiɱ upaṭṭhapetvā.

So abhijjhaɱ loke pahāya vigātābhijjhena cetasā vihāsiɱ, abhijjhāya cittaɱ parisodhesiɱ. Byāpādapadosaɱ pahāya avyāpannacitto vihāsiɱ sabbapānabhūtahitānukampī, byāpādapadosā cittaɱ parisodhesiɱ. Thīnamiddhaɱ pahāya vigatathīnamiddho vihāsiɱ ālokasaññī sato sampajāno, thīnamiddhā cittaɱ parisodhesiɱ. Uddhaccakukkuccaɱ pahāya anuddhato vihāsiɱ ajjhattaɱ vūpasantacitto, uddhaccakukkuccā cittaɱ parisodhesiɱ. Vicikicchaɱ pahāya tiṇṇavicikiccho vihāsiɱ akathaṅkathī kusalesu dhammesu, vicikicchāya cittaɱ parisodhesiɱ.
[page 036]
So ime pañca nīvaraṇe pahāya cetaso upakkīlese paññāya dubbalīkaraṇe vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja vihāsiɱ. Vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pitisukhaɱ dutiyaɱ jhānaɱ upasampajja vihāsiɱ. Pītiyā ca virāgā upekkhako ca vihāsiɱ sato ca sampajāno sukhañca kāyena paṭisaɱvedesiɱ. Yaɱ taɱ ariyā ācikkhanti: upekkhako satimā sukhavihārīti taɱ tatiyaɱ jhānaɱ upasampajja vihāsiɱ. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaɱ atthaṅgamā adukkhamasukhaɱ upekkhāsatipārisuddhiɱ catutthaɱ jhānaɱ upasampajja vihāsiɱ.

-------------------------
1.Yatodhikaraṇamenaɱ-katthaci.

[BJT Page 152]

So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhute kammanīye ṭhite āneñjappatte āsavānaɱ khayañāṇāya cittaɱ abhininnāmesiɱ. So idaɱ dukkhanti yathābhūtaɱ abbhaññāsiɱ, ayaɱ dukkhasamudayoti yathābhūtaɱ abbhaññāsiɱ, ayaɱ dukkhanirodhoti yathābhūtaɱ abbhaññāsiɱ, ayaɱdukkhanirodhagāminīpaṭipadāti yathābhūtaɱ abbhaññāsiɱ. Ime āsavāti yathābhūtaɱ abbhaññāsiɱ, ayaɱ āsavasamudayoti yathābhūtaɱ abbhaññāsiɱ, ayaɱ āsavanirodhoti yathābhūtaɱ abbhaññāsiɱ, ayaɱ āsavanirodhagāminīpaṭipadāti yathābhūtaɱ abbhaññāsiɱ. Tassa me evaɱ jānato evaɱ passato kāmāsavāpi cittaɱ vimuccittha1, bhavāsavāpi cittaɱ vimuccittha, avijjāsavāpi cittaɱ vimuccittha. Vimuttasmiɱ vimuttamiti ñāṇaɱ ahosi: 'khīṇā jāti vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyā'ti abbhaññāsiɱ. Evaɱ kho me āvuso, jānato evaɱ passato imasmiɱ ca saviññāṇake kāye bahiddhā ca sabbanimittesu ahiṅkāramamiṅkāramānānusayā susamūhatāti.

Tassa bhikkhave, bhikkhuno sādhūti bhāsitaɱ abhinanditabbaɱ anumoditabbaɱ. Sādhūti bhāsitaɱ abhinanditvā anumoditvā evamassa vacanīyo: 'lābhā no āvuso, suladdhaɱ [page 037] no āvuso, ye mayaɱ āyasmantaɱ tādisaɱ brahmacāriɱ passāmā'ti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaɱ abhinandunti.

Jabbisodhanasutaɱ dutiyaɱ.

-------------------------
1.Vimucci-katthaci

[BJT Page 154]

3.2.3

Sappurisa suttaɱ

Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhu āmantesi bhikkhavoti. Bhadanteti te bhikkhu bhagavato paccassosuɱ. Bhagavā etadavoca:

Sappurisadhammañca vo bhikkhave, desessāmi asappurisadhammañca. Taɱ suṇātha sādhukaɱ manasi karotha. Bhāsissāmīti.

Evaɱ bhanteti kho te bhikkhu bhagavato paccassosuɱ. Bhagavā etadavoca:

Katamo ca bhikkhave, asappurisadhammo: idha bhikkhave, asappuriso uccākulā pabbajito hoti. So iti paṭisañcikkhati: 'ahaɱ khombhi uccākulā pabbajito ime panaññe bhikkhū na uccākulā pabbajitāti. So tāya uccākulīnatāya attānukkaɱseti, paraɱ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'na kho uccākulīnatāya lobhadhammā vā parikkhayaɱ gacchanti. Dosadhammā vā parikkhayaɱ gacchanti. Mohadhammā vā parikkhayaɱ gacchanti. No cepi uccākulā pabbajito hoti, so ca hoti dhammānudhammapaṭipanno sāmicipaṭipanno [page 038] anudhammacārī. So tattha pujjo, so tattha pāsaɱsoti. So paṭipadaɱ yeva antaraɱ karitvā tāya uccākulīnatāya nevattānukkaɱseti. Na paraɱ vambheti. Ayaɱ bhikkhave, sappurisadhammo.

Puna ca paraɱ bhikkhave, asappuriso mahākulā pabbajito hoti so iti paṭisañcikkhati: 'ahaɱ khombhi mahābhogakulā pabbajito ime panaññe bhikkhū na mahābhogakulā pabbajitāti. So tāya mahābhogakulīnatāya attānukkaɱseti, paraɱ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'na kho mahābhogakulīnatāya lobhadhammā vā parikkhayaɱ gacchanti.
Dosadhammā vā parikkhayaɱ gacchanti. Mohadhammā vā parikkhayaɱ gacchanti. No cepi mahābhotakulā pabbajito hoti, so ca hoti dhammānudhammapaṭipanno sāmicipaṭipanno anudhammacārī. So tattha pujjo, so tattha pāsaɱsoti. So paṭipadaɱ yeva antaraɱ karitvā tāya mahābhogakulīnatāya nevattānukkaɱseti. Na paraɱ vambheti. Ayaɱ bhikkhave, sappurisadhammo. Uḷārabhogakulā pabbajito hoti. So iti paṭisañcikkhati:
'Ahaɱ khombhi uḷārabhogakulā pabbajito, ime panaññe bhikkhū na uḷārabhogakulā pabbajitā'ti. So tāya uḷārabhogatāya attānukkaɱseti, paraɱ vambheti.
Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'na kho uḷārabhogatāya lobhadhammā vā parikkhayaɱ gacchanti.
Dosadhammā vā parikkhayaɱ gacchanti. Mohadhammā vā parikkhayaɱ gacchanti. No cepi uḷārabhogakulā pabbajito hoti, so ca hoti dhammānudhammapaṭipanno sāmicipaṭipanno anudhammacārī. So tattha pujjo, so tattha pāsaɱso'ti. So paṭipadaɱ yeva antaraɱ karitvā tāya uḷārabhogatāya nevattānukkaɱseti, na paraɱ vambheti. Ayaɱ bhikkhave, sappurisadhammo.
[page 039]
[BJT Page 156]

Puna ca paraɱ bhikkhave, asappuriso ñāto hoti yasassasī. So iti paṭisañcikkhati: 'ahaɱ khomhi ñāto yasassasī. Ime panaññe bhikkhū appaññātā1 appesakkhā'ti. So tena ñātattena2 attānukkaɱseti, paraɱ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca bhikkhave, itipaṭisañcikkhati: 'na kho ñātattena lobhadhammā vā parikkhayaɱ gacchanti, dosadhammā vā parikkhayaɱ gacchanti, mohadhammā vā parikkhayaɱ gacchanti. No cepi ñāto hoti yasassasī, so ca hoti dhammānudhammapaṭipanno sāmicipaṭipanno anudhammacārī. So tattha pujjo, so tattha pāsaɱso'ti. So paṭipadaɱyeva antaraɱ karitvā tena ñātattena. Nevattānukkaɱseti, na paraɱ vambhoti. Ayampi bhikkhave, sappurisadhammo.

Puna ca paraɱ bhikkhave, asappuriso lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaɱ. So iti paṭisañcikkhati: 'ahaɱ khomhi lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaɱ. Ime panaññe bhikkhū na lābhino cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārāna'nti. So tena lābhena attānukkaɱseti, paraɱ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'na kho lābhena lobhadhammā vā parikkhayaɱ gacchanti, dosadhammā vā parikkhayaɱ gacchanti, mohadhammā vā parikkhayaɱ gacchanti. No cepi lābhi hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaɱ so ca hoti dhammānudhammapaṭipanno sāmicipaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaɱso'ti. Paṭipadaɱyeva antaraɱ karitvā tena lābhena nevattānukkaɱseti, na paraɱ vambheti. Ayampi bhikkhave, sappurisadhammo.

Puna ca paraɱ bhikkhave, asappuriso bahussuto hoti. So iti paṭisañcikkhati: 'ahaɱ khomhi bahussuto, ime panaññe bhikkhū na bahussutā'ti. So tena bāhusaccena attānukkaɱseti, paraɱ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'na kho bāhusaccena lobhadhammā vā parikkhayaɱ gacchanti, dosadhammā vā parikkhayaɱ gacchanti, mohadhammā vā parikkhayaɱ gacchanti. No cepi bahussuto hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaɱsoti. So paṭipadaɱyeva antaraɱ karitvā tena bāhusaccena neva attānukkaɱseti, na paraɱ vambheti. Ayampi bhikkhave, sappurisadhammo.

------------------------
1.Appañatā-syā.
2.Ñātena-sīmu.
Ñattena-majasaɱ.

[BJT Page 158]

Puna ca paraɱ bhikkhave, asappuriso vinayadharo hoti. So iti paṭisañcikkhati: 'ahaɱ khomhi vinayadharo, ime panaññe bhikkhū na vinayadharā'ti. So tena vinayadharattena attānukkaɱseti, paraɱ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'na kho vinayadharattena [page 040] lobhadhammā vā parikkhayaɱ gacchanti, dosadhammā vā parikkhayaɱ gacchanti, mohadhammā vā parikkhayaɱ gacchanti. No cepi vinayadharā hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo, so ttatha pāsaɱso'ti. So paṭipadaɱyeva antaraɱ karitvā tena vinayadharattena neva attānukkaɱseti, na paraɱ vambheti. Ayampi bhikkhave, sappurisadhammo.

Puna ca paraɱ bhikkhave, asappuriso dhammakathiko hoti. So iti paṭisañcikkhati: 'ahaɱ khomhi dhammakathiko, ime panaññe bhikkhū na dhammakathikā'ti. So tena dhammakathikattena attānukkaɱseti, paraɱ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'na kho dhammakathikattena lobhadhammā vā parikkhayaɱ gacchanti, dosadhammā vā parikkhayaɱ gacchanti, mohadhammā vā parikkhayaɱ gacchanti. No cepi dhammakathiko hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo, so ttatha pāsaɱso'ti. So paṭipadaɱyeva antaraɱ karitvā tena dhammakathikattena neva attānukkaɱseti, na paraɱ vambheti. Ayampi bhikkhave, sappurisadhammo.
Puna ca paraɱ bhikkhave, asappuriso āraññiko hoti. So iti paṭisañcikkhati: 'ahaɱ khomhi āraññiko ime panaññe bhikkhū na āraññikā'ti. So tena āraññikattena attānukkaɱseti, paraɱ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: na kho āraññikattena lobhadhammā vā parikkhayaɱ gacchanti, dosadhammā vā parikkhayaɱ gacchanti, mohadhammā vā parikkhayaɱ gacchanti. No cepi āraññiko hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo, so ttatha pāsaɱso'ti. So paṭipadaɱyeva antaraɱ karitvā tena āraññikattena neva attānukkaɱseti, na paraɱ vambheti. Ayampi bhikkhave, sappurisadhammo.

Puna ca paraɱ bhikkhave, asappuriso paɱsukūliko hoti. [page 041] so iti paṭisañcikkhati: 'ahaɱ khomhi paɱsukūliko, ime panaññe bhikkhū na paɱsukūlikā'ti. So tena paɱsukūlikattena attānukkaɱseti, paraɱ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'na kho paɱsukūlikattena lobhadhammā vā parikkhayaɱ gacchanti, dosadhammā vā parikkhayaɱ gacchanti, mohadhammā vā parikkhayaɱ gacchanti. No cepi paɱsakūliko hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo, so ttatha pāsaɱso'ti. So paṭipadaɱyeva antaraɱ karitvā tena paɱsukūlikattena nevattānukkaɱseti, na paraɱ vambheti. Ayampi bhikkhave, sappurisadhammo.

[BJT Page 160]

Puna ca paraɱ bhikkhave, asappuriso piṇḍapātiko hoti. So iti paṭisañcikkhati: 'ahaɱ khomhi piṇḍapātiko, ime panaññe bhikkhū na piṇḍapātikā'ti. So tena piṇḍapātikattena attānukkaɱseti, paraɱ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'na kho piṇḍapātikattena lobhadhammā vā parikkhayaɱ gacchanti, dosadhammā vā parikkhayaɱ gacchanti, mohadhammā vā parikkhayaɱ gacchanti. No cepi piṇḍapātiko hoti, so ca hoti. Dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī. So tattha pujjo, so tattha pāsaɱso'ti. So paṭipadaɱyeva antaraɱ karitvā tena piṇḍapātikattena nevattānukkaɱseti. Na paraɱ vambheti. Ayampi bhikkhave, sappurisadhammo.

Puna ca paraɱ bhikkhave, asappuriso rukkhamūliko hoti. So iti paṭisañcikkhati: 'ahaɱ khomhi rukkhamūliko ime panaññe bhikkhū na rukkhamūlikā'ti. So tena
Rukkhamūlikattena attānukkaɱseti, paraɱ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'na kho rukkhamūlikattena lobhadhammā vā parikkhayaɱ gacchanti, dosadhammā vā parikkhayaɱ gacchanti, mohadhammā vā parikkhayaɱ gacchanti. No cepi rukkhamūliko hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaɱso'ti. So [page 042] paṭipadaɱyeva antaraɱ karitvā tena rukkhamūlikattena nevattānukkaɱseti, na paraɱ vambheti. Ayampi bhikkhave, sappurisadhammo.

Puna ca paraɱ bhikkhave,
Asappuriso sosāniko hoti. So iti paṭisañcikkhati: 'ahaɱ
Khomhi sosāniko, ime panaññe bhikkhū na sosānikā'ti. So tena sosānikattena attānukkaɱseti, paraɱ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'na kho sosānikattena lobhadhammā vā parikkhayaɱ gacchanti, dosadhammā vā parikkhayaɱ gacchanti, mohadhammā vā parikkhayaɱ gacchanti. No cepi sosāniko hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaɱso'ti. So paṭipadaɱyeva antaraɱ karitvā tena sosānikattena nevattānukkaɱseti, na paraɱ vambheti. Ayampi bhikkhave, sappurisadhammo.

Puna ca paraɱ bhikkhave, asappuriso abbhokāsiko hoti. So iti paṭisañcikkhati: 'ahaɱ khomhi abbhokāsiko
Ime panaññe bhikkhū na abbhokāsikā'ti. So tena abbhokāsikattena attānukkaɱseti, paraɱ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'na kho abbhokāsikattena lobhadhammā vā parikkhayaɱ gacchanti, dosadhammā vā parikkhayaɱ gacchanti, mohadhammā vā parikkhayaɱ gacchanti. No cepi abbhokāsiko hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaɱso'ti. So paṭipadaɱyeva antaraɱ karitvā tena abbhokāsikattena nevattānukkaɱseti, na paraɱ vambheti. Ayampi bhikkhave, sappurisadhammo. Puna ca paraɱ bhikkhave, asappuriso nesajjiko hoti. So iti paṭisañcikkhati: 'ahaɱ khomhi nesajjiko, ime panaññe bhikkhū na nesajjikā'ti. So tena nesajjikattena attānukkaɱseti, paraɱ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'na kho nesajjikattena lobhadhammā vā parikkhayaɱ gacchanti,
Dosadhammā vā parikkhayaɱ gacchanti, mohadhammā vā parikkhayaɱ gacchanti. No cepi nesajjiko hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaɱso'ti. So paṭipadaɱyeva antaraɱ karitvā tena nesajjikattena nevattānukkaɱseti, na paraɱ vambheti. Ayampi bhikkhave, sappurisadhammo.

Puna ca paraɱ bhikkhave, asappuriso yathāsanthatiko hoti. So iti paṭisañcikkhati: 'ahaɱ khomhi yathāsanthatiko, ime panaññe bhikkhū na yathāsanthatikā'ti. So tena yathāsanthanikattena attānukkaɱseti, paraɱ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'na kho yathāsanthatikattena lobhadhammā vā parikkhayaɱ gacchanti, dosadhammā vā parikkhayaɱ gacchanti, mohadhammā vā parikkhayaɱ gacchanti. No cepi yathāsanthatiko hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaɱso'ti. So paṭipadaɱyeva antaraɱ karitvā tena yathāsanthatikattena nevattānukkaɱseti, na paraɱ vambheti. Ayampi bhikkhave, sappurisadhammo.

Puna ca paraɱ bhikkhave, ekāsaniko hoti so iti paṭisañcikkhati: 'ahaɱ khomhi ekāsaniko, ime panaññe bhikkhū na ekāsanikā'ti. So tena ekāsanikattena attānukkaɱseti, paraɱ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, itipaṭisañcikkhati: 'na kho ekāsanikattena lobhadhammā vā parikkhayaɱ gacchanti, dosadhammā vā parikkhayaɱ gacchanti, mohadhammā vā parikkhayaɱ gacchanti. No cepi ekāsaniko hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo, so ttatha pāsaɱso'ti. So paṭipadaɱyeva antaraɱ karitvā tena ekāsanikattena nevattānukkaɱseti, na paraɱ vambheti. Ayampi bhikkhave, sappurisadhammo.

Puna ca paraɱ bhikkhave, asappuriso vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pitisukhaɱ paṭhamaɱ jhānaɱ upasampajja viharati. So iti paṭisañcikkhati: 'ahaɱ khomhi paṭhamajjhānasamāpattiyā lābhī, ime panaññe bhikkhū na paṭhamajjhānasamāpattiyā lābhino'ti. So tāya paṭhamajjhānasamāpattiyā attānukkaɱseti, paraɱ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'paṭhamajjhānasamāpattiyāpi kho atammayatā vuttā bhagavatā yena yena hi maññanti, tato taɱ hoti aññathā'ti so [page 043] atammayataɱyeva antaraɱ karitvā tāya paṭhamajjhānasamāpattiyā neva attānukkaɱseti, na paraɱ vambheti. Ayampi bhikkhave, sappurisadhammo.

[BJT Page 162]

Puna ca paraɱ bhikkhave, asappuriso vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaɱvedeti. Yaɱ taɱ ariyā ācikkhanti: upekkhako satimā sukhavihārīti, tatiyaɱ jhānaɱ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaɱ atthaṅgamā adukkhaɱ asukhaɱ upekkhāsatipārisuddhiɱ catutthaɱ jhānaɱ upasampajja viharati. So iti paṭisañcikkhati: 'ahaɱ khomhi catutthajjhānasamāpattiyā lābhī, ime panaññe bhikkhū catutthajjhānasamāpattiyā na lābhino'ti. So tāya catutthajjhānasamāpattiyā attānukkaɱseti, paraɱ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'catutthajjhānasamāpattiyāpi kho atammayatā vuttā bhagavatā. Yena yena hi maññanti tato taɱ hoti aññathā'ti. So atammayataɱyeva antaraɱ karitvā tāya catutthajajhānasamāpattiyā neva attānukkaɱseti, na paraɱ vambheti. Ayampi bhikkhave, sappurisadhammo.

Puna ca paraɱ bhikkhave, asappuriso sabbaso rūpasaññānaɱ samatikkamā paṭighasaññānaɱ atthaṅgamā nānattasaññānaɱ amanasikārā ananto ākāsoti ākāsānañcāyatanaɱ upasampajja viharati. So iti paṭisañcikkhati: 'ahaɱ khomhi ākāsānañcāyatanasamāpattiyā lābhī. Ime panaññe bhikkhū ākāsānañcāyatanasamāpattiyā na lābhino'ti. So tāya ākāsānañcāyatanasamāpattiyā attānukkaɱseti, paraɱvambheti. Ayampi bhikkhave, asappurisadhammo.

Sappuriso ca kho bhikkhave, iti paṭisañcikkhati:
Ākāsānañcāyatanasamāpattiyā'pi atammayatā vuttā bhagavatā. Yena yena hi maññanti, tato taɱ hoti aññathā'ti. So atammayataɱyeva antaraɱ karitvā tāya ākāsānañcāyatanasamāpattiyā neva attānukkaɱseti, na paraɱ vambheti. Ayampi bhikkhave, sappurisadhammo.

Puna ca paraɱ bhikkhave, asappuriso sabbaso ākāsānañcāyatanaɱ samatikkamma1 anattaɱ viññāṇanati viññāṇañcāyatanaɱ upasampajja viharati. So iti paṭisañcikkhati: 'ahaɱ khomhi viññāṇañcāyatanasamāpattiyā lābhī, ime panaññe [page 044] bhikkhū viññāṇañcāyatanasamāpattiyā na lābhino'ti. So tāya viññāṇañcāyatanasamāpattiyā attānukkaɱseti, paraɱ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'viññāṇañcāyatanasamāpattiyāpi kho atammayatā vuttā bhagavatā, yena yena hi maññanti tato taɱ hoti aññathā'ti. So atammayataɱyeva antaraɱ karitvā tāya viññāṇañcāyatanasamāpattiyā neva attānukkaɱseti, na paraɱ vambheti. Ayampi bhikkhave, sappurisadhammo.

Puna ca paraɱ bhikkhave, asappuriso sabbaso viññāṇañcāyatanaɱ samatikkamma1 natthi kiñcīti ākiñcaññāyatanaɱ upasampajja viharati. So iti paṭisañcikkhati: 'ahaɱ khomhi ākiñcaññāyatanasamāpattiyā lābhī, ime panaññe bhikkhū ākiñcaññāyatanasamāpattiyā na lābhino'ti. So tāya ākiñcaññāyatanasamāpattiyā attānukkaɱseti, paraɱ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'ākiñcaññāyatanasamāpattiyāpi kho atammayatā vuttā bhagavatā. Yena yena hi maññanti tato taɱ hoti aññathā'ti. So atammayataɱyeva antaraɱ karitvā tāya ākiñcaññāyatanasamāpattiyā neva attānukkaɱseti, na paraɱ vambheti. Ayampi bhikkhave, sappurisadhammo.

-------------------------
1.Samatikkamā-[PTS.]

[BJT Page 164]

Puna ca paraɱ bhikkhave, asappuriso sabbaso ākiñcaññāyatanaɱ samatikkamma1 nevasaññānāsaññāyatanaɱ upasampajja viharati. So iti paṭisañcikkhati: 'ahaɱ khomhi nevasaññānāsaññāyatanasamāpattiyā lābhī, ime panaññe bhikkhū nevasaññānāsaññāyatanasamāpattiyā na lābhino'ti. So tāya nevasaññānāsaññāyatanasamāpattiyā attānukkaɱseti, paraɱ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'nevasaññānāsaññāyatanasamāpattiyāpi kho atammayatā vuttā bhagavatā. Yena yena hi maññanti, tato taɱ hoti aññathā'ti. So atammayataɱyeva antaraɱ karitvā tāya nevasaññānāsaññāyatanasamāpattiyā neva attānukkaɱseti, na paraɱ vambheti. Ayampi bhikkhave, sappurisadhammo.
[page 045]
Puna ca paraɱ bhikkhave, sappuriso sabbaso nevasaññānāsaññāyatanaɱ samatikkamma1 saññāvedayitanirodhaɱ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti2 ayaɱ kho3 bhikkhave, bhikkhu na kiñci maññati, na kuhiñci maññati, na kenaci maññatī'ti.

Idamavoca bhagavā, attamanā te bhikkhu bhagavato bhāsitaɱ abhinandunti.

Sappurisa suttaɱ tatiyaɱ.

-------------------------
1.Samatikkamā-[PTS' 2.]Parikkhayāpenti-[PTS.]
3.Ayampi-sīmu,[PTS.]
Ayaɱ-majasaɱ.

[BJT Page 166]

3.2.4

Sevitabbāsevitabba suttaɱ

Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhu āmantesi bhikkhavoti: bhadanteti te bhikkhu bhagavato paccassosuɱ, bhagavā etadavoca:

Sevitabbāsevitabbaɱ vo bhikkhave, dhammapariyāyaɱ desissāmi. Taɱ sunātha sādhukaɱ manasi karotha. Bhāsissāmīti. Evaɱ bhanteti kho te bhikkhū bhagavato paccassosuɱ, bhagavā etadavoca:

Kāyasamācārampahaɱ1 bhikkhave duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaɱ kāyasamācāraɱ. Vacīsamācārampahaɱ bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaɱ vacīsamācāraɱ. Manosamācārampahaɱ bhikkhave, duvidhena vadāmi:sevitabbampi asevitabbampi. Tañca aññamaññaɱ manosamācāraɱ. Cittuppādampahaɱ bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca [page 046] aññamaññaɱ cittuppādaɱ. Saññāpaṭilābhampahaɱ bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaɱ saññāpaṭilābhaɱ. Diṭṭhipaṭilābhampahaɱ bhikkhave duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaɱ diṭṭhipaṭilābhaɱ. Attabhāvapaṭilābhampahaɱ bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaɱ attabhāvapaṭilābha'nti.

Evaɱ vutte āyasmā sāriputto bhagavantaɱ etadavoca: imassa kho ahaɱ bhante bhagavatā saṅkhittena bhāsitassa vitthārena atthaɱ avibhattassa evaɱ vitthārena atthaɱ ājānāmi.

''Kāyasamācārampahaɱ bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaɱ kāyasamācāra''nti. Iti kho panetaɱ vuttaɱ bhagavatā. Kiñcetaɱ paṭicca vuttaɱ: yathārūpaɱ bhante, kāyasamācāraɱ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti. Evarūpo kāyasamācāro na sevitabbo. Yathārūpañca kho bhante, kāyasamācāraɱ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti. Evarūpo kāyasamācāro sevitabbo.

-------------------------
1.Kāyasamācārampahaɱ-sīmu,majasaɱ.

[BJT Page 168]

Kathaɱ rūpaɱ bhante, kāyasamācāraɱ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti. Idha bhante, ekacco pāṇātipātī hoti, luddo lohitapāṇī hatapahate niviṭṭho adayāpanno pāṇabhutesu. Adinnādāyī kho pana hoti, yaɱ taɱ parassa paravittupakaraṇaɱ gāmagataɱ vā araññagataɱ vā taɱ adinnaɱ theyyasaṅkhātaɱ ādātā hoti. Kāmesu micchācārī kho pana hoti, yā tā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginī rakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā antamaso mālāguḷaparikkhittāpi. Tathārūpāsu cārittaɱ āpajjitā hoti. Evarūpaɱ bhante [page 047] kāyasamācāraɱ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti.

Kathaɱ rūpaɱ bhante, kāyasamācāraɱ sevato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti: idha bhante ekacco pāṇātipātaɱ pahāya pāṇātipātā paṭivirato hoti. Nihitadaṇḍo nihitasattho lajji dayāpanno sabbapāṇabhūtahitānukampī viharati. Adinnādānaɱ pahāya adinnādānā paṭivirato hoti, yaɱ taɱ parassa paravittupakaraṇaɱ gāmagataɱ vā araññagataɱ vā, taɱ adinnaɱ theyyasaṅkhātaɱ na ādātā hoti kāmesu micchācāraɱ pahāya kāmesu micchācārā paṭivirato hoti, yā tā māturakkhitā piturakkhitā mātāpitu rakkhitā bhāturakkhitā bhaginīrakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā antamaso mālāguḷaparikkhittāpi. Tathārūpāsu cārittaɱ na āpajjitā hoti. Evarūpaɱ bhante kāyasamācāraɱ sevato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti.

''Kāyasamācārampahaɱ bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaɱ kāyasamācāra''nti iti yaɱ taɱ vuttaɱ bhagavatā. Idametaɱ paṭicca vuttaɱ.

''Vacīsamācārampahaɱ bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaɱ vacīsamācāra''nti iti kho panetaɱ vuttaɱ bhagavatā. Kiñcetaɱ paṭicca vuttaɱ: yathārūpaɱ bhante, vacīsamācāraɱ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Evarūpo vacīsamācāro na sevitabbo. Yathārūpañca kho bhante vacīsamācāraɱ sevato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti. Evarūpo vacīsamācāro sevitabbo.

[BJT Page 170]

Kathaɱ rūpaɱ bhante, vacīsamācāraɱ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti. Idha bhante ekacco musāvādī hoti. Sahaggato1 vā parisaggato2 [page 048] vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho 'ehambho purisa, yaɱ jānāsi taɱ vadehī'ti. So ajānaɱ vā āha 'jānāmī'ti, jānaɱ vā āha 'na jānāmī'ti, apassaɱ vā āha 'passāmīti, passaɱ vā āha 'na passāmī'ti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsitā hoti. Pisunāvāco3 kho pana hoti ito sutvā amutra akkhātā imesaɱ bhedāya, amutra vā sutvā imesaɱ akkhātā amūsaɱ bhedāya, iti samaggānaɱ vā bhettā4, bhinnānaɱ vā anuppadātā, vaggārāmo vaggarato vagganadī vaggakaraṇiɱ vācaɱ bhāsitā hoti. Pharusavāco5 kho pana hoti, yā sā vācā aṇḍakā6 kakkasā pharusā parakaṭukā parābhisajjanī kodhasāmantā asamādhisaɱvattanikā, tathārūpiɱ vācaɱ bhāsitā hoti. Samphappalāpī kho pana hoti akālavādī abhūtavādī anatthavādī adhammavādī avinayavādī anidhānavatiɱ vācaɱ bhāsitā hoti akālena anapadesaɱ apariyantavatiɱ anatthasaɱhitaɱ. Evarūpaɱ bhante, vacīsamācāraɱ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti.

Kathaɱ rūpa bhante, vacīsamācaraɱ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti: idha bhante, ekacco musāvādaɱ pahāya musāvādā paṭivirato hoti. Sahaggato vā parisaggato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho 'ehambho purisa, yaɱ jānāsi taɱ 'vadehī'ti, so ajānaɱ vā āha 'na jānāmī'ti, apassaɱ vā āha [PTS Page 049 ']na passāmī'ti iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampajānamusā bhāsitā hoti. Pisunaɱ vācaɱ pahāya pisunāya vācāya paṭivirato hoti ito sutvā na amutra akkhātā imesaɱ bhedāya amutra vā sutvā na imesaɱ akkhātā amūsaɱ bhedāya, iti bhinnānaɱ vā sandhātā sahitānaɱ vā anuppadātā, samaggārāmo samaggarato samagganadī samaggakaraṇiɱ vācaɱ bhāsitā hoti. Pharusaɱ vācaɱ pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā nelā kaṇṇasukhā pemaṇīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpiɱ vācaɱ bhāsitā hoti. Samphappalāpaɱ pahāya samphappalāpā paṭivirato hoti. Kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiɱ vācaɱ bhāsitā hoti kālena sāpadesaɱ pariyantavatiɱ atthasaɱhitaɱ evarūpaɱ bhante, vacīsamācāraɱ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti.

-------------------------
1.Sahāgato-syā. 5.Pharusavāco-sīmu,syā,
2.Parisagato-sīmu. 6.Kaṇṇakā-sīmu,majasaɱ
Parisāgato-majasaɱ,[PTS.]
3.Pisuṇavāco-majasaɱ,syā
Pisuṇāvāco-sīmu,[PTS.]
4.Bhedetā-syā.

[BJT Page 172]

Vacīsamācārampahaɱ bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaɱ vacīsamācāra''nti iti yaɱ taɱ vuttaɱ bhagavatā, idametaɱ paṭicca vuttaɱ.
Manosamācārampahaɱ bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi. Taɱ ca aññamaññaɱ manosamācāranti iti kho panetaɱ vuttaɱ bhagavatā. Kiñcetaɱ paṭicca vuttaɱ: yathārūpaɱ bhante, manosamācāraɱ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpo manosamācaro na sevitabbo. Yathārūpañca kho bhante, manosamācāraɱ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpo manosamācaro sevitabbo.

Kathaɱ rūpaɱ bhante, manosamācaraɱ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti: idha bhante ekacco abhijjhālu hoti, yaɱ taɱ parassa paravittupakaraṇaɱ, taɱ abhijjhātā1 hoti: 'aho vata yaɱ parassa, taɱ mama assā'ti. Vyāpannavitto kho pana hoti paduṭṭhamanasaɱkappo: [PTS Page 050 ']ime sattā haññantu vā vajjhantu vā ucchijjantu vā, vinassantu vā, mā vā ahesunti2. Evarūpaɱ bhante, manosamācāraɱ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti.

Kathaɱ rūpaɱ bhante, manosamācāraɱ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti: idha bhante, ekacco anabhijjhālu hoti: yaɱ taɱ parassa paravittupakaraṇaɱ, taɱ nābhijjhātā hoti: aho vata yaɱ parassa, taɱ mama assā'ti. Avyāpannacitto kho pana hoti. Appaduṭṭhamanasaɱkappo 'ime sattā averā abyāpajjhā anīghā sukhino attānaɱ3 pariharantu'ti. Evarūpaɱ bhante, manosamācāraɱ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti.

''Manosamācārampahaɱ bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaɱ manosamācāra''nti iti yaɱ taɱ vuttaɱ bhagavatā, idametaɱ paṭicca vuttaɱ.
Cittuppādampahaɱ4 bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaɱ cittuppāda''nti iti kho panetaɱ vuttaɱ bhagavatā, kiñcetaɱ paṭicca vuttaɱ: yathārūpaɱ bhante, cittuppādaɱ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpo vittuppādo na sevitabbo. Yathārūpañca kho bhante, cittuppādaɱ sevato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti, evarūpo cittuppādo sevitabbo.

--------------------------
1.Abhijjhatā-[PTS. 3.]Sukhī attānaɱ-majasaɱ.
2.Mā ahesuɱ vāti-syā. 4.Cittuppādampāhaɱ-sīmu,majasaɱ.

[BJT Page 174]

Kathaɱ rūpaɱ bhante, cittuppādaɱ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti: idha bhante, ekacco abhijjhālu hoti, abhijjhāsahagatena cetasā viharati. Vyāpādavā hoti, vyāpādasahagatena cetasā viharati. Vihesavā hoti. Vihesā sahagatena cetasā viharati. Evarūpaɱ bhante, cittuppādaɱ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti.

Kathaɱrūpaɱ bhante, cittuppādaɱ sevato akusalā dhammā parihāyanti, [page 051] kusalā dhammā abhivaḍḍhanti: idha bhante ekacco anabhijjhālu hoti, abhijjhāsahagatena cetasā viharati. Avyāpādavā hoti, avyādapādasahagatena cetasā viharati. Avihesavā hoti, avihesāsahagatena cetasā viharati. Evarūpaɱ bhante cittuppādaɱ sevato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti.

''Cittuppādampahaɱ bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi, tañca aññamaññaɱ cittupāda''nti iti yaɱ taɱ vuttaɱ bhagavatā, idametaɱ paṭicca vuttaɱ.

''Saññāpaṭilābhampahaɱ bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi, tañca aññamaññaɱ saññāpaṭilābhanti'' iti kho panetaɱ vuttaɱ bhagavatā, kiñcetaɱ paṭicca vuttaɱ: yathārūpaɱ bhante, saññāpaṭilābhaɱ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpo saññāpaṭilābho na sevitabbo, yathārūpaɱ ca kho bhante saññāpaṭilābhaɱ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Evarūpo saññāpaṭilābho sevitabbo.

Kathaɱrūpaɱ bhante, saññāpaṭilābhaɱ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti: idha bhante, ekacco abhijjhālu hoti. Abhijjhāsahagatāya saññāya viharati. Vyāpādavā hoti. Vyāpādasahagatāya saññāya viharati. Vihesavā hoti. Vihesāsahagatāya saññāya viharati. Evarūpaɱ bhante, saññāpaṭilābhaɱ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, kathaɱrūpaɱ bhante saññā paṭilābhaɱ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti: idha bhante ekacco anabhijjhālū hoti, anabhijjhāsahagatāya saññāya viharati. Avyāpādavā hoti, avyāpādasahagatāya saññāya viharati. Avihesavā avihesāsahagatāya saññāya viharati. Avihesavā hoti, avihesāsahagatāya saññāya viharati. Evarūpaɱ bhante saññāpaṭilābhaɱ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti.

''Saññāpaṭilābhampahaɱ bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi, taɱ ca aññamaññaɱ saññāpaṭilābhanti'' iti yaɱ taɱ vuttaɱ bhagavatā, idametaɱ paṭicca vuttaɱ. [page 052]
''Diṭṭhipaṭilābhampahaɱ1 bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi, taɱ ca aññamaññaɱ diṭṭhipaṭilābhanti'' iti kho panetaɱ vuttaɱ bhagavatā, kiñcetaɱ paṭicca vuttaɱ, yathārūpaɱ bhante diṭṭhipaṭilābhaɱ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Evarūpo diṭṭhipaṭilābho na sevitabbo, yathārūpañca kho bhante, diṭṭhipaṭilābhaɱ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti evarūpo diṭṭhipaṭilābho sevitabbo.

-------------------------
1.Diṭṭhipaṭilābampāhaɱ-sīmu, majasaɱ.

[BJT Page 176]

Kathaɱrūpaɱ bhante, diṭṭhipaṭilābhaɱ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti: idha bhante, ekacco evaɱdiṭṭhiko hoti: 'natthi dinnaɱ, natthi yiṭṭhaɱ, natthi hutaɱ, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko, natthi ayaɱ loko, natthi paro loko, natthi mātā , natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā, ye imañca lokaɱ parañca lokaɱ sayaɱ abhiññā sacchikatvā pavedentī'ti. Evarūpaɱ bhante diṭṭhipaṭilābhaɱ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Kathaɱrūpaɱ bhante, diṭṭhipaṭilābhaɱ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti? Idha bhante, ekacco evaɱ diṭṭhiko hoti: 'atthi dinnaɱ. Atthi yiṭṭhaɱ, atthi hutaɱ, atthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko, atthi ayaɱ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā, ye imañca lokaɱ parañca lokaɱ sayaɱ abhiññā sacchikatvā pavedentī'ti. Evarūpaɱ bhante, diṭṭhipaṭilābhaɱ sevato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti.

''Diṭṭhipaṭilābhampahaɱ bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaɱ diṭṭhipaṭilābha''nti. Iti yaɱ taɱ vuttaɱ bhagavatā,idametaɱ paṭicca vuttaɱ.
''Attabhāvapaṭilābhampahaɱ bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaɱ attabhāvapaṭilābha''nti iti kho panetaɱ vuttaɱ bhagavatā kiñcetaɱ paṭicca vuttaɱ: yathārūpaɱ bhante, [page 053] attabhāvapaṭilābhaɱ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti evarūpo attabhāvapaṭilābho na sevitabbo. Yathārūpaɱ ca kho bhante, attabhāvapaṭilābhaɱ sevato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti, evarūpo attabhāvapaṭilābho sevitabbo.

Kathaɱrūpaɱ bhante, attabhāvapaṭilābhaɱ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti: sabyāpajjhaɱ bhante, attabhāvapaṭilābhaɱ abhinibbattayato apariniṭṭhitabhāvāya akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Kathaɱrūpaɱ bhante, attabhāvapaṭilābhaɱ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Abyāpajjhaɱ bhante, attabhāvapaṭilābhaɱ abhinibbattayato pariniṭṭhitabhāvāya akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti,

''Attabhāvapaṭilābhampahaɱ bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaɱ attabhāvapaṭilābha'nti iti yaɱ taɱ vuttaɱ bhagavatā, idametaɱ paṭicca vuttaɱ.
Imassa kho ahaɱ bhante bhagavatā saṅkhittena bhāsitassa vitthārena atthaɱ avibhattassa evaɱ vitthārena atthaɱ ajānāmīti.

Sādhu sādhu sāriputta, sādhu kho tvaɱ sāriputta, imassa mayā saṅkhittena bhāsitassa vitthārena atthaɱ avibhattassa evaɱ vitthārena atthaɱ ājānāsi.

[BJT Page 178]

''Kāyasamācārampahaɱ bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaɱ kāyasamācāra'nti iti kho panetaɱ vuttaɱ mayā, kiñcetaɱ paṭicca vuttaɱ. Yathārūpaɱ sāriputta, kāyasamācāraɱ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Evarūpo kāyasamācāro na sevitabbo. Yathārūpañca kho sāritta, kāyasamācāraɱ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Evarūpo kāyasamācāro sevitabbo.
[page 054]
Kathaɱrūpaɱ sāriputta, kāyasamācāraɱ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti: idha sāriputta, ekacco pāṇātipātī hoti luddo lohitapāṇī hatapahate niviṭṭho adayāpanno pāṇabhutesu. Adinnādāyī kho pana hoti, yaɱ taɱ parassa paravittupakaraṇaɱ gāmagataɱ vā araññagataɱ vā taɱ adinnaɱ theyyasaṅkhātaɱ ādātā hoti. Kāmesu micchācārī kho pana hoti, yā tā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginī rakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā antamaso mālāguḷaparikkhittāpi. Tathārūpāsu cārittaɱ āpajjitā hoti. Evarūpaɱ sāriputta, kāyasamācāraɱ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti. Kathaɱ rūpaɱ sāriputta, kāyasamācāraɱ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Idha sāriputta, ekacco pāṇātipātaɱ pahāya pāṇātipātā paṭivirato hoti. Nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. Adinnādānaɱ pahāya adinnādānā paṭivirato hoti, yaɱ taɱ parassa paravittupakaraṇaɱ gāmagataɱ vā araññagataɱ vā, taɱ adinnaɱ theyyasaṅkhātaɱ na ādātā hoti kāmesu micchācāraɱ pahāya kāmesu micchācārā paṭivirato hoti, yā tā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginīrakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā antamaso mālāguḷaparikkhittāpi. Tathārūpāsu cārittaɱ na āpajjitā hoti. Evarūpaɱ sāriputta kāyasamācāraɱ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. ''Kāyasamācārampahaɱ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi, taɱ ca aññamaññaɱ kāyasamācāranti iti yaɱ taɱ vuttaɱ mayā, idametaɱ paṭicca vuttaɱ.

''Vacīsamācārampahaɱ sāriputta, duvidhena [page 055] vadāmi: sevitabbampi asevitabbampi. Taɱ ca aññamaññaɱ vacīsamācāra'nti iti kho panetaɱ vuttaɱ mayā. Kiñcetaɱ paṭicca vuttaɱ. Yathārūpaɱ sāriputta, vacī samācāraɱ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Evarūpo vacīsamācāro na sevitabbo, yathārūpaɱ ca kho sāriputta, vacīsamācaraɱ sevato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti. Evarūpo vacīsamācāro sevitabbo.

Kathaɱrūpaɱ sāriputta, vacīsamācaraɱ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Idha sāriputta, ekacco musāvādī hoti. Sabhaggato1 vā parisaggato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho 'ehambho purisa, yaɱ jānāsi taɱ vadehī'ti. So ajānaɱ vā āha 'jānāmī'ti. Jānaɱ vā āha 'na jānāmī'ti, apassaɱ vā āha 'passāmīti, passaɱ vā āha 'na passāmi'ti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsitā hoti. Pisunāvāco3 kho pana hoti ito sutvā amutra akkhātā imesaɱ bhedāya, amutra vā sutvā imesaɱ akkhātā amūsaɱ bhedāya, iti samaggānaɱ vā bhettā4, bhinnānaɱ vā anuppadātā, vaggārāmo vaggarato vagganandī vaggakaraṇiɱ vācaɱ bhāsitā hoti. Pharusavāco5 kho pana hoti, yā sā vācā aṇḍakā6 kakkasā pharusā parakaṭukā parābhisajjanī kodhasāmantā asamādhisaɱvattikā, tathārūpiɱ vācaɱ bhāsitā hoti. Samphappalāpī kho pana hoti akālavādī abhūtavādī anatthavādī adhammavādī avinayavādī anidhānavatiɱ vācaɱ bhāsitā hoti akālena anapadesaɱ apariyantavatiɱ anatthasaɱhitaɱ. Evaɱrūpaɱ sāriputta, vacīsamācāraɱ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Kathaɱrūpaɱ sāriputta, vacīsamācāraɱ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Idha sāriputta, ekacco musāvādaɱ pahāya musāvādā paṭivirato hoti sahaggato vā parisaggato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinito sakkhipuṭṭho 'ehambho purisa, yaɱ jānāsi taɱ 'vadehī'ti, so ajānaɱ vā āha 'na jānāmī'ti, apassaɱ vā āha 'na passāmī'ti iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampajānamusā bhāsitā hoti.Pisunaɱ vācaɱ pahāya pisunāya vācāya paṭivirato hoti ito sutvā na imesaɱ akkhātā amūsaɱ bhedāya, iti bhinnānaɱ vā sandhātā sahitānaɱ vā anuppadātā, samaggārāmo samaggarato samagganandī samaggakaraṇiɱ vācaɱ bhāsitā hoti. Pharusaɱ vācaɱ pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā nelā kaṇṇasukhā pemaṇiyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpiɱ vācaɱ bhāsitā hoti. Samphappalāpaɱ pahāya samphappalāpā paṭivirato hoti. Kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiɱ vācaɱ bhāsitā hoti kālena sāpadesaɱ pariyantavatiɱ atthasaɱhitaɱ evarūpaɱ sāriputta, vacīsamācāraɱ sevato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti.

''Vacīsamācārampahaɱ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaɱ vacīsamācāra'nti iti yaɱ taɱ vuttaɱ mayā, idametaɱ paṭicca vuttaɱ.

''Manosamācārampahaɱ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Taɱ ca aññamaññaɱ manosamācāra'nti iti kho panetaɱ vuttaɱ mayā, kiñcetaɱ paṭicca vuttaɱ. Yathārūpaɱ sāriputta, manosamācāraɱ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Evarūpo manosamācāro na sevitabbo. Yathārūpañca kho sāriputta, manosamācāraɱ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, evarūpo manosamācāro sevitabbo.

[BJT Page 180]

Kathaɱrūpaɱ sāriputta, manosamācāraɱ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti: idha sāriputta, ekacco abhijjhālū hoti yaɱ taɱ parassa paravittupakaraṇaɱ, taɱ abhijjhātā1 hoti: 'aho vata yaɱ parassa, taɱ mama assā''ti. Vyāpannacitto kho hoti paduṭṭhamanasaɱkappo: 'ime sattā haññantu vā vajjhantu vā ucchijjantu vā, vinassantu vā , mā vā ahesunti2. Evaɱrūpaɱ sāriputta, manosamācāraɱ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti.

Kathaɱrūpaɱ sāriputta, manosamācāraɱ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti: idha sāriputta, ekacco anabhijjhālū hoti yaɱ taɱ parassa paravittupakaraṇaɱ, taɱ nābhijjhātā1 hoti: 'aho vata yaɱ parassa, taɱ mama assā''ti. Avyāpannacitto kho hoti appaduṭṭhamanasaɱkappo: 'ime sattā averā anīghā sukhino attānaɱ pariharantū'ti. Evaɱrūpaɱ sāriputta, manosamācāraɱ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti.

''Manosamācārampahaɱ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaɱ manosamācāra''nti iti yaɱ taɱ vuttaɱ mayā idametaɱ paṭicca vuttaɱ.
''Cittuppādampahaɱ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaɱ cittuppādanti iti kho panetaɱ vuttaɱ mayā, kiñcetaɱ paṭicca vuttaɱ: yathārūpaɱ sāriputta, cittuppādaɱ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti, evarūpo cittuppādo na sevitabbo. Yathārūpañca kho sāriputta, cittuppādaɱ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, evarūpo cittuppādo sevitabbo.

Kathaɱrūpaɱ sāriputta, cittuppādaɱ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti: idha sāriputta, ekacco abhijjhālu hoti, abhijjhāsahagatena cetasā viharati. Vyāpādavā hoti, vyāpādasahagatena cetasā viharati. Vihesavā hoti, vihesā sahagatena cetasā viharati. Evarūpaɱ sāriputta, cittuppādaɱ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Kathaɱrūpaɱ sāriputta, cittuppādaɱ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti: idha sāritta, ekacco anabhijjhālū hoti, anabhijjhāsahagatena cetasā viharati. Avyāpādavā hoti, avyāpādasahagatena cetasā viharati.Avihesavā hoti, avihesāsahagatena cetasā viharati evarūpaɱ sāriputta cittuppādaɱ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti.

''Cittuppādampahaɱ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Taɱ ca aññamaññaɱ cittuppāda''nti iti yaɱ taɱ vuttaɱ mayā, idametaɱ paṭicca vuttaɱ.

''Saññāpaṭilābhampahaɱ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaɱ saññā paṭilābhanti'' iti kho panetaɱ vuttaɱ mayā, kiñcetaɱ paṭicca vuttaɱ: yathārūpaɱ sāriputta, saññāpaṭilābhaɱ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpo saññāpaṭilābho na sevitabbo. Yathārūpaɱ ca kho sāriputta, saññāpaṭilābhaɱ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, evarūpo saññāpaṭilābho sevitabbo.

[BJT Page 182]

Kathaɱrūpaɱ sāriputta, saññāpaṭilābhaɱ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti: idha sāriputta, ekacco abhijjhālū hoti, abhijjhāsahagatāya saññāya viharati. Vyāpādavā hoti, vyāpādasahagatāya saññāya viharati. Vihesavā hoti vihesā sahagatāya saññāya viharati. Evarūpaɱ sāriputta, saññāpaṭilābhaɱ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti. Kathaɱrūpaɱ sāriputta, saññāpaṭilābhaɱ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti: idha sāriputta, ekacco anabhijjhālū hoti, anabhijjhā sahagatāya saññāya viharati. Avyāpādavā hoti, avyāpādasahagatāya saññāya viharati. Avihesavā hoti, avihesāsahagatāya saññāya viharati. Evarūpaɱ sāriputta, saññāpaṭilābhaɱ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti.

''Saññāpaṭilābhampahaɱ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi, tañca aññamaññaɱ saññāpaṭilābhanti'' iti yaɱ taɱ vuttaɱ mayā, idametaɱ paṭicca vuttaɱ.

'Diṭṭhipaṭilābhampahaɱ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaɱ diṭṭhipaṭilābhanti' iti kho panetaɱ vuttaɱ mayā, kiñcetaɱ vuttaɱ? Yathārūpaɱ sāriputta, diṭṭhipaṭilābhaɱ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti. Evarūpo diṭṭhipaṭilābho na sevitabbo. Yathārūpañca kho sāriputta, diṭṭhipaṭilābhaɱ sevato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti. Evarūpo diṭṭhipaṭipalābho sevitabbo.

Kathaɱrūpaɱ sāriputta, diṭṭhipaṭilābhaɱ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti: idha sāriputta, ekacco evaɱdiṭṭhiko hoti: natthi dinnaɱ, natthi yiṭṭhaɱ, natthi hutaɱ, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko, natthi ayaɱ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā, ye imañca lokaɱ parañca lokaɱ sayaɱ abhiññā sacchikatvā pavedentīti. Evarūpaɱ sāriputta, diṭṭhipaṭilābhaɱ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Kathaɱrūpaɱ sāriputta, diṭṭhipaṭilābhaɱ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti: idha sāriputta, ekacco evaɱdiṭṭhiko hoti: atthi dinnaɱ, atthi yiṭṭhaɱ, atthi hutaɱ, atthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko, atthi ayaɱ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā, ye imañca lokaɱ parañca lokaɱ sayaɱ abhiññā sacchikatvā pavedentīti. Evarūpaɱ sāriputta, diṭṭhipaṭilābhaɱ sevato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti.

''Diṭṭhipaṭilābhampahaɱ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaɱ diṭṭhipaṭilābhanti'' iti yaɱ taɱ vuttaɱ mayā, idametaɱ paṭicca vuttaɱ.

Attabhāvapaṭilābhampahaɱ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi, tañca aññamaññaɱ attabhāvapaṭilābha''nti iti kho panetaɱ vuttaɱ mayā, kiñcetaɱ paṭicca vuttaɱ: yathārūpaɱ sāriputta, attabhāvapaṭilābhaɱ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti evarūpo attabhāvapaṭilābho na sevitabbo, yatharūpañca kho sāriputta, attabhāvapaṭilābhaɱ sevato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti. Evarūpo attabhāvapaṭilābho sevitabbo.

[BJT Page 184]

Kathaɱrūpaɱ sāriputta, attabhāvapaṭilābhaɱ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti: savyāpajjhaɱ sāriputta, attabhāvapaṭilābhaɱ abhinibbattayato apariniṭṭhitabhāvāya akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Kathaɱrūpaɱ sāriputta, attabhāvapaṭilābhaɱ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti? Avyāpajjhaɱ sāriputta, attabhāvapaṭilābhaɱ abhinibbattayato parinaṭṭhitabhāvāya akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. ''Attabhāvapaṭilābhampahaɱ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi, tañca aññamaññaɱ attābhāvapaṭilābhanti'8 iti yaɱ taɱ vuttaɱ mayā, idametaɱ paṭicca vuttaɱ.

Imassa kho sāriputta, mayā saṅkhittena bhāsitassa evaɱ vitthārena attho daṭṭhabbo.
Cakkhuviññeyyaɱ rūpampahaɱ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Sotaviññeyyaɱ saddampahaɱ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Ghānaviññeyyaɱ gandhampahaɱ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Kāyaviññeyyaɱ phoṭṭhabbampahaɱ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Manoviññeyyaɱ dhammampahaɱ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi.
Evaɱ vutte āyasmā sāriputto bhagavantaɱ etadavoca: imassa kho ahaɱ bhante, bhagavatā saṅkhittena bhāsitassa vitthārena atthaɱ avibhattassa evaɱ vitthārena atthaɱ ājānāmi:

'Cakkhuviññeyyaɱ rūpampahaɱ sāriputta, [page 056] duvidhena vadāmi: sevitabbampi asevitabbampi' iti kho panetaɱ vuttaɱ bhagavatā. Kiñcetaɱ paṭicca vuttaɱ: yathārūpaɱ bhante, cakkhuviññeyyaɱ rūpaɱ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Evarūpaɱ cakkhuviññeyyaɱ rūpaɱ na sevitabbaɱ. Yathārūpañca kho bhante, cakkhuviññeyyaɱ rūpaɱ sevato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti. Evarūpaɱ cakkhuviññeyyaɱ rūpaɱ sevitabbaɱ. Cakkhuviññeyyaɱ rūpampahaɱ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampīti' iti yaɱ taɱ vuttaɱ bhagavatā, idametaɱ paṭicca vuttaɱ.

'Sotaviññeyyaɱ saddampahaɱ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti kho panetaɱ vuttaɱ bhagavatā. Kiñcetaɱ paṭicca vuttaɱ: yathārūpaɱ bhante, sotaviññeyyaɱ saddaɱ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti. Evarūpo sotaviññeyyo saddo na sevitabbo. Yathārūpañca kho bhante, sotaviññeyyaɱ saddaɱ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti evarūpo sotaviññeyyo saddo sevitabbo. 'Sotaviññeyyaɱ saddampahaɱ sāriputta. Duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaɱ taɱ vuttaɱ bhagavatā, idametaɱ paṭicca vuttaɱ.

[BJT Page 186]

'Ghānaviññeyyaɱ gandhampahaɱ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti kho panetaɱ vuttaɱ bhagavatā. Kiñce taɱ paṭicca vuttaɱ yathārūpaɱ bhante, ghānaviññeyyaɱ gandhaɱ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti. [page 057] evarūpo ghānaviññeyyo gandho na sevitabbo. Yathārūpañca kho bhante, ghānaviññeyyaɱ gandhaɱ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Evarūpo ghānaviññeyyo gandho sevitabbo 'ghānaviññeyyaɱ gandhampahaɱ sāriputta. Duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaɱ taɱ vuttaɱ bhagavatā, idametaɱ paṭicca vuttaɱ.

Jivhāviññeyyaɱ rasampahaɱ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti kho panetaɱ vuttaɱ bhagavatā, kiñcetaɱ paṭicca vuttaɱ. Yathārūpaɱ bhante, jivhāviññeyyaɱ rasaɱ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Evarūpo jivhāviññeyyo raso na sevitabbo. Yathārūpañca kho bhante, jivhāviññeyyaɱ rasaɱ sevato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti. Evarūpo jivhāviññeyyo raso sevitabbo jivhāviññeyyaɱ rasampahaɱ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaɱ taɱ vuttaɱ bhagavatā,idametaɱ paṭicca vuttaɱ.

'Kāyaviññeyyaɱ phoṭṭhabbampahaɱ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti' iti kho panetaɱ vuttaɱ bhagavatā kiñcetaɱ paṭicca vuttaɱ: yathārūpaɱ bhante, kāyaviññeyyaɱ phoṭṭhabbaɱ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Evarūpo kāyaviññeyyo phoṭṭhabbo na sevitabbo yathārūpañca kho bhante, kāyaviññeyyaɱ phoṭṭhabbaɱ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, evarūpo kāyaviññeyyo phoṭṭhabbo sevitabbo. 'Kāyaviññeyyaɱ phoṭṭhabbampahaɱ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaɱ taɱ vuttaɱ bhagavatā, idametaɱ paṭicca vuttaɱ.

'Manoviññeyyaɱ dhammampahaɱ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti kho panetaɱ vuttaɱ bhagavatā, kiñcetaɱ paṭicca vuttaɱ: yathārūpaɱ bhante, manoviññeyyaɱ dhammaɱ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, [page 058] evarūpo manoviññeyyo dhammo na sevitabbo. Yathārūpañca kho bhante, manoviññeyyaɱ dhammaɱ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Evarūpo manoviññeyyo dhammo sevitabbo. Manoviññeyyaɱ dhammampahaɱ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaɱ taɱ vuttaɱ bhagavatā, idametaɱ paṭicca vuttaɱ.

Imassa kho ahaɱ bhante, bhagavatā saṅkhittena bhāsitassa vitthārena atthaɱ avibhattassa evaɱ vitthārena atthaɱ ājānāmīti

[BJT Page 188]

Sādhu sādhu sāriputta, sādhu kho tvaɱ sāriputta, imassa mayā saṅkhittena bhāsitassa1 vitthārena atthaɱ avibhattassa evaɱ vitthārena atthaɱ ajānāsi.

'Cakkhuviññeyyaɱ rūpampahaɱ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti. Iti kho panetaɱ vuttaɱ mayā. Kiñcetaɱ paṭicca vuttaɱ: yathārūpaɱ sāriputta, cakkhuviññayyaɱ rūpaɱ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Evarūpaɱ cakkhuviññeyyaɱ rūpaɱ na sevitabbaɱ. Yathārūpañca kho sāriputta, cakkhuviññeyyaɱ rūpaɱ sevato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti. Evarūpaɱ cakkhuviññeyyaɱ rūpaɱ sevitabbaɱ. Cakkhuviññeyaɱ rūpampahaɱ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti. Iti yaɱ taɱ vuttaɱ mayā, idametaɱ paṭicca vuttanti.

'Sotaviññeyyaɱ saddampahaɱ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti kho panetaɱ vuttaɱ mayā, kiñcetaɱ paṭicca vuttaɱ. Yathārūpaɱ sāriputta, sotaviññeyyaɱ saddaɱ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti. Evarūpo sotaviñañeyyo saddo na sevitabbo. Yathārūpañca kho bhante, sotaviññeyyā saddaɱ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, evarūpo sotaviññeyyo saddo sevitabbo. Sotaviññeyyaɱ saddampahaɱ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaɱ taɱ vuttaɱ mayā. Idametaɱ paṭicca vuttaɱ. Evarūpo ghānaviññeyyo gandho na sevitabbo yathārūpañca kho mayā, ghānaviññeyyaɱ gandhaɱ sevato akusalā dhammā parihāyanti,kusalā dhammā abhivaḍḍhanti. Evarūpo ghānaviññeyyo gandho sevitabbo. 'Ghānaviññeyyaɱ gandhampahaɱ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaɱ taɱ vuttaɱ mayā, idametaɱ paṭicca vuttaɱ. Evarūpo jivhāviññeyyo raso na sevitabbo. Yathārūpañca kho mayā, jivhāviññeyyaɱ rasaɱ sevato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti. Evarūpo jivhāviññeyyo raso sevitabbo. Evarūpo kāyaviññeyyo phoṭṭhabbo na sevitabbo yathārūpañca kho mayā, kāyaviññeyyaɱ phoṭṭhabbaɱ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, evarūpo kāyaviññeyyo phoṭṭhabbo sevitabbo. 'Kāyaviññeyyaɱ phoṭṭhabbampahaɱ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaɱ taɱ vuttaɱ mayā, idametaɱ paṭicca vuttaɱ.

Manoviññeyyaɱ dhammampahaɱ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti kho panetaɱ vuttaɱ mayā, kiñcetaɱ paṭicca vuttaɱ yathārūpaɱ bhante, manoviññeyyaɱ dhammaɱ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpo manoviññeyyo dhammo na sevitabbo. Yathārūpañca kho mayā, manoviññeyyaɱ dhammaɱ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Evarūpo manoviññeyyo dhammo sevitabbo. 'Manoviññeyyaɱ dhammampahaɱ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaɱ taɱ vuttaɱ mayā idametaɱ paṭicca vuttaɱ.

Imassa kho sāriputta, mayā saṅkhittena bhāsitassa vitthārena atthaɱ avibhattassa evaɱ vitthārena attho daṭṭhabbo.

Cīvarampahaɱ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Piṇḍapātampahaɱ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Senāsanampahaɱ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Gāmampahaɱ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Nigamampahaɱ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Nagarampahaɱ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Janapadampahaɱ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Puggalampahaɱ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampīti.
[page 059]
Evaɱ vutte āyasmā sāriputto bhagavantaɱ etadavoca: 'imassa kho ahaɱ bhante, bhagavatā saṅkhittena bhāsitassa vitthārena atthaɱ avibhattassa evaɱ vitthārena atthaɱ ājānāmi:
1 [BJT] bhāsitatsa [corrected to] bhāsitassa

[BJT Page 190]

Civarampa'haɱ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti kho panetaɱ vuttaɱ bhagavatā. Kiñcetaɱ paṭicca vuttaɱ. Yathārūpaɱ bhante, cīvaraɱ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti. Evarūpaɱ cīvaraɱ na sevitabbaɱ. Yathārūpañca kho bhante, cīvaraɱ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Evarūpaɱ cīvaraɱ sevitabbaɱ. Cīvarampa'haɱ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaɱ taɱ vuttaɱ bhagavatā idametaɱ paṭicca vuttaɱ.

Piṇḍapātampa'haɱ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti kho panetaɱ vuttaɱ bhagavatā. Kiñcetaɱ paṭicca vuttaɱ. Yathārūpaɱ bhante, cīvaraɱ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti. Evarūpaɱ piṇḍapātaɱ na sevitabbaɱ. Yathārūpañca kho bhante, piṇḍapātaɱ sevato akusalā dhammā parihāyanti, kusalā
Dhammā abhivaḍḍhanti. Evarūpaɱ piṇḍapātaɱ sevitabbaɱ. Piṇḍapātampa'haɱ sāriputta, duvidhena vadāmi:sevitabbampi asevitabbampī'ti iti yaɱ taɱ vuttaɱ bhagavatā idametaɱ paṭicca vuttaɱ.

Senāsanampa'haɱ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti kho panetaɱ vuttaɱ bhagavatā. Kiñcetaɱ paṭicca vuttaɱ. Yathārūpaɱ bhante, senāsanaɱ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti. Evarūpaɱ senāsanaɱ na sevitabbaɱ. Yathārūpañca kho bhante, senāsanaɱ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Evarūpaɱ senāsanaɱ sevitabbaɱ. Senāsanampa'haɱ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaɱ taɱ vuttaɱ bhagavatā idametaɱ paṭicca vuttaɱ.

Gāmampahaɱ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti kho panetaɱ vuttaɱ bhagavatā. Kiñcetaɱ paṭicca vuttaɱ. Yathārūpaɱ bhante, gāmaɱ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti. Evarūpaɱ gāmaɱ na sevitabbaɱ.
Yathārūpañca kho bhante, gāmaɱ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Evarūpaɱ gāmaɱ sevitabbaɱ. Gāmampahaɱ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaɱ taɱ vuttaɱ bhagavatā idametaɱ paṭicca vuttaɱ.

Nigamampa'haɱ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti kho panetaɱ vuttaɱ bhagavatā. Kiñcetaɱ paṭicca vuttaɱ. Yathārūpaɱ bhante, nigamaɱ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti. Evarūpaɱ nigamaɱ na sevitabbaɱ. Yathārūpañca kho bhante, nigamaɱ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Evarūpaɱ nigamaɱ sevitabbaɱ. Nigamampa'haɱ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaɱ taɱ vuttaɱ bhagavatā idametaɱ paṭicca vuttaɱ.

Nagarampa'haɱ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti kho panetaɱ vuttaɱ bhagavatā. Kiñcetaɱ paṭicca vuttaɱ. Yathārūpaɱ bhante, nagaraɱ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti. Evarūpaɱ nagaraɱ na sevitabbaɱ. Yathārūpañca kho bhante, nagaraɱ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Evarūpaɱ nagaraɱ sevitabbaɱ. Nagarampa'haɱ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaɱ taɱ vuttaɱ bhagavatā idametaɱ paṭicca vuttaɱ.

Janapadampa'haɱ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti kho panetaɱ vuttaɱ bhagavatā. Kiñcetaɱ paṭicca vuttaɱ. Yathārūpaɱ bhante, janapadaɱ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti. Evarūpaɱ janapadaɱ na sevitabbaɱ. Yathārūpañca kho bhante, janapadaɱ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Evarūpaɱ janapadaɱ sevitabbaɱ. Janapadampa'haɱ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaɱ taɱ vuttaɱ bhagavatā idametaɱ paṭicca vuttaɱ.

Puggalampa'haɱ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti kho panetaɱ vuttaɱ bhagavatā. Kiñcetaɱ paṭicca vuttaɱ. Yathārūpaɱ bhante, puggalaɱ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti. Evarūpaɱ puggalaɱ na sevitabbaɱ. Yathārūpañca kho bhante, puggalaɱ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Evarūpaɱ puggalaɱ sevitabbaɱ. Puggalampa'haɱ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaɱ taɱ vuttaɱ bhagavatā idametaɱ paṭicca vuttaɱ.

Imassa kho ahaɱ bhante, bhagavatā saṅkhittena bhāsitassa vitthārena atthaɱ avibhattassa evaɱ atthaɱ ājānāmīti.

Sādhu sādhu sāriputta, sādhu kho tvaɱ sāriputta, imassa mayā saṅkhittena bhāsitassa vitthārena atthaɱ avibhattassa evaɱ vitthārena atthaɱ ājānāsi.

'Cīvarampa'haɱ sāriputta, duvidhena vadāmi: [page 060] sevitabbampi asevitabbampī'ti iti kho panetaɱ vuttaɱ mayā, kiñcetaɱ paṭicca vuttaɱ: yathārūpaɱ sāriputta, cīvaraɱ sevato akusalā dhammā abhivaḍḍhanti evarūpaɱ cīvaraɱ na sevitabbaɱ. Cīvarampa'haɱ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaɱ taɱ vuttaɱ bhagavatā idametaɱ paṭicca vuttaɱ.
Piṇḍapātampa'haɱ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti kho panetaɱ vuttaɱ mayā, kiñcetaɱ paṭicca vuttaɱ. Yathārūpañca sāriputta, piṇḍapātaɱ sevato akusalā dhammā abhivaḍḍhanti. Evarūpaɱ piṇḍapātaɱ na sevitabbaɱ. Piṇḍapātampa'haɱ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbapī'ti iti yaɱ taɱ vuttaɱ bhagavatā idametaɱ paṭicca vuttaɱ.
Senāsanampahaɱ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti kho panetaɱ vuttaɱ mayā, kiñcetaɱ paṭicca vuttaɱ. Yathārūpaɱ sāriputta, senāsanaɱ sevato akusalā dhammā abhivaḍḍhanti. Evarūpaɱ senāsanaɱ na sevitabbaɱ yathārūpañca kho bhante, senāsanaɱ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Evarūpaɱ senāsanaɱ sevitabbaɱ. Senāsanampa'haɱ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaɱ taɱ vuttaɱ bhagavatā idametaɱ paṭicca vuttaɱ. Yathārūpañca kho sāriputta, gāmaɱ sevato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti. Evarūpo gāmo sevitabbo. Gāmampa'haɱ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaɱ taɱ vuttaɱ bhagavatā idametaɱ paṭicca vuttaɱ. Yathārūpañca kho sāriputta, nigamaɱ sevato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti. Evarūpo nigamo sevitabbo. Nagarampa'haɱ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaɱ taɱ vuttaɱ bhagavatā idametaɱ paṭicca vuttaɱ. Evarūpaɱ nagaraɱ na sevitabbaɱ. Yathārūpañca kho bhante, nagaraɱ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Evarūpaɱ nagaraɱ sevitabbaɱ. Nagarampa'haɱ sāriputta,duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaɱ taɱ vuttaɱ bhagavatā idametaɱ paṭicca vuttaɱ. Evarūpo janapado sevitabbo. Yathārūpañca kho bhante, janapadaɱ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Evarūpo janapado sevitabbo. Janapadampahaɱ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaɱ taɱ vuttaɱ bhagavatā idametaɱ paṭicca vuttaɱ. 'Puggalampa'haɱ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti kho panetaɱ vuttaɱ mayā, kiñcetaɱ paṭicca vuttaɱ. Yathārūpaɱ sāriputta, puggalaɱ sevato akusalā dhammā abhivaḍḍhanti. Evarūpo puggalaɱ sevitabbo. Puggalampa'haɱ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaɱ taɱ vuttaɱ bhagavatā idametaɱ paṭicca vuttaɱ.

[BJT Page 192]

Imassa kho sāriputta, mayā saṅkhittena bhāsitassa vitthārena atthaɱ avibhattassa1 evaɱ vitthārena attho daṭṭhabbo.

Sabbe pi ce sāriputta, khattiyā imassa mayā saṅkhittena bhāsitassa evaɱ vitthārena atthaɱ ājāneyyuɱ sabbesānampa'ssa khattiyānaɱ dīgharattaɱ hitāya sukhāya. Sabbepi ce sāriputta, brāhmaṇā imassa mayā saṅkhittena bhāsitassa evaɱ vitthārena atthaɱ ājāneyyuɱ sabbesānampa'ssa brāhmaṇāṇaɱ dīgharattaɱ hitāya sukhāya. Sabbepi ce sāriputta, vessā imassa mayā saṅkhittena bhāsitassa evaɱ vitthārena atthaɱ ājāneyyuɱ sabbesānampa'ssa vessānaɱ dīgharattaɱ hitāya sukhāya. Sabbepi ce sāriputta, suddā imassa mayā saṅkhittena bhāsitassa evaɱ vitthārena atthaɱ ājāneyyuɱ. Sabbesānampa'ssa suddānaɱ dīgharattaɱ hitāya sukhāya sadevako pi ce sāriputta, loko samārako sabrahmako sassamaṇabrāhmaṇi pajā sadevamanussā imassa mayā saṅkhittena bhāsitassa evaɱ vitthārena atthaɱ ājāneyya. Sadevakassapissa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇīyā pajāya sadevamanussāya dīgharattaɱ hitāya sukhāyāti.
[page 061]
Idamavoca bhagavā attamano āyasmā sāriputto bhagavato bhāsitaɱ abhinandīti.

Sevitabbāsevitabbasuttaɱ catutthaɱ.

[BJT Page 194]

3.2.5

Bahudhātuka suttaɱ

Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhu āmantesi: bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuɱ bhagavā etadavoca:

Yāni kānici bhikkhave, bhayāni uppajjanti, sabbāni tāni bālato uppajjanti no paṇḍitato. Ye keci upaddavā uppajjanti, sabbe te bālato uppajjanti no paṇḍitato. Ye keci upasaggā uppajjanti. Sabbe te bālato uppajjanti no paṇḍitato. Seyyathāpi bhikkhave, naḷāgāro vā tiṇāgāro vā1 aggimukko2 kūṭāgārāpi dahati3 ullittāvalittāni nivātāni phussitaggaḷāni4 pihitavātapānāni. Evameva kho bhikkhave, yāni kānici bhayāni uppajjanti, sabbāni tāni bālato uppajjanti no paṇḍitato. Ye keci upasaggā uppajjanti, sabbe te bālato uppajjanti no paṇḍitato. Iti kho bhikkhave, sappaṭibhayo bālo appaṭibhayo paṇḍito. Saupaddavo bālo anupaddavo paṇḍito. Saupasaggo bālo anupasaggo paṇḍito. Natthi bhikkhave, paṇḍitato bhayaɱ. Natthi paṇḍitato upaddavo. Natthi paṇḍitato upasaggo. Tasmātiha bhikkhave, *evaɱ sikkhitabbaɱ: paṇḍitā bhavissāma vīmaɱsakāti5, evaɱ hi vo bhikkhave sikkhitabbanti.
[page 062]
Evaɱ vutte āyasmā ānando bhagavantaɱ etadavoca: kittāvatā nu kho bhante, paṇḍito bhikkhu vimaɱsakoti alaɱ vacanāyā'ti.

Yato kho ānanda, bhikkhu dhātukusalo ca hoti, āyatanakusalo ca hoti, paṭiccasamuppādakusalo ca hoti, ṭhānaṭhānakusalo ca hoti, ettāvatā kho ānanda, paṇḍito bhikkhu vimaɱsakoti alaɱ vacanāyāti.

Kittāvatā pana bhante, dhātukusalo bhikkhuti alaɱ vacanāyāti.

Aṭṭhārasa kho imā ānanda, dhātuyo: cakkhudhātu rūpadhātu cakkhuviññāṇadhātu, sotadhātu saddadhātu sotaviññāṇadhātu, ghānadhātu gandhadhātu ghānaviññāṇadhātu, jīvhādhātu rasadhātu jivhāviññāṇadhātu kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu manodhātu dhammadhātu manoviññāṇadhātuti. Imā kho ānanda, aṭṭhārasa dhātuyo yato jānāti passati, ettāvatāpi kho ānanda, dhātukusalo bhikkhūti alaɱ vacanāyāti.

-------------------------
1.Naḷāgārā vā tiṇagārā vā-sīmu,majasaɱ.
2.Aggi mutto-syā,majasaɱ. 4.Phusitaggaḷāni-sīmu, majasaɱ.
3.Ḍahati-sīmu, 5.Paṇḍitā bhavissāmāti-syā.
* Evaɱ sikkhitabbaɱ'iti potthakesu na dissati.

[BJT Page 196]

Siyā pana bhante, aññopi pariyāyo yathā dhātukusalo bhikkhūti alaɱ vacanāyāti.

Siyā ānanda, chayimā ānanda, dhātuyo: paṭhavīdhātu āpodhātu tejodhātu vāyodhotu ākāsadhātu viññāṇadhātu. Imā kho ānanda, cha dhātuyo yato jānāti passati. Ettāvatāpi kho ānanda dhātukusalo bhikkhūti alaɱ vacanāyāti.

Siyā pana bhante, aññopi pariyāyo yathā dhātukusalo bhikkhūti alaɱ vacanāyāti.

Siyā ānanda, chayimā ānanda, dhātuyo: sukhadhātu dukkhadhātu somanassadhātu domanassadhātu upekkhādhātu avijjādhātu. Imā kho ānanda, cha dhātuyo yato jānāti passati. Ettāvatāpi kho ānanda, dhātukusalo bhikkhūti alaɱ vacanāyāti.

Siyā pana bhante, aññopi pariyāyo yathā dhātukusalo bhikkhūti alaɱ vacanāyāti.

Siyā ānanda, chayimā ānanda, dhātuyo: kāmadhātu nekkhammadhātu vyāpādadhātu avyāpādadhātu [page 063] vihiɱsādhātu avihiɱsādhātu1 imā kho ānanda, cha dhātuyo yato jānāti passati. Ettāvatāpi kho ānanda, dhātukusalo bhikkhūti alaɱ vacanāyāti.

Siyā pana bhante, aññopi pariyāyo yathā dhātukusalo bhikkhūti alaɱ vacanāyāti.

Siyā ānanda, tisso imā ānanda, dhātuyo: kāmadhātu rūpadhātu arūpadhātu. Imā kho ānanda, tisso dhātuyo yato jānāti passati. Ettāvatāpi kho ānanda, dhātukusalo bhikkhūti alaɱ vacanāyāti.

Siyā pana bhante, aññopi pariyāyo yathā dhātukusalo bhikkhūti alaɱ vacanāyāti.

Siyā ānanda, dve imā ānanda, dhātuyo: saṅkhatā ca dhātu asaṅkhatā ca dhātu. Imā kho ānanda, dve dhātuyo yato jānāti passati. Ettāvatāpi kho ānanda, dhātukusalo bhikkhūti alaɱ vacanāyāti.

Kittāvatā pana bhante, āyatanakusalo bhikkhūti alaɱ vacanāyāti.

Cha kho panimāni ānanda, ajjhattikabāhirāni āyatanāni: cakkhuɱ ceva2 rūpā ca3, sotañca saddā ca4, ghānañca gandhā ca5, jivhā ca rasā ca, kāyo ca phoṭṭhabbā ca6, mano ca dhammā ca. Imāni kho ānanda, cha ajjhattikabāhirāni āyatanāni yato jānāti passati. Ettāvatā kho ānanda, āyatanakusalo bhikkhūti alaɱ vacanāyāti.

-------------------------
1.Vihesādhātu avihesādhātu-[PTS.]
2.Cakkhu ceva-sīmu, majasaɱ, syā. 3.Rūpañca-[PTS.]
4.Saddo ca-[PTS. 5.]Gandho ca-[PTS.]
6.Phoṭṭhabbo ca-[PTS.]

[BJT Page 198]

Kittāvatā pana bhante, paṭiccasamuppādakusalo bhikkhūti alaɱ vacanāyāti.

Idhānanda, bhikkhū evaɱ pajānāti: imasmiɱ sati idaɱ hoti. Imassuppādā idaɱ uppajjati. Imasmiɱ asati idaɱ na hoti. Imassa nirodhā idhaɱ nirujjhati, yadidaɱ avijjā paccayā saṅkhārā, saṅkhārapaccayā viññāṇaɱ, viññāṇapaccayā nāmarūpaɱ, nāmarūpapaccayā saḷāyatanaɱ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaɱ, upādānapaccayā [page 064] bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāsāyā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjayattheva asesavirāganirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ettāvatā kho ānanda, paṭiccasamuppādakusalo bhikkhūti alaɱ vacanāyāti.

Kittāvatā pana bhante, ṭhānaṭhānakusalo bhikkhūti alaɱ vacanāyāti.

Idhānanda, bhikkhū: 'aṭṭhānametaɱ anavakāso, yaɱ diṭṭhisampanno puggalo kañci saṅkhāraɱ niccato upagaccheyya, netaɱ ṭhānaɱ vijjatī'ti pajānāti. 'Ṭhānaɱ ca kho etaɱ vijjati yaɱ puthujjano kañci saṅkhāraɱ niccato upagaccheyya, ṭhānametaɱ vijjatī'ti pajānāti.

'Aṭṭhānametaɱ anavakāso yaɱ diṭṭhisampanno puggalo kañci saṅkhāraɱ sukhato upagaccheyya, netaɱ ṭhānaɱ vijjati yaɱ puthujjano kañci saṅkhāraɱ sukhato upagaccheyya, ṭhānametaɱ vijjatī'ti pajānāti.

'Aṭṭhānametaɱ anavakāso yaɱ diṭṭhisampanno puggalo kañci dhammaɱ attato sukhato upagaccheyya, netaɱ ṭhānaɱ vijjati yaɱ puthujjano kañci dhammaɱ attato upagaccheyya, ṭhānametaɱ vijjatī'ti pajānāti.

'Aṭṭhānametaɱ anavakāso yaɱ diṭṭhisampanno puggalo mātaraɱ jīvitā voropeyya, netaɱ ṭhānaɱ vijjatī'ti pajānāti. 'Ṭhānaɱ ca kho etaɱ vijjati yaɱ puthujjano mātaraɱ jīvitā voropeyya, ṭhānametaɱ vijjatī'ti pajānāti.

[BJT Page 200]

'Aṭṭhānametaɱ anavakāso, [page 065] yaɱ diṭṭhisampanno puggalo pitaraɱ jīvitā voropeyya, netaɱ ṭhānaɱ vijjatī'ti pajānāti. Ṭhānañca kho etaɱ vijjati: yaɱ puthujjano pitaraɱ jīvitā voropeyya, ṭhānametaɱ vijjatī'ti pajānāti.

'Aṭṭhānametaɱ anavakāso yaɱ diṭṭhisampanno puggalo arahantaɱ jīvitā voropeyya, netaɱ ṭhānaɱ vijjatī'ti pajānāti. Ṭhānañca kho etaɱ vijjati: yaɱ puthujjano arahantaɱ jīvitā voropeyya, ṭhānametaɱ vijjatī'ti pajānāti.

'Aṭṭhānametaɱ anavakāso: yaɱ diṭṭhisampanno puggalo duṭṭhacitto tathāgatassa lohitaɱ uppādeyya, netaɱ ṭhānaɱ vijjatī'ti pajānāti. Ṭhānañca kho etaɱ vijjati: yaɱ puthujjano duṭṭhacitto tathāgatassa lohitaɱ uppādeyya, ṭhānametaɱ vijjatī'ti pajānāti.

'Aṭṭhānametaɱ anavakāso: yaɱ diṭṭhisampanno puggalo saṅghaɱ bhindeyya, netaɱ ṭhānaɱ vijjatī'ti pajānāti. 'Ṭhānaɱ ca kho etaɱ vijjati: yaɱ puthujjano saṅghaɱ bhindeyya, ṭhānametaɱ vijjatī'ti pajānāti.

'Aṭṭhānametaɱ anavakāso: yaɱ diṭṭhisampanno puggalo aññaɱ satthāraɱ uddiseyya, netaɱ ṭhānaɱ vijjatī'ti pajānāti. 'Ṭhānaɱ ca kho etaɱ vijjati: yaɱ puthujjano aññaɱ satthāraɱ uddiseyya, ṭhānametaɱ vijjatī'ti pajānāti.

'Aṭṭhānametaɱ anavakāso: yaɱ ekissā lokadhātuyā dve arahanto sammāsambuddho apubbaɱ acarimaɱ uppajjeyyuɱ, netaɱ ṭhānaɱ vijjatī'ti pajānāti. Ṭhānaɱ ca kho etaɱ vijjati: yaɱ ekissā lokadhātuyā eko arahaɱ sammāsambuddho uppajjeyya, ṭhānametaɱ vijjatī'ti pajānāti.

'Aṭṭhānametaɱ anavakāso: yaɱ ekissā lokadhātuyā dve rājāno cakkavattino apubbaɱ acarimaɱ uppajjeyyuɱ, netaɱ ṭhānaɱ vijjatī'ti pajānāti. Ṭhānaɱ ca kho etaɱ vijjati: yaɱ ekissā lokadhātuyā eko rājā cakkavattī uppajjeyya, ṭhānametaɱ vijjatī'ti pajānāti.

'Aṭṭhānametaɱ anavakāso: yaɱ itthī arahaɱ assa sammāsambuddho, netaɱ ṭhānaɱ vijjatī'ti pajānāti. Ṭhānañca kho etaɱ vijjati: yaɱ puriso arahaɱ assa sammāsambuddho, ṭhānametaɱ vijjatī'ti pajānāti.

'Aṭṭhānametaɱ anavakāso: yaɱ itthī rājā assa cakkavattī, netaɱ ṭhānaɱ vijjatī'ti pajānāti. 'Ṭhānañca kho etaɱ vijjati: yaɱ puriso rājā assa cakkavattī, ṭhānametaɱ vijjatī'ti pajānāti.

'Aṭṭhānametaɱ anavakāso: yaɱ itthī sakkattaɱ [page 066] kareyya1, netaɱ ṭhānaɱ vijjatī'ti pajānāti. Ṭhānañca kho etaɱ vijjati: yaɱ puriso sakkattaɱ kareyya, ṭhānametaɱ vijjatī'ti pajānāti.

-------------------------
1.Kāreyya-syā.

[BJT Page 202]

'Aṭṭhānametaɱ anavakāso: yaɱ itthī mārattaɱ kareyya, netaɱ ṭhānaɱ vijjatī'ti pajānāti. Ṭhānañca kho etaɱ vijjati: yaɱ puriso mārattaɱ kareyya, ṭhānametaɱ vijjatī'ti pajānāti.

Aṭṭhānametaɱ anavakāso: yaɱ itthī brahmattaɱ kareyya, netaɱ ṭhānaɱ vijjatī'ti
Pajānāti. 'Ṭhānañca kho etaɱ vijjati: yaɱ puriso brahmattaɱ kareyya,ṭhānametaɱ vijjatī'ti pajānāti.

Aṭṭhānametaɱ anavakāso: yaɱ kāyaduccaritassa iṭṭho kanto manāpo vipāko nibbatteyya, netaɱ ṭhānaɱ vijjatī'ti pajānāti. Ṭhānañca kho etaɱ vijjati: yaɱ kāyaduccaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, ṭhānametaɱ
Vijjatī'ti pajānāti.

'Aṭṭhānametaɱ anavakāso: yaɱ vacīduccaritassa iṭṭho kanto manāpo vipāko nibbatteyya, netaɱ ṭhānaɱ vijjatī'ti pajānāti. Ṭhānañca kho etaɱ vijjati: yaɱ vacīduccaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, ṭhānametaɱ vijjatī'ti pajānāti. Aṭṭhānametaɱ anavakāso yaɱ manoduccaritassa iṭṭho kanto manāpo vipāko nibbatteyya, netaɱ ṭhānaɱ vijjatī'ti pajānāti. 'Ṭhānañca kho etaɱ vijjati: yaɱ manoduccaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, ṭhānametaɱ vijjatī'ti pajānāti.
Aṭṭhānametaɱ anavakāso: yaɱ kāyasucaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, netaɱ ṭhānaɱ vijjatī'ti pajānāti. 'Ṭhānañca kho etaɱ vijjati: yaɱ kāyasucaritassa iṭṭho kanto manāpo vipāko nibbatteyya, ṭhānametaɱ vijjatī'ti pajānāti.

'Aṭṭhānametaɱ anavakāso, yaɱ vacīsucaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, netaɱ ṭhānaɱ vijjatī'ti pajānāti.Ṭhānañca kho etaɱ vijjati: yaɱ vacīsucaritassa iṭṭho kanto manāpo vipāko nibbatteyya, ṭhānametaɱ vijjatī'ti pajānāti.Yaɱ manosucaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, netaɱ ṭhānaɱ vijjatī'ti pajānāti. Ṭhānañca kho etaɱ vijjati: yaɱ manosucaritassa iṭṭho kanto manāpo vipāko nibbatteyya, ṭhānametaɱ vijjatī'ti pajānāti.

Aṭṭhānametaɱ anavakāso: yaɱ kāyaduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ uppajjeyya, netaɱ ṭhānaɱ vijjatī'ti pajānāti. Ṭhānañca kho etaɱ vijjati: yaɱ kāyaduccaritasamaṅgī [page 067] tannidānā tappaccayā kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppajjeyya, ṭhānametaɱ vijjatī'ti pajānāti.
Aṭṭhānametaɱ anavakāso: yaɱ vacīduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ uppajjeyya, yaɱ manoduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ uppajjeyya, netaɱ ṭhānaɱ vijjatī'ti pajānāti. 'Ṭhānañca kho etaɱ vijjati: yaɱ mano duccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppajjeyya, ṭhānametaɱ vijjatī'ti pajānāti.

Aṭṭhānametaɱ anavakāso: yaɱ kāyasucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppajjeyya, netaɱ ṭhānaɱ vijjatī'ti pajānāti. 'Ṭhānañca kho etaɱ vijjati: yaɱ kāyasucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ uppajjeyya, ṭhānametaɱ vijjatī'ti pajānāti.

[BJT Page 204]

Aṭṭhānametaɱ anavakāso, yaɱ vacīsucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppajjeyya, netaɱ ṭhānaɱ vijjatī'ti pajānāti. Ṭhānañca kho etaɱ vijjati: yaɱ vacīsucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ uppajjayya,ṭhānametaɱ vijjatī'ti pajānāti. Aṭṭhānametaɱ anavakāso yaɱ mano sucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppajjeyya, netaɱ ṭhānaɱ vijjatī'ti pajānāti. Ṭhānañca kho etaɱ vijjati: yaɱ manosucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ uppajjeyya, ṭhānametaɱ vijjatī'ti pajānāti. Ettāvatā kho ānanda, ṭhānāṭhānakusalo bhikkhūti alaɱ vacanāyāti.

Evaɱ vutte āyasmā ānando bhagavantaɱ etadavoca: acchariyaɱ bhante, abbhutaɱ bhante, ko namo ayaɱ bhante, dhammapariyāyoti.

Tasmātiha tvaɱ ānanda, imaɱ dhammapariyāyaɱ bahudhātukotipi naɱ dhārehi, catuparivaṭṭotipi naɱ dhārehi dhammādāsotipi naɱ dhārehi, amatadundubhītipi naɱ dhārehi, anuttaro saṅgāmavijayotipi naɱ dhārehīti.

Idamavoca bhagavā. Attamano āyasmā ānando bhagavato bhāsitaɱ abhinandīti.
[page 068]
Bahudhātukasuttaɱ pañcamaɱ.

[BJT Page 206]

3.2.6

Isigili suttaɱ

Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā rājagahe viharati isigilismiɱ pabbate. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti, bhadanteti te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca:

Passatha no tumhe bhikkhave, etaɱ vebhāraɱ pabbatanti.

Evaɱ bhante.

Etassapi kho bhikkhave, vebhārassa pabbatassa aññāva samaññā ahosi aññā paññatti, passatha no tumhe bhikkhave, etaɱ paṇḍavaɱ pabbatanti.

Evaɱ bhante.

Etassapi kho bhikkhave, paṇḍavassa pabbatassa aññāva samaññā ahosi aññā paññatti. Passatha no tumhe bhikkhave, etaɱ vepullaɱ pabbatanti.

Evaɱ bhante.

Etassapi kho bhikkhave, vepullassa pabbatassa aññāva samaññā ahosi aññā paññatti. Passatha no tumhe bhikkhave, etaɱ gijjhakūṭaɱ pabbatanti.

Evaɱ bhante.

Etassapi kho bhikkhave, gijjhakūṭassa pabbatassa aññāva samaññā ahosi aññā paññatti. Passatha no tumhe bhikkhave, imaɱ isagiliɱ pabbatanti.

Evaɱ bhante.

Imassa kho bhikkhave, isigilissa pabbatassa esāva samaññā ahosi esā paññatti.

Bhūtapubbaɱ bhikkhave, pañca paccekabuddhasatāni imasmiɱ isigilismiɱ pabbate ciranivāsino ahesuɱ. Te imaɱ pabbataɱ pavisantā dissanti, paviṭṭhā na dissanti. Tamena1 manussā disvā evamāhaɱsu: 'ayaɱ pabbato ime isī gilatī'ti isigili isigilītveva samaññā udapādi. Ācikkhissāmi bhikkhave, paccekabuddhānaɱ nāmāni. Kittayissāmi bhikkhave, paccekabuddhānaɱ nāmāni. Desissāmi [page 069] bhikkhave, paccekabuddhānaɱ nāmāni. Taɱ suṇātha, sādhukaɱ manasi karotha, bhāsissāmīti.

-------------------------
1.Tamenaɱ-sīmu,majasaɱ.

[BJT Page 208]

Evaɱ bhanteti kho te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca:

Ariṭṭho nāma bhikkhave, paccekasambuddho1 imasmiɱ isigilismiɱ pabbate ciranivāsī ahosi. Upariṭṭho nāma bhikkhave, paccekasambuddho imasmiɱ isigilismiɱ pabbate ciranivāsī ahosi. Tagarasikhī nāma bhikkhave, paccekasambuddho imasmiɱ isigilismiɱ pabbate cīranivāsī ahosi. Yasassī nāma bhikkhave, paccekasambuddho imasmiɱ isigilismiɱ pabbate ciranivāsī ahosi. Sudassano nāma bhikkhave, paccekasambuddho imasmiɱ isigilismiɱ pabbate ciranivāsī ahosi. Piyadassī nāma bhikkhave, paccekasambuddho imasmiɱ isigilismiɱ pabbate ciranivāsī ahosi. Gandhāro nāma bhikkhave, paccekasambuddho imasmiɱ isigilismiɱ pabbate ciranivāsī ahosi. Piṇḍolo nāma bhikkhave, paccekasambuddho imasmiɱ isigilismiɱ pabbate ciranivāsī ahosi. Upāsabho nāma bhikkhave, paccekasambuddho, imasmiɱ isigilismiɱ pabbate ciranivāsī ahosi. Nīto nāma bhikkhave, paccekasambuddho imasmiɱ isigilismiɱ pabbate ciranivāsī ahosi. Tatho nāma bhikkhave, paccekasambuddho imasmiɱ isigilismiɱ pabbate ciranivāsī ahosi. Sutavā nāma bhikkhave, paccekasambuddho imasmiɱ isigilismiɱ pabbate ciranivāsī ahosi. Bhāvitatto nāma bhikkhave, paccekasambuddho imasmiɱ isigilismiɱ pabbate ciranivāsī ahosīti.

Ye sattasārā anighā nirāsā
Paccekamevajjhagamuɱ subodhiɱ2,
Tesaɱ visallānaɱ naruttamānaɱ
Nāmāni me kittayato suṇātha.

Ariṭṭho upariṭṭho tagarasikhī yasassī
Sudassano piyadassī ca buddho3,
Gandhāro piṇḍolo upāsabho ca
Nīto tatho sutavā bhāvitatto.
[page 070]
Sumbho subho methulo4 aṭṭhamo ca
Athassumegho anīgho sudāṭho,
Paccekabuddhā bhavanettikhīṇā
Hiṅgu ca hiṅgo ca mahānubhāvā.

Dve jālino munino aṭṭhako ca
Atha kosalo5 buddho atho subāhu,
Upanemiso nemiso santacitto
Sacco tatho virajo paṇḍito ca.

--------------------------
1.Paccekabuddho-[PTS. 2.]Gamaɱsu bodhiɱ-sīmu,majasaɱ
3.Sambuddho-majasaɱ,sīmu. 4.Matulo-majasaɱ,
5.Kosallo-majasaɱ.

[BJT Page 210]

Kālupakālā vijito jito ca
Aṅgo ca paṅgo ca gutijjito1 ca,
Passī jahī upadhiɱ2 dukkhamūlaɱ
Aparājito mārabalaɱ ajesi.

Satthā pavattā sarabhaṅgo lomahaɱso
Uccaṅgamāyo asito anāsavo,
Manomayo mānacchido ca bandhumā
Tadādhimutto vimalo ca ketumā.

Ketumbarāgo ca mātaṅgo ariyo
Athaccuto accutagāmabyāmako,
Sumaṅgalo dabbilo suppatiṭṭhito3
Asayho khemabhirato ca sorato.

Dūrannayo saṅgho athopi uccayo4
Aparo munī5 sayho anomanikkamo,
Ānandanando6 upanando dvādasa
Bhāradvājo7 antimadehadhārī.

Bodhi mahānāmo athopi uttaro
Kesī sikhī sundaro bhāradvājo8
Tissūpatissā bhavabandhanacchidā
Upasīdarī9 taṇhacchido ca sīdarī10.

Buddho ahū maṅgalo vītarāgo
Usabhacchidā jāliniɱ dukkhamūlaɱ,
Santaɱ padaɱ ajjhagamūpanīto11.
Uposatho sundaro saccanāmo.

Jeto jayanto padumo uppalo ca
Padumuttaro rakkhito pabbato [page 071] ca,
Mānatthaddho sobhito vītarāgo
Kaṇho ca buddho suvimuttacitto.

Ete ca aññe ca mahānubhāvā
Paccekabuddhā bhavanettīkhīṇā.
Te sabbasaṅgātigate12 mahesī
Parinibbute vandatha appameyye'ti.

Isigilisuttaɱ jaṭṭhaɱ

---------------------------
1.Guttilito-sīmu. Guttijito-majasaɱ. Guticchito-syā.
2.Passi jahi upadhi-majasaɱ. 3.Supatiṭṭhito-sīmu,majasaɱthasyā,[PTS.]
4.Ujjayo-[PTS.]
5.Muni-syā,majasaɱ.
6.Ānando nando-majasaɱ.
7.Bhāradvājā-[PTS.]
8.Dvārabhājo-majasaɱ.
9.Upasikhi-majasaɱ.
10.Sikharī-majasaɱ.
11.Ajjhagamopanīto-majasaɱ.
12.Sabbasaṅgādhigate-syā.

[BJT Page 212]

3.2.7

Mahācattārīsaka suttaɱ

Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhu bhagavato paccassosuɱ, bhagavā etadavoca:

Ariyaɱ vo bhikkhave, sammāsamādhiɱ desissāmi saupanisaɱ saparikkhāraɱ. Taɱ suṇātha, sādhukaɱ manasi karotha, bhāsissāmīti.

Evaɱ bhanteti kho te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca:

Katamo ca bhikkhave, ariyo sammāsamādhi saupaniso saparikkhāro, seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati. Yā kho bhikkhave, imehi sattaha'ṅgehi1 cittassa ekaggatā parikkhatā ayaɱ vuccati bhikkhave, ariyo sammāsamādhi saupaniso itipi, saparikkhāro itipi.

Tatra bhikkhave, sammādiṭṭhi pubbaṅgamā hoti. Kathañca bhikkhave, sammādiṭṭhi pubbaṅgamā hoti: micchādiṭṭhiɱ micchādiṭṭhīti pajānāti. Sammādiṭṭhiɱ sammādiṭṭhīti pajānāti. Sāssa hoti sammādiṭṭhi.

Katamā ca bhikkhave, micchādiṭṭhi: natthi dinnaɱ, natthi yiṭṭhaɱ, natthi hutaɱ, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko, natthi ayaɱ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, [page 072] natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā, ye imaɱ ca lokaɱ paraɱ ca lokaɱ sayaɱ abhiññā sacchikatvā pavedentīti. Ayaɱ bhikkhave, micchādiṭṭhi.

Katamā ca bhikkhave, sammādiṭṭhi: sammādiṭṭhimpahaɱ2 bhikkhave, dvayaɱ3 vadāmi: atthi bhikkhave, sammādiṭṭhi sāsavā puññābhāgiyā upadhivepakkā atthi bhikkhave, sammādiṭṭhi ariyā anāsavā lokuttarā maggaṅgā.

Katamā ca bhikkhave, sammādiṭṭhi sāsavā puññabhāgiyā upadhivepakkā: atthi dinnaɱ, atthi yiṭṭhaɱ, atthi hutaɱ, atthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko, atthi ayaɱ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā, ye imaɱ ca lokaɱ paraɱ ca lokaɱ sayaɱ abhiññā sacchikatvā pavedentīti. Ayaɱ bhikkhave, sammādiṭṭhi sāsavā puññabhāgiyā upadhivepakkā.

--------------------------
1.Sattaṅgehi-[PTS.]
2.Sammādiṭṭhimpāhaɱ-sīmu.
3.Dvāyaɱ-majasaɱ.

[BJT Page 214]

Katamā ca bhikkhave, sammādiṭṭhi ariyā anāsavā lokuttarā maggaṅgā: yā kho bhikkhave, ariyacittassa anāsavacittassa ariyamaggasamaṅgino ariyamaggaɱ bhāvayato paññā paññindriyaɱ paññābalaɱ dhammavicayasambojjhaṅgo sammādiṭṭhi maggaṅgaɱ1 ayaɱ vuccati bhikkhave, sammādiṭṭhi ariyā anāsavā lokuttarā maggaṅgā. So2 micchādiṭṭhiyā pahānāya vāyamati sammādiṭṭhiyā upasampadāya. Svāssa3 hoti sammāvāyāmo. So sato micchādiṭṭhiɱ pajahati. Sato sammādiṭṭhiɱ upasampajja viharati. Sāssa hoti sammāsati. Itissime4 tayo dhammā sammādiṭṭhiɱ anuparidhāvanti anuparivattanti. Seyyathīdaɱ: sammādiṭṭhi sammāvāyāmo sammāsati.

Tatra bhikkhave, sammādiṭṭhi pubbaṅgamā hoti. Kathañca bhikkhave sammādiṭṭhi pubbaṅgamā hoti: micchāsaṅkappaɱ micchāsaṅkappoti pajānāti sammāsaṅkappaɱ sammāsaṅkappoti pajānāti. Sāssa [page 073] hoti sammādiṭṭhi.

Katamo ca bhikkhave, micchāsaṅkappo, vyāpādasaṅkappo, vihiɱsāsaṅkappo. Ayaɱ bhikkhave, micchāsaṅkappo.

Katamo ca bhikkhave, sammāsaṅkappo: sammāsaṅkappampa'haɱ5 bhikkhave, dvayaɱ6 vadāmi. Atthi bhikkhave, sammāsaṅkappo sāsavo puññabhāgiyo upadhivepakko, atthi bhikkhave, sammāsaṅkappo ariyo anāsavo lokuttaro maggaṅgo.

Katamo ca bhikkhave, sammāsaṅkappo sāsavo puññabhāgiyo upadhivepakko: nekkhammasaṅkappo avyāpādasaṅkappo avihiɱsā saṅkappo ayaɱ bhikkhave, sammāsaṅkappo sāsavo puññabhāgiyo upadhivepakko.

Katamo ca bhikkhave, sammāsaṅkappo ariyo anāsavo lokuttaro maggaṅgo: yo kho bhikkhave, ariyacittassa anāsavacittassa ariyamaggasamaṅgino ariyamaggaɱ bhāvayato takko vitakko saṅkappo appaṇā vyappaṇā cetaso abhiniropanā vacīsaṅkhāro. Ayaɱ bhikkhave, sammāsaṅkappo ariyo anāsavo lokuttaro maggaṅgo. So micchāsaṅkappassa pahānāya vāyamati sammāsaṅkappassa upasampadāya. Svāssa3 hoti sammāvāyāmo. So sato micchāsaṅkappaɱ pajahati. Sato sammāsaṅkappaɱ upasampajja viharati. Sā'ssa hoti sammāsati. Itissi'me4 tayo dhammā sammāsaṅkappaɱ anuparidhāvanti. Anuparivattanti. Seyyathīdaɱ: sammādiṭṭhi sammāvāyāmo sammāsati.

Tatra bhikkhave, sammādiṭṭhi pubbaṅgamā hoti kathañca bhikkhave, sammādiṭṭhi pubbaṅgamā hoti: micchāvācaɱ micchāvācāti pajānāti. Sammāvācaɱ sammāvācāti pajānāti. Sā'ssa hoti sammādiṭṭhi.

-------------------------
1.Maggaṅgā-sīmu,[PTS. 5.]Sammāsaṅkappampāhaɱ-sīmu.
2.Yo-[PTS. 6.]Dvāyaɱ-majasaɱ
3.Sāssa-sīmu. 7.Sāssa-sīmu,[PTS.]
4.Itiyime-majasaɱ.
Itime-sīmu.

[BJT Page 216]

Katamā ca bhikkhave, micchāvācā: musāvādo pisunāvācā pharusāvācā samphappalāpo. Ayaɱ bhikkhave micchāvācā.

Katamā ca bhikkhave sammāvācā: sammāvācampa'haɱ bhikkhave, dvayaɱ vadāmi. Atthi bhikkhave, sammāvācā sāsavā puññabhāgiyā upadhivepakkā, atthi [page 074] bhikkhave, sammāvācā ariyā anāsavā lokuttarā maggaṅgā.

Katamā ca bhikkhave, sammāvācā sāsavā puññabhāgiyā upadhivepakkā: musāvādā veramaṇī, pisunāya vācāya veramaṇī. Pharusāya vācāya veramaṇī, samphappalāpā veramaṇī. Ayaɱ bhikkhave, sammāvācā sāsavā puññabhāgiyā upadhivepakkā.

Katamā ca bhikkhave, sammāvācā ariyā anāsavā lokuttarā maggaṅgā: yā kho bhikkhave, ariyacittassa anāsavacittassa ariyamaggasamaṅgīno ariyamaggaɱ bhāvayato catuhipi vacīduccaritehi ārati virati paṭivirati veramaṇī. Ayaɱ bhikkhave, sammāvācā ariyā anāsavā lokuttarā maggaṅgā. So micchāvācāya pahānāya vāyamatī, sammā vācāya upasampadāya. Svāssa1 hoti sammāvāyāmo. So sato micchāvācaɱ pajahati. Sato sammāvācaɱ upasammajja viharati. Sāssa hoti sammāsati. Itissime2 tayo dhammā sammāvācaɱ anuparidhāvanti anuparivattanti. Seyyathīdaɱ: sammādiṭṭhi, sammāvāyāmo, sammāsati.

Tatra bhikkhave, sammādiṭṭhi pubbaṅgamā hoti. Kathañca bhikkhave, sammādiṭṭhi pubbaṅgamā hoti: micchākammantaɱ micchākammantoti pajānāti sammākammantaɱ sammākammantoti pajānāti. Sāssa hoti sammādiṭṭhi.

Katamo ca bhikkhave, micchākammanto: pāṇātipāto, adinnādānaɱ, kāmesu micchācāro. Ayaɱ bhikkhave, micchākammanto.

Katamo ca bhikkhave, sammākammanto: sammākammantampahaɱ bhikkhave, dvayaɱ vadāmi. Atthi bhikkhave, sammākammanto sāsavo puññabhāgiyo upadhivepakko. Atthi bhikkhave sammākammanto ariyo anāsavo lokuttaro maggaṅgo.

Katamo ca bhikkhave, sammākammanto sāsavo puññabhāgiyo upadhivepakko: pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī. Ayaɱ bhikkhave, sammākammanto sāsavo puññabhāgiyo upadhivepakko.

Katamo ca bhikkhave, sammākammanto ariyo anāsavo lokuttaro maggaṅgo: yā kho bhikkhave, ariyacittassa anāsavacittassa ariyamaggasamaṅgīno ariyamaggaɱ bhāvayato tīhipi kāyaduccaritehi ārati virati paṭivirati veramaṇī. Ayaɱ bhikkhave, sammākammanto [page 075] ariyo anāsavo lokuttaro maggaṅgo. So micchākammantassa pahānāya vāyamati, sammākammantassa upasampadāya. Svā'ssa hoti sammāvāyāmo. So sato micchākammantaɱ pajahati. Sato sammākammantaɱ upasampajja viharati. Sā'ssa hoti sammāsati. Iti'ssi me1 tayo dhammā sammākammantaɱ anuparidhāvanti anuparivattanti. Seyyathīdaɱ: sammādiṭṭhi, sammāvāyāmo sammāsati.

-------------------------
1.Sāssa-sīmu.
2.Itiyime-majasaɱ.

[BJT Page 218]

Tatra bhikkhave, sammādiṭṭhi pubbaṅgamā hoti. Kathañca bhikkhave, sammādiṭṭhi pubbaṅgamā hoti: micchāājīvaɱ micchāājīvoti pajānāti. Sammāājīvaɱ sammāājīvoti pajānāti. Sāssa hoti sammādiṭṭhi.

Katamo ca bhikkhave, micchāājīvo: kuhanā lapanā nemittikatā nippesikatā lābhena lābhaɱ nijigiɱsanātā1 ayaɱ bhikkhave, micchāājīvo.

Katamo ca bhikkhave, sammāājīvo: sammāājīvampahaɱ bhikkhave, dvayaɱ vadāmi. Atthi bhikkhave, sammāājīvo sāsavo puññabhāgiyo upadhivepakko, atthi bhikkhave, sammāājīvo ariyo anāsavo lokuttaro maggaṅgo.

Katamo ca bhikkhave, sammāājīvo sāsavo puññabhāgiyo upadhivepakko: idha bhikkhave, ariyasāvako micchāājīvaɱ pahāya sammā ājīvena jīvakaɱ kappeti. Ayaɱ bhikkhave, sammā ājīvo sāsavo puññabhāgiyo upadhivepakko.

Katamo ca bhikkhave, sammā ājīvo ariyo anāsavo lokuttaro maggaṅgo: yā kho bhikkhave, ariyacittassa anāsavacittassa ariyamaggasamaṅgino ariyamaggaɱ bhāvayato micchāājīvā ārati virati paṭivirati veramaṇī. Ayaɱ bhikkhave, sammāājīvo ariyo anāsavo lokuttaro maggaṅgo. So micchāajīvassa pahānāya vāyamati. Sammā ājīvassa upasampadāya. Svāssa2 hoti sammāvāyāmo. So sato micchāājīvaɱ pajahati. Sato sammāājīvaɱ upasampajja viharati . Sā'ssa hoti sammāsati. Tassime tayo dhammā sammāājīvaɱ anuparidhāvanti anuparivattanti. Seyyathīdaɱ: sammādiṭṭhi, sammāvāyāmo, sammāsati.

Tatra bhikkhave, sammādiṭṭhi pubbaṅgamā hoti. Kathañca bhikkhave, sammādiṭṭhi pubbaṅgamā hoti: [page 076] sammādiṭṭhissa bhikkhave, sammāsaṅkappo pahoti sammāsaṅkappassa sammāvācā pahoti. Sammāvācassa sammākammanto pahoti. Sammākammantassa sammāājīvo pahoti. Sammāājīvassa sammāvāyāmo pahoti. Sammāvāyamassa sammāsati pahoti. Sammāsatissa sammāsamādhi pahoti. Sammāsamādhissa sammāñāṇaɱ pahoti. Sammāñāṇassa sammāvimutti pahoti. Iti kho bhikkhave, aṭṭhaṅgasamannāgato sekho3 dasaṅgasamannāgato arahā hoti.

Tatra bhikkhave, sammādiṭṭhi pubbaṅgamā hoti. Kathañca bhikkhave, sammādiṭṭhi pubbaṅgamā hoti. Sammādiṭṭhissa bhikkhave,micchādiṭṭhi nijjiṇṇā hoti. Ye ca micchādiṭṭhipaccayā aneka pāpakā akusalā dhammā sambhavanti. Te cassa nijjiṇṇā honti. Sammādiṭṭhipaccayā ca aneke kusalā dhammā bhāvanā pārīpūriɱ gacchanti.

Sammāsaṅkappassa bhikkhave, micchāsaṅkappo nijjiṇṇo hoti, ye ca micchāsaṅkappapaccayā aneke pāpakā akusalā dhammā sambhavanti. Te cassa nijjiṇṇā honti. Sammāsaṅkappapaccayā ca aneke kusalā dhammā bhāvanā pāripūriɱ gacchanti.

-------------------------
1.Nijigisanatā-majasaɱ. 2.Sossa-sīmu,[PTS.]
3.Sekkho-majasaɱ.
Sekho paṭipado-[PTS.]

[BJT Page 220]

Sammāvācassa bhikkhave, micchāvācā nijjiṇṇā hoti. Ye ca micchāvācāpaccayā aneke [page 077] pāpakā akusalā dhammā sambhavanti te cassa nijjiṇṇā honti. Sammāvācāpaccayā ca aneke kusalā dhammā bhāvanā pāripūriɱ gacchanti.

Sammākammantassa bhikkhave, micchākammanto nijjiṇṇo hoti. Ye ca micchākammantapaccayā aneke pāpakā akusalā dhammā sambhavanti. Te cassa nijjiṇṇā honti. Sammākammantapaccayā ca aneke kusalā dhammā bhāvanā pāripūriɱ gacchanti.

Sammāājīvassa bhikkhave, micchāājīvo nijjiṇṇo hoti. Ye ca micchāājīvapaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa nijjiṇṇā honti. Sammāājīvapaccayā ca aneke kusalā dhammā bhāvanā pāripūriɱ gacchanti.

Sammāvāyāmassa bhikkhave, micchāvāyāmo nijjiṇṇo hoti. Ye ca micchāvāyāmapaccayā aneke pāpakā akusalā dhammā sambhavanti. Te cassa nijjiṇṇā honti. Sammāvāyāmapaccayā ca aneke kusalā dhammā bhāvanā pārīpūriɱ gacchanti.

Sammāsatissa bhikkhave, micchāsati nijjiṇṇā hoti. Ye ca micchāsatipaccayā aneke pāpakā akusalā dhammā sambhavanti; te cassa nijjiṇṇā honti. Sammāsatipaccayā ca aneke kusalā dhammā bhāvanā pāripūriɱ gacchanti.

Sammāsamādhissa bhikkhave, micchāsamādhi nijjiṇṇo hoti. Ye ca micchāsamādhipaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa nijjiṇṇā honti. Sammāsamādhipaccayā ca aneke kusalā dhammā bhāvanā pāripūriɱ gacchanti.

Sammāñāṇassa bhikkhave, micchāñāṇaɱ nijjiṇṇaɱ hoti. Ye ca micchāñāṇapaccayā aneke pāpakā akusalā dhammā samabhavanti te cassa nijjiṇṇā honti. Sammāñāṇapaccayā ca aneke kusalā dhammā bhāvanā pāripūriɱ gacchanti.

Sammāvimuttassa bhikkhave, micchāvimutti nijjiṇṇā hoti. Ye ca micchāvimuttipaccayā aneke pāpakā akusalā dhammā sambhavanti. Te cassa nijjiṇṇā honti. Sammāvimuttipaccayā ca aneke kusalā dhammā bhāvanā pāripūriɱ gacchanti.

Iti kho bhikkhave, vīsati kusalapakkhā vīsati akusalapakkhā, mahācattārisako dhammapariyāyo pavattito appativattiyo samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti.

[BJT Page 222]

Yo hi koci bhikkhave, samaṇo vā brāhmaṇo vā imaɱ mahācattārīsakaɱ dhammapariyāyaɱ garahitabbaɱ paṭikkositabbaɱ maññeyya, tassa diṭṭheva dhamme dasa sahadhammikā vādānuvādā gārayhaɱ ṭhānaɱ āgacchanti. Samamādiṭṭhiɱ ce bhavaɱ garahati. Ye ca micchādiṭṭhi samaṇabrāhmaṇā, te bhoto pujjā. Te bhoto pāsaɱsā. Sammāsaṅkappaɱ ce bhavaɱ [page 078] garahati. Ye ca micchāsaṅkappā samaṇabrāhmaṇā, te bhoto pujjā, te bhoto pāsaɱsā. Sammāvācaɱ ce bhavaɱ garahati, ye ca micchāvācā samaṇabrāhmaṇā, te bhoto pujjā te bhoto pāsaɱsā. Sammākammantaɱ ce bhavaɱ garahati. Ye ca micchākammantā samaṇabrāhmaṇā, te bhoto pujjā te bhoto pāsaɱsā. Sammāajīvaɱ ce bhavaɱ garahati. Ye ca micchāājīvā samaṇabrāhmaṇā. Te bhoto pujjā te bhoto pāsaɱsā. Sammāvāyāmaɱ ce bhavaɱ garahati. Ye ca micchāvāyāmā samaṇabrāhmaṇā, te bhoto pujjā te bhoto pāsaɱsā. Sammāsatiɱ ce bhavaɱ garahati. Ye ca micchāsatī samaṇabrāhmaṇā, te bhoto pujjā te bhoto pāsaɱsā. Sammāsamādhiñce bhavaɱ garahati. Ye ca micchāsamādhī samaṇabrāhmaṇā, te bhoto pujjā te bhoto pāsaɱsā. Sammāñāṇaɱ ce bhavaɱ garahati. Ye ca micchāñāṇī samaṇabrāhmaṇā, te bhoto pujjā te bhoto pāsaɱsā. Sammāvimuttiɱ ce bhavaɱ garahati. Ye ca micchāvimuttī samaṇabrāhmaṇā, te bhoto pujjā te bhoto pāsaɱsā.

Yo hi koci bhikkhave samaṇo vā brāhmaṇo vā imaɱ mahācattārīsakaɱ dhammapariyāyaɱ garahitabbaɱ paṭikkositabbaɱ maññeyya. Tassa diṭṭheva dhamme ime dasa sahadhammikā vādānuvādā gārayhaɱ ṭhānaɱ āgacchanti.

Yepi te bhikkhave, ahesuɱ ukkalā vassabhaññā1 ahetuvādā akiriyavādā natthivādā, tepi mahācattārīsakaɱ dhammapariyāyaɱ na garahitabbaɱ, na paṭikkositabbaɱ2 maññiɱsu.3 Taɱ kissa hetu: nindābyārosaupārambhabhayāti.

Idamoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaɱ abhinandunti.

Mahācattārīsaka suttaɱ sattamaɱ.

--------------------------
1.Okkalā(vayabhiññā =majasaɱ.
2.Nappaṭikkositabbaɱ=majasaɱ.
3.Maññeyyuɱ majasaɱ-siya-[PTS.]
=Majasaɱ-siya-[PTS.]

[BJT Page 224]

3.2.8

Ānāpānasati suttaɱ

Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati pubbārāme migāramātupāsāde sambahulehi abhiññātehi abhiññātehi therehi sāvakehi saddhiɱ, āyasmatā ca sāriputtena āyasmatā ca mahā moggallānena āyasmatā ca mahākassapena āyasmatā ca mahā kaccāyanena āyasmatā ca mahākoṭṭhitena āyasmatā ca mahākappinena āyasmatā ca mahācundena āyasmatā [page 079] ca anuruddhena āyasmatā ca revatena āyasmatā ca ānandena aññehi ca abhiññātehi abhiññātehi therehi sāvakehi saddhiɱ.

Tena kho pana samayena therā bhikkhū nave bhikkhū ovadanti anusāsanti. Appekacce therā bhikkhū dasapi bhikkhū ovadanti anusāsanti. Appekacce therā bhikkhū vīsampi1 bhikkhū ovadanti anusāsanti. Appekacce therā bhikkhū tiɱsampi bhikkhū ovadanti anusāsanti. Appekacce therā bhikkhū cattarisampi bhikkhū ovadanti anusāsanti. Te ca navā bhikkhū therehi bhikkhūhi ovadiyamānā anusāsiyamānā uḷāraɱ2 pubbenāparaɱ visesaɱ pajānāti.3

Tena kho pana samayena bhagavā tadahuposathe pannarase pavāraṇāya puṇṇāya puṇṇamāya rattiyā bhikkhusaṅghaparivuto abbhokāse nisinno hoti. Atha kho bhagavā tuṇhībhūtaɱ bhikkhusaṅghaɱ anuviloketvā bhikkhū āmantesi: 'āraddhosmi bhikkhave, imāya paṭipadāya. Āraddhacittosmi bhikkhave, imāya paṭipadāya. Tasmātiha bhikkhave, bhiyyosomattāya viriyaɱ ārabhatha appattassa pattiyā anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya. Idhevāhaɱ sāvatthiyaɱ komudiɱ cātumāsiniɱ āgamessāmiti.
Assosuɱ kho jānapadā bhikkhū: bhagavā kira tattheva sāvatthiyaɱ komudiɱ cātumāsiniɱ āgamessatīti. Te ca jānapadā bhikkhū sāvatthiɱ osaranti bhagavantaɱ dassanāya. Te ca kho therā bhikkhū bhiyyosomattāya nave bhikkhū ovadanti anusāsanti. Appekacce therā bhikkhū dasapi bhikkhū ovadanti anusāsanti. Appekacce therā bhikkhū visampi bhikkhū ovadanti. Appekacce therā bhikkhū tiɱsampi bhikkhū ovadanti anusāsanti. Appekacce therā bhikkhū cattārīsampi bhikkhū ovadanti anusāsanti. Te ca navā bhikkhū therehi bhikkhūhi ovadiyamānā anusāsiyamānā [page 080] uḷāraɱ pubbenāparaɱ visesaɱ pajānanti.

-------------------------
1.Vīsatimpi-[PTS.]
2.Oḷāraɱ-syā.
3.Jānanti-sīmu,majasaɱ

[BJT Page 226]

Tena kho pana samayena bhagavā tadahuposathe pannarase komudiyā cātumāsiniyā puṇṇāya puṇṇamāya rattiyā bhikkhusaṅghaparivuto abbhokāse nisinno hoti. Atha kho bhagavā tuṇhībhūtaɱ tuṇhibhūtaɱ bhikkhusaṅghaɱ anuviloketvā bhikkhū āmantesi: apalāpāyaɱ bhakkhave, parisā. Nippalāpāyaɱ bhikkhave, parisā suddhā sāre patiṭṭhitā. Tathārūpo ayaɱ bhikkhave, bhikkhusaṅgho. Tathārūpāyaɱ bhikkhave, parisā. Yathārūpā parisā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraɱ puññakkhettaɱ lokassa. Tathārūpo ayaɱ bhikkhave, bhikkhusaṅgho. Tathārūpāyaɱ bhikkhave, parisā. Yathārūpāya parisāya appaɱ dinnaɱ bahuɱ1 hoti, bahuɱ1 dinnaɱ bahutaraɱ. Tathārūpo ayaɱ bhikkhave, bhikkhusaṅgho. Tathārūpāyaɱ bhikkhave, parisā. Yathārūpā parisā dullabhā dassanāya lokassa. Tathārūpo ayaɱ bhikkhave, bhikkhusaṅgho. Tathārūpāyaɱ bhikkhave, parisā. Yathārūpaɱ parisaɱ alaɱ yojanagaṇanāni dassanāya gantuɱ puṭosenāpi2.

Santi bhikkhave, bhikkhū imasmiɱ bhikkhusaṅghe arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaññojanā sammadaññā vimuttā, evarūpāpi bhikkhave, santi bhikkhū imasmiɱ bhikkhusaṅghe. Santi bhikkhave, bhikkhū imasmiɱ bhikkhusaṅghe pañcannaɱ orambhāgiyānaɱ saññojanānaɱ pari-k-khayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā, evarūpāpi bhikkhave, santi bhikkhū imasmiɱ bhikkhusaṅghe. Santi bhikkhave, bhikkhū imasmiɱ bhikkhusaṅghe tiṇṇaɱ saññojanānaɱ pari-k-khayā rāgadosamohānaɱ tanuttā sakadāgāmino sakideva imaɱ lokaɱ āganatvā [page 081] dukkhassantaɱ karissanti. Evarūpāpi bhikkhave, santi bhikkhū imasmiɱ bhikkhusaṅghe. Santi bhikkhave, bhikkhū imasmiɱ bhikkhusaṅghe tiṇṇaɱ saññojanānaɱ pari-k-khayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā, evarūpāpi bhikkhave, santi bhikkhū imasmiɱ bhikkhusaṅghe.

Santi bhikkhave, bhikkhū imasmiɱ bhikkhusaṅghe catunnaɱ satipaṭṭhānānaɱ bhāvanānuyogamanuyuttā viharanti, evarūpāpi bhikkhave, santi bhikkhū imasmiɱ bhikkhu saṅghe. Santi bhikkhave, bhikkhū imasmiɱ bhikkhusaṅghe catunnaɱ sammappadhānānaɱ bhāvanānuyogamanuyuttā viharanti, evarūpāpi bhikkhave, santi bhikkhū imasmiɱ bhikkhusaṅghe. Santi bhikkhave, bhikkhū imasmiɱ bhikkhusaṅghe. Catunnaɱ iddhipādānaɱ bhāvanānuyogamanuyuttā viharanti, evarūpāpi bhikkhave, santi bhikkhū imasmiɱ bhikkhusaṅghe. Santi bhikkhave, bhikkhū imasmiɱ bhikkhusaṅghe pañcannaɱ indriyānaɱ bhāvanānuyogamanuyuttā viharanti, evarūpāpi bhikkhave, santi bhikkhū imasmiɱ bhikkhusaṅghe pañcannaɱ balānaɱ bhāvanānuyogamanuyuttā viharanti, evarūpāpi bhikkhave, santi bhikkhū imasmiɱ bhikkhusaṅghe. Santi bhikkhave, bhikkhū imasmiɱ bhikkhusaṅghe sattannaɱ bojjhaṅgānaɱ bhāvanānuyegamayuttā viharanti. Evarūpāpi bhikkhave, santi bhikkhū imasmiɱ bhikkhusaṅghe. Santi bhikkhave, bhikkhū imasmiɱ bhikkhusaṅghe ariyassa aṭṭhaṅgikassa maggassa bhāvanānuyogamanuyuttā viharanti. Evarūpāpi bhikkhave, santi bhikkhū imasmiɱ bhikkhusaṅghe.

--------------------------
1.Bahu-majasaɱ,syā.
2.Puṭaɱsenāpi-pu.Syā.

[BJT Page 226]

Santi bhikkhave, bhikkhū imasmiɱ bhikkhusaṅghe mettābhāvanānuyogamanuyuttā viharanti. Evarūpāpi bhikkhave, santi bhikkhū [page 082] imasmiɱ bhikkhusaṅghe. Santi bhikkhave, bhikkhū imasmiɱ bhikkhusaṅghe karuṇābhāvanānuyogamanuyuttā viharanti. Evarūpāpi bhikkhave, santi bhikkhū imasmiɱ bhikkhusaṅghe. Santi bhikkhave, bhikkhū imasmiɱ bhikkhusaṅghe muditābhāvanānuyogamanuyuttā viharanti. Evarūpāpi bhikkhave, santi bhikkhū imasmiɱ bhikkhusaṅghe. Santi bhikkhave, bhikkhū imasmiɱ bhikkhusaṅghe upekkhābhāvanānuyogamanuyuttā viharanti. Evarūpāpi bhikkhave, santi bhikkhū imasmiɱ bhikkhusaṅghe. Santi bhikkhave, bhikkhū imasmiɱ bhikkhusaṅghe asubhabhāvanānuyogamanuyuttā viharanti. Evarūpāpi bhikkhave, santi bhikkhū imasmiɱ bhikkhusaṅghe. Santi bhikkhave, bhikkhū imasmiɱ bhikkhusaṅghe aniccasaññābhāvanānuyogamanuyuttā viharanti. Evarūpāpi bhikkhave, santi bhikkhū imasmiɱ bhikkhusaṅghe.

Santi bhikkhave, bhikkhū imasmiɱ bhikkhusaṅghe ānāpānasati1bhāvanānuyogamanuyuttā viharanti. Ānāpānasati bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaɱsā. Ānāpānasati bhikkhave bhāvitā bahulīkatā cattāro satipaṭṭhāne paripūreti2 cattāro satipaṭṭhānā bhāvitā bahulīkatā satta bojjhaṅge paripūrenti satta bojjhaṅgā bhāvitā bahulīkatā vijjāvimuttiɱ paripūrenti.

Kathaɱ bhāvitā ca bhikkhave, ānāpānasati kathaɱ bahulīkatā mahapphalā3 hoti mahānisaɱsā. Idha bhikkhave, bhikkhū araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaɱ ābhujitvā ujuɱ kāyaɱ paṇidhāya parimukhaɱ satiɱ upaṭṭhapetvā so satova assasati, sato4 passasati.

Dīghaɱ vā assasanto dīghaɱ assasāmīti pajānāti. Dīghaɱ vā passasanto dīghaɱ passasāmīti pajānāti. Rassaɱ vā assasanto rassaɱ assasāmīti pajānāti. Rassaɱ vā passasanto rassaɱ passasāmīti pajānāti. Sabbakāyapaṭisaɱvedī assasissāmīti sikkhati. Sabbakāyapaṭisaɱvedī passasissāmīti sikkhati. Passambhayaɱ kāyasaṅkhāraɱ assasissāmīti sikkhati. Passambhayaɱ kāyasaṅkhāraɱ passasissāmīti sikkhati.

Pītipaṭisaɱvedī assasissāmīti sikkhati. Pītipaṭisaɱvedī passasissāmīti sikkhati. Sukhapaṭisaɱvedī assasissāmīti [page 083] sikkhati. Sukhapaṭisaɱvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaɱvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaɱvedī passasissāmīti sikkhati. Passambhayaɱ cittasaṅkhāraɱ assasissāmīti sikkhati. Passambhayaɱ cittasaṅkhāraɱ passasissāmīti sikkhati. Cittapaṭisaɱvedi assasissāmīti sikkhati. Cittapaṭisaɱvedī passasissāmīti sikkhati. Abhippamodayaɱ cittaɱ assasissāmīti sikkhati. Abhippamodayaɱ cittaɱ passasissāmīti sikkhati. Samādahaɱ cittaɱ assasissāmīti sikkhati. Samādahaɱ cittaɱ passasissāmīti sikkhati. Vimocayaɱ cittaɱ assasissāmīti sikkhati. Vimocayaɱ cittaɱ passasissāmīti sikkhati.

--------------------------
1.Ānāpānassati-majasaɱ. 3.Kathaɱ mahamphalā-[PTS.]
2.Paripūrenti-majasaɱ,sīmu. 4.Satova-sīmu,majasaɱ.

[BJT Page 230]

Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Evaɱ bhāvitā kho bhikkhave,ānāpānasati1 evaɱ bahulīkatā mahapphalā hoti mahānisaɱsā.

Kathaɱ bhāvitā ca bhikkhave, ānāpānasati1 kathaɱ bahulikatā cattāro satipaṭṭhāne paripūreti: yasmiɱ samaye bhikkhave, bhikkhū dīghaɱ vā assasanto dīghaɱ assasāmīti pajānāti, dīghaɱ vā passasanto dīghaɱ passasāmīti pajānāti, rassaɱ vā assasanto rassaɱ assasāmīti pajānāti, rassaɱ vā passasanto rassaɱ passasāmīti pajānāti, sabbakāyapaṭisaɱvedī assasissāmīti sikkhati. Sabbakāyapaṭisaɱvedī passasissāmīti sikkhati. Passambhayaɱ kāyasaṅkhāraɱ assasissāmīti sikkhati, passambhayaɱ kāyasaṅkhāraɱ passasissāmīti sikkhati, kāye kāyānupassī bhikkhave, tasmiɱ samaye bhikkhu viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Kāyesu kāyaññatarāhaɱ bhikkhave, evaɱ vadāmī: yadidaɱ assāsapassāsā. Tasmātiha bhikkhave, kāye kāyānupassī tasmiɱ samaye bhikkhu viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ.

Yasmiɱ samaye bhikkhave, [page 084] bhikkhu pītipaṭisaɱvedī assasissāmīti sikkhati, pītipaṭisaɱvedī passasissāmīti sikkhati, sukhapaṭisaɱvedī assasissāmīti sikkhati, sukhapaṭisaɱvedi passasissāmiti sikkhati, cittasaṅkhāra paṭisaɱvedī assasissāmīti sikkhati, cittasaṅkhāra paṭisaɱvedī passasissāmīti sikkhati, passambhayaɱ cittasaṅkhāraɱ assasissāmīti sikkhati, passambhayaɱ cittasaṅkhāraɱ passasissāmīti sikkhati, vedanāsu vedanānupassī bhikkhave, tasmiɱ samaye bhikkhu viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Vedanāsu vedanaññatarāhaɱ bhikkhave, evaɱ vadāmi: yadidaɱ assāsapassāsānaɱ sādhukaɱ manasikāraɱ. Tasmātiha bhikkhave, vedanāsu vedanānupassī tasmiɱ samaye bhikkhu viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ.

Yasmiɱ samaye bhikkhave, bhikkhu cittapaṭisaɱvedī assasissāmīti sikkhati, cittapaṭisaɱvedī passasissāmīti sikkhati, abhippamodayaɱ cittaɱ assasissāmīti sikkhati, abhippamodayaɱ cittaɱ passasissāmīti sikkhati, samādahaɱ cittaɱ assasissāmīti sikkhati, samādahaɱ cittaɱ passasissāmīti sikkhati, vimocayaɱ cittaɱ assasissāmīti sikkhati, vimocayaɱ cittaɱ passasissāmīti sikkhati, citte cittānupassī bhikkhave, tasmiɱ samaye bhikkhu viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Nāhaɱ bhikkhave, muṭṭhassatissa asampajānassa ānāpānasatibhāvanaɱ vadāmi. Tasmātiha bhikkhave, citte cittānupassī tasmiɱ samaye bhikkhu viharati ātāpi sampajāno satimā vineyya loke abhijjhā domanassaɱ.

--------------------------
1.Ānāpānassati-majasaɱ.

[BJT Page 232]

Yasmiɱ samaye bhikkhave, bhikkhu aniccānupassī assasissāmīti sikkhati, aniccānupassī passasissāmīti sikkhati, virāgānupassī assasissāmīti sikkhati, virāgānupassī passasissāmīti sikkhati, nirodhānupassī assasissāmīti sikkhati, nirodhānupassī passasissāmīti sikkhati, paṭinissaggānupassi assasissāmīti sikkhati, paṭinissaggānupassī passasissāmīti sikkhati, dhammesu dhammānupassī bhikkhave, tasmiɱ samaye bhikkhu viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. So yaɱ taɱ abhijjhādomanassānaɱ [page 085] pahānaɱ taɱ paññāya disvā sādhukaɱ ajjhupekkhitā hoti. Tasmātiha bhikkhave, dhammesu dhammānupassī tasmiɱ samaye bhikkhu viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaɱ. Evaɱ bhāvitā kho bhikkhave, ānāpānasati evaɱ bahulīkatā cattāro satipaṭṭhāne paripūreti.

Kathaɱ bhāvitā ca bhikkhave, cattāro satipaṭṭhānā kathaɱ bahulīkatā satta bojjhaṅge paripūrenti: yasmiɱ samaye bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ, upaṭṭhitassa1 tasmiɱ samaye sati hoti asammuṭṭhā2. Yasmiɱ samaye bhikkhave, bhikkhuno upaṭṭhitā sati hoti asammuṭṭhā2, satisambojjhaṅgo tasmiɱ samaye bhikkhuno āraddho hoti. Satisambojjhaṅgaɱ tasmiɱ samaye bhikkhu bhāveti. Satisambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanāpāripūriɱ gacchati.

So tathā sato viharanto taɱ dhammaɱ paññāya pavicinati, pavicayati, parivīmaɱsaɱ āpajjati. Yasmiɱ samaye bhikkhave, bhikkhu tathā sato viharanto taɱ dhammaɱ paññāya pavicinati, pavicayati,3 parivīmaɱsaɱ āpajjati, dhammavicayasambojjhaṅgo tasmiɱ samaye bhikkhuno āraddho hoti. Dhammavicayasambojjhaṅgaɱ tasmiɱ samaye bhikkhu bhāveti. Dhammavicayasambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanā pāripūriɱ gacchati.

Tassa taɱ dhammaɱ paññāya pavicinato pavicayato parivīmaɱsaɱ āpajjato āraddhaɱ hoti viriyaɱ asallīnaɱ. Yasmiɱ samaye bhikkhave, bhikkhuno taɱ dhammaɱ paññāya pavicinato pavicayato4 parivīmaɱsaɱ āpajjato āraddhaɱ hoti viriyaɱ asallīnaɱ, viriyasambojjhaṅgo tasmiɱ samaye bhikkhuno āraddho hoti. Viriyasambojjhaṅgaɱ tasmiɱ samaye bhikkhu bhāveti. Viriyasambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanāpāripūriɱ gacchati.

Āraddhaviriyassa uppajjati pīti nirāmisā. Yasmiɱ samaye bhikkhave, bhikkhuno araddhaviriyassa uppajjati [page 086] pīti nirāmisā, pītisambojjhaṅgo tasmiɱ samaye bhikkhuno āraddho hoti. Pītisambojjhaṅgaɱ tasmiɱ samaye bhikkhu bhāveti. Pitisambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanāpāripūriɱ gacchati.

--------------------------
1.Upaṭṭhitāssa-majasaɱ. 4.Pavicarato-syā,[PTS.]
2.Appammuṭṭhā-syā.
3.Pavicarati-syā,[PTS.]

[BJT Page 234]

Pītimanassa kāyopi passambhati. Cittampi passambhati. Yasmiɱ samaye bhikkhave, bhikkhuno pītimanassa kāyopi passambhati, cittampi passambhati, passaddhisambojjhaṅgo tasmiɱ samaye bhikkhuno āraddho hoti. Passaddhisambojjhaṅgaɱ tasmiɱ samaye bhikkhu bhāveti. Passaddhisambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanāpāripūriɱ gacchati.

Passaddhakāyassa sukhino cittaɱ samādhiyati. Yasmiɱ samaye bhikkhave, bhikkhuno passaddhakāyassa sukhino cittaɱ samādhiyati, samādhisambojjhaṅgo tasmiɱ samaye bhikkhuno āraddho hoti. Samādhisambojjhaṅgaɱ tasmiɱ samaye bhikkhu bhāveti. Samādhisambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanāpāripūriɱ gacchati.

So kathā samāhitaɱ cittaɱ sādhukaɱ ajjhupekkhitā hoti. Yasmiɱ samaye bhikkhave bhikkhu tathā samāhitaɱ cittaɱ sādhukaɱ ajjhupekkhitā hoti, upekkhāsambojjhaṅgo tasmiɱ samaye bhikkhuno āraddho hoti. Upekkhāsambojjhaṅgaɱ tasmiɱ samaye bhikkhu bhāveti. Upekkhāsambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanāpāripūriɱ gacchati.
Yasmiɱ samaye bhikkhave bhikkhu vedanāsu vedanānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaɱ upaṭṭhitassa tasmiɱ samaye sati hoti asammuṭṭhā. Yasmiɱ samaye bhikkhave, bhikkhuno upaṭṭhitā sati hoti asammuṭṭhā, satisambojjhaṅgo tasmiɱ samaye bhikkhuno āraddho hoti. Satisambojjhaṅgaɱ tasmiɱ samaye bhikkhu bhāveti. Satisambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanāpāripūriɱ gacchati.
Citte cittānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaɱ upaṭṭhitassa tasmiɱ samaye sati hoti asammuṭṭhā. Yasmiɱ samaye bhikkhave, bhikkhuno upaṭṭhitā sati hoti asammuṭṭhā, satisambojjhaṅgo tasmiɱ samaye bhikkhuno āraddho hoti. Satisambojjhaṅgaɱ tasmiɱ samaye bhikkhu bhāveti. Satisambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanāpāripūriɱ gacchati.
Dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaɱ upaṭṭhitassa tasmiɱ samaye sati hoti asammuṭṭhā. Yasmiɱ samaye bhikkhave, bhikkhuno upaṭṭhitā sati hoti asammuṭṭhā, satisambojjhaṅgo tasmiɱ samaye bhikkhuno āraddho hoti.
Satisambojjhaṅgaɱ tasmiɱ samaye bhikkhu bhāveti. Satisambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanāpāripūriɱ gacchati.

So tathā sato viharanto taɱ dhammaɱ paññāya pavicinati, pavicayati, parivīmaɱsaɱ āpajjati. Yasmiɱ samaye bhikkhave, bhikkhu tathā sato viharanto taɱ dhammaɱ paññāya pavicinati, pavicayati, parivīmaɱsaɱ āpajjati, dhammavicayasambojjhaṅgo tasmiɱ samaye bhikkhuno āraddho hoti. Dhammavicayasambojjhaṅgaɱ [page 087] tasmiɱ samaye bhikkhu bhāveti. Dhammavicaya sambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanāpāripūriɱ gacchati.

Tassa taɱ dhammaɱ paññāya pavicinato pavicayato parivimaɱsaɱ āpajjato āraddhaɱ hoti viriyaɱ asallīnaɱ. Yasmiɱ samaye bhikkhave, bhikkhuno taɱ dhammaɱ paññāya pavicinato pavicayato parivimaɱsaɱ āpajjato āraddhaɱ hoti viriyaɱ asallīnaɱ, viriyasambojjhaṅgo tasmiɱ samaye bhikkhuno āraddho hoti. Viriyasambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanāpāripūriɱ gacchati.

Āraddhaviriyassa uppajjati piti nirāmisā. Yasmiɱ samaye bhikkhave bhikkhuno āraddhaviriyassa uppajjati pīti nirāmisā, pītisambojjhaṅgo tasmiɱ samaye bhikkhuno āraddho hoti. Pitisambojjhaṅgaɱ tasmiɱ samaye bhikkhu bhāveti. Pītisambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanāpāripūriɱ gacchati.

[BJT Page 236]

Pītimanassa kāyopi passambhati cittampi passambhati. Yasmiɱ samaye bhikkhave, bhikkhuno pītimanassa kāyopi passambhati, cittampi passambhati, passaddhisambojjhaṅgo tasmiɱ samaye bhikkhave, bhikkhuno āraddho hoti. Passaddhisambojjhaṅgaɱ tasmiɱ samaye bhikkhu bhāveti. Pasmaddhisambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanāpāripūriɱ gacchati.

Passaddhakāyassa sukhino cittaɱ samādhiyati. Yasmiɱ samaye bhikkhave, bhikkhuno passaddhakāyassa sukhino cittaɱ samādhiyati, samādhisambojjhaṅgo tasmiɱ samaye bhikkhuno āraddho hoti. Samādhisambojjhaṅgaɱ tasmiɱ samaye bhikkhu bhāveti. Samādhisambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanāpāripūriɱ gacchati.

So tathā samāhitaɱ cittaɱ sādhukaɱ ajjhupekkhitā hoti. Yasmiɱ samaye bhikkhave, bhikkhu tathā samāhitaɱ cittaɱ sādhukaɱ ajjhupekkhitā hoti, upekkhāsambojjhaṅgo tasmiɱ samaye bhikkhuno āraddho hoti. Upekkhāsambojjhaṅgaɱ tasmiɱ samaye bhikkhu bhāveti . Upekkhāsambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanāpāripūriɱ gacchati.
Evaɱ bhāvitā kho bhikkhave, cattāro satipaṭṭhānā evaɱ bahulīkatā satta sambojjhaṅge paripūrenti.
[page 088]
Kathaɱ bhāvitā ca bhikkhave, satta sambojjhaṅgā kathaɱ bahulīkatā vijjāvimuttiɱ paripūrenti: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavijayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ.

Evaɱ bhāvitā kho bhikkhave, satta bojjhaṅgā evaɱ bahulīkatā vijjāvimuttiɱ paripūrenti.

Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaɱ abhinandunti.

Ānāpānasati suttaɱ aṭṭhamaɱ

[BJT Page 238]

3.2.9

Kāyagatāsati suttaɱ

Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho sambahulānaɱ bhikkhūnaɱ pacchābhattaɱ piṇḍapātapaṭikkantānaɱ upaṭṭhānasālāyaɱ sannisinnānaɱ sannipatitānaɱ ayamantarā kathā udapādi: acchariyaɱ āvuso, abbhutaɱ āvuso, yāvañcidaɱ tena bhagavatā jānatā passatā arahatā sammāsambuddhena kāyagatā sati bhāvitā bahulīkatā mahapphalā vuttā mahānisaɱsā'ti. Ayaɱ ca hidaɱ1 tesaɱ bhikkhūnaɱ antarākathā vippakatā hoti.

Atha kho bhagavā sāyanhasamayaɱ patisallānā vuṭṭhito yena upaṭṭhānasālā, tenupasaṅkami.Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi: kāyanuttha bhikkhave, etarahi kathāya sannisinnā kā ca pana vo antarā kathā vippakatā'ti.
[page 089]
Idha bhante amhākaɱ pacchābhattaɱ piṇḍapātapaṭikkantānaɱ upaṭṭhānasālāyaɱ sannisinnānaɱ sannipatitānaɱ ayamattarākathā udapādi: acchariyaɱ āvuso, abbhutaɱ āvuso, yāvañcidaɱ tena bhagavatā jānatā passatā arahatā sammāsambuddhena kāyagatā sati bhāvitā bahulīkatā mahapphalā vuttā mahānisaɱsā'ti. Ayaɱ no2 bhante antarākathā vippakatā. Atha bhagavā anuppatto'ti.

Kathaɱ bhāvitā ca bhikkhave, kāyagatā sati kathaɱ bahulīkatā mahapphalā hoti mahānisaɱsā: idha bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaɱ ābhujitvā ujuɱ kāyaɱ paṇidhāya parimukhaɱ satiɱ upaṭṭhapetvā. So satova assasati, sato3 passasati. Dīghaɱ vā assasanto dīghaɱ assasāmīti pajānāti. Dīghaɱ vā passasanto dīghaɱ passasāmīti pajānāti. Rassaɱ vā assasanto rassaɱ assasāmīti pajānāti, rassaɱ vā passasanto rassaɱ passasāmīti pajānāti. Sabbakāyapaṭisaɱvedī assasissāmīti sikkhati, sabbakāyapaṭisaɱvedī passasissāmīti sikkhati. Passambhayaɱ kāyasaṅkhāraɱ assasissāmīti sikkhati, passambhayaɱ kāyasaṅkhāraɱ passasissāmīti sikkhati. Tassa evaɱ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaṅkappā te pahīyanti. Tesaɱ pahānā ajjhattameva cittaɱ santiṭṭhati, sannisīdati, ekodi hoti, samādhiyati. Evampi bhikkhave, bhikkhu kāyagataɱ satiɱ4 bhāveti.

--------------------------
1.Ayañca kho hidaɱ-syā. 3.Satova-sīmu,majasaɱ.
2.Ayaɱ kho no-sīmu,majasaɱ. 4.Kāyagatā satiɱ-majasaɱ.

[BJT Page 240]

Puna ca paraɱ bhikkhave, bhikkhu gacchanto vā gacchāmīti pajānāti. Ṭhito vā ṭhitomhīti pajānāti. Nisinno vā nisinnomhīti pajānāti. Sayāno vā sayānomhīti pajānāti. Yathā yathā vā panassa kāyo paṇihito hoti. Tathā tathā naɱ pajānāti. Tassa evaɱ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaṅkappā, te pahīyanti. Tesaɱ pahānā ajjhattameva cittaɱ santiṭṭhati, sannisīdati, ekodi hoti, samādhiyati. Evampi bhikkhave, bhikkhu kāyagataɱ satiɱ bhāveti.
[page 090]
Puna ca paraɱ bhikkhave, bhikkhu abhikkante paṭikkante sampajānakārī hoti. Ālokite vilokite sampajānakārī hoti.Sammiñjite pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhibhāve sampajānakārī hoti. Tassa evaɱ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaṅkappā te pahīyanti: tesaɱ pahānā ajjhattameva cittaɱ santiṭṭhati, sannisīdati, ekodi hoti, samādhiyati. Evampi bhikkhave, bhikkhu kāyagataɱ satiɱ bhāvati.

Puna ca paraɱ bhikkhave, bhikkhu imameva kāyaɱ uddhaɱ pādatalā adho kesamatthakā tacapariyantaɱ pūraɱ nānappakārassa asucino paccavekkhatī: atthi imasmiɱ kāye kesā lomā nakhā dantā taco maɱsaɱ nahāru aṭṭhi aṭṭhimiñjā1 vakkaɱ hadayaɱ yakanaɱ kilomakaɱ pihakaɱ papphāsaɱ antaɱ antaguṇaɱ udariyaɱ karīsaɱ pittaɱ semahaɱ pubbo lohitaɱ sedo medo assu vasā kheḷo siṅghāṇikā lasikā mutta'nti.

Seyyathāpi bhikkhave, ubhato mukhā mūtoḷi2 pūrā nānāvihitassa dhaññassa. Seyyathīdaɱ: sālīnaɱ vīhīnaɱ mūggānaɱ māsānaɱ tilānaɱ taṇḍulānaɱ, tamenaɱ cakkhumā puriso muñcitvā paccavekkheyya: ime sālī, ime vihī, ime muggā, ime māsā, ime tilā, ime taṇḍulā'ti. Evameva kho bhikkhave, bhikkhu imameva kāyaɱ uddhaɱ pādatalā adho kesamatthakā tacapariyantaɱ pūraɱ nānappakārassa asucino paccavekkhati: atthi imasmiɱ kāye kesā lomā nakhā dantā taco maɱsaɱ nahāru aṭṭhi aṭṭhamiñjā1 vakkaɱ hadayaɱ yakanaɱ kilomakaɱ pihakaɱ papphāsaɱ antaɱ antaguṇaɱ udariyaɱ karīsaɱ pittaɱ semhaɱ pubbo lohitaɱ sedo medo assu vasā kheḷo siṅghāṇikā lasikā mutta'nti. Tassa evaɱ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaṅkappā, te pahīyanti. Tesaɱ pahānā ajjhattameva cittaɱ santiṭṭhati, sannisīdati, ekodi hoti samādhiyati, evampi bhikkhave, bhikkhu kāyagataɱ satiɱ bhāveti.
[page 091]
Puna ca paraɱ bhikkhave, bhikkhu imameva kāyaɱ yathāṭhitaɱ yathāpaṇihitaɱ dhātuso paccavekkhati: atthi imasmiɱ kāye paṭhavīdhātu āpodhātu tejodhātu vāyodhātuti.

-------------------------
1.Aṭṭhimiñjaɱ-majasaɱ.
2.Putoḷi-majasaɱ.

[BJT Page 242]

Seyyathāpi bhikkhave, dakkho goghātako vā goghātakantevāsī vā gāviɱ vadhitvā cātummahāpathe1 khilaso2 vibhajitvā3 nisinno assa, evameva kho bhikkhave, bhikkhu imameva kāyaɱ yathāṭhitaɱ yathāpaṇihitaɱ dhātuso paccavekkhati: atthi imasmiɱ kāye paṭhavīdhātu āpodhātu tejodhātu vāyodhātu'ti. Tassa evaɱ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaṅkappā, te pahīyanti. Tesaɱ pahānā ajjhattameva cittaɱ santiṭṭhati, sannisīdati, ekodi hoti, samādhiyati. Evampi bhikkhave, bhikkhu kāyagataɱ satiɱ bhāveti.

Puna ca paraɱ bhikkhave, bhikkhu seyyathāpi passeyya sarīraɱ sīvathikāya chaḍaḍitaɱ ekāhamataɱ vā dvīhamataɱ vā tīhamataɱ vā uddhumātakaɱ vinīlakaɱ vipubbakajātaɱ. So imameva kāyaɱ upasaɱharati: 'ayampi kho kāyo evaɱdhammo evaɱbhāvī etaɱ anatīto'ti.4 Tassa evaɱ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaṅkappā, te pahīyanti. Tesaɱ pahānā ajjhattameva cittaɱ santiṭṭhati, sannisīdati, ekodi hoti, samādhiyati. Evampi bhikkhave, bhikkhu kāyagataɱ satiɱ bhāveti.

Puna ca paraɱ bhikkhave, bhikkhu seyyathāpi passeyya sarīraɱ sīvathikāya chaḍḍhataɱ kākehi vā khajjamānaɱ kulalehi vā khajjamānaɱ gijjhehi vā khajjamānaɱ suvāṇehi5 vā khajjamānaɱ sigālehi6 vā khajjamānaɱ vividhehi vā pāṇakajātehi khajjamānaɱ. So imameva kāyaɱ upasaɱharati: 'ayampi kho kāyo evaɱ dhammo evaɱbhāvi etaɱ anatīto'ti. Tassa evaɱ appamattassa ātāpito pahitatassa viharato ye gehasitā sarasaɱkappā, te pahīyanti. Tesaɱ pahānā ajjhattameva cittaɱ santiṭṭhati, sannisīdati, ekodi hoti, samādhiyati. Evampi bhikkhave, bhikkhu kāyagataɱ satiɱ bhāveti.
[page 092]
Puna ca paraɱ bhikkhave, bhikkhu seyyathāpi passeyya sarīraɱ sīvathikāya chaḍḍhitaɱ aṭṭhikasaṅkhalikaɱ samaɱsalohitaɱ nahārusambandhaɱ. So imameva kāyaɱ upasaɱharati: 'ayampi kho kāyo evaɱdhammo evaɱbhāvī etaɱ anatīto'ti. Tassa evaɱ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaɱkappā, te pahīyanti. Tesaɱ pahānā ajjhattameva cittaɱ santiṭṭhati, sannisīdati, ekodi hoti, samādhiyati. Evampi bhikkhave, bhikkhu kāyagataɱ satiɱ bhāveti. Puna ca paraɱ bhikkhave, bhikkhu seyyathāpi passeyya sarīraɱ sīvathikāya chaḍḍhitaɱ aṭṭhikasaṅkhalikaɱ nahārusambandhaɱ, so imameva kāyaɱ upasaɱharati: 'ayampi kho kāyo evaɱdhammo evaɱbhāvī etaɱ anatīto'ti. Tassa evaɱ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaɱkappā, te pahīyanti. Tesaɱ pahānā ajjhattameva cittaɱ santiṭṭhati, sannisīdati, ekodi hoti, samādhiyati. Evampi bhikkhave, bhikkhu kāyagataɱ satiɱ bhāveti. Puna ca paraɱ bhikkhave, bhikkhu seyyathāpi passeyya sarīraɱ sīvathikāya chaḍḍhitaɱ aṭṭhikasaṅkhalikaɱ nimmaɱsalohitamakkhitaɱ nahārusambandhaɱ, so imameva kāyaɱ upasaɱharati: 'ayampi kho kāyo
Evaɱdhammo evaɱbhāvī etaɱ anatīto'ti. Tassa evaɱ appamattassa ātāpino
Pahitattassa viharato ye gehasitā sarasaɱkappā, te pahīyanti. Tesaɱ pahānā ajjhattameva cittaɱ santiṭṭhati, sannisīdati, ekodi hoti, samādhiyati. Evampi bhikkhave, bhikkhu kāyagataɱ satiɱ bhāveti. Puna ca paraɱ bhikkhave, bhikkhu seyyathāpi passeyya sarīraɱ sīvathikāya chaḍḍhitaɱ aṭṭhikasaṅkhalikaɱ apagatamaɱsalohitaɱ nahārusambandhaɱ, so imameva kāyaɱ upasaɱharati: 'ayampi kho kāyo evaɱdhammo evaɱbhāvī etaɱ anatīto'ti. Tassa evaɱ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaɱkappā, te pahīyanti. Tesaɱ pahānā ajjhattameva cittaɱ santiṭṭhati, sannisīdati, ekodi hoti, samādhiyati. Evampi bhikkhave, bhikkhu kāyagataɱ satiɱ bhāveti. Puna ca paraɱ bhikkhave, bhikkhu seyyathāpi passeyya sarīraɱ sīvathikāya chaḍḍhitaɱ aṭṭhikāni apagatasambandhāni disāvidisāsu vikkhittāni7 aññena hatthaṭṭhikaɱ aññena pādaṭṭhikaɱ aññena jaṅghaṭṭhikaɱ aññena ūraṭṭhikaɱ.8 Aññena kaṭaṭṭhikaɱ aññena piṭṭhikaṇṭhakaɱ9 aññena sisakaṭāhaɱ10 so imameva kāyaɱ upasaɱharati: ayampi kho kāyo evaɱdhammo evaɱbhāvī etaɱ anatītoti. Tassa evaɱ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaṅkappā, te pahīyanti. Tesaɱ pahānā ajjhattameva cittaɱ santiṭṭhati, sannisīdati, ekodi hoti, samādhiyati. Evampi bhikkhave, bhikkhu kāyagataɱ satiɱ bhāveti.

--------------------------
1.Catumahāpathe-majasaɱ. 4.Evaɱ anatītoti-sīmu,majasaɱ
2.Palaso-syā. 5.Sunakhehi-sīmu,majasaɱ.
3.Paṭivibhavijitvā-syā,[PTS. 6.]Siṅgālehi-majasaɱ,syā.
7.Disā vidisā vikkhitoti-syā.
8.Ūruṭṭhikaɱ-majasaɱ,syā.
9.Piṭṭhiṭṭhikaɱ-sīmu,majasaɱ.
10.Visadisapadāni majasaɱ potthake dissante.

[BJT Page 244]

Puna ca paraɱ bhikkhave, bhikkhu seyyathāpi passeyya sarīraɱ sīvathikāya chaḍḍhitaɱ aṭṭhikāni setāni saṅkhavaṇṇūpanibhāni1 so imeva kāyaɱ upasaɱharati: ayampi kho kāyo evaɱdhammo evaɱbhāvī etaɱ anatītoti. Tassa evaɱ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaṅkappā, te pahīyanti. Tesaɱ pahānā ajjhattameva cittaɱ santiṭṭhati, sannisīdati, ekodi hoti, samādhiyati. Evampi bhikkhave, bhikkhu kāyagataɱ satiɱ bhāveti.
Puna ca paraɱ bhikkhave, bhikkhu seyyathāpi passeyya sarīraɱ sīvathikāya chaḍḍhitaɱ aṭṭhikāni puñjakitāni2, terovassikāni, so imeva kāyaɱ upasaɱharati: ayampi kho kāyo evaɱdhammo evaɱbhāvī etaɱ anatītoti. Tassa evaɱ appamattassa
Ātāpino pahitattassa viharato ye gehasitā sarasaṅkappā, te pahīyanti. Tesaɱ pahānā ajjhattameva cittaɱ santiṭṭhati, sannisīdati, ekodi hoti, samādhiyati. Evampi bhikkhave, bhikkhu kāyagataɱ satiɱ bhāveti.

Puna ca paraɱ bhikkhave, bhikkhu seyyathāpi passeyya sarīraɱ sīvathikāya chaḍḍhitaɱ aṭṭhikāni pūtīni cuṇṇakajātāni, so imeva kāyaɱ upasaɱharati: ayampi kho kāyo evaɱdhammo evaɱbhāvī etaɱ anatītoti. Tassa evaɱ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaṅkappā, te pahīyanti. Tesaɱ pahānā ajjhattameva cittaɱ santiṭṭhati, sannisīdati, ekodi hoti, samādhiyati. Evampi bhikkhave, bhikkhu kāyagataɱ satiɱ bhāveti.

Puna ca paraɱ bhikkhave, bhikkhu vivicce va kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja viharati. So imameva kāyaɱ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pitisukhena apphuṭaɱ hoti. Seyyathāpi bhikkhave, dakkho nahāpako3 vā nahāpakantevāsī vā kaɱsathāle nahānīyacuṇṇāni ākiritvā udakena paripphosakaɱ sanneyya. Sāssa4 nahānīyapiṇḍī snehānugatā snehaparetā santarabāhirā phuṭṭhā snehena, na ca pagghariṇī. Evameva kho bhikkhave, bhikkhu imameva kāyaɱ vivekajena pītisukhena [page 093] abhisandeti, parisandeti, paripūreti, parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaɱ hoti. Tassa evaɱ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaṅkappā, te pahiyantī. Tesaɱ pahānā ajjhattameva cittaɱ santiṭṭhati, sannisīdati, ekodi hoti, samādhiyati evampi bhikkhave, bhikkhu kāyagataɱ satiɱ bhāveti.

Puna ca paraɱ bhikkhave, bhikkhu vitakkavicāranaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ upasampajja viharati. So imeva kāyaɱ samādhijena pītisukhena abhisandeti, parisandeti, paripūreti, parippharati, nāssa kiñci sabbāvato kāyassa samādhijena pitisukhena apphuṭaɱ hoti. Seyyathāpi bhikkhave, udakarahado gambhīro ubabhidodako, tassa nevassa puratthimāya disāya udakassāyamukhaɱ, na pacchimāya disāya udakassāyamukhaɱ5, na uttarāya disāya udakassāyamukhaɱ, na dakkhiṇāya disāya udakassāyamukhaɱ, devo ca na kālena kālaɱ sammā dhāraɱ anuppaveccheyya. Atha kho tamhāva udakarahadā sītā vāridhārā ubabhijjitvā6 tameva udakarahadaɱ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa sītena vārinā apphuṭaɱ assa. Evameva kho bhikkhave, bhikkhu imameva kāyaɱ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaɱ hoti. Tassa evaɱ appamattassa ātāpino pahitattassa virato ye gehasitā sarasasaṅkappā te pahīyanti. Tesaɱ pahānā ajjhattameva cittaɱ santiṭṭhati, sannisīditi, ekodi hoti, samādhiyati. Evampi bhikkhave, bhikkhu kāyagataɱ satiɱ bhāveti

------------------------
1.Saṅkhavaṇṇapaṭibhāgāni-majasaɱ. 3.Nahāpako-majasaɱ
2.Puñjakajātāni-syā. 4.Sāyaɱ-majasaɱ
5.Udakassāyumukhaɱ-[PTS. 6.]Ubbhijitvā-sīmu.

[BJT Page 246]

Puna ca paraɱ bhikkhave, bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaɱvedeti. Yaɱ taɱ ariyā ācikkhanti: upekkhako satimā sukhavihārīti, taɱ tatiyaɱ jhānaɱ upasampajja viharati. So imameva kāyaɱ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaɱ hoti, seyyathāpi bhikkhave, uppaliniyaɱ vā paduminiyaɱ vā puṇḍarīkiniyaɱ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saɱvaddhāni udakānuggatāni anto [page 094] nimuggaposinī. Tāni yāva ca aggā yāva ca mūlā sītena vārinā abhisannāni parisannāni paripūrāni paripphuṭāni. Nāssa kiñci sabbāvataɱ uppalānaɱ vā padumānaɱ vā puṇḍarīkānaɱ vā sītena vārinā apphuṭaɱ assa. Evameva kho bhikkhave, bhikkhu imameva kāyaɱ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaɱ hoti. Tassa evaɱ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaṅkappā te pahīyanti. Tesaɱ pahānā ajjhattameva cittaɱ santiṭṭhati, sannisīdati, ekodi hoti, samādhiyati. Evampi bhikkhave, bhikkhu kāyagataɱ satiɱ bhāveti.

Puna ca paraɱ bhikkhave, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaɱ atthaṅgamā adukkhaɱ asukhaɱ upekkhāsatipārisuddhiɱ catutthaɱ jhānaɱ upasampajja viharati. So imameva kāyaɱ parisuddhena cetasā pariyodātena pharitvā nisinno hoti, nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaɱ hoti. Seyyathāpi bhikkhave, puriso odātena vatthena sasīsaɱ pārupitvā nisinno assa, nāssa kiñci sabbāvato kāyassa odātena vatthena apphuṭaɱ assa. Evameva kho bhikkhave, bhikkhu imameva kāyaɱ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa tiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaɱ hoti. Tassa evaɱ appamattassa ātāpito pahitattassa viharato ye gehasitā sarasaṅkappā te pahiyanti. Tesaɱ pahānā ajjhattameva cittaɱ santiṭṭhati, sannisīdati, ekodi hoti, samādhiyati. Evampi kho bhikkhave, bhikkhu kāyagataɱ satiɱ bhāveti.

Yassa kassaci bhikkhave, kāyagatā sati bhāvitā bahulīkatā antogadhā tassa1 kusalā dhammā ye keci vijjābhāgiyā. Seyyathāpi bhikkhave, yassa kassaci mahāsamuddo cetasā phuṭo, antogadhā .Tassa1 kunnadiyo yā kāci samuddaṅgamā. Evameva kho bhikkhave, yassa kassaci kāyagatāsati bhāvitā bahulīkatā antogadhā tassa kusalā dhammā ye keci vijjābhāgiyā.

Yassa kassaci bhikkhave, bhikkhuno kāyagatā sati abhāvitā abahulīkatā, labhati tassa māro otāraɱ, labhati tassa māro ārammaṇaɱ.

-------------------------
1.Antogadhāvāssa-majasaɱ.

[BJT Page 248]

Seyyathāpi bhikkhave, puriso garukaɱ silāgulaɱ allamattikāpuñje pakkhipeyya, taɱ kimmaññatha bhikkhave, api nu taɱ garukaɱ silāgulaɱ allamattikāpuñje labhetha otāranti.
Evaɱ bhante.
[page 095]
Evameva kho bhikkhave, yassa kassaci kāyagatā sati abhāvitā abahulīkatā, labhati tassa māro otāraɱ labhati tassa māro ārammaṇaɱ.

Seyyathāpi bhikkhave, sukkhaɱ kaṭṭhaɱ koḷāpaɱ, atha puriso āgaccheyya uttarāraṇiɱ ādāya aggiɱ abhinibbattessāmi1. Tejo pātukarissāmīti2. Taɱ kimmaññatha bhikkhave, api nu so puriso amuɱ sukkhaɱ kaṭṭhaɱ koḷāpaɱ uttarāraṇiɱ adāya abhimatthento aggiɱ abhinibbatteyya tejo pātukareyyāti.

Evaɱ bhante.

Evameva kho bhikkhave, yassa kassaci kāyagatā sati abhāvitā abahulīkatā, labhati tassa māro otāraɱ labhati tassa māro ārammaṇaɱ.

Seyyathāpi bhikkhave, udakamaṇiko ritto tuccho ādhāre ṭhapito, atha puriso āgaccheyya udakabhāraɱ ādāya. Taɱ kimmaññatha bhikkhave, api nu so puriso labhetha udakassa nikkhepananti.

Evaɱ bhante.

Evameva kho bhikkhave, yassa kassaci kāyagatā sati abhāvitā abahulīkatā, labhati tassa māro otāraɱ labhati tassa māro ārammaṇaɱ.

Yassa kassaci bhikkhave, kāyagatā sati bhāvitā bahulīkatā, na tassa labhati māro otāraɱ, na tassa labhati māro ārammaṇaɱ. Seyyathāpi bhikkhave,puriso lahukaɱ suttaguḷaɱ sabbasāramaye aggalaphalake pakkhipeyya. Taɱ kimmaññatha, bhikkhave, api nu so puriso taɱ lahukaɱ suttaguḷaɱ sabbasāramaye aggalaphalake labhetha otāranti.

No hetaɱ bhante,

Evameva kho bhikkhave, yassa kassaci kāyagatā sati abhāvitā abahulīkatā, labhati tassa māro otāraɱ labhati tassa māro ārammaṇaɱ.

Seyyathāpi bhikkhave, allaɱ kaṭṭhaɱ sasnehaɱ, atha puriso āgaccheyya uttarāṇi ādāya aggiɱ abhinibbattesasāmi tejo pātukarissāmiti.Taɱ [page 096] kimmaññatha, bhikkhave, api nu so puriso amuɱ allaɱ kaṭṭhaɱ sasnehaɱ uttarāraṇiɱ ādāya abhimanthento aggiɱ abhinibbatteyya tejo pātukareyyāti.

No hetaɱ bhante.

Evameva kho bhikkhave, yassa kassaci kāyagatā sati abhāvitā abahulīkatā, labhati tassa māro otāraɱ labhati tassa māro ārammaṇaɱ.

--------------------------
1.Abhinibbattissāmi-syā.
2.Tejodhātuɱ karissāmīti-syā.

[BJT Page 250]

Seyyathāpi bhikkhave, udakamaṇiko pūro udakassa samatittiko kākapeyyo ādhāre ṭhapito, atha puriso āgaccheyya udakabhāraɱ ādāya. Taɱ kimmaññatha bhikkhave, api nu so puriso labhetha udakassa nikkhepananti.

No hetaɱ bhante.

Evameva kho bhikkhave, yassa kassaci kāyagato sati bhāvitā bahulikatā, na tassa labhati māro otāraɱ, na tassa labhati māro ārammaṇaɱ.

Yassa kassaci bhikkhave, kāyagatā sati bhāvitā bahulīkatā, so yassa yassa abhiññā sacchikaraṇīyassa dhammassa cittaɱ abhininnāmeti abhiññā sacchikiriyāya. Tatra tatrave sakkhibhabbataɱ1 pāpuṇāti sati sati āyatane.

Seyyathāpi bhikkhave, udakamaṇiko pūro udakassa samatittiko kākapeyyo ādhāre ṭhapito, tamenaɱ balavā puriso yato yato āvajjeyya2, āgaccheyya udakanti. [page 097]
Evaɱ bhante.

Evameva kho bhikkhave, yassa kassaci kāyagatā sati bhāvitā bahulīkatā, so yassa yassa abhiññā sacchikaraṇīyassa dhammassa cittaɱ abhininnāmeni abhiññā sacchikiriyāya. Tatra tatrava sakkhibhabbataɱ pāpuṇāti sati sati āyatane.

Seyyathāpi bhikkhave, same bhūmibhāge caturassā pokkharaṇi3 assa āḷibaddhā4 pūrā udakassa samatittikā kākapeyyā. Tamenaɱ balavā puriso yato yato āḷiɱ muñceyya5, āgaccheyya udakanti.

Evaɱ bhante.

Evameva kho bhikkhave, yassa kassaci kāyagatā sati bhāvitā bahulīkatā, so yassa yassa abhiññā sacchikaraṇīyassa dhammassa cittaɱ abhininnāmeti abhiññā sacchikiriyāya. Tatra tatreva sakkhibhabbataɱ pāpuṇāti sati sati āyatane.

Seyyathāpi bhikkhave, subhūmiyaɱ cātummahāpathe ājaññaratho yutto assa ṭhito odhastapatodo6. Tamenaɱ dakkho yoggācariyo assadammasārathi abhiruhitvā vāmena hatthena rasmiyo gahetvā dakkhiṇena hatthena patodaɱ7 gahetvā yenicchakaɱ yadicchakaɱ sāreyyāpi paccāsāreyyāpi8 evameva kho bhikkhave, yassa kassaci kāyagatā sati bhāvitā bahulīkatā, so yassa yassa abhiññā sacchikaraṇīyassa dhammassa cittaɱ abhininnāmeti abhiññā sacchikiriyāya, tatra tatreva sakkhi bhabbataɱ pāpuṇāti sati sati ayatane.

--------------------------
1.Sakkhibyataɱ-syā. 5.Āḷiɱ paccheyya-syā.
Sakkhivyataɱ-[PTS. 6.]Ubhantarapaṭodo-syā.
2.Āpajjeyya-syā. 7.Paṭodaɱ-syā.
Āvijjheyya-[PTS 8.]Yadicchakaɱ yadicchakaɱ sāreyya-syā. 3.Pokkharaṇi-sīmu.
4.Āḷibandhā-majasaɱ

[BJT Page 252]

Kāyagatāya bhikkhave, satiyā āsevitāya bhāvitāya bahulīkatāya yānikatāya vatthukatāya anuṭṭhitāya parivītāya susamāraddhāya ime dasānisaɱsā pāṭikaṅkhā. Katame dasa:

Aratiratisaho hoti, na ca taɱ arati sahati, uppannaɱ aratiɱ abhibhuyya viharati, bhayabheravasaho hoti, na ca taɱ bhayabheravaɱ sahati, uppannaɱ bhayabheravaɱ ahibhuyya viharati, khamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaɱsamakasavātātapasiriɱsapa samphassānaɱ duruttānaɱ durāgatānaɱ vacanapathānaɱ uppannānaɱ sārīrikānaɱ vedanānaɱ dukkhānaɱ tippānaɱ kharānaɱ kaṭukānaɱ asātānaɱ amanāpānaɱ pāṇaharānaɱ adhivāsakajātiko hoti. Catunnaɱ jhānānaɱ ābhicetasikānaɱ diṭṭhadhammasukhavihārānaɱ [page 098] nikāmalābhī hoti akicchalābhī akasiralābhī.

So anekavihitaɱ iddhividhaɱ1 paccanubhoti. Ekopi hutvā bahudhā hoti. Bahudhāpi hutvā eko hoti. Āvībhāvaɱ tirokuḍḍaɱ tiropākāraɱ tiropabbataɱ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyāpi ummujjanimmujjaɱ karoti seyyathāpi udake. Udakepi abhijjamāne2. Gacchati seyyathāpi paṭhaviyaɱ. Ākāsepi pallaṅkena kamati seyyathāpi pakkhī sakuṇo. Imepi candimasuriye evaɱmahiddhike evaɱmahānubhāve pāṇinā parimasati parimajjati. Yāva brahmalokāpi kāyena vasaɱ vatteti.
Dibbāya sotadhātuyā visuddhāyā atikkantamānusikāya ubho sadde suṇāti: dibbe ca mānuse ca ye dūre santike ca. Parasattānaɱ parapuggalānaɱ cetasā ceto paricca pajānāti: sarāgaɱ vā cittaɱ sarāgaɱ cittanti pajānāti. Vītarāgaɱ vā cittaɱ vītarāgaɱ cittanti pajānāti. Sadosaɱ vā cittaɱ sadosaɱ cittanti pajānāti. Vītadosaɱ vā vītadosaɱ cittanti pajānāti. Samohaɱ vā cittaɱ samohaɱ cittanti pajānāti. Vītamohaɱ vā cittaɱ vitamohaɱ cittanti pajānāti. Saṅkhittaɱ vā cittaɱ saṅkhittaɱ cittanti pajānāti. Vikkhittaɱ vā cittaɱ vikkhittaɱ cittanti pajānāti. Mahaggataɱ vā cittaɱ mahaggataɱ cittanti pajānāti. Amahaggataɱ vā cittaɱ amahaggataɱ cittanti pajānāti. Sauttaraɱ vā cittaɱ sauttaraɱ cittanti pajānāti. Anuttaraɱ vā cittaɱ anuttaraɱ cittanti pajānāti. Samāhitaɱ vā cittaɱ samāhitaɱ cittanti pajānāti. Asamāhitaɱ vā cittaɱ asamāhitaɱ cittanti pajānāti. Vimuttaɱ vā cittaɱ vimuttaɱ cittanti pajānāti. Avimuttaɱ vā cittaɱ avimuttaɱ cittanti pajānāti.

--------------------------
1.Iddhividhiɱ-syā.
2.Abhijjamāno-sīmu.

[BJT Page 254]

So anekavihitaɱ pubbenivāsaɱ anussarati. Seyyathīdaɱ: [page 099] ekampi jātiɱ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo visampi jātiyo tiɱsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saɱvaṭṭakappe anekepi vivaṭṭakappe anekepi saɱvaṭṭavivaṭṭakappe, amutrāsiɱ evannāmo evaɱgotto evaɱvaṇṇo evamahāro evaɱsukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto amutra udapādī2, tatrāpāsiɱ evaɱnāmo evaɱgotto evaɱvaṇṇo evamahāro evaɱsukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto idhupapanno'ti, iti sākāraɱ sauddesaɱ anekavihitaɱ pubbenivāsaɱ anussarati. Dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati.
Kāyagatāya bhikkhave, satiyā āsevitāya bhāvitāya bahulikatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya ime dasānisaɱsā pāṭikaṅkhāti.

Idamavoca bhagavā. Attamānā te bhikkhū bhagavato bhāsitaɱ abhinandunti.

Kāyagatāsati suttaɱ navamaɱ.

[BJT Page 256]

3.2.10

Saṅkhāruppatti suttaɱ

Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi: bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuɱ bhagavā etadavoca:

Saṅkhāruppattiɱ1 vo bhikkhave, desissāmi. Taɱ suṇātha. Sādhukaɱ manasikarotha, bhāsissāmīti evaɱ bhanteti kho te bhikkhu bhagavato paccassosuɱ. Bhagavā etadavoca:
Idha bhikkhave, bhikkhu saddhāya samannāgato hoti. Sīlena samannāgato hoti. Sutena samannāgato hoti. Cāgena samannāgato hoti. Paññāya samannāgato hoti. Tassa evaɱ hoti: aho vatāhaɱ kāyassa bhedā parammaraṇā khattiyamahāsālānaɱ sahavyataɱ upapajjeyyanti. So taɱ cittaɱ dahati, taɱ cittaɱ adhiṭṭhāti, taɱ cittaɱ [page 100] bhāveti. Tassa te saṅkhārā ca viharā ca evaɱ bhāvitā evaɱbahulīkatā tatrūpapattiyā saɱvattanti. Ayaɱ bhikkhave, maggo ayaɱ paṭipadā tatrūpapattiyā saɱvattati.

Puna ca paraɱ bhikkhave, bhikkhu saddhāya samannāgato hoti. Sīlena samannāgato hoti. Sutena samannāgato hoti. Cāgena samannāgato hoti. Paññāya samannāgato hoti. Tassa evaɱ hoti: aho vatāhaɱ kāyassa bhedā parammaraṇā brāhmaṇamahāsālānaɱ vā sahavyataɱ upapajjeyyanti. So taɱ cittaɱ dahati, taɱ cittaɱ adhiṭṭhāti, taɱ cittaɱ bhāveti. Tassa te saṅkhārā ca vihārā ca evaɱbhāvitā evaɱbahulīkatā tatrūpapattiyā saɱvattanti. Ayaɱ bhikkhave maggo ayaɱ paṭipadā tatrūpapattiyā saɱvattati.

Puna ca paraɱ bhikkhave bhikkhu saddhāya samannāgato hoti. Sīlena samannāgato hoti. Sutena samannāgato hoti. Cāgena samannāgato hoti.Paññāya samannāgato hoti. Tassa evaɱ hoti: aho vatāhaɱ kāyassa bhedā parammaraṇā gahapatimahāsālānaɱ vā sahavyataɱ upapajjeyyanti. So taɱ cittaɱ dahati, cittaɱ taɱ cittaɱ adhiṭṭhāti, taɱ cittaɱ bhāveti. Tassa te saṅkhārā ca vihārā ca evaɱ bhāvitā evaɱbahulīkatā tatrūpapattiyā saɱvattanti. Ayaɱ bhikkhave maggo ayaɱ paṭipadā tatrūpapattiyā saɱvattati.

Puna ca paraɱ bhikkhave, bhikkhu saddhāya samannāgato hoti. Sīlena samannāgato hoti. Sutena samannāgato hoti. Cāgena samannāgato hoti. Paññāya samannāgato hoti. Tassa sutaɱ hoti: cātummahārājikā2 devā dīghāyukā vaṇṇavanto sukhabāhulā'ti tassa evaɱ hoti: aho vatāhaɱ kāyassa bhedā parammaraṇā cātummahārājikānaɱ devānaɱ sahavyataɱ upapajjeyyanti. So taɱ cittaɱ dahati, taɱ cittaɱ adhiṭṭhāti, taɱ cittaɱ bhāveti. Tassa te saṅkhārā ca vihārā ca evaɱbhāvitā evaɱbahulīkatā tatrūpapattiyā saɱvattanti. Ayaɱ bhikkhave maggo ayaɱ paṭipadā tatrūpapattiyā saɱvattati.

-------------------------
1.Saṅkhārūpapattiɱ-sīmu,majasaɱ,syā.
2.Cātumahārājikā-majasaɱ.

[BJT Page 258]

Puna ca paraɱ bhikkhave, bhikkhu saddhāya samannāgato hoti. Sīlena samannāgato hoti. Sutena samannāgato hoti. Cāgena samannāgato hoti. Paññāya samannāgato hoti. Tassa sutaɱ hoti: tāvatiɱsā devā dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaɱ hoti. Aho vatāhaɱ kāyassa bhedā parammaraṇā tāvatiɱsānaɱ devānaɱ sahavyataɱ upapajjeyyanti. So taɱ cittaɱ dahati, taɱ cittaɱ adhiṭṭhāti, taɱ cittaɱ bhāveti. Tassa te saṅkhārā ca vihārā ca evaɱbhāvitā evaɱbahulīkatā tatrūpapattiyā saɱvattanti. Ayaɱ kho bhikkhave maggo ayaɱ paṭipadā tatrūpapattiyā saɱvattati.
Yāmā devā dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaɱ hoti. Aho vatāhaɱ kāyassa bhedā parammaraṇā yāmānaɱ devānaɱ sahavyataɱ upapajjeyyanti. So taɱ cittaɱ dahati, taɱ cittaɱ adhiṭṭhāti, taɱ cittaɱ bhāveti. Tassa te saṅkhārā ca vihārā ca evaɱbhāvitā evaɱbahulīkatā tatrūpapattiyā saɱvattanti. Ayaɱ kho bhikkhave maggo ayaɱ paṭipadā tatrūpapattiyā saɱvattati.
Tusitā devā dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaɱ hoti. Aho vatāhaɱ kāyassa bhedā parammaraṇā tusitānaɱ devānaɱ sahavyataɱ upapajjeyyanti. So taɱ cittaɱ dahati, taɱ cittaɱ adhiṭṭhāti, taɱ cittaɱ bhāveti. Tassa te saṅkhārā ca vihārā ca evaɱbhāvitā evaɱbahulīkatā tatrūpapattiyā saɱvattanti. Ayaɱ kho bhikkhave maggo ayaɱ paṭipadā tatrūpapattiyā saɱvattati.
Nimmāṇaratī devā dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaɱ hoti. Aho vatāhaɱ kāyassa bhedā parammaraṇā nimmānaratīnaɱ devānaɱ sahavyataɱ upapajjeyyanti. So taɱ cittaɱ dahati, taɱ cittaɱ adhiṭṭhāti, taɱ cittaɱ bhāveti. Tassa te saṅkhārā ca vihārā ca evaɱbhāvitā evaɱbahulīkatā tatrūpapattiyā saɱvattanti. Ayaɱ kho bhikkhave maggo ayaɱ paṭipadā tatrūpapattiyā saɱvattati. Paranimmitavasavattino1 devā dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaɱ hoti. Aho vatāhaɱ kāyassa bhedā parammaraṇā paranimmikavasavattīnaɱ devānaɱ sahavyataɱ upapajjeyyanti. So taɱ cittaɱ dahati, taɱ cittaɱ adhiṭṭhāti, taɱ cittaɱ bhāveti. Tassa te saṅkhārā ca vihārā ca evaɱbhāvitā evaɱbahulīkatā tatrūpapattiyā saɱvattanti. Ayaɱ kho bhikikhave maggo ayaɱ paṭipadā tatrūpapattiyā saɱvattati.

Puna ca paraɱ bhikkhave, bhikkhu saddhāya [page 101] samannāgato hoti. Sīlena samannāgato hoti. Sutena samannāgato hoti. Cāgena samannāgato hoti. Paññāya samannāgato hoti. Tassa sutaɱ hoti: 'sahasso brahmā dīghāyuko vaṇṇavā sukhabahulo'ti. Sahasso bhikkhave, brahmā sahassiɱ lokadhātuɱ pharitvā adhimuccitvā viharati. Yepi tattha sattā upapannā, tepi pharitvā adhimuccitvā viharati. Seyyathāpi bhikkhave, cakkhumā puriso ekaɱ āmaṇḍaɱ hatthe karitvā paccavekkheyya. Evameva kho bhikkhave, sahasso brahmā sahassiɱ lokadhātuɱ2 pharitvā adhimuccitvā viharati. Yepi tattha sattā upapannā, tepi pharitvā adhimuccitvā viharati. Tassa evaɱ hoti: aho vatāhaɱ kāyassa bhedā parammaraṇā sahassassa brahmuno sahavyataɱ upapajjeyyanti. So taɱ cittaɱ dahati, taɱ cittaɱ adhiṭṭhāti, taɱ cittaɱ bhāveti. Tassa te saṅkhārā ca vihārā ca evaɱbhāvitā evaɱbahulīkatā tatrūpapattiyā saɱvattanti. Ayaɱ kho bhikkhave maggo ayaɱ paṭipadā tatrūpapattiyā saɱvattati.

Puna ca paraɱ bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena samannāgato hoti, sutena samannāgato hoti. Cāgena samannāgato hoti, paññāya samannāgato hoti, tassa sutaɱ hoti:dvīsahasso brahmā dīghāyuko vaṇṇavā sukhabahuloti. Dvisahassopi bhikkhave, brahmā dvīsahassiɱ lokadhātuɱ pharitvā adhimuccitvā viharati. Yepi tattha sattā upapannā, tepi pharitvā adhimuccitvā viharati. Seyyathāpi bhikkhave, cakkhumā puriso pañca āmaṇḍāni hatthe karitvā paccavekkheyya. Evameva kho bhikkhave, dvīsahasso brahmā dvīsahassiɱ lokadhātuɱ. Pharitvā adhimuccitvā viharati. Yepi tattha sattā upapannā, tepi pharitvā adhimuccitvā viharati. Tassa evaɱ hoti: aho vatāhaɱ kāyassa bhedā parammaraṇā dvīsahassassa brahmuno sahavyataɱ
Upapajjeyyanti. So taɱ cittaɱ dahati. Taɱ cittaɱ adhiṭṭhāti. Taɱ cittaɱ bhāveti. Tassa te saṅkhārā ca vihārā ca evaɱbhāvitā evaɱbahulīkatā tatrupapattiyā saɱvattanti. Ayaɱ bhikkhave, maggo ayaɱ paṭipadā tatrūpapattiyā saɱvattati.
Tisahasso brahmā dīghāyuko vaṇṇavā sukhabahuloti.
Tisahassopi bhikkhave, brahmā tisahassiɱ lokadhātuɱ pharitvā adhimuccitvā viharati.
Yepi tattha sattā upapannā, tepi pharitvā adhimuccitvā viharati. Seyyathāpi bhikkhave, cakkhumā purisopañca āmaṇḍāni hatthe karitvā paccavekkheyya. Evameva kho bhikkhave, tisahasso brahmā tisahassiɱ lokadhātuɱ. Pharitvā adhimuccitvā viharati.
Yepi tattha sattā upapannā, tepi pharitvā adhimuccitvā viharati. Tassa evaɱ hoti: aho vatāhaɱ kāyassa bhedā parammaraṇā tisahassassa brahmuno sahavyataɱ upapajjeyyanti. So taɱ cittaɱ dahati. Taɱ cittaɱ adhiṭṭhāti. Taɱ cittaɱ bhāveti. Tassa te saṅkhārā ca vihārā ca evaɱbhāvitā evaɱbahulīkatā tatrūpapattiyā saɱvattanti. Ayaɱ bhikkhave, maggo ayaɱ paṭipadā tatrūpapattiyā saɱvattati.
Catusahasso brahmā dīghāyuko vaṇṇavā sukhabahuloti.
Catusahassopi bhikkhave, brahmā catusahassiɱ lokadhātuɱ pharitvā adhimuccitvā viharati. Yepi tattha sattā upapannā, tepi pharitvā adhimuccitvā viharati. Seyyathāpi bhikkhave, cakkhumā purisopañca āmaṇḍāni hatthe karitvā paccavekkheyya. Evameva kho bhikkhave, catusahasso brahmā catusahassiɱ lokadhātuɱ. Pharitvā adhimuccitvā viharati. Yepi tattha sattā upapannā, tepi pharitvā adhimuccitvā viharati. Tassa evaɱ hoti: aho vatāhaɱ kāyassa bhedā parammaraṇā catusahassassa brahmuno sahavyataɱ
Upapajjeyyanti. So taɱ cittaɱ dahati. Taɱ cittaɱ adhiṭṭhāti. Taɱ cittaɱ bhāveti. Tassa te saṅkhārā ca vihārā ca evaɱbhāvitā evaɱbahulīkatā tatrūpapattiyā saɱvattanti. Ayaɱ bhikkhave, maggo ayaɱ paṭipadā tatrūpapattiyā saɱvattati.

Pañcasahasso brahmā dīghāyuko vaṇṇavā sukhabahuloti.
Pañcasahassopi bhikkhave, brahmā pañcasahassiɱ lokadhātuɱ pharitvā adhimuccitvā viharati. Yepi tattha sattā upapannā, tepi pharitvā adhimuccitvā viharati. Seyyathāpi bhikkhave, cakkhumā purisopañca āmaṇḍāni hatthe karitvā paccavekkheyya. Evameva kho bhikkhave, pañcasahasso brahmā pañcasahassiɱ lokadhātuɱ. Pharitvā adhimuccitvā viharati. Yepi tattha sattā upapannā, tepi pharitvā adhimuccitvā viharati. Tassa evaɱ hoti: aho vatāhaɱ kāyassa bhedā parammaraṇā pañcasahassassa brahmuno sahavyataɱ
Upapajjeyyanti. So taɱ cittaɱ dahati. Taɱ cittaɱ adhiṭṭhāti. Taɱ cittaɱ bhāveti. Tassa te saṅkhārā ca vihārā ca evaɱbhāvitā evaɱbahulīkatā tatrūpapattiyā saɱvattanti. Ayaɱ bhikkhave, maggo ayaɱ paṭipadā tatrūpapattiyā saɱvattati.

-------------------------
1.Paranimmitavasavattī-sīmu,majasaɱ.
2.Sahassī lokadhātuɱ-majasaɱ.

[BJT Page 260]

Puna ca paraɱ bhikkhave, bhikkhu saddhāya samannāgato hoti. Sīlena samannāgato hoti. Sutena samannāgato hoti. Cāgena samannāgato hoti. Paññāya samannāgato hoti. Tassa sutaɱ hoti: dasasahasso brahmā dīghāyuko vaṇṇavā sukhabahuloti. Dasasahasso bhikkhave, brahmā dasasahassiɱ lokadhātuɱ pharitvā [page 102] adhimuccitvā viharati. Yepi tattha sattā upapannā, tepi pharitvā adhimuccitvā viharati. Seyyathāpi bhikkhave, maṇi veluriyo subho jātimā aṭṭhaɱso suparikammakato paṇḍukambalo nikkhitto bhāsate ca, tapate ca,1 virocati ca. Evāmava kho bhikkhave, dasasahasso brahmā dasasahassiɱ lokadhātuɱ pharitvā adhimuccitvā viharati. Yepi tattha sattā upapannā tepi pharitvā adhimuccitvā viharati. Tassa evaɱ hoti: aho vatāhaɱ kāyassa bhedā parammaraṇā dasasahassassa brahmuno sahavyataɱ upapajjeyyanti. So taɱ cittaɱ dahati, taɱ cittaɱ adhiṭṭhāti, taɱ cittaɱ bhāveti. Tassa te saṅkhārā ca vihārā ca evaɱ bhāvitā evaɱ bahulīkatā tatrūpapattiyā saɱvattanti. Ayaɱ bhikkhave, maggo ayaɱ paṭipadā tatrūpapattiyā saɱvattati.

Puna ca paraɱ bhikkhave, bhikkhu saddhāya samannāgato hoti. Sīlena samannāgato hoti. Sutena samannāgato hoti. Cāgena samannāgato hoti. Paññāya samannāgato hoti. Tassa sutaɱ hoti: satasahasso brahmā dīghāyuko vaṇṇavā sukhabahuloti. Satasahasso bhikkhave, brahmā satasahassiɱ lokadhātuɱ pharitvā adhimuccitvā viharati. Yepi tattha sattā upapannā tepi pharitvā adhimuccitvā viharati. Seyyathāpi bhikkhave, nekkhaɱ jambonadaɱ dakkha kammāraputta-ukkāmukhakusalasampahaṭṭhaɱ paṇḍukambale nikkhittaɱ bhāsate ca tapate ca1 virocati ca. Evameva kho bhikkhave, satasahasso brahmā satasahassiɱ lokadhātuɱ pharitvā adhimuccitvā viharati. Yepi tattha sattā upapannā, tepi pharitvā adhimuccitvā viharati. Tassa evaɱ hoti: aho vatāhaɱ kāyassa bhedā parammaraṇā satasahassassa brahmuno sahavyataɱ upapajjeyyanti. So taɱ cittaɱ dahati, taɱ cittaɱ adhiṭṭhāti, taɱ cittaɱ bhāveti. Tassa te saṅkhārā ca virāgā ca evaɱbhāvitā evaɱbahulīkatā tatrūpapattiyā saɱvattanti. Ayaɱ bhikkhave, maggo ayaɱ paṭipadā tatrūpapattiyā saɱvattati.

Puna ca paraɱ bhikkhave, bhikkhu saddhāya samannāgato hoti. Sīlena samannāgato hoti. Sutena samannāgato hoti. Cāgena samannāgato hoti. Paññāya samannāgato hoti. Tassa sutaɱ hoti: ābhā devā dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaɱ hoti: aho vatāhaɱ kāyassa bhedā parammaraṇā ābhānaɱ devānaɱ sahavyataɱ upapajjeyyanti. So taɱ cittaɱ dahati, taɱ cittaɱ adhiṭṭhāti, taɱ cittaɱ bhāveti, tassa te saṅkhārā ca vihārā ca evaɱbhāvitā evaɱbahulīkatā tatrūpapattiyā saɱvattanti. Ayaɱ bhikkhave, maggo ayaɱ paṭipadā tatrūpapattiyā saɱvattati.
Parittābhā devā dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaɱ hoti: aho vatāhaɱ kāyassa bhedā parammaraṇā parittābhānaɱ devānaɱ sahavyataɱ upapajjeyyanti. So taɱ cittaɱ dahati, taɱ cittaɱ adhiṭṭhāti, taɱ cittaɱ bhāveti, tassa te saṅkhārā ca vihārā ca evaɱbhāvitā evaɱbahulīkatā tatrūpapattiyā saɱvattanti. Ayaɱ bhikkhave, maggo ayaɱ paṭipadā tatrūpapattiyā saɱvattati.
Appamāṇābhā devā dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaɱ hoti: aho vatāhaɱ kāyassa bhedā parammaraṇā appamāṇābhānaɱ devānaɱ sahavyataɱ upapajjeyyanti. Sotaɱ cittaɱ dahati, taɱcittaɱ adhiṭṭhāti, taɱ cittaɱ bhāveti, tassa te saṅkhārā ca vihārā ca evaɱbhāvitā evaɱbahulīkatā tatrūpapattiyā saɱvattanti. Ayaɱ bhikkhave, maggo ayaɱ paṭipadā tatrūpapattiyā saɱvattati.
Ābhassarā devā dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaɱ hoti: aho vatāhaɱ kāyassa bhedā parammaraṇā ābhassarānaɱ devānaɱ sahavyataɱ upapajjeyyanti. So taɱ cittaɱ dahati, taɱ cittaɱ adhiṭṭhāti, taɱ cittaɱ bhāveti, tassa te saṅkhārā ca vihārā ca evaɱbhāvitā evaɱbahulīkatā tatrūpapattiyā saɱvattanti. Ayaɱ bhikkhave, maggo ayaɱ paṭipadā tatrūpapattiyā saɱvattati.

Puna ca paraɱ bhikkhave, bhikkhu saddhāya samannāgato hoti. Sīlena samannāgato hoti. Sutena samannāgato hoti. Cāgena samannāgato hoti. Paññāya samannāgato hoti. Tassa sutaɱ hoti: parittasubhā devā dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaɱ hoti: aho vatāhaɱ kāyassa bhedā parammaraṇā parittasubhānaɱ devānaɱ sahavyataɱ upapajjeyyanti. So taɱ cittaɱ dahati, taɱ cittaɱ adhiṭṭhāti, taɱ cittaɱ bhāveti. Tassa te saṅkhārā ca vihārā ca evaɱbhāvitā evaɱbahulīkatā tatrūpapattiyā saɱvattanti. Ayaɱ bhikkhave, maggo ayaɱ paṭipadā tatrūpapattiyā saɱvattati.
Appamāṇasubhā devā dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaɱ hoti: aho vatāhaɱ kāyassa bhedā parammaraṇā appamāṇasubhānaɱ devānaɱ sahavyataɱ upapajjeyyanti. So taɱ cittaɱ dahati, taɱ cittaɱ adhiṭṭhāti, taɱ cittaɱ bhāveti. Tassa te saṅkhārā ca vihārā ca evaɱbhāvitā evaɱbahulīkatā tatrūpapattiyā saɱvattanti. Ayaɱ bhikkhave, maggo ayaɱ paṭipadā tatrūpapattiyā saɱvattati. Subhakiṇṇā devā dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaɱ hoti: aho vatāhaɱ kāyassa bhedā parammaraṇā subhakiṇṇānaɱ devānaɱ sahavyataɱ upapajjeyyanti. So taɱ cittaɱ dahati, taɱ cittaɱ adhiṭṭhāti, taɱ cittaɱ bhāveti. Tassa te saṅkhārā ca vihārā ca evaɱbhāvitā
Evaɱbahulīkatā tatrūpapattiyā saɱvattanti. Ayaɱ bhikkhave, maggo ayaɱ paṭipadā tatrūpapattiyā saɱvattati.

--------------------------
1.Bhāsati ca tapati ca-[PTS.]

[BJT Page 262]

Puna ca paraɱ bhikkhave, bhikkhu saddhāya [page 103] samannāgato hoti. Sīlena samannāgato hoti. Sutena samannāgato hoti. Cāgena samannāgato hoti. Paññāya samannāgato hoti. Tassa sutaɱ hoti: vehapphalā devā dighāyukā vaṇṇavanto sukhabahulāti. Tassa evaɱ hoti: aho vatāhaɱ kāyassa bhedā parammaraṇā vehapphalānaɱ devānaɱ sahavyataɱ upapajjeyyanti. So taɱ cittaɱ dahati, taɱ cittaɱ adhiṭṭhāti, taɱ cittaɱ bhāveti. Tassa te saṅkhārā ca vihārā ca evaɱbhāvitā evaɱbahulīkatā tatrūpapattiyā saɱvattanti. Ayaɱ bhikkhave, maggo ayaɱ paṭipadā tatrūpapattiyā saɱvattati.
Avihā devā dighāyukā vaṇṇavanto sukhabahulāti. Tassa evaɱ hoti: aho vatāhaɱ kāyassa bhedā parammaraṇā avihānaɱ devānaɱ sahavyataɱ upapajjeyyanti. So taɱ cittaɱ dahati, taɱ cittaɱ adhiṭṭhāti, taɱ cittaɱ bhāveti. Tassa te saṅkhārā ca vihārā ca evaɱbhāvitā evaɱbahulīkatā tatrūpapattiyā saɱvattanti. Ayaɱ bhikkhave, maggo ayaɱ paṭipadā tatrūpapattiyā saɱvattati. Atappā devā dighāyukā vaṇṇavanto sukhabahulāti. Tassa evaɱ hoti: aho vatāhaɱ kāyassa bhedā parammaraṇā atappānaɱ devānaɱ sahavyataɱ upapajjeyyanti. So taɱ cittaɱ dahati, taɱ cittaɱ adhiṭṭhāti, taɱ cittaɱ bhāveti. Tassa te saṅkhārā ca vihārā ca evaɱbhāvitā evaɱbahulīkatā tatrūpapattiyā saɱvattanti. Ayaɱ bhikkhave, maggo ayaɱ paṭipadā tatrūpapattiyā saɱvattati. Sudassā devā dighāyukā vaṇṇavanto sukhabahulāti. Tassa evaɱ hoti: aho vatāhaɱ kāyassa bhedā parammaraṇā sudassānaɱ devānaɱ sahavyataɱ upapajjeyyanti. So taɱ cittaɱ dahati, taɱ cittaɱ adhiṭṭhāti, taɱ cittaɱ bhāveti. Tassa te saṅkhārā ca vihārā ca evaɱbhāvitā evaɱbahulīkatā tatrūpapattiyā saɱvattanti. Ayaɱ bhikkhave, maggo ayaɱ paṭipadā tatrūpapattiyā saɱvattati. Sudassī devā dighāyukā vaṇṇavatto sukhabahulāti. Tassa evaɱ hoti: aho vatāhaɱ kāyassa bhedā parammaraṇā sudassīnaɱ devānaɱ sahavyataɱ upapajjeyyanti. So taɱ cittaɱ dahati, taɱ cittaɱ adhiṭṭhāti, taɱ cittaɱ bhāveti. Tassa te saṅkhārā ca vihārā ca evaɱbhāvitā evaɱbahulīkatā tatrūpapattiyā saɱvattanti. Ayaɱ bhikkhave, maggo ayaɱ paṭipadā tatrūpapattiyā saɱvattati.
Akaṇiṭṭhā devā dighāyukā vaṇṇavanto sukhabahulāti. Tassa evaɱ hoti: aho vatāhaɱ kāyassa bhedā parammaraṇā akaṇiṭṭhānaɱ devānaɱ sahavyataɱ upapajjeyyanti. So taɱ cittaɱ dahati, taɱ cittaɱ adhiṭṭhāti, taɱ cittaɱ bhāveti. Tassa te saṅkhārā ca vihārā ca evaɱbhāvitā evaɱbahulīkatā tatrūpapattiyā saɱvattanti. Ayaɱ bhikkhave, maggo ayaɱ paṭipadā tatrūpapattiyā saɱvattati.

Puna ca paraɱ bhikkhave, bhikkhu saddhāya samannāgato hoti. Sīlena samannāgato hoti. Sutena samannāgato hoti. Cāgena samannāgato hoti. Paññāya samannāgato hoti. Tassa sutaɱ hoti: ākāsānañcāyatanūpagā devā dīghāyukā ciraṭṭhitikā sukhabahulāti. Tassa evaɱ hoti: aho vātāhaɱ kāyassa bhedā parammaraṇā ākāsānañcāyatanūpagaɱ sahavyataɱ upapajjeyyanti. So taɱ cittaɱ dahati, taɱ cittaɱ
Ākāsānañcāyatanūpagānaɱ adhiṭṭhāti, taɱ cittaɱ bhāveti. Tassa te saṅkhārā ca vihārā ca evaɱbhāvitā evaɱbahulīkatā tatrūpapattiyā saɱvattanti. Ayaɱ bhikkhave, maggo ayaɱ paṭipadā tatrūpapattiyā saɱvattati.

Puna ca paraɱ bhikkhave, bhikkhu saddhāya samannāgato hoti. Sīlena samannāgato hoti. Sutena samannāgato hoti. Cāgena samannāgato hoti. Paññāya samannāgato hoti. Tassa sutaɱ hoti: viññāṇañcāyatanūpagā devā dīghāyukā ciraṭṭhitikā
Sukhabahulāti. Tassa evaɱ hoti: aho vātāhaɱ kāyassa bhedā parammaraṇā viññāṇañcāyatanūpagaɱ sahavyataɱ upapajjeyyanti. So taɱ cittaɱ dahati, taɱ cittaɱ
Viññāṇañcāyatanūpagānaɱ adhiṭṭhāti, taɱ cittaɱ bhāveti. Tassa te saṅkhārā ca vihārā ca evaɱbhāvitā evaɱbahulīkatā tatrūpapattiyā saɱvattanti. Ayaɱ bhikkhave, maggo ayaɱ paṭipadā tatrūpapattiyā saɱvattati.

Puna ca paraɱ bhikkhave, bhikkhu saddhāya samannāgato hoti. Sīlena samannāgato hoti. Sutena samannāgato hoti. Cāgena samannāgato hoti. Paññāya samannāgato hoti. Tassa sutaɱ hoti: ākiñcaññāyatanūpagā devā dīghāyukā ciraṭṭhitikā
Sukhabahulāti. Tassa evaɱ hoti: aho vātāhaɱ kāyassa bhedā parammaraṇā ākiñcaññāyatanūpagaɱ sahavyataɱ upapajjeyyanti. So taɱ cittaɱ dahati, taɱ cittaɱ
Ākiñcaññāyatanūpagānaɱ adhiṭṭhāti, taɱ cittaɱ bhāveti. Tassa te saṅkhārā ca vihārā ca evaɱbhāvitā evaɱbahulīkatā tatrūpapattiyā saɱvattanti. Ayaɱ bhikkhave, maggo ayaɱ paṭipadā tatrūpapattiyā saɱvattati.

Puna ca paraɱ bhikkhave, bhikkhu saddhāya samannāgato hoti. Sīlena samannāgato hoti. Sutena samannāgato hoti. Cāgena samannāgato hoti. Paññāya samannāgato hoti. Tassa sutaɱ hoti: nevasaññānāsaññāyatanūpagā devā dīghāyukā ciraṭṭhitikā sukhabahulāti. Tassa evaɱ hoti: aho vātāhaɱ kāyassa bhedā parammaraṇā nevasaññānāsaññāyatanūpagaɱ sahavyataɱ upapajjeyyanti. So taɱ cittaɱ dahati, taɱ cittaɱ
Nevasaññānāsaññāyatanūpagānaɱ adhiṭṭhāti, taɱ cittaɱ bhāveti. Tassa te saṅkhārā ca vihārā ca evaɱbhāvitā evaɱbahulīkatā tatrūpapattiyā saɱvattanti. Ayaɱ bhikkhave, maggo ayaɱ paṭipadā tatrūpapattiyā saɱvattati.

Puna ca paraɱ bhikkhave, bhikkhu saddhāya samannāgato hoti. Sīlena samannāgato hoti. Sutena samannāgato hoti. Cāgena samannāgato hoti. Paññāya samannāgato hoti. Tassa sutaɱ hoti: aho vatāhaɱ āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja vihareyyanti. So āsavanaɱ khayā anāsavaɱ ceto vimuttiɱ paññā vimuttiɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati. Ayaɱ bhikkhave, bhikkhu na katthaci upapajjati, na kuhiñci upapajjatīti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaɱ abhinandunti.
[page 104]
Saṅkhāruppatti suttaɱ dasamaɱ.

Anupadavaggo dutiyo

Tassa vaggassa uddānaɱ.

Anupadasodhana porisa dhammā-sevitabba bahudhātu vibhatti.
Isigilikittitacattālīsaɱ-ānāpānasatī upapattiɱ.

[BJT Page 264]

3 Suññatavaggo

3.3.1

Cūḷasuññata suttaɱ

Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati pubbārāme migāramātupāsāde. Atha kho āyasmā ānando sāyanhasamayaɱ paṭisallānā1 vuṭṭhito yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā ānando bhagavantaɱ etadavoca:

Ekamidaɱ bhante, samayaɱ bhagavā sakkesu viharati nāgarakaɱ2 nāma sakyānaɱ nigamo. Tattha me bhante, bhagavatā sammukhā sutaɱ sammukhā paṭiggahitaɱ. Suññatāvihārenāhaɱ ānanda, etarahi bahulaɱ viharāmīti. Kacci me taɱ bhante, sussutaɱ suggahītaɱ3. Sumanasikataɱ sūpadhāritanti.

Taggha te etaɱ ānanda, sussutaɱ suggahītaɱ3. Sumanasikataɱ sūpadhāritaɱ. Pubbepāhaɱ4 ānanda, etarahi pi5 suññatāvihārena bahulaɱ viharāmi. Seyyathāpi ānanda, ayaɱ migaramātupāsādo suñño hatthigavāssavaḷavena, suñño jātarūparajatena, suñño itthi purisasannipātena, atthi cevidaɱ asuññataɱ yadidaɱ bhikkhusaṅghaɱ paṭicca ekattaɱ. Evameva kho ānanda, bhikkhu amanasikaritvā gāmasaññaɱ,amanasikaritvā manussasaññaɱ, araññasaññaɱ paṭicca manasikaroti ekattaɱ. Tassa araññasaññāya cittaɱ pakkhandati pasīdati santiṭṭhati adhimuccati6. So evaɱ pajānāti: 'ye assu darathā gāmasaññaɱ paṭicca, tedha na santi. Ye assu darathā manussasaññaɱ paṭicca tedha na santi. Atthi cevāyaɱ darathamattā yadidaɱ araññasaññaɱ paṭicca ekattanti. So suññamidaɱ saññāgataɱ gāmasaññāyāti pajānāti. Suññamidaɱ saññāgataɱ manussasaññāyāti pajānāti. Atthi cevidaɱ asuññataɱ yadidaɱ araññasaññaɱ paṭicca ekattanti. Iti yaɱ hi kho tattha na hoti, tena taɱ suññaɱ samanupassati. Yaɱ pana tattha [page 105] avasiṭṭhaɱ hoti taɱ santamidaɱ atthīti pajānāti. Evampissa esā ānanda, yathābhuccā avipallatthā parisuddhā suññatāvakkanti bhavati.

---------------------------
1.Patisallānā-syā. 4.Pubbe cāhaɱ-[PTS,]syā.
2.Nagarakaɱ-majasaɱ. 5.Etarahi ca-[PTS,]syā.
3.Suggahitaɱ-sīmu,majasaɱ. 6.Vimuccati-[PTS.]
Sugahitaɱ-syā.

[BJT Page 266]

Puna ca paraɱ ānanda, bhikkhu amasikaritvā manussasaññaɱ amanasikaritvā araññasaññaɱ paṭhavisaññaɱ paṭicca manasikaroti ekattaɱ. Tassa paṭhavisaññāya cittaɱ pakkhandati pasīdati santiṭṭhati adhimuccati. Seyyathāpi ānanda, āsabhacammaɱ1 saṅkusatena suvihataɱ vigatavalikaɱ evameva kho ānanda, bhikkhu yaɱ imissā paṭhaviyā ukkūlavikūlaɱ2 nadīviduggaɱ khāṇukaṇṭakadhānaɱ3 pabbatavisamaɱ, taɱ sabbaɱ amanasikaritvā paṭhavisaññaɱ paṭicca manasikaroti ekattaɱ. Tassa paṭhavisaññāya cittaɱ pakkhandati pasīdati santiṭṭhati adhimuccati. So evaɱ pajānāti: 'ye assu darathā manussasaññaɱ paṭicca, tedha na santi. Ye assu darathā araññasaññaɱ paṭicca, tedha na santi. Atthi cevāyaɱ darathamattā yadidaɱ paṭhavisaññaɱ paṭicca ekattanti. So puññamidaɱ saññāgataɱ manussasaññāyāti pajānāti. Suññamidaɱ saññāgataɱ araññasaññāyāti pajānāti. Atthi cevidaɱ asuññataɱ yadidaɱ paṭhavisaññaɱ paṭicca ekattanti. Iti yaɱ hi kho tattha na hoti. Tena taɱ suññaɱ samanupassati. Yaɱ pana tattha avasiṭṭhaɱ hoti. Taɱ santamidaɱ atthiti pajānāti. Evampissa esā ānanda, yathābhuccā avipallatthā parisuddhā suññatāvakkanti bhavati.

Puna ca paraɱ ānanda, bhikkhu amanasikaritvā araññasaññaɱ amanasikaritvā paṭhavisaññaɱ ākāsānañcāyatanasaññaɱ paṭicca manasikaroti ekattaɱ. Tassa ākāsānañcāyatanasaññāya cittaɱ pakkhandati pasīdati santiṭṭhati adhimuccati. So evaɱ pajānāti: 'ye assu darathā araññasaññaɱ paṭicca, tedha na santi. Ye assu darathā [page 106] paṭhavisaññaɱ paṭacca tedha na santi. Atthi cevāyaɱ darathamattā yadidaɱ ākāsānañcāyatanasaññaɱ paṭicca ekatta'nti. So suññamidaɱ saññāgataɱ arañña saññāyāti pajānāti. Suññamidaɱ saññāgataɱ paṭhavisaññāyāti pajānāti. Atthi cevidaɱ asuññataɱ yadidaɱ ākāsānañcāyatanasaññaɱ paṭicca ekattanti. Iti yaɱ hi kho tattha na hoti. Tena taɱ suññaɱ samanupassati. Yaɱ pana tattha avasiṭṭhaɱ hoti, taɱ santamidaɱ atthiti pajānāti. Evampissa esā ānanda, yathābhuccā avipallatthā parisuddhā suññatāvakkanti bhavati.

Puna ca paraɱ ānanda, bhikkhu amanasikaritvā paṭhavisaññaɱ, amanasikaritvā ākāsānañcāyatanasaññaɱ, viññāṇañcāyatanasaññaɱ paṭicca manasikaroti ekattaɱ. Tassa viññāṇañcāyatanasaññāya cittaɱ pakkhandati pasīdati santiṭṭhati adhimuccati. So evaɱ pajānāti: 'ye assu darathā paṭhavisaññaɱ paṭicca, tedha na santi. Ye assu darathā ākāsānañcāyatanasaññaɱ paṭicca tedha na santi. Atthi cevāyaɱ darathamattā yadidaɱ viññāṇañcāyatanasaññaɱ paṭicca ekatta'nti. So suññamidaɱ saññāgataɱ paṭhavisaññāyāti pajānāti. Suññamidaɱ saññāgataɱ ākāsānañcāyatanasaññāyāti pajānāti. Atthi cevidaɱ asuññataɱ yadidaɱ viññāṇañcāyatanasaññaɱ paṭicca ekattanti. Iti yaɱ hi kho tattha na hoti. Tena taɱ suññaɱ samanupassati. Yaɱ pana tattha avasiṭṭhaɱ hoti. Taɱ santamidaɱ atthiti pajānāti. Evampissa esā ānanda, yathābhuccā avipallatthā parisuddhā suññatāvakkanti bhavati.

--------------------------
1.Usabhacammaɱ-[PTS,]
2.Ukkūlavikkūlaɱ-sīmu,majasaɱ.
3.Khānukaṇṭakaṭṭhānaɱ-majasaɱ. Khāṇukaṇṭakādhānaɱ-sīmu.

[BJT Page 268]

Puna ca paraɱ ānanda, bhikkhu amanasikaritvā ākāsānañcāyatanasaññaɱ amanasikaritvā viññāṇañcāyatanasaññaɱ ākiñcaññāyatanasaññaɱ paṭicca manasikaroti ekattaɱ. Tassa ākiñcaññāyatanasaññāya cittaɱ pakkhandati pasīdati santiṭṭhati adhimuccati. So evaɱ pajānāti: 'ye assu darathā ākāsānañcāyatanasaññaɱ paṭicca tedha na santi. Ye assu darathā viññāṇañcāyatanasaññaɱ paṭicca, tedha na santi. Atthi cevāyaɱ darathamattā, yadidaɱ ākiñcaññāyatanasaññaɱ paṭicca ekatta'nti. So suññamidaɱ saññāgataɱ ākāsānañcāyatanasaññāyāti pajānāti. [page 107] suññamidaɱ saññāgataɱ viññāṇañcāyatanasaññāyāti pajānāti. Atthi cevidaɱ asuññataɱ yadidaɱ ākiñcaññāyatanasaññaɱ paṭicca ekattanti. Iti yaɱ hi kho tattha na hoti. Tena taɱ suññaɱ samanupassati. Yaɱ pana tattha avasiṭṭhaɱ hoti. Taɱ santamidaɱ atthiti pajānāti. Evampissa esā ānanda, yathābhuccā avipallattā parisuddhā suññatāvakkanti bhavati.

Puna ca paraɱ ānanda, bhikkhu amanasikaritvā viññāṇañcāyatanasaññaɱ amanasikaritvā ākiñcaññāyatanasaññaɱ nevasaññānāsaññāyatanasaññaɱ paṭicca manasikaroti ekattaɱ. Tassa nevasaññānāsaññāyatanasaññāya cittaɱ pakkhandati pasīdati santiṭṭhati adhimuccati. So evaɱ pajānāti: 'ye assu darathā viññāṇañcāyatanasaññaɱ paṭicca, tedha na santi. Ye assu darathā ākiñcaññāyatanasaññaɱ paṭicca tedha na santi. Atthi cevāyaɱ darathamattā, yadidaɱ nevasaññānāsaññāyatanasaññaɱ paṭicca ekatta'nti. So suññamidaɱ saññāgataɱ viññāṇañcāyatanasaññāyāti pajānāti. Suññamidaɱ saññāgataɱ ākiñcaññāyatanasaññāyāti pajānāti. Atthi cevidaɱ asuññataɱ yadidaɱ nevasaññānāsaññāyatanasaññaɱ paṭicca ekattanti. Iti yaɱ hi kho tattha na hoti. Tena taɱ suññaɱ samanupassati. Yaɱ pana tattha avasiṭṭhaɱ hoti. Taɱ santamidaɱ atthiti pajānāti. Evampissa esā ānanda, yathābhuccā avipallatthā parisuddhā suññatāvakkanti bhavati.

Puna ca paraɱ ānanda, bhikkhu amanasikaritvā ākiñcaññāyatanasaññaɱ amanasikaritvā nevasaññānāsaññāyatanasaññaɱ animittaɱ cetosamādhiɱ paṭicca manasikaroti ekattaɱ. Tassa animittaɱ cetosamādhiɱ paṭicca manasikaroti ekattaɱ. Tassa animitte cetosamādhimhi cittaɱ pakkhandati pasīdati santiṭṭhati adhimuccati. So evaɱ pajānāti: ye assu darathā ākiñcakaññāyatanasaññaɱ paṭicca, tedha na santi. 'Ye assu darathā nevasaññānāsaññāyatanasaññaɱ paṭicca, tedha na santi. Atthi cevāyaɱ darathamattā yadidaɱ imameva kāyaɱ paṭicca saḷāyatanikaɱ [page 108] jīvitapaccayā'ti. So suññamidaɱ saññāgataɱ ākiñcaññāyatanasaññāyāti pajānāti. Suññamidaɱ saññāgataɱ nevasaññānāsaññāyatanasaññāyāti pajānāti. Atthi cevidaɱ asuññataɱ yadidaɱ imameva kāyaɱ paṭicca saḷāyatanikaɱ jīvitapaccayāti. Iti yaɱ hi kho tattha na hoti. Tena taɱ suññaɱ samanupassati. Yaɱ pana tattha avasiṭṭhaɱ hoti. Taɱ santamidaɱ atthiti pajānāti. Evampissa esā ānanda, yathābhuccā avipallatthā parisuddhā suññatāvakkanti bhavati.

[BJT Page 270]

Puna ca paraɱ ānanda, bhikkhu amanasikaritvā ākiñcaññāyatanasaññaɱ amanasikaritvā nevasaññānāsaññāyatanasaññaɱ animittaɱ cetosamādhiɱ paṭicca manasikaroti ekattaɱ. Tassa animitte cetosamādhimhi cittaɱ pakkhandati pasīdati santiṭṭhati adhimuccati. So evaɱ pajānāti: 'ayampi kho animitto cetosamādhi abhisaṅkhato ābhisañcetasiko yaɱ kho pana kiñci abhisaṅkhataɱ ābhisañcetasikaɱ, tadaniccaɱ nirodhadhamma'nti pajānāti. Tassa evaɱ jānato evaɱ passato kāmāsavāpi cittaɱ vimuccati. Bhavāsavāpi cittaɱ vimuccati. Avijjāsavāpi cittaɱ vimuccati. Vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānāti. So evaɱ pajānāti: 'ye assu darathā kāmāsavaɱ paṭicca, tedha na santi. Ye assu darathā bhavāsavaɱ paṭicca tedha na santi. Ye assu darathā avijjāsavaɱ paṭicca, tedha na santi. Atthi cevāyaɱ darathamatthā, yadidaɱ imameva kāyaɱ paṭicca saḷāyatanikaɱ jīvitapaccayā'ti. So suññamidaɱ saññāgataɱ kāmāsavenāti pajānāti. Suññamidaɱ saññāgataɱ bhavāsavenāti pajānāti. Suññamidaɱ saññāgataɱ avijjāsavenāti pajānāti. Atthi cevidaɱ asuññataɱ yadidaɱ imameva kāyaɱ paṭicca saḷāyatanikaɱ jīvitapaccayāti. Iti yaɱ hi kho tattha na hoti. Tena taɱ suññaɱ samanupassati yaɱ pana tattha avasiṭṭhaɱ hoti, taɱ santamidaɱ atthiti pajānāti. Evamassa esā ānanda, yathābhuccā [page 109] avipallatthā parisuddhā paramānuttarā suññatāvakkanti bhavati.

Yepi hi keci ānanda, atītamaddhānaɱ samaṇā vā brāhmaṇā vā parisuddhaɱ paramānuttaraɱ suññataɱ upasampajja vihariɱsu. Sabbe te imaɱ yeva parisuddhaɱ paramānuttaraɱ suññataɱ upasampajja vihariɱsu. Yepi hi keci ānanda, anāgatamaddhānaɱ samaṇā vā brāhmaṇā vā parisuddhaɱ paramānuttaraɱ suññataɱ upasampajja viharisasanti. Sabbe te imaɱyeva parisuddhaɱ paramānuttaraɱ suññataɱ upasampajja viharissanti. Yepi hi keci ānanda, etarahi samaṇā vā brāhmaṇā vā parisuddhaɱ paramānuttaraɱ suññataɱ upasampajajja viharanti. Sabbe te imaɱyeva parisuddhaɱ paramānuttaraɱ suññataɱ upasampajja viharanti. Tasmātiha ānanda, parisuddhaɱ paramānuttaraɱ suññataɱ upasampajja viharissāmāti. Evaɱ hi vo ānanda, sikkhitabbanti.

Idamavoca bhagavā attamano āyasmā ānando bhagavato bhāsitaɱ abhinandīti.

Cūḷasuññatasuttaɱ paṭhamaɱ

[BJT Page 272]

3.3.2

Mahāsuññata suttaɱ

Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sakkesu viharati kapilavatthusmiɱ nigrodhārāme. Atha kho bhagavā pubbanhasamayaɱ nivāsetvā pattacīvaraɱ ādāya kapilavatthuɱ piṇḍāya pāvisi. Kapilavatthusmiɱ piṇḍāya caritvā pacchābhattaɱ piṇḍapātapaṭikkanto yena kāḷakhemakassa sakkassa vihāro, tenupasaṅkami divāvihārāya. Tena kho pana samayena kāḷakhemakassa vihāre sambahulāni senāsanāni paññattāni honti. Addasā kho bhagavā kāḷakhemakassa sakkassa vihāre sambahulāni [page 110] senāsanāni paññattāni. Disvāna bhagavato etadahosi: sambahulāni kho kāḷakhemakassa sakkassa vihāre senāsanāni paññattāni sambahulā nu kho idha bhikkhu viharantīti.

Tena kho pana samayena āyasmā ānando sambahulehi bhikkhūhi saddhiɱ ghaṭāya sakkassa vihāre civarakammaɱ karoti. Atha kho bhagavā sāyanhasamayaɱ patisallānā vuṭṭhito, yena ghaṭāya sakkassa vihāro tenupasaṅkami, upasaṅkamitvā paññatte āsane nisidi. Nisajja kho bhagavā āyasmantaɱ ānandaɱ āmantesi: sambahulāni kho ānanda kāḷakhemakassa sakkassa vihāre senāsanāni paññattāni, samabahulā nu kho ettha bhikkhū viharantīti.

Sambahulāni bhante, kāḷakhemakassa sakkassa vihāre senāsanāni paññattāni, sambahulā ettha bhikkhū viharanti. Cīvarakārasamayo no bhante, vattatīti.

Na kho ānanda, bhikkhu sobhani saṅgaṇikārāmo saṅgaṇikārato saṅgaṇikārāmataɱ anuyutto gaṇārāmo gaṇarato gaṇasammudito. So vatānanda, bhikkhu saṅgaṇikārāmo saṅgaṇikārato saṅgaṇikārāmataɱ anuyutto gaṇārāmo gaṇarato gaṇasammudito. Yaɱ taɱ nekkhammasukhaɱ pavivekasukhaɱ upasamasukhaɱ sambodhasukhaɱ1 tassa sukhassa nikāmalābhī bhavissati akicchalābhī akasiralābhīti netaɱ ṭhānaɱ vijjati. Yo ca kho so ānanda, bhikkhu eko gaṇasmā vūpakaṭṭho viharati. Tassetaɱ bhikkhuno pāṭikaṅkhaɱ: yaɱ taɱ nekkhammasukhaɱ pavivekasukhaɱ upasamasukhaɱ sambodhasukhaɱ1 tassa sukhassa nikāmalābhī bhavissati akicchalābhī akasiralābhīti ṭhānametaɱ vijjati.

So vatānanda, bhikkhu saṅgaṇikārāmo saṅgaṇikārāmataɱ anuyutto gaṇārāmo gaṇarato gaṇasammudito sāmayikaɱ2 vā kantaɱ cetovimuttiɱ upasampajja viharissati, asāmayikaɱ2 vā akuppanti netaɱ ṭhānaɱ vijjati. Yo ca kho so ānanda, bhikkhu eko gaṇasmā vūpakaṭṭho viharati. Tassetaɱ bhikkhuno pāṭikaṅkhaɱ: sāmayikaɱ2 vā kantaɱ [page 111] cetovimuttiɱ upasampajja viharissati, asāmayikaɱ3 vā akuppanti ṭhānametaɱ vijjati.

-------------------------
1.Sambodhisukhaɱ-syā,majasaɱ. 2.Sāmāyikaɱ-majasaɱ.
3.Asāmāyikaɱ-majasaɱ.

[BJT Page 274]

Nāhaɱ ānanda, ekarūpampi samanupassāmi: yattha rattassa1 yatthābhirattassa2 rūpassa viparināmaññathābhāvā na uppajjeyyuɱ sokaparidevadukkhadomanassupāyāsā.

Ayaɱ kho ānanda, vihāro tathāgatena3 abhisambuddho, yadidaɱ sabbanimittānaɱ amanasikārā ajjhattaɱ suññataɱ upasampajja viharituɱ4 tatra ce ānanda, tathāgataɱ iminā vihārena viharantaɱ bhavanti upasaṅkamitāro bhikkhū bhikkhuniyo upāsakā upāsikāyo rājāno rājamahāmattā titthiyā titthiyasāvakā. Tatrānanda, tathāgato vivekaninneneva cittena vivekapoṇena vivekapabbhārena vūpakaṭṭhena nekkhammābhirattena byantībhutena sabbaso āsavaṭṭhāniyehi dhammehi aññadatthu uyyojanikapaṭisaɱyuttaɱyeva kathaɱ kattā hoti. Tasmātiha ānanda, bhikkhu cepi ākaṅkheyya: ajjhattaɱ suññataɱ upasampajja vihareyyanti. Tenānanda, bhikkhunā ajjhattameva cittaɱ saṇṭhapetabbaɱ, sannisādetabbaɱ, ekodi kātabbaɱ, samādahātabbaɱ

Kathañca ānanda, bhikkhu ajjhattameva cittaɱ saṇṭhapeti sannisādeti ekodiɱ karoti samādahati. Idhānanda, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pitisukhaɱ paṭhamaɱ jhānaɱ upasampajja viharati, vitakkavicāranaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ upasampajja viharati, sukhañca kāyena paṭisaɱvedeti. Yaɱ taɱ ariyā ācikkhanti: upekkhako satimā sukhavihārīti, catuttha jhānaɱ upasampajja viharati, sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassaɱ atthaṅgamā adukkhaɱ asukhaɱ upekkhāsatipārisuddhiɱ catutthaɱ jhānaɱ upasampajja viharati. Evaɱ kho ānanda, bhikkhu ajjhattameva cittaɱ saṇṭhapeti, sannisādeti, ekodi karoti, samādahati. [page 112] so ajjhattaɱ suññataɱ manasikaroti. Tassa ajjhattaɱ suññataɱ manasikaroto suññatāya cittaɱ na pakkhandati, nappasīdati, na santiṭṭhati, vimuccati. Evaɱ santametaɱ ānanda, bhikkhu evaɱ pajānāti: ajjhattaɱ suññataɱ kho me manasikaroto ajjhattaɱ suññatāya cittaɱ na pakkhandati, nappasidati, na santiṭṭhati, na vimuccatī'ti. Itiha tattha sampajāno hoti. So bahiddhā suññataɱ manasikaroti. Tassa bahiddhā suññataɱ manasikaroto suññatāya cittaɱ na pakkhandati, nappasidati, na santiṭṭhati, na vimuccati. Evaɱ santametaɱ ānanda, bhikkhu evaɱ pajānāti: bahiddhā suññataɱ kho me manasikaroto bahiddhā suññatāya cittaɱ na pakkhandati, nappasidati, na santiṭṭhati, na vimuccatī'ti. Itiha tattha sampajāno hoti. So ajjhattabahiddhā suññataɱ manasikaroti. Tassa ajjhattabahiddhā suññataɱ manasikaroto suññatāya cittaɱ na pakkhandati, nappasidati, na santiṭṭhati, na vimuccati. Evaɱ santametaɱ ānanda, bhikkhu evaɱ pajānāti: ajjhattabahiddhā suññataɱ kho me manasikaroto ajjhattabahiddhā suññatāya cittaɱ na pakkhandati, nappasidati, na santiṭṭhati, na vimuccatī'ti. Itiha tattha sampajāno hoti.So āneñjaɱ manasikaroti.Tassa āneñjaɱ manasikaroto āneñjāya cittaɱ na pakkhandati, nappasīdati, na santiṭṭhati, na vimuccati. Evaɱ santametaɱ ānanda, bhikkhu evaɱ pajānāti: ānejjaɱ kho me manasikaroto āneñjāya cittaɱ na pakkhandati nappasīdati na santiṭṭhati na vimuccatī'ti. Itiha tattha sampajāno hoti.

Tenānanda, bhikkhunā tasmiɱyeva purimasmiɱ samādhinimittena ajjhattaɱ eva cittaɱ saṇṭhapetabbaɱ, sannisādetabbaɱ, ekodikātabbaɱ, samādahātabbaɱ. So ajjhattaɱ suññataɱ manasikaroti. Tassa ajjhattaɱ suññataɱ manasikaroto ajjhattaɱ suññatāya cittaɱ pakkhandati, pasīdati, santiṭṭhati, vimuccati. Evaɱ santametaɱ ānanda, bhikkhu evaɱ pajānāti: ajjhattaɱ suññataɱ kho me manasikaroto ajjhattaɱ suññatāya cittaɱ pakkhandati pasīdati santiṭṭhati vimuccatīti.

--------------------------
1.Ratassa-sīmu,majasaɱ,[PTS. 3.]Tattha tathāgatena-syā.
2.Yatthābhiratassa-sīmu,majasaɱ,[PTS. 4.]Viharati-syā.

[BJT Page 276]

Itiha tattha sampajāno hoti. So bahiddhā suññataɱ masikaroti. Tassa bahiddhā suññataɱ manasikaroto suññatāya cittaɱ na pakkhandati, nappasīdati, na santiṭṭhati, na vimuccati. Evaɱ santametaɱ pajānāti: bahiddhā suññataɱ kho me manasikaroto bahiddhā suññatāya cittaɱ na pakkhanidati, nappasīdati, na santiṭṭhati, na vimuccatī'ti. Itiha tattha sampajāno hoti. So ajjhattabahiddhā suññataɱ masikaroti. Tassa ajjhattabahiddhā suññataɱ manasikaroto suññatāya cittaɱ na pakkhandati, nappasīdati, na santiṭṭhati, na vimuccati. Evaɱ santametaɱ pajānāti: ajjhattabahiddhā suññataɱ kho me manasikaroto ajjhattabahiddhā suññatāya cittaɱ na pakkhanidati, nappasīdati, na santiṭṭhati, na vimuccatī'ti. Itiha tattha sampajāno hoti. So āneñjaɱ manasikaroti. Tassa āneñjaɱ
Manasikaroto āneñjāya cittaɱ pakkhandati pasīdati santiṭṭhati vimuccati. Evaɱ santametaɱ ānanda, bhikkhu evaɱ pajānāti: āneñjaɱ kho me manasikaroto āneñjāya cittaɱ pakkhandati pasīdati santiṭṭhati vimuccatīti. Itiha tattha sampajāno hoti.

Tassa ce ānanda, bhikkhuno iminā vihārena viharato caṅkamāya cittaɱ namati. So caṅkamati evaɱ maɱ caṅkamantaɱ nābhijjhādomanassā pāpakā akusalā dhammā [page 113] anvāssavissantīti. Itiha tattha sampajāno hoti. Tassa ce ānanda, bhikkhuno iminā vihārena viharato ṭhānāya cittaɱ namati. So tiṭṭhati: evaɱ maɱ tiṭṭhantaɱ1 nābhijjhā domanassā pāpakā akusalā dhammā anvāssavissantīti. Itiha tattha sampajāno hoti.
Tassa ce ānanda, bhikkhuno iminā vihārena viharato kathāya3 cittaɱ namati. So yāyaɱ kathā hīnā gammā pothujjanikā anariyā anatthasaɱhitā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saɱvattati. Seyyathīdaɱ: rājakathā corakathā mahāmattakathā senākathā bhayakathā yuddhakathā annakathā pānakathā vatthakathā sayanakathā mālākathā gandhakathā ñātikathā yānakathā gāmakathā nigamakathā nagarakathā janapadakathā itthikathā purisakathā surākathā visikhākathā kumbhaṭṭhānakathā pubbapetakathā nānatthakathā lokakkhāyikā samuddakkhāyikā itibhavābhavakathā, iti vā iti evarūpiɱ kathaɱ na kathessāmiti. Itiha tattha sampajāno hoti. Yā ca kho ayaɱ ānanda, kathā abhisallekhikā cetovinīvaraṇasappāyā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saɱvattati. Seyyathīdaɱ: appicchakathā santuṭṭhikathā pavivekakathā, asaɱsaggakathā, viriyārambhakathā, sīlakathā, samādhikathā, paññākathā, vimuttikathā vimuttiñāṇadassanakathā, iti evarūpiɱ kathaɱ kathessāmīti. Itiha tattha sampajāno hoti.

-------------------------
1.Ṭhitaɱ-sīmu,majasaɱ,syā. 3.Bhāsāya-syā.
2.Nisinnaɱ-sīmu.

[BJT Page 278]

Tassa ce ānanda, bhikkhuno iminā vihārena [page 114] viharato vitakkāya cittaɱ namatī. So ye te vitakkā hīnā gammā pothujjanikā anariyā anatthasaɱhitā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saɱvattanti. Seyyathīdaɱ: kāmavitakko vyāpādavitakko vihiɱsāvitakko, iti evarūpe vitakke na1 vitakkessāmīti. Itiha tattha sampajāno hoti. Ye ca kho ime ānanda, vitakkā ariyā niyyānikā niyyanti. Takkarassa sammā dukkhakkhayāya. Seyyathīdaɱ: nekkhamma vitakko avyāpādavitakko avihiɱsāvitakko iti evarūpe vitakke vitakkessāmīti. Itiha tattha sampajāno hoti.

Pañca kho ime ānanda, kāmaguṇā. Katame pañca: cakkhu viññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, sotaviññeyyā saddhā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpaɱhitā rajanīyā, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Ime kho ānanda, pañcakāmaguṇā, yattha bhikkhunā abhikkhaṇaɱ sakaɱ cittaɱ paccavekkhitabbaɱ. Atthi nu kho me imesu pañcasu kāmaguṇesu aññatarasmiɱ vā aññatarasmiɱ vā āyatane uppajjati cetaso samudācāroti. Sace ānanda, bhikkhu paccavekkhamāno evaɱ pajānāti: atthi kho me imesu pañcasu kāmaguṇesu aññatarasmiɱ vā aññatarasmiɱ vā āyatane uppajjati cetaso samudācāroti. Evaɱ santametaɱ ānanda, bhikkhu evaɱ pajānāti: yo kho imesu pañcasu kāmaguṇesu chandarāgo, so me appahīnoti.2 Itiha tattha sampajāno hoti. Sace panānanda, bhikkhu paccavekkhamāno evaɱ pajānāti. Natthi kho me imesu pañcasu kāmaguṇesu aññatarasmiɱ vā aññatarasmiɱ vā āyatane uppajjati cetaso samudācāroti, evaɱ santametaɱ ānanda, bhikkhū evaɱ pajānāti: yo kho imesu pañcasu kāmaguṇesu chandarāgo, so me pahīnoti. Itiha tattha sampajāno hoti.

Pañca kho ime ānanda, upādānakkhandhā, yattha bhikkhunā udayabbayānupassinā vihātabbaɱ. Iti rūpaɱ iti rūpassa samudayo. Iti rūpassa atthaṅgamo. Iti vedanā [page 115] iti vedanāya samudayo. Iti vedanāya atthaṅgamo, iti saññā iti saññāya samudayo, iti saññāya atthaṅgamo, iti saṅkhārā iti saṅkhārassa samudayo. Iti saṅkhārassa atthaṅgamo, iti viññāṇaɱ. Iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamoti. Tassa imesu pañcasupādānakkhandhesu udayabbayānupassino viharato, yo pañcasupādānakkhandhesu asmimāno, so pahīyati. Evaɱ santametaɱ ānanda, bhikkhu evaɱ pajānāti: yo kho imesu pañcasupādānakkhandhesu asmimāno, so me pahīnoti. Itiha tattha sampajāno hoti. Ime kho te ānanda, dhammā ekantakusalāyatikā3 ariyā lokuttarā anavakkantā pāpimatā.

Taɱ kiɱ maññasi ānanda, kaɱ atthavasaɱ sampassamāno arahati sāvako satthāraɱ anubandhituɱ api panujjamānoti.

--------------------------
1.Evarūpena vitakkena-sīmu.Syā. 2.Nappahīṇo-sīmu.
3.Ekantakusalāyātikā-sīmu.

[BJT Page 280]

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampapaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressantītī.
Na kho ānanda, arahati sāvako satthāraɱ anubandhituɱ yadidaɱ suttaɱ geyyaɱ veyyākaraṇaɱ tassa hetu1 taɱ kissa hetu: dīgharattassa hi vo2 ānanda, dhammā sutā dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Yā ca kho ānanda, kathā abhisallekhikā ceto vinīvaraṇasappāyā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambhodhāya nibbānāya saɱvattati. Seyyathīdaɱ: appicchakathā santuṭṭhikathā pavivekakathā asaɱsaggakathā viriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā. Evarūpiyā kho ānanda kathāya hetu arahati sāvako satthāraɱ anubandhituɱ api panujjamāno.

Evaɱ sante kho ānanda, ācariyūpaddavo hoti. Evaɱ sante antevāsūpaddavo hoti. Evaɱ sante brahmacārūpaddavo hoti.

Kathaɱ cānanda, ācariyūpaddavo hoti: idhānanda, ekacco satthā vivittaɱ senāsanaɱ bhajati araññaɱ rukkhamūlaɱ pabbataɱ kandaraɱ giriguhaɱ susānaɱ [page 116] vanapatthaɱ abbhokāsaɱ palālapuñjaɱ. Tassa tathā vūpakaṭṭhassa viharato anvāvaṭṭanti brāhamaṇagahapatikā negamā ceva jānapadā ca. So anvāvaṭṭantesu3 brāhmaṇagahapatikesu negamesu ceva jānapadesu ca mucchati, nikāyamati, gedhaɱ āpajjati, āvaṭṭati bāhullāya. Ayaɱ vuccatānanda, upaddavo ācariyo. Ācariyūpaddavena avadhiɱsu naɱ pāpakā akusalā dhammā saɱkilesikā ponobhavikā4 sadarā dukkhavipākā āyatiɱ jātijarāmaraṇiyā, evaɱ kho ānanda, ācariyūpaddavo hoti.

Kathaɱ cānanda, antevāsūpaddavo hoti. Tasseva kho panānanda, satthu sāvako tassa satthu vivekamanubrūhayamāno vivittaɱ senāsanaɱ bhajati araññaɱ rukkhamūlaɱ pabbataɱ kandaraɱ giriguhaɱ susānaɱ vanapatthaɱ abbhokāsaɱ palālapuñjaɱ, tassa tathā vūpakaṭṭhassa viharato anvāvaṭṭanti brāhmaṇagahapatikā negamā ceva jānapadā ca. Yo anvāvaṭṭantesu brāhmaṇagahapatikesu negamesu ceva jānapadesu ca mucchati, nikāyamati, gedhaɱ āpajjati, āvaṭṭati bāhullāya. Ayaɱ vuccatānanda, upaddavo antevāsī. Antevāsupaddavena avadhiɱsu naɱ pāpakā akusalā dhammā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiɱ jātijarāmaraṇiyā. Evaɱ kho ānanda, antevāsūpaddavo hoti.

---------------------------
1.Suttageyyaveyyākaraṇassa sotuɱ-syā.
Suttaɱ geyyaɱ veyyākaraṇassa hetu-[PTS.]
2.Te-sīmu,majasaɱ.
3.Anvāvattantesu-sīmu,majasaɱ.
Anvāvaṭṭesu-syā,[PTS.]
4.Ponobbhavikā-majasaɱ. 5.Kāmayati-[PTS.]

[BJT Page 282]

Kathaɱ cānanda, brahmacārūpaddavo hoti: idhānanda tathāgato loke upapajjati arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā. So vivittaɱ senāsanaɱ bhajati araññaɱ rukkhamūlaɱ pabbataɱ kandaraɱ giriguhaɱ susānaɱ vanapatthaɱ abbhokāsaɱ palālapuñjaɱ, tassa tathā vūpakaṭṭhassa viharato anvāvaṭṭanti brāhmaṇagahapatikā negamā ceva jānapadā ca. So anvāvaṭṭantesu brāhmaṇagahapatikesu negamesu ceva jānapadesu ca na mucchati, na nikāmayati, na gedhaɱ āpajjati. [page 117] na āvaṭṭati bāhullāya. Tasse kho panānanda, satthu sāvako tassa satthu vivekamanubrūhayamāno vivittaɱ senāsanaɱ bhajati āraññaɱ rukkhamūlaɱ pabbataɱ kandaraɱ giriguhaɱ susānaɱ vanapatthaɱ abbhokāsaɱ palālapuñjaɱ, tassa tathā vūpakaṭṭhassa viharato anvāvaṭṭanti brāhmaṇagahapatikā negamā ceva jānapadā ca. So anvāvaṭṭantesu brāhmaṇagahapatikesu negamesu ceva jānapadesu ca mucchati, nikāmayati, gedhaɱ āpajjati. Āvaṭṭati bāhullāya. Ayaɱ vuccatānanda, upaddavo brahmacārī brahmacārūpaddavena avadhiɱsu naɱ pāpakā akusalā dhammā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiɱ jātijarāmaraṇiyā. Evaɱ kho ānanda, brahmacārūpaddavo hoti.

Tatrānanda, yo cevāyaɱ ācariyūpaddavo yo ca antevāsūpaddavo, ayaɱ tehi brahmacārūpaddavo dukkhavipākataro ceva kaṭukavipākataroca, api ca vinipātāya saɱvattati.

Tasmātiha maɱ ānanda, mittavatāya samudācaratha, mā sapattavatāya. Taɱ vo bhavissati dīgharattaɱ hitāya sukhāya.

Kathaɱ cānanda, satthāraɱ sāvakā sapattavatāya samudācaranti no mittavatāya: idhānanda, satthā sāvakānaɱ dhammaɱ deseti anukampako hitesī anukampaɱ upādāya idaɱ vo hitāya idaɱ vo sukhāyāti. Tassa sāvakā na sussūsanti, na sotaɱ odahanti na aññā cittaɱ upaṭṭhapenti. Vokkamma ca satthusāsanā vattanti. Evaɱ kho ānanda satthāraɱ sāvakā sapattavatāya samudācaranti no mittavatāya.

Kathañcānanda, satthāraɱ sāvakā mittavatāya samudācaranti no sapattavatāya: idhānanda, satthā sāvakānaɱ dhammaɱ deseti anukampako hitesī anukampaɱ upādāya: idaɱ vo hitāya idaɱ vo sukhāyāti. Tassa sāvakā sussūsanti, sotaɱ odahanti, aññā cittaɱ1 upaṭṭhapenti, na ca vokkamma satthusāsanā2 vattanti. Evaɱ kho ānanda, satthāraɱ

---------------------------
1.Aññaɱ cittaɱ-[PTS. 2.]Sāsanaɱ-syā.

[BJT Page 284]

Sāvakā mittavatāya samudācaranti no sapattavatāya. Tasmātīha [page 118] maɱ ānanda, mittavatāya samudācaratha, mā sapattavatāya taɱ vo bhavissati dīgharattaɱ hitāya sukhāya. Na kho ahaɱ ānanda, tathā parakkamissāmi. Yathā kumbhakāro āmake āmakamatte. Niggayha niggayhāhaɱ ānanda vakkhāmi. Pavayha ānanda pavayha vakkhāmi. Yo sāro so ṭhassatīti.

Idamavoca bhagavā attamano āyasmā ānando bhagavato bhāsitaɱ abhinandīti.

Mahāsuññata suttaɱ dutiyaɱ

[BJT Page 286]

3.3.3

Acchariyabbhuta suttaɱ

Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho sambahulānaɱ bhikkhūnaɱ pacchābhattaɱ piṇḍapātapaṭikkantānaɱ upaṭṭhānasālāyaɱ sannisinnānaɱ sannipatitānaɱ ayamantarā kathā udapādi: acchariyaɱ āvuso abbhutaɱ āvuso, tathāgatassa mahiddhikatā mahānubhāvakatā1 yatra hī nāma tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkha vītivatte jānissati: evaɱjaccā te bhagavanto ahesuɱ itipi, evaɱnāmā te bhagavanto ahesuɱ itipi, evaɱ gottā te bhagavanto ahesuɱ itipi, evaɱsīlā te bhagavanto ahesuɱ itipi, evaɱdhammā te bhagavanto ahesuɱ itipi, evaɱ paññā te bhagavanto ahesuɱ itipi, evaɱvihāri te bhagavanto ahesuɱ itipi, evaɱvimuttā te bhagavanto ahesuɱ itipiti.

Evaɱ vutte āyasmā ānando te bhikkhū etadavoca: acchariyā ceva āvuso, tathāgatā acchariyadhammasamannāgatā ca abbhutā ceva āvuso, tathāgatā abbhutadhammasamannāgatā cāti.
[page 119]
Ayañca hidaɱ tesaɱ bhikkhūnaɱ antarā kathā vippakatā hoti. Atha kho bhagavā sāyanhasamayaɱ patisallānā vuṭṭhito yenūpaṭṭhānasālā tenupasaɱkami. Upasaṅkamitvā paññatte āsane nisīdi. Nissajja kho bhagavā bhikkhu āmantesi:

Kāyanuttha bhikkhave, etarahi kathāya sannisinnā, kā ca pana vo antarā kathā vippakatāti.
Idha bhante, amhākaɱ pacchābhattaɱ piṇḍapātapaṭikkantānaɱ upaṭṭhānasālāyaɱ sannisinnānaɱ sannipatitānaɱ ayamantarā kathā udapādi: acchariyaɱ āvuso abbhutaɱ āvuso, tathāgatassa mahiddhikatā mahānubhāvakatā1 yatra hī nāma tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkha vītivatte jānissati: evaɱjaccā te bhagavanto ahesuɱ itipi, evaɱnāmā te bhagavantato ahesuɱ itipi, evaɱ gottā te bhagavanto ahesuɱ itipi, evaɱ sīlā te bhagavanto ahesuɱ itipi, evaɱdhammā te bhagavanto ahesuɱ itipi, evaɱ paññā te bhagavanto ahesuɱ itipi, evaɱvihāri te bhagavanto ahesuɱ itipi, evaɱvimuttā te bhagavanto ahesuɱ itipīti. Evaɱ vutte bhante, āyasmā ānando amhe etadavoca: acchariyā ceva āvuso. Tathāgatā acchariyadhammasamannāgatā ca, abbhutā ceva āvuso, tathāgatā abbhutadhammasamannāgatācāti. Ayaɱ kho no bhante, antarā kathā vippakatā. Atha bhagavā anuppattoti.

Atha kho bhagavā āyasmantaɱ ānandaɱ āmantesi: tasmātiha taɱ ānanda, bhiyyosomattāya paṭibhantu tathāgatassa acchariyā abbhutadhammāti.

--------------------------
1.Mahānubhāvatā-sīmu,majasaɱ, [PTS.]

[BJT Page 288]

Sammukhā metaɱ bhante, bhagavato sutaɱ, sammukhā paṭiggahitaɱ: sato sampajāno ānanda1, bodhisatto tusitaɱ kāyaɱ upapajjīti yampi bhante, sato sampajāno bodhisatto tusitaɱ kāyaɱ upapajji. Idamahaɱ bhante, bhagavato acchariyaɱ abbhutadhammaɱ dhāremi.

Sammukhā metaɱ bhante, bhagavato sutaɱ, sammukhā paṭiggahitaɱ: sato sampajāno ānanda, bodhisatto tusite kāye aṭṭhāsīti. Yampi bhante sato sampajāno bodhisatto tusite kāye aṭṭhāsi. Idampāhaɱ bhante, bhagavato acchariyaɱ abbhutadhammaɱ dhāremi.

Sammukhā metaɱ bhante, bhagavato sutaɱ, sammukhā paṭiggahitaɱ: yāvatāyukaɱ ānanda, bodhisatto tusite kāye aṭṭhāsīti. Yampi bhante, yāvatāyukaɱ bodhisatto tusite kāye aṭṭhāsi. Idampāhaɱ bhante, bhagavato acchariyaɱ abbhutadhammaɱ dhāremi.

Sammukhā metaɱ bhante, bhagavato sutaɱ. Sammukhā paṭiggahitaɱ: sato sampajāno ānanda, bodhisatto tusitā kāyā cavitvā mātukucchiɱ okkamīti. Yampi [page 120] bhante, sato sampajāno bodhisatto tusitā kāyā cavitvā mātukucchiɱ okkami, idampāhaɱ bhante, bhagavato acchariyaɱ abbhutadhammaɱ dhāremi.

Sammukhā metaɱ bhante, bhagavato sutaɱ, sammukhā paṭiggahitaɱ: yadā ānanda, bodhisatto tusitā kāyā cavitvā mātukucchiɱ okkami. Atha sadevake loke samārake sabrahmake
Sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷāro obhāso loke pātubhavati atikkammeva devānaɱ devānubhāvaɱ. Yāpi tā lokantarikā aghā asaɱvutā andhakārā andhakāratimisā, yatthapime candimasuriyā evaɱmahiddhikā evaɱmahānubhāvā ābhāya nānubhonti tatthapi appamāṇo uḷāro obhāso loke pātubhavati atikkammeva devānaɱ devānubhāvaɱ. Yepi tattha sattā upapannā, tepi tenobhāsena aññamaññaɱ sañjānanti: aññepi kira bho santi sattā idhūpapannāti. Ayañca dasasahassī lokadhātu saṅkampati sampakampati sampavedhati. Appamāṇo ca uḷāro obhāso loke pātubhavati atikkammeva devānaɱ devānubhāvanti. Yampi bhante, sato sampajāno bodhisatto tusitaɱ kāyaɱ upapajjī. Idampāhaɱ bhante, bhagavato acchariyaɱ abbhutadhammaɱ dhāremi.

Sammukhā metaɱ bhante, bhagavato sutaɱ, sammukhā paṭiggahitaɱ: yadā ānanda. Bodhisatto mātukucchiɱ okkanto hoti. Cattāro naɱ devaputtā2 catuddisaɱ ārakkhāya upagacchanti: mā naɱ kho bodhisattaɱ vā bodhisattamātaraɱ vā manusso vā amanusso vā koci vā viheṭhesīti3. Yampi bhante, sato sampajāno bodhisatto tusite kāyaɱ upapajjī. Idampāhaɱ bhante, bhagavato acchariyaɱ abbhutadhammaɱ dhāremi.

-------------------------
1.Upapajjamāno ānanda-[PTS.]
2.Cattāro devaputtā-majasaɱ,sīmu.
3.Vihesiti-syā

[BJT Page 290]

Sammukhā metaɱ bhante, bhagavato sutaɱ sammukhā paṭiggahitaɱ: yadā ānanda, bodhisatto mātukucchiɱ okkanto hoti. Pakatiyā sīlavatī bodhisattamātā hoti. Viratā pāṇātipātā, viratā adinnādānā. Viratā kāmesu micchācārā, viratā musāvādā, viratā surāmerayamajjapamādaṭṭhānāti. Yampi bhante, yāvatāyukaɱ bodhisatto tusite kāye aṭṭhāsi. Idampāhaɱ bhante, bhagavato acchariyaɱ abbhutadhammaɱ dhāremi.
[page 121]
Sammukhā metaɱ bhante, bhagavato sutaɱ, sammukhā paṭiggahitaɱ: yadā ānanda, bodhisatto mātukucchiɱ okkanto hoti. Na bodhisattamātu purisesu mānasaɱ upapajjati kāmaguṇūpasaɱhitaɱ. Anatikkamanīyā ca bodhisattamātā hoti kenaci purisena rattacittenāti. Yampi bhante, sato sampajāno bodhisatto tusitā kāyā cavitvā mātukucchiɱ okkami, idampāhaɱ bhante, bhagavato acchariyaɱ abbhutadhammaɱ dhāremi.

Sammukhā metaɱ bhante. Bhagavato sutaɱ, sammukhā paṭiggahitaɱ: yadā ānanda, bodhisatto mātukucchiɱ okkanto hoti. Lābhinī bodhisattamātā hoti pañcannaɱ kāmaguṇānaɱ. Sā pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricāretī'ti. Yampi bhante, sato sampajāno bodhisatto tusitā kāyā cavitvā mātukucchiɱ okkami, idampāhaɱ bhante, bhagavato acchariyaɱ abbhūtadhammaɱ dhāremi.

Sammukhā metaɱ bhante, bhagavato sutaɱ, sammukhā paṭiggahitaɱ: yadā ānanda, bodhisatto mātukucchiɱ okkanto hoti. Na bodhisattamātu kocideva ābādho upapajjati. Sukhinī bodhisattamātā hoti akilantakāyā. Bodhisattañca bodhisattamātā tirokucchigataɱ passati sabbaṅgapaccaṅgaɱ ahīnindriyaɱ. Seyyathāpi ānanda, maṇi veḷuriyo subho jātimā aṭṭhaɱso suparikammakato. Tatrāssa suttaɱ āvutaɱ nīlaɱ vā pītaɱ vā lohitaɱ vā odātaɱ vā paṇḍusuttaɱ vā. Tamenaɱ cakkhumā puriso hatthe karitvā paccavekkheyya: ayaɱ kho maṇi veḷuriyo subho jātimā aṭṭhaɱso suparikammakato. Tatridaɱ suttaɱ āvutaɱ nīlaɱ vā pītaɱ vā lohitaɱ vā odātaɱ vā paṇḍusuttaɱ vāti. Evameva kho ānanda, yadā bodhisatto mātukucchiɱ okkanto hoti. Na
Bodhisattamātu kocideva ābādho upapajjati. Sukhīnī bodhisattamātā hoti
Akilantakāyā. Bodhisattañca bodhisattamātā tirokucchigataɱ passati sabbaṅgapaccaṅgaɱ ahīnindriyanti. Yampi bhante, sato sampajāno ānanda, bodhisatto tusitā
Kāyā cavitvā mātukucchiɱ okkami, idampāhaɱ bhante, bhagavato acchariyaɱ abbhutadhammaɱ dhāremi.
[page 122]
Sammukhā metaɱ bhante. Bhagavato sutaɱ, sammukhā paṭaggahitaɱ: sattāhajāte ānanda, bodhisatte bodhisattamātā kālaɱ karoti. Tusitaɱ kāyaɱ upapajjatī'ti. Yampi bhante, sato sampajāno ānanda, bodhisatto tusitā kāyā cavitvā mātukucchiɱ okkami, idampāhaɱ bhante, bhagavato acchariyaɱ abbhutadhammaɱ dhāremi.

Sammukhā metaɱ bhante, bhagavato sutaɱ, sammukhā paṭiggahitaɱ: yathā kho panānanda aññā itthikā nava vā dasa vā māse gabbhaɱ kucchinā pariharitvā vijāyanti. Na hevaɱ bodhisattaɱ bodhisattamātā vijāyati. Daseva māsāni bodhisattaɱ bodhisattamātā kucchinā pariharitvā vijāyatī'ti. Yampi bhante, sato sampajāno ānanda, bodhisatto tusitā kāyā cavitvā mātukucchiɱ okkami, idampāhaɱ bhante, bhagavato acchariyaɱ abbhutadhammaɱ dhāremi.

[BJT Page 292]

Sammukhā metaɱ bhante, bhagavato sutaɱ, sammukhā paṭiggahitaɱ: yathā kho panānanda, aññā itthikā nisinnā vā nipannā vā vijāyanti. Na hevaɱ bodhisattaɱ bodhisattamātā vijāyati. Ṭhitāva kho bodhisattaɱ bodhisattamātā vijāyatīti. Yampi bhante, sato sampajāno ānanda, bodhisatto tusitā kāyā cavitvā mātukucchiɱ okkami, idampāhaɱ bhante, bhagavato acchariyaɱ abbhutadhammaɱ dhāremi.

Sammukhā metaɱ bhante, bhagavato sutaɱ. Sammukhā paṭiggahitaɱ: yadā ānanda, bodhisatto mātukucchimhā nikkhamati, devā naɱ paṭhamaɱ paṭiggaṇhanti, pacchā manussāti. Yampi bhante, sato sampajāno ānanda, bodhisatto tusitā kāyā cavitvā mātukucchiɱ okkami, idampāhaɱ bhante, bhagavato acchariyaɱ abbhutadhammaɱ dhāremi.

Sammukhā metaɱ bhante, bhagavato sutaɱ, sammukhā paṭiggahitaɱ: yadā ānanda, bodhisatto mātukucchimhā nikkhamati appattova bodhisatto paṭhaviɱ hoti. Cattāro naɱ devaputtā paṭiggahetvā mātu purato ṭhapenti: 'attamanā devi hohi, mahesakkho te putto uppanno'ti. Yampi bhante, sato sampajāno ānanda, bodhisatto tusitā kāyā cavitvā mātukucchiɱ okkami, idampāhaɱ bhante, bhagavato acchariyaɱ abbhutadhammaɱ dhāremi.

Sammukhā metaɱ bhante, bhagavato sutaɱ, sammukhā paṭiggahitaɱ: yadā ānanda, bodhisatto mātukucchimhā nikkhamati, visadova nikkhamati amakkhito uddena1 amakkhito semhena, amakkhito ruhirena, amakkhito [page 123] kenaci asucinā suddho visado. Seyyathāpi ānanda, maṇiratanaɱ kāsike vatthe nikkhittaɱ, neva maṇiratanaɱ kāsikaɱ vatthaɱ makkheti. Nāpi kāsikaɱ vatthaɱ maṇiratanaɱ makkheti. Taɱ kissa hetu: ubhinnaɱ suddhattā. Evameva kho ānanda, yadā bodhisatto mātukucchimhā nikkhamati, visadova nikkhamati amakkhito uddena amakkhito semhena amakkhito ruhirena amakkhito kenaci asucīnā suddho visadoti. Yampi bhante, sato sampajāno ānanda, bodhisatto tusitā kāyā cavitvā mātukucchiɱ okkami, idampāhaɱ bhante, bhagavato acchariyaɱ abbhutadhammaɱ dhāremi.

Sammukhā metaɱ bhante, bhagavato sutaɱ, sammukhā paṭiggahitaɱ: yadā ānanda, bodhisatto mātukucchimhā nikkhamati. Dve udakassa dhārā antalikkhā pātubhavanti ekā sītassa ekā uṇhassa, yena bodhisattassa udakakiccaɱ karonti2 mātu cāti. Yampi bhante, sato sampajāno ānanda, bodhisatto tusitā kāyā cavitvā mātukucchiɱ okkami, idampāhaɱ bhante, bhagavato acchariyaɱ abbhutadhammaɱ dhāremi.

Sammukhā metaɱ bhante, bhagavato sutaɱ, sammukhā paṭiggahitaɱ: sampati jāto ānanda, bodhisatto samehi pādehi paṭhaviyaɱ patiṭṭhahitvā uttarābhimukho sattapadavītihārena gacchati. Setamhi chatte anuhīramāne3 sabbā ca disā viloketi āsabhiɱ ca vācaɱ bhāsati: 'aggohamasmi lokassa, seṭṭhohamasmi lokassa, jeṭṭhohamasmi lokassa, ayamantimājāti, natthidāni punabbhavo'ti. Yampi bhante, sato sampajāno ānanda, bodhisatto tusitā kāyā cavitvā mātukucchiɱ okkami, idampāhaɱ bhante, bhagavato acchariyaɱ abbhutadhammaɱ dhāremi.

--------------------------
1.Udena-majasaɱ. 2.Karoti-syā.
3.Anubhīramāne-[PTS.]
Anudhāriyamāne-sīmu,majasaɱ.

[BJT Page 294]

Sammukhā metaɱ bhante, bhagavato sutaɱ, sammukhā paṭiggahitaɱ: yadā ānanda, bodhisatto mātukucchimhā nikkhamati. Atha sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷāro obhāso loke pātubhavati atikkammeva devānaɱ devānubhāvaɱ. Yāpi tā lokantarikā aghā asaɱvutā andhakārā andhakāratimisā, yatthapime candimasuriyā evaɱ mahiddhikā evaɱ mahānubhāvā ābhāya nānubhonti. Tatthapi [page 124] appamāṇo uḷāro obhāso loke pātubhavati atikkammeva devānaɱ devānubhāvaɱ, yepi tattha sattā upapannā, tepi tenobhāsena aññamaññaɱ sañjānanti: aññepi kira bho santi sattā idhūpapannāti. Ayañca dasasahassī lokadhātu saṅkampati, sampakampati, sampavedhati. Appamāṇo ca uḷāro obhāso loke pātubhavati atikkamme va devānaɱ devānubhāvanti. Yampi bhante, sato sampajāno ānanda, bodhisatto tusitā kāyā cavitvā mātukucchiɱ okkami, idampāhaɱ bhante, bhagavato acchariyaɱ abbhutadhammaɱ dhāremīti.

Tasmātiha tvaɱ ānanda, idampi tathāgatassa acchariyaɱ abbhutadhammaɱ dhārehi. Idhānanda, tathāgatassa viditā vedanā uppajjanti. Viditā upaṭṭhahanti. Viditā abbhatthaɱ gacchanti. Viditā saññā uppajjanti viditā upaṭṭhahanti. Viditā abbhatthaɱ gacchanti. Viditā vitakkā uppajjanti. Viditā upaṭṭhahanti. Viditā abbhatthaɱ gacchanti. Idampi kho tvaɱ ānanda, tathāgatassa acchariyaɱ abbhutadhammaɱ dhāremi.

Yampi bhante, bhagavato viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhanthaɱ gacchanti, viditā saññā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaɱ gacchanti. Viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaɱ gacchanti. Idampāhaɱ bhante bhagavato acchariyaɱ abbhutadhammaɱ dhāremīti.

Idamavoca āyasmā ānando, samanuñño satthā ahosi. Attamanā ca te bhikkhu āyasmato ānandassa bhāsitaɱ abhinandunti.

Acchariyabbhuta suttaɱ tatiyaɱ

[BJT Page 296]

3.3.4

Bakkula suttaɱ

Evaɱ me sutaɱ: ekaɱ samayaɱ āyasmā bakkulo1 rājagahe viharati veḷuvane kalandakanivāpe. Atha kho acelakassapo2 āyasmato bakkulassa3 purāṇagihīsahāyo [page 125] yenāyasmā bakkulo1 tenupasaṅkami. Upasaṅkamitvā āyasmatā bakkulena saddhiɱ sammodi. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho acelakassapo2 āyasmantaɱ bakkulaɱ etadavoca:
Kīvaciraɱ pabbajitosi, āvuso bakkulāti:

Asīti me āvuso vassāni pabbajitassāti.

Imehi pana te āvuso bakkula, asītiyā vassehi katikkhattuɱ methuno dhammo patisevitoti:

Na kho maɱ āvuso kassapa, evaɱ pucchitabbaɱ: 'imehi pana te āvuso bakkula, asītiyā vassehi katikkhattuɱ methuno dhammo patisevito'ti. Evañca kho maɱ āvuso kassapa, pucchitabbaɱ: 'imehi pana te āvuso bakkula, asītiyā vassehi katikkhattuɱ kāmasaññā uppannapubbā'ti.

Imehi pana te āvuso, bakkula. Asītiyā vassehi katikkhattuɱ kāmasaññā uppannapubbāti.

Asīti me āvuso kassapa, vassāni pabbajitassa, nābhijānāmi kāmasaññaɱ uppannapubbaɱ.
Yampāyasmā bakkulo asītiyā vassehi nābhijānāti kāmasaññaɱ uppannapubbaɱ, idampi mayaɱ āyasmato bakkulassa acchariyaɱ abbhutadhammaɱ dhārema.

Asīti me āvuso, vassāni pabbajitassa, nābhijānāmi byāpādasaññaɱ uppannapubbaɱ, idampi mayaɱ āyasmanto bakkulassa accariyaɱ abbhutadhammaɱ dhārema.Vihiɱsāsaññaɱ uppannapubbaɱ.

Yampāyasmā bakkulo asītiyā vassehi nābhijānāti vihiɱsāsaññaɱ uppannapubbaɱ, idampi mayaɱ āyasmanto bakkulassa acchariyaɱ abbhutadhammaɱ dhārema.
Asīti me āvuso, vassāni pabbajitassa, nābhijānāmi kāmavitakkaɱ uppannapubbaɱ, yampāyasmā bakkulo asitiyā vassehi nābhijānāti byāpādavitakkaɱ uppannapubbaɱ, idampi mayaɱ āyasmato bakkulassa acchariyaɱ abbhutadhammaɱ dhārema.

Asīti me āvuso, vassāni pabbajitassa nābhijānāmi byāpādavitakkaɱ uppannapubbaɱ, yampāyasmā bakkulo asītiyā vassehi nābhijānāti vihiɱsāvitakkaɱ uppannapubbaɱ, idampi mayaɱ āyasmato bakkulassa acchariyaɱ abbhūtadhammaɱ dhārema.
[page 126]

--------------------------
1.Bākulo-majasaɱ. 2.Acelo kassapo-syā.
3.Bākulassa-majasaɱ.

[BJT Page 298]

Asīti me āvuso, vassāni pabbajitassa, nābhijānāmi gahapati civaraɱ sāditā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti cīvaraɱ sāditā idampi mayaɱ āyasmato bakkulassa acchariyaɱ abbhutadhammaɱ dhārema.

Asīti me āvuso, vassāni pabbajitassa, nābhijānāmi satthena cīvaraɱ chinditā.
Yampāyasmā bakkulo asītiyā vassehi nābhijānāti cīvaraɱ chinditā idampi mayaɱ āyasmato bakkulassa acchariyaɱ abbhutadhammaɱ dhārema.

Asīti me āvuso, vassāni pabbajitassa, nābhijānāmi sūciyā cīvaraɱ sibbitā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti cīvaraɱ sibbitā idampi mayaɱ āyasmato bakkulassa acchariyaɱ abbhutadhammaɱ dhārema.

Asīti me āvuso, vassāni pabbajitassa, nābhijānāmi rajanena cīvaraɱ rajitā. Yampāyasmā bakkulo asitiyā vassehi nābhijānāti cīvaraɱ rajitā idampi mayaɱ āyasmato bakkulassa acchariyaɱ abbhutadhammaɱ dhārema.

Asīti me āvuso, vassāni pabbajitassa, nābhijānāmi kaṭhine1 cīvaraɱ sibbitā.
Yampāyasmā bakkulo asītiyā vassehi nābhijānāti cīvaraɱ sibbitā idampi mayaɱ āyasmato bakkulassa acchariyaɱ abbhutadhammaɱ dhārema.

Asīti me āvuso, vassāni pabbajitassa, nābhijānāmi sabrahmacārī cīvarakamme byāpāritā2 yampāyasmā bakkulo asītiyā vassehi nābhijānāti cīvaraɱ byāpāritā2 idampi mayaɱ āyasmato bakkulassa acchariyaɱ abbhutadhammaɱ dhārema.

Asīti me āvuso, vassāni pabbajitassa, nābhijānāmi nimantanaɱ sāditā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti nimantanaɱ sāditā idampi mayaɱ āyasmato bakkulassa acchariyaɱ abbhutadhammaɱ dhārema.

Asīti me āvuso, vassāni pabbajitassa, nābhijānāmi evarūpaɱ cittaɱ uppannapubbaɱ: ahovata maɱ koci nimanteyyāti. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti cittaɱ uppannapubbaɱ idampi mayaɱ āyasmato bakkulassa acchariyaɱ abbhutadhammaɱ dhārema.

Asīti me āvuso, vassāni pabbajitassa, nābhijānāmi antaraghare nisīditā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti antaraghare nisīditā. Idampi mayaɱ āyasmanto bakkulassa acchariyaɱ abbhutadhammaɱ dhārema. Asīti me āvuso vassāni pabbajitassa nābhijānāmi antaraghare bhuñjitā. Yampāyasmā bakkulo
Asītiyā vassehi nābhijānāti antaraghare bhuñjitā. Idampi mayaɱ āyasmato bakkulassa acchariyaɱ abbhutadhammaɱ dhadhadada
Dhārema.
Asīti me āvuso vassāni pabbajitassa, nābhijānāmi mātugāmassa anubyañjenaso nimittaɱ gahetā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti nimittaɱ gahetā idampi mayaɱ āyasmato bakkulassa acchariyaɱ abbhutadhammaɱ dhārema. Asīti me āvuso vassāni pabbajitassa nābhijānāmi mātugāmassa dhammaɱ desitā, antamaso
Catuppadampi gāthaɱ. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti antamaso catuppadampi gāthaɱ.
Idampi mayaɱ āyasmato bakkulassa acchariyaɱ abbhutaɱ dhammaɱ dhārema.
Asīti me āvuso vassāni pabbajitassa, nābhijānāmi bhikkhuṇūpassayaɱ upasaṅkamitā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti bhikkhuṇūpassayaɱ upasaṅkamitā idampi mayaɱ āyasmato bakkulassa acchariyaɱ abbhutadhammaɱ dhārema.

Asīti me āvuso vassāni pabbajitassa, nābhijānāmi bhikkhuṇīyā dhammaɱ desitā yampāyasmā bakkulo asītiyā vassehi nābhijānāti bhikkhuṇīyā dhammaɱ desitā idampi mayaɱ āyasmato bakkulassa acchariyaɱ abbhutadhammaɱ dhārema.
Asīti me āvuso vassāni pabbajitassa nābhijānāmi sikkhamānāya dhammaɱ desitā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti sikkhamānāya dhammaɱ desitā idampi mayaɱ āyasmato bakkulassa acchariyaɱ abbhutadhammaɱ dhammaɱ dhārema
Asīti me āvuso vassāni pabbajitassa, nābhijānāmi sāmaṇeriyā dhammaɱ desitā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti sāmaṇeriyā dhammaɱ desitā. Idampi mayaɱ āyasmato bakkulassa acchariyaɱ abbhutadhammaɱ dhārema.

Asīti me āvuso, vassāni pabbajitassa, nābhijānāmi pabbājetā yampāyasmā bakkulo asītiyā vassehi nābhijānāti pabbājetā idampi mayaɱ āyasmato bakkulassa acchariyaɱ abbhutadhammaɱ dhārema.
Asīti me āvuso, vassāni pabbajitassa, nābhijānāmi upasampādetā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti upasampādetā idampi mayaɱ āyasmato bakkulassa acchariyaɱ abbhutadhammaɱ dhārema.
Asīti me āvuso, vassāni pabbajitassa, nābhijānāmi nissayaɱ dātā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti nissayaɱ dātā idampi mayaɱ āyasmato bakkulassa acchariyaɱ abbhutadhammaɱ dhārema.
Asīti me āvuso, vassāni pabbajitassa, nābhijānāmi sāmaṇeraɱ upaṭṭhāpetā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti sāmaṇeraɱ upaṭṭhāpetā idampi mayaɱ āyasmato bakkulassa acchariyaɱ abbhutadhammaɱ dhārema.

--------------------------
1.Kathine-majasaɱ.
2.Sabrahmacārīnaɱ cīvarakamme vicāritā-majasaɱ,syā.

[BJT Page 300]

Asīti me āvuso, vassāni pabbajitassa, nābhijānāmi jantāghare nahāyitā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti jantāghare nahāyitā idampi mayaɱ āyasmato bakkulassa acchariyaɱ abbhutadhammaɱ dhārema.

Asīti me āvuso, vassāni pabbajitassa, nābhijānāmi cuṇṇena nahāyitā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti cuṇṇena nahāyitā idampi mayaɱ āyasmato bakkulassa acchariyaɱ abbhutadhammaɱ dhārema.

Asīti me āvuso vassāni pabbajitassa, nābhijānāmi sabrahmacārī [page 127] gattaparikamme vyāpāritā1 yampāyasmā bakkulo asītiyā vassehi nābhijānāti sabrahmacārī gattaparikamme vyāpāritā1 idampi mayaɱ āyasmato bakkulassa acchariyaɱ abbhutadhammaɱ dhārema.

Asīti me āvuso vassāni pabbajitassa, nābhijānāmi ābādhaɱ uppannapubbaɱ antamaso gaddūhanamattampi. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti ābādhaɱ uppannapubbaɱ antamaso gaddūhanamattampi idampi mayaɱ āyasmato bakkulassa acchariyaɱ abbhutadhammaɱ dhārema.

Asīti me āvuso vassāni pabbajitassa, nābhijānāmi bhesajjaɱ pariharitā2 antamaso harītakīkhaṇḍampi. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti bhesajjaɱ pariharitā2 antamaso harītakīkhaṇḍampi idampi mayaɱ āyasmato bakkulassa acchariyaɱ abbhutadhammaɱ dhārema.

Asīti me āvuso vassāni pabbajitassa, nābhijānāmi apassenakaɱ apassetā3 yampāyasmā bakkulo asītiyā vassehi nābhijānāti apassenakaɱ apassetā3 idampi mayaɱ āyasmato bakkulassa acchariyaɱ abbhutadhammaɱ dhārema.

Asīti me āvuso vassāni pabbajitassa, nābhijānāmi seyyaɱ kappetā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti.
Seyyaɱ kappetā idampi mayaɱ āyasmato bakkulassa acchariyaɱ abbhutadhammaɱ dhārema.

Asīti me āvuso vassāni pabbajitassa, nābhijānāmi gāmantasenāsane vassaɱ upagantā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti gāmantasenāsane vassaɱ upagantā. Idampi mayaɱ ayasmato bakkulassa acchariyaɱ abbhutadhammaɱ dhārema.

Sattāhameva kho ahaɱ āvuso, saraṇo raṭṭhapiṇḍaɱ bhuñjiɱ. Atha aṭṭhamiyaɱ aññā udapādi. Yampāyasmā bakkulo sattāhameva saraṇo raṭṭhapiṇḍaɱ bhuñji, atha aṭṭhamiyaɱ aññā udapādi. Idampi mayaɱ āyasmato bakkulassa acchariyaɱ abbhutadhammaɱ dhārema.

Labheyyāhaɱ āvuso bakkula, imasmiɱ dhammavinaye pabbajjaɱ, labheyyaɱ upasampadanti.
Alattha kho acelakassapo imasmiɱ dhammavinaye pabbajjaɱ, alattha upasampadaɱ. Acirūpasampanno kho panāyasmā kassapo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti. Tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭhevadhamme sayaɱ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti abbhaññāsi. Aññataro kho panāyasmā kassapo arahataɱ ahosi.

-------------------------
1.Vicāritā-majasaɱ. 2.Upaharitā-majasaɱ.
3.Apassayitā-sīmu,majasaɱ.

[BJT Page 302]
Atha kho āyasmā bakkulo aparena samayena apāpuraṇaɱ1 ādāya vihārena vihāraɱ upasaṅkamitvā evamāha: abhikkamathāyasmanto, abhikkamathāyasmanto, ajja me parinibbānaɱ bhavissatī'ti.

Yampāyasmā bakkulo apāpuraṇaɱ1 ādāya vihārena vihāraɱ upasaṅkamitvā evamāha: 'abhikkamathāyasmanto, abhikkamathāyasmanto, ajja me parinibbānaɱ bhavissatī'ti. Idampi mayaɱ āyasmato bakkulassa acchariyaɱ abbhutadhammaɱ dhārema.
[page 128]
Atha kho āyasmā bakkulo majjhe bhikkhusaṅghassa nisinnakova parinibbāyi.

Yampāyasmā bakkulo majjhe bhikkhusaṅghassa nisinnakova parinibbāyi. Idampi mayaɱ āyasmato bakkulassa acchariyaɱ abbhutadhammaɱ dhāremāti.

Bakkulasuttaɱ catutthaɱ.

--------------------------
1.Avāpuraṇaɱ-majasaɱ.

[BJT Page 304]

3.3.5

Dantabhūmi sutraya

Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena aciravato samaṇuddeso araññakuṭikāyaɱ viharati. Atha kho jayaseno rājakumāro jaṅghāvihāraɱ anucaṅkamamāno anuvicaramāno yena aciravato samaṇuddeso tenupasaṅkami. Upasaṅkamitvā aciravatena samaṇuddesena saddhiɱ sammodi. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho jayaseno rājakumāro aciravataɱ samaṇuddesaɱ etadavoca: sutaɱ metaɱ bho aggivessana, idha bhikkhu appamatto ātāpī pahitatto viharanto phuseyya cittassa ekaggata'nti.

Evametaɱ rājakumāra, evametaɱ rājakumāra, idha bhikkhu appamatto ātāpī pahitatto viharanto phuseyya cittassa ekaggatanti.

Sādhu me bhavaɱ aggivessano yathāsutaɱ yathāpariyattaɱ dhammaɱ desetūti.

Na kho te ahaɱ rājakumāra, sakkomi yathāsutaɱ yathāpariyattaɱ dhammaɱ desetuɱ. Ahaɱ carahi1 te rāja kumāra, yathāsutaɱ yathāpariyattaɱ dhammaɱ deseyyaɱ, tvañca me bhāsitassa atthaɱ na ājāneyyāsi. So mamassa kilamatho, sā mamassa vihesāti.
[page 129]
Desetu me bhavaɱ aggivessano yathāsutaɱ yathāpariyattaɱ dhammaɱ, appevanāmāhaɱ bhoto aggivessanassa bhāsitassa atthaɱ ājāneyyanti.

Deseyyaɱ kho te ahaɱ rājakumāra, yathāsutaɱ yathāpariyattaɱ dhammaɱ, sace me tvaɱ bhāsitassa atthaɱ ājāneyyāsi iccetaɱ kusalaɱ. No ce me tvaɱ bhāsitassa atthaɱ ājāneyyāsi. Yathā sake tiṭṭheyyāsi na maɱ tattha uttariɱ paṭipuccheyyāsīti.

Desetu me bhavaɱ aggivessano yathāsutaɱ yathāpariyattaɱ dhammaɱ. Sace ahaɱ bhoto aggivessanassa bhāsitassa atthaɱ ājānissāmi. Iccetaɱ kusalaɱ, no ce ahaɱ bhoto aggivessanassa bhāsitassa atthaɱ ājānissāmi. Yathā sake tiṭṭhissāmi. Nāhaɱ tattha bhavantaɱ aggivessanaɱ uttariɱ paṭipucchissāmīti.

Atha kho aciravato samaṇuddeso jayasenassa rājakumārassa yathāsutaɱ yathāpariyattaɱ dhammaɱ desesi. Evaɱ vutte jayaseno rājakumāro aciravataɱ samaṇuddesaɱ etadavoca: 'aṭṭhānametaɱ bho aggivessana, anavakāso yaɱ bhikkhu appamatto ātāpī pahitatto viharanto phuseyya cittassa ekaggata'nti. Atha kho jayaseno rājakumāro aciravatassa samaṇuddesassa aṭṭhānatañca anavakāsatañca pavedetvā uṭṭhāyāsanā pakkāmi.

-------------------------
1.Ahañca hi-sīmu,majasaɱ.

[BJT Page 306]

Atha kho aciravato samaṇuddeso acirapakkante jayasene rājakumāre yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho aciravato samaṇuddeso yāvatako ahosi jayasenena rājakumārena saddhiɱ kathāsallāpo, taɱ sabbaɱ bhagavato ārocesi.

Evaɱ vutte bhagavā aciravataɱ samaṇuddesaɱ etadavoca: 'taɱ kutettha aggivessana, labbhā yaɱ taɱ nekkhammena ñātabbaɱ, nekkhammena daṭṭhabbaɱ, nekkhammena pattabbaɱ, nekkhammena sacchikātabbaɱ, taɱ vata jayaseno rājakumāro kāmamajjhe vasanto kāme paribhuñjanto kāmavitakkehi khajjamāno kāmapariḷāhena pariḍayhamāno [page 130] kāmapariyesanāya ussukko1 ñassati vā dakkhiti vā sacchī vā karissatī'ti netaɱ ṭhānaɱ vijjati. Seyyathāpissu aggivessana, dve hatthidammā vā assadammā vā godammā vā sudantā suvinītā, dve hatthidammā vā assadammā vā godammā vā adantā avinītā. Taɱ kiɱ maññasi aggivessana, ye te dve hatthidammā vā assadammā vā godammā vā sudantā suvinītā, api nu te dantāva dantakāraṇaɱ gaccheyyuɱ, dantāva dantabhūmiɱ sampāpuṇeyyunti.

Evaɱ bhante.

Ye pana te dve hatthidammā vā assadammā vā godammā vā adantā avinītā, api nu te adantāva dantakāraṇaɱ gaccheyyuɱ. Adantāva dantabhūmiɱ sampāpuṇeyyuɱ. Syethāpi te dve hatthidammā vā assadammā vā godammā vā sudantā suvinītāti:

No hetaɱ bhante.

Evameva kho aggivessana, yaɱ taɱ nekkhammena ñātabbaɱ nekkhammena daṭṭhabbaɱ nekkhammena pattabbaɱ nekkhammena sacchikātabbaɱ, taɱ vata jayaseno rājakumāro kāmamajjhe vasanto kāme paribhuñjanto kāmavitakkehi khajjamāno kāmapariḷāhena pariḍayhamāno kāmapariyesanāya ussukko ñassati vā dakkhiti vā sacchī vā karissatīti netaɱ ṭhānaɱ vijjati.

Syethāpi aggivessana, gāmassa vā nigamassa vā avidūre mahāpabbato, tamenaɱ dve sahāyakā tamhā gāmā vā nigamā vā nikkhamitvā hatthavilaṅghakena yena so pabbato, tenupasaṅkameyyuɱ. Upasaṅkamitvā eko sahāyako heṭṭhā pabbatapāde tiṭṭheyya. Eko sahāyako uparipabbataɱ āroheyya. Tamenaɱ heṭṭhā pabbatapāde ṭhito sahāyako uparipabbate ṭhitaɱ sahāyakaɱ evaɱ vadeyya: 'yaɱ samma kiɱ tvaɱ passasi uparipabbate ṭhito'ti: so evaɱ vadeyya: 'passāmi

-------------------------
1.Ussuko-majasaɱ.

[BJT Page 308]

Kho ahaɱ samma, upari pabbate ṭhito ārāmarāmaṇeyyakaɱ vanarāmaṇeyyakaɱ bhūmirāmaṇeyyakaɱ pokkharaṇīrāmaṇeyyanti. So evaɱ vadeyya: aṭṭhānaɱ kho etaɱ [page 131] samma, anavakāso yaɱ tvaɱ uparipabbate ṭhito pasesayyāsi ārāmarāmaṇeyyakaɱ vanarāmaṇeyyakaɱ bhūmirāmaṇeyyakaɱ pokkharaṇī rāmaṇeyyakanti. Tamenaɱ uparipabbate ṭhito sahāyako heṭṭhimapabbatapādaɱ orohitvā taɱ sahāyakaɱ bāhāyaɱ gahetvā uparipabbataɱ āropetvā muhuttaɱ assāsetvā evaɱ vadeyya: 'yaɱ samma kiɱ tvaɱ passasi uparipabbate ṭhitoti. So evaɱ vadeya: 'passāmi kho ahaɱ samma, uparipabbate ṭhito ārāmarāmaṇeyyakaɱ vanarāmaṇeyyakaɱ bhūmirāmaṇeyyakaɱ pokkharaṇīrāmaṇeyyakanti. So evaɱ vadeyya: 'idāneva kho te samma, bhāsitaɱ: 'mayaɱ evaɱ ājānāma: aṭṭhānaɱ kho etaɱ samma, anavakāso yaɱ tvaɱ uparipabbate ṭhito passeyyāsi ārāmarāmaṇeyyakaɱ vanarāmaṇeyyakaɱ bhūmirāmaṇeyyakaɱ pokkharaṇīrāmaṇeyyakanti. Idāneva ca pana te bhāsitaɱ: 'mayaɱ evaɱ ājānāma: passāmi kho ahaɱ samma, uparipabbate ṭhito ārāmarāmaṇeyyakaɱ vanarāmaṇeyyakaɱ bhūmirāmaṇeyyakaɱ pokkharaṇīrāmaṇeyyakanti. So evaɱ vadeyya: tathā hi panāhaɱ samma, iminā mahatā pabbatena āvuto daṭṭheyyaɱ nāddasanti.

Evameva kho ato mahantatarena kho aggivessana, avijjā khandhena jayaseno rājakumaro āvuto1 nivuto ovuto, pariyonaddho. So vata yaɱ taɱ nekkhammena ñātabbaɱ, nekkhammena daṭṭhabbaɱ, nekkhammena pattabbaɱ, nekkhammena sacchikātabbaɱ, taɱ vata jayaseno rājakumāro kāmamajjhe vasanto kāme paribhuñjanto kāmavitakkehi khajjamāno kāmapariḷāhena pariḍayhamāno kāmapariyesanāya ussuko ñassati vā dakkhiti vā sacchi vā karissatīti netaɱ ṭhānaɱ vijjati. Sace kho taɱ aggivessana, jayasenassa rājakumārassa imā dve upamā paṭibhāseyyuɱ anacchariyaɱ te jayaseno rājakumāro pasīdeyya: pasanno ca te pasannākāraɱ kareyyāti.

Kuto pana maɱ bhante, jayasenassa rājakumārassa imā dve upamā paṭibhāsissanti anacchariyā pubbe assutapubbā. Seyyathāpi bhagavantanti.
[page 132]
Seyyathāpi aggivessana, rājā khattiyo muddhāvasitto nāgavanikaɱ āmanteti: tvaɱ samma nāgavanika, rañño nāgaɱ abhiruhitvā nāgavanaɱ pavisitvā āraññakaɱ nāgaɱ atipassitvā rañño nāgassa gīvāya2 upanibandhāhīti. Evaɱ devāti kho aggivessana, nāgavaniko rañño khattiyassa muddhāvasittassa paṭissutvā rañño nāgaɱ abhiruhitvā nāgavanaɱ pavisitvā āraññakaɱ nāgaɱ atipassitvā rañño nāgassa gīvāya2 upanibandhati. Tamenaɱ rañño nāgo abbhokāsaɱ nīharati. Ettāvatā ca kho aggivessana, āraññako nāgo abbhokāsaɱ gato hoti. Ettha gedhā hi aggivessana, āraññakā nāgā yadidaɱ nāgavanaɱ, tamenaɱ nāgavaniko rañño khattiyassa muddhāvasittassa āroceti; abbhokāsagato kho deva, āraññako nāgoti.

--------------------------
1.Ovuṭo5majasaɱ. 2.Gīvāyaɱ-sīmu,majasaɱ.

[BJT Page 310]

Atha kho aggivessana tamenaɱ rājā khattiyo muddhāvasitto hatthidamakaɱ āmantesi: ehi tvaɱ samma hatthidamaka, āraññakaɱ nāgaɱ damayāhi āraññakānañceva sīlānaɱ abhinimmadanāya, āraññakānañceva sarasaṅkappānaɱ abhinimmadanāya, āraññakānañceva darathakilamathapariḷāhānaɱ abhinimmadanāya, gāmante abhiramāpanāya, manussakantesu sīlesu samādapanāyāti. Evaɱ devāti kho aggivessana, hatthidamako rañño khattiyassa muddhāvasittassa paṭissutvā mahantaɱ thamhaɱ paṭhaviyaɱ nikhaṇitvā āraññakassa nāgassa gīvāyaɱ uparibandhati. Āraññakānañceva sīlānaɱ abhinimmadanāya, āraññakānañceva sarasaṅkappānaɱ abhinimmadanāya, āraññakānañceva darathakilamathapariḷāhānaɱ abhinimmadanāya, gāmante abhiramāpanāya manussa kantesu sīlesu samādapanāya. Tamenaɱ hatthidamako yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā pori bahujanakantā bahujanamanāpā, tathārūpāhi vācāhi samudācarati. Yato kho aggivessana, āraññako nāgo hatthidamakassa yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā [page 133] bahujanamanāpā, tathārūpāhi vācāhi samudācariyamāno sussūsati. Sotaɱ odahati. Aññā cittaɱ upaṭṭhapeti. Tamenaɱ hatthidamako uttariɱ tiṇaghāsodakaɱ anuppavecchati.

Yato kho aggivessana āraññako nāgo hatthidamakassa tiṇaghāsodakaɱ patigaṇhāti.1 Tatra hatthidamakassa evaɱ hoti: jivissati khodāni2 āraññako3 nāgo'ti. Tamenaɱ hatthidamako uttariɱ kāraṇaɱ kāreti. Ādiya bho, nikkhipa bhoti. Yato kho aggivessana, āraññako nāgo hatthidamakassa ādānanikkhepe vacanakaro hoti ovādapatikaro.4 Tamenaɱ hatthidamako uttariɱ kāraṇaɱ kāreti. Abhikkama bho, paṭikkama bhoti. Yato kho aggivessana, āraññako nāgo hatthidamakassa abhikkamapaṭikkame vacanakaro5 hoti, ovāda patikaro. Tamenaɱ hatthidamako uttariɱ kāraṇaɱ kāreti. Uṭṭhaha bho, nisīda bhoti.6 Yato kho aggivessana, āraññako nāgo hatthidamakassa uṭṭhānanisajjāya7 vacanakaro hoti, ovādapatikaro. Tamenaɱ hatthidamako uttariɱ āneñjaɱ nāma kāraṇaɱ kāreti. Mahanta'ssa phalakaɱ soṇḍāya upanibandhati. Tomārahattho ca puriso upari gīvāya nisinno hoti. Samantato ca tomarahatthā purisā parivāretvā ṭhitā honti. Hatthidamako ca dīgha tomarayaṭṭhiɱ gahetvā purato ṭhito hoti. So āneñjakaraṇaɱ kāriyamāno neva purime pāde copeti, na pacchime pāde copeti, na purimaɱ kāyaɱ copeti, na pacchimaɱ kāyaɱ copeti. Na sīsaɱ

-------------------------
1.Paṭiggaṇhāti-majasaɱ,syā. 6.Nisajja bhoti-syā.
2.Jīvissati nukho dāni-sīmu,[PTS. 7.]Uṭṭhānanipajjāya-syā.
3.Rañño-[PTS.]
4.Ovādappaṭikaro-majasaɱ.
5.Abhikkamapaṭikkama vacanakaro-sīmu,majasaɱ.

[BJT Page 312]

Copeti. Na kaṇṇe copeti. Na dante copeti. Na naṅguṭṭhaɱ copeti. Na soṇḍaɱ copeti. So hoti āraññako nāgo khamo sattippahārānaɱ asippahārānaɱ usuppahārānaɱ parasatthappahārānaɱ1 bheripaṇava2 vaɱsasaṅkhadeṇḍima3ninnādasaddānaɱ sabbavaṅkadosanihitaninnītakasāvo rājaraho rājabhoggo rañño aṅganteva saṅkhaɱ gacchati.
[page 134]
Evameva kho aggivessana, idha tathāgato loke upapajjati arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā. So imaɱ lokaɱ sadevakaɱ samārakaɱ sabrahmakaɱ sassamaṇabrahmaṇiɱ pajaɱ sadevamanussaɱ sayaɱ abhiññā sacchikatvā pavedeti. So dhammaɱ deseti ādikalyāṇaɱ majjhekalyāṇaɱ pariyosānakalyāṇaɱ sātthaɱ sabyañjanaɱ kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ pakāseti.

Taɱ dhammaɱ suṇāti gahapati vā gahapatiputto vā aññatarasmiɱ vā kule paccājāto. So taɱ dhammaɱ sutvā tathāgate saddhaɱ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati: "sambādho gharāvāso rajāpatho, abbhākāso pabbajjā. Nayidaɱ sukaraɱ agāraɱ ajjhāvasatā ekantaparipuṇṇaɱ ekantaparisuddhaɱ saṅkhalikhitaɱ brahmacariyaɱ carituɱ. Yannūnāhaɱ kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajeyya"nti: so aparena samayena appaɱ vā bhogakkhandhaɱ pahāya mahantaɱ vā bhogakkhandhaɱ pahāya appaɱ vā ñātiparivaṭṭaɱ pahāya mahantaɱ vā ñāti parivaṭṭaɱ pahāya kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajati.

Ettāvatā kho aggivessana, ariyasāvako abbhokāsagato hoti. Ettha gedhā hi aggivessana, devamanussā, yadidaɱ pañcakāmaguṇā. Tamenaɱ tathāgato uttariɱ vineti: 'ehi tvaɱ bhikkhū sīlavā hohi. Pātimokkhasaɱvarasaɱvuto viharāhi, ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī samādāya sikkhassu sikkhāpadesū'ti.

Yato kho aggivessana, ariyasāvako sīlavā hoti. Pātimokkhasaɱvarasaɱvuto viharati. Ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. Tamenaɱ tathāgato uttariɱ vineti. 'Ehi tvaɱ bhikkhu indriyesu guttadvāro hohi. Cakkhunā rūpaɱ disvā mā nimittaggāhī. Mānubyañjanaggāhī. Yatvādhikaraṇamenaɱ cakkhundriyaɱ asaɱvutaɱ viharantaɱ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa saɱvarāya paṭipajja. Rakkha cakkhundriyaɱ. Cakkhundriye saɱvaraɱ āpajja. Sotena saddaɱ sutvā mā nimittaggāhī. Mānubyañjanaggāhī. Yatvādhikaraṇamenaɱ sotindriyaɱ asaɱvutaɱ viharantaɱ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa saɱvarāya paṭipajja. Rakkha sotindiyaɱ. Sotindriye saɱvaraɱ āpajja. Ghānena gandhaɱ ghāyitvā mā nimittaggāhī. Mānubyañjanaggāhī. Yatvādhikaraṇamenaɱ ghānindriyaɱ asaɱvutaɱ viharantaɱ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa saɱvarāya paṭipajja. Rakkha ghānindriyaɱ. Ghānindriye saɱvaraɱ āpajja. Jivhāya rasaɱ sāyitvā mā nimittaggāhī. Mānubyañjanaggāhī. Yatvādhikaraṇamenaɱ jivhindriyaɱ asaɱvutaɱ viharantaɱ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa saɱvarāya paṭipajja. Rakkha jivhindriyaɱ. Jivhindriye saɱvaraɱ āpajja. Kāyena phoṭṭhabbaɱ phusitvā mā nimittaggāhī. Mānubyañjanaggāhī. Yatvādhikaraṇamenaɱ kāyindriyaɱ asaɱvutaɱ viharantaɱ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa saɱvarāya paṭipajja. Rakkha kāyindriyaɱ. Kāyindriye saɱvaraɱ āpajja. Manasā dhammaɱ viññāya mā nimittaggāhī. Mānubyañjanaggāhī, yatvādhikaraṇamenaɱ manindriyaɱ asaɱvutaɱ viharantaɱ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa saɱvarāya paṭipajja. Rakkha manindriyaɱ. Manindriye
Saɱvaraɱ āpajjā'ti.

--------------------------
1.Parasattuppahārānaɱ-siyā,[PTS.]
Sarasattappahārānaɱ-sīmu,majasaɱ.
2.Tinava-[PTS,]paṇḍa-syā.
3.Diṇḍima-sīmu,syā,ḍiṇḍima-majasaɱ.

[BJT Page 314]

Yato kho aggivessana, ariyasāvako indriyesu guttadvāro hoti. Tamenaɱ tathāgato uttariɱ vineti. Ehi tvaɱ bhikkhu, bhojane mattaññu hohi. Paṭisaṅkhāyoniso āhāraɱ āhāreyyāsi. Neva davāya na madāya na maṇḍanāya na vibhusanāya, yāvadeva imassa kāyassa ṭhitiyā yāpanāya, vihiɱsūparatiyā brahmacariyānuggahāya. Iti purāṇañca vedanaɱ paṭihaṅkhāmi. Navañca vedanaɱ na uppādessāmi. Yātrā ca me bhavissati anavajjatā ca phāsuvihāro cāti.

Yato [page 135] kho aggivessana, ariyasāvako bhojane mattaññū hoti. Tamenaɱ tathāgato uttariɱ vineti: ehi tvaɱ bhikkhu jāgariyaɱ anuyutto viharāhi. Divasaɱ caṅkamena nisajjāya avaraṇīyehi dhammehi cittaɱ parisodhehi. Rattiyā paṭhamaɱ yāmaɱ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaɱ parisodhehi. Rattiyā majjhimaɱ yāmaɱ dakkhiṇena passena sīhaseyyaɱ kappeyyāsi pāde pādaɱ accādhāya sato sampajāno uṭṭhānasaññaɱ manasi karitvā rattiyā pacchimaɱ yāmaɱ paccuṭṭhāya caṅkamena nisassāya āvaraṇīyehi dhammehi cittaɱ parisodhehī'ti.

Yato kho aggivessana, ariyasāvako jāgariyaɱ anuyutto hoti. Tamenaɱ tathāgato uttariɱ vineti: 'ehi tvaɱ bhikkhu satisampajaññena samannāgato hohi. Abhikkante paṭikkante sampajānakārī ālokite vilokite sampajānakārī sammiñjite pasārite sampajānakārī saṅghāṭipattacīvaradhāraṇe sampajānakārī asite pīte khāyite sāyite sampajānakārī uccārapassāvakamme sampajānakārī gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hohī'ti.

Yato kho aggivessana, ariyasāvako satisampajaññena samannāgato hoti, tamenaɱ tathāgato uttariɱ vineti: ehi tvaɱ bhikkhu vivittaɱ senāsanaɱ bhaja, araññaɱ rukkhamūlaɱ pabbataɱ kandaraɱ giriguhaɱ susānaɱ vanapatthaɱ abbhokāsaɱ palālapuñjanti. So vivittaɱ senāsanaɱ bhajati araññaɱ rukkhamūlaɱ pabbataɱ kandaraɱ giriguhaɱ susānaɱ vanapatthaɱ abbhokāsaɱ palālapuñjaɱ. So pacchābhattaɱ piṇḍapātapaṭikkanto nisīdati pallaṅkaɱ ābhujitvā ujuɱ kāyaɱ paṇidhāya parimukhaɱ satiɱ upaṭṭhapetvā. So abhijjhaɱ loke pahāya vigatābhijjhena cetasā viharati. Abhijjhāya cittaɱ parisodheti. Byāpādapadosaɱ pahāya avyāpannacitto viharati sabbapāṇabhūtahitānukampī. Byāpādapadosā cittaɱ parisodheti. Thīnamiddhaɱ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno, thīnamiddhā cittaɱ parisodheti. Uddhaccakukkuccaɱ pahāya anuddhato viharati ajjhattaɱ vupasantacitto. Uddhaccakukkuccā cittaɱ parisodheti. Vicikicchaɱ [page 136] pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu. Vicikicchāya cittaɱ parisodheti.

[BJT Page 316]

So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalikaraṇe kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Seyyathāpi aggivessana, hatthidamako mahantaɱ thambhaɱ paṭhaviyaɱ nikhaṇitvā āraññakassa nāgassa gīvāyaɱ upanibandhati. Āraññakānañceva sīlānaɱ abhinimmadanāya, āraññakānañceva sarasaṅkappānaɱ abhinimmadanāya, āraññakānañceva darathakilamathapariḷāhānaɱ abhinimmadanāya, gāmante abhiramāpanāya, manussakantesu sīlesu sampādanāya1 evameva kho aggivessana, ariyasāvakassa ime cattāro satipaṭṭhānā cetaso upanibandhanā honti. Gehasitānañceva sīlānaɱ abhinimmadanāya, gehasitānañceva sarasaṅkappānaɱ abhinimmadanāya, gehasitānañceva darathakilamathapariḷāhānaɱ abhinimmadanāya, ñāyassa adhigamāya nibbānassa sacchikiriyāya.

Tamenaɱ tathāgato uttariɱ vineti: ehi tvaɱ bhikkhu, kāye kāyānupassī viharāhi. Mā ca kāmūpasaɱhitaɱ1 vitakkaɱ vitakkesi. Vedanāsu vedanānupassī viharāhi. Mā ca kāmūpasaɱhitaɱ1 vitakkaɱ vitakkesi. Citte cittānupassī viharāhi. Mā ca kāmūpasaɱhitaɱ1 vitakkaɱ vitakkesi. Dhammesu dhammānupassi viharāhi. Mā ca kāmūpasaɱhitaɱ2 vitakkaɱ vitakkesī'ti. So vitakkavicāranaɱ vupasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhaɱ ca kāyena paṭisaɱvedeti. Yantaɱ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyaɱ jhānaɱ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassa domanassānaɱ atthaṅgamā adukkhaɱ asukhaɱ upekkhā sati pārisuddhiɱ catutthaɱ jhānaɱ upasmapajja viharati.

So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese muhubhute kammaṇiye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaɱ abhininnāmeti. So anekavihitaɱ pubbe nivāsaɱ anussarati. Seyyathīdaɱ: ekampi jātiɱ dvepi jātiyo tissopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiɱsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātiyo jātisahassampi jātisatasahassampi, anekepi saɱvaṭṭakappe anekepi vivaṭṭakappe anekepi saɱvaṭṭavivaṭṭakappe; 'amutrāsiɱ evaɱnāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedī evamāyupariyanto, so tato vuto amutra upapādī, tatrāpāsiɱ evaɱnāmo evaɱgotto evaɱvaṇṇo evamahāro evaɱsukhadukkhapaṭisaɱvedī evamāyupariyanto, so tato cuto idhūpapanno'ti. Iti sākāraɱ sauddesaɱ anekavihitaɱ pubbenivāsaɱ anussarati.

So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhute kammaṇīye ṭhite āneñjappatte sattānaɱ cutūpapātañāṇāya cittaɱ abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati vacamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: ime vata bhonto sattā kāyaduccaritena samannāgatā ariyānaɱ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannā; ime vata pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaɱ anūpavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāti.

So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaṇīye ṭhite āneñjappatte āsavānaɱ khayañāṇāya cittaɱ abhininnāmeti. So idaɱ dukkhanti yathābhūthaɱ pajānāti. Ayaɱ dukkhasamudayoti yathābhūtaɱ pajānāti. Ayaɱ dukkhanirodhoti yathābhūtaɱ pajānāti. Ayaɱ dukkhanirodhagāminīpaṭipadāti yathābhūtaɱ pajānāti. Ime āsavāti yathābhūtaɱ pajānāti. Ayaɱ āsavasamudayoti yathābhūtaɱ pajānāti. Ayaɱ āsavanirodhoti yathābhūtaɱ pajānāti. Ayaɱ āsavanirodhagāminīpaṭipadāti yathābhūtaɱ pajānāti. Tassa evaɱ jānato evaɱ passato kāmāsavāpi cittaɱ vimuccati. Bhavāsavāpi cittaɱ vimuccati. Avijjāsavāpi cittaɱ vimuccati. Vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānāti.

--------------------------
1.Kāyūpasaɱhitaɱ-[PTS. 2.]Dhammūpasaɱhitaɱ-[PTS]

[BJT Page 318]

So hoti, bhikkhu khamo sītassa uṇhassa jīghacchāya pipāsāya ḍaɱsamakasavātātapasiriɱsapasamphassānaɱ duruttānaɱ durāgatānaɱ vacanapathānaɱ uppannānaɱ sārīrikānaɱ [page 137] vedanānaɱ dukkhānaɱ tippānaɱ kharānaɱ kaṭukānaɱ asātānaɱ amanāpānaɱ pāṇaharānaɱ adhivāsakajātiko hoti. Sabbarāgadosamohanihataninnītakasāvo āhuṇeyyo pāhuṇeyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassāti.

Mahallako cepi aggivessana, rañño nāgo adanto avinīto kālaɱkaroti. Adantamaraṇaɱ mahallako rañño nāgo kālaṅkatotveva saṅkhaɱ gacchati. Majjhimo cepi aggivessana, rañño nāgo adanto avinīto kālaɱkaroti. Adantamaraṇaɱ majjhimo rañño nāgo kālaṅkatotveva saṅkhaɱ gacchati. Daharo cepi aggivessana, rañño nāgo adanto avinīto kālaɱkaroti. Adantamaraṇaɱ daharo rañño nāgo kālaṅkakatotveva saṅkhaɱ gacchati. Evameva kho aggivessana thero cepi bhikkhu akhīṇāsavo kālaɱkaroti. Adantamaraṇaɱ thero bhikkhu kālaṅkakatotveva saṅkhaɱ gacchati. Majjhimo cepi aggivessana bhikkhu akhīṇāsavo kālaɱkaroti. Adantamaraṇaɱ thero bhikkhu kālaṅkakatotveva saṅkhaɱ gacchati. Navo cepi aggivessana, bhikkhu akhīṇāsavo kālaɱ karoti. Adantamaraṇaɱ navo bhikkhu kālaṅkatotveva saṅkhaɱ gacchati.

Mahallako cepi aggivessana, rañño nāgo sudanto suvinīto kālaɱkaroti. Dantamaraṇaɱ mahallako rañño nāgo kālaṅkatotveva saṅkhaɱ gacchati. Majjhimo cepi aggivessana, rañño nāgo sudanto suvinīto kālaɱkaroti. Dantamaraṇaɱ majjhimo rañño nāgo kālaṅkatotveva saṅkhaɱ gacchati.Daharo cepi aggivessana, rañño nāgo sudatto suvinīto kālaɱkaroti. Dantamaraṇaɱ daharo rañño nāgo kālaṅkattotveva saṅkhaɱ gacchati. Evameva kho aggivessana thero cepi bhikkhu khīṇāsavo kālaɱkaroti. Dantamaraṇaɱ thero bhikkhu kālakaṅkatotveva saṅkhaɱ gacchati. Majjhimo cepi aggivessana, bhikkhu khīṇāsavo kālaɱkaroti. Dantamaraṇaɱ thero bhikkhu kālaṅkakatotveva saṅkhaɱ gacchati. Navo cepi aggivessana bhikkhu khīṇāsavo kālaɱ karoti. Dantamaraṇaɱ navo bhikkhu kālaṅkatotveva saṅkhaɱ gacchati.
Idamavoca bhagavā attamano aciravato samaṇuddeso bhagavato bhāsitaɱ abhinandīti.
[page 138]
Dantabhūmi suttaɱ pañcamaɱ

[BJT Page 320]

3.3.6

Bhūmija suttaɱ

Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā rājagahe viharati veḷuvane kalandakanivāpe, atha kho āyasmā bhūmijo pubbanhasamayaɱ nivāsetvā pattacivaramādāya yena jayasenassa rājakumārassa nivesanaɱ, tenupasaṅkami. Upasaṅkamitvā paññattena āsane nisīdi.

Atha kho jayaseno rājakumāro yenāyasmā bhūmijo tenupasaṅkami. Upasaṅkamitvā āyasmatā bhūmijena saddhiɱ sammodi. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vitisāretvā ekamantaɱ nisīdī. Ekamantaɱ nisinno kho jayaseno rājakumāro āyasmantaɱ bhūmijaɱ etadavoca: santi bho bhūmija. Eke samaṇabrāhmaṇā evaɱvādino evaɱdiṭṭhino: āsañcepi karitvā brahmacariyaɱ caranti, abhabbā phalassa adhigamāya. Anāsañcepi karitvā brahmacariyaɱ caranti, abhabbā phalassa adhigamāya. Āsañca anāsañcepi karitvā brahmacariyaɱ caranti, abhabbā phalassa adhigamāya. Nevāsaɱ nānāsañcepi karitvā brahmacariyaɱ caranti, abhabbā phalassa adhigamāyāti. Idha bhoto bhūmijassa satthā kiɱvādī kimakkhāyī'ti?

Na kho metaɱ rājakumāra, bhagavato sammukhā sutaɱ, sammukhā paṭiggahitaɱ. Ṭhānañca kho etaɱ vijjati yaɱ bhagavā evaɱ vyākareyya: āsañcepi karitvā ayoniso brahmacariyaɱ caranti, abhabbā phalassa adhigamāya anāsañcepi karitvā ayoniso brahmacariyaɱ caranti, abhabbā phalassa adhigamāya. Āsañca anāsañcepi karitvā ayoniso brahmacariyaɱ caranti, abhabbā phalassa adhigamāya. Nevāsaɱ nānāsañcepi karitvā ayoniso brahmacariyaɱ caranti, abhabbā phalassa adhigamāya. Āsañcepi karitvā yoniso brahmacariyaɱ caranti, bhabbā phalassa [page 139] adhigamāya. Anāsañcepi karitvā yoniyo brahmacariyaɱ caranti, bhabbā phalassa adhigamāya. Āsañca anāsañcepi karitvā yoniso brahmacariyaɱ caranti, bhabbā phalassa adhigamāya. Nevāsaɱ nānāsañcepi karitvā yoniso brahmacariyaɱ caranti, bhabbā phalassa adhigamāyāti. Na kho metaɱ rājakumāra, bhagavato sammukhā sutaɱ, sammukhā paṭiggahitaɱ, ṭhānañca kho etaɱ vijjati, yaɱ bhagavā evaɱ vyākareyyāti.

Sace kho bhoto bhūmijassa satthā evaɱvādī evamakkhāyī, addhā bhoto bhūmijassa satthā sabbesaɱyeva puthusamaṇabrāhmaṇānaɱ muddhānaɱ maññe āhacca tiṭṭhatīti. Atha kho jayaseno rājakumāro āyasmantaɱ bhūmijaɱ sakeneva thālipākena parivisi.

[BJT Page 322]

Atha kho āyasmā bhūmijo pacchābhattaɱ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā bhūmijo bhagavantaɱ etadavoca: 'idhāhaɱ bhante pubbanhasamayaɱ nivāsetvā pattacīvaramādāya yena jayasenassa rājakumārassa nivesanaɱ, tenupasaṅkamiɱ. Upasaṅkamitvā paññatte āsane nisīdiɱ. Atha kho bhante jayaseno rājakumāro yenāhaɱ, tenupasaṅkami. Upasaṅkamitvā mama saddhiɱ1 sammodi. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho bhante, jayaseno rājakumāro maɱ etadavoca: 'santi bho bhūmija, eke samaṇabrāhmaṇā evaɱvādino evaɱdiṭṭhino āsañcepi karitvā buhmacariyaɱ caranti, abhabbā phalassa adhigamāya. Anāsañcepi karitvā brahmacariyaɱ caranti, abhabbā phalassa adhigamāya. Āsañca anāsañcepi karitvā brahmacariyaɱ caranti, abhabbā phalassa adhigamāya. Nevāsaɱ nānāsañcepi karitvā brahmacariyaɱ caranti, abhabbā phalassa adhigamāyāti. Idha bhoto bhūmijassa satthā kiɱvādī kimakkhāyīti?

Evaɱ vutte ahaɱ bhante, jayasenaɱ rājakumāraɱ etadavocaɱ: 'na kho metaɱ rājakumāra, bhagavato sammukhā sutaɱ sammukhā paṭiggahitaɱ. Ṭhānaɱ ca kho etaɱ vijjati, yaɱ bhagavā evaɱ vyākareyya: 'āsañcepi karitvā ayoniso brahmacariyaɱ caranti, abhabbā phalassa adhigamāya. Āsañca anāsañcepi karitvā ayoniso brahmacariyaɱ caranti, abhabbā phalassa adhigamāya. Sañcepi karitvā ayoniso brahmacariyaɱ caranti, abhabbā phalassa adhigamāya. Āsañcepi karitvā yoniso brahmacariyaɱ caranti, bhabbā phalassa adhigamāya, anāsañcepi karitvā yoniyo brahmacariyaɱ caranti, bhabbā phalassa adhigamāya. Āsañca anāsañcepi karitvā yoniyo brahmacariyaɱ caranti, bhabbā phalassa adhigamāya. Āsañca anāsañcepi karitvā yoniso brahmacariyaɱ caranti, bhabbā phalassa adhigamāya. Nevāsaɱ nānāsañcepi karitvā yoniso brahmacariyaɱ caranti, bhabbā phalassa adhigamāyā'ti. Na kho metaɱ rājakumāra, bhagavato sammukhā sutaɱ sammukhā paṭiggahitaɱ. Ṭhānañca kho etaɱ vijjati: yaɱ bhagavā evaɱ byākareyyāti. Sace bhoto bhūmijassa satthā evaɱvādī evaɱdiṭṭhi addhā bhoto bhūmijassa satthā sabbesaɱ yeva puthusamaṇabrāhmaṇānaɱ muddhānaɱ maññe āhacca tiṭṭhatīti.

Kacci2 bhante, evaɱ puṭṭho evaɱ vyākaramāno vuttavādī ceva bhagavato homi, na ca bhagavantaɱ abhūtena abbhācikkhāmī. Dhammassa cānudhammaɱ vyākaromi. Na ca koci sahadhammiko vādānuvādo gārayhaɱ ṭhānaɱ āgacchatīti.
[page 140]
Taggha tvaɱ bhūmija, evaɱ puṭṭho evaɱ vyākaramāno vuttavādī ceva me hoyi, na ca maɱ abhūtena abbhācikkhasi, dhammassa cānudhammaɱ vyākarosi. Na ca koci sahadhammiko vādānuvādo gārayhaɱ ṭhānaɱ āgacchati.

Ye hi keci bhūmija, samaṇā vā brāhmaṇā vā micchādiṭṭhino micchāsaṅkappā micchāvācā micchākammantā micchāājīvā micchāvāyāmā micchāsatī micchāsamādhino, te āsañcepi karitvā brahmacariyaɱ caranti, abhabbā phalassa adhigamāya. Anāsañcepi karitvā brahmacariyaɱ caranti, abhabbā phalassa adhigamāya. Āsañca anāsañcepi karitvā brahmacariyaɱ caranti, abhabbā phalassa adhigamāya. Nevāsaɱ nānāsañcepi karitvā brahmacariyaɱ caranti, abhabbā phalassa adhigamāya. Taɱ kissa hetu: ayoni hesā bhūmija, phalassa adhigamāya.

--------------------------
1.Mayā saddhiɱ-majasaɱ,syā. 2.Kaccāhaɱ-sīmu,majasaɱ,syā

[BJT Page 324]

Seyyathāpi bhūmija, puriso telatthiko telagavesī telapariyesanaɱ caramāno vālikaɱ doṇiyā ākiritvā udakena paripphosakaɱ paripphosakaɱ pīḷeyya, āsañcepi karitvā vālikaɱ doṇiyā ākiritvā udakena paripphosakaɱ pīḷeyya, abhabbo telassa adhigamāya. Anāsañcepi karitvā vālikaɱ doṇiyā ākaritvā udakena paripphosakaɱ paripphosakaɱ pīḷeyya, abhabbo telassa adhigamāya. Āsañca anāsañcepi karitvā vālikaɱ doṇiyā ākiritvā udakena paripphosakaɱ paripphosakaɱ pīḷeyya, abhabbo telassa adhigamāya. Nevāsaɱ nānāsañcepi karitvā vālikaɱ doṇiyā ākiritvā udakena paripphosakaɱ paripphosakaɱ pīḷeyya, abhabbo telassa adhigamāya. Taɱ kissa hetu: ayoni hesā1 bhūmija, telassa adhigamāya. Evameva kho bhūmija, ye hi keci samaṇā vā brāhmaṇā vā micchādiṭṭhino micchāsaṅkappā micchāvācā micchākammantā micchāājīvā micchāvāyāmā micchāsatī micchāsamādhino, te āsañcepi karitvā brahmacariyaɱ caranti, abhabbā phalassa adhigamāya. Anāsañcepi karitvā brahmacariyaɱ caranti, abhabbā phalassa adhigamāya. Āsañca anāsañcepi karitvā brahmacariyaɱ caranti, abhabbā phalassa adhigamāya. Nevāsaɱ nānāsañcepi karitvā brahmacariyaɱ caranti, abhabbā phalassa adhigamāya. [page 141] taɱ kissa hetu: ayoni hesā1 bhūmija, phalassa adhigamāya.

Seyyathāpi bhūmija, puriso khīratthiko khīragavesī khīrapariyesanaɱ caramāno gāviɱ taruṇavacchaɱ visāṇato āviñjeyya, āsañcepi karitvā gāviɱ taruṇavacchaɱ visāṇato āviñjeyya, abhabbo khīrassa adhigamāya. Anāsañcepi karitvā vālikaɱ doṇiyā ākiritvā udakena paripphosakaɱ paripphosakaɱ pīḷeyya, abhabbo khīrassa adhigamāya. Āsañca anāsañcepi karitvā vālikaɱ doṇiyā ākiritvā udakena paripphosakaɱ paripphosakaɱ pīḷeyya, abhabbo khīrassa adhigamāya. Nevāsaɱ nānāsañcepi karitvā gāviɱ taruṇavacchaɱ visāṇato āviñjeyaya, abhabbo khīrassa adhigamāya. Taɱ kissa hetu: ayoni hesā bhūmija, khīrassa adhigamāya. Evameva kho bhūmija, ye hi keci samaṇā vā brāhmaṇā vā micchādiṭṭhino micchāsaṅkappā micchāvācā micchākammantā micchāājīvā micchāvāyāmā micchāsatī micchāsamādhino te āsañcepi karitvā brahmacariyaɱ caranti. Abhabbā phalassa adhigamāya. Āsañca anāsañcepi karitvā brahmacariyaɱ caranti, abhabbā phalassa adhigamāya. Āsañca anāsañcepi karitvā brahmacariyaɱ caranti, abhabbā phalassa adhigamāya. Nevāsaɱ nānāsañcepi karitvā brahmacariyaɱ caranti, abhabbā phalassa adhigamāya. Taɱ kissa hetu: ayoni hesā1 bhūmija, phalassa adhigamāya.

Seyyathāpi bhūmija, puriso nonītatthiko nonīta2gavesī nonītapariyesanaɱ caramāno udakaɱ kalase āsiñcitvā manthena3 āviñjeyya, āsañcepi karitvā udakaɱ kalase āsiñcitvā matthena3 āviñjeyya, abhabbo nonītassa adhigamāya. Anāsañcepi karitvā vālikaɱ doṇiyā ākiritvā udakena paripphosakaɱ paripphosakaɱ pīḷeyya, abhabbo nonītassa adhigamāya. Āsañca anāsañcepi karitvā vālikaɱ doṇiyā ākiritvā udakena paripphosakaɱ paripphosakaɱ pīḷeyya, abhabbo nonītassa adhigamāya. Nevāsaɱ nānāsañcepi karitvā udakaɱ kalase āsiñcitvā manthena āviñjeyya, abhabbo nonītassa adhigamāya. Taɱ kissa hetu: ayoni hesā1 bhūmija, nonītassa adhigamāya. Evameva kho bhūmija, ye hi keci samaṇā vā brāhmaṇā vā micchādiṭṭhino micchāsaṅkappā micchāvācā micchākammantā micchāājīvā micchāvāyāmā micchāsatī micchāsamādhino. Te āsañcepi karitvā brahmacariyaɱ caranti, abhabbā phalassa adhigamāya. Anāsañcepi karitvā brahmacariyaɱ caranti, abhabbā phalassa adhigamāya. Āsañca anāsañcepi karitvā brahmacariyaɱ caranti, abhabbā phalassa adhigamāya. Nevāsaɱ nānāsañcepi karitvā brahmacariyaɱ caranti, abhabbā phalassa adhigamāya, taɱ kissa hetu: ayoni hesā bhūmija, phalassa adhigamāya.

---------------------------
1.Ayoniso hesā-majasaɱ,sīmu. 2.Navanīta-sīmu,majasaɱ.
3.Matthena-sīmu,majasaɱ,syā,[PTS.]

[BJT Page 326]

Seyyathāpi bhūmija, puriso aggatthiko1 aggigavesī aggipariyesanaɱ caramāno allaɱ kaṭṭhaɱ sasnehaɱ uttarāraṇiɱ [page 142] ādāya abhimantheyya2, āsañcepi karitvā allaɱ kaṭṭhaɱ sasnehaɱ uttarāraṇiɱ ādāya abhimantheyya, abhabbo aggissa adhigamāya. Anāsañcepi karitvā vālikaɱ doṇiyā ākaritvā udakena paripphosakaɱ paripphosakaɱ pīḷeyya, abhabbo aggissa adhigamāya. Āsañca anāsañcepi karitvā vālikaɱ doṇiyā ākiritvā udakena paripphosakaɱ paripphosakaɱ pīḷeyya, abhabbo aggissa adhigamāya. Nevāsaɱ nānāsañcepi karitvā allaɱ kaṭṭhaɱ sasnehaɱ uttarāraṇiɱ ādāya abhimantheyya, abhabbo aggissa adhigamāya. Taɱ kissa hetu: ayoni hesā bhūmija, aggissa adhigamāya. Evameva kho bhūmija, ye hi keci samaṇā vā brahmaṇā vā micchādiṭṭhino micchāsaṅkappā micchāvācā micchākammantā micchāājīvā micchāvāyāmā micchāsatī micchāsamādhino, te āsañcepi karitvā brahmacariyaɱ caranti, abhabbā phalassa adhigamāya. Anāsañcepi karitvā brahmacariyaɱ caranti, abhabbā phalassa adhigamāya, āsañca anāsañcepi karitvā brahmacariyaɱ caranti, abhabbā phalassa adhigamāya. Nevāsaɱ nānāsañcepi karitvā brahmacariyaɱ caranti, abhabbā phalassa adhigamāya. Taɱ kissa hetu: ayoni hesā bhūmija, phalassa adhigamāya.

Ye ca kho keci3 bhūmija, samaṇā vā brāhmaṇā vā sammādiṭṭhikā sammāsaṅkappā sammāvācā sammākammantā sammāājīvā sammāvāyāmā sammāsati sammāsamādhino, te āsañcepi karitvā brahmacariyaɱ caranti, bhabbā phalassa adhigamāya. Anāsañcepi karitvā brahmacariyaɱ caranti, bhabbā phalassa adhigamāya. Āsañca anāsañcepi karitvā brahmacariyaɱ caranti, bhabbā phalassa adhigamāya. Nevāsaɱ nānāsañcepi karitvā brahmacariyaɱ caranti, bhabbā phalassa adhigamāya. Taɱ kissa hetu: yoni hesā bhūmija, phalassa adhigamāya.

Seyyathāpi bhūmija, puriso telatthiko telagavesī telapariyesanaɱ caramāno tilapiṭṭhiɱ doṇiyā ākiritvā udakena paripphosakaɱ paripphosakaɱ pīḷeyya, āsañcepi karitvā tilapiṭṭhīɱ doṇiyā ākiritvā udakena paripphosakaɱ paripphosakaɱ pīḷeyya, bhabbo telassa adhigamāya. Anāsañcepi karitvā vālikaɱ doṇiyā ākiritvā udakena paripphosakaɱ paripphosakaɱ pīḷeyya, bhabbo telassa adhigamāya. Āsañca anāsañcepi karitvā vālikaɱ doṇiyā ākiritvā udakena paripphosakaɱ paripphosakaɱ piḷeyya, bhabbo telassa adhigamāya. Nevāsaɱ nānāsañcepi karitvā tilapiṭṭhiɱ doṇiyā ākiritvā udakena paripphosakaɱ paripphosakaɱ pīḷeyya, bhabbo telassa adhigamāya. Taɱ kissa hetu: yoni hesā bhūmija, telassa adhigamāya. Evameva kho bhūmija, ye hi keci samaṇā vā brāhmaṇā vā sammādiṭṭhino sammāsaṅkappā sammāvācā sammākammantā sammāājīvā sammāvāyāmā sammāsati sammāsamādhino, te āsañcepi karitvā brahmacariyaɱ caranti, [page 143] bhabbā phalassa adhigamāya. Anāsañcepi karitvā brahmacariyaɱ caranti, bhabbā phalassa adhigamāya. Āsañca anāsañcepi karitvā brahmacariyaɱ caranti, bhabbā phalassa adhigamāya. Nevāsaɱ nānāsañcepi karitvā brahmacariyaɱ caranti, bhabbā phalassa adhigamāya. Taɱ kissa hetu: yoni hesā bhūmija, phalassa adhigamāya.

--------------------------
1.Aggitthiko-sīmu,majasaɱ,syā,[PTS.]
2.Abhimattheyya-simu,syā,[PTS.]
3.Yehi keci-sīmu,majasaɱ,[PTS.]

[BJT Page 328]

Seyyathāpi bhūmija, puriso khīratthiko khīragavesī khīrapariyesanaɱ caramāno gāviɱ taruṇavacchaɱ thanato āviñjeyya, āsañcepi karitvā gāviɱ taruṇavacchaɱ thanato āviñjeyya, bhabbo khīrassa adhigamāya. Anāsañcepi karitvā vālikaɱ doṇiyā
Ākiritvā udakena paripphosakaɱ paripphosakaɱ pīḷeyya, bhabbo khīrassa adhigamāya. Āsañca anāsañcepi karitvā vālikaɱ doṇiyā ākiritvā udakena paripphosakaɱ paripphosakaɱ piḷeyya, bhabbo khīrassa adhigamāya. Nevāsaɱ nānāsañcepi karitvā gāviɱ taruṇavacchaɱ thanato āviñjeyya, bhabbo khīrassa adhigamāya. Taɱ kissa hetu: yoni hesā bhūmija, khīrassa adhigamāya. Evameva kho bhūmija, ye hi keci samaṇā vā brāhmaṇā vā sammādiṭṭhino sammāsaṅkappā sammāvācā sammākammantā sammāājīvā sammāvāyāmā sammāsati sammāsamādhino, te āsañcepi karitvā brahmacariyaɱ caranti, bhabbā phalassa adhigamāya. Anāsañcepi karitvā brahmacariyaɱ caranti, bhabbā phalassa adhigamāya. Āsañca anāsañcepi karitvā brahmacariyaɱ caranti, bhabbā phalassa adhigamāya. Nevāsaɱ nānāsañcepi karitvā brahmacariyaɱ caranti, bhabbā phalassa adhigamāya. Taɱ kissa hetu: yoni hesā bhūmija, phalassa adhigamāya.

Seyyathāpi bhūmija, puriso nonītatthiko nonītagavesī nonītapariyesanaɱ caramāno dadhiɱ kalase āsiñcitvā manthena āviñjeyya, āsañcepi karitvā dadhiɱ kalase āsiñcitvā matthena āviñjeyya, bhabbo nonītassa adhigamāya. Anāsañcepi
Karitvā vālikaɱ doṇiyā ākiritvā udakena paripphosakaɱ paripphosakaɱ pīḷeyya, bhabbo nonītassa adhigamāya. Āsañca anāsañcepi karitvā vālikaɱ doṇiyā ākiritvā udakena paripphosakaɱ paripphosakaɱ pīḷeyya, bhabbo nonītassa adhigamāya. Nevāsaɱ nānāsañcepi karitvā dadhiɱ kalase āsiñcitvā manthena āviñjeyya, bhabbo nonītassa adhigamāya. Taɱ kissa hetu: yoni hesā bhūmija, nonītassa
Adhigamāya. Evameva kho bhūmija, ye hi keci samaṇā vā brahmaṇā vā sammādiṭṭhino sammāsaṅkappā sammāvācā sammākammantā sammāājīvā sammāvāyāmā sammāsati sammāsamādhino. Te āsañcepi karitvā brahmacariyaɱ caranti, bhabbā phalassa adhigamāya. Anāsañcepi karitvā brahmacariyaɱ caranti, bhabbā phalassa adhigamāya. Āsañca anāsañcepi karitvā brahmacariyaɱ caranti, bhabbā phalassa adhigamāya. Nevāsaɱ nānāsañcepi karitvā brahmacariyaɱ caranti, bhabbā phalassa adhigamāya, taɱ kissa hetu: yoni hesā bhūmija, phalassa adhigamāya.

Seyyathāpi bhūmija, puriso aggatthiko aggigavesī aggipariyesanaɱ caramāno sukkaɱ kaṭṭhaɱ koḷāpaɱ uttarāraṇiɱ ādāya abhimantheyya, bhabbo aggissa āsañcepi karitvā sukkaɱ kaṭṭhaɱ koḷāpaɱ uttarāraṇiɱ ādāya abhimantheyya, bhabbo aggissa adhigamāya. Anāsañcepi karitvā sukkaɱ kaṭṭhaɱ koḷāpaɱ [page 144] uttarāṇiɱ ādāya abhimatteyya, bhabbo aggissa adhigamāya. Āsañca anāsañcepi karitvā sukkaɱ kaṭṭhaɱ koḷāpaɱ uttarāraṇiɱ ādāya abhimantheyya, bhabbo aggissa adhigamāya. Taɱ kissa hetu: yoni hesā bhūmija, aggissa adhigamāya. Evameva kho bhūmija, ye hi keci samaṇā vā brahmaṇā vā sammādiṭṭhino sammāsaṅkappā sammāvācā sammākammantā sammāājīvā sammāvāyāmā sammāsati sammāsamādhino, te āsañcepi karitvā brahmacariyaɱ caranti, bhabbā phalassa adhigamāya. Anāsañcepi karitvā brahmacariyaɱ caranti, bhabbā phalassa
Adhigamāya. Āsañca anāsañcepi karitvā brahmacariyaɱ caranti, bhabbā phalassa adhigamāya. Nevāsaɱ nānāsañcepi karitvā brahmacariyaɱ caranti, bhabbā phalassa adhigamāya. Taɱ kissa hetu: yoni hesā bhūmija, phalassa adhigamāya.

[BJT Page 330]

Sace kho taɱ bhūmija,1 jayasenassa rājakumārassa imā catasso upamā paṭibhāseyyuɱ, anacchariyaɱ te jayaseno rājakumāro pasīdeyya. Pasanno ca te pasannākāraɱ kareyyāti.

Kuto pana maɱ bhante, jayasenassa rājakumārassa imā catasso upamā paṭibhāsissanti. Anacchariyā pubbe assutapubbā, seyyathāpi bhagavantanti.

Idamavoca bhagavā. Attamano āyasmā bhūmijo bhagavato bhāsitaɱ abhinandīti.

Bhūmijasuttaɱ jaṭṭhaɱ.

--------------------------
1.Sace kho bhūmija-syā,[PTS.]

[BJT Page 332]

3.3.7

Anuruddha suttaɱ

Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho pañcakaṅgo thapati aññataraɱ purisaɱ āmantesi: 'ehi tvaɱ ambho purisa, yenāyasmā anuruddho tenupasaṅkama. Upasaṅkamitvā mama vacanena āyasmato [page 145] anuruddhassa pāde sirasā vandāhi. Pañcakaṅgo bhante, thapati āyasmanto anuruddhassa pāde sirasā vandatī'ti. Evañca vadehi: adhivāsetu kira bhante, āyasmā anuruddho pañcakaṅgassa thapatissa svātanāya attacatuttho bhattaɱ, yena ca kira bhante, āyasmā anuruddho pagevataraɱ āgaccheyya, pañcaṅgo bhante, thapati bahukicco bahukaraṇīyo rājakaraṇīyenā'ti.

Evaɱ bhanteti kho so puriso pañcaṅgassa thapatissa paṭissutvā yenāyasmā anuruddho tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ anuruddhaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho so puriso āyasmantaɱ anuruddhaɱ etadavoca: 'pañcaṅgo bhante, thapati āyasmato anuruddhassa pāde sirasā vandati. Evaɱ ca vadeti: 'adhivāsetu kira bhante, āyasmā anuruddho pañcakaṅgassa thapatissa svātanāya attacatuttho bhattaɱ. Yena ca kira bhante, āyasmā anuruddho pagevataraɱ āgaccheyya. Pañcakaṅgo bhante, thapati bahukicco bahukaraṇīyo rājakaraṇīyenā'ti. Adhivāsesi kho āyasmā anuruddho tuṇhībhāvena. Atha kho āyasmā anuruddho tassā rattiyā accayena pubbanhasamayaɱ nivāsetvā pattacīvaramādāya yena pañcakaṅgassa thapatissa nivesanaɱ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho pañcakaṅgo thapati āyasmantaɱ anuruddhaɱ paṇītena bhojanīyena sahatthā santappesi sampavāresi. Atha kho pañcakaṅgo thapati āyasmantaɱ anuruddhaɱ bhuttāviɱ oṇītapattapāṇīɱ aññataraɱ nīcaɱ āsanaɱ gahetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho pañcakaṅgo thapati āyasmantaɱ anuruddhaɱ etadavoca:

Idha maɱ bhante1 therā bhikkhū upasaṅkamitvā evamāhaɱsu: 'appamāṇaɱ gahapati, cetovimuttiɱ bhāvehī'ti. Ekacce therā evamāhaɱsu: 'mahaggataɱ gahapati, cetovimuttiɱ bhāvehī'ti. Yā cāyaɱ bhante, appamāṇā cetovimutti, yā ca mahaggatā cetovimutti, ime dhammā nānatthā ceva [page 146] nānābyañjanā ca? Udāhu ekatthā byañjanameva nānanti?

Tena hi gahapati, taññevettha paṭibhātu apannakaɱ te ito bhavissatīti.

-------------------------
1.Idha bhante-[PTS.]

[BJT Page 334]

Mayhaɱ kho bhante, evaɱ hoti. Yā cāyaɱ appamāṇā ceto vimutti, yā ca mahaggatā cetovimutti, ime dhammā ekatthā byañjanameva nānanti.

Yā cāyaɱ gahapati, appamāṇā cetovimutti, yā ca mahaggatā cetovimutti, ime dhammā nānatthā ceva nānābyañjanā ca. Tadamināpetaɱ gahapati, pariyāyena veditabbaɱ, yathā ime dhammā nānatthā ceva nānābyañjanā ca.

Katamā ca gahapati, appamāṇā cetovimutti? Idha gahapati bhikkhū mettāsahagatena cetasā ekaɱ disaɱ pharitvā viharati. Tathā dutiyaɱ tathā tatiyaɱ tathā catutthiɱ. Iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Karuṇāsahagatena cetasā ekaɱ disaɱ pharitvā viharati. Tathā dutiyaɱ tathā tatiyaɱ tathā catutthiɱ. Iti
Uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Muditāsahagatena cetasā ekaɱ disaɱ pharitvā viharati. Tathā dutiyaɱ tathā tatiyaɱ tathā catutthiɱ. Iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Upekkhāsahagatena cetasā ekaɱ disaɱ pharitvā viharati. Tathā dutiyaɱ tathā tatiyaɱ tathā catutthiɱ. Iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Tathā dutiyaɱ tathā tatiyaɱ tathā catutthiɱ. Iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Ayaɱ vuccati gahapati appamāṇā cetovimutti.

Katamā ca gahapati mahaggatā cetovimutti? Idha gahapati bhikkhu yāvatā ekaɱ rukkhamūlaɱ mahaggatanti pharitvā adhimuccitvā viharati. Ayaɱ vuccati gahapati, mahaggatā cetovimutti. Idha pana gahapati bhikkhu yāvatā dve vā tīṇi vā rukkhamūlāni mahaggatanti pharitvā adhimuccitvā viharati ayampi vuccati gahapati mahaggatā cetovimutti. Idha pana gahapati, bhikkhu yāvatā ekaɱ gāmakkhettaɱ mahaggatanti pharitvā adhimuccitvā viharati. Ayampi vuccati gahapati, mahaggatā ceto vimutti. Idha pana gahapati, bhikkhu yāvatā dve vā tīṇi vā gāmakkhettāni pharitvā adhimuccitvā viharati. Ayampi vuccati gahapati, mahaggatā ceto vimutti. Idha pana gahapati, bhikkhu yāvatā ekaɱ mahārajjaɱ mahaggatanti pharitvā adhimuccitvā viharati. Ayampi vuccati gahapati, mahaggatā cetovimutti. Idha [page 147] pana gahapati, bhikkhu yāvatā dve vā tīṇi vā mahārajjāni mahaggatanti pharitvā adhimuccitvā viharati, ayampi vuccati gahapati, mahaggatā cetovimutti. Idha pana gahapati bhikkhu yāvatā samuddapariyantaɱ paṭhaviɱ mahaggatanti pharitvā adhimuccitvā viharati. Ayampi vuccati gahapati, mahaggatā cetovimutti. Iminā kho etaɱ gahapati pariyāyena veditabbaɱ yathā ime dhammā nānatthā ceva nānābyañjenā ca.
Catasso kho imā gahapati, bhavūpapattiyo, katamā catasso? Idha gahapati ekacco parittābhāti pharitvā adhimuccitvā viharati. So kāyassa bhedā parammaraṇā parittābhānaɱ devānaɱ sahavyataɱ upapajjati. Idha pana gahapati, ekacco appamāṇābhāti pharitvā adhimuccitvā viharati. So kāyassa bhedā parammaraṇā appamāṇā bhānaɱ devānaɱ sahavyataɱ upapajjati. Idha pana gahapati, ekacco saṅkiliṭṭhābhāti pharitvā adhimuccitvā viharati. So kāyassa bhedā parammaraṇā saṅkiliṭṭhābhānaɱ devānaɱ sahavyataɱ upapajjati. Idha pana gahapati, ekacco parisuddhābhāti pharitvā adhimuccitvā viharati. So kāyassa bhedā parammaraṇā parisuddhābhānaɱ devānaɱ sahavyataɱ upapajjati. Imā kho gahapati, catasso bhavūpapattiyo.

[BJT Page 336]

Hoti khe so gahapati, samayo, yā tā devatā ekajjhaɱ sannipatanti. Tāsaɱ ekajjhaɱ sannipatitānaɱ vaṇṇanānattaɱ hi kho paññāyati. No ca ābhānānattaɱ. Seyyathāpi gahapati, puriso sambahulāni telappadīpāni ekaɱ gharaɱ paveseyya, tesaɱ ekaɱ gharaɱ pavesitānaɱ accinānattaɱ hi kho paññāyetha no ca ābhānānattaɱ. Evameva kho gahapati, hoti kho so samayo, yā tā devatā ekajjhaɱ sannipatanti, [page 148] tāsaɱ ekajjhaɱ sannipatitānaɱ vaṇṇanānattaɱ hi kho paññāyati. No ca ābhānānattaɱ. Hoti kho so gahapati samayo, yā tā devatā tato vipakkamanti, tāsaɱ tato vipakkamantīnaɱ vaṇṇanānattaɱ ceva paññāyati, ābhānānantañca. Seyyathāpi gahapati, puriso tāni sambahulāni telappadipāni tamhā gharā nīhareyya tesaɱ tato niharantānaɱ accinānattaɱ ceva paññāyetha ābhānānattañca. Evameva kho gahapati, hoti kho so samayo, yā tā devatā tato vipakkamanti. Tāsaɱ tato vipakkamantīnaɱ vaṇṇanānattaɱ ceva paññāyati ābhānānattañca. Na kho gahapati, tāsaɱ devatānaɱ evaɱ hoti: idaɱ amhākaɱ niccanti vā dhuvanti vā sassatanti vā. Api ca yattha yattheva tā devatā adhivasanti1 tattha tattheva tā devatā abhiramanti. Seyyathāpi gahapati, makkhikānaɱ kājena vā piṭakena vā harīyamānānaɱ na evaɱ hoti: idaɱ amhākaɱ niccanti vā dhuvanti vā sassatanti vā, api ca yattha yattheva tā makkhikā abhinivisanti, tattha tattheva tā makkhikā abhiramanti. Evameva kho gahapati tāsaɱ devatāɱ na evaɱ hoti: idaɱ amhākaɱ niccanti vā dhuvanti vā sassatanti vā, api ca yattha yattheva tā devatā adhivasanti, tattha tattheva tā devatā abhiramantīti.

Evaɱ vutte āyasmā sabhiyo kaccāno āyasmantaɱ anuruddhaɱ etadavoca: sādhu bhante anuruddha, atthi ca me phattha uttariɱ paṭipucchitabbaɱ. Yā tā bhante devatā ābhā, sabbā tā parittābhā? Udāhu santettha ekaccā devatā appamāṇābhāti?

Tadaṅgena kho āvuso kaccāna, santi pana ettha2 ekaccā devatā parittābhā, santi panetthekaccā devatā appamāṇābhāti.

Ko nu kho bhante anuruddha, hetu, ko paccayo. Yena tāsaɱ devatānaɱ ekaɱ devanikāyaɱ upapannānaɱ santetthekaccā [page 149] devatā parittābhā? Santi panetthekaccā devatā appamāṇābhāti?

Tena hāvuso kaccāna, taɱyevettha paṭipucchissāmi yathā te khameyya, tathā naɱ vyākareyyāsi. Taɱ kimmaññasi āvuso kaccāna, yvāyaɱ bhikkhu yāvatā ekaɱ rukkhamūlaɱ mahaggatanti pharitvā adhimuccitvā viharati. Yo cāyaɱ bhikkhu yāvatā dve vā tīṇi vā rukkhamūlāni mahaggatanti pharitvā adhimuccitvā viharati. Imāsaɱ ubhinnaɱ cittabhāvanānaɱ katamā cittabhāvanā mahaggatatarāti?

--------------------------
1.Abhinivisanti-sīmu.[PTS]
2.Santettha-majasaɱ.

[BJT Page 338]

Yvāyaɱ bhante bhikkhū yāvatā dve vā tīṇi vā rukkhamūlāni mahaggatanti pharitvā adhimuccitvā viharati ayaɱ imāsaɱ ubhinnaɱ cittabhāvanānaɱ mahaggatatarāti.

Taɱ kimmaññasi āvuso kaccāna, yvāyaɱ bhikkhu yāvatā dve vā tiṇi vā rukkhamūlāni mahaggatanti pharitvā adhimuccitvā viharati. Yo cāyaɱ bhikkhu yāvatā ekaɱ gāmakkhettaɱ mahaggatanti pharitvā adhimuccitvā viharati. Imāsaɱ ubhinnaɱ cittabhāvanānaɱ katamā cittabhāvanā mahaggatatarāti?

Yvāyaɱ bhante bhikkhu yāvatā ekaɱ gāmakkhettaɱ mahaggatanti pharitvā adhimuccitvā viharati ayaɱ imāsaɱ ubhinnaɱ cittabhāvanānaɱ mahaggatatarāti.

Taɱ kimmaññasi āvuso kaccāna, yvāyaɱ bhikkhu yāvatā ekaɱ gāmakkhettaɱ mahaggatanti pharitvā adhimuccitvā viharati. Yo cāyaɱ bhikkhu yāvatā dve vā tīṇi vā gāmakkhettāni mahaggatanti pharitvā [page 150] adhimuccitvā viharati. Imāsaɱ ubhinnaɱ cittabhāvanānaɱ katamā cittabhāvanā mahaggatatarāti?

Yvāyaɱ bhante bhikkhu yāvatā dve vā tīṇi vā gāmakkhettāni mahaggatanti pharitvā
Adhimuccitvā viharati ayaɱ imāsaɱ ubhinnaɱ cittabhāvanānaɱ mahaggatatarāti.

Taɱ kimmaññasi āvuso kaccāna, yvāyaɱ bhikkhu yāvatā dve vā tiṇi vā gāmakkhettāni mahaggatanti pharitvā adhimuccitvā viharati. Yo cāyaɱ bhikkhu yāvatā ekaɱ mahārajjaɱ mahaggatanti pharitvā adhimuccitvā viharati. Imāsaɱ ubhinnaɱ cittabhāvanānaɱ katamā cittabhāvanā mahaggatatarāti?

Yvāyaɱ bhante bhikkhu yāvatā ekaɱ mahārajjaɱ mahaggatanti pharitvā adhimuccitvā viharati. Ayaɱ imāsaɱ ubhinnaɱ cittabhāvanānaɱ mahaggatatarāti.

Taɱ kimmaññasi āvuso kaccāna, yvāyaɱ bhikkhu yāvatā ekaɱ mahārajjaɱ mahaggatanti pharitvā adhimuccitvā viharati. Yo cāyaɱ bhikkhu yāvatā dve vā tīṇi vā mahārajjāni mahaggatanti pharitvā adhimuccitvā viharati. Imāsaɱ ubhinnaɱ cittabhāvanānaɱ katamā cittabhāvanā mahaggatatarāti?

Yvāyaɱ bhante bhikkhu yāvatā dve vā tīṇi vā mahārajjāni mahaggatanti pharitvā adhimuccitvā viharati. Ayaɱ imāsaɱ ubhinnaɱ cittabhāvanānaɱ mahaggatatarāti.

Taɱ kimmaññasi āvuso kaccāna, yvāyaɱ bhikkhu yāvatā dve vā tīṇi vā mahārajjāni mahaggatanti pharitvā adhimuccitvā viharati. Yo cāyaɱ bhikkhu yāvatā samaddapariyantaɱ paṭhaviɱ mahaggatanti pharitvā adhimuccitvā viharati. Imāsaɱ ubhinnaɱ cittabhāvanānaɱ katamā cittabhāvanā mahaggatatarāti?

[BJT Page 340]

Yvāyaɱ bhante, bhikkhu yāvatā samaddapariyantaɱ paṭhaviɱ mahaggatanti pharitvā adhimuccitvā viharati. Ayaɱ imāsaɱ ubhinnaɱ cittabhāvanānaɱ mahaggatatarāti.

Ayaɱ kho āvuso kaccāna, hetu ayaɱ paccayo, yena tāsaɱ devatānaɱ ekaɱ devanikāyaɱ upapannānaɱ santetthekaccā devatā parittābhā, santi panetthekaccā devatā appamāṇābhāti.

Sādhu bhante anuruddha, atthi ca me ettha uttariɱ paṭipucchitabbaɱ. Yāvatā bhante, devatā ābhā, sabbā tā saṅkiliṭṭhābhā? Udāhu santetthekaccā devatā parisuddhābhāti?
[page 151]
Tadaṅgena kho āvuso kaccāna, santetthekaccā devatā saṅkaliṭṭhābhā santi panetthekaccā devatā parisuddhābhāti.

Ko nu kho bhante anuruddha, hetu ko paccayo, yena tāsaɱ devatānaɱ ekaɱ devanikāyaɱ upapannānaɱ santetthekaccā devatā saṅkaliṭṭhābhā santi panetthekaccā devatā parisuddhabhāti.

Tena hāvuso kaccāna, upamaɱ te karissāmi. Upamāyapidhekacce viññū purisā bhāsitassa atthaɱ ājānanti. Seyyathāpi āvuso kaccāna, telappadīpassa jhāyato telampi aparisuddhaɱ, vaṭṭipi aparisuddhā, so telassapi aparisuddhattā vaṭṭiyāpi aparisuddhattā andhandhaɱ viya jhāyāti. Evameva kho āvuso kaccāna, idhekacco bhikkhu saɱkiliṭṭhābhāti pharitvā adhimuccitvā viharati. Tassa kāyaduṭṭhullampi na suppaṭippassaddhaɱ hoti. Thīnamiddhampi na susamūhataɱ hoti. Uddhaccakukkuccampi na suppaṭivinītaɱ hoti. So kāyaduṭṭhullassapi na suppaṭippassaddhattā thīnamiddhassapi na susamūhattā uddhaccakkuccassapi na suppaṭivinītattā andhandhaɱ viya jhāyati. So kāyassa bhedā parammaraṇā saɱkiliṭṭhābhānaɱ devānaɱ sahavyataɱ upapajjati. Seyyathāpi āvuso kaccāna, telappadīpassa jhāyato telampi parisuddhaɱ, vaṭṭipi parisuddhā, so telassapi parisuddhattā vaṭṭiyāpi parisuddhattā na andhandhaɱ viya jhāyati. Evameva kho āvuso kaccāna, idhekacco bhikkhu parisuddhābhāti pharitvā adhimuccitvā viharati. Tassa kāyaduṭṭhullampi suppaṭippassaddhaɱ hoti. Thīnamiddhampi susamūhataɱ hoti. Uddhaccakukkuccampi suppaṭivinītaɱ hoti. So kāyaduṭṭhullassapi suppaṭippassaddhattā thīnamiddhassapi susamūhatattā uddhaccakukkuccassapi suppaṭivinītattā na andhandhaɱ viya jhāyati. So kāyassa bhedā parammaraṇā parisuddhābhānaɱ devānaɱ sahavyataɱ upapajjati.
[page 152]
Ayaɱ kho avuso kaccāna, hetu ayaɱ paccayo, yena tāsaɱ devatānaɱ ekaɱ devanikāyaɱ upapannānaɱ santetthekaccā devatā saṅkiliṭṭhābhā, santi panetthekaccā devatā parisuddhābhāti.

Evaɱ vutte āyasmā sabhiyo kaccāno āyasmantaɱ anuruddhaɱ etadavoca: 'sādhu bhante anuruddha, na bhante, āyasmā anuruddho evamāha: evaɱ me sutanti vā, evaɱ arahati bhavitunti vā.

[BJT Page 342]

Atha ca pana bhante, āyasmā anuruddho 'evampi tā devatā itipi tā devatāttheva bhāsati. Tassa mayhaɱ bhante, evaɱ hoti: addhāyasmatā anuruddhena tāhi devatāhi saddhiɱ sannivutthapubbañceva sallapitapubbañca sākacchā ca samāpajjitapubbāti.

Addhā kho te ayaɱ āvuso kaccāna, āsajja upanīya vācā bhāsitā. Api ca te ahaɱ vyākarissāmi. Dīgharattaɱ kho āvuso kaccāna, tāhi devatāhi saddhiɱ sannivutthapubbañceva sallapitapubbañca sākacchā ca samāpajjitapubbāti.

Evaɱ vutte āyasmā sabhiyo kaccāno pañcakaṅgaɱ thapatiɱ etadavoca: 'lābhā te gahapati. Suladdhaɱ te gahapati. Yaɱ tvaɱ ceva taɱ saṅkhādhammaɱ pahāsi. Mayañci'maɱ dhammapariyāyaɱ alatthamhā savaṇāyā'ti.

Anuruddha suttaɱ sattamaɱ

[BJT Page 344]

3.3.8

Upakkilesa suttaɱ

Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā kosambiyaɱ viharati ghositārāme. Tena kho pana samayena kosambiyaɱ bhikkhū bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaɱ mukhasattīhi vitudantā viharanti. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. [page 153] upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhito kho so bhikkhu bhagavantaɱ etadavoca: idha bhante, kosambiyaɱ bhikkhū bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaɱ mukhasattīhi vitudantā viharanti. Sādhu bhante, bhagavā yena te bhikkhū tenupasaṅkamatu anukampaɱ upādāyāti. Adhivāsesi bhagavā tuṇhībhāvena.

Atha kho bhagavā yena te bhikkhū tenupasaṅkami. Upasaṅkamitvā te bhikkhū etadavoca: 'alaɱ bhikkhave, mā bhaṇḍanaɱ, mā kalahaɱ, mā viggahaɱ, mā vivāda'nti.

Evaɱ vutte aññataro bhikkhu bhagavantaɱ etadavoca. Āgametu bhante, bhagavā dhammassāmi. Appossukko bhante, bhagavā diṭṭhadhammasukhavihāraɱ anuyutto viharatu. Mayametena bhaṇḍanena kalahena viggahena vivādena paññāyissāmāti.

Dutiyampi kho bhagavā te bhikkhū etadavoca: 'alaɱ bhikkhave, mā bhaṇḍanaɱ, mā kalahaɱ, mā viggahaɱ, mā vivāda'nti.

Dutiyampi kho so bhikkhu bhagavantaɱ etadavoca: āgametu bhante, bhagavā dhammassāmi. Appossukko bhante, bhagavā diṭṭhadhammasukhavihāraɱ anuyutto viharatu. Mayametena bhaṇḍanena kalahena viggahena vivādena paññāyissāmāti.

Tatiyampi kho bhagavā te bhikkhū etadavoca: alaɱ bhikkhave, mā bhaṇḍanaɱ, mā kalahaɱ, mā viggahaɱ, mā vivāda'nti.

Tatiyampi kho so bhikkhu bhagavantaɱ etadavoca: 'āgametu bhante, bhagavā dhammassāmi. Appossukkho bhante, bhagavā diṭṭhadhammasukhavihāraɱ anuyutto viharatu mayametena bhaṇḍanena kalahena viggahena paññāyissāmāti.

[BJT Page 346]

Atha kho bhagavā pubbanhasamayaɱ nivāsetvā pattacīvaramādāya kosambiɱ piṇḍāya pāvisi. Kosambīyaɱ1 piṇḍāya caritvā pacchābhattaɱ piṇḍapātapaṭikkanto senāsanaɱ saɱsāmetvā pattacīvaramādāya ṭhitakova imā gāthā abhāsi:
[page 154]
Puthu saddo samajano na bālo koci maññatha,
Saṅghasmiɱ bhijjamānasmiɱ nāññaɱ bhiyyo amaññatha2

Parimuṭṭhā paṇḍitā bhāsā vācā gocarabhāṇino,
Yāvicchanti mukhāyāmaɱ yena nītā na taɱ vidū.

Akkocchi maɱ avadhi maɱ ajini maɱ ahāsi me,
Ye ca taɱ3 upanayhanti veraɱ tesaɱ na sammati.

Akkocchi maɱ avadhi maɱ ajini maɱ āhāsi me,
Ye taɱ na upanayhanti veraɱ tesūpasammati.

Na hi verena verāni sammantīdha kudācanaɱ,
Averena ca sammanti esa dhammo sanantano.

Pare ca na vijānanti mayamettha yamāmase,
Ye ca tattha vijānanti tato sammanti medhagā.

Aṭṭhicchidā4 pāṇaharā gavāssadhanahārino,
Raṭṭhaɱ vilumpamānānaɱ tesampi hoti saṅgati kasmā tumhāka no siyā?

Sace labhetha nipakaɱ sahāyaɱ saddhiɱ caraɱ sādhuvihāri dhīraɱ,
Abhibhuyya sabbāni parissayāni careyya tenattamano satīmā.

No ce labhetha nipakaɱ sahāyaɱ saddhiɱ caraɱ sādhuvihāri dhīraɱ,
Rājāva raṭṭhaɱ vijitaɱ pahāya eko care mātaṅgaraññeva nāgo.

Ekassa caritaɱ seyyo natthi bāle sahāyatā,
Eko care na ca pāpāni kayirā appossukko mātaṅga
Raññeva nāgo'ti.

Atha kho bhagavā ṭhitakova imā gāthā bhāsitvā yena bālakaloṇakāragāmo tenupasaṅkami. Tena kho pana [page 155] samayena āyasmā bhagu bālakaloṇakāragāme viharati. Addasā kho āyasmā bhagu bhagavantaɱ dūratova āgacchantaɱ. Disvāna āsanaɱ paññāpesi udakañca pādānaɱ5. Nisīdi bhagavā paññatte āsane. Nisajja pāde pakkhālesi. Āyasmāpi kho bhagu bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho āyasmantaɱ bhaguɱ bhagavā etadavoca:

Kacci bhikkhu, khamanīyaɱ, kacci yāpanīyaɱ, kacci piṇḍakena na kilamasīti?

--------------------------
1.Kosambīɱ-[PTS. 2.]Amaññaɱ-sīmu. 3.Ye taɱ-[PTS.]
4.Aṭṭhicchinnā-sīmu,majasaɱ. 5.Pādānaɱ dhovanaɱ-sīmu,majasaɱ

[BJT Page 348]

Khamanīyaɱ bhagavā, yāpanīyaɱ bhagavā, na cāhaɱ bhante piṇḍakena kilamāmī'ti.

Atha kho bhagavā āyasmantaɱ bhaguɱ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaɱsetvā uṭṭhāyāsanā yena pācīnavaɱsadāyo tenupasaṅkami.

Tena kho pana samayena āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimbilo1 pācīnavaɱsadāye viharanti. Addasā kho dāyapālo bhagavantaɱ dūratova āgacchantaɱ. Disvāna bhagavantaɱ: 'mā mahāsamaṇa etaɱ dāyaɱ pāvisi, santettha tayo kulaputtā attakāmarūpā viharanti, mā tesaɱ aphāsuɱ akāsī'ti. Assosi kho āyasmā anuruddho dāyapālassa bhagavatā saddhiɱ mantayamānassa. Sutvāna dāyapālaɱ etadavoca:

'Mā āvuso dāyapāla, bhagavantaɱ vāresi. Satthā no bhagavā anuppatto'ti.

Atha kho āyasmā anuruddho yenāyasmā ca nandiyo yenāyasmā ca kimbilo tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ ca nandiyaɱ āyasmantaɱ ca kimbilaɱ etadavoca: 'abhikkamathāyasmanto, satthā no bhagavā anuppatto'ti. Atha kho āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimbilo bhagavantaɱ paccuggantvā eko bhagavato pattacivaraɱ paṭiggahesi, eko āsanaɱ paññāpesi, eko pādodakaɱ upaṭṭhapesi. Nisīdi bhagavā paññatte āsane. Nisajja pāde pakkhālesi. Tepi kho āyasmanto bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnaɱ kho āyasmantaɱ anuruddhaɱ bhagavā etadavoca:

Kacci vo anurudhā, khamanīyaɱ, kacci yāpanīyaɱ, kacci piṇḍakena na kilamathāti?
[page 156]
'Khamanīyaɱ bhagavā, yāpanīyaɱ bhagavā. Na ca mayaɱ bhante, piṇḍakena kilamāmā'ti.

Kacci pana vo anuruddhā, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaɱ piyacakkhūhi sampassantā viharathāti?

Taggha mayaɱ bhante, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaɱ piyacakkhūhi sampassantā viharāmā'ti.

Yathā kathaɱ pana tumhe anuruddhā, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaɱ piyacakkhūhi sampassantā viharathā'ti.

Idha mayhaɱ bhante, evaɱ hoti: 'lābhā vata me, suladdhaɱ vata me, yohaɱ evarūpehi sabrahmacārīhi saddhiɱ viharāmī'ti. Tassa mayhaɱ bhante, imesu āyasmantesu mettaɱ kāyakammaɱ paccupaṭṭhitaɱ āvī ceva raho ca. Mettaɱ vacīkammaɱ paccupaṭṭhitaɱ āvī ceva raho ca. Mettaɱ manokammaɱ paccupaṭṭhitaɱ āvī ceva raho ca. Tassa mayhaɱ bhante, evaɱ hoti: yannūnāhaɱ sakaɱ cittaɱ nikkhipitvā imesaɱyeva āyasmantānaɱ cittassa vasena vatteyya'nti. So kho ahaɱ bhante, sakaɱ cittaɱ nikkhapitvā imesaɱ yeva āyasmantānaɱ cittassa vasena vattāmi. Nānā hi kho no bhante, kāyā, ekaɱ ca pana maññe cittanti.

-------------------------
1.Kimilo-majasaɱ.

[BJT Page 350]

Āyasmāpi kho nandiyo 'lābhā vata me, suladdhaɱ vata me, yohaɱ
Evarūpehi sabrahmacārīhi saddhiɱ viharāmī'ti. Tassa mayhaɱ bhante, imesu āyasmantesu mettaɱ kāyakammaɱ paccupaṭṭhitaɱ āvī ceva raho ca. Mettaɱ vacīkammaɱ paccupaṭṭhitaɱ āvī ceva raho ca. Mettaɱ manokammaɱ paccupaṭṭhitaɱ āvī ceva raho ca. Tassa mayhaɱ bhante, evaɱ hoti: yannūnāhaɱ sakaɱ cittaɱ nikkhipitvā imesaɱyeva āyasmantānaɱ cittassa vasena vatteyya'nti. So kho ahaɱ bhante, sakaɱ cittaɱ nikkhipitvā imesaɱ yeva āyasmantānaɱ cittassa vasena vattāmi. Nānā hi kho no bhante, kāyā, ekaɱ ca pana maññe cittanti.
Āyasmāpi kimbilo bhagavantaɱ etadavoca1. Mayhampi kho bhante, evaɱ hoti: 'lābhā vata me, suladdhaɱ vata me, yohaɱ evarūpehi sabrahmacārīhi saddhiɱ viharāmī'ti tassa mayhaɱ bhante imesu āyasmantesu mettaɱ kāyakammaɱ paccupaṭṭhitaɱ āvī veva raho ca. Mettaɱ vavīkammaɱ paccupaṭṭhitaɱ āvī veva raho ca. Tassa mayhaɱ bhante evaɱ hoti: 'yannūnāhaɱ sakaɱ cittaɱ nīkkhipitvā imesaɱyeva āyasmantānaɱ cittassa vasena vatteyyanti. So kho ahaɱ bhante sakaɱ cittaɱ nikkhipitvā imesaɱyeva āyasmantānaɱ cittassa vasena vattāmi. Nānā hi kho no bhante kāyā. Ekañca pana maññe cittanti.

Evaɱ kho mayaɱ bhante, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaɱ piyacakkhūhi sampassantā viharāmāti.

Sādhu sādhu anuruddhā, 'kacci pana vo anuruddhā, appamattā ātāpino pahitattā viharathā'ti?
[page 157]
'Taggha mayaɱ bhante, appamattā ātāpino pahitattā viharāmā'ti.

'Yathā kathaɱ pana tumhe anuruddhā, appamattā ātāpino pahitattā viharathā'ti?

Idha bhante, amhākaɱ yo paṭhamaɱ gāmato piṇḍāya paṭikkamati. So āsanāni paññāpeti, pānīyaɱ paribhojanīyaɱ upaṭṭhapeti, avakkārapātiɱ upaṭṭhapeti. Yo pacchā gāmato piṇḍāya paṭikkamati, sace hoti bhuttāvaseso, sace ākaṅkhati, bhuñjati. No ce ākaṅkhati appaharite vā chaḍḍeti, appāṇake vā udake opilāpeti. So āsanāni paṭisāmeti, pānīyaɱ paribhojanīyaɱ paṭisāmeti. Avakkārapātiɱ dhovitvā paṭisāmeti, bhattaggaɱ sammajjati. Yo passati pānīyaghaṭaɱ vā paribhojanīyaghaṭaɱ vā vaccaghaṭaɱ vā rittaɱ tucchaɱ. So upaṭṭhapeti. Sacassa hoti avisayhaɱ, hatthavikārena dutiyaɱ āmantetvā hatthavilaṅghakena upaṭṭhapema. Natveva mayaɱ bhante tappaccayā vācaɱ bhindāma. Pañcāhikaɱ kho pana mayaɱ bhante, sabbarattiyaɱ dhammiyā kathāya sannisīdāma. Evaɱ kho mayaɱ bhante, appamattā ātāpino pahitattā viharāmā'ti.

Sādhu sādhu anuruddhā, atthi pana vo anuruddhā, evaɱ appamattānaɱ ātāpīnaɱ pahitattānaɱ viharantānaɱ uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuviharo'ti.

Idha mayaɱ bhante, appamattā ātāpino pahitattā viharantā obhāsañceva sañjānāma dassanañca rūpānaɱ. So kho pana no obhāso na cirasseva antaradhāyati dassanañca rūpānaɱ. Tañca nimittaɱ na paṭivijjhamā''ti.

Taɱ kho pana vo anuruddhā, nimittaɱpaṭivijjhitabbaɱ. Ahampi sudaɱ anuruddhā pubbeva sambodhā anabhisambuddho bodhisattova samāno obhāsañceva sañjānāmi dassanañca rūpānaɱ. So kho pana me obhāso [page 158] na cirasseva antaradhāyati dassanañca rūpānaɱ. Tassa mayhaɱ anuruddhā etadahosi: 'ko nukho hetu ko paccayo, yena me obhāso antaradhāyati dassanañca rūpāna'nti. Tassa mayhaɱ anuruddhāyati dassanañca rūpāna'nti. Tassa mayhaɱ anuruddhā etadahosi: 'vicikicchā kho me udapādi. Vicikicchādhi

--------------------------
1.Etadavocuɱ-simū,[PTS.]

[BJT Page 352]

Karaṇañca pana me samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaɱ. Sohaɱ tathā karissāmi, yathā me puna na vicikicchā uppajjissatīti. So kho ahaɱ anuruddhā, appamatto ātāpī pahitatto viharanto obhāsañceva sañjānāmi dassanañca rūpānaɱ. So kho pana me obhāso na virasseva antaradhāyati dassanañca rūpānaɱ. Tassa mayhaɱ anuruddhā etadahosi: 'ko nu kho hetu ko paccayo, yena me obhāso antaradhāyāti dassanañca rūpāna'nti. Tassa mayhaɱ anuruddhā etadahosi: 'amanasikāro kho me udapādi. Amanasikārādhikaraṇañca pana me samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaɱ. Sohaɱ tathā karissāmi. Yathā me puna na vicikicchā uppajjissati. Na amanasikaroti.

So kho ahaɱ anuruddhā, appamatto ātāpī pahitatto viharanto obhāsañceva sañjānāmi dassanañca rūpānaɱ. So kho pana me obhāso na cirasseva antaradhāyati dassanañca rūpānaɱ. Tassa mayhaɱ anuruddhā etadahosi: thīnamiddhaɱ kho me udapādi. Thinamiddhādhikaraṇañca pana me samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaɱ. Sohaɱ tathā karissāmi [page 159] yathā me puna na vicikicchā uppajjissati, na amanasikāro, na thīnamiddhanti.

So kho ahaɱ anuruddhā, appamatto ātāpī pahitatto viharanto obhāsañceva sañjānāmi dassanañca rūpānaɱ. So kho pana me obhāso na cirasseva antaradhāyati dassanañca rūpānaɱ. Tassa mayhaɱ anuruddhā, etadahosi: chamhitattaɱ kho me udapādi. Chambhitattādhikaraṇaɱ ca pana me samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaɱ. Seyyathāpi anuruddhā. Puriso addhānamaggapaṭipanno, tassa ubhato passe vadhakā1 uppateyyuɱ2 tassa tato nidānaɱ chambhitattaɱ uppajjeyya. Evameva kho me anuruddhā, chambhitattaɱ udapādi. Chambhitattādhikaraṇañca pana me samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaɱ. Sohaɱ tathā karissāmi, yathā me puna na vicikicchā uppajjissati na amanasikāro na thīnamiddhaɱ na chambhitattanti.

So kho ahaɱ anuruddhā, appamatto ātāpī pahitatto viharanto obhāsañceva sañjānāmi dassanañca rūpānaɱ. So kho pana me obhāso na virasseva antaradhāyati dassanañca rūpānaɱ. Tassa mayhaɱ anuruddhā, etadahosi: ubbillaɱ3 kho me udapādi. Ubbillā4dhikaraṇañca pana me samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaɱ. Seyyathāpi anuruddhā puriso ekaɱ nidhimukhaɱ gavesanto sakideva pañcanidhimukhāni adhigaccheyya. Tassa tato nidānaɱ ubbillaɱ uppajjeyya. Evameva kho anuruddhā ubbillaɱ kho me udapādi. Ubbillādhikaraṇañca pana me samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaɱ. Sohaɱ tathā karissāmi, yathā me puna na vicikicchā uppajjissati na amanasikāro na thīmiddhaɱ na chambhitattaɱ na ubbillanti.
So kho ahaɱ anuruddhā, appamatto ātāpī pahitatto viharanto obhāsañceva sañjānāmi dassanañca rūpānaɱ. So kho pana me obhāso na cirasseva antaradhāyati dassanañca rūpānaɱ. Tassa mayhaɱ anuruddhā, etadahosi: duṭṭhullaɱ kho me udapādi. Duṭṭhullādhikaraṇañca pana me samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaɱ. Sohaɱ tathā karissāmi, yathā me puna na vicikicchā uppajjissati na amanasikāro na thīnamiddhaɱ na chambhitattaɱ na ubbillaɱ na duṭṭhullanti.

--------------------------
1. Vaddhakā-majasaɱ. 3. Uppillaɱ-majasaɱ.
2. Uppajjeyyuɱ-syā. 4. Uppalla-na-ma.

[BJT Page 354]

So kho ahaɱ anuruddhā, appamatto ātāpī pahitatto viharanto obhāsañceva sañjānāmi dassanañca rūpānaɱ. So kho pana me obhāso na cirasseva antaradhāyati dassanañca rūpānaɱ. Tassa mayhaɱ anuruddhā, etadahosi: accāraddhaviriyaɱ kho me udapādi. Accāraddhaviriyādhikaraṇañca pana me samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaɱ. Seyyathāpi anuruddhā puriso ubhogi hatthehi vaṭṭakaɱ gāḷhaɱ gaṇheyya. So tattheva patameyya1. Evameva kho anuruddhā, accāraddhaviriyaɱ kho me udapādi. Accāraddhaviriyādhikaraṇañca pana me rūpānaɱ samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaɱ. Sohaɱ tathā karissāmi yathā me puna na vicikicchā uppajjissati na amanasikāro na thīnamiddhaɱ na chambhitattaɱ, na ubbillaɱ, na duṭṭhullaɱ, na accāraddhaviriyanti.

So kho ahaɱ anuruddhā, appamatto ātāpī pahitatto viharanto obhāsañceva sañjānāmi dassanañca rūpānaɱ. So kho pana me obhāso na cirasseva antaradhāyati dassanañca rūpānaɱ. Tassa mayhaɱ anuruddhā, etadahosi: atilīnaviriyaɱ kho me [page 160] udapādi. Atilīnaviriyādhikaraṇañca pana me samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaɱ. Seyyathāpi anuruddhā puriso vaṭṭakaɱ sithilaɱ gaṇheyya. So tattha hatthato uppateyya. Evameva kho me anuruddhā, atilīnaviriyaɱ udapādi. Atilīnaviriyādhikaraṇañca pana me rūpānaɱ samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaɱ. Sohaɱ tathā karissāmi yathā me puna na vicikicchā uppajjissati na amanasikāro na thīnamiddhaɱ na chambhitattaɱ na ubbillaɱ na duṭṭhullaɱ na accāraddhaviriyaɱ na atilīnaviriyanti.

So kho ahaɱ anuruddhā, appamatto ātāpī pahitatto viharanto obhāsañceva sañjānāmi dassanañca rūpānaɱ. So kho pana me obhāso na cirasseva antaradhāyati dassanañca rūpānaɱ. Tassa mayhaɱ anuruddhā, etadahosi:'abhijappā kho me udapādi. Abhijappādhikaraṇañca pana me samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaɱ. Seyyathāpi anuruddhā, puriso ubhogi hatthehi vaṭṭakaɱ gāḷhaɱ gaṇheyya. So tatteva patameyya1. Evameva kho anuruddhā, abhijappāviriyaɱ udapādi. Abhijappādhikaraṇañca pana me rūpānaɱ samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaɱ. Sohaɱ tathā karissāmi yathā me puna na vicikicchā uppajjissati na amanasikāro na thīnamiddhaɱ na chambhitattaɱ na ubbillaɱ na duṭṭhullaɱ na accāraddhaviriyaɱ na atilīnaviriyaɱ, na abhijappāti.

So kho ahaɱ anuruddhā, appamatto ātāpī pahitatto viharanto obhāsañceva sañjānāmi dassanañca rūpānaɱ. So kho pana me obhāso na cirasseva antaradhāyati dassanañca rūpānaɱ. Tassa mayhaɱ anuruddhā, etadahosi: nānattasaññā kho me udapādi. Nānattasaññādhikaraṇañca pana me samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaɱ. Sohaɱ tathā karissāmi yathā me puna na vicikicchā uppajjissati na amanasikāro, na thīnamiddhaɱ, na chambhitattaɱ, na ubbillaɱ, na duṭṭhullaɱ, na accāraddhaviriyaɱ, na atilīnaviriyaɱ, na abhijappā, na nānattasaññā'ti.

So kho ahaɱ anuruddhā, appamatto ātāpī pahitatto viharanto obhāsañceva sañjānāmi dassanañca rūpānaɱ, so kho pana me obhāso na cirasseva antaradhāyati dassanañca rūpānaɱ. Tassa mayhaɱ anuruddhā, etadahosi: 'ko nu kho hetu, ko paccayo yena me obhāso antaradhāyati dassanañca rūpāna'nti. Tassa mayhaɱ anuruddhā etadahosi: 'atinijjhāyitattaɱ kho me rūpānaɱ udapādi. Atinijjhāyitattādhikaraṇañca pana me rūpānaɱ samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaɱ, sohaɱ tathā karissāmi, yathā me puna na vicikicchā uppajjissati na amanasikāro na thīnamiddhaɱ na chambhitattaɱ na ubbillaɱ na duṭṭhullaɱ na accāraddhaviriyaɱ na atilīnaviriyaɱ na abhijappā na nānattasaññā na atinijjhāyitattaɱ rūpānanti.

-------------------------
1.Matameyya-sīmu.

[BJT Page 356]

So kho ahaɱ anuruddhā, vicikicchā cittassa upakkilesoti iti viditvā vicikicchaɱ cittassa upakkilesaɱ pajahiɱ. Amanasikāro cittassa upakkilesoti iti viditvā amanasikāraɱ cittassa upakkilesaɱ pajahiɱ. Thīnamiddhaɱ cittassa upakkilesoti iti viditvā thīnamiddhaɱ cittassa upakkilesaɱ pajahiɱ. Chambhitattaɱ cittassa upakkilesoti iti viditvā chambhitattaɱ cittassa upakkilesaɱ pajahiɱ. Ubbillaɱ1 cittassa upakkilesoti iti viditvā ubbillaɱ1 cittassa upakkilesaɱ pajahiɱ. Duṭṭhullaɱ cittassa upakkilesoti iti viditvā duṭṭhullaɱ cittassa upakkilesaɱ pajahiɱ. Accāraddhaviriyaɱ cittassa upakkilesoti iti viditvā accāraddhaviriyaɱ cittassa upakkilesaɱ pajahiɱ. Atilīnaviriyaɱ cittassa upakkilesoti iti viditvā atilīnaviriyaɱ cittassa upakkilesaɱ pajahiɱ. Abhijappā cittassa upakkilesoti iti viditvā abhijappaɱ cittassa upakkilesaɱ pajahiɱ. Nānattasaññaɱ cittassa upakkilosoti iti viditvā nānattasaññaɱ cittassa upakkilesaɱ pajahiɱ. Atinijjhāyitattaɱ rūpānaɱ cittassa [page 161] upakkilesoti iti viditvā atinijjhāyitattaɱ rūpānaɱ cittassa upakkilesaɱ pajahiɱ.

So kho ahaɱ anuruddhā, appamatto ātāpī pahitatto viharanto obhāsampi hi kho sañjānāmi, na ca rūpāni passāmi. Rūpāni hi kho passāmi, na ca obhāsaɱ sañjānāmi. Kevalampi rattiɱ kevalampi divasaɱ2 kevalampi rattindivanti. Tassa mayhaɱ anuruddhā, etadahosi: ko nu kho hetu, ko paccayo, sohaɱ3 obhāsampi kho sañjānāmi. Na ca rūpāni passāmi. Rūpāni hi kho tasmiɱ samaye passāmi. Na ca obhāsaɱ sañjānāmi. Kevalampi rattiɱ kevalampi divasaɱ kevalampi rattindivanti. Tassa mayhaɱ anuruddhā, etadahosi: yasmiɱ hi kho ahaɱ samaye rūpanimittaɱ amanasikaritvā obhāsanimittaɱ manasikaromi. Obhāsaɱ hi kho tasmiɱ samaye sañjānāmi na ca rūpāni passāmi. Yasmiɱ panāhaɱ samaye obhāsanimittaɱ amanasi karitvā rūpanimittaɱ manasi karomi. Rūpāni hi kho tasmiɱ hi samaye passāmi. Na ca obhāsaɱ sañjānāmi. Kevalampi rattiɱ kevalampi divasaɱ kevalampi rattindivanti

So kho ahaɱ anuruddhā appamatto ātāpī pahitatto viharanto parittaɱ ceva obhāsaɱ sañjānāmi. Parittāni ca rūpāni passāmi. Appamānañceva obhāsaɱ sañjānāmi. Appamāṇāni ca rūpāni passāmi, kevalampi rattiɱ kevalampi divasaɱ, kevalampi rattindiva'nti. Tassa mayhaɱ anuruddhā, etadahosi: 'ko nu kho hetu, ko paccayo, sohaɱ3 parittaɱ ceva obhāsaɱ sañjānāmi, parittāni ca rūpāni passāmi. Appamāṇañceva obhāsaɱ sañjānāmi, appamāṇi ca rūpāni passāmi. Kevalampi rattiɱ kevalampi divasaɱ kevalampi rattindiva,nti. Tassa mayhaɱ anuruddhā, etadahosi: yasmiɱ kho me samaye paritto, samādhi hoti, parittaɱ me tasmiɱ samaye cakkhu hoti. Sohaɱ parittena cakkhunā parittañceva obhāsaɱ sañjānāmi. Parittāni ca rūpāni passāmi. Yasmiɱ pana samaye appamāṇo4 me samādhi hoti. Appamāṇaɱ me tasmiɱ samaye cakkhu hoti. Sohaɱ appamāṇena cakkhunā appamāṇañceva obhāsaɱ sañjānāmi, appamāṇāni ca rūpāni passāmi kevalampi rattiɱ kevalampi divasaɱ kevalampi rattindiva,nti.

------------------------
1.Uppillaɱ-majasaɱ, 3.Yvāhaɱ-majasaɱ,
2.Divaɱ-majasaɱ, 4.Apparitto-[PTS.]

[BJT Page 358]

Yato kho [page 162] me anuruddhā, vicikicchā cittassa upakkilesoti iti viditvā vicikicchā cittassa upakkileso pahīno ahosi. Amanasikāro cittassa upakkilesoti iti viditvā amanasikāro cittassa upakkileso pahīno ahosi. Thīnamiddhaɱ cittassa upakkilesoti iti viditvā thīnamiddhaɱ cittassa upakkileso pahīno ahosi. Chambhitattaɱ cittassa upakkilesoti iti viditvā chambhitattaɱ cittassa upakkileso pahīno ahosi. Ubbillaɱ cittassa upakkilesoti iti viditvā ubbillaɱ cittassa upakkileso pahīno ahosi. Duṭṭhullaɱ cittassa upakkilesoti iti viditvā duṭṭhullaɱ cittassa upakkileso pahīno ahosi. Accāraddhaviriyaɱ cittassa upakkilosoti iti viditvā accāraddhaviriyaɱ cittassa upakkileso pahīno ahosi. Atilīnaviriyaɱ cittassa upakkilesoti iti viditvā atilīnaviriyaɱ cittassa upakkileso pahīno ahosi. Abhijappā cittassa upakkilesoti iti viditvā abhijappā cittassa upakkileso pahīno ahosi. Nānattasaññā cittassa upakkilesoti iti viditvā nānattasaññā cittassa upakkileso pahīno ahosi. Atinijjhāyitattaɱ rūpānaɱ cittassa upakkilesoti iti viditvā atinijjhāyitattaɱ rūpānaɱ cittassa upakkileso pahīno ahosi. Tassa mayhaɱ anuruddhā etadahosi. Ye kho me cittassa upakkilesā, te me pahīnā handadānāhaɱ tividhena samādhiɱ bhāvemī'ti. So kho ahaɱ anuruddhā savitakkampi savicāraɱ samādhiɱ bhāvesiɱ. Avitakkampi vicāramattaɱ samādhiɱ bhāvesiɱ. Avitakkampi avicāraɱ samādhiɱ bhāvesiɱ. Sappītikampi samādhiɱ bhāvesiɱ. Nippītikampi samādhiɱ bhāvesiɱ. Sātasahagatampi samādhiɱ bhāvesiɱ. Upekkhāsahagatampi samādhiɱ bhāvesiɱ. Yato kho me anuruddhā, savitakkopi savicāro samādhi bhāvito ahosi, avitakkopi vicāramanto samādhi bhāvito ahosi, avitakkopi avicāro samādhi bhāvito ahosi, sappītikopi samādhi bhāvito ahosi. Nippītikopi samādhi bhāvito ahosi, sātasahagatopi samādhi bhāvito ahosi. Upekkhāsahagatopi samādhi bhāvito ahosi. Ñāṇañca pana me dassanaɱ udapādi: akuppā me ceto vimutti, ayamantimā jāti, natthidāni punabbhavoti.

Idamavoca bhagavā, attamano āyasmā anuruddho bhagavato bhāsitaɱ abhinandīti. [page 163]
Upakkilesasuttaɱ aṭṭhamaɱ

[BJT Page 360]

3.3.9

Bālapaṇḍita suttaɱ

Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhu bhagavato paccassosuɱ bhagavā etadavoca:

Tīṇimāni bhikkhave, bālassa bālalakkhaṇāni bālanimittāni bālāpadānāni. Katamāni tīṇi: idha bhikkhave, bālo duccintitacintī ca hoti dubbhāsitabhāsī ca dukkatakammakārī ca. No cetaɱ bhikkhave, bālo duccintitacintī ca abhavissa dubbhāsitabhāsī ca dukkatakammakārī ca kena naɱ paṇḍitā jāneyyuɱ: bālo ayaɱ bhavaɱ asappuriso'ti yasmā ca kho bhikkhave,bālo duccintitacintī ca hoti dubbhāsitabhāsī ca dukkatakammakārī ca, tasmā naɱ paṇḍitā jānanti: bālo ayaɱ bhavaɱ asappurisoti.

Sa kho so bhikkhave, bālo tividhaɱ diṭṭheva dhamme dukkhaɱ domanassaɱ paṭisaɱvedeti. Sace bhikkhave, bālo sabhāyaɱ vā nisinno hoti. Rathiyāya1vā nisinno hoti. Siṅghāṭake vā nisinno hoti. Tatra ce jano tajjaɱ tassāruppaɱ kathaɱ manteti sace bhikkhave, bālo pāṇātipātī hoti. Adinnādāyī hoti kāmesu micchācārī hoti musāvādī hoti. Surāmerayamajjapamādaṭṭhāyī hoti. Tatra bhikkhave bālassa evaɱ hoti: yaɱ kho jano tajjaɱ tassāruppaɱ kathaɱ manteti. Saɱvijjante te ca dhammā mayi, ahañca tesu dhammesu sandissāmīti. Idaɱ bhikkhave, bālo paṭhamaɱ diṭṭheva dhamme dukkhaɱ domanassaɱ paṭisaɱvedeti.

Puna ca paraɱ bhikkhave, bālo passati rājāno coraɱ āgucāriɱ gahetvā vividhā kammakāraṇā kārente: kasāhipi [page 164] tāḷente, vettehipi tāḷente, addhadaṇḍakehepi tāḷente, hatthampi chindante pādampi chindante, hatthapādampi chindante, kaṇṇampi chindante, nāsampi chindante, kaṇṇanāsampi chindante, bilaṅgathālikampi karonte, saṅkhamuṇḍikampi karonte, rāhumukhampi karonte, jotimālikampi karonte, hatthapajjotikampi karonte, erakavattikampi karonte, cirakavāsikampi karonte, eṇeyyakampi karonte, balisamaɱsikampi karonte, kahāpaṇakampi karonte, khārāpatacchikampi karonte, palighaparivattikampi karonte, palālapīṭhakampi karonte, tattenapi telena osiñcante, sunakhehipi khādāpente, jīvantampi sūle uttāsente, asināpi sīsaɱ chindante. Tatra bhikkhave, bālassa evaɱ hoti: yathārūpānaɱ kho pāpakānaɱ kammānaɱ hetu rājāno coraɱ āgucāriɱ

--------------------------
1.Rathikāya-majasaɱ,sīmu.

[BJT Page 362]

Gahetvā vividhā kammakāraṇā karonti: kasāhipi tāḷenti. Vettehipi tāḷenti. Addhadaṇḍakehipi tāḷenti. Hatthampi chindanti. Pādampi chindanti. Hatthapādampi chindanti. Kaṇṇampi chindanti. Nāsampi chindanti. Kaṇṇanāsampi chindanti. Bilaṅgathālikampi karonti. Saṅkhamuṇḍikampi karonti. Rāhumukhampi karonti. Jotimālikampi karonti. Hatthapajjotikampi karonti. Cīrakavāsikampi karonti. Eṇeyyakampi karonti. Balisamaɱsikampi karonti. Kahāpaṇakampi karonti. Khārāpatacchikampi karonti. Palighaparivattikampi karonti. Palālapiṭṭhikampi karonti. Tattenapi telena osiñcanti. Sunakhehipi khādāpenti. Jīvantampi sūle uttāsenti. Asināpi sīsaɱ chindanti. Saɱvijjante te ca dhammā mayi, ahañca tesu dhammesu sandissāmi. Mañcepi rājāno ājāneyyuɱ mampi rājāno gahetvā vividhā kammakāraṇā kāreyyuɱ: kasāhipi tāḷeyyuɱ. Vettehipi tāḷeyyuɱ. Addhadaṇḍekehepi tāḷeyyuɱ hatthampi chindeyyuɱ. Pādampi chindeyyuɱ. Hatthapādampi chindeyyuɱ. Kaṇṇampi chindeyyuɱ. Nāsampi chindeyyuɱ. Kaṇṇanāsampi chindeyyuɱ. Bilaṅgathālikampi kareyyuɱ. Saṅkhamuṇḍikampi kareyyuɱ. Rāhumukhampi kareyyuɱ. Jotimālikampi kareyyuɱ. Hatthapajjotikampi kareyyuɱ. Erakavattikampi kareyyuɱ.Cīrakavāsikampi kareyyuɱ. Eṇeyyakampi kareyyuɱ. Balisamaɱsikampi kareyyuɱ. Kahāpaṇakampi kareyyuɱ. Khārāpatacchikampi kareyyuɱ. Palighaparavattikampi kareyyuɱ. Tattenapi telena osiñceyyuɱ. Sunakhehipi khādāpeyyuɱ. Jīvantampi sūle uttāseyyuɱ. Asināpi sīsaɱ chindeyyunti. Idampi bhikkhave, bālo dutiyaɱ diṭṭheva dhamme dukkhaɱ domanassaɱ paṭisaɱvedeti.

Puna ca paraɱ bhikkhave, bālaɱ pīṭhasamārūḷhaɱ vā mañcasamārūḷhaɱ vā chamāya1vā semānaɱ yānissa pubbe pāpakāni kammāni katāni2 kāyena duccaritāni vācāya duccaritāni, manasā duccaritāni, tānissa tamhi samaye olambanti, ajjholambanti, abhippalambanti. Seyyathāpi bhikkhave, mahantānaɱ3 pabbatakuṭānaɱ chāyā sāyanahasamayaɱ paṭhaviyā olambanti, ajjholambanti, abhippalambanti. Evameva kho bhikkhave, bālaɱ pīṭhasamārūḷhaɱ vā mañcasamārūḷhaɱ vā chamāya1vā semānaɱ, yānissa pubbe pāpakāni [page 165] kammāni katāni kāyena duccaritāni vācāya duccaritāni manasā duccaritāni, tānissa tamhi olambanti, ajjholambanti, abhippalambanti, tatra bhikkhave bālassa evaɱ hoti: 'akataɱ vata me kalyāṇaɱ, akataɱ kusalaɱ, akataɱ bhīruttāṇaɱ. Kataɱ pāpaɱ, kataɱ luddakaɱ, kataɱ kibbisaɱ. Yā ca hoti akatakalyāṇānaɱ akatakusalānaɱ akatabhīruttāṇānaɱ katapāpānaɱ kataluddānaɱ katakibbisānaɱ gati. Taɱ gati pecca gacchāmī'ti. So socati, kilamati, paridevati, urattāḷiɱ kandati, sammohaɱ āpajjati. Idampi kho bhikkhave, bālo tatiyaɱ diṭṭheva dhamme dukkhaɱ domanassaɱ paṭisaɱvedeti.

-------------------------
1.Chamāyaɱ-majasaɱ,sīmu,syā. 2.Pāpakāni kammāni-[PTS.]
3.Mahataɱ-majasaɱ.

[BJT Page 364]

Sa kho so bhikkhave bālo kāyena duccaritaɱ caritvā vācāya duccaritaɱ caritvā manasā duccaritaɱ caritvā kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati. Yaɱ kho taɱ bhikkhave sammā vadamāno vadeyya: 'ekantaɱ aniṭṭhaɱ ekantaɱ akantaɱ ekantaɱ amanāpa'nti. Nirayamevetaɱ1 sammā vadamāno vadeyya: ekantaɱ aniṭṭhaɱ ekantaɱ akantaɱ ekantaɱ amanāpanti. Yāvañcidaɱ bhikkhave, upamāpi na2 sukarā yāva dukkhā nirayāti.

Evaɱ vutte aññataro bhikkhu bhagavantaɱ etadavoca: sakkā pana me bhante,* upamaɱ kātunti?

Sakkā bhikkhūti bhagavā avoca. 'Seyyathāpi bhikkhu, coraɱ āgucāriɱ gahetvā raññe dasseyyuɱ: 'ayaɱ kho deva, coro āgucārī, imassa yaɱ icchasi, taɱ daṇḍaɱ paṇehī'ti. Tamenaɱ rājā evaɱ vadeyya: 'gacchatha bho, imaɱ purisaɱ pubbanhasamayaɱ sattisatena hanathā'ti. Tamenaɱ pubbanhasamayaɱ sattisatena haneyyuɱ. Atha rājā majjhantikasamayaɱ evaɱ vadeyya: 'ambho, kathaɱ so puriso'ti? 'Tatheva deva jīvatī'ti. Tamenaɱ rājā evaɱ vadeyya: 'gacchatha, bho, taɱ purisaɱ majjhantikasamayaɱ sattisatena hanathā'ti. Tamenaɱ majjhantikasamayaɱ sattisatena haneyyuɱ. Atha rājā sāyanhasamayaɱ evaɱ vadeyya: 'ambho, kathaɱ so puriso'ti? 'Tatheva deva jīvatī'ti, tamenaɱ rājā evaɱ vadeyya: 'gacchatha bho, taɱ purisaɱ sāyanhasamayaɱ sattisatena hanathā'ti. Tamenaɱ sāyanhasamayaɱ [page 166] sattisatena haneyyuɱ. Taɱ kimmaññatha bhikkhave, api nu so puriso tīhi sattisatena haññamāno tato nidānaɱ dukkhaɱ domanassaɱ paṭisaɱvediyethā'ti?

Ekissāpi bhante, sattiyā haññamāno puriso tato nidānaɱ dukkhaɱ domanassaɱ paṭisaɱvediyetha. Ko pana vādo tīhi sattisatehīti.

Atha kho bhagavā parittaɱ pāṇimattaɱ pāsāṇaɱ gahetvā bhikkhū āmantesi: 'taɱ kiɱ maññatha bhikkhave, katamo nu kho mahantaro, yo cāyaɱ mayā paritto pāṇimatto pāsāṇo gahito, yo ca himavā pabbatarājā'ti?

Appamatto kho ayaɱ bhante, bhagavatā paritto pāṇimatto pāsāṇo gahito, himavantaɱ pabbatarājānaɱ upanidhāya saṅkhampi na upeti, kalabhāgampi na upeti, upanidhimpi3 na upetī'ti.

Evameva kho bhikkhave, yaɱ so puriso tīhi sattisatehi haññamāno tato nidānaɱ dukkhaɱ domanassaɱ paṭisaɱvedeti. Taɱ nerayikassa dukkhassa4 upanidhāya saṅkhampi na upeti. Kalabhāgampi na upeti. Upanidhimpi na upeti.

-------------------------
1.Nirayameva taɱ-majasaɱ. 2.Upamāhipi-sīmu.
3.Upanidhampi-majasaɱ,syā. *"Sakkā pana bhante"aṭṭhakathāyaɱ.
4.Nirayakassa dukkhassa-majasaɱ.
Nerayikassa-[PTS.]

[BJT Page 366]

Tamenaɱ bhikkhave, nirayapālā pañcavidhabandhanaɱ nāma kāraṇaɱ1 karonti: tattaɱ ayokhīlaɱ hatthe gamenti. Tattaɱ ayokhīlaɱ dutiye hatthe gamenti. Tattaɱ ayokhīlaɱ pāde gamenti. Tattaɱ ayokhīlaɱ dutiye pāde gamenti. Tattaɱ ayokhīlaɱ majjhe urasmiɱ gamenti. So tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaɱ karoti, yāva na taɱ pāpaɱ kammaɱ byantīhoti.

Tamenaɱ bhikkhave, nirayapālā saɱvesetvā2 kuṭhārīhi tacchanti. So tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaɱ karoti, yāva na taɱ pāpaɱ kammaɱ byantīhoti.

Tamenaɱ bhikkhave, nirayapālā uddhapādaɱ3 adhosiraɱ gahetvā4 vāsīhi tacchanti so tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaɱ taroti, yāva na taɱ pāpaɱ kammaɱ byantīhoti.

Tamenaɱ bhikkhave, nirayapālā rathe yojetvā ādittāya paṭhaviyā sampajjalitāya sajotibhūtāya sārentipi [page 167] paccāsārentipi. So tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaɱ yāva na taɱ pāpaɱ kammaɱ byantīhoti.

Tamenaɱ bhikkhave, nirayapālā mahattaɱ aṅgārapabbataɱ ādittaɱ sampajjalitaɱ sajotibhūtaɱ āropentipi oropentipi. So tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaɱ karoti. Yāva na taɱ pāpaɱ kammaɱ byantīhoti.

Tamenaɱ bhikkhave, nirayapālā uddhapādaɱ adhosiraɱ gahetvā tattāya lohakumbhiyā pakkhipanti ādittāya sampajjalitāya sajotibhūtāya. So tattha pheṇuddehakaɱ paccati. So tattha pheṇuddehakaɱ paccamāno sakimpi uddhaɱ gacchati. Sakimpi adho gacchati. Sakimpi tiriyaɱ gacchati. So tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaɱ karoti yāva na taɱ pāpaɱ kammaɱ byantīhoti.

Tamenaɱ bhikkhave, nirayapālā mahāniraye pakkhipanti. So kho pana bhikkhave, mahānirayo.

Catukkaṇṇo catudvāro vibhatto bhāgaso mito,
Ayopākārapariyanto ayasā paṭikujjito.

Tassa ayomayā bhūmi jalitā tejasā yutā,
Samantā yojanasataɱ pharitvā tiṭṭhati sabbadā.

Anekapariyāyenapi kho ahaɱ bhikkhave, nirayakathaɱ katheyyaɱ, yāvañcidaɱ bhikkhave, na sukaraɱ5 akkhānena pāpuṇituɱ yāva dukkhā nirayāti.

-------------------------
1.Kammakāraṇaɱ-majasaɱ,sīmu.
2.Saɱvedhetvā-syā. 4.Ṭhapetvā-[PTS.]
3.Uddhaɱ pādaɱ-syā 5.Sukarā-majasaɱ.Sīmu.

[BJT Page 368]

Santi bhikkhave, tiracchānagatā pāṇā tiṇabhakkhā. Te allānipi tiṇāni sukkhānipi tiṇāni dantullehakaɱ khādanti. Katame ca bhikkhave, tiracchānagatā pāṇā tiṇabhakkhā, assā goṇā gadrabhā ajā migā, ye vā panaññepi keci tiracchānagatā pāṇā tiṇabhakkhā. Sa kho so bhikkhave, bālo idha pubbe rasādo idha pāpāni kammāni karitvā kāyassa bhedā parammaraṇā tesaɱ sattānaɱ sahavyataɱ upapajjati ye te sattā tiṇabhakkhā.

Santi bhikkhave, tiracchānagatā pāṇā gūthabhakkhā, te dūratova gūthagandhaɱ [page 168] ghāyitvā dhāvanti: 'ettha bhuñjissāma, ettha bhuñjissāmā'ti. Seyyathāpi nāma brāhmaṇā āhutigandhena dhāvanti: 'ettha bhuñjissāma, ettha bhuñjissāmā'ti. Evameva kho bhikkhave, santi tiracchānagatā pāṇā gūthabhakkhā, te dūratova ghāyitvā dhāvanti: ettha bhuñjissāma, ettha bhuñjissāmāti. Katame ca bhikkhave, tiracchānagatā pāṇā gūthabhakkhā: kukkuṭā sukarā soṇā sigālā, ye vā panaññepi keci tiracchānagatā pāṇā gūthabhakkhā. Sa kho so bhikkhave bālo idha pubbe rasādo idha pāpāni kammāni karitvā kāyassa bhedā parammaraṇā tesaɱ sattānaɱ sahavyataɱ upapajjati ye te sattā gūthabhakkhā.

Santi bhikkhave, tiracchānagatā pāṇā andhakāre jāyanti andhakāre jīyanti andhakāre mīyanti. Katame ca bhikkhave, tiracchānagatā pāṇā andhakāre jāyanti andhakāre jīyanti andhakāre mīyanti: kīṭā pulavā gaṇḍuppādi, ye vā panaññepi keci tiracchānagatā pāṇā andhakāre jāyanti andhakāre jīyanti andhakāre mīyanti. Sa kho so bhikkhave, bālo pubbe rasādo idha pāpāni kammāni karitvā kāyassa bhedā parammaraṇā tesaɱ sattānaɱ sahavyataɱ upapajjati, ye te sattā andhakāre jāyanti andhakāre jīyanti andhakāre mīyanti.

Santi bhikkhave, tiracchānagatā pāṇā udakasmiɱ jāyanti udakasmiɱ jīyanti udakasmiɱ mīyanti. Katame ca bhikkhave, tiracchānagatā pāṇā udakasmiɱ jāyanti udakasmiɱ jīyanti udakasmiɱ mīyanti: macchā kacchapā suɱsumārā2 ye vā panaññepi keci tiracchānagatā pāṇā udakasmiɱ jāyanti udakasmiɱ jīyanti udakasmiɱ mīyanti. Sa kho so bhikkhave, bālo idha pubbe rasādo idha pāpāni kammāni karitvā kāyassa bhedā parammaraṇā tesaɱ sattānaɱ sahavyataɱ upapajjati, ye te sattā udakasmiɱ jāyanti udakasmiɱ jīyanti udakasmiɱ mīyanti.

Santi bhikkhave, tiracchānagatā pāṇā asucismiɱ jāyanti asucismiɱ jīyanti asucismiɱ mīyanti katame ca bhikkhave, tiracchānagatā pāṇā asucismiɱ jāyanti asucismiɱ jīyanti asucismiɱ mīyanti: ye te bhikkhave sattā pūtimacche vā jāyanti pūtimacche vā jīyanti pūtimacche vā mīyanti. Pūtikuṇape vā jāyanti pūtikuṇape jīyanti pūtikuṇape mīyanti. Pūtikummāse vā jāyanti pūtikummāse jīyanti pūtikummāse mīyanti. Candanikāya vā jāyanti candanikāya vājīyanti candanikāya vā mīyanti. Oligalle vā jāyanti oligalle vā jīyanti oligalle vā mīyanti. Sa kho so bhikkhave, [page 169] bālo idha pubbe rasādo idha pāpāni kammāni karitvā kāyassa bhedā parammaraṇā tesaɱ sattānaɱ sahavyataɱ upapajjati ye te sattā asucismiɱ jāyanti asucismiɱ jīyanti asucismiɱ mīyanti.

-------------------------
1.Hatthi assā-majasaɱ.
2.Susumārā-majasaɱ.

[BJT Page 370]

Anekapariyāyenapi kho ahaɱ bhikkhave, tiracchānayonikathaɱ katheyyaɱ, yāvañcidaɱ bhikkhave, na sukaraɱ akkhānena pāpuṇituɱ yāva dukkhā tiracchānayonīti.

Seyyathāpi bhikkhave, puriso ekacchiggalaɱ yugaɱ mahāsamudde pakkhipeyya, tamenaɱ puratthimo vāto pacchimena saɱhareyya. Pacchimo vāto puratthimena saɱhareyya. Uttaro vāto dakkhiṇena saɱhareyya dakkhiṇo vāto uttarena saɱhareyya. Tatrāssa kāṇakacchapo, so vassasatassa vassasatassa accayena sakiɱ ummujjeyya. Taɱ kimmaññatha bhikkhave, api nu so kāṇo kacchapo amusmiɱ ekacchiggale yuge gīvaɱ paveseyyāti?

Yadi nu na1 bhante, kadācī karahaci dighassa addhuno accayenāti.

Khippataraɱ kho so bhikkhave, kāṇo kacchapo amusmiɱ ekacchiggale yuge gīvaɱ paveseyya. Ato dullabhatarāhaɱ bhikkhave manussattaɱ vadāmi sakiɱ vinipātagatena bālena. Taɱ kissa hetu: na hetthe bhikkhave, atthi dhammacariyā samacariyā kusalakiriyā puññakiriyā, aññamaññakhādikā ettha bhikkhave, vattati dubbalakhādikā.

Sa kho so bhikkhave, bālo sace kadāci karahaci dīghassa addhuno accayena manussattaɱ āgacchati. Yāni tāni nīcakulāni: caṇḍālakulaɱ vā nesādakulaɱ vā veṇakulaɱ2 vā rathakārakulaɱ vā pukkusakulaɱ vā tathārūpe kule paccājāyati daḷidde appannapānabhojane kasiravuttike, yattha kasirena ghāsacchādo labbhati. So ca hoti dubbaṇṇo duddasiko okoṭimako bavhābādho, kāṇo vā kuṇī vā khujjo vā pakkhahato vā, na lābhī annassa pānassa vatthassa [page 170] yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. So kāyena duccaritaɱ carati vācāya duccaritaɱ carati manasā duccaritaɱ carati. So kāyena duccaritaɱ caritvā vācāya duccaritaɱ caritvā manasā duccaritaɱ caritvā kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati.

Seyyathāpi bhikkhave, akkhadhutto paṭhameneva kaliggahena puttampi jīyetha dārampi jīyetha sabbaɱ sāpateyyampi jīyetha uttarimpi anubandhaɱ3 nigaccheyya. Appamattako so bhikkhave, kaliggaho yaɱ so akkhadhutto paṭhameneva kaliggahena puttampi jīyetha dārampi jīyetha sabbaɱ sāpateyyampi jīyetha uttarimpi anubandhaɱ nigaccheyya. Atha kho ayameva tato mahantataro kaliggaho: yaɱ so bālo kāyena duccaritaɱ caritvā vācāya duccaritaɱ caritvā manasā duccaritaɱ caritvā kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati. Ayampi bhikkhave kevalaparipūrā4 bālabhumīti.

------------------------
1.Yadi pana-majasaɱ,simu. 3.Andubandhaɱ-syā.
2.Venukulaɱ-syā 4.Kevalaɱ paripūrā-majasaɱ.

[BJT Page 372]

Tīṇimāni bhikkhave, paṇḍitassa paṇḍitalakkhaṇāni paṇḍitanimittāni paṇḍitāpadānāni. Katamāni tiṇi: idha bhikkhave, paṇḍito sucintitacintī ca hoti subhāsitabhāsī ca sukatakammakārī ca. No ce taɱ bhikkhave, paṇḍito sucintitacintī ca abhavissa subhāsitabhāsī ca sukatakammakārī ca. Kena naɱ paṇḍitā jāneyyuɱ paṇḍito ayaɱ bhavaɱ sappuriso'ti. Yasmā ca kho bhikkhave, paṇḍito sucintitacintī ca hoti subhāsitabhāsī ca sukatakammakārī ca tasmā naɱ paṇḍitā jānanti paṇḍito ayaɱ bhavaɱ sappuriso'ti.

Sa kho so bhikkhave, ayaɱ paṇḍito tividhaɱ diṭṭheva dhamme sukhaɱ somanassaɱ paṭisaɱvedeti. Sace bhikkhave paṇḍito sabhāya1 vā nisinno hoti, rathiyāya vā nisinno hoti. Siɱghāṭake vā nisinno hoti. Tatra ce jāno tajjaɱ tassāruppaɱ kathaɱ manteti. Sāca bhikkhave, paṇḍito pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesu micchācārā [page 171] paṭivirato hoti musāvādā paṭivirato hoti surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Tatra bhikkhave, paṇḍitassa evaɱ hoti: yaɱ kho jāno tajjaɱ tassāruppaɱ kathaɱ manteti. Saɱvijjanteva te dhammā mayi, ahañca tesu dhammesu sandissāmī'ti. Idaɱ bhikkhave paṇḍito paṭhamaɱ diṭṭheva dhamme sukhaɱ somanassaɱ paṭisaɱvedeti.

Puna ca paraɱ bhikkhave, paṇḍito passati rājāno coraɱ āgucāriɱ gahetvā vividhā kammakāraṇā kārente. Kasāhipi tāḷente vettehipi tāḷente, addhadaṇḍakehipi tāḷente, hatthampi chindante pādampi chindante, hatthapādampi chindante, kaṇṇampi chindante, nāsampi chindante, kaṇṇanāsampi chindante, bilaṅgathālikampi karonte, saṅkhamuṇḍikampi karonte, rāhumukhampi karonte, jotimālikampi karonte, hatthapajjotikampi karonte, erakavattikampi karonte, cīrakavāsikampi karonte, eṇeyyakampi karonte, balisamaɱsikampi karonte, kahāpaṇakampi karonte, khārāpatacchikampi karonte, palighaparivattikampi karonte, palālapīṭhakampi karonte, tattenapi telena osiñcante, sunakhehipi khādāpente, jīvantampi sūle uttāsente, asināpi sisaɱ chindante. Tatra bhikkhave paṇḍitassa evaɱ hoti: yathārūpānaɱ kho pāpakānaɱ kammānaɱ hetu rājāno coraɱ āgucāriɱ gahetvā vividhā kammakāraṇā kārenti kasāhipi tāḷenti. Vettehipi tāḷenti addhadaṇḍakehipi
Tāḷente, hatthampi chindante pādampi chindante, hatthapādampi chindante, kaṇṇampi chindante, nāsampi chindante, kaṇṇanāsampi chindante, bilaṅgathālikampi karonte, saṅkhamuṇḍikampi karonte, rāhumukhampi karonte, jotimālikampi karonte, hatthapajjotikampi karonte, erakavattikampi karonte, cīrakavāsikampi karonte, eṇeyyakampi karonte, balisamaɱsikampi karonte, kahāpaṇakampi karonte, khārāpatacchikampi karonte, palighaparivattikampi karonte, palālapīṭhakampi karonte, tattenapi telena osiñcante, sunakhehipi khādāpente, jīvantampi sūle uttāsente, asināpi sīsaɱ chindanti na te dhammā mayi saɱvijjanti, ahañca na tesu dhammesu sandissāmiti. Idampi bhikkhave paṇḍito dutiyaɱ diṭṭheva dhamme sukhaɱ somanassaɱ paṭisaɱvedeti.

Punacaparaɱ bhikkhave, paṇḍitaɱ pīṭhasamārūḷhaɱ vā mañcasamārūḷhaɱ vā chamāya2vā semānaɱ. Yānissa pubbe kalyāṇāni kammāni katāni kāyena sucaritāni vācāya sucaritāni manasā sucaritāni, tānissa tamhi samaye olambanti ajjholambanti abhippalambhanti. Seyyathāpi bhikkhave, mahantinaɱ3 pabbatakūṭānaɱ chāyā sāyanhasamayaɱ paṭhaviyā olambanti, ajjholambanti, abhippalambanti. Evameva kho bhikkhave, paṇḍitaɱ pīṭhasamārūḷhaɱ vā mañcasamārūḷhaɱ vā chamāya vā semānaɱ yānissa pubbe kalyāṇāni kammāni katāni kāyena sucaritāni vācāya sucaritāni manasā sucaritāni, tānissa tamhi samaye olambanti, ajjholambanti, abhippalambanti. Tatra bhikkhave, paṇḍitassa evaɱ hoti: 'akataɱ vata me pāpaɱ akataɱ luddaɱ akataɱ kibbisaɱ, kataɱ kalyāṇaɱ kataɱ kusalaɱ kataɱ bhīruttāṇaɱ. Yāvatā hoti2 akatapāpānaɱ akataluddānaɱ akatakibbisānaɱ, katakalyāṇānaɱ katakusalānaɱ katabhīruttāṇānaɱ gati, taɱ gatiɱ pecca gacchāmi'ti. So na socati, na kilamati. Na paridevati, na urattāḷiɱ kandati, na sammohaɱ āpajjati. Idampi bhikkhave, paṇḍito tatiyaɱ diṭṭheva dhamme sukhaɱ somanassaɱ paṭisaɱvedeti.

-------------------------
1.Sabhāyaɱ-sīmu,majasaɱ. 3.Mahataɱ-majasaɱ.
2.Chamāyaɱ-sīmu,majasaɱ. 4.Yāvatā bho-majasaɱ.

[BJT Page 374]

Sa kho so bhikkhave, paṇḍito kāyena sucaritaɱ caritvā vācāya sucaritaɱ caritvā manasā sucaritaɱ caritvā kāyassa [page 172] bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjati. Yaɱ kho taɱ bhikkhave, sammā vadamāno vadeyya'ekantaɱ iṭṭhaɱ ekantaɱ kantaɱ ekantaɱ manāpa'nti. Saggameva taɱ sammā vadamāno vadeyya 'ekantaɱ iṭṭhaɱ ekantaɱ kantaɱ ekantaɱ manāpa'nti. Yāvañcidaɱ bhikkhave, upamāpi na sukarā yāvasukhā saggāti.

Evaɱ vutte aññataro bhikkhu bhagavantaɱ etadavoca: sakkā, pana bhante, upamaɱ kātu'nti?

'Sakkā bhikkhū'ti bhagavā avoca. "Seyyathāpi bhikkhu1, rājā cakkavattī satta hi ratanehi samannāgato catuhi ca iddhihi, tato nidānaɱ sukhaɱ somanassaɱ paṭisaɱvedetī. Katamehi sattahi:

Idha bhikkhu rañño khattiyassa muddhāvasittassa tadahuposathe paṇṇarase sīsaɱ nahātassa uposathikassa uparipāsādavaragatassa dibbaɱ cakkaratanaɱ pātubhavati sahassāraɱ sanemikaɱ sanābhikaɱ sabbākāraparipūraɱ. Taɱ disvāna rañño khattiyassa muddhāvasittassa evaɱ hoti: 'sutaɱ kho pana metaɱ: yassa rañño khattiyassa muddhāvasittassa tadahuposathe paṇṇarase sīsaɱ nahātassa uposathikassa uparipāsādavaragatassa dibbaɱ cakkaratanaɱ pātubhavati sahassāraɱ sanemikaɱ sanābhikaɱ sabbākāraparipūraɱ, so hoti rājā cakkavattī. Assaɱ nu kho ahaɱ rājā cakkavattī'ti.

Atha kho bhikkhave, rājā khattiyo muddhāvasitto uṭṭhāyāsanā2 vāmena hatthena bhiṅkāraɱ3 gahetvā dakkhiṇena hatthena cakkaratanaɱ abbhukkirati4, 'pavattatu bhavaɱ cakkaratanaɱ, abhivijinātu bhavaɱ cakkaratana'nti. Atha kho taɱ bhikkhave, cakkaratanaɱ puratthimaɱ disaɱ pavattati, anvadeva rājā cakkavattī saddhiɱ caturaṅginiyā senāya. Yasmiɱ kho pana bhikkhave, padese cakkaratanaɱ patiṭṭhāti. Tatra rājā cakkavattī vāsaɱ upeti saddhiɱ caturaṅginiyā senāya.

Ye kho pana [page 173] bhitakhave, puratthimāya disāya paṭirājāno, te rājānaɱ cakkavattiɱ upasaṅkamitvā evamāhaɱsu: ehi kho mahārāja, svāgataɱ mahārājā, sakante mahārāja, anusāsa mahārājā'ti.

Rājā cakkavatti evamāha: 'pāṇo na hantabbo, adinnaɱ nādātabbaɱ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjaɱ na pātabbaɱ, yathābhuttañca bhuñjathā'ti. Ye kho pana bhikkhave, puratthimāya disāya paṭirājāno, na te rañño cakkavattissa anuyuttā5 bhavanti atha kho taɱ bhikkhave cakkaratanaɱ puratthimasamuddaɱ ajjhogahetvā paccuttaritvā dakkhiṇaɱ disaɱ pavattati. Ye kho pana bhikkhave,dakkhiṇāya disāya paṭirājāno, te rañño cakkavattissa anuyuttā5 bhavanti atha kho taɱ bhikkhave cakkaratanaɱ dakkhiṇaɱ samuddaɱ ajjhogahetvā paccuttaritvā pacchimaɱ disaɱ pavattati. Ye kho pana bhikkhave, pacchimāya disāya paṭirājāno. Te rañño cakkavattissa anuyuttā5 bhavanti atha kho taɱ bhikkhave cakkaratanaɱ pacchimaɱ samuddaɱ ajjhogahetvā, paccuttaritvā uttaraɱ disaɱ pavattati. Anvadeva rājā cakkavattī saddhiɱ caturaṅginiyā senāya.

-------------------------
1.Bhikkhave-majasaɱ.
2.Uṭṭhāyāsanā-majasaɱ natthi. 3.Bhiṅgāraɱ-syā.
4.Abbhukirati-syā. 5.Anuyantā-majasaɱ,sīmu.

[BJT Page 376]

Yasmiɱ kho pana bhikkhave, padese cakkaratanaɱ patiṭṭhāti. Tatra rājā cakkavattī vāsaɱ upeti saddhiɱ caturaṅginiyā senāya. Ye kho pana bhikkhave, uttarāya disāya paṭirājāno te rājānaɱ cakkavattiɱ upasaṅkamitvā evamāhaɱsu: 'ehi kho mahārāja, svāgataɱ mahārāja, sakaɱ te mahārāja, anusāya mahārāja'ti.

Rājā cakkavantī evamāha: 'pāṇo na hantabbo, adinnaɱ nādātabbaɱ, kāmesu micchā na caritabbā,musā na bhāsitabbā, majjaɱ na pātabbaɱ, yathābhuttañca bhuñjathā'ti. Ye kho pana bhikkhave, uttarāya disāya paṭirājāno te rañño cakkavattissa anuyuttā bhavanti.

Atha kho taɱ bhikkhave, cakkaratanaɱ samuddapariyantaɱ paṭhaviɱ abhivijīnitvā tameva rājadhāniɱ paccāgantvā rañño cakkavattissa ante puradvāre akkhāhataɱ maññe tiṭṭhati, rañño cakkavattissa antepuradvāraɱ upasobhayamānaɱ. Rañño bhikkhave, cakkavattissa evarūpaɱ cakkaratanaɱ pātubhavati.

Punacaparaɱ bhikkhave, rañño cakkavattissa hatthiratanaɱ pātubhavati sabbaseto sattappatiṭṭho iddhimā vehāsaṅgamo uposatho1 nāgarājā. Taɱ disvāna rañño cakkavattissa cittaɱ pasiditi. Bhaddakaɱ vata bho hatthiyānaɱ, sace damathaɱ upeyyā'ti. Atha kho taɱ bhikkhave, [page 174] hatthiratanaɱ seyyathāpi nāma bhaddo hatthājānīyo dīgharattaɱ suparidanto, evameva damathaɱ upeti. Bhūtapubbaɱ bhikkhave, rājā cakkavattī tameva hatthiratanaɱ vīmaɱsamāno pubbanhasamayaɱ abhiruhitvā samuddapariyantaɱ paṭhaviɱ anusaɱyāyitvā tameva rājadhāniɱ paccāgantvā pātarāsaɱ akāsi. Rañño bhikkhave, cakkavattissa evarūpaɱ hatthiratanaɱ pātubhavati.

Punacaparaɱ bhikkhave,rañño cakkavattissa assaratanaɱ pātubhavati sabbaseto kākasīso2 muñjakeso iddhimā vehāsaṅgamo valāhako3 assarājā. Disvāna rañño cakkavattissa cittaɱ pasīditi: bhaddakaɱ vata bho assayānaɱ, sace damathaɱ upeyyā'ti. Atha kho taɱ bhikkhave, assaratanaɱ seyyathāpi nāma bhaddo assājānīyo dīgharattaɱ suparidanto, evameva damathaɱ upeti. Bhūtapubbaɱ bhikkhave, rājā cakkavattī tameva assaratanaɱ vīmaɱsamāno pubbanhasamayaɱ abhiruhitvā samuddapariyantaɱ paṭhaviɱ anusaɱyāyitvā tameva rājadhāniɱ paccāgantvā pātarāsaɱ akāsi. Rañño bhikkhave, cakkavattissa evarūpaɱ assaratanaɱ pātubhavati.

Punacaparaɱ bhikkhave. Rañño cakkavattissa maṇiratanaɱ pātubhavati so hoti maṇi veḷuriyo subho jātimā aṭṭhaɱso suparikammakato tassa kho pana bhikkhave, rājā cakkavatti tameva maṇiratanaɱ vīmaɱsamāno caturaṅginiɱ senaɱ sannayhitvā maṇiɱ dhajaggaɱ āropetvā rattandhakāratimisāyaɱ pāyāsi. Ye kho pana bhikkhave, samantā gāmā ahesuɱ, te tenobhāsena kammante payojesuɱ divāti maññamānā. Rañño bhikkhave, cakkavattissa evarūpaɱ maṇiratanaɱ pātubhavati.

--------------------------
1.Uposathonāma-sīmu.
2.Kāḷasīso-majasaɱ. 3.Valāhakānāma-sīmu.

[BJT Page 378]

Punacaparaɱ bhikkhave, rañño cakkavattissa itthiratanaɱ pātubhavati abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā nātidīghā nātirassā nātikisā [page 175] nātithūlā nātikāḷī1 nāccodātā atikkantā mānusaɱ vaṇṇaɱ appattā dibbaɱ vaṇṇaɱ. Tassa kho pana bhikkhave, itthiratanassa evarūpo kāyasamphasso hoti: seyyathāpi nāma tūlapicuno vā kappāsapicuno vā tassa kho pana bhikkhave, itthiratanassa sīte uṇhāni gattāni honti. Uṇhe sītāni gattāni honti. Tassa kho pana bhikkhave, itthiratanassa kāyato candanagandho vāyati. Mukhato uppalagandho vāyati. Taɱ kho pana bhikkhave, itthiratanaɱ rañño cakkavattissa pubbuṭṭhāyinī hoti pacchānipātinī kiɱkārapaṭissāvinī manāpacārinī piyavādinī. Taɱ kho pana bhikkhave, itthiratanaɱ rājānaɱ cakkavattiɱ manasāpi no aticarati, kuto pana kāyena. Rañño bhikkhave, cakkavattissa evarūpaɱ itthiratanaɱ pātubhavati.

Punacaparaɱ bhikkhave, rañño cakkavattissa gahapatiratanaɱ pātubhavati. Tassa kammavipākajaɱ dibbaɱ cakkhuɱ pātubhavati, yena nidhiɱ passati sassāmikampi assāmikampi. So rājānaɱ cakkavattiɱ upasaṅkamitvā evamāha: appossukko tvaɱ deva hohi. Ahaɱ te dhanena dhanakaraṇīyaɱ karissāmī'ti. Bhūtapubbaɱ bhikkhave, rājā cakkavattī tameva gahapatiratanaɱ vīmaɱsamāno nāvaɱ abhiruhitvā majjhegaṅgāya nadiyā sotaɱ ogahetvā gahapatiratanaɱ etadavoca: attho me gahapati hiraññasuvaṇṇenā'ti. Tena hi mahārāja ekaɱ tīraɱ nāvā upetū'ti. Idheva me gahapati, attho hiraññasuvaṇṇenā'ti. Atha kho taɱ bhikkhave, gahapatiratanaɱ ubhohi hatthehi udake omasitvā pūraɱ hiraññasuvaṇṇassa kumbhiɱ uddharitvā rājānaɱ cakkavattiɱ evamāha2: alaɱ ettāvatā mahārāja, kataɱ ettāvatā mahārāja, pūjitaɱ ettāvatā mahārājā'ti. Rājā cakkavattī evamāha: alaɱ ettāvatā gahapati, kataɱ ettāvatā gahapati, pūjitaɱ ettāvatā gahapatī'ti. Rañño bhikkhave, cakkavattissa evarūpaɱ gahapatiratanaɱ pātubhavati.

Punacaparaɱ bhikkhave, rañño cakkavattissa parināyakaratanaɱ [page 176] pātubhavati. Paṇḍito vyatto medhāvī paṭibalo rājānaɱ cakkavattiɱ upaṭṭhāpetabbaɱ3 upaṭṭhāpetuɱ4apayāpetabbaɱ apayāpetuɱ. Ṭhapetabbaɱ ṭhapetuɱ. So rājānaɱ cakkavattiɱ upasaṅkamitvā evamāha: appossukko tvaɱ deva hohi, ahaɱ anusāsissāmī'ti. Rañño bhikkhave, cakkavattissa evarūpaɱ parināyakaratanaɱ pātubhavati.

Rājā bhikkhave, cakkavattī imehi sattahi ratanehi samannāgato hoti.

Katamāhi catuhi iddhīhi:

Idha bhikkhave, rājā cakkavattī abhirūpo hoti dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato ativiya aññehi manussehi. Rājā bhikkhave, cakkavattī imāya paṭhamāya iddhiyā samannāgato hoti.

-------------------------
1.Nātikāḷikā-majasaɱ,sayā. 3.Upayāpetabbaɱ-sīmu,majasaɱ.
2.Etadavoca-sīmu,majasaɱ. 4.Upayāpetuɱ-sīmu,majasaɱ.

[BJT Page 380]

Punacaparaɱ bhikkhave, rājā cakkavattī dīghāyuko hoti ciraṭṭhitiko ativiya aññehi manussehi. Rājā bhikkhave, cakkavattī imāya dutiyāya iddhiyā samannāgato hoti.
Punacaparaɱ bhikkhave, rājā cakkavattī appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya ativiya aññehi manussehi. Rājā bhikkhave, cakkavattī imāya tatiyāya iddhiyā samannāgato hoti.

Punacaparaɱ bhikkhave, rājā cakkavattī brāhmaṇagahapatikānaɱ piyo hoti manāpo. Seyyathāpi bhikkhave, pitā puttānaɱ piyo hoti manāpo, evameva kho bhikkhave, rājā cakkavattī, brāhmaṇagahapatikānaɱ piyo hoti manāpo. Raññopi bhikkhave, cakkavattissa brāhmaṇagahapatikā piyā honti manāpā. Seyyathāpi bhikkhave, pituputtā piyā honti manāpā. Evameva kho bhikkhave, raññopi cakkavattissa brāhmaṇagahapatikā piyā honti manāpā. Bhūtapubbaɱ bhikkhave, rājā cakkavattī caturaṅginiyā senāya uyyānabhūmiɱ niyyāsi. Atha kho bhikkhave, brāhmaṇagahapatikā rājānaɱ cakkavattiɱ upasaṅkamitvā evamāhaɱsu: 'ataramāno deva, yāhi, yathā taɱ mayaɱ cirataraɱ passeyyāmā'ti. Rājāpi bhikkhave, cakkavattī sārathiɱ āmantesi: [PTS Page 177 ']ataramāno sārathi, pesehi yathā maɱ brahmaṇagahapatikā cirataraɱ passeyya'nti. Rājā bhikkhave, cakkavattī imāya catutthāya iddhiyā samannāgato hoti

Rājā bhikkhave, cakkavattī imāhi catuhi iddhīhi samannāgato hoti.

Taɱ kiɱ maññatha, bhikkhave, api nu kho rājā cakkavattī imehi sattahi ratanehi samannāgato imāhi catuhi ca iddhīhi, tato nidānaɱ sukhaɱ somanassaɱ paṭisaɱvediyethāti.

Ekamekenāpi tena bhante, ratanena samannāgato rājā cakkavattī tato nidānaɱ sukhaɱ somanassaɱ paṭisaɱvediyetha. Ko pana vādo sattahi ratanehi catuhi ca iddhihīti.

Atha kho bhagavā parittaɱ pāṇimattaɱ pāsāṇaɱ gahetvā bhikkhū āmantesi: 'taɱ kiɱ maññatha bhikkhave, katamo nu kho mahantataro: yo cāyaɱ mayā paritto pāṇimatto pāsāṇo gahito, yo ca himavā pabbatarājāti.

Appamattako ayaɱ bhante, bhagavatā paritto pāṇimatto pāsāṇo gahito himavantaɱ pabbatarājānaɱ upanidhāya saṅkhampi na upeti, kalahāgampi na upeti, upanidhimpi na upeti.

Evameva kho bhikkhave, yaɱ rājā cakkavattī sattahi ratanehi catūhi ca iddhīhi samannāgato tato nidānaɱ sukhaɱ somanassaɱ paṭisaɱvedeti. Taɱ dibbassa sukhassa upanidhāya saṅkhampi na upeti, kalabhāgampi na upeti, upanidhimpi na upeti.

[BJT Page 382]

Sa kho so bhikkhave, paṇḍito sace kadāci karahaci dīghassa addhuno accayena manussattaɱ āgacchati. Yāni tāni uccākulāni khattiyamahāsālakulaɱ vā brāhmaṇamahāsālakulaɱ vā gahapatimahāsālakulaɱ vā, tathārūpe kule paccājāyati aḍḍhe mahaddhane mahābhoge pahūtajātarūparajate pahūtavittupakaraṇe pahūtadhanadhaññe. So ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato. Lābhī annassa pānassa vatthassa yānassa mālāgandha vilepanassa seyyāvasathapadīpeyyassa. So kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati. So [page 178] kāyena sucaritaɱ caritvā vācāya sucaritaɱ caritvā manasā sucaritaɱ caritvā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjati. Seyyathāpi bhikkhave, akkhadhutto paṭhameneva kaṭaggahena mahantaɱ bhogakkhandhaɱ adhigaccheyya, appamattako so bhikkhave, kaṭaggaho, yaɱ so akkhadhutto paṭhameneva kaṭaggahena mahantaɱ bhogakkhandhaɱ adhigaccheyya. Atha kho ayameva tato mahantataro kaṭaggaho, yaɱ so paṇḍito kāyena sucaritaɱ caritvā vācāya sucaritaɱ caritvā manasā sucaritaɱ caritvā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjati. Ayaɱ bhikkhave, kevalaparipūrā paṇḍitabhūmīti.

Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaɱ abhinandunti.

Bālapaṇḍitasuttaɱ navamaɱ.

[BJT Page 384]

3.3.10

Devadūta suttaɱ

Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca:

Seyyathāpi bhikkhave, dve agārā sadvārā, tattha cakkhumā puriso majjhe ṭhito passeyya manusse gehaɱ pavisantepi nikkhamantepi, anusañcarantepi anuvicarantepi. Evameva kho ahaɱ bhikkhave, dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā kammūpage satte pajānāmi.

Ime vata bhonto sattā kāyasucaritena samannāgato vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaɱ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaɱ [page 179] anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā manussesu upapannā.

Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaɱ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā pettivisayaɱ upapannā. Ime vā pana bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaɱ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā tiracchānayoniɱ upapannā. Ime vā pana bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaɱ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannāti.

Tamenaɱ bhikkhave, nirayapālā nānābāhāsu gahetvā yamassa rañño dassenti 'ayaɱ deva, puriso amatteyyo apetteyyo asāmañño abrahmañño na kulejeṭṭhāpacāyī, imassa devo daṇḍaɱ paṇetūti.

[BJT Page 386]

Tamenaɱ bhikkhave, yamo rājā paṭhamaɱ devadūtaɱ samanuyuñjati samanugāhati samanubhāsati: 'amho purisa, na tvaɱ addasa manussesu paṭhamaɱ devadūtaɱ pātubhūta'nti? So evamāha: 'nāddasaɱ bhante'ti. Tamenaɱ bhikkhave, yamo rājā evamāha: 'amho purisa, na tvaɱ addasa manussesu daharaɱ kumāraɱ mandaɱ uttānaseyyakaɱ sake muttakarīse palipannaɱ semāna'nti? So evamāha: 'addasaɱ bhante'ti. Tamenaɱ bhikkhave, yamo rājā evamāha: 'amho purisa, tassa te viññūssa sato mahallakassa na etadahosi: 'ahampi khomhi jātidhammo jātiɱ anatīto, handāhaɱ kalyāṇaɱ karomi kāyena vācāya manasā'ti? So evamāha: 'nāsakkhissaɱ bhante, pamādassaɱ bhante'ti. Tamenaɱ bhikkhave, yamo rājā evamāha: 'amho purisa pamādavatāya na kalyāṇamakāsi kāyena vācāya manasā. Taggha tvaɱ amho purisa, tathā karissanti yathā taɱ pamattaɱ. Taɱ kho pana te etaɱ pāpaɱ kammaɱ neva mātarā kataɱ, na pitarā kataɱ, na bhātarā kataɱ na bhaginiyā kataɱ, na mittāmaccehi kataɱ, na ñātisālohitehi kataɱ, na samaṇabrāhmaṇehi kataɱ, na devatāhi kataɱ. Tayāvetaɱ pāpaɱ kammaɱ kataɱ, tvaññevetassa vipākaɱ paṭisaɱvedissasī'ti.

Tamenaɱ bhikkhave, yamo rājā paṭhamaɱ devadūtaɱ samanuyuñjitvā samanugāhitvā samanubhāsitvā dutiyaɱ devadūtaɱ samanuyuñjati samanugāhati samanubhāsati: 'amho purisa, na tvaɱ addasa manussesu dutiyaɱ devadūtaɱ pātubhūtanti? So evamāha: 'nāddasaɱ bhante'ti. Tamenaɱ bhikkhave, yamo rājā evamāha: 'amho purisa, na tvaɱ addasa manussesu itthiɱ vā purisaɱ vā āsītikaɱ vā nāvutikaɱ vā vassasatikaɱ vā jātīyā jiṇṇaɱ gopānasivaṅkaɱ bhoggaɱ daṇḍaparāyaṇaɱ pavedhamānaɱ gacchantaɱ āturaɱ gatayobbanaɱ khaṇḍadantaɱ palitakesaɱ vilūnaɱ khalitasiraɱ valitaɱ tilakāhatagatta'nti? So evamāha: 'addasaɱ bhante'ti. Tamenaɱ bhikkhave, yamo rājā evamāha: 'amho puriso, tassa te viññūssa. Sato mahallakassa na etadahosi: 'ahampi khomhi jarā dhammo jaraɱ anatīto, handāhaɱ kalyāṇaɱ karomi kāyena vācāya manasā'ti? So evamāha: 'nāsakkhissaɱ bhante, pamādassaɱ bhante'ti. Tamenaɱ bhikkhave, yamo rājā evamāha: 'amho purisa, pamādavatāya na kalyāṇamakāsi kāyena vācāya manasā. Taggha tvaɱ ambho purisa, tathā karissanti yathā taɱ pamattaɱ. Taɱ kho pana te etaɱ pāpaɱ kammaɱ neva mātarā kataɱ, na pitarā [page 180] kataɱ, na bhātarā kataɱ, na bhaginiyā kataɱ, na mittāmaccehi kataɱ, na ñātisālohitehi kataɱ, na samaṇabrāhmaṇehi kataɱ, na devatāhi kataɱ, tayā vetaɱ pāpaɱ kammaɱ kataɱ, tvaññeva etassa vipākaɱ paṭisaɱvedissasī'ti.

[BJT Page 388]

Tamenaɱ bhikkhave, yamo rājā dutiyaɱ devadūtaɱ samanuyuñjitvā samanugāhitvā samanubhāsitvā tatiyaɱ devadūtaɱ samanuyuñjati, samanugāhati. Samanubhāsati: [page 181] amho purisa, na tvaɱ addasa, manussesu tatiyaɱ devadūtaɱ pātubhūta'nti. So evamāha: 'nāddasaɱ bhante'ti. Tamenaɱ bhikkhave, yamorājā evamāha: 'amho purisa, na tvaɱ addasa manussesu itthiɱ vā purisaɱ vā ābādhikaɱ dukkhitaɱ bāḷhagilānaɱ sake muttakarīse palipannaɱ semānaɱ aññehi vuṭṭhāpiyamānaɱ aññehi saɱvesiyamāna'nti. So evamāha: 'addasaɱ bhante'ti. Tamenaɱ bhikkhave yamo rājā evamāha: 'amho purisa, tassa te viññussa sato mahallakassa na etadahosi: 'ahampi khomhi vyādhidhammo vyādhiɱ anatīto, handāhaɱ kalyāṇaɱ karomi kāyena vācāya manasā'ti. So evamāha: 'nāsakkhissaɱ bhante, pamādassaɱ bhante'ti. Tamenaɱ bhikkhave, yamo rājā evamāha: 'amho purisa, pamādavatāya na kalyāṇamakāsi kāyena vācāya manasā. Taggha tvaɱ amho purisa, tathā karissanti yathā taɱ pamattaɱ. Taɱ kho pana te etaɱ pāpaɱ kammaɱ neva mātarā kataɱ, na pitarā kataɱ, na bhātarā kataɱ, na bhaginiyā kataɱ, na mittāmaccehi kataɱ na ñātisālohitehi kathaɱ, na samaṇabrāhmaṇehi kathaɱ, na devatāhi kataɱ. Tayā vetaɱ pāpaɱ kammaɱ kataɱ. Tvaɱññevetassa vipākaɱ paṭisaɱvedissasī'ti.

Tamenaɱ bhikkhave, yamo rājā tatiyaɱ devadūtaɱ samanuyuñjitvā samanugāhitvā samanubhāsitvā catutthaɱ devadūtaɱ samanuyuñjati, samanugāhati, samanubhāsati: 'amho purisa, na tvaɱ addasa manussesu catutthaɱ devadūtaɱ pātubhūta'nti. So evamāha: 'nāddasaɱ bhante'ti. Tamenaɱ bhikkhave, yamo rājā evamāha: 'amho purisa, na tvaɱ addasa manussesu rājāno coraɱ āgucariɱ gahetvā vividhā kammakāraṇā kārente, kasāhipi tāḷente vettehipi tāḷente addhadaṇḍakehipi taḷente hatthampi chindante pādampi chindante hatthapādampi chindante kaṇṇampi chindante nāsampi chindante kaṇṇanāsampi chindante bilaṅgathālikampi karonte saṅkhamuṇḍikampi karonte rāhumukhampi karonte jotimālikampi karonte hatthapajjotikampi karonte erakavattikampi karonte cīrakavāsikampi karonte eṇeyyakampi karonte balisamaɱsikampi karonte kahāpaṇakampi karonte kārāpatacchikampi karonte palighaparivattikampi karonte palālapīṭhakampi karonte tattenapi telena osiñcante sunakhehipi khādāpente jīvantampi sūle uttāsente asināpi sīsaɱ chindante'ti. So evamāha: 'addasaɱ bhante'ti. Tamenaɱ bhikkhave yamo rājā evamāha: 'amho purisa, tassa te viññussa sato mahallakassa na etadahosi: 'ye kira bho pāpakāni kammāni karonti. Te diṭṭheva dhamme evarūpā vividhā kammakāraṇā karīyanti. Kimaṅga pana [page 182] parattha handāhaɱ kalyāṇaɱ karomi kāyena vācāya manasā'ti. So evamāha: 'nāsakkhissaɱ bhante, pamādassaɱ bhante'ti. Tamenaɱ bhikkhave, yamo rājā evamāha: 'amho purisa pamādavatāya na kalyāṇamakāsi. Kāyena vācāya manasā, taggha tvaɱ amho purisa, tathā karissanti yathā taɱ pamattaɱ. Taɱ kho pana te etaɱ pāpaɱ kammaɱ neva mātarā kataɱ, na pitarā kataɱ, na bhātarā kataɱ, na bhaginiyā kataɱ, na mittāmaccehi kataɱ, na ñātisālohitehi kataɱ, na samaṇabrāhmaṇehi kataɱ, na devatāhi kataɱ. Tayāvetaɱ pāpaɱ kammaɱ kataɱ, tvaññevetassa vipākaɱ paṭisaɱvedissasī'ti.

[BJT Page 390]

Tamenaɱ bhikkhave, yamo rājā catutthaɱ devadūtaɱ samanuyuñjitvā samanugāhitvā samanubhāsitvā pañcamaɱ devadutaɱ samanuyuñjati samanugāhati samanubhāsati: 'amho purisa, na tvaɱ addasa manussesu pañcamaɱ devadūtaɱ pātubhūta'nti.. So evamāha: 'nāddasaɱ bhante'ti. Tamenaɱ bhikkhave yamo rājā evamāha: 'amho purisa na tvaɱ addasa manussesu itthiɱ vā purisaɱ vā ekāhamataɱ vā dvīhamataɱ vā tīhamataɱ vā uddhumātakaɱ vinīlakaɱ vipubbakajāta'nti. So evamāha: 'addasaɱ bhante'ti. Tamenaɱ bhikkhave, yamo rājā evamāha: 'amho purisa, tassa te viññussa sato mahallakassa na etadahosi: 'ahampi khomhi maraṇadhammo maraṇaɱ anatīto, handāhaɱ kalyāṇaɱ karomi kāyena vācāya manasā'ti. So evamāha: 'nāsakkhissaɱ bhante, pamādassaɱ bhante'ti. Tamenaɱ bhikkhave, yamo rājā evamāha: 'amho purisa, pamādavatāya na kalyāṇamakāsi kāyena vācāya manasā. Taggha tvaɱ amho purisa, tathā karissanti yathā taɱ pamattaɱ. Taɱ kho na te etaɱ pāpaɱ kammaɱ neva mātarā kataɱ, na pitarā kataɱ, na bhātarā kataɱ, na bhaginiyā kataɱ, na mittāmaccehi kataɱ, na ñātisālohitehi kataɱ, na samaṇabrāhmaṇehi kataɱ, na devatāhi kataɱ, tayāvetaɱ pāpaɱ kammaɱ kataɱ, tvaññevetassa vipākaɱ paṭisaɱvedissasī'ti.

Tamenaɱ bhikkhave, yamo rājā pañcamaɱ devadūtaɱ samanuyuñjitvā samanugāhitvā samanubhāsitvā tuṇhi hoti.

Tamenaɱ bhikkhave nirayapālā pañcavidhabandhanaɱ [page 183] nāma kāraṇaɱ karonti. Tattaɱ ayokhīlaɱ hatthe gamenti, tattaɱ ayokhīlaɱ dutiye hatthe gamenti, tattaɱ ayokhīlaɱ pāde gamenti. Tattaɱ ayokhīlaɱ dutiye pāde gamenti. Tattaɱ ayokhīlaɱ majjhe urasmiɱ gamenti. So tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaɱ karoti, yāva na taɱ pāpaɱ kammaɱ byantīhoti. Tamenaɱ bhikkhave, nirayapālā saɱvesetvā kuṭhārīhi tacchanti. So tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaɱ karoti, yāva na taɱ pāpaɱ kammaɱ byantīhoti. Tamenaɱ bhikkhave, nirayapālā
Saɱvesetvā kuṭhārīhi tacchanti. Tamenaɱ bhikkhave, nirayapālā uddhapādaɱ adhosiraɱ gahetvā1 vāsīhi tacchanti2. So tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaɱ karoti, yāva na taɱ pāpaɱ kammaɱ byantīhoti. Tamenaɱ bhikkhave, nirayapālā saɱvesetvā kuṭhārīhi tacchanti. Tamenaɱ bhikkhave, nirayapālā rathe yojetvā ādittāya paṭhaviyā sampajjalitāya sajotibhūtāya sārentipi paccāsārentipi. So tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaɱ karoti, yāva na taɱ pāpaɱ kammaɱ byantīhoti. Tamenaɱ bhikkhave, nirayapālā saɱvesetvā kuṭhārīhi tacchanti. Tamenaɱ bhikkhave, nirayapālā mahantaɱ aṅgārapabbataɱ ādittaɱ sampajjalitaɱ sajotibhūtaɱ āropentipi oropentipi. So tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaɱ karoti, yāva na taɱ pāpaɱ kammaɱ byantīhoti. Tamenaɱ bhikkhave, nirayapālā saɱvesetvā kuṭhārīhi tacchanti. Tamenaɱ bhikkhave, nirayapālā uddhapādaɱ adhosiraɱ gahetvā tattāya lohakumbhiyā pakkhipanti ādittāya sampajjalitāya sajotibhūtāya. So tattha pheṇuddehakaɱ paccati. So tattha pheṇuddehakaɱ paccamāno sakimpi uddhaɱ gacchati, sakimpi adho gacchati, sakimpi tiriyaɱ gacchati. So tattha dukkhā tippā kaṭukā3 vedanā vedeti. Na ca tāva kālaɱ karoti, yāva na taɱ pāpaɱ kammaɱ byantīhoti.

--------------------------
1.Ṭhapetvā-sīmu,[PTS. 3.]Kharā kaṭukā-sīmu,majasaɱ
2.Tacchenti-sīmu,[PTS.]

[BJT Page 392]

Tamenaɱ bhikkhave, nirayapālā mahāniraye pakkhipanti. So kho pana bhikkhave, mahānirayo:

Catukkaṇṇo catudvāro vibhanto bhāgaso mito,
Ayopākārapariyanto ayasā paṭikujjito.

Tassa ayomayā bhūmi jalitā tejasā yutā,
Samantā yojanasataɱ pharitvā tiṭṭhati sabbadā

Tassa kho pana bhikkhave, mahānirayassa puratthimāya bhittiyā acci uṭṭhahitvā pacchimāya bhittiyā, paṭihaññati.Pacchimāya bhittiyā acci uṭṭhahitvā puratthimāya [page 184] bhittiyā paṭihaññati. Uttarāya bhittiyā acci uṭṭhahitvā dakkhiṇāya bhittiyā paṭihaññati. Dakkhiṇāya bhittiyā acci uṭṭhahitvā uttarāya bhittiyā paṭihaññati. Heṭṭhā acci uṭṭhahitvā upari paṭihaññati. Uparito acci uṭṭhahitvā heṭṭhā paṭihaññati. So tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaɱ karoti. Yāva na taɱ
Pāpaɱ kammaɱ byantīhoti.
Hoti kho so bhikkhave, samayo yaɱ kadāci karahaci dīghassa addhuno accayena tassa mahānirayassa puratthimaɱ dvāraɱ avāpurīyati1. So tattha sīghena javena dhāvati. Tassa sīghena javena dhāvato chavimpi ḍayhati, cammampi ḍayhati, maɱsampi ḍayhati, nahārumpi ḍayhati. Aṭṭhīnipi sampadhūpāyanti. Ubbhataɱ tādisameva hoti. Yato ca kho so bhikkhave, bahusampatto hoti, atha taɱ dvāraɱ pithīyati2. So tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaɱ karoti. Yāva na taɱ pāpaɱ kammaɱ byantīhoti.
Hoti kho so bhikkhave, samayo yaɱ kadāci karahaci dīghassa addhuno accayena tassa mahānirayassa pacchīmaɱ dvāraɱ avāpurīyati1. Hoti kho so bhikkhave, sāmayo yaɱ kadāci karahaci dīghassa addhuno accayena tassa mahānirayassa uttaraɱ dvāraɱ avāpurīyati. Hoti kho so bhikkhave, samayo yaɱ kadāci karahaci dīghassa addhuno accayena tassa mahānirayassa dakkhiṇaɱ dvāraɱ avāpurīyati. So tattha sīghena javena dhāvati. Tassa sīghena javena dhāvato chavimpi ḍayhati, cammampi ḍayhati, maɱsampi ḍayhati, nahārumpi ḍayhati. Aṭṭhīnipi sampadhūpāyanti. Ubbataɱ tādisameva hoti. Yato ca kho so bhikkhave, bahusampatto hoti. Atha naɱ dvāraɱ pithīyati2. So tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaɱ karoti, yāva na taɱ pāpaɱ kammaɱ
Byantīhoti.

Hoti kho so bhikkhave, samayo yaɱ kadāci karahaci dīghassa addhuno accayena tassa mahānirayassa puratthimaɱ dvāraɱ avāpurīyati. So tattha sīghena javena dhāvati. Tassa sīghena javena dhāvato chavimpi ḍayhati, cammampi ḍayhati, maɱsampi ḍayhati, nahārumpi ḍayhati. Aṭṭhīnipi sampadhūpāyanti. Ubbhataɱ tādisameva hoti. So tena dvārena nikkhamati.

-------------------------
1.Apāpurīyati-[PTS.]
2.Pathīyati-majasaɱ.

[BJT Page 394]

Tassa kho pana bhikkhave, mahānirayassa samanantarā [page 185] sahitameva mahanto gūthanirayo. So tattha papatati1 tasmiɱ kho pana bhikkhave, gūthaniraye sūcimukhā pāṇā chaciɱ chindanti. Chaviɱ chetvā cammaɱ chindanti cammaɱ chetvā maɱsaɱ chindanti maɱsaɱ chetvā nahāruɱ chindanti. Nahāruɱ chetvā aṭṭhiɱ chindanti. Aṭṭhiɱ chetvā aṭṭhimiñjaɱ khādanti. So tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaɱ karoti, yāva na taɱ pāpaɱ kammaɱ byantīhoti.

Tassa kho pana bhikkhave, gūthanirayassa samanantarā sahitameva mahanto kukkulanirayo. So tattha papatati1 so tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaɱ karoti, yāva na taɱ pāpaɱ kammaɱ byantīhoti.

Tassa kho pana bhikkhave, kukkulanirayassa samanantarā sahitameva mahantaɱ simbalīvanaɱ uddhaɱ2 yojanamuggataɱ soḷasaṅgulakaṇṭakaɱ ādittaɱ sampajjalitaɱ sajotibhūtaɱ, tattha āropentipi oropentipi. So tattha dukkhā tippā kaṭukā vedanā
Vedeti. Na ca tāva kālaɱ karoti, yāva na taɱ pāpaɱ kammaɱ byantīhoti.

Tassa kho pana bhikkhave, simbalīvanassa samanantarā sahitameva mahantaɱ asipattavanaɱ. So tattha pavisati tassa vāteritāni pattāni patitāni hatthampi chindanti, pādampi chindanti, hatthapādampi chindanti. Kaṇṇampi chindanti, nāsampi chindanti, kaṇṇanāsampi chindanti. So tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaɱ karoti, yāva na taɱ pāpaɱ kammaɱ byantīhoti.

Tassa kho pana bhikkhave, asipattavanassa samanantarā sahitameva mahatī khārodikā3 nadī. So tattha papatati. So tattha anusotampi vuyhati. Paṭisotampi vuyhati. Anusotapaṭisotampi vuyhati. So tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaɱ karoti, yāva na taɱ pāpaɱ kammaɱ byantīhoti.

Tamenaɱ bhikkhave, nirayapālā baḷisena uddharitvā [page 186] thale patiṭṭhāpetvā evamāhaɱsu: 'amho purisa, kiɱ icchasī'ti. So evamāha: jighacchitosmī bhante'ti. Tamenaɱ bhikkhave, nirayapālā tattena, ayosaṅkunā mukhaɱ vivaritvā ādittena samapajjalitena sajotibhūtena tattaɱ lohaguḷaɱ mukhe pakkhipatanti ādittaɱ samapajjalitaɱ sajotibhūtaɱ. So tassa4 oṭṭhampi ḍayhati,5 mukhampi ḍayhati, kaṇṭhampi ḍayhati, urampi6 ḍayhati, antampi antaguṇampi ādāya adhobhāgā nikkhamati. So tattha dukkhā tippā kaṭukā vedanā
Vedeti. Na ca tāva kālaɱ karoti, yāva na taɱ pāpaɱ kammaɱ byantīhoti.

-------------------------
1.Patati-simu,majasaɱ. 2.Uccaɱ-syā.
3.Khārodakā-[PTS,]majasaɱ,simu. 4.Tassa-sīmu,[PTS.]
5.Dahati-majasaɱ. 6.Udarampi-[PTS.]

[BJT Page 396]

Tamenaɱ bhikkhave, nirayapālā evamāhaɱsu: 'amho purisa, kiɱ icchasī'ti. So evamāha: 'pipāsitosmi bhante'ti. Tamenaɱ bhikkhave, nirayapālā tattena ayosaṅkunā mukhaɱ vivaritvā ādittena sampajjalitena sajotibhūtena tattaɱ tambalohaɱ mukhe āsiñcanti ādittaɱ sampajjalitaɱ sajotibhūtaɱ. Taɱ tassa oṭṭhampi ḍayhati, mukhampi ḍayhati, kaṇṭhampi ḍayhati, urampi ḍayhati. Antampi antaguṇampi ādāya adhobhāgā nikkhamati. So tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaɱ karoti, yāva na taɱ pāpaɱ kammaɱ byantīhoti.

Tamenaɱ bhikkhave, nirayapālā puna mahāniraye pakkhipanti.

Bhūtapubbaɱ bhikkhave, yamassa rañño etadahosi: 'ye kira bho loke pāpakāni akusalāni kammāni karonti, te evarūpā vividhā kammakāraṇā karīyanti. Ahovatāhaɱ manussattaɱ labheyyaɱ. Tathāgato ca loke upapajjeyya arahaɱ sammāsambuddho. Tañcāhaɱ bhagavantaɱ payirupāseyyaɱ, so ca me bhagavā dhammaɱ deseyya, tassa cāhaɱ bhagavato dhammaɱ ājāneyya'nti.

Taɱ kho pana ahaɱ bhikkhave, nāññassa samaṇassa vā brāhmaṇassa vā sutvā vadāmi. Api ca yadeva me sāmaɱ ñātaɱ, sāmaɱ diṭṭhaɱ, sāmaɱ viditaɱ tamevāhaɱ vadāmīti.
[page 187]
Idamova bhagavā, idaɱ vatvā sugato athāparaɱ etadavoca satthā:

Coditā devadūtehi ye pamajjanti mānavā,
Te dīgharattaɱ socanti hinakāyūpagā narā.

Ye ca kho devadūtehi santo sappurisā idha,
Coditā nappamajjanti ariyadhamme kudācanaɱ.

Upādāne bhayaɱ disvā jātimaraṇa sambhave,
Anupādā vimuccanti jātimaraṇasaṅkhaye.

Te khemappattā1 sukhino diṭṭhadhammābhinibbutā,
Sabbaverabhayātītā sabbadukkhaɱ upaccagunti.

Devadūtasuttaɱ dasamaɱ.

Suññatavaggo tatiyo.

Tassa vaggassa udānaɱ.

Davidhā ca suññatā hoti-abbhutadhamma bāhulaɱ,
Aciravata bhūmija nāmo-anuruddhupakkilesaɱ
Bālapaṇḍito devadūtañca te dasāti.

-------------------------
1.Khemapattā-sīmu,[PTS.]

[BJT Page 398]

4.Vibhaṅgavaggo

3.4.1

Bhaddekaratta suttaɱ

Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi 'bhikkhavo'ti. 'Bhadante'ti te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca:

Bhaddekarattassa vo bhikkhave, uddesañca vibhaṅgañca desissāmi. Taɱ suṇātha, sādhukaɱ manasi karotha. Bhāsissāmīti.

Evaɱ bhanteti kho bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca:

Atītaɱ nānvāgameyya nappaṭikaṅkhe anāgataɱ,
Yadatītaɱ pahīnaɱ taɱ appattañca anāgataɱ.

Paccuppannañca yo dhammaɱ tattha tattha vipassatī,
Asaɱhīraɱ asaṅkuppaɱ taɱ viditvā manubrūhaye.

Ajje va kiccaɱ ātappaɱ ko jaññā maraṇaɱ suve,
Na hi no saṅgaraɱ tena mahāsenena maccunā.

Evaɱ vihāriɱ ātāpiɱ ahorattamatanditaɱ,
Taɱ ve bhaddekarottoti santo ācikkhate munīti.
[page 188]
Kathañca bhikkhave, atītaɱ anvāgameti: evaɱrūpo ahosiɱ atītamaddhānanti tattha nandiɱ samanvāneti. Evaɱvedano ahosiɱ atītamaddhānanti tattha nandiɱ samanvāneti. Evaɱsañño ahosiɱ atītamaddhānanti tattha nandiɱ samanvāneti. Evaɱsaṅkhāro ahosiɱ atītamaddhānanti tattha nandiɱ samanvāneti. Evaɱviññāṇo ahosiɱ atītamaddhānanti tattha nandiɱ samanvāneti. Evaɱ kho bhikkhave, atitaɱ anvāgameti.
Kathañca bhikkhave, atītaɱ nānvāgameti: evaɱrūpo ahosiɱ atītamaddhānanti tattha nandiɱ na samanvāneti. Evaɱvedano ahosiɱ atītamaddhānanti tattha nandiɱ na samanvāneti. Evaɱsañño ahosiɱ atītamaddhānanti tattha nandiɱ na samanvāneti. Evaɱsaṅkhāro ahosiɱ atītamaddhānanti tattha nandiɱ na samanvāneti. Evaɱviññāṇo ahosiɱ
Atītamaddhānanti tattha nandiɱ na samanvāneti. Evaɱ kho bhikkhave, atītaɱ nānvāgameti.

[BJT Page 400]

Kathañca bhikkhave, anāgataɱ paṭikaṅkhati: evaɱrūpo siyaɱ anāgatamaddhānanti tattha nandiɱ samanvāneti. Evaɱvedano siyaɱ anāgatamaddhānanti tattha nandiɱ samanvāneti.
Evaɱsañño siyaɱ anāgatamaddhānanti tattha nandiɱ samanvāneti. Evaɱsaṅkhāro siyaɱ anāgatamaddhānanti tattha nandiɱ samanvāneti. Evaɱviññāṇo siyaɱ
Anāgatamaddhānanti tattha nandiɱ samanvāneti. Evaɱ kho bhikkhave, anāgataɱ paṭikaṅkhati.
Kathañca bhikkhave, anāgataɱ nappaṭikaṅkhati: evaɱrūpo siyaɱ anāgatamaddhānanti tattha nandiɱ na samanvāneti. Evaɱvedano siyaɱ anāgatamaddhānanti tattha nandiɱ na samanvāneti. Evaɱsañño siyaɱ anāgatamaddhānanti tattha nandiɱ na samanvāneti. Evaɱsaṅkhāro
Siyaɱ anāgatamaddhānanti tattha nandiɱ na samanvāneti. Evaɱviññāṇo siyaɱ
Anāgatamaddhānanti tattha nandiɱ na samanvāneti. Evaɱ kho bhikkhave, anāgataɱ nappaṭikaṅkhati.

Kathañca bhikkhave, paccuppannesu dhammesu saɱhīrati: idha bhikkhave assutavā puthujjano ariyānaɱ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaɱ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaɱ attato samanupassati, rūpavantaɱ vā attānaɱ, attani vā rūpaɱ, rūpasmiɱ vā attānaɱ. Vedanaɱ attato samanupassati, vedanāvantaɱ vā attānaɱ, attani vā vedanaɱ, vedanāya vā attānaɱ. Saññaɱ attato samanupassati, saññāvantaɱ vā attānaɱ, attani vā saññaɱ, saññāya vā attānaɱ. Saṅkhāre attato samanupassati, [page 189] saṅkhāravantaɱ vā attānaɱ, attani vā saṅkhāre, saṅkhāresu vā attānaɱ. Viññāṇaɱ attato samanupassati viññāṇavantaɱ vā attānaɱ,attani vā viññāṇaɱ, viññāṇasmiɱ vā attānaɱ. Evaɱ kho bhikkhave, paccuppannesu dhammesu saɱhīrati.

Kathañca bhikkhave, paccuppannesu dhammesu na saɱhīrati: idha bhikkhave sutavā ariyasāvako ariyānaɱ dassāvi ariyadhammassa kovido ariyadhamme suvinīto sappurisānaɱ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaɱ attato samanupassati. Na rūpavantaɱ vā attānaɱ, na attani vā rūpaɱ, na rūpasmiɱ vā attānaɱ. Na vedanaɱ attato samanupassati, vedanāvantaɱ vā attānaɱ, na attani vā vedanaɱ, na vedanāya vā attānaɱ. Na saññaɱ attato samanupassati, na saññāvantaɱ vā attānaɱ, na attani vā saññaɱ, na saññāya vā attānaɱ. Na saṅkhāre attato samanupassati, na saṅkhāravantaɱ vā attānaɱ, na attani vā saṅkhāre, na saṅkhāresu vā attānaɱ. Na viññāṇaɱ attato samanupassati, na viññāṇavantaɱ vā attānaɱ, na attati vā na viññāṇaɱ, na viññāṇasmiɱ vā attānaɱ. Evaɱ kho bhikkhave, paccuppannesu dhammesu na saɱhīrati.
Atitaɱ nānvāgameyya nappaṭikaṅkhe anāgataɱ,
Yadatītaɱ pahīnaɱ taɱ appattañca anāgataɱ.

Paccuppannañca yo dhammaɱ tattha tattha vipassati,
Asaɱhīraɱ asaṅkuppaɱ taɱ vidvā manubrūhaye.

[BJT Page 402]

Ajjeva kiccaɱ ātappaɱ ko jaññā maraṇaɱ suve,
Na hi no saṅgaraɱ tena mahāsenena maccunā.

Evaɱ vihāriɱ ātāpiɱ ahorattamatanditaɱ,
Taɱ ve bhaddekarattoti santo ācikkhate munīti.

Bhaddekarattassa vo bhikkhave, uddesañca vibhaṅgañca desissā miti iti yaɱ taɱ vuttaɱ idametaɱ paṭicca vuttanti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaɱ abhinandunti.

Bhaddekaratta suttaɱ paṭhamaɱ

[BJT Page 404]

3.4.2

Ānanda bhaddekaratta suttaɱ

Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā ānando upaṭṭhānasālayaɱ bhikkhū1 dhammiyā kathāya sandasseti. Samādapeti samuttejeti [page 190] sampahaɱseti bhaddekarattassa uddesañca vibhaṅgañca bhāsati.

Atha kho bhagavā sāyanhasamayaɱ patisallānaɱ vuṭṭhito yena upaṭṭhānasālā, tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi 'ko nu kho bhikkhave upaṭṭhānasālāyaɱ bhikkhū1 dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaɱsesi bhaddekarattassa uddesañca vibhaṅgañca abhāsī'ti.

Āyasmā bhante, ānando upāṭṭhānasālāyaɱ bhikkhū dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaɱsesi bhaddekarattassa uddesañca vibhaṅgañca abhāsī'ti.
Atha kho bhagavā āyasmantaɱ ānandaɱ āmantesi 'yathā kathaɱ pana tvaɱ ānanda, bhikkhū dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaɱsesi bhaddekarattassa uddesañca vibhaṅgañca abhāsī'ti?

Evaɱ kho ahaɱ bhante, bhikkhū dhammiyā kathāya sandassesiɱ samādapesiɱ samuttejesiɱ sampahaɱsesiɱ bhaddekarattassa uddesañca vibhaṅgañca abhāsiɱ:

Atītaɱ nānvāgameyya nappaṭikaṅkhe anāgataɱ,
Yadatītaɱ pahīnaɱ taɱ appattañca anāgataɱ.

Paccuppannañca yo dhammaɱ tattha tattha vipassati,
Asaɱhīraɱ asaṅkuppaɱ taɱ vidvā manubrūhaye.

Ajjeva kiccaɱ ātappaɱ ko jaññā maraṇaɱ suve,
Na hi no saṅgaraɱ tena mahāsenena maccunā.

Evaɱ vihāriɱ ātāpiɱ ahorattamatanditaɱ,
Taɱ ve bhaddekarattoti santo ācikkhate munīti.

Kathañcāvuso atītaɱ anvāgameti: evarūpo ahosiɱ atītamaddhānanti tattha nandiɱ samanvāneti. Evaɱvedano ahosiɱ atītamaddhānanti tattha nandiɱ samanvāneti. Evaɱsañño ahosiɱ atītamaddhānanti tattha nandiɱ samanvāneti. Evaɱsaṅkhāro ahosiɱ atītamaddhānanti tattha nandiɱ samanvāneti. Evaɱviññāṇo ahosiɱ atītamaddhānanti tattha nandiɱ samanvāneti. Evaɱ kho āvuso atītaɱ anvāgameti.

--------------------------
1.Bhikkhūnaɱ-sīmu.

[BJT Page 406]

Kathañcāvuso atītaɱ nānvāgameti: evaɱrūpo ahosiɱ atītamaddhānanti tattha nandiɱ na samanvāneti. Evaɱvedano ahosiɱ atītamaddhānanti tattha nandiɱ na samanvāneti. Evaɱsañño ahosiɱ atītamaddhānanti tattha nandiɱ na samanvāneti. Evaɱsaṅkhāro ahosiɱ atītamaddhānanti tattha nandiɱ na samanvāneti. Evaɱviññāṇo ahosiɱ atītamaddhānanti tattha nandiɱ na samanvāneti. Evaɱ kho āvuso atītaɱ nānvāgameti.
Kathañcāvuso anāgataɱ paṭikaṅkhati: evarūpo siyaɱ anāgatamaddhānanti tattha nandiɱ
Samanvāneti. Evaɱvedano siyaɱ anāgatamaddhānanti tattha nandiɱ samanvāneti.
Evaɱsañño siyaɱ anāgatamaddhānanti tattha nandiɱ samanvāneti. Evaɱsaṅkhāro siyaɱ anāgatamaddhānanti tattha nandiɱ samanvāneti. Evaɱviññāṇo siyaɱ anāgatamaddhānanti tattha nandiɱ samanvāneti. Evaɱ kho āvuso anāgataɱ paṭikaṅkhati.
Kathañcāvuso anāgataɱ nappaṭikaṅkhati: evaɱrūpo siyaɱ anāgatamaddhānanti tattha nandiɱ na samanvāneti. Evaɱvedano siyaɱ anāgatamaddhānanti tattha nandiɱ na samanvāneti. Evaɱsañño siyaɱ anāgatamaddhānanti tattha nandiɱ na samanvāneti. Evaɱsaṅkhāro siyaɱ anāgatamaddhānanti tattha nandiɱ na samanvāneti. Evaɱviññāṇo siyaɱ anāgatamaddhānanti tattha nandiɱ na samanvāneti. Evaɱ kho āvuso anāgataɱ nappaṭikaṅkhati1.

Kathañcāvuso paccuppannesu dhammesu saɱhīrati: idhāvuso assutavā puthujjano ariyānaɱ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaɱ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaɱ attato samanupassati, rūpavantaɱ vā attānaɱ, attani vā rūpaɱ, rūpasmiɱ vā attānaɱ. Vedanaɱ attato samanupassati, vedanāvantaɱ vā attānaɱ, attani vā vedanaɱ, vedanāya vā attānaɱ. Saññaɱ attato samanupassati, saññāvantaɱ vā attānaɱ, attani vā saññaɱ, saññāya vā attānaɱ. Saṅkhāre attato samanupassati, saṅkāravantaɱ vā attānaɱ, attani vā saṅkhāre, saṅkhāresu vā attānaɱ. Viññāṇaɱ attato samanupassati, viññāṇavantaɱ vā attānaɱ, attani vā viññāṇaɱ, viññāṇasmiɱ vā attānaɱ. Evaɱ kho āvuso paccuppannesu dhammesu saɱhīrati.

Kathañcāvuso, paccuppannesu dhammesu na saɱhīrati: idhāvuso, sutavā ariyasāvako ariyānaɱ dassāvi ariyadhammassa kovido ariyadhamme suvinīto2 sappurisānaɱ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto2 na rūpaɱ attato samanupassati. Na rūpavantaɱ vā attānaɱ, nāttani vā rūpaɱ na rūpasmiɱ vā attānaɱ. Na vedanaɱ attato samanupassati, vedanāvantaɱ vā attānaɱ, na attani vā vedanaɱ, na vedanāya vā attānaɱ. Na saññaɱ attato samanupassati, na saññāvantaɱ vā attānaɱ, na attani vā saññaɱ, na saññāya vā attānaɱ. Na saṅkhāre attato samanupassati, na saṅkāravantaɱ vā attānaɱ, na attani vā saṅkhāre, na saṅkhāresu vā attānaɱ. Na viññāṇaɱ attato samanupassati, na viññāṇavantaɱ vā attānaɱ, na attani vā na viññāṇaɱ, na viññāṇasmiɱ vā attānaɱ. Evaɱ kho āvuso paccuppannesu dhammesu na saɱhīrati. [page 191] atītaɱ nānvāgameyya nappaṭikaṅkhe anāgataɱ,
Yadatītaɱ pahīnaɱ taɱ appattañca anāgataɱ.

Paccuppannañca yo dhammaɱ tattha tattha vipassati,
Asaɱhīraɱ asaṅkuppaɱ taɱ vidvā manubrūhaye.

Ajjeva kiccaɱ ātappaɱ ko jaññā maraṇaɱ suve,
Na hi no saṅgaraɱ tena mahāsenena maccunā.

Evaɱ vihāriɱ ātāpiɱ ahorattamatanditaɱ,
Taɱ ve bhaddekarattoti santo ācikkhate munīti.
Evaɱ kho ahaɱ bhante, bhikkhū dhammiyā kathāya sandassesiɱ samādapesiɱ samuttejesiɱ sampahaɱsesiɱ, bhaddekarattassa uddesañca vibhaṅgañca abhāsinti.

-------------------------
1.Na paṭikaṅkhati-sīmu. 2.Vinīto-[PTS.]

[BJT Page 408]

Sādhu sādhu ānanda sādhu kho tvaɱ ānanda bhikkhū dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaɱsesi. Bhaddekarattassa uddesañca vibhaṅgañca abhāsi.

Atītaɱ nānvāgameyya nappaṭikaṅkhe anāgataɱ,
Yadatītaɱ pahīnaɱ taɱ appattañca anāgataɱ.

Paccuppannañca yo dhammaɱ tattha tattha vipassati,
Asaɱhīraɱ asaṅkuppaɱ taɱ vidvā manubrūhaye.

Ajjeva kiccaɱ ātappaɱ ko jaññā maraṇaɱ suve,
Na hi no saṅgaraɱ tena mahāsenena maccunā.

Evaɱ vihāriɱ ātāpiɱ ahorattamatanditaɱ,
Taɱ ve bhaddekarattoti santo ācikkhate munīti.

Kathañcānanda, atītaɱ anvāgameti? Evaɱ rūpo ahosiɱ atītamaddhānanti tattha nandiɱ samanvāneti. Evaɱvedano ahosiɱ atītamaddhānanti tattha nandiɱ samanvāneti. Evaɱsañño ahosiɱ atītamaddhānanti tattha nandiɱ samanvāneti. Evaɱsaṅkhāro ahosiɱ atitamaddhānanti tattha nandiɱ samanvāneti. Evaɱviññāṇo ahosiɱ atītāmaddhānanti tattha nandiɱ samanvāneti. Evaɱ kho ānanda atītaɱ anvāgameti.
Kathañcānanda, atītā nānvāgameti? Evaɱrūpo ahosiɱ atītamaddhānanti tattha nandiɱ na samanvāneti. Evaɱvedano ahosiɱ atitamaddhānanti tattha nandiɱ na samanvāneti. Evaɱsañño ahosiɱ atītamaddhānanti tattha nandiɱ na samanvāneti. Evaɱsaṅkhāro ahosiɱ atītamaddhānanti tattha nandiɱ na samanvāneti. Evaɱviññāṇo ahosiɱ atītamaddhānanti tattha nandiɱ na samanvāneti. Evaɱ kho ānanda, atitaɱ nānvāgameti.
Katañcānanda, anāgataɱ paṭikaṅkhati? Evaɱrūpo siyaɱ anāgatamaddhānanti tattha nandiɱ samanvāneti. Evaɱvedano siyaɱ anāgatamaddhānanti tattha nandiɱ samanvāneti. Evaɱsañño siyaɱ anāgatamaddhānanti tattha nandiɱ samanvāneti. Evaɱsaṅkhāro siyaɱ anāgatamaddhānanti tattha nandiɱ samanvāneti. Evaɱviññāṇo siyaɱ anāgatamaddhānanti tattha nandiɱ samanvāneti. Evaɱ kho ānanda, anāgataɱ paṭikaṅkhati.

Kathañcānanda, anāgataɱ nappaṭikaṅkhati? Evaɱrūpo siyaɱ anāgatamaddhānanti tattha nandiɱ na samanvāneti. Evaɱvedano siyaɱ anāgatamaddhānanti tattha nandiɱ na samanvāneti. Evaɱsañño siyaɱ anāgatamaddhānanti tattha nandiɱ na samanvāneti. Evaɱsaṅkhāro siyaɱ anāgatamaddhānanti tattha nandiɱ na samanvāneti. Evaɱviññāṇo siyaɱ anāgatamaddhānanti tattha nandiɱ na samanvāneti. Evaɱ kho ānanda, anāgataɱ nappaṭikaṅkhati.

Kathañcānanda, paccuppannesu dhammesu saɱhīrati: idha bhikkhave assutavā puthujjano ariyānaɱ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaɱ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaɱ attato samanupassati, rūpavantaɱ vā attānaɱ, attani vā rūpaɱ, rūpasmiɱ vā attānaɱ.Vedanaɱ attato samanupassati, vedanāvantaɱ vā attānaɱ, attani vā vedanaɱ. Vedanāya vā attānaɱ. Saññaɱ attato samanupassati, saññavantaɱ vā attānaɱ, attani vā saññaɱ, saññāya vā attānaɱ. Saṅkhāre attato samanupassati, saṅkhāravantaɱ vā attānaɱ, attani vā saṅkhāre, saṅkhāresu vā attānaɱ. Viññāṇaɱ attato samanupassati viññāṇavantaɱ vā attānaɱ, attani vā viññāṇaɱ, viññāṇasmiɱ vā attānaɱ. Evaɱ kho ānanda, paccuppannesu dhammesu saɱhīrati.

Kathañcānanda, paccuppannesu dhammesu na saɱhīrati: idha bhikkhave sutavā ariyasāvako ariyānaɱ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaɱ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaɱ attato samanupassati. Na rūpavantaɱ vā attānaɱ, na attanī vā rūpaɱ, na rūpasmiɱ vā attānaɱ, na vedanaɱ attato samanupassati. Na vedavantaɱ vā attānaɱ, na attani vā vedanaɱ, na vedanāya vā attānaɱ. Na saññaɱ attato samanupassati, na saññāvantaɱ vā attānaɱ, na attani vā saññaɱ, na saññāya vā attānaɱ. Na saṅkhāre attato samanupassati, na saṅkhāravantaɱ vā attānaɱ, na attani vā saṅkhāre, na saṅkhāresu vā attānaɱ. Na viññāṇaɱ attato samanupassati na viññāṇavantaɱ vā attānaɱ, na attani vā viññāṇaɱ, na viññāṇasmiɱ vā attānaɱ.Evaɱ kho ānanda, paccuppannesu dhammesu na saɱhīrati.
Atītaɱ nānvāgameyya nappaṭikaṅkhe anāgataɱ,
Yadatītaɱ pahīnaɱ taɱ appattañca anāgataɱ.

Paccuppannañca yo dhammaɱ tattha tattha vipassati,
Asaɱhīraɱ asaṅkuppaɱ taɱ vidvā manubrūhaye.

Ajjeva kiccaɱ ātappaɱ ko jaññā maraṇaɱ suve,
Na hi no saṅgaraɱ tena mahāsenena maccunā.

Evaɱ vihāriɱ ātāpiɱ ahorattamatanditaɱ,
Taɱ ve bhaddekarattoti santo ācikkhate munīti.

Idamavoca bhagavā, attamano āyasmā ānando bhagavato bhāsitaɱ abhinandīti.
[page 192]
Ānanda bhaddekaratta suttaɱ dutiyaɱ

[BJT Page 410]

3.4.3

Mahakaccānabhaddekaratta suttaɱ

Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā rājagahe viharati tapodārāme. Atha kho āyasmā samiddhi rattiyā paccūsasamayaɱ paccuṭṭhāya yena tapodo1 tenupasaṅkami. Gattāni parisiñcituɱ. Tapode gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsi gattāni pubbāpayamāno. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaɱ tapodaɱ obhāsetvā yenāyasmā samiddhi, tenupasaṅkami, upasaṅkamitvā ekamattaɱ aṭṭhāsi, ekamantaɱ ṭhitā kho sā devatā āyasmantaɱ samiddhiɱ etadavoca:

'Dhāresi tvaɱ bhikkhu, bhaddekarattassa uddesañca vibhaṅgañcā'ti?

Na kho ahaɱ āvuso, dhāremi bhaddekarattassa uddesañca vibhaṅgañca.

Tvaɱ panāvuso, dhāresi bhaddekarattassa uddesañca vibhaṅgañcāti?

Ahampi kho bhikkhu, na dhāremi bhaddekarattassa uddesañca vibhaṅgañca.

Dhāresi pana tvaɱ bhikkhu, bhaddekarattiyo gāthāti.

Na kho ahaɱ āvuso, dhāremi bhaddekarattiyo gāthāti.

Tvaɱ panāvuso, dhāresi bhaddekarattiyo gāthāti?

Ahampi kho bhikkhu, na dhāremi bhaddekarattiyo gāthā.

Uggaṇhāhi tvaɱ bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca. Pariyāpuṇāhi tvaɱ bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca. Atthasaɱhito bhikkhu, bhaddekarattassa uddeso ca vibhaṅgo ca ādibrahmacariyako'ti.

Idamavoca sā devatā, idaɱ vatvā tatthevantaradhāyi. Atha kho āyasmā samiddhi tassā rattiyā accayena yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā samiddhi bhagavantaɱ etadavoca. Idhāhaɱ bhante, rattiyā paccūsasamayaɱ paccuṭṭhāya yena tapodo1 tenupasaṅkami. Gattāni parisiñcituɱ. [page 193] tapode gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsiɱ gattāni pubbāpayamāno. Atha kho bhante, aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaɱ tapodaɱ obhāsetvā yenāhaɱ tenupasaṅkami. Upasaṅkamitvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhitā kho bhante, sā devatā maɱ etadavoca:

-------------------------
1.Tapodā-simu.

[BJT Page 412]

Dharesi tvaɱ bhikkhu, bhaddekarattassa uddesañca vibhaṅgañcāti?

Evaɱ vutte ahaɱ bhante, taɱ devataɱ etadavocaɱ2: na kho ahaɱ āvuso, dhāremi bhaddekarattassa uddesañca vibhaṅgañca.

Tvaɱ pana āvuso, dhāresi bhaddekaratassa uddesañca vibhaṅgañcāti?

Ahampi kho bhikkhu na dhāremi bhaddekarattassa uddesañca vibhaṅghañca.

Dhāresi pana tvaɱ bhikkhu, bhaddekarattiyo gāthāti?

Na kho ahaɱ āvuso, dhāremi bhaddekarattiyo gāthāti.

Tvaɱ panāvuso, dhāresi bhaddekaratti gāthāti?

Ahampi kho bhikkhu, na dhāremi bhaddekarattiyo gāthāti.

Uggaṇhāhi tvaɱ bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca. Pariyāpuṇāhi tvaɱ bhikkhu, bhaddekarattassa uddesañca, vibhaṅgañca. Dhārehi tvaɱ bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca, atthasaɱhito bhikkhu, bhaddekarattassa uddeso ca vibhaṅgo ca ādibrahmacariyakoti.

Idamavoca bhante, sā devatā. Idaɱ vatvā tatthevantaradhāyi. Sādhu me bhante, bhagavā bhaddekarattassa uddesañca vibhaṅgañca desetuti.

Tena hi bhikkhu, suṇāhi, sādhukaɱ manasikarohi, bhāsissāmīti.

Evaɱ bhanteti kho āyasmā samiddhi bhagavato paccassosi. Bhagavā etadavoca:

Atītaɱ nānvāgameyya nappaṭikaṅkhe anāgataɱ,
Yadatītaɱ pahīnaɱ taɱ appattañca anāgataɱ.

Paccuppannañca yo dhammaɱ tattha tattha vipassati,
Asaɱhīraɱ asaṅkuppaɱ taɱ vidvā manubrūhaye.

Ajjeva kiccaɱ ātappaɱ ko jaññā maraṇaɱ suve,
Na hi no saṅgaraɱ tena mahāsenena maccunā.

Evaɱ vihāriɱ ātāpiɱ ahorattamatanditaɱ,
Taɱ ve bhaddekarattoti santo ācikkhate munīti.

Idamavoca bhagavā. Idaɱ vatvā sugato uṭṭhāyāsanā vihāraɱ pāvisi.

Atha kho tesaɱ bhikkhūnaɱ acirapakkantassa bhagavato etadahosi: 'idaɱ kho no āvuso, bhagavā saṅkhittena uddesaɱ uddisitvā vitthārena atthaɱ avibhajitvā uṭṭhāyāsanā vihāraɱ paviṭṭho.

------------------------
1.Etadavoca-sīmu.

[BJT Page 414]

Atītaɱ nānvāgameyya nappaṭikaṅkhe anāgataɱ,
Yadatītaɱ pahīnaɱ taɱ appattañca anāgataɱ.

Paccuppannañca yo dhammaɱ tattha tattha vipassati,
Asaɱhīraɱ asaṅkuppaɱ taɱ vidvā manubrūhaye.

Ajjeva kiccaɱ ātappaɱ ko jaññā maraṇaɱ suve,
Na hi no saṅgaraɱ tena mahāsenena maccunā.

Evaɱ vihāriɱ ātāpiɱ ahorattamatanditaɱ,
Taɱ ve bhaddekarattoti santo ācikkhate munīti.

Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaɱ avibhattassa vitthārena atthaɱ vibhajeyyāti.
[page 194]
Atha kho tesaɱ bhikkhūnaɱ etadahosi: 'ayaɱ kho āyasmā mahākaccāno satthu ceva saɱvaṇṇito, sambhāvito ca viññūnaɱ sabrahmacārīnaɱ. Pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaɱ avibhattassa vitthārena atthaɱ vibhajituɱ. Yannūna mayaɱ yenāyasmā mahākaccāno tenupasaṅkameyyāma. Upasaṅkamitvā āyasmantaɱ mahākaccānaɱ etamatthaɱ paṭipuccheyyāmā'ti.

Atha kho te bhikkhū yenāyasmā mahākaccāno tenupasaṅkamiɱsu. Upasaṅkamitvā āyasmatā mahākaccānena saddhiɱ sammodiɱsu. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vitisāretvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā kho te bhikkhū āyasmantaɱ mahākaccānaɱ etadavocuɱ: 'idaɱ kho no āvuso kaccāna, bhagavā saṅkhittena uddesaɱ uddisitvā vitthārena atthaɱ avibhajitvā uṭṭhāyāsanā vihāraɱ paviṭṭho:
Atītaɱ nānvāgameyya nappaṭikaṅkhe anāgataɱ,
Yadatītaɱ pahīnaɱ taɱ appattañca anāgataɱ.

Paccuppannañca yo dhammaɱ tattha tattha vipassati,
Asaɱhīraɱ asaṅkuppaɱ taɱ vidvā manubrūhaye.

Ajjeva kiccaɱ ātappaɱ ko jaññā maraṇaɱ suve,
Na hi no saṅgaraɱ tena mahāsenena maccunā.

Evaɱ vihāriɱ ātāpiɱ ahorattamatanditaɱ,
Taɱ ve bhaddekarattoti santo ācikkhate munīti.

Tesaɱ no āvuso kaccāna, amhākaɱ acirapakkantassa bhagavato etadahosi: 'idaɱ kho no āvuso, bhagavā saṅkhittena uddesaɱ uddisitvā vitthārena atthaɱ avibhajitvā uṭṭhāyāsanā vihāraɱ paviṭṭho.

Atītaɱ nānvāgameyya nappaṭikaṅkhe anāgataɱ,
Yadatītaɱ pahīnaɱ taɱ appattañca anāgataɱ.

Paccuppannañca yo dhammaɱ tattha tattha vipassati,
Asaɱhīraɱ asaṅkuppaɱ taɱ vidvā manubrūhaye.

Ajjeva kiccaɱ ātappaɱ ko jaññā maraṇaɱ suve,
Na hi no saṅgaraɱ tena mahāsenena maccunā.

Evaɱ vihāriɱ ātāpiɱ ahorattamatanditaɱ,
Taɱ ve bhaddekarattoti santo ācikkhate munīti.

Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaɱ avibhattassa vitthārena atthaɱ vibhajeyyā'ti. Tesaɱ no āvuso kaccāna, amhākaɱ etadahosi: 'ayaɱ kho āyasmā mahākaccāno satthu ceva saɱvaṇṇito, sambhāvito ca viññūnaɱ sabrahmacārīnaɱ, pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaɱ avibhattassa vitthārena atthaɱ vibhajituɱ. Yannūna mayaɱ yenāyasmā mahākaccāno tenupasaṅkameyyāma. Upasaṅkamitvā āyasmantaɱ mahākaccānaɱ etamatthaɱ paṭipuccheyyāmā'ti. Vibhajatāyasmā mahākaccānoti.

[BJT Page 416]

Seyyathāpi āvuso, puriso sāratthiko sāgaravesī sārapariyesanaɱ caramāno mahato rukkhassa tiṭṭhato sāravato [page 195] atikkammeva mūlaɱ atikkamma khandhaɱ sākhāpalāse sāraɱ pariyesitabbaɱ maññeyya. Evaɱ sampadamidaɱ, āyasmantānaɱ satthari sammukhībhute taɱ bhagavantaɱ atisitvā amhe etamatthaɱ paṭipucchitabbaɱ maññatha. So 'hāvuso bhagavā jānaɱ jānāti, passaɱ passati, cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmi tathāgato. So ceva panetassa kālo ahosi yaɱ bhagavantaɱ yeva etamatthaɱ paṭipuccheyyātha. Yathā vo bhagavā vyākareyya, tathā naɱ dhāreyyāthāti.

Addhāvuso kaccāna, bhagavā jānaɱ jānāti, passaɱ passati cakkhubhūto ñāṇabhūto dhammabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmi tathāgato. So ceva panetassa kālo ahosi yaɱ bhagavantaɱ yeva etamatthaɱ paṭipuccheyya*ma. Yathā no bhagavā vyākareyya, tathā naɱ dhāreyyāma. Apicāyasmā mahākaccāno satthuceva saɱvaṇṇito. Sambhāvito ca viññūnaɱ sabrahmacārīnaɱ. Pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaɱ avibhattassa vitthārena atthaɱ vibhajituɱ. Vibhajatāyasmā mahākaccāno agaruɱ karitvāti.

Tena āvuso, suṇātha, sādhukaɱ manasi karotha, bhāsissāmīti.

Evamāvusoti kho te bhikkhū āyasmato mahākaccānassa paccassosuɱ. Āyasmā mahākaccāno etadavoca:

Yaɱ kho no āvuso, bhagavā saṅkhittena uddesaɱ uddisitvā vitthārena atthaɱ avibhajitvā uṭṭhāyāsanā vihāraɱ paviṭṭho:

Atītaɱ nānvāgameyya nappaṭikaṅkhe anāgataɱ,
Yadatītaɱ pahīnaɱ taɱ appattañca anāgataɱ.

Paccuppannañca yo dhammaɱ tattha tattha vipassati,
Asaɱhīraɱ asaṅkuppaɱ taɱ vidvā manubrūhaye.

Ajjeva kiccaɱ ātappaɱ ko jaññā maraṇaɱ suve,
Na hi no saṅgaraɱ tena mahāsenena maccunā.

Evaɱ vihāriɱ ātāpiɱ ahorattamatanditaɱ,
Taɱ ve bhaddekarattoti santo ācikkhate munīti.

Imassa kho ahaɱ āvuso, bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaɱ avibhattassa, evaɱ vitthārena atthaɱ ājānāmi.

Kathañcāvuso, atītaɱ anvāgameti: iti me cakkhuɱ1 [page 196] ahosi atītamaddhānaɱ, iti rūpāti tattha chandarāgapaṭibaddhaɱ hoti viññāṇaɱ. Chandarāgapaṭibaddhattā viññāṇassa tadabhinandati. Tadabhinandanto atītaɱ anvāgameti. Iti me sotaɱ ahosi atītamaddānaɱ, iti saddāti tattha chandarāgapaṭibaddhaɱ hoti viññāṇaɱ. Chandarāgapaṭibaddhattā viññāṇassa tadabhinandati. Tadabhinandanto atītaɱ anvāgameti. Iti me ghānaɱ ahosi atītamaddhānaɱ, iti ghāndhāti tattha chandarāgapaṭibaddhaɱ hoti viññāṇaɱ. Chandarāgapaṭibaddhattā viññāṇassa tadabhinandati. Tadabhinandanto atītaɱ anvāgameti. Iti me jivhā ahosi atītamaddhānaɱ, iti rasāti tattha chandarāgapaṭibaddhaɱ hoti viññāṇaɱ. Chandarāgapaṭibaddhattā viññāṇassa tadabhinandati. Tadabhinandanto atītaɱ anvāgameti. Iti me kāyo ahosi atītamaddhānaɱ, iti me phoṭṭhabbāti tattha chandarāgapaṭibaddhaɱ hoti viññāṇaɱ. Chandarāgapaṭibaddhattā viññāṇassa tadabhinandati. Tadabhinandanto atītaɱ anvāgameti. Iti me mano ahosi atītamaddhānaɱ, iti dhammāti tattha chandarāgapaṭibaddhaɱ hoti viññāṇaɱ. Chandarāgapaṭibaddhattā viññāṇassa tadabhinandati. Tadabhinandato atītaɱ anvāgameti. Evaɱ kho āvuso atītaɱ anvāgameti.

-------------------------
1.Cakkhū-sīmu,majasaɱ.

[BJT Page 418]

Kathañcāvuso, atītaɱ nānvāgameti: iti me cakkhuɱ ahosi atitamaddhānaɱ, iti rūpāti na tattha chandarāgapaṭibaddhaɱ hoti viññāṇaɱ. Na chandarāgapaṭibaddhattā viññāṇassa na tadabhinandati. Na tadabhinandanto atītaɱ nānvāgameti. Iti me sotaɱ ahosi
Atītamaddhānaɱ, iti me saddāti na tattha chandarāgapaṭibaddhaɱ hoti viññāṇaɱ. Na chandarāgapaṭibaddhattā viññāṇassa tadabhinandati. Na tadabhinandanto atītaɱ nānvāgameti. Iti me ghānaɱ ahosi atītamaddhānaɱ, iti gandhāti na tattha chandarāgapaṭibaddhaɱ hoti viññāṇaɱ. Na chandarāgapaṭibaddhattā viññāṇassa na tadabhinandati. Na tadabhinandanto atītaɱ nānvāgameti. Iti me jivhā ahosi atītamaddhānaɱ, iti rasāti tattha na chandarāgapaṭibaddhaɱ hoti viññāṇaɱ. Na chandarāgapaṭibaddhattā viññāṇassa na tadabhinandati. Na tadabhinandanto atītaɱ nānvāgameti. Iti me kāyo ahosi atītamaddhānaɱ, iti me phoṭṭhabbāti na tattha chandarāgapaṭibaddhaɱ hoti viññāṇaɱ. Na chandarāgapaṭibaddhattā viññāṇassa na
Tadabhinandati. Na tadabhinandanto atītaɱ nānvāgameti. Iti me mano ahosi atītamaddhānaɱ, iti dhammāti na tattha chandarāgapaṭibaddhaɱ hoti viññāṇaɱ. Na chandarāgapaṭibaddhattā
Viññāṇassa na tadabhinandati. Na tadabhinandato atītaɱ nānvāgameti. Evaɱ kho āvuso atītaɱ nānvāgameti.Iti me saddāti na tattha chandarāgapaṭibaddhaɱ hoti viññāṇaɱ. Na chandarāgapaṭibaddhattā viññāṇassa tadabhinandati. Na tadabhinandanto atītaɱ nānvāgameti. Iti me ghānaɱ ahosi atītamaddhānaɱ, iti gandhāti na tattha chandarāgapaṭibaddhaɱ hoti viññāṇaɱ. Na chandarāgapaṭibaddhattā viññāṇassa na tadabhinandati. Na tadabhinandanto atītaɱ nānvāgameti. Iti me jivhā ahosi atītamaddhānaɱ, iti rasāti tattha na chandarāgapaṭibaddhaɱ hoti viññāṇaɱ. Na chandarāgapaṭibaddhattā viññāṇassa na tadabhinandati. Na tadabhinandanto atītaɱ nānvāgameti. Iti me kāyo ahosi atītamaddhānaɱ, iti me phoṭṭhabbāti na tattha chandarāgapaṭibaddhaɱ hoti viññāṇaɱ. Na chandarāgapaṭibaddhattā viññāṇassa na
Tadabhinandati. Na tadabhinandanto atītaɱ nānvāgameti. Iti me mano ahosi atītamaddhānaɱ, iti dhammāti na tattha chandarāgapaṭibaddhaɱ hoti viññāṇaɱ. Na chandarāgapaṭibaddhattā
Viññāṇassa na tadabhinandati. Na tadabhinandato atītaɱ nānvāgameti. Evaɱ kho āvuso atītaɱ nānvāgameti.

Kathañcāvuso, anāgataɱ paṭikaṅkhati: iti me cakkhuɱ siyā anāgatamaddhānaɱ, iti rūpāti appaṭiladdhassa paṭilābhāya cittaɱ paṇidahati. Cetaso paṇidhānapaccayā tadabhinandati. Tadabhinandanto anāgataɱ paṭikaṅkhati. Iti me sotaɱ siyā anāgatamaddhānaɱ, iti saddāti appaṭiladdhassa paṭilābhāya cittaɱ paṇidahati. Cetaso paṇidhānapaccayā tadabhinandati. Tadabhinandanto anāgataɱ paṭikaṅkhati. Iti me ghānaɱ siyā anāgatamaddhānaɱ. Iti gandhāti appaṭiladdhassa paṭilābhāya cittaɱ paṇidahati. Cetaso paṇidhānapaccayā tadabhinandanti. Tadabhinandanto anāgataɱ paṭikaṅkhati. Iti me jivhā siyā anāgatamaddhānaɱ, iti rasāti appaṭiladdhassa paṭilābhāya cittaɱ paṇidahati. Cetaso paṇidhānapaccayā tadabhinandati. Tadabhinandanto anāgataɱ paṭikaṅkhati. Iti me kāyo siyā anāgatamaddhānaɱ, iti phoṭṭhabbāti appaṭiladdhassa paṭilābhāya cittaɱ paṇidahati. Paṇidhānapaccayā tadabhinandati. Tadabhinandanto anāgataɱ paṭikaṅkhati. Iti me mano siyā anāgatamaddhānaɱ, [page 197] iti dhammāti appaṭiladdhassa paṭilābhāya cittaɱ paṇidahati. Paṇidhānapaccayā tadabhinandati. Tadabhinandanto anāgataɱ paṭikaṅkhati. Evaɱ kho āvuso anāgataɱ paṭikaṅkhati.

Kathañcāvuso, anāgataɱ na paṭikaṅkhati1: iti me cakkhuɱ siyā anāgatamaddhānaɱ, iti rūpāti appaṭiladdhassa paṭilābhāya cittaɱ na paṇidahati2. Cetaso appaṇidhānapaccayā na tadabhinandati. Na tadabhinandanto anāgataɱ na paṭikaṅkhati. Iti me sotaɱ siyā anāgatamaddhānaɱ, itisaddāti appaṭiladdhassa paṭilābhāya cittaɱ na paṇidahati. Cetaso appaṇidhānapaccayā na tadabhinandati. Na tadabhinandanto anāgataɱ na paṭikaṅkhati. Iti me ghānaɱ siyā anāgatamaddhānaɱ. Iti gandhāti appaṭiladdhassa paṭilābhāya cittaɱ na paṇidahati. Cetaso appaṇidhānapaccayā na tadabhinandanti. Na tadabhinandanto anāgataɱ na paṭikaṅkhati. Iti me jivhā siyā anāgatamaddhānaɱ, iti rasāti appaṭiladdhassa paṭilābhāya cittaɱ na paṇidahati. Cetaso appapaṇidhānapaccayā na tadabhinandati. Na tadabhinandanto anāgataɱ na paṭikaṅkhati. Iti me kāyo siyā anāgatamaddhānaɱ, iti phoṭṭhabbāti appaṭiladdhassa paṭilābhāya cittaɱ na paṇidahati. Appaṇidhānapaccayā na tadabhinandati. Na tadabhinandanto anāgataɱ na paṭikaṅkhati. Iti me mano siyā anāgatamaddhānaɱ, iti dhammāti appaṭiladdhassa paṭilābhāya cittaɱ na paṇidahati. Appaṇidhānapaccayā na tadabhinandati. Na tadabhinandanto anāgataɱ na paṭikaṅkhati. Evaɱ kho āvuso anāgataɱ na paṭikaṅkhati.

--------------------------
1.Nappaṭikaṅkhati-majasaɱ. 2.Nappaṇidahati-majasaɱ.

[BJT Page 420]

Kathañcāvuso paccuppannesu dhammesu saɱhīrati: yañcāvuso cakkhuɱ ye ca rūpā, ubhayametaɱ paccuppannānaɱ, tasmiɱ ce paccuppanne chandarāgapaṭibaddhaɱ hoti viññāṇaɱ. Chandarāgapaṭibaddhattā viññāṇassa tadabhinandati. Tadabhinandanto paccuppannesu dhammesu saɱhīrati. Yañcāvuso sotaɱ ye ca saddā, ubhayametaɱ paccuppannānaɱ. Tasmiɱ ce paccuppanne chandarāgapaṭibaddhaɱ hoti viññāṇaɱ. Chandarāgapaṭibaddhattā viññāṇassa tadabhinandanti. Tadabhinandanto paccuppannesu dhammesu saɱhīrati. Yañcāvuso ghānaɱ ye ca gandhā, ubhayametaɱ paccuppannānaɱ, tasmiɱ ce paccuppanne chandarāgapaṭibaddhaɱ hoti viññāṇaɱ. Chandarāgapaṭibaddhattā viññāṇassa tadabhinandati. Tadabhinandanto paccuppannesu dhammesu saɱhīrati. Yā cāvuso, jivhā ye ca rasā, ubhayametaɱ paccuppannaɱ,tasmiɱ ce paccuppanne chandarāgapaṭibaddhaɱ hoti viññāṇaɱ. Chandarāgapaṭibaddhattā viññāṇassa tadabhinandati. Tadabhinandanto paccuppannesu dhammesu saɱhīrati. Yo cāvuso, kāyo ye ca phoṭṭhabbo, ubhayametaɱ paccuppannaɱ, tasmiɱ ce paccuppanne chandarāgapaṭibaddhaɱ hoti viññāṇaɱ. Chandarāgapaṭibaddhattā viññāṇassa tadabhinandati. Tadabhinandanto paccuppannesu dhammesu saɱhīrati. Yo cāvuso, mano ye ca dhammā, ubhayametaɱ paccuppannaɱ, tasmiɱ ce paccuppanne chandarāgapaṭibaddhaɱ hoti viññāṇaɱ. Chandarāgapaṭibaddhattā viññāṇassa tadabhinandati. Tadabhinandanto paccuppannesu dhammesu saɱhīrati evaɱ kho āvuso, paccuppannesu dhammesu saɱhīrati.

Kathañcāvuso paccuppannesu dhammesu na saɱhīrati: yañcāvuso, cakkhuɱ, ye ca rūpā, ubhayametaɱ paccuppannaɱ, tasmiɱ ce paccuppanne na chandarāgapaṭibaddhaɱ hoti viññāṇaɱ. Na chandarāgapaṭibaddhattā viññāṇassa na tadabhinandati. Na tadabhinandanto paccuppannesu dhammesu na saɱhīrati. Yañcāvuso, sotaɱ ye ca saddā, ubhayametaɱ paccuppannaɱ, tasmiɱ [page 198] ce paccuppanne na chandarāgapaṭibaddhaɱ hoti viññāṇaɱ. Na chandarāgapaṭibaddhattā viññāṇassa na tadabhinandanti. Na tadabhinandanto paccuppannesu dhammesu na saɱhīrati.Yañcāvuso ghānaɱ, ye ca gandhā, ubhayametaɱ paccuppannaɱ, tasmiɱ ce paccuppanne na chandarāgapaṭibaddhaɱ hoti viññāṇaɱ. Na chandarāgapaṭibaddhattā viññāṇassa na tadabhinandati. Na tadabhinandanto paccuppannesu dhammesu na saɱhīrati. Yā cāvuso, jivhā ye ca rasā, ubhayametaɱ paccuppannaɱ, tasmiɱ ce paccuppanne na chandarāgapaṭibaddhaɱ hoti viññāṇaɱ. Na chandarāgapaṭibaddhattā viññāṇassa na tadabhinandati. Na tadabhinandanto paccuppannesu dhammesu na saɱhīrati. Yo cāvuso, kāyo ye ca phoṭṭhabbo, ubhayametaɱ paccuppannaɱ, tasmiɱ ce paccuppanne na chandarāgapaṭibaddhaɱ hoti viññāṇaɱ. Na chandarāgapaṭibaddhattā viññāṇassa na tadabhinandati. Na tadabhinandanto paccuppannesu dhammesu na saɱhīrati. Yo cāvuso, mano ye ca dhammā, ubhayametaɱ paccuppannaɱ, tasmiɱ ce paccuppanne na
Chandarāgapaṭibaddhaɱ hoti viññāṇaɱ. Na chandarāgapaṭibaddhattā viññāṇassa na tadabhinandati. Na tadabhinandanto paccuppannesu dhammesu na saɱhīrati evaɱ kho āvuso, paccuppannesu dhammesu na saɱhīrati.

Yaɱ kho no āvuso, bhagavā saṅkhittena uddesaɱ uddisitvā vitthārena atthaɱ avibhajitvā uṭṭhāyāsanā vihāraɱ paviṭṭho.

Atītaɱ nānvāgameyya nappaṭikaṅkhe anāgataɱ,
Yadatītaɱ pahīnaɱ taɱ appattañca anāgataɱ.

Paccuppannañca yo dhammaɱ tattha tattha vipassati,
Asaɱhīraɱ asaṅkuppaɱ taɱ vidvā manubrūhaye.

Ajjeva kiccaɱ ātappaɱ ko jaññā maraṇaɱ suve,
Na hi no saṅgaraɱ tena mahāsenena maccunā.

Evaɱ vihāriɱ ātāpiɱ ahorattamatanditaɱ,
Taɱ ve bhaddekarattoti satto ācikkhate munīti.

Imassa kho ahaɱ āvuso, bhagavato saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaɱ avibhattassa evaɱ vitthārena atthaɱ ājānāmi. Ākaṅkhamānā ca pana tumhe, āyasmanto, bhagavantaɱ yeva upasaṅkamitvā etamatthaɱ paṭipuccheyyātha. Yathā vo bhagavā vyākaroti. Tathā naɱ dhāreyyātāti.

Atha kho te bhikkhū āyasmato mahākaccānassa bhāsitaɱ abhinanditvā anumoditvā uṭṭhāyāsanā yena bhagavā tenupasaṅkamiɱsu upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu, ekamantaɱ nisinnā kho te bhikkhū bhagavantaɱ etadavocuɱ: yaɱ kho no bhante, bhagavā saṅkhittena uddesaɱ uddisitvā vitthārena atthaɱ avibhajitvā uṭṭhāyāsanā vihāraɱ paviṭṭho.

Atītaɱ nānvāgameyya nappaṭikaṅkhe anāgataɱ.
Yadatītaɱ pahīnaɱ taɱ appattañca anāgataɱ.

Paccuppannañca yo dhammaɱ tattha tattha vipassati,
Asaɱhīraɱ asaṅkuppaɱ taɱ vidvā manubrūhaye.

Ajjeva kiccaɱ ātappaɱ ko jaññā maraṇaɱ suve,
Na hi no saṅgaraɱ tena mahāsenena maccunā.

Evaɱ vihāriɱ ātāpiɱ ahorattamatanditaɱ,
Taɱ ve bhaddekarattoti santo ācikkhate munīti.

[BJT Page 422]

Tesaɱ no bhante, amhākaɱ acirapakkantassa bhagavato etadahosi: 'idaɱ kho no āvuso, bhagavā saṅkhittena uddesaɱ uddisitvā vitthārena atthaɱ avibhajitvā uṭṭhāyāsanā vihāraɱ paviṭṭho:

Atītaɱ nānvāgameyya nappaṭikaṅkhe anāgataɱ.
Yadatītaɱ pahīnaɱ taɱ appattañca anāgataɱ.

Paccuppannañca yo dhammaɱ tattha tattha vipassati,
Asaɱhīraɱ asaṅkuppaɱ taɱ vidvā manubrūhaye.

Ajjeva kiccaɱ ātappaɱ ko jaññā maraṇaɱ suve,
Na hi no saṅgaraɱ tena mahāsenena maccunā.

Evaɱ vihāriɱ ātāpiɱ ahorattamatanditaɱ,
Taɱ ve bhaddekarattoti santo ācikkhate munīti.
[page 199]
Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaɱ avibhattassa vitthārena atthaɱ vibhajeyyāti. Tesaɱ no bhante amhākaɱ etadahosi: 'ayaɱ kho āyasmā mahākaccāno satthu ceva saɱvaṇṇito, sambhāvito ca viññūnaɱ sabrahmacārinaɱ. Pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaɱ avibhattassa vitthārena atthaɱ vibhajituɱ. Yannūna mayaɱ yenāyasmā mahākaccāno tenupasaṅkameyyāma. Upasaṅkamitvā āyasmantaɱ mahākaccānaɱ etamatthaɱ paṭipuccheyyāmā'ti. Atha kho mayaɱ bhante, yenāyasmā mahākaccāno tenupasaṅkamimha. Upasaṅkamitvā āyasmantaɱ mahākaccānaɱ etamatthaɱ paṭipucchimha. Tesaɱ no bhante, āyasmatā mahākaccānena imehi ākārehi imehi padehi imehi vyañjanehi attho vibhattoti.

Paṇḍito bhikkhave mahākaccāno. Mahāpañño bhikkhave mahākaccāno maɱ cepi tumhe bhikkhave, etamatthaɱ paṭipuccheyyātha, ahampi taɱ evamevaɱ vyākareyyaɱ, yathā taɱ mahākaccānena vyākataɱ. Eso ceva tassa attho evañca naɱ dhārethāti.

Idamavoca bhagavā, attamanā te bhikkhū bhagavato bhāsitaɱ abhinandunti.

Mahākaccānabhaddekaratta suttaɱ tatiyaɱ.

[BJT Page 424]

3.4.4

Lomasakaṅgiya bhaddekaratta suttaɱ

Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā lomasakaṅgiyo sakkesu viharati kapilavatthusmiɱ nigrodhārāme. Atha kho candano devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaɱ nigrodhārāmaɱ obhāsetvā yenāyasmā lomasakaṅgiyo tenupasaṅkami. Upasaṅkamitvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhito kho candano devaputto āyasmantaɱ lomasakaṅgiyaɱ etadavoca:

Dhāresi tvaɱ bhikkhu, bhaddekarattassa uddesañca vibhaṅgañcāti.
[page 200]
Na kho ahaɱ āvuso, dhāremi bhaddekarattassa uddesañca vibhaṅgañca.

Tvaɱ panāvuso, dhāresi bhaddekarattassa uddesañca vibhaṅgañcāti.

Ahampi kho bhikkhu, na dhāremi bhaddekarattassa uddesañca vibhaṅgañca.

Dhāresi pana tvaɱ bhikkhu, bhaddekarattiyo gāthāti

Na kho ahaɱ āvuso, dhāremi bhaddekarattiyo gāthā.

Tvaɱ panāvuso, dhāresi bhaddekarattiyo gāthāti.

Dhāremi khohaɱ bhikkhu, bhaddekarattiyo gāthāti.

Yathā kathaɱ pana tvaɱ āvuso, dhāresi bhaddekarattiyo gāthāti.

Ekamidāhaɱ bhikkhu samayaɱ bhagavā devesu tāvatiɱsesu viharati pāricchattakamūle paṇḍukambalasilāyaɱ. Tatra bhagavā devānaɱ tāvatiɱsānaɱ bhaddekarattassa uddesañca vibhaṅgañca ābhāsi:

Atītaɱ nānvāgameyya nappaṭikaṅkhe anāgataɱ.
Yadatītaɱ pahīnaɱ taɱ appattañca anāgataɱ.

Paccuppannañca yo dhammaɱ tattha tattha vipassati,
Asaɱhīraɱ asaṅkuppaɱ taɱ vidvā manubrūhaye.

Ajjeva kiccaɱ ātappaɱ ko jaññā maraṇaɱ suve,
Na hi no saṅgaraɱ tena mahāsenena maccunā.

Evaɱ vihāriɱ ātāpiɱ ahorattamatanditaɱ,
Taɱ ve bhaddekarattoti santo ācikkhate munīti.

[BJT Page 426]

Evaɱ kho ahaɱ bhikkhu, dhāremi bhaddekarattiyo gāthā. Uggaṇhāhi tvaɱ bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca. Pariyāpuṇāhi tvaɱ bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca. Dhārehi tvaɱ bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca. Atthasaɱhito bhikkhu, bhaddekarattassa uddeso ca vibhaṅgo ca ādibrahmacariyakoti. Idamavoca candano devaputto. Idaɱ vatvā tatthevantaradhāyi.

Atha kho āyasmā lomasakaṅgiyo tassā rattiyā accayena senāsanaɱ saɱsāmetvā pattacivaraɱ ādāya yena sāvatthi [page 201] tena cārikaɱ pakkāmi. Anupubbena cārikaɱ caramāno yena sāvatthi jetavanaɱ anāthapiṇḍikassa ārāmo, yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā lomasakaṅgiyo bhagavantaɱ etadavoca:

'Ekamidāhaɱ bhante, samayaɱ sakkesu viharāmi kapilavatthusmiɱ nigrodhārāme. Atha kho bhante, aññataro devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaɱ nigrodhārāmaɱ obhāsetvā yenāhaɱ tenupasaṅkami. Upasaṅkamitvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhito kho bhante, so devaputto maɱ etadavoca: 'dhāresi tvaɱ bhikkhu, bhaddekarattassa uddesañca vibhaṅgañcā'ti. Evaɱ vutte ahaɱ bhante taɱ devaputtaɱ etadavocaɱ: 'na kho ahaɱ āvuso, dhāremi bhaddekarattassa uddesañca vibhaṅgañca. Tvaɱ panāvuso dhāresi bhaddekarattassa uddesañca vibhaṅgañcā'ti ahampi kho bhikkhu, na dhāremi bhaddekarattassa uddesañca vibhaṅgañca. Dhāresi pana tvaɱ bhikkhu, bhaddekarattiyo gāthā'ti. Na kho ahaɱ āvuso, dhāremi bhaddekarattiyo gāthāti. Tvaɱ panāvuso dhāresi bhaddekarattiyo gāthāti. Dhāremi kho ahaɱ bhikkhu, bhaddekarattiyo gāthāti. Yathā kathaɱ pana tvaɱ āvuso, dhāresi bhaddekarattiyo gāthāti.

Ekamidāhaɱ bhikkhu, samayaɱ bhagavā devesu tāvatiɱsesu viharati pāricchattakamūle paṇḍukambalasilāyaɱ. Tatra bhagavā devānaɱ tāvatiɱsānaɱ bhaddekarattassa uddesañca vibhaṅgañca abhāsi:

Atītaɱ nānvāgameyya nappaṭikaṅkhe anāgataɱ.
Yadatītaɱ pahīnaɱ taɱ appattañca anāgataɱ.

Paccuppannañca yo dhammaɱ tattha tattha vipassati,
Asaɱhīraɱ asaṅkuppaɱ taɱ vidvā manubrūhaye.

Ajjeva kiccaɱ ātappaɱ ko jaññā maraṇaɱ suve,
Na hi no saṅgaraɱ tena mahāsenena maccunā.

Evaɱ vihāriɱ ātāpiɱ ahorattamatanditaɱ,
Taɱ ve bhaddekarattoti santo ācikkhate munīti.

'Evaɱ kho ahaɱ bhikkhu, dhāremi bhaddekarattiyo gāthā. Uggaṇhāhi tvaɱ bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca, pariyāpuṇāhi tvaɱ bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca. Dhārehi tvaɱ bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca. Atthasaɱhito bhikkhu, bhaddekarattassa uddeso ca vibhaṅgo ca ādibrahmacariyakoti. Idamavoca so bhante, devaputto, idaɱ vatvā tatthevantaradhāyi. Sādhu me bhante, bhagavā bhaddekarattassa uddesañca vibhaṅgañca desetu'ti.

Jānāsi pana tvaɱ bhikkhu, taɱ devaputta'nti.

Na kho ahaɱ bhante, jānāmi taɱ devaputtanti.

[BJT Page 428]

Candano nāma so bhikkhu, devaputto. Candano bhikkhu, devaputto aṭṭhikatvā manasikatvā sabbacetaso1 samannāharitvā ohitasoto dhammaɱ suṇāti. Tena hi bhikkhu, suṇāhi. Sādhukaɱ manasikarohi. Bhāsissāmīti. Evaɱ bhanteti kho āyasmā lomasakaṅgiyo bhagavato paccassosi. Bhagavā etadavoca:

Atītaɱ nānvāgameyya nappaṭikaṅkhe anāgataɱ.
Yadatītaɱ pahīnaɱ taɱ appattañca anāgataɱ.

Paccuppannañca yo dhammaɱ tattha tattha vipassati,
Asaɱhīraɱ asaṅkuppaɱ taɱ vidvā manubrūhaye.

Ajjeva kiccaɱ ātappaɱ ko jaññā maraṇaɱ suve,
Na hi no saṅgaraɱ tena mahāsenena maccunā.

Evaɱ vihāriɱ ātāpiɱ ahorattamatanditaɱ,
Taɱ ve bhaddekarattoti santo ācikkhate munīti.

Kathañca bhikkhu, atītaɱ anvāgameti: evaɱrūpo ahosiɱ atītamaddhānanti tattha nandiɱ samanvāneti. Evaɱvedano ahosiɱ atītamaddhānanti tattha nandiɱ samanvāneti. Evaɱ sañño ahosiɱ atītamaddhānanti tattha nandiɱ samanvāneti. Evaɱ saṅkhāro ahosiɱ atītamaddhānanti tattha nandiɱ samanvāneti. Evaɱviññāṇo ahosiɱ atītamaddhānanti tattha nandiɱ samanvāneti. Evaɱ kho bhikkhu atītaɱ anvāgameti.
[page 202]
Kathañca bhikkhu, atītaɱ nānvāgameti: evaɱrūpo ahosiɱ atītamaddhānanti tattha nandiɱ na samanvāneti. Evaɱvedano ahosiɱ atītamaddhānanti tattha nandiɱ na samanvāneti. Evaɱ sañño ahosiɱ atītamaddhānanti tattha nandiɱ na samanvāneti. Evaɱ saṅkhāro ahosiɱ atītamaddhānanti tattha nandiɱ na samanvāneti. Evaɱviññāṇo ahosiɱ atītamaddhānanti tattha nandiɱ na samanvāneti. Evaɱ kho bhikkhu atītaɱ nānvāgameti.

Kathañca bhikkhu, anāgataɱ paṭikaṅkhati: evaɱrūpo siyaɱ anāgatamaddhānanti tattha nandiɱ samanvāneti. Evaɱvedano siyaɱ anāgatamaddhānanti tattha nandiɱ samanvāneti. Evaɱsañño siyaɱ anāgatamaddhānanti tattha nandiɱ samanvāneti. Evaɱsaṅkhāro siyaɱ anāgatamaddhānanti tattha nandiɱ samanvāneti. Evaɱviññāṇo siyaɱ anāgatamaddhānanti tattha nandiɱ samanvāneti. Evaɱ kho bhikkhu, anāgataɱ paṭikaṅkhati.

Kathañca bhikkhu, anāgataɱ na paṭikaṅkhati: evaɱrūpo siyaɱ anāgatamaddhānanti tattha nandiɱ na samanvāneti. Evaɱvedano siyaɱ anāgatamaddhānanti tattha nandiɱ na samanvāneti.
Evaɱsañño siyaɱ anāgatamaddhānanti tattha nandiɱ na samanvāneti. Evaɱsaṅkhāro siyaɱ anāgatamaddhānanti tattha nandiɱ na samanvāneti. Evaɱviññāṇo siyaɱ anāgatamaddhānanti tattha nandiɱ na samanvāneti. Evaɱ kho bhikkhu, anāgataɱ na paṭikaṅkhati.

Kathañca bhikkhu, paccuppannesu dhammesu saɱhīrati: idha bhikkhu, assutavā puthujjano ariyānaɱ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaɱ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaɱ attato samanupassati, rūpavantaɱ vā attānaɱ, attani vā rūpaɱ, rūpasmiɱ vā attānaɱ. Vedanaɱ attato samanupassati, vedanāvantaɱ vā attānaɱ, attani vā vedanaɱ, vedanāya
Vā attānaɱ. Saññaɱ attato samanupassati, saññāvantaɱ vā attānaɱ. Attani vā saññaɱ, saññāya vā attānaɱ. Saṅkhāre attato samanupassati, saṅkhāravantaɱ vā
Attānaɱ, attani vā saṅkhāre, saṅkhāresu vā attānaɱ. Viññāṇaɱ attato
Samanupassati, viññāṇavantaɱ vā attānaɱ, attani vā viññāṇaɱ, viññāṇasmiɱ vā attānaɱ. Evaɱ kho bhikkhu, paccuppannesu dhammesu saɱhīrati.

------------------------
1.Sabbaɱ cetaso-sīmu.

[BJT Page 430]

Kathañca bhikkhu, paccuppannesu dhammesu na saɱhīrati: idha bhikkhu, sutavā ariyasāvako. Ariyānaɱ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaɱ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto. Na rūpaɱ attato samanupassati, na rūpavantaɱ vā attānaɱ, na attani vā rūpaɱ, na rūpasmiɱ vā attānaɱ. Na vedanaɱ attato samanupassati, na vedanāvantaɱ vā attānaɱ, na attani vā vedanaɱ, na vedanāya vā attānaɱ. Na saññaɱ attato samanupassati, na saññāvantaɱ vā attānaɱ. Na attani vā saññaɱ, na saññāya vā attānaɱ. Na saṅkhāre attato samanupassati, na saṅkhāravantaɱ vā attānaɱ, na attani vā saṅkhāre, na saṅkhāresu vā attānaɱ. Na viññāṇaɱ attato samanupassati, na viññāṇavantaɱ vā attānaɱ, na attani vā viññāṇaɱ, na viññāṇasmiɱ vā attānaɱ. Evaɱ kho bhikkhu, paccuppannesu dhammesu na saɱhīrati.

Atītaɱ nānvāgameyya nappaṭikaṅkhe anāgataɱ.
Yadatītaɱ pahīnaɱ taɱ appattañca anāgataɱ.

Paccuppannañca yo dhammaɱ tattha tattha vipassati,
Asaɱhīraɱ asaṅkuppaɱ taɱ vidvā manubrūhaye.

Ajjeva kiccaɱ ātappaɱ ko jaññā maraṇaɱ suve,
Na hi no saṅgaraɱ tena mahāsenena maccunā.

Evaɱ vihāriɱ ātāpiɱ ahorattamatanditaɱ,
Taɱ ve bhaddekarattoti santo ācikkhate munīti.

Idamavoca bhagavā. Attamano āyasmā lomasakaṅgiyo bhagavato bhāsitaɱ abhinandīti.
Lomasakaṅgiya bhaddekaratta suttaɱ catutthaɱ.

[BJT Page 432]

3.4.5

Cūḷakammavibhaṅga suttaɱ

Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme, atha kho subho māṇavo todeyyaputto yena bhagavā,tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiɱ sammodi, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi ekamantaɱ nisinno kho subho māṇavo todeyyaputto bhagavantaɱ etadavoca:

Ko nu kho bho gotama, hetu ko paccayo, yena manussānaɱ yeva sataɱ manussabhūtānaɱ dissanti hīnappaṇītatā. Dissanti hi bho gotama, manussā appāyukā, dissanti dīghāyukā. Dissanti bavhābādhā, dissanti appābādhā. Dissanti dubbaṇṇā, dissanti vaṇṇavanto. Dissanti appesakkhā, dissanti mahesakkhā. Dissanti appabhogā, dissanti mahābhogā, dissanti nīcakulīnā, dissanti uccākulinā. Dissanti duppaññā, dissanti [page 203] paññavanto. Ko nu kho gotama hetu ko paccayo, yena manussānaɱ yeva sataɱ manussabhūtānaɱ dissanti hinappaṇītatāni.

Kammasakkā māṇava, sattā kammadāyādā kammayoni kammabandhu kammapaṭisaraṇā. Kammaɱ satte vibhajati yadidaɱ hīnappaṇītatāyāti.

Na kho ahaɱ imassa bhoto gotamassa saṅkhittena bhāsitassa vitthārena atthaɱ avibhattassa vitthārena atthaɱ ājānāmi, sādhu me bhavaɱ gotamo tathā dhammaɱ desetu, yathāhaɱ imassa bhoto gotamassa saṅkhittena bhāsitassa vitthārena atthaɱ avibhattassa vitthārena atthaɱ ājāneyyanti.

Tena hi māṇava, suṇāhi sādhukaɱ manasikarohi, bhāsissāmīti.

Evaɱ hoti kho subho māṇavo todeyyaputto bhagavato paccassosi bhagavā etadavoca:

Idha māṇava, ekacco itthi vā puriso vā pāṇātipātī hoti luddo lohitapāṇi hatapahate niviṭṭho adayāpanno sabbapāṇabhutesu1 so tena kammena evaɱ samantena evaɱ samādinnena kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati. No ce kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati, sace manussattaɱ āgacchati, yattha yattha paccājāyati, appāyuko hoti. Appāyukasaɱvattanikā esā mānava paṭipadā, yadidaɱ pāṇātipātī hoti luddo lohitapāṇī hatapahate niviṭṭho adayāpanno sabbapāṇabhutesu.

--------------------------
1.Pāṇabhutesu-majasaɱ,[PTS.]

[BJT Page 434]

Idha pana māṇava, ekacco itthi vā puriso vā pāṇātipātaɱ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. So tena kammena evaɱ samattena evaɱ samādinnena kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjati. No ce kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjati, sace manussattaɱ āgacchati, yattha paccājāyati, dīghāyuko hoti. Dīghāyukasaɱvattanikā esā māṇava paṭipadā yadidaɱ pāṇātipātaɱ pahāya pāṇātipātā paṭivirato [page 204] hoti nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati.

Idha māṇava, ekacco itthī vā puriso vā sattānaɱ viheṭhakajātiko hoti pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā. So tena kammena evaɱ samattena evaɱ samādinnena kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati. No ce kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati, sace manussattaɱ āgacchati, yattha yattha paccājāyati, bavhābādho hoti. Bavhābādhasaɱvattanikā esā māṇava, paṭipadā yadidaɱ sattānaɱ viheṭhakajātiko hoti pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā.

Idha pana māṇava, ekacco itthī vā puriso vā sattānaɱ aviheṭhakajātiko hoti pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā. So tena kammena evaɱ samattena evaɱ samādinnena kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjati. No ce kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjati, sace manussattaɱ āgacchati, yattha yattha paccājāyati, appābādho hoti. Appābādhasaɱvattanikā esā māṇava, paṭipadā yadidaɱ sattānaɱ aviheṭhakajātiko hoti pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā.

Idha pana māṇava, ekacco itthi vā puriso vā kodhano hoti upāyāsabahulo, appampi vutto samāno abhisajjati kuppati vyāpajjati patitthīyati kopañca dosañca appaccayañca pātukaroti. So tena kammena evaɱ samattena evaɱ samādinnena kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati. No ce kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati, sace manussattaɱ āgacchati, yattha yattha paccājāyati dubbaṇṇo hoti. Dubbaṇṇasaɱvattanikā esā māṇava, paṭipadā yadidaɱ kodhano hoti upāyāsabahulo, appampi vutto samāno abhisajjati kuppati vyāpajjati patitthīyati kopañca dosañca appaccayañca pātukareti.

[BJT Page 436]

Idha pana māṇava, ekacco itthī vā puriso vā akkodhano hoti anupāyāsabahulo, bahumpi vutto samāno nābhisajjati, na kuppati na vyāpajjati na patitthīyati na kopañca dosañca appaccayañca pātukaroti. So tena kammena evaɱ samattena evaɱ samādinnena kāyassa
Bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjati. No ce kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjati, sace manussattaɱ āgacchati, yattha yattha paccājāyati pāsādiko hoti. Pāsādikasaɱvattanikā esā māṇava, paṭipadā yadidaɱ akkodhano hoti anupāyāsabahulo, bahumpi vutto samāno nābhisajjati na vyāpajjati na patitthīyati na kopañca dosañca appaccayañca pātukareti.

Idha pana māṇava, ekacco itthī vā puriso vā issāmanako hoti, paralābhasakkāragarukāramānanavandanapūjanāsu issati, upadussati issaɱ bandhati. So tena kammena evaɱ samattena evaɱ samādinnena kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati. No ce kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati, sace manussattaɱ āgacchati, yattha yattha paccājāyati appesakkho hoti. Appesakkhasaɱvattanikā esā māṇava, paṭipadā yadidaɱ issāmanako hoti, paralābhasakkāragarukāramānanavandanapūjanāsu issati upadussati issaɱ bandhati.
[page 205]
Idha pana māṇava, ekacco itthī vā puriso vā anissāmanako hoti,
Paralābhasakkāragarukāramānanavandanapūjanāsu na issati, na upadussati issaɱ bandhati. So tena kammena evaɱ samattena evaɱ samādinnena kāyassa bhedā parammaraṇā sugatiɱ lokaɱ upapajjati. No ce kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjati, sace manussattaɱ āgacchati, yattha yattha paccājāyati mahesakkho hoti. Mahesakkhasaɱvattanikā esā māṇava, paṭipadā yadidaɱ anissāmanako hoti,
Paralābhasakkāragarukāramānanavandanapūjanāsu na issati na upadussati na issaɱ bandhati.

Idha pana māṇava, ekacco itthī vā puriso vā na dātā hoti samaṇassa vā brāhmaṇassa vā annaɱ pānaɱ vatthaɱ yānaɱ mālāgandhavilepanaɱ seyyāvasathapadīpeyyaɱ. So tena kammena evaɱ samattena evaɱ samādinnena kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati. No ce kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati, sace manussataɱ āgacchati, yattha yattha paccājāyati appabhogo hoti. Appabhogasaɱvattanikā esā māṇava, paṭipadā yadidaɱ na dātā hoti samaṇassa vā brāhmaṇassa vā annaɱ pānaɱ vatthaɱ yānaɱ mālāgandhavilepanaɱ seyyāvasathapadīpeyyaɱ.

[BJT Page 438]

Idha pana māṇava, ekacco itthī vā puriso vā dātā hoti samaṇassa vā brāhmaṇassa vā annaɱ pānaɱ vatthaɱ yānaɱ mālāgandhavilepanaɱ seyyāvasathapadīpeyyaɱ. So tena kammena evaɱ samattena evaɱ samādinnena kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjati. No ce kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjati, sace manussattaɱ āgacchati, yattha yattha paccājāyati, mahābhogo hoti. Mahābhogasaɱvattanikā esā māṇava, paṭipadā yadidaɱ dātā hoti samaṇassa vā brāhmaṇassa vā annaɱ pānaɱ vatthaɱ yānaɱ mālāgandhavilepanaɱ seyyāvasathapadīpeyyaɱ.

Idha pana māṇava, ekacco itthī vā puriso vā thaddho hoti atimānī. Abhivādetabbaɱ na abhivādeti. Paccuṭṭhātabbaɱ na paccuṭṭheti, āsanārahassa āsanaɱ na deti, maggārahassa maggaɱ na deti, sakkātabbaɱ na sakkaroti, garukātabbaɱ na garukaroti. Mānetabbaɱ na māneti, pūjetabbaɱ na pūjeti. So tena kammena evaɱ samattena evaɱ samādinnena kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati. No ce kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati, sace manussattaɱ āgacchati, yattha yattha paccājāyati, nīcakulīno hoti. Nīcakulīnasaɱvattanikā esā māṇava, paṭipadā yadidaɱ thaddho hoti atimānī, abhivādetabbaɱ na abhivādeti, paccuṭṭhātabbaɱ na paccuṭṭheti, āsanārahassa na āsanaɱ deti, maggārahassa na maggaɱ deti, sakkātabbaɱ na sakkaroti, garukātabbaɱ na garukaroti, mānetabbaɱ na māneti, pūjetabbaɱ na pūjeti.

Idha pana māṇava, ekacco itthī vā puriso vā atthaddho hoti anatimānī. Abhivādetabbaɱ abhivādeti, paccuṭṭhātabbaɱ paccuṭṭheti, āsanārahassa āsanaɱ deti, maggārahassa maggaɱ deti, sakkātabbaɱ sakkaroti, garukātabbaɱ garukāti.
Mānetabbaɱ māneti, pūjetabbaɱ pūjeti. So tena kammena evaɱ samattena evaɱ samādinnena kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjati. No ce kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjati, sace manussattaɱ āgacchati, yattha yattha paccājāyati, uccākulīno hoti. Uccākulīnasaɱvattanikā esā māṇava, paṭipadā yadidaɱ atthaddho hoti anatimānī, abhivādetabbaɱ abhivādeti, paccuṭṭhātabbaɱ paccuṭṭheti, āsanārahassa āsanaɱ deti, maggārahassa maggaɱ deti, sakkātabbaɱ sakkaroti, garukātabbaɱ garukaroti, mānetabbaɱ māneti, pūjetabbaɱ pūjeti.

[BJT Page 440]

Idha pana māṇava, ekacco itthī vā puriso vā samaṇaɱ vā brāhmaṇaɱ vā upasaṅkamitvā na paripucchitā hoti: kiɱ bhante kusalaɱ, kiɱ akusalaɱ, kiɱ sāvajjaɱ, kiɱ anavajjaɱ, kiɱ sevitabbaɱ, kiɱ na sevitabbaɱ, kiɱ me karīyamānaɱ dīgharattaɱ ahitāya dukkhāya hoti, kiɱ vā pana me karīyamānaɱ dīgharattaɱ hitāya sukhāya hotīti. So tena kammena evaɱ samattena evaɱ samādinnena kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ nirayaɱ upapajjati. No ce kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ nirayaɱ upapajjati, sace manussattaɱ āgacchati, yattha yattha paccājāyati, duppañño hoti. Duppaññasaɱvattatikā esā māṇava, paṭipadā yadidaɱ samaṇaɱ vā brāhmaṇaɱ vā upasaṅkamitvā na paripucchitā hoti: kiɱ bhante, kusalaɱ, kiɱ akusalaɱ, kiɱ sāvajjaɱ, kiɱ anavajjaɱ, kiɱ sevitabbaɱ, kiɱ na sevitabbaɱ, kiɱ me karīyamānaɱ dīgharattaɱ ahitāya dukkhāya hoti, kiɱ vā pana me karīyamānaɱ dīgharattaɱ hitāya sukhāya hotīti.
[page 206]
Idha pana māṇava, ekacco itthī vā puriso vā samaṇaɱ vā brāhmaṇaɱ vā upasaṅkamitvā paripucchitā hoti: kiɱ bhante, kusalaɱ kiɱ akusalaɱ kiɱ sāvajjaɱ kiɱ anavajjaɱ, kiɱ sevitabbaɱ kiɱ na sevitabbaɱ kiɱ me karīyamānaɱ dīgharattaɱ ahitāya dukkhāya hoti, kiɱ vā pana me karīyamānaɱ dīgharattaɱ hitāya sukhāya hotīti. So tena kammena evaɱ samattena evaɱ samādinnena kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjati. No ce kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjati, sace manussattaɱ āgacchati, yattha yattha paccājāyati, mahāpañño hoti. Mahāpaññasaɱvattatikā esā māṇava, paṭipadā yadidaɱ samaṇaɱ vā brāhmaṇaɱ vā upasaṅkamitvā paripucchitā hoti: kiɱ bhante kusalaɱ, kiɱ akusalaɱ, kiɱ sāvajjaɱ, kiɱ anavajjaɱ, kiɱ sevitabbaɱ, kiɱ na sevitabbaɱ, kiɱ me karīyamānaɱ dīgharattaɱ ahitāya dukkhāya hoti, kiɱ vā pana me karīyamānaɱ dīgharattaɱ hitāya sukhāya hotīti.

Iti kho māṇava, appāyukasaɱvattanikā paṭipadā appāyukattaɱ upaneti. Dīghāyukasaɱvattanikā paṭipadā dīghāyukattaɱ upaneti. Bavhābādhasaɱvattanikā paṭipadā bavhābādhattaɱ upaneti. Appābādhasaɱvattanikā paṭipadā appābādhattaɱ upaneti. Dubbaṇṇasaɱvattanikā paṭipadā dubbaṇṇattaɱ upaneti. Pāsādikasaɱvattanikā paṭipadā pāsādikattaɱ upaneti. Appesakkhasaɱvattanikā paṭipadā appesakkhattaɱ upaneti. Mahesakkhasaɱvattanikā paṭipadā mahesakkhattaɱ upaneti. Appabhogasaɱvattanikā paṭipadā appabhogattaɱ upaneti. Mahābhogasaɱvattanikā paṭipadā mahābhogattaɱ upaneti. Nīcakulīnasaɱvattanikā paṭipadānīcakulīnattaɱ upaneti. Uccākulīnasaɱvattanikā paṭipadā uccākulīnattaɱ upaneti. Duppaññasaɱvattanikā paṭipadā duppaññattaɱ upaneti. Mahāpaññasaɱvattanikā paṭipadā mahāpaññattaɱ upaneti.

Kammassakā māṇava, sattā kammadāyādā kammayoni kammabandhu kammapaṭisaraṇā, kammaɱ satte vibhajati yadidaɱ hinappaṇītatāyāti.

[BJT Page 442]

Evaɱ vutte subho māṇavo todeyyaputto bhagavantaɱ etadavoca. Abhikkantaɱ bho gotama, abhikkantaɱ bho gotama, seyyathāpi bho gotama, nikkujjiɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷhassa vā maggaɱ ācikkheyya, andhakāre vā telapajjotaɱ dhāreyya cakkhumanto rūpāni dakkhintīti. Evamevaɱ bhotā gotamena anekapariyāyena dhammo pakāsito esāhaɱ bhavantaɱ gotamaɱ saraṇaɱ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaɱ maɱ bhavaɱ gotamo dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatanti.
[page 207]
Cūḷakammavibhaṅga suttaɱ pañcamaɱ.

[BJT Page 444]

3.4.6

Mahākammavibhaṅga suttaɱ

Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā samiddhi araññakuṭikāyaɱ viharati.

Atha kho potaliputto paribbājako jaṅghāvihāraɱ anucaṅkamamāno anuvicaramāno yenāyasmā samiddhi tenupasaṅkami. Upasaṅkamitvā āyasmatā samiddhinā saddhiɱ sammodi. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho potaliputto paribbājako āyasmantaɱ samiddhiɱ etadavoca: 'sammukhā metaɱ āvuso samiddhi, samaṇassa gotamassa sutaɱ, sammukhā paṭiggahitaɱ: moghaɱ kāyakammaɱ, moghaɱ vacīkammaɱ, manokammameva sacca'nti. Atthi ca sā samāpatti yaɱ samāpattiɱ samāpanno na kiñci vediyatīti.

Mā evaɱ āvuso potaliputta avaca, mā evaɱ āvuso potaliputta avaca, mā bhagavantaɱ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaɱ, na hi bhagavā evaɱ vadeyya: 'moghaɱ kāyakammaɱ, moghaɱ vacīkammaɱ, manokammameva sacca'nti. Atthi ca kho sā āvuso, samāpatti yaɱ samāpattiɱ samāpanno na kiñci vediyatīti.

Kiva ciraɱ pabbajitosi āvuso, samiddhīti.

Na ciraɱ āvuso, tīṇi vassāniti.

Etthadāni mayaɱ there bhikkhu kiɱ vakkhāma, yatra hi nāmevaɱ navo bhikkhu satthāraɱ parirakkhitabbaɱ maññissati. Sañcetanikaɱ āvuso samiddhi, kammaɱ katvā kāyena vācāya manasā, kiɱ so vediyatīti.

Sañcetanikaɱ āvuso potaliputta, kammaɱ katvā kāyena vācāya manasā, dukkhaɱ so vediyatīti.

Atha kho potaliputto paribbājako āyasmato samiddhissa bhāsitaɱ neva abhinandi na paṭikkosi. Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkāmi.

Atha kho āyasmā samiddhi acirapakkante potaliputte paribbājake yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā [page 208] āyasmatā ānandena saddhiɱ sammodi. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā samiddhi yāvatako ahosi potaliputtena paribbājakena saddhiɱ kathāsallāpo, taɱ sabbaɱ āyasmato ānandassa ārocesi. Evaɱ vutte āyasmā ānando āyasmantaɱ samiddhiɱ etadavoca: 'atthi kho idaɱ āvuso samiddhi, kathāpābhataɱ bhagavantaɱ dassanāya. Āyāmāvuso samiddhi. Yena bhagavā tenupasaṅkameyyāma, upasaṅkamitvā etamatthaɱ bhagavato āroceyyāma. Yathā no bhagavā vyākarissati, tathā naɱ dhāreyyāmāti.

[BJT Page 446]

Evamāvusoti kho āyasmā samiddhi āyasmato ānandassa paccassosi. Atha kho āyasmā ca ānando āyasmā ca samiddhi yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinno kho āyasmā ānando yāvatako ahosi āyasmato samiddhissa potaliputtena paribbājakena saddhiɱ kathā sallāpo, taɱ sabbaɱ bhagavato ārocesi.

Evaɱ vutte bhagavā āyasmantaɱ ānandaɱ etadavoca: 'dassanampi kho ahaɱ ānanda, potaliputtassa paribbājakassa nābhijānāmi. Kuto panevarūpaɱ kathāsallāpaɱ. Iminā ca ānanda, samiddhinā moghapurisena potaliputtassa paribbājakassa vibhajja vayākaraṇīyo pañho ekaɱsena vyākato'ti.

Evaɱ vutte āyasmā udāyī bhagavantaɱ etadavoca: 'sace pana bhante, āyasmatā samiddhinā idaɱ sandhāya bhāsitaɱ,yaɱ kiñci vedayitaɱ taɱ dukkhasmi'nti.

Atha kho1 bhagavā āyasmantaɱ ānandaɱ āmantesi: 'passa kho tvaɱ ānanda, imassa udāyissa moghapurisassa ummaggaɱ2. Aññāsiɱ kho ahaɱ ānanda, idānevāyaɱ udāyī moghapuriso ummujjamāno ayoniso ummujjissatī'ti. Ādiɱyeva ānanda, potaliputtena paribbājakena tisso vedanā pucchitā. Sacāyaɱ ānanda, samiddhi moghapuriso [page 209] potaliputtassa paribbājakassa evaɱ puṭṭho evaɱ vyākareyya: 'sañcetanikaɱ āvuso potaliputta, kammaɱ katvā kāyena vācāya manasā sukhavedaniyaɱ, sukhaɱ so vediyati.3 Sañcetanikaɱ āvuso potaliputta, kammaɱ katvā kāyena vācāya manasā dukkhavedaniyaɱ, dukkhaɱ so vediyati3 sañcetanikaɱ āvuso potaliputta, kammaɱ katvā kāyena vācāya manasā adukkhamasukhavedaniyaɱ, adukkhamasukhaɱ so vediyatiti. Evaɱ vyākaramāno kho ānanda, samiddhi moghapuriso potaliputtassa paribbājakassa sammā vyākareyya. Apicānanda, ke ca aññatitthiyā paribbājakā bālā avyattā, ke ca tathāgatassa mahākammavibhaṅgaɱ jānissanti. Sace tumhe ānanda, suṇeyyātha tathāgatassa mahākammavibhaṅgaɱ vibhajantassāti.

Etassa bhagavā kālo, etassa sugata kālo, yaɱ bhagavā mahākammavibhaṅgaɱ vibhajeyya. Bhagavato sutvā bhikkhu dhāressantīti.

Tena hā'nanda, suṇāhi, sādhukaɱ manasi karohi, bhāsissāmīti.

Evaɱ bhanteti kho āyasmā ānando bhagavato paccassosi. Bhagavā etadavoca:
Cattāro me ānanda, puggalā santo saɱvijjamānā lokasmiɱ. Katame cattāro: idhānanda, ekacco puggalo idha pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācārī hoti, musāvādī hoti, pisunāvāco hoti, pharusāvāco hoti, samphappalāpī hoti, abhijjhālū hoti, vyāpannacitto hoti, micchādiṭṭhi hoti, so kāyassa bedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati.

--------------------------
1.Evaɱ vutte-syā. 2.Ummaṅgaɱ-majasaɱ.
3.Vedayati-majasaɱ.Sīmu.

[BJT Page 448]

Idha pana ānanda, ekacco puggalo idha pāṇātipātī hoti adinnādāyī hoti, kāmesu micchācārī hoti, musāvādī hoti, pisunāvāco hoti, pharusāvāco hoti, samphappalāpī hoti, abhijjhālū hoti, vyāpannacitto hoti, micchādiṭṭhī hoti. So kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjati.

Idhānanda ekacco puggalo idha pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunā vācā1 paṭivirato hoti, [page 210] pharusā vācā2 paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālū hoti, avyāpannacitto hoti, sammādiṭṭhi hoti, so kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjati.

Idhapanānanda, ekacco puggalo idha pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunā vācā paṭivirato hoti, pharusā vācā paṭivirato hoti,
Samphappalāpā paṭivirato hoti, anabhijjhālū hoti, avyāpannacitto hoti, sammādiṭṭhi hoti, so kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati.
Idhānanda, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammā manasikāramanvāya tathārūpaɱ cetosamādhiɱ phusati. Yathā samāhite citte dibbena cakkhunā visuddhena atikkantamānusakena amuɱ puggalaɱ passati: 'idha pāṇātipātiɱ adinnādāyiɱ kāmesu micchācāriɱ musāvādiɱ pisunā vācaɱ pharusāvācaɱ samphappalāpiɱ anabhijjhāluɱ vyāpannacittaɱ micchādiṭṭhiɱ. Kāyassa bhedā parammaraṇā passati apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppannaɱ. So evamāha: 'atthi kira bho, pāpakāni kammāni, atthi duccaritassa vipāko, apāhaɱ puggalaɱ addasaɱ idha pāṇātipātiɱ adinnādāyiɱ kāmesu micchācāriɱ musāvādiɱ pisunāvācaɱ pharusāvācaɱ samphappalāpiɱ anabhijjhāluɱ vyāpannacittaɱ micchādiṭṭhiɱ kāyassa bhedā parammaraṇā passāmi apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppannanti. So evamāha: 'yo kira bho pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisunāvācī pharusāvācī samphappalāpī anabhijjhālū hoti, avyāpannacitto hoti, micchādiṭṭhi, sabbo so kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati. Ye evaɱ jānanti, te sammā jānanti, ye aññathā jānanti, micchā tesaɱ ñāṇanti. Iti so yadeva tassa sāmaɱ ñātaɱ sāmaɱ diṭṭhaɱ sāmaɱ viditaɱ, tadeva tattha thāmasā parāmassa3 abhinivissa voharati: idameva saccaɱ moghamañña'nti.

--------------------------
1.Pisuṇāya vācāya-majasaɱ,sīmu. 3.Paramāsā-majasaɱ
2.Pharusāya vācāya-majasaɱ,sīmu.

[BJT Page 450]

Idha panānanda, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammā manasikāramanvāya tathārūpaɱ cetosamādhiɱ phusati yathā samāhite citte dibbena cakkhunā visuddhena atikkantamānusakena amuɱ puggalaɱ passati. Idha pāṇātipātiɱ adinnādāyiɱ kāmesu micchācāriɱ musāvādiɱ pisunā vācaɱ pharusāvācaɱ samphappalāpiɱ anabhijjhāluɱ vyāpannacittaɱ micchādiṭṭhiɱ, kāyassa bhedā parammaraṇā passati sugatiɱ saggaɱ lokaɱ uppannaɱ. So evamāha: 'natthi kira bho, pāpakāni kammāni, natthi duccaritassa vipāko, apāhaɱ puggalaɱ addasaɱ idha pāṇātipātiɱ adinnādāyiɱ kāmesu micchācāriɱ musāvādiɱ pisunāvācaɱ pharusāvācaɱ samphappalāpiɱ anabhijjhāluɱ vyāpannacittaɱ micchādiṭṭhiɱ kāyassa bhedā parammaraṇā passāmi sugatiɱ saggaɱ lokaɱ uppannanti. So evamāha: 'yo kira bho pāṇātipātī
Adinnādāyī kāmesu micchācārī musāvādī pisunāvācī pharusāvācī samphappalāpī anabhijjhālū hoti, avyāpannacitto hoti, micchādiṭṭhi, sabbo so kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjati. Ye evaɱ jānanti, te sammā jānanti, ye aññathā jānanti, micchā tesaɱ ñāṇanti. Iti so yadeva tassa sāmaɱ ñātaɱ sāmaɱ diṭṭhaɱ sāmaɱ viditaɱ, tadeva tattha thāmasā parāmassa1 abhinivissa voharati: idameva saccaɱ
Moghamañña'nti.

Idhānanda, ekacco samaṇo vā brāhmaṇo [page 211] vā ātappamanvāya padhānamanvāya
Anuyogamanvāya appamādamanvāya sammā manasikāramanvāya tathārūpaɱ cetosamādhiɱ phusati. Yathā samāhite citte dibbena cakkhunā visuddhena atikkantamānusakena amuɱ
Puggalaɱ passati 'idha pāṇātipātā paṭivirataɱ adinnādānā paṭivirataɱ kāmesu micchācārā paṭivirataɱ musāvādā paṭivirataɱ pisunā vācā2 paṭivirataɱ pharusā vācā3 paṭivirataɱ samphappalāpā paṭivirataɱ anabhijjhāluɱ avyāpannacittaɱ sammādiṭṭhiɱ kāyassa bhedā parammaraṇā passati sugatiɱ saggaɱ lokaɱ upapannaɱ. So evamāha: 'atthi kira bho kalyāṇāni kammāni, atthi sucaritassa vipāko. Apāhaɱ puggalaɱ addasaɱ idha pāṇātipātā paṭivirataɱ adinnādānā paṭivirataɱ kāmesu micchācārā paṭivirataɱ
Musāvādā paṭivirataɱ pisunāvācā paṭivirataɱ pharusāvācā paṭivirataɱ samphappalāpā paṭivirataɱ anabhijjhāluɱ vyāpannacittaɱ sammādiṭṭhiɱ kāyassa bhedā parammaraṇā passāmi sugatiɱ saggaɱ lokaɱ upapanna'nti. So evamāha: 'yo kira bho pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā paṭivirato pharusāvācā paṭivirato samphappalāpā paṭivirato anabhijjhālū hoti, avyāpannacitto hoti, sammādiṭṭhi sabbo so kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjati ye
Evaɱ jānanti, te sammā jānanti, ye aññathā jānanti, micchā tesaɱ ñāṇanti. Iti so yadeva tassa sāmaɱ ñātaɱ sāmaɱ diṭṭhaɱ sāmaɱ viditaɱ, tadeva tattha thāmasā parāmassa1 abhinivissa voharati: 'idameva saccaɱ moghamañña'nti.

Idha panānanda, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammā manasikāramanvāya tathārūpaɱ cetosamādhiɱ phusati, yathā samāhite citte dibbena cakkhunā visuddhena atikkantamānusakena amuɱ puggalaɱ [page 212] passati. Idha pāṇātipātā paṭivirataɱ adinnādānā paṭivirataɱ kāmesu micchācārā paṭivirataɱ musāvādā paṭivirataɱ pisunā vācā paṭivirataɱ pharusā vācā paṭivirataɱ
Samphappalāpā paṭivirataɱ anabhijjhāluɱ avyāpannacittaɱ sammādiṭṭhiɱ kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannaɱ. So evamāha: 'natthi kira bho kalyāṇāni kammāni,

--------------------------
1.Parāmāsā-majasaɱ.
2.Pisuṇāya vācāya-majasaɱ sīmu.
3.Pharusāya vācāya-majasaɱ,sīmu.

[BJT Page 452]

Natthi sucaritassa vipāko. Apāhaɱ puggalaɱ addasaɱ idha pāṇātipātā paṭivirataɱ adinnādānā paṭivirataɱ kāmesu micchācārā paṭivirataɱ musāvādā paṭivirataɱ pisunā vācā paṭivirataɱ pharusāvācā paṭivirataɱ samphappalāpā paṭivirataɱ anabhijjhāluɱ vyāpannacittaɱ sammādiṭṭhiɱ, kāyassa bhedā parammaraṇā passāmi apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapanna'nti. So evamāha: 'yo kira bho pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato
Pisunāvācā paṭivirato pharusāvācā paṭivirato samphappalāpā paṭivirato anabhijjhālu hoti, avyāpannacitto hoti sammādiṭṭhi. Sabbo so kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati, ye evaɱ jānanti, te sammā jānanti, ye aññathā jānanti, micchā tesaɱ ñāṇa'nti. Iti so yadeva tassa sāmaɱ ñātaɱ sāmaɱ diṭṭhaɱ sāmaɱ viditaɱ, tadeva tattha thāmasā parāmassa abhinivissa voharati: 'idameva saccaɱ moghamañña'nti.

Tatrānanda, yvāyaɱ samaṇo vā brāhmaṇo vā evamāha: atthi kira bho, pāpakāni kammāni, atthi duccaritassa vipākoti. Idamassa anujānāmi. Yampi so evamāha: apāhaɱ puggalaɱ addasaɱ idha pāṇātipātiɱ adinnādāyiɱ kāmesu micchācāriɱ musāvādiɱ pisunāvāciɱ pharusāvāciɱ samphappalāpiɱ anabhijjhāluɱ avyāpannacittaɱ
Sammādiṭṭhiɱ kāyassa bhedā parammaraṇā passāmi apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapanna'nti. Idampissa anujānāmi. Yañca kho so evamāha: 'yo kira bho pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisunāvācī pharusāvācī samphappalāpī anabhijjhālu hoti, avyāpannacitto hoti, sammādiṭṭhi, sabbo so kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjatī'ti. Idamassa nānujānāmi. Yampi so evamāha: ye evaɱ jānanti, te sammā jānanti, ye aññathā jānanti, micchā tesaɱ ñāṇanti. Idampissa nānujānāmi. Yampi so yadeva tassa sāmaɱ ñātaɱ sāmaɱ diṭṭhaɱ sāmaɱ viditaɱ, tadeva tattha thāmasā parāmassa abhinivissa voharati, 'idameva saccaɱ moghamañña'nti. Idampissa nānujānāmi. Taɱ kissa hetu: aññathā hi ānanda, tathāgatassa mahākammavibhaṅge ñāṇaɱ hoti.

Tatrānanda, yvāyaɱ samaṇo vā brāhmaṇo vā evamāha: natthi kira bho, pāpakāni kammāni natthi duccaritassa vipākoti. Idamassa nānujānāmi. Yampi kho so evamāha: apāhaɱ puggalaɱ addasaɱ idha pāṇātipātiɱ adinnādāyiɱ kāmesu micchācāriɱ musāvādiɱ pisunāvāciɱ pharusāvāciɱ samphappalāpiɱ anabhijjhāluɱ avyāpannacittaɱ sammādiṭṭhiɱ kāyassa bhedā parammaraṇā passāmi sugatiɱ saggaɱ lokaɱ upapanna'nti, idamassa anujānāmi. Yañca kho so evamāha: 'yo kira bho pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisunāvācī pharusāvācī samphappalāpī anabhijjhālu hoti, avyāpannacitto hoti sammādiṭṭhi, sabbo so kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjatī'ti. [page 213] idamassa nānujānāmi. Yampi so evamāha: ye evaɱ jānanti, te sammā jānanti ye aññathā jānanti, micchā tesaɱ ñāṇanti. Idampissa nānujānāmi. Yampi so yadeva tassa sāmaɱ ñātaɱ sāmaɱ diṭṭhaɱ sāmaɱ viditaɱ, tadeva tattha thāmasā parāmassa abhinivissa voharati: 'idameva saccaɱ moghamañña'nti. Idampissa nānujānāmi. Taɱ kissa hetu: aññathā hi ānanda, tathāgatassa mahākammavibhaṅge ñāṇaɱ hoti.

[BJT Page 454]

Tatrānanda, yvāyaɱ samaṇo vā brāhmaṇo vā evamāha: atthi kira bho kalyāṇāni kammāni, atthi sucaritassa vipākoti. Idamassa anujānāmi. Yampi kho so evamāha: apāhaɱ puggalaɱ addasaɱ idha pāṇātipātā paṭivirataɱ adinnādānā paṭivirataɱ kāmesu micchācārā paṭivirataɱ musāvādā paṭivirataɱ pisunā vācā paṭivirataɱ pharusā vācā paṭivirataɱ samphappalāpā paṭivirataɱ anabhijjhāluɱ avyāpannacittaɱ sammādiṭṭhiɱ. Kāyassa bhedā parammaraṇā passāmi sugatiɱ saggaɱ lokaɱ upapanna'nti. Idampissa anujānāmi. Yañca kho so evamāha: yo kira bho pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā paṭivirato pharusāvācā paṭivirato anabhijjhāluɱ avyapannacittaɱ sammādiṭṭhi, sabbo so kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjatī'ti. Idamassa nānujānāmi yampi so evamāha: ye evaɱ jānanti te sammā jānanti, ye aññathā jānanti micchā tesaɱ ñāṇanti. Idampissa nānujānāmi. Yampi so yadeva tassa sāmaɱ ñātaɱ sāmaɱ diṭṭhaɱ sāmaɱ viditaɱ, tadeva tattha thāmasā parāmassa abhinivissa voharati: idameva saccaɱ moghamañña'nti. Idampissa nānujānāmi. Taɱ kissa hetu: aññathā hi ānanda, tathāgatassa mahākammavibhaṅge ñāṇaɱ hoti.

Tatrānanda, yvāyaɱ samaṇo vā brāhmaṇo vā evamāha: natthi kira bho kalyāṇāni kammāni, natthi sucaritassa vipākoti. Idamassa nānujānāmi. Yañca kho so evamāha: apāhaɱ puggalaɱ addasaɱ idha pāṇātipātā paṭivirataɱ adinnādānā paṭivirataɱ kāmesu micchācārā paṭivirataɱ musāvādā paṭivirataɱ pisunā vācā paṭivirataɱ pharusā vācā paṭivirataɱ samphappalāpā paṭivirataɱ anabhijjhāluɱ avyāpannacittaɱ sammādiṭṭhiɱ. Kāyassa bhedā parammaraṇā passāmi apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapanna'nti. Idamassa anujānāmi. Yañca kho so evamāha: yo kira bho pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā paṭivirato pharusāvācā paṭivirato anabhijjhāluɱ avyapannacittaɱ sammādiṭṭhi, sabbo so kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjatī'ti. Idamassa nānujānāmi yañca so kho evamāha: [page 214] ye evaɱ jānanti, te sammā jānanti, ye aññathā jānanti, micchā tesaɱ ñāṇanti. Idampissa nānujānāmi. Yampi so yadeva tassa sāmaɱ ñātaɱ sāmaɱ diṭṭhaɱ sāmaɱ viditaɱ, tadeva tattha thāmasā parāmassa abhinivissa voharati: idameva saccaɱ moghamañña'nti. Idampissa nānujānāmi. Taɱ kissa hetu: aññathā hi ānanda, tathāgatassa mahākammavibhaṅge ñāṇaɱ hoti.

Tatrānanda, yvāyaɱ puggalo idha pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisunāvācī pharusāvācī anabhijjhālū avyapannacittaɱ micchādiṭṭhi, kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati. Pubbe vāssa taɱ kataɱ hoti pāpakammaɱ dukkhavedaniyaɱ. Pacchā vāssataɱ kataɱ hoti pāpakammaɱ dukkhavedaniyaɱ. Maraṇakāle vāssa hoti micchādiṭṭhi samattā samādinnā.1 Tena so kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati. Yañca kho so idha pāṇātipātī hoti adinnādāyī hoti kāmesu micchācārī hoti musāvādī hoti pisunāvācī hoti pharusāvācī hoti anabhijjhālū hoti avyapannacittaɱ micchādiṭṭhi hoti tassa diṭṭheva dhamme vipākaɱ paṭisaɱvedeti, upapajje2 vā, apare vā pariyāye.

-------------------------
1.Samādiṇṇā-[PTS.]
2.Upapajja-majasaɱ,sīmu.
Upapajjaɱ-[PTS.]

[BJT Page 456]

Tatrānanda, yvāyaɱ puggalo idha pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisunāvācī pharusāvācī anabhijjhāluɱ avyapannacittaɱ micchādiṭṭhi, kāyassa bhedā parammaraṇāsugatiɱ saggaɱ lokaɱ upapajjati. Pubbe vāssa taɱ kataɱ hoti kalyāṇakammaɱ sukhavedaniyaɱ. Pacchā vāssa taɱ kataɱ hoti kalyāṇakammaɱ sukhavedaniyaɱ. Maraṇakāle vāssa hoti sammādiṭṭhi samattā samādinnā, tena so kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjati. Yañca kho so idha pāṇātipātī hoti adinnādāyī hoti kāmesu micchācārī hoti musāvādī hoti pisunāvācī hoti pharusāvācī hoti
Anabhijjhāluɱ hoti avyapannacittaɱ micchādiṭṭhi hoti. Tassa diṭṭheva dhamme vipākaɱ paṭisaɱvedeti, upapajje vā, apare vā, pariyāye.

Tatrānanda, yvāyaɱ puggalo idha pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā paṭivirato
Pharusāvācā paṭivirato anabhijjhāluɱ avyapannacittaɱ sammādiṭṭhi, kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjati. Pubbe vāssa taɱ kataɱ hoti kalyāṇakammaɱ sukhavedaniyaɱ. Pacchā vāssa taɱ kataɱ hoti kalyāṇakammaɱsukhavedaniyaɱ. Maraṇakāle vāssa hoti sammādiṭṭhi samattā samādinnā. Tena so kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjati. Yañca kho so idha pāṇātipātā paṭivirato [page 215] hoti adinnādānā paṭivirato hoti kāmesu micchācārā paṭivirato hoti musāvādā paṭivirato hoti pisunāvācā paṭivirato hoti pharusāvācā paṭivirato hoti anabhijjhāluɱ hoti avyapannacittaɱ sammādiṭṭhi hoti. Tassa diṭṭheva dhamme vipākaɱ paṭisaɱvedeti, upapajje vā, apare vā pariyāye.

Tatrānanda, yvāyaɱ puggalo idha pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā paṭivirato
Pharusāvācā paṭivirato anabhijjhāluɱ avyapannacittaɱ sammādiṭṭhi, kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati. Pubbe vāssa taɱ kataɱ hoti pāpakammaɱ dukkhavedanīyaɱ. Pacchā vāssa taɱ kataɱ hoti pāpakammaɱ dukkhavedaniyaɱ. Maraṇa kāle vāssa hoti micchādiṭṭhi samattā samādinnā. Tena so kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati. Yañca kho so idha pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesu micchācārā paṭivirato hoti musāvādā paṭivirato hoti pisunāvācā paṭivirato hoti pharusāvācā
Paṭivirato hoti anabhijjhāluɱ hoti avyapannacittaɱ sammādiṭṭhi hoti, tassa diṭṭheva dhamme vipākaɱ paṭisaɱvedeti, upapajje vā, apare vā, pariyāye.

Iti kho ānanda, atthi kammaɱ abhabbaɱ abhabbābhāsaɱ, atthi kammaɱ abhabbaɱ bhabbābhāsaɱ. Atthi kammaɱ bhabbañceva bhabbābhāsañca, atthi kammaɱ bhabbaɱ abhabbābhāsanti.

Idamoca: bhagavā. Attamano āyasmā ānando bhagavato bhāsitaɱ abhinandīti.

Mahākammavibhaṅga suttaɱ jaṭṭhaɱ

[BJT Page 458]

3.4.7

Saḷāyatanavibhaṅga suttaɱ

Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhu āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca:

Saḷayatanavibhaṅgaɱ vo bhikkhave, desissāmi taɱ suṇātha sādhukaɱ manasi karotha bhāsissāmīti.

Evaɱ bhanteti kho te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca:
[page 216]
Cha ajjhattikāni āyatanāni veditabbāni. Cha bāhirāni āyatanāni veditabbāni. Cha viññāṇakāyā veditabbā. Cha phassakāyā veditabbā. Aṭṭhārasa manopavicārā veditabbā. Chattiɱsa sattapadā veditabbā. Tatridaɱ nissāya idaɱ pajahatha tayo satipaṭṭhānā yadiriyo sevati, yadiriyo sevamāno satthā gaṇamanusāsitumarahati, so vuccati yoggācariyānaɱ anuttaro purisadammasārathī'ti. Ayamuddeso salāyatanavibhaṅgassa.

Cha ajjhattikāni āyatanāni veditabbānīti iti kho panetaɱ vuttaɱ, kiñcetaɱ paṭicca vuttaɱ: cakkhāyatanaɱ sotāyatanaɱ ghānāyatanaɱ jivhāyatanaɱ kāyāyatanaɱ manāyatanaɱ. Cha ajjhattikāni āyatanāni veditabbānīti iti yaɱ taɱ vuttaɱ, idametaɱ paṭicca vuttaɱ.
Cha bāhirāni āyatanāni veditabbānīti iti kho panetaɱ vuttaɱ, kiñcetaɱ paṭicca vuttaɱ: rūpāyatanaɱ saddāyatanaɱ gandhāyatanaɱ rasāyatanaɱ phoṭṭhabbāyatanaɱ dhammāyatanaɱ. Cha bāhirāni āyatanāni veditabbānīti iti yaɱ taɱ vuttaɱ, idametaɱ paṭicca vuttaɱ.

Cha viññāṇakāyā veditabbānīti iti kho panetaɱ vuttaɱ, kiñcetaɱ paṭicca vuttaɱ: cakkhuviññāṇaɱ sotaviññāṇaɱ ghānaviññāṇaɱ jivhāviññāṇaɱ kāyaviññāṇaɱ manoviññāṇaɱ. Cha viññāṇakāyā veditabbānīti iti yaɱ taɱ vuttaɱ, idametaɱ paṭicca vuttaɱ.

Cha phassakāyā veditabbānīti iti kho panetaɱ vuttaɱ, kiñcetaɱ paṭicca vuttaɱ:
Cakkhusamphasso sotasamphasso ghānasamphasso jivhāsamphasso kāyasamphasso manosamphasso. Cha phassakāyā veditabbānīti iti yaɱ taɱ vuttaɱ, idametaɱ paṭicca vuttaɱ.

[BJT Page 460]

Aṭṭhārasa manopavīcārā veditabbāti iti kho panetaɱ vuttaɱ, kiñcetaɱ paṭicca vuttaɱ: cakkhunā rūpaɱ disvā somanassaṭṭhāniyaɱrūpaɱ upavicarati. Domanassaṭṭhāniyaɱ rūpaɱ upavicarati. Upekkhaṭṭhāniyaɱ rūpaɱ upavicarati. Sotena saddaɱ sutvā somanassaṭṭhāniyaɱ saddaɱ upavicarati. Domanassaṭṭhāniyaɱ saddaɱ upavicarati. Upekkhaṭṭhāniyaɱ saddaɱ upavicarati. Ghānena gandhaɱ ghāyitvā somanassaṭṭhāniyaɱ gandhaɱ upavicarati. Domanassaṭṭhāniyaɱ gandhaɱ upavicarati. Upekkhaṭṭhāniyaɱ ghandhaɱ upavicarati. Jivhāya rasaɱ sāyitvā somanassaṭṭhāniyaɱ rasaɱ upavicarati. Domanassaṭṭhāniyaɱ rasaɱ upavicarati. Upekkhaṭṭhāniyaɱ rasaɱ upavicarati. Kāyena [page 217] phoṭṭhabbaɱ phusitvā somanassaṭṭhāniyaɱ phoṭṭhabbaɱ upavicarati. Domanassaṭṭhāniyaɱ phoṭṭhabbaɱ upavicarati. Upekkhaṭṭhāniyaɱ phoṭṭhabbaɱ upavicarati.Manasā dhammaɱ viññāya somanassaṭṭhānīyaɱ dhammaɱ upavicarati. Domanassaṭṭhāniyaɱ dhammaɱ upavicarati. Upekkhaṭṭhāniyaɱ1 dhammaɱ upavicarati. Iti cha somanassūpavicārā, cha domanassūpavicārā, cha upekkhūpavicārā. Aṭṭhārasa manopavicārā veditabbāti iti yaɱ taɱ vuttaɱ, idametaɱ paṭicca vuttaɱ.

Chattiɱsa sattapadā veditabbāti iti kho panetaɱ vuttaɱ, kiñce taɱ paṭicca vuttaɱ: cha gehasitāni somanassāni, cha nekkhammasitāni somanassāni, cha gehasitāni domanassāni, cha nekkhammasitāni domanassāni, cha gehasitā upekkhā, cha nekkhammasitā upekkhā

Tattha katamāni cha gehasitāni somanassāni: cakkhuviññeyyānaɱ rūpānaɱ iṭṭhānaɱ kantānaɱ manāpānaɱ manoramānaɱ lokāmisapaṭisaɱyuttānaɱ paṭilābhaɱ vā paṭilābhato samanupassato pubbe vā paṭiladdhapubbaɱ atītaɱ niruddhaɱ vipariṇataɱ samanussarato uppajjati somanassaɱ, yaɱ evarūpaɱ somanassaɱ idaɱ vuccati gehasitaɱ somanassaɱ. Sotaviññeyyānaɱ saddānaɱ iṭṭhānaɱ kantānaɱ manāpānaɱ manoramānaɱ lokāmisapaṭisaɱyuttānaɱ paṭilābhaɱ vā paṭilābhato samanupassato pubbe vā paṭiladdhapubbaɱ atītaɱ niruddhaɱ vipariṇataɱ samanussarato uppajjati somanassaɱ, yaɱ rūpānaɱ somanassaɱ idaɱ vuccati gehasitaɱ somanassaɱ. Ghānaviññeyyānaɱ gandhānaɱ iṭṭhānaɱ kantānaɱ manāpānaɱ manoramānaɱ lokāmisapaṭisaɱyuttānaɱ paṭilābhaɱ vā paṭilābhato samanupassato pubbe vā paṭiladdhapubbaɱ atītaɱ niruddhaɱ vipariṇataɱ samanussarato uppajjati somanassaɱ, yaɱ evarūpaɱ somanassaɱ idaɱ vuccati gehasitaɱ somanassaɱ. Jivhāviññeyyānaɱ rasānaɱ iṭṭhānaɱ kantānaɱ manāpānaɱ manoramānaɱ lokāmisapaṭisaɱyuttānaɱ paṭilābhaɱ vā paṭilābhato samanupassato pubbe vā paṭiladdhapubbaɱ atītaɱ niruddhaɱ vipariṇataɱ samanussarato uppajjati somanassaɱ, yaɱ evarūpaɱ somanassaɱ idaɱ vuccati gehasitaɱ somanassaɱ.
Kāyaviññeyyānaɱ phoṭṭhabbānaɱ iṭṭhānaɱ kantānaɱ manāpānaɱ manoramānaɱ lokāmisapaṭisaɱyuttānaɱ paṭilābhaɱ vā paṭilābhato samanupassato pubbe vā paṭiladdhapubbaɱ atītaɱ niruddhaɱ vipariṇataɱ samanussarato uppajjati somanassaɱ, yaɱ evarūpaɱ somanassaɱ idaɱ vuccati gehasitaɱ somanassaɱ. Manoviññeyyānaɱ dhammānaɱ iṭṭhānaɱ kantānaɱ manāpānaɱ manoramānaɱ lokāmisapaṭisaɱyuttānaɱ paṭilābhaɱ vā paṭilābhato samanupassato pubbe vā paṭiladdhapubbaɱ atītaɱ niruddhaɱ vipariṇataɱ samanussarato uppajjati somanassaɱ, yaɱ evarūpaɱ somanassaɱ idaɱ vuccati gehasitaɱ somanassaɱ. Imāni cha gehasitāni somanassāni.

Tattha katamāni cha nekkhammasitāni somanassāni: rūpānaɱ tveva aniccataɱ viditvā vipariṇāmavirāganirodhaɱ, pubbe ceva rūpā etarahi ca sabbe te rūpā aniccā dukkhā vipariṇāmadhammā'ti evametaɱ yathābhūtaɱ sammappaññāya passato uppajjati somanassaɱ. Yaɱ evarūpaɱ somanassaɱ, idaɱ vuccati nekkhammasitaɱ somanassaɱ.Saddānaɱ tveva aniccataɱ viditvā vipariṇāmavirāganirodhaɱ, pubbe ceva saddā etarahi ca sabbe te saddā aniccā dukkhā vipariṇāmadhammā'ti evametaɱ yathābhūtaɱ sammappaññāya passato uppajjati somanassaɱ. Yaɱ evarūpaɱ somanassaɱ, idaɱ vuccati nekkhammasitaɱ somanassaɱ. Gandhānaɱ tveva aniccataɱ viditvā vipariṇāmavirāganirodhaɱ, pubbe ceva gandhā etarahi ca sabbe te saddā aniccā dukkhā vipariṇāmadhammā'ti evametaɱ yathābhūtaɱ sammappaññāya passato uppajjati somanassaɱ. Yaɱ evarūpaɱ somanassaɱ, idaɱ vuccati nekkhammasitaɱ somanassaɱ. Rasānaɱ tveva aniccataɱ viditvā vipariṇāmavirāganirodhaɱ, pubbe ceva rasā etarahi ca sabbe te rasā aniccā dukkhā vipariṇāmadhammā'ti evametaɱ yathābhūtaɱ sammappaññāya passato uppajjati somanassaɱ. Yaɱ evarūpaɱ somanassaɱ, idaɱ vuccati nekkhammasitaɱ somanassaɱ. Phoṭṭhabbānaɱ tveva aniccataɱ viditvā
Vipariṇāmavirāganirodhaɱ, pubbe ceva phoṭṭhabbā etarahi ca sabbe te phoṭṭhabbā aniccā dukkhā vipariṇāmadhammā'ti evametaɱ yathābhūtaɱ sammappaññāya passato uppajjati somanassaɱ. Yaɱ evarūpaɱ somanassaɱ, idaɱ vuccati nekkhammasitaɱ somanassaɱ. Dhammānaɱ [page 218] tveva aniccataɱ viditvā vipariṇāmavirāganirodhaɱ, pubbe ceva dhammā, etarahi ca sabbe te dhammā aniccā dukkhā vipariṇāmadhammā'ti evametaɱ yathābhūtaɱ sammappaññāya passato uppajjati somanassaɱ. Yaɱ evarūpā somanassaɱ, idaɱ vuccati nekkhammasitaɱ somanassaɱ. Imāni cha nekkhammasitāni somanassāni.

--------------------------
1.Upekkhāṭhānīyaɱ-majasaɱ.

[BJT Page 462]

Tattha katamāni cha gehasitāni domanassāni: cakkhuviññeyyānaɱ rūpānaɱ iṭṭhānaɱ kantānaɱ manāpānaɱ manoramānaɱ lokāmisapaṭisaɱyuttānaɱ appaṭilābhaɱ vā appaṭilābhato samanupassato pubbe vā appaṭiladdhapubbaɱ atītaɱ niruddhaɱ vipariṇataɱ samanussarato uppajjati domanassaɱ. Yaɱ evarūpaɱ domanassaɱ. Idaɱ vuccati gehasitaɱ domanassaɱ. Sotaviññeyyānaɱ saddānaɱ iṭṭhānaɱ kantānaɱ manāpānaɱ manoramānaɱ lokāmisapaṭisaɱyuttānaɱ appaṭilābhaɱ vā appaṭilābhato samanupassato pubbe vā appaṭiladdhapubbaɱ atītaɱ niruddhaɱ vipariṇataɱ samanussarato uppajjati domanassaɱ. Yaɱ evarūpaɱ domanassaɱ. Idaɱ vuccati gehasitaɱ domanassaɱ. Ghānaviññeyyānaɱ gandhānaɱ iṭṭhānaɱ kantānaɱ manāpānaɱ manoramānaɱ lokāmisapaṭisaɱyuttānaɱ appaṭilābhaɱ vā appaṭilābhato samanupassato pubbe vā appaṭiladdhapubbaɱ atītaɱ niruddhaɱ vipariṇataɱ samanussarato uppajjati domanassaɱ. Yaɱ evarūpaɱ domanassaɱ. Idaɱ vuccati gehasitaɱ domanassaɱ. Jivhāviññeyyānaɱ rasānaɱ iṭṭhānaɱ kantānaɱ manāpānaɱ manoramānaɱ lokāmisapaṭisaɱyuttānaɱ appaṭilābhaɱ vā appaṭilābhato samanupassato pubbe vā appaṭiladdhapubbaɱ atītaɱ niruddhaɱ vipariṇataɱ samanussarato uppajjati domanassaɱ. Yaɱ evarūpaɱ domanassaɱ. Idaɱ vuccati gehasitaɱ domanassaɱ. Kāyaviññeyyānaɱ phoṭṭhabbānaɱ iṭṭhānaɱ kantānaɱ manāpānaɱ manoramānaɱ lokāmisapaṭisaɱyuttānaɱ appaṭilābhaɱ vā appaṭilābhato samanupassato pubbe vā appaṭiladdhapubbaɱ atītaɱ niruddhaɱ vipariṇataɱ samanussarato uppajjati domanassaɱ. Yaɱ evarūpaɱ domanassaɱ. Idaɱ vuccati gehasitaɱ domanassaɱ. Manoviññeyyānaɱ dhammānaɱ iṭṭhānaɱ kantānaɱ manāpānaɱ manoramānaɱ lokāmisapaṭisaɱyuttānaɱ appaṭilābhaɱ vā appaṭilābhato samanupassato pubbe vā appaṭiladdhapubbaɱ atītaɱ niruddhaɱ vipariṇataɱ samanussarato uppajjati
Domanassaɱ. Yaɱ evarūpaɱ domanassaɱ. Idaɱ vuccati gehasitaɱ domanassaɱ. Imāni cha gehasitāni domanassāni.

Tattha katamāni cha nekkhammasitāni domanassāni: rūpānaɱ tveva aniccataɱ viditvā vipariṇāmavirāganirodhaɱ, pubbe ceva rūpā etarahi ca sabbe te rūpā aniccā dukkhā vipariṇāmadhammāti. Evametaɱ yathābhūtaɱ sammappaññāya disvā anuttaresu vimokkhesu pihaɱ upaṭṭhāpeti: kudassu1 nāmāhaɱ tadāyatanaɱ upasampajja viharissāmi. Yadariyā etarahi āyatanaɱ upasampajja viharantī'ti. Iti anuttaresu vimokkhesu pihaɱ upaṭṭhāpayato upapajjati pihappaccayā domanassaɱ. Yaɱ evarūpaɱ domanassaɱ, idaɱ vuccati nekkhammasitaɱ domanassaɱ. Saddānaɱ tveva aniccataɱ viditvā vipariṇāmavirāganirodhaɱ, pubbe ceva saddā etarahi ca sabbe te saddā aniccā dukkhā vipariṇāmadhammāti. Evametaɱ yathābhūtaɱ sammappaññāya disvā anuttaresu vimokkhesu pihaɱ upaṭṭhāpeti: kudassu1 nāmāhaɱ tadāyatanaɱ upasampajja viharissāmi. Yadariyā etarahi āyatanaɱ upasampajja viharantī'ti. Iti anuttaresu vimokkhesu pihaɱ upaṭṭhāpayato upapajjati pihappaccayā domanassaɱ. Yaɱ evarūpaɱ domanassaɱ, idaɱ vuccati nekkhammasitaɱ domanassaɱ. Gandhānaɱ tveva aniccataɱ viditvā vipariṇāmavirāganirodhaɱ, pubbe ceva rūpā etarahi ca sabbe te rūpā aniccā dukkhā vipariṇāmadhammāti. Evametaɱ yathābhūtaɱ sammappaññāya disvā anuttaresu vimokkhesu pihaɱ upaṭṭhāpeti: kudassu1 nāmāhaɱ tadāyatanaɱ upasampajja viharissāmi. Yadariyā etarahi āyatanaɱ upasampajja viharantī'ti. Iti anuttaresu vimokkhesu pihaɱ upaṭṭhāpayato upapajjati pihappaccayā domanassaɱ. Yaɱ evarūpaɱ domanassaɱ, idaɱ vuccati nekkhammasitaɱ domanassaɱ. Rasānaɱ tveva aniccataɱ viditvā vipariṇāmavirāganirodhaɱ, pubbe ceva rasā etarahi ca sabbe te rasā aniccā dukkhā vipariṇāmadhammāti. Evametaɱ yathābhūtaɱ sammappaññāya disvā anuttaresu vimokkhesu pihaɱ upaṭṭhāpeti: kudassu1 nāmāhaɱ tadāyatanaɱ upasampajja viharissāmi. Yadariyā etarahi āyatanaɱ upasampajja viharantī'ti. Iti anuttaresu vimokkhesu pihaɱ upaṭṭhāpayato upapajjati pihappaccayā domanassaɱ. Yaɱ evarūpaɱ domanassaɱ, idaɱ vuccati nekkhammasitaɱ domanassaɱ. Phoṭṭhabbānaɱ tveva aniccataɱ viditvā vipariṇāmavirāganirodhaɱ, pubbe ceva phoṭṭhabbā etarahi ca sabbe te phoṭṭhabbā aniccā dukkhā vipariṇāmadhammāti. Evametaɱ yathābhūtaɱ sammappaññāya disvā anuttaresu vimokkhesu pihaɱ upaṭṭhāpeti: kudassu1 nāmāhaɱ tadāyatanaɱ upasampajja viharissāmi. Yadariyā etarahi āyatanaɱ upasampajja viharantī'ti. Iti anuttaresu vimokkhesu pihaɱ upaṭṭhāpayato upapajjati pihappaccayā domanassaɱ. Yaɱ evarūpaɱ domanassaɱ, idaɱ vuccati nekkhammasitaɱ domanassaɱ. Dhammānaɱ tveva aniccataɱ viditvā vipariṇāmavirāganirodhaɱ, pubbe ceva dhammā etarahi ca sabbe te dhammā aniccā dukkhā vipariṇāmadhammāti. [page 219] evametaɱ yathābhūtaɱ sammappaññāya disvā anuttaresu vimokkhesu pihaɱ upaṭṭhāpeti: kudassu1 nāmāhaɱ tadāyatanaɱ
Upasampajja viharissāmi. Yadariyā etarahi āyatanaɱ upasampajja viharantī'ti. Iti anuttaresu vimokkhesu pihaɱ upaṭṭhāpayato upapajjati pihappaccayā domanassaɱ. Yaɱ evarūpaɱ domanassaɱ, idaɱ vuccati nekkhammasitaɱ domanassaɱ. Imāni cha nekkhammasitāni domanassāni.

Tattha katamā cha gehasitā upekkhā: cakkhunā rūpaɱ disvā upapajjati upekkhā bālassa mūḷhassa puthujjanassa anodhijinassa avipākajinassa anādīnavadassāvino assutavato puthujjanassa. Yā evarūpā upekkhā, rūpaɱ sā nātivattati. Tasmā sā upekkhā gehasitāni vuccati. Sotena saddaɱ sutvā upapajjati upekkhā bālassa mūḷhassa puthujjanassa anodhijinassa avipākajinassa anādīnavadassāvino assutavato puthujjanassa. Yā evarūpā upekkhā, saddā sā nātivattati. Tasmā sā upekkhā gehasitāni vuccati. Ghānena gandhaɱ ghāyitvā upapajjati upekkhā bālassa mūḷhassa puthujjanassa anodhijinassa avipākajinassa anādīnavadassāvino assutavato puthujjanassa. Yā evarūpaɱ upekkhā, gandhā sā nātivattati. Tasmā sā upekkhā gehasitāni vuccati. Jivhāya rasaɱ sāyitvā upapajjati upekkhā bālassa mūḷhassa puthujjanassa anodhijinassa avipākajinassa anādīnavadassāvino assutavato puthujjanassa. Yā evarūpaɱ upekkhā, rasā sā nātivattati. Tasmā sā upekkhā gehasitāni vuccati. Kāyena phoṭṭhabbaɱ phusitvā upapajjati upekkhā bālassa mūḷhassa puthujjanassa anodhijinassa avipākajinassa anādīnavadassāvino asutavato puthujjanassa. Yā evarūpaɱ upekkhā, phoṭṭhabbaɱ sā nātivattati. Tasmā sā upekkhā gehasitāni vuccati. Manasā dhammaɱ viññāya upapajjati upekkhā bālassa mūḷhassa puthujjanassa
Anodhijinassa avipākajinassa anādīnavadassāvino assutavato puthujjanassa. Yā evarūpā upekkhā, dhammaɱ sā nātivattati. Tasmā sā upekkhā gehasitāni vuccati. Imā cha gehasitā upekkhā.

--------------------------
1.Kudussu-majasaɱ.

[BJT Page 464]

Tattha katamā cha nekkhammasitā upekkhā: rūpānaɱ tveva aniccataɱ viditvā vipariṇāmavirāganirodhaɱ, pubbe ceva rūpā etarahi ca sabbe te rūpā aniccā dukkhā vipariṇāmadhammā'ti evametaɱ yathābhūtaɱ sammappaññāya passato upapajjati upekkhā yā evarūpā upekkhā rūpaɱ sā ativattati. Tasmā sā upekkhā nekkhammasitāti vuccati. Saddhānaɱ tveva aniccataɱ viditvā vipariṇāmavirāganirodhaɱ, pubbe ceva saddā etarahi ca sabbe te saddā aniccā dukkhā vipariṇāmadhammā'ti evametaɱ yathābhūtaɱ sammappaññāya passato upapajjati upekkhā yā evarūpā upekkhā saddaɱ sā ativattati. Tasmā sā upekkhā nekkhammasitāti vuccati. Gandhānaɱ tveva aniccataɱ viditvā
Vipariṇāmavirāganirodhaɱ, pubbe ceva gandhā etarahi ca sabbe te gandhā aniccā dukkhā vipariṇāmadhammā'ti evametaɱ yathābhūtaɱ sammappaññāya passato upapajjati upekkhā yā evarūpā upekkhā gandhaɱ sā ativattati. Tasmā sā upekkhā nekkhammasitāti vuccati. Rasānaɱ tveva aniccataɱ viditvā vipariṇāmavirāganirodhaɱ, pubbe ceva rasā etarahi ca sabbe te rasā aniccā dukkhā vipariṇāmadhammā'ti evametaɱ yathābhūtaɱ sammappaññāya passato upapajjati upekkhā yā evarūpā upekkhā rasaɱ sā ativattati. Tasmā sā upekkhā nekkhammasitāti vuccati. Phoṭṭhabbānaɱ tveva aniccataɱ viditvā
Vipariṇāmavirāganirodhaɱ, pubbe ceva phoṭṭhabbā etarahi ca sabbe te phoṭṭhabbā aniccā dukkhā vipariṇāmadhammā'ti evametaɱ yathābhūtaɱ sammappaññāya passato upapajjati upekkhā yā evarūpā upekkhā phoṭṭhabbaɱ sā ativattati. Tasmā sā upekkhā nekkhammasitāti vuccati. Dhammā tveva aniccataɱ viditvā vipariṇāmavirāganirodhaɱ, pubbe ceva dhammā etarahi ca sabbe te dhammā aniccā dukkhā vipariṇāmadhammā'ti evametaɱ yathābhūtaɱ sammappaññāya passato upapajjati upekkhā yā evarūpā upekkhā dhammaɱ sā ativattati. Tasmā sā upekkhā nekkhammasitāti vuccati. Imā cha nekkhammasitā upekkhā. Chattiɱsa sattapadā veditabbāti iti yaɱ taɱ vuttaɱ, idametaɱ paṭicca vuttaɱ.
[page 220]
Tatridaɱ nissāya idaɱ pajahathāti iti kho panetaɱ vuttaɱ, kiñcetaɱ paṭicca vuttaɱ: tatra bhikkhave, yāni cha nekkhammasitāni somanassāni, tāni nissāya tāni āgamma, yāni cha gehasitāni somanassāni tāni pajahatha, tāni samatikkamatha. Evametesaɱ pahānaɱ hoti, evametesaɱ samatikkamo hoti. Tatra bhikkhave yāni cha nekkhammasitāni domanassāni tāni nissāya tāni āgamma yāni cha gehasitāni domanassāni, tāni pajahatha. Tāni samatikkamatha. Evametesaɱ pahānaɱ hoti. Evametesaɱ samatikkamo hoti. Tatra bhikkhave yā cha nekkhammasitā upekkhā, tā nissāya tā āgamma, yā cha gehasitā upekkhā tā pajahatha, tā samatikkamatha evametāsaɱ pahānaɱ hoti, evametāsaɱ samatikkamo hoti. Tatra bhikkhave, yāni cha nekkhammasitāni somanassāni, tāni nissāya tāni āgamma, yāni cha nekkhammasitāni domanassāni. Tāni pajahatha, tāni samatikkamatha. Evametesaɱ pahānaɱ hoti, evametesaɱ samatikkamo hoti. Tatra bhikkhave, yā cha nekkhammasitā upekkhā, tā nissāya tā āgamma yāni cha nekkhammasitāni somanassāni tāni pajahatha, tāni samatikkamatha. Evametesaɱ pahānaɱ hoti, evametesaɱ samatikkamo hoti.

Atthi bhikkhave, upekkhā nānattā nānattasitā. Atthi upekkhā ekattā ekattasitā. Katamā ca bhikkhave, upekkhā nānattā nānattasitā: atthi bhikkhave, upekkhā rūpesu, atathi saddesu, atathi gandhesu, atthi rasesu, atthi phoṭṭhabbesu. Ayaɱ bhikkhave upekkhā nānattā nānattasitā.

[BJT Page 466]

Katamā ca bhikkhave, upekkhā ekattā ekattasitā: atthi bhikkhave, upekkhā ākāsānañcāyatananissitā,atthi viññāṇañcāyatananissitā, ākiñcaññāyatananissitā, atthi nevasaññānāsaññāyatananissitā. Ayaɱ bhikkhave, upekkhā ekattā ekattasitā. Tatra bhikkhave, yā'yaɱ upekkhā ekattā ekattasitā, taɱ nissāya taɱ āgamma, yā'yaɱ upekkhā nānattā nānattasitā, taɱ pajahatha, taɱ samatikkamatha. Evametissā pahānaɱ hoti, evametissā samatikkamo hoti. Atammayataɱ bhikkhave, nissāya atammayataɱ āgamma yā'yaɱ upekkhā ekattā ekattasitā taɱ pajahatha. Taɱ samatikkamatha. Evametissā samatikkamo hoti. Tatridaɱ [page 221] nissāya idaɱ pajahathā'ti iti yaɱ taɱ vuttaɱ, idametaɱ paṭicca vuttaɱ.

'Tayo satipaṭṭhānā yadariyo sevati, yadariyo sevamāno satthā gaṇamanusāsitumarahati'ti iti kho panetaɱ vuttaɱ. Kiñcetaɱ paṭicca vuttaɱ: idha bhikkhave, satthā sāvakānaɱ dhammaɱ deseti anukampako hitesī anukampaɱ upādāya: 'idaɱ vo hitāya idaɱ vo sukhāyā'ti. Tassa sāvakā na sussūsanti. Na sotaɱ odahanti. Na aññā cittaɱ upaṭṭhapenti. Vokkamma ca satthusāsanaɱ vattanti. Tatra bhikkhave, tathāgato na ceva attamato hoti. Na ca attamanataɱ paṭisaɱvedeti. Anavassuto ca viharati sato sampajāno. Idaɱ bhikkhave, paṭhamaɱ satipaṭṭhānaɱ, yadariyo sevati, yadariyo sevamāno satthā gaṇamanusāsitumarahati.

Puna ca paraɱ bhikkhave, satthā sāvakānaɱ dhammaɱ deseti anukampako hitesī anukampaɱ upādāya: 'idaɱ vo hitāya, idaɱ vo sukhāyā'ti. Tassa ekacce sāvākā na sussūsanti, na sotaɱ odahanti, na aññā cittaɱ upaṭṭhapenti. Vokkamma ca satthusāsanaɱ vattanti. Ekacce sāvakā sussūsanti. Sotaɱ odahanti aññā cittaɱ upaṭṭhapenti. Na ca vokkamma satthusāsanaɱ vattanti. Tatra bhikkhave, tathāgato na ceva attamato hoti, na ca attamanataɱ paṭisaɱvedeti. Na ca anattamano hoti. Na ca anattamanataɱ paṭisaɱvedeti. Attamanatañca anattamanatañca1 tadūbhayaɱ abhinivajjetvā so upekkhako viharati sato sampajāno. Idaɱ vuccati bhikkhave, dutiyaɱ satipaṭṭhānaɱ yadariyo sevati, yadariyo sevamāno satthā gaṇamanusāsitumarahati.

-------------------------
1.Attamanatā ca anattamanatā ca-majasaɱ.

[BJT Page 468]

Puna ca paraɱ bhikkhave, satthā sāvakānaɱ dhammaɱ deseti anukampako hitesī anukampaɱ upādāya: 'idaɱ vo hitāya, idaɱ vo sukhāyā'ti tassa sāvakā sussūsanti, sotaɱ odahanti, aññā cittaɱ upaṭṭhapenti, na ca vokkamma satthusāsanaɱ vattanti. Tatra bhikkhave, tathāgato attamano ceva hoti, attamanatañca paṭisaɱvedeti. Anavassuto ca viharati sato sampajāno. Idaɱ vuccati bhikkhave, tatiyaɱ satipaṭṭhānaɱ yadariyo sevati yadariyo sevamāno satthā gaṇamanusāsitumarahati.
[page 222]
Tayo satipaṭṭhānā yadariyo sevati, yadariyo sevamāno satthā gaṇamanusāsitumarahatīti iti yaɱ taɱ vuttaɱ idametaɱ, paṭicca vuttaɱ.

So vuccati yoggācariyānaɱ anuttaro purisadammasārathīti iti kho panetaɱ vuttaɱ, kiñcetaɱ paṭicca vuttaɱ: hatthidamakena bhikkhave, hatthidammo sārito ekaɱyeva disaɱ dhāvati, puratthimaɱ vā pacchimaɱ vā uttaraɱ vā dakkhiṇaɱ vā. Assadamakena bhikkhave, assadammo sārito ekaɱyeva disaɱ dhāvati, puratthimaɱ vā pacchimaɱ vā uttaraɱ vā dakkhiṇaɱ vā. Godamakena bhikkhave, godammo sārito ekaɱyeva disaɱ dhāvati puratthimaɱ vā pacchimaɱ vā uttaraɱ vā dakkhiṇaɱ vā. Tathāgatena hi bhikkhave, arahatā sammāsambuddhena purisadammo sārito aṭṭhadisā vidhāvati rūpī rūpāni passati. Ayaɱ paṭhamā disā1 ajjhattaɱ arūpasaññī bahiddhā rūpāni passati. Ayaɱ dutiyā disā. Subhantveva adhimutto hoti. Ayaɱ tatiyā disā. Sabbaso rūpasaññānaɱ samatikkamā paṭighasaññānaɱ atthaṅgamā nānattasaññānaɱ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanaɱ upasampajja viharati. Ayaɱ catutthī disā. Sabbaso ākāsānañcāyatanaɱ samatikkamma anantaɱ viññāṇanti viññāṇañcāyatanaɱ upasampajja viharati ayaɱ pañcamī disā. Sabbaso viññāṇañcāyatanaɱ samatikkamma natthi kiñcīti ākiñcaññāyatanaɱ upasampajja viharati. Ayaɱ chaṭṭhi disā. Sabbaso ākiñcaññāyatanaɱ samatikkamma nevasaññānāsaññāyatanaɱ upasampajja viharati. Ayaɱ sattamī disā. Sabbaso nevasaññā nāsaññāyatanaɱ samatikkamma saññāvedayitanirodhaɱ upasampajja viharati. Ayaɱ aṭṭhamī disā. Tathāgatena bhikkhave, arahatā sammāsambuddhena purisadammo sārito. Imā aṭṭha disā vidhāvati. So vuccati yoggācariyānaɱ anuttaro purisadammasārathīti iti yaɱ taɱ vuttaɱ, idametaɱ paṭicca vuttanti.

Idamoca bhagavā attamanā te bhikkhū bhagavato bhāsitaɱ abhinandunti.
[page 223]
Saḷāyatanavibhaṅgasuttaɱ sattamaɱ.

-------------------------
1.Ayaɱ ekādisā-majasaɱ.

[BJT Page 470]

3.4.8

Uddesavibhaṅga suttaɱ

Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi: bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca:

Uddesavibhaṅgaɱ vo bhikkhave, desissāmi. Taɱ suṇātha. Sādhukaɱ manasikarotha, bhāsissāmīti.

Evaɱ bhanteti kho te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca: tathā tathā bhikkhave, bhikkhu upaparikkheyya, yathā yathāssu1 upaparikkhato bahiddhā cassa viññāṇaɱ avikkhittaɱ avisaṭaɱ ajjhattaɱ asaṇṭhitaɱ anupādāya na paritasseyya. Bahiddhā bhikkhave. Viññāṇe avikkhitte avisaṭe sati ajjhattaɱ asaṇṭhite, anupādāya aparitassato āyatiɱ jātijarāmaraṇadukkhasamudayasambhavo na hotī'ti. Idamavoca bhagavā, idaɱ vatvā sugato uṭṭhāyāsanā vihāraɱ pāvisi.

Atha kho tesaɱ bhikkhūnaɱ acirapakkantassa bhagavato etadahosi: 'idaɱ kho no āvuso, bhagavā saṅkhittena uddesaɱ uddisitvā vitthārena atthaɱ avibhajitvā uṭṭhāyāsanā vihāraɱ paviṭṭho, tathā tathā bhikkhave bhikkhū upaparikkheyya, yathā yathāssu1 upaparikkhato bahiddhā cassa viññāṇaɱ avikkhittaɱ avisaṭaɱ ajjhattaɱ asaṇṭhitaɱ anupādāya na paritasseyya, bahiddhā bhikkhave viññāṇe avikkhitte avisaṭe sati ajjhattaɱ asaṇṭhite, anupādāya aparitassato āyati jātijarāmaraṇadukkhasamudayasambhavo na hotī'ti. Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaɱ avibhattassa vitthārena atthaɱ vibhajeyyā'ti.

Atha kho tesaɱ bhikkhūnaɱ etadahosi: 'ayaɱ kho āyasmā mahākaccāno satthu ceva saɱvaṇṇito, sambhāvito ca viññūnaɱ sabrahmacārīnaɱ, pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaɱ avibhattassa vitthārena atthaɱ vibhajituɱ. Yannūna mayaɱ yenāyasmā mahākaccāno [page 224] tenupasaṅkameyyāma, upasaṅkamitvā āyasmantaɱ mahākaccānaɱ etamatthaɱ paṭipuccheyyāmā'ti. Atha kho te bhikkhū yenāyasmā mahākaccāno, tenupasaṅkamiɱsu. Upasaṅkamitvā āyasmatā mahā kaccānena saddhiɱ sammodiɱsu. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā kho te bhikkhu āyasmantaɱ mahākaccānaɱ etadavocuɱ:

--------------------------
1.Yathā yathāssa-syā,[PTS.]
Yathā yathā-majasaɱ,sīmu.

[BJT Page 472]

Idaɱ kho no āvuso kaccāna, bhagavā saṅkhittena uddesaɱ uddisitvā vitthārena atthaɱ avibhajitvā uṭṭhāyāsanā vihāraɱ paviṭṭho. Tathā tathā bhikkhave, bhikkhu upaparikkheyya, yathā yathāssu1 upaparikkhato bahiddhā tassa viññāṇaɱ avikkhittaɱ avisaṭaɱ ajjhattaɱ asaṇṭhitaɱ anupādāya na paritasseyya, bahiddhā bhikkhave, viññāṇe avikkhitte avisaṭe sati ajjhattaɱ asaṇṭhite, anupādāya aparitassato āyatiɱ jātijarāmaraṇadukkhasamudayasambhavo na hotī'ti. Tesaɱ no āvuso kaccāna, amhākaɱ acirapakkantassa bhagavato etadahosi:

Idaɱ kho no āvuso, bhagavā saṅkhittena uddesaɱ uddisitvā vitthārena atthaɱ avibhajitvā uṭṭhāyāsanā vihāraɱ paviṭṭho: tathā tathā bhikkhave, bhikkhu upaparikkheyya, yathā yathāssu1 upaparikkhato bahiddhā cassa viññāṇaɱ avikkhittaɱ avisaṭaɱ ajjhattaɱ asaṇṭhitaɱ anupādāya na paritasseyya, bahiddhā bhikkhave, viññāṇe avikkhitte avisaṭe sati ajjhattaɱ asaṇṭhite, anupādāya aparitassato āyatiɱ jātijarāmaraṇadukkhasamudayasambhavo na hotī'ti. Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaɱ avibhatthassa vittharena atthaɱ avibhattassa vitthārena atthaɱ vibhajeyyāti.

Tesaɱ no āvuso kaccāna, amhākaɱ etadahosi: ayaɱ kho āyasmā mahākaccāno satthu ceva saɱvaṇṇito, sambhāvito ca viññūṇaɱ sabrahmacārīnaɱ. Pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaɱ avibhattassa vitthārena atthaɱ vibhajituɱ. Yannūna mayaɱ yenāyasmā mahākaccāno, tenupasaṅkameyyāma. Upasaṅkamitvā āyasmantaɱ mahākaccānaɱ etamatthaɱ paṭipuccheyyāmāti. Vibhajatāyasmā mahākaccānoti.

Seyyathāpi āvuso puriso sāratthiko sāragavesī sārapariyesanaɱ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva mūlaɱ atikkamma khandhaɱ sākhāpalāse sāraɱ pariyesitabbaɱ maññeyya,evaɱ sampadamidaɱ āyasmantānaɱ satthari sammukhībhute taɱ bhagavantaɱ atisitvā amhe etamatthaɱ paṭipucchitabbaɱ maññatha. So hā'vuso. Bhagavā jānaɱ jānāti, passaɱ pasasati, cakkhubhūto ñāṇabhūto dhammabhūto brahamabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī tathāgato, so ceva panetassa kālo ahosi yaɱ bhagavantaɱ yeva etamatthaɱ paṭipuccheyyātha. Yathā no bhagavā vayākareyya, tathā naɱ dhāreyyāthā'ti.

-------------------------
1.Yathāyathātassa-syā,[PTS.]
2.Yathā yathā-majasaɱ,sīmu.

[BJT Page 474]

Addhāvuso kaccāna. Bhagavā jānaɱ jānāti, passaɱ passati, cakkhubhūto ñāṇabhūto dhammabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī tathāgato. So ceva panetassa kālo ahosi, yaɱ bhagavantaɱ yeva etamatthaɱ paṭipuccheyyāma, yathā no bhagavā [page 225] vyākareyya, tathā naɱ dhāreyyāma. Api cāyasmā mahākaccāno satthu ceva saɱvaṇṇito sambhāvito ca viññūṇaɱ sabrahmacārīnaɱ pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaɱ avibhattassa vitthārena atthaɱ vibhajituɱ. Vibhajatāyasmā mahākaccāno agaruɱ karitvāti.

Tena hā'vuso, suṇātha sādhukaɱ manasikarotha bhāsissāmīti.

Evamāvusoti kho te bhikkhū āyasmato mahākaccānassa paccassosuɱ. Āyasmā mahākaccāno etadavoca:

Yaɱ kho no āvuso bhagavā saṅkhittena uddesaɱ uddisitvā vitthārena atthaɱ avibhajitvā uṭṭhāyāsanā vihāraɱ paviṭṭho: tathā tathā bhikkhave, bhikkhu upaparikkheyya, yathā yathāssu upaparikkhato bahiddhā cassa viññāṇaɱ avikkhittaɱ avisaṭaɱ ajjhattaɱ asaṇṭhitaɱ anupādāya na paritasseyya. Bahiddhā bhikkhave, viññāṇe avikkhitte avisaṭe sati ajjhattaɱ asaṇṭhite, anupādāya aparitassato āyatiɱ jātijarāmaraṇadukkhasamudayasambhavo na hoti'ti. Imassa kho ahaɱ āvuso, bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaɱ avibhattassa evaɱ vitthārena atthaɱ ājānāmi.

Kathañcāvuso, bahiddhā viññāṇaɱ vikkhittaɱ visaṭanti vuccati: idhāvuso bhikkhuno cakkhunā rūpaɱ disvā rūpanimittānusāri viññāṇaɱ hoti. Rūpanimittassādagathitaɱ1 rūpanimittassādavinibaddhaɱ2 rūpanimittassādasaññojanasaɱyuttaɱ bahiddhā viññāṇaɱ vikkhittaɱ visaṭanti vuccati.
Sotena saddaɱ sutvā saddanimittānusārī viññāṇaɱ hoti. Saddanimittassādagathitaɱ saddanimittassādavinibaddhaɱ saddanimittassādasaññojanasaɱyuttaɱ bahiddhā viññāṇaɱ vikkhittaɱ visaṭanti vuccati.
Ghānena gandhaɱ ghāyitvā gandhanimittānusāri viññāṇaɱ hoti. Gandhanimittassādagathitaɱ gandhanimittassādavinibaddhaɱ gandhanimittassādasaññojanasaɱyuttaɱ bahiddhā viññāṇaɱ vikkhittaɱ visaṭanti vuccati.
Jivhāya rasaɱ sāyitvā rasanimittānusāri viññāṇaɱ hoti. Rasanimittassādagathitaɱ rasanimittassādavinibaddhaɱ rasanimittassādasaññojanasaɱyuttaɱ bahiddhā viññāṇaɱ vikkhittaɱ visaṭanti vuccati.
Kāyena phoṭṭhabbaɱ phusitvā phoṭṭhabbanimittānusāri viññāṇaɱ hoti. Phoṭṭhabbanimittassādagathitaɱ phoṭṭhabbanimittassādavinibaddhaɱ phoṭṭhabbanimittassādasaññojanasaɱyuttaɱ bahiddhā viññāṇaɱ vikkhittaɱ visaṭanti vuccati.
Manasā dhammaɱ viññāya dhammanimittānusāri viññāṇaɱ hoti. Dhammanimittassādagathitaɱ dhammanimittassādavinibaddhaɱ dhammanimittassādasaññojanasaɱyuttaɱ bahiddhā viññāṇaɱ vikkhittaɱ visaṭanti vuccati.
Evaɱ kho āvuso bahiddhā viññāṇaɱ vikkhattaɱ visaṭanti vuccati.

Kathañcāvuso, bahiddhā viññāṇaɱ avikkhittaɱ avisaṭanti vuccati: idhāvuso bhikkhuno cakkhunā rūpaɱ disvā na rūpanimittānusāri viññāṇaɱ hoti. Na rūpanimittassādagathitaɱ na rūpanimittassādavinibaddhaɱ na rūpanimittassādasaññojanasaɱyuttaɱ bahiddhā viññāṇaɱ avikkhittaɱ avisaṭanti [page 226] vuccati.
Sotena saddaɱ sutvā na saddanimittānusārī viññāṇaɱ hoti. Na saddanimittassādagathitaɱ na saddanimittassādavinibaddhaɱ na Saddanimittassādasaññojanasaɱyuttaɱ bahiddhā viññāṇaɱ avikkhittaɱ avisaṭanti vuccati.
Ghānena gandhaɱ ghāyitvā na gandhanimittānusāri viññāṇaɱ hoti. Na gandhanimittassādagathitaɱ na gandhanimittassādavinibaddhaɱ na gandhanimittassādasaññojanasaɱyuttaɱ bahiddhā viññāṇaɱ avikkhittaɱ avisaṭanti vuccati.
Jivhāya rasaɱ sāyitvā na rasanimittānusāri viññāṇaɱ hoti. Na rasanimittassādagathitaɱ na rasanimittassādavinibaddhaɱ na rasanimittassādasaññojanasaɱyuttaɱ bahiddhā viññāṇaɱ avikkhittaɱ avisaṭanti vuccati.
Kāyena phoṭṭhabbaɱ phusitvā na phoṭṭhabbanimittānusāri viññāṇaɱ hoti. Na phoṭṭhabbanimittassādagathitaɱ na phoṭṭhabbanimittassādavinibaddhaɱ na phoṭṭhabbanimittassādasaññojanasaɱyuttaɱ bahiddhā viññāṇaɱ avikkhittaɱ avisaṭanti vuccati.
Manasā dhammaɱ viññāya na dhammanimittānusāri viññāṇaɱ hoti. Na dhammanimittassādagathitaɱ na dhammanimittassādavinibaddhaɱ na dhammanimittassādasaññojanasaɱyuttaɱ bahiddhā viññāṇaɱ avikkhittaɱ avisaṭanti vuccati.
Evaɱ kho āvuso, bahiddhā viññāṇaɱ avikkhittaɱ avisaṭanti vuccati.

-------------------------
1.Rūpanimittassādagadhitaɱ-majasaɱ.
2.Vinibandhaɱ-majasaɱ,syā

[BJT Page 476]

Kathañcāvuso ajjhattaɱ cittaɱ saṇṭhitanti1 vuccati: idhāvuso bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja viharati. Tassa vivekajapītisukhānusāri viññāṇaɱ hoti. Vivekajapītisukhassādagathitaɱ vivekajapītisukhassādavinibaddhaɱ vivekajapītisukhassādasaññojanasaɱyuttaɱ ajjhattaɱ cittaɱ saṇṭhitanti vuccati.

Puna ca paraɱ āvuso, bhikkhū vitakkavicāranaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pitisukhaɱ dutiyaɱ jhānaɱ upasampajja viharati. Tassa samādhijapītisukhānusāri viññāṇaɱ hoti samādhijapītisukhassādagathitaɱ
Samādhijapītisukhassādavinibaddhaɱ samādhijapītisukhassādasaññojanasaɱyuttaɱ ajjhattaɱ cittaɱ saṇṭhitanti vuccati.

Puna ca paraɱ āvuso, bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno. Sukhañca kāyena paṭisaɱvedeti yaɱ taɱ ariyā ācikkhanti: upekkhako satimā sukhavihāriti. Taɱ tatiyaɱ jhānaɱ upasampajja viharati. Tassa upekkhāsukhānusāri3 viññāṇaɱ hoti, upekkhāsukhassādagathitaɱ upekkhāsukhassādavinibaddhaɱ
Upekkhāsukhassādasaññojanasaɱyuttaɱ ajjhattaɱ cittaɱ saṇṭhitanti vuccati.

Puna ca paraɱ āvuso, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaɱ atthaṅgamā adukkhaɱ asukhaɱ upekkhāsatipārisuddhiɱ catutthaɱ jhānaɱ upasampajja viharati. Tassa adukkhamasukhānusāri viññāṇaɱ hoti. Adukkhamasukhassādagathitaɱ adukkhamasukhassādavinibaddhaɱ adukkhamasukhassādasaññojanasaɱyuttaɱ ajjhattaɱ cittaɱ saṇṭhitanti1 vuccati.
[page 227]
Kathañcāvuso, ajjhattaɱ cittaɱ asaṇṭhitanti2 vuccati: idhāvuso bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja viharati tassa na vivekajapītisukhānusāri viññāṇaɱ hoti. Na vivekajapītisukhassādagathitaɱ na vivekajapītisukhassādavinibaddhaɱ na vivekajapītisukhassādasaññojanasaɱyuttaɱ ajjhattaɱ cittaɱ asaṇṭhitanti vuccati.

Puna ca paraɱ āvuso, bhikkhu vitakkavicāranaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pitisukhaɱ dutiyaɱ jhānaɱ upasampajja viharati. Tassa na samādhijapītisukhānusāri viññāṇaɱ hoti. Na samādhijapītisukhassādagathitaɱ na
Samādhijapītisukhassādavinibaddhaɱ na samādhijapītisukhassādasaññojanasaɱyuttaɱ ajjhattaɱ cittaɱ asaṇṭhitanti vuccati.

Puna ca paraɱ āvuso, bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca
Sampajāno. Sukhañca kāyena paṭisaɱvedeti yaɱ taɱ ariyā ācikkhanti: upekkhako satimā sukhavihārīti. Taɱ tatiyaɱ jhānaɱ upasampajja viharati. Tassa na upekkhāsukhānusāri3 viññāṇaɱ hoti. Na upekkhāsukhassādagathitaɱ na upekkhāsukhassādavinibaddhaɱ na
Upekkhāsukhassādasaññojanasaɱyuttaɱ ajjhattaɱ cittaɱ asaṇṭhitanti vuccati.

-------------------------
1.Ajjhattaɱ saṇṭhitanti-majasaɱ.
2.Ajjhattaɱ asaṇṭhitanti-majasaɱ.
3.Upekkhā nusāri-sī.

[BJT Page 478]

Puna ca paraɱ āvuso, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaɱ atthaṅgamā adukkhaɱ asukhaɱ upekkhāsatipārisuddhiɱ catutthaɱ jhānaɱ upasampajja viharati. Tassa na adukkhamasukhānusāri viññānaɱ hoti. Na adukkhamasukhassādagathitaɱ na adukkhamasukhassādavinibaddhaɱ na adukkhamasukhassādasaññojanasaɱyuttaɱ ajjhattaɱ cittaɱ asaṇṭhitanti vuccati evaɱ kho āvuso, ajjhattaɱ cittaɱ asaṇṭhitanti1 vuccati.

Kathañcāvuso, anupādā paritassanā hoti: idhāvuso, assutavā puthujjano ariyānaɱ adassāvī ariyadhammassa akovido ariyadhamme avinīto rūpaɱ attato samanupassati rūpavantaɱ vā attānaɱ attani vā rūpaɱ rūpasmiɱ vā attānaɱ. Tassa taɱ rūpaɱ vipariṇamati. Aññathā hoti. Tassa rūpavipariṇāmaññathābhāvā rūpavipariṇāmānuparivatti viññāṇaɱ hoti. Tassa rūpavipariṇāmānuparivattajā paritassanā dhammasamuppādā cittaɱ pariyādāya tiṭṭhanti. Cetaso pariyādānā uttāsavā ca hoti. Vighātavā ca apekkhavā2 ca anupādāya ca paritassati. Vedanaɱ [page 228] attato samanupassati vedanavantaɱ vā attānaɱ attani vā vedanaɱ vedanasmiɱ vā attānaɱ. Tassa taɱ vedanaɱ
Vipariṇamati, aññathā hoti. Tassa vedanāvipariṇāmaññathābhāvā vedanāvipariṇāmānuparivatti viññāṇaɱ hoti. Tassa vedanāvipariṇāmānuparivattajā paritassanā dhammasamuppādā cittaɱ pariyādāya tiṭṭhanti. Cetaso pariyādānā uttāsavā ca hoti. Vighātavā ca apekkhavā2 ca anupādāya ca paritassati. Saññaɱ attato samanupassati saññāvantaɱ vā attānaɱ attani vā saññaɱ saññasmiɱ vā attānaɱ. Tassa taɱ saññaɱ vipariṇamati. Aññathā hoti. Tassa saññavipariṇāmaññathābhāvā saññavipariṇāmānuparivatti viññāṇaɱ hoti. Tassa saññavipariṇāmānuparivattajā paritassanā dhammasamuppādā cittaɱ pariyādāya tiṭṭhanti. Cetaso pariyādānā uttāsavā ca hoti. Vighātavā ca apekkhavā2 ca anupādāya ca paritassati. Saṅkhāraɱ attato samanupassati saṅkhāravantaɱ vā attānaɱ attani vā saṅkhāraɱ saṅkhārasmiɱ vā attānaɱ. Tassa taɱ saṅkhāraɱ vipariṇamati. Aññathā hoti. Tassa saṅkhāravipariṇāmaññathābhāvā saṅkhāravipariṇāmānuparivatti viññāṇaɱ hoti. Tassa saṅkhāravipariṇāmānuparivattajā paritassanā dhammasamuppādā cittaɱ pariyādāya tiṭṭhanti. Cetaso pariyādānā uttāsavā ca hoti. Vighātavā ca apekkhavā2 ca anupādāya ca paritassati. Viññāṇaɱ attato samanupassati viññaṇavantaɱ vā attānaɱ attani vā
Viññāṇaɱ, viññāṇasmiɱ vā attānaɱ. Tassa taɱ viññāṇaɱ vipariṇamati. Aññathā hoti. Tassa viññāṇavipariṇāmaññathābhāvā viññāṇavipariṇāmānuparivatti viññāṇaɱ hoti. Tassa viññāṇavipariṇāmānuparivattajā paritassanā dhammasamuppādā cittaɱ pariyādāya tiṭṭhanti. Cetaso pariyādānā uttāsavā ca hoti. Vighātavā ca apekkhavā anupādāya ca paritassati. Evaɱ kho āvuso, anupādā paritassanā hoti.

Kathañcāvuso, anupādā3 aparitassanā hoti: idhāvuso, sutavā ariyasāvako ariyānaɱ dassāvī ariyadhammassa kovido ariyadhamme vinīto na rūpaɱ attato samanupassati, na rūpavantaɱ vā attānaɱ na attani vā rūpaɱ na rūpasmiɱ vā attānaɱ. Tassa taɱ rūpaɱ vipariṇamati. Aññathā hoti. Tassa rūpavipariṇāmaññathābhāvā na ca rūpavipariṇāmānuparivatti viññāṇaɱ hoti. Tassa na rūpavipariṇāmānuparivattajā paritassanā dhammasamuppādā cittaɱ na pariyādāya tiṭṭhanti. Cetaso pariyādānā na ceva uttāsavā4 hoti. Na ca vighātavā na ca apekkhavā anupādāya ca na paritassati. Na vedanaɱ attato samanupassati, na vedanavantaɱ vā attānaɱ na attani vā vedanaɱ, na vedanasmiɱ vā attānaɱ. Tassa taɱ vedanaɱ vipariṇamati, aññathā hoti. Tassa vedanāvipariṇāmaññathābhāvā na ca
Vedanāvipariṇāmānuparivatti viññāṇaɱ hoti. Tassa na vedanāvipariṇāmānuparivattajā paritassanā dhammasamuppādā cittaɱ na pariyādāya tiṭṭhanti. Cetaso pariyādānā uttāsavā4 hoti na ca vighātavā na ca apekkhavā anupādāya ca na paritassati. Na saññaɱ attato samanupassati na saññāvantaɱ vā attānaɱ na attani vā saññaɱ, na saññasmiɱ vā attānaɱ. Tassa taɱ saññaɱ vipariṇamati, aññathā hoti. Tassa saññavipariṇāmaññathābhāvā na ca saññavipariṇāmānuparivatti viññāṇaɱ hoti. Tassa na saññavipariṇāmānuparivattajā
Paritassanā dhammasamuppādā cittaɱ pariyādāya tiṭṭhanti. Cetaso pariyādānā na ceva uttāsavā4 hoti na ca vighātavā na ca apekkhavā anupādāya ca na paritassati. Na saṅkhāre attato samanupassati, na saṅkhāravantaɱ vā attānaɱ, na attani vā saṅkhāraɱ na saṅkhārasmiɱ vā attānaɱ. Tassa taɱ saṅkhāraɱ vipariṇamati, aññathā hoti. Tassa saṅkhāravipariṇāmaññathābhāvā na ca saṅkhāravipariṇāmānuparivatti viññāṇaɱ hoti. Tassa na saṅkhāravipariṇāmānuparivattajā paritassanā dhammasamuppādā cittaɱ na pariyādāya tiṭṭhanti. Cetaso pariyādānā na ceva uttāsavā4 hoti na ca vighātavā na ca apekkha vā anupādāya ca na paritassati. Na viññāṇaɱ attato samanupassati na viññaṇavantaɱ vā attānaɱ, na attani vā viññāṇaɱ, na viññāṇasmiɱ vā attānaɱ. Tassa taɱ viññāṇaɱ vipariṇamati aññathā hoti. Tassa viññāṇavipariṇāmaññathābhāvā na ca viññāṇavipariṇāmānuparivatti viññāṇaɱ hoti. Tassa na viññāṇavipariṇāmānuparivattajā paritassanā dhammasamuppādā cittaɱ pariyādāya tiṭṭhanti, cetaso pariyādānā na ceva uttāsavā hoti. Na ca vighātavā na ca apekkhavā anupādāya ca na paritassati. Evaɱ kho āvuso, anupādā aparitassanā hoti.

-------------------------
1.Ajjhattaɱ asaṇṭhitanti-majasaɱ. 3.Anupādānā-majasaɱ.
2.Upekkhavā-[PTS. 4.]Na cevuttasāvā-majasaɱ.

[BJT Page 480]

Yaɱ kho no āvuso, bhagavā saṅkhittena uddesaɱ uddissitvā vitthārena atthaɱ avibhajitvā uṭṭhāyāsanā vihāraɱ paviṭṭho, tathā tathā bhikkhave, bhikkhu upaparikkheyya, yathā yathāssu upaparikkhato bahiddhā cassa viññāṇaɱ avikkhittaɱ avisaṭaɱ ajjhattaɱ asaṇṭhitaɱ anupādāya na paritasseyya, bahiddhā bhikkhave, viññāṇe avikkhitte avisaṭe sati ajjhattaɱ asaṇṭhite anupādāya aparitassato āyatiɱ jātijarāmaraṇadukkhasamudayasambhavo na hotīti. Imassa kho ahaɱ āvuso, bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaɱ avibhattassa evaɱ vitthārena [page 229] atthaɱ ājānāmi. Ākaṅkhamānā ca pana tumhe āyasmanto, bhagavantaɱyeva upasaṅkamitvā etamanthaɱ paṭipuccheyyātha. Yathā vo bhagavā vyākaroti, tathā naɱ dhāreyyāthā'ti.

Atha kho te bhikkhū āyasmato mahākaccānassa bhāsitaɱ abhinanditvā anumoditvā uṭṭhāyāsanā yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdīɱsu. Ekamantaɱ nisinnā kho te bhikkhū bhagavantaɱ etadavocuɱ: yaɱ kho no bhante, bhagavā saṅkhittena uddesaɱ uddissitvā vitthārena atthaɱ avibhajitvā uṭṭhāyāsanā vihāraɱ paviṭṭho. Tathā tathā bhikkhave bhikkhu upaparikkheyya yathā yathāssu upaparikkhato bahiddhā cassa viññāṇaɱ avikkhittaɱ avisaṭaɱ ajjhattaɱ asaṇṭhitaɱ anupādāya na paritasseyya. Bahiddhā bhikkhave, viññāṇe avikkhitte avisaṭe sati ajjhattaɱ asaṇṭhite, anupādāya aparitassato āyatiɱ jātijarāmaraṇadukkhasamudayasambhavo na hotī'ti. Tesaɱ no bhante, amhākaɱ acirapakkantassa bhagavato etadahosi:

'Idaɱ kho no āvuso, bhagavā saṅkhittena uddesaɱ uddissitvā vitthārena atthaɱ avibhajitvā uṭṭhāyāsanā vihāraɱ paviṭṭho. Tathā tathā bhikkhave bhikkhu upaparikkheyya, yathā yathāssu upaparikkhato bahiddhā cassa viññāṇaɱ avikkhittaɱ avisaṭaɱ ajjhattaɱ asaṇṭhitaɱ anupādāya na paritasseyya, bahiddhā bhikkhave, viññāṇe avikkhitte avisaṭe sati ajjhattaɱ asaṇṭhite, anupādāya aparitassato āyatiɱ jātijarāmaraṇadukkhasamudayasambhavo na hotī'ti.

Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaɱ avibhattassa vitthārena atthaɱ vibhajeyyāti: tesaɱ no bhante, amhākaɱ etadahosi: 'ayaɱ kho āyasmā mahākaccāno satthu ceva saɱvaṇṇito, sambhāvito ca viññūnaɱ sabrahmacārīnaɱ, pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaɱ avibhattassa vitthārena atthaɱ vibhajituɱ, yannūna mayaɱ yenāyasmā mahākaccāno, tenupasaṅkameyyāma. Upasaṅkamitvā āyasmantaɱ mahākaccānaɱ etamatthaɱ paṭipuccheyyāmā'ti.

[BJT Page 482]

Atha kho mayaɱ bhante, yenāyasmā mahākaccāno, tenupasaṅkamimha. Upasaṅkamitvā āyasmantaɱ mahākaccānaɱ etamatthaɱ paṭipucchimha. Tesaɱ no bhante āyasmatā mahākaccānena imehi ākārehi imehi padehi imehi byañjanehi attho vibhatto'ti.
Paṇḍito bhikkhave, mahākaccāno, mahāpañño bhikkhave, mahā kaccāno, mañcepi tumhe bhikkhave, etamatthaɱ paṭipuccheyyātha, ahampi taɱ evamevaɱ vyākareyyaɱ, yathā taɱ mahākaccānena byākataɱ eso cevetassa attho. Evaɱ ca naɱ dhāreyyāthāti.
Idamoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaɱ abhinandunti.
[page 230]
Uddesavibhaṅga suttaɱ aṭṭhamaɱ.

[BJT Page 484]

3.4.9

Araṇavibhaṅga suttaɱ

Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi: bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca:

Araṇavibhaṅgaɱ vo bhikkhave, desissāmi. Taɱ suṇātha sādhukaɱ manasi karotha. Bhāsissāmīti.

Evaɱ bhanteti kho te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca:

Na kāmasukhamanuyuñjeyya hīnaɱ gammaɱ pothujjanikaɱ anariyaɱ ananthasaɱhitaɱ. Na ca attakilamathānuyogaɱ anuyuñjeyya dukkhaɱ anariyaɱ anatthasaɱhitaɱ. Ete te1 bhikkhave ubho ante anupagamma majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saɱvattati. Ussādanañca jaññā, apasādanañca jaññā. Ussādanañca ñatvā apasādanañca ñatvā nevussādeyya nāpasādeyya dhammameva deseyya. Sukhavinicchayaɱ jaññā, sukhavinicchayaɱ ñatvā ajjhattaɱ sukhamanuyuñjeyya, rahovādaɱ na bhāseyya, sammukhā na khīṇaɱ2 bhaṇe, ataramāno ca bhāseyya, no taramāno. Janapadaniruttiɱ nābhiniveseyya, samaññaɱ nāti dhāveyyāti. Ayamuddeso araṇavibhaṅgassa.

'Na kāmasukhamanuyuñjeyya hīnaɱ gammaɱ pothujjanikaɱ anariyaɱ anatthasaɱhitaɱ, na ca attakilamathānuyogaɱ anuyuñjeyya dukkhaɱ anariyaɱ anatthasaɱhita'nti iti kho panetaɱ vuttaɱ. Kiñcetaɱ paṭicca vuttaɱ: yo kāmapaṭisandhisukhino somanassānuyogo hīno gammo pothujjaniko anariyo anatthasaɱhito, sadukkho eso dhammo saupaghāto3 saupāyāso sapariḷāho micchāpaṭipadā. Yo kāmapaṭisandhisukhino somanassānuyogaɱ [page 231] ananuyogo hīnaɱ gammaɱ pothujjanikaɱ anariyaɱ anatthasaɱhitaɱ, adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā. Yo attakilamathānuyogo dukkho anariyo anatthasaɱhito, dukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchāpaṭipadā yo attakilamathānuyogaɱ ananuyogo dukkhaɱ anariyaɱ anatthasaɱhitaɱ, adukkho eso dhammo anupaghāto dukkhaɱ anariyaɱ anatthasaɱhitaɱ, adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā 'na kāmasukhamanuyuñjeyya hīnaɱ gammaɱ pothujjanikaɱ anariyaɱ anatthasaɱhitaɱ, na ca attakilamathānuyogaɱ anuyuñjeyya dukkhaɱ anariyaɱ anatthasaɱhita'nti iti yaɱ taɱ vuttaɱ idametaɱ paṭicca vuttaɱ.

-------------------------
1.Ete kho-majasaɱ,sīmū. 2.Nātikhīṇaɱ-syā.
Etetveva-katthaci. Sa vighāto-katthaci.

[BJT Page 486]

'Ete te ubho ante anupagamma majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇi ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saɱvattatī'ti iti ko panetaɱ vuttaɱ. Kiñcetaɱ paṭicca vuttaɱ: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ete te ubho ante anupagamma majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saɱvattatī'ti iti1 yaɱ taɱ vuttaɱ, idametaɱ paṭicca vuttaɱ.

'Ussādanañca jaññā apasādanañca jaññā, ussādanañca ñatvā apasādanañca ñatvā nevussādeyya na apasādeyya dhammameva deseyyā'ti iti kho panetaɱ vuttaɱ. Kiñcetaɱ paṭicca vuttaɱ: kathaɱ ca bhikkhave, ussādanā ca hoti apasādanā ca, no ca dhammadesanā:

Ye kāmapaṭisandhisukhino somanassānuyogaɱ anuyuttā hinaɱ gammaɱ pothujjanikaɱ anariyaɱ anatthasaɱhitaɱ, sabbe te sadukkhā saupaghātā saupāyāsā sapariḷāhā micchāpaṭipannāti iti vadaɱ ittheke apasādeti. Ye kāmapaṭisandhisukhino somanassānuyogaɱ ananuyuttā hīnaɱ gammaɱ pothujjanikaɱ anariyaɱ anatthasaɱhitaɱ, sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammāpaṭipannāti iti vadaɱ ittheke ussādeti.

'Ye attakilamathānuyogaɱ anuyuttā dukkhaɱ anariyaɱ anatthasaɱhitaɱ, sabbe te sadukkhā [page 232] saupaghātā saupāyāsā sapariḷāhā micchāpaṭipannā'ti iti vadaɱ ittheke apasādeti. 'Ye attakilamathānuyogaɱ ananuyuttā dukkhaɱ anariyaɱ anatthasaɱhitaɱ, sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammāpaṭipannā'ti iti vadaɱ ittheke ussādeti.

'Yesaɱ kesañci bhavasaññojanaɱ appahīnaɱ, sabbe te sadukkhā saupaghātā saupāyāsā sapariḷāhā micchāpaṭipannā'ti iti vadaɱ ittheke apasādeti. 'Yesaɱ kesañci vibhavasaññojanaɱ pahīnaɱ, sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammāpaṭipannā'ti iti vadaɱ ittheke ussādeti. Evaɱ kho bhikkhave, ussādanā ca hoti apasādanā ca, no ca dhammadesanā.

Kathañca bhikkhave, neva ussādanā hoti na apasādanā, dhamma desanā ca: ye kāmapaṭisandhisukhino somanassānuyogaɱ ananuyuttā hīnaɱ gammaɱ pothujjanikaɱ anariyaɱ anatthasaɱhitaɱ, sabbe te sadukkhā saupaghātā saupāyāsā saparilāhā micchāpaṭipannā'ti na evamāha: anuyogo ca kho sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchāpaṭipadā'ti iti vadaɱ dhammameva deseti.

-------------------------
1.Saɱvattati iti-sīmu.

[BJT Page 488]

'Ye kāmapaṭisandhisukhino somanassānuyogaɱ anuyuttā hīnaɱ gammaɱ pothujjanikaɱ anariyaɱ anatthasaɱhitaɱ, sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammāpaṭipannā'ti na evamāha. Ananuyogo ca kho adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā'ti iti vadaɱ dhammameva deseti.
Ye attakilamathānuyogaɱ anuyuttā dukkhaɱ anariyaɱ anatthasaɱhitaɱ, sabbe te sadukkhā saupaghātā saupāyāsā sapariḷāhā micchāpaṭipannā'ti na evamāha: anuyogo ca kho sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchāpaṭipadāti iti vadaɱ dhammameva deseti.

Ye attakilamathānuyogaɱ anuyuttā dukkhaɱ anariyaɱ anatthasaɱhitaɱ, sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammāpaṭipannāti na evamāha: ananuyogo ca kho adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā'ti iti vadaɱ dhammameva deseti.

Yesaɱ kesañci bhavasaññojanaɱ appahīnaɱ, sabbe te sadukkhā saupaghātā saupāyāsā sapariḷāhā micchāpaṭipannāti na [page 233] evamāha. Bhavasaññojane ca kho appahīne bhavopi appahīno hotī'ti iti vadaɱ dhammameva deseti.

Yesaɱ kesañci bhavasaññojanaɱ pahīnaɱ sabbe te adukkhā anupaghātā anupāyāsā
Apariḷāhā sammāpaṭipannāti na evamāha bhavasaññojane ca kho pahīne bhavopi
Pahīno hotīti iti vadaɱ dhammameva deseti. Evaɱ kho bhikkhave, nevussādanā hoti na apasādanā dhammadesanā ca.

'Ussādanañca jaññā, apasādanañca jaññā, ussādanañca ñatvā apasādanañca ñatvā nevussādeyya, na apasādeyya. Dhammameva deseyyā'ti iti yaɱ taɱ vuttaɱ, idametaɱ paṭicca vuttaɱ.

Sukhavinicchayaɱ jaññā, sukhavinicchayaɱ ñatvā ajjhattaɱ sukhamanuyuñjeyyā'ti iti kho panetaɱ vuttaɱ kiñcetaɱ paṭicca vuttaɱ: pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kamūpasaɱhitā rajanīyā sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kamūpasaɱhitā rajanīyā
Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kamūpasaɱhitā rajanīyā jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kamūpasaɱhitā rajanīyā kāyaviññeyyā poṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Ime kho bhikkhave, pañcakāmaguṇā. Yaɱ kho bhikkhave ime pañca kāmaguṇe paṭicca uppajjati sukhaɱ somanassaɱ idaɱ vuccati kāmasukhaɱ mīḷhasukhaɱ puthujjanasukhaɱ anariyasukhaɱ. Na āsevitabbaɱ na bhāvetabbaɱ na bahulīkātabbaɱ, bhāyitabbaɱ etassa sukhassāti vadāmi.

[BJT Page 490]

Idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pitisukhaɱ paṭhamaɱ jhānaɱ upasampajja viharati. Vitakkavicāranaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ upasampajja viharati. Vitakkavicāranaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pitisukhaɱ cakutthaɱ jhānaɱ upasampajja viharati. Idaɱ vuccati nekkhammasukhaɱ pavivekasukhaɱ upasamasukhaɱ sambodhisukhaɱ āsevitabbaɱ bhāvetabbaɱ bahulīkātabbaɱ. Na bhāyitabbaɱ etassa sukhassāti [page 234] vadāmi. 'Sukhavinicchayaɱ jaññā, sukhavinicchayaɱ ñatvā ajjhattaɱ sukhamanuyuñjeyyā'ti iti yaɱ taɱ vuttaɱ, idametaɱ paṭicca vuttaɱ.

'Rahovādaɱ na bhāseyya, sammukhā na khīṇaɱ bhaṇe'ti iti kho panetaɱ vuttaɱ. Kiñcetaɱ paṭicca vuttaɱ: tatra bhikkhave, yaɱ jaññā rahovādaɱ abhūtaɱ atacchaɱ anatthasaɱhitaɱ, sasakkaɱ taɱ rahovādaɱ na bhāseyya. Yampi jaññā rahovādaɱ bhūtaɱ tacchaɱ anatthasaɱhitaɱ, tassapi sikkheyya avacanāya. Yañca kho jaññā rahovādaɱ bhūtaɱ tacchaɱ atthasaɱhitaɱ, tatra kālaññū assa tassa rahovādassa vacanāya. Yatra bhikkhave, yaɱjaññā sammukhā khīṇavādaɱ abhūtaɱ atacchaɱ anatthasaɱhitaɱ. Sasakkaɱ taɱ sammukhā khīṇavādaɱ na bhāseyya. Yampi jaññā sammukhā khīṇavādaɱ bhūtaɱ tacchaɱ anatthasaɱhitaɱ, tassapi sikkheyya avacanāya. Yañca kho jaññā sammukhā khīṇavādaɱ bhūtaɱ tacchaɱ atthasaɱhitaɱ, tatra kālaññū assa tassa sammukhā khīṇavādassa vacanāya. 'Rahovādaɱ na bhāseyya, sammukhā na khīṇaɱ bhaṇe'ti iti yaɱ taɱ vuttaɱ, idametaɱ paṭicca vuttaɱ.

'Ataramānova bhāseyya, no taramāno'ti iti kho panetaɱ vuttaɱ kiñcetaɱ paṭicca vuttaɱ: tatra bhikkhave, taramānassa bhāsato kāyopi kilamati. Cittampi upahaññati. Saropi upahaññati. Kaṇṭhopi āturīyati. Avissaṭṭhampi hoti aviññeyyaɱ taramānassa bhāsitaɱ, tatra bhikkhave, ataramānassa bhāsato kāyopi na kilamati. Cittampi na upahaññati. Saropi na upahaññati. Kaṇṭhopi na āturīyati. Vissaṭṭhampi hoti viññeyyaɱ ataramānassa bhāsitaɱ. 'Ataramāno va bhāseyya, no taramāno'ti iti yaɱ taɱ vuttaɱ idametaɱ paṭicca vuttaɱ.

'Janapadaniruttiɱ nābhiniveseyya, samaññaɱ nātidhāveyyā'ti iti kho panetaɱ vuttaɱ kiñcetaɱ paṭicca vuttaɱ: kathañca bhikkhave, janapadaniruttiyā ca abhiniveso hoti samaññāya ca atisāro: idha bhikkhave, tadavekaccesu janapadesu pātīti sañjānanti, [page 235] pattanti sañjānanti, vitthanti1 sañjānanti. Sarāvanti sañjānanti, dhāropanti sañjānanti,poṇanti sañjānanti. Pisīlavanti2 sañjānanti. Iti yathā yathā naɱ tesu tesu janapadesu sañjānanti. Tathā tathā thāmasā parāmassa3 abhinivissa voharati: idameva saccaɱ moghamaññanti. Evaɱ kho bhikkhave,

-------------------------
1.Vittanti-majasaɱ,sīmū. 3.Parāmāsa-majasaɱ,sīmū.
2.Pisīlanti-[PTS,]syā.

[BJT Page 492]

Janapada niruttiyā ca abhiniveso hoti samaññāya ca atisāro. Katañca bhikkhave,
Janapadaniruttiyā ca anabhiniveso hoti, samaññāya ca atisāro: idha bhikkhave, tadeva ekaccesu janapadesu pātīti sañjānanti. Pattanti sañjānanti, vitthanti sañjānanti. Sarāvanti sañjānanti. Dhāropanti sañjānanti. Poṇanti sañjānanti. Pisīlavanti sañjānanti. Iti yathā yathā naɱ tesu tesu janapadesu sañjānanti: idaɱ kira me āyasmanto sandhāya voharantīti. Tathā tathā voharati aparāmasati1. Evaɱ kho bhikkhave janapadaniruttiyā ca anabhiniveso hoti. Samaññāya ca anatisāro yaɱ taɱ vuttaɱ, idametaɱ paṭicca vuttaɱ.

Tatra bhikkhave, yo kāmapaṭisandhisukhino somanassānuyogo hīno gammo pothujjaniko anariyo anatthasaɱhito, sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchāpaṭipadā. Tasmā eso dhammo saraṇo.

Tatra bhikkhave, yo kāmapaṭisandhisukhino somanassānuyogaɱ ananuyogo hīnaɱ gammaɱ pothujjanikaɱ anariyaɱ anatthasaɱhitaɱ, adukkho eso dhammo anupaghāto
Anupāyāso apariḷāho sammāpaṭipadā. Tasmā eso dhammo araṇo.

Tatra bhikkhave, yo attakilamathānuyogo dukkho anariyo anatthasaɱhito, sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchāpaṭipadā. Tasmā eso dhammo saraṇo.

Tatra bhikkhave, yo attakilamathānuyogaɱ ananuyogo dukkhaɱ anariyaɱ anatthasaɱhitaɱ, adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā. [page 236] tasmā eso dhammo araṇo.

Tatra bhikkhave, yā'yaɱ majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saɱvattati. Adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā. Tasmā eso dhammo araṇo.

Tatra bhikkhave, yā'yaɱ ussādanā ca apasādanā ca no ca dhammadesanā, sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchāpaṭipadā. Tasmā eso dhammo saraṇo.

Tatra bhikkhave, yā'yaɱ nevussādanā na apasādanā dhammadesanā ca. Adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā. Tasmā eso dhammo araṇo.

Tatra bhikkhave, yamidaɱ kāmasukhaɱ mīḷhasukhaɱ pothujjanasukhaɱ anariyasukhaɱ, sadukkho eso dhammo saupaghāto. Saupāyāso sapariḷāho micchāpaṭipadā. Tasmā eso dhammo saraṇo.

Tatra bhikkhave, yamidaɱ nekkhammasukhaɱ pavivekasukhaɱ upasamasukhaɱ sambodhisukhaɱ2 adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā. Tasmā eso dhammo araṇo.

--------------------------
1.Aparāmasaɱ majasaɱ. 2.Sambodhisukhaɱ-[PTS.](Ūnaɱ)

[BJT Page 494]

Tatra bhikkhave, yvāyaɱ rahovādo abhūto ataccho anatthasaɱhito, sadukkho eso dhammo saupaghāto sapariḷāho micchāpaṭipadā. Tasmā eso dhammo saraṇo.

Tatra bhikkhave, yvāyaɱ rahovādo bhūto taccho anatthasaɱhito sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchāpaṭipadā. Tasmā eso dhammo saraṇo.

Tatra bhikkhave, yvāyaɱ rahovādo bhūto taccho anatthasaɱhito, adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā. Tasmā eso dhammo araṇo.

Tatra bhikkhave, yvāyaɱ sammukhā khīṇavādo abhūto ataccho anatthasaɱhito, sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchāpaṭipadā. Tasmā eso dhammo saraṇo.

Tatra bhikkhave, yvāyaɱ sammukhā khīṇavādo bhūto taccho anatthasaɱhito, sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchāpaṭipadā. Tasmā eso dhammo saraṇo.

Tatra bhikkhave, yvāyaɱ sammukhā [page 237] khīṇavādo bhūto taccho anatthasaɱhito, adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā. Tasmā eso dhammo araṇo.

Tatra bhikkhave, yamidaɱ taramānassa bhāsitaɱ, sadukkho eso dhammo saupaghāto
Saupāyāso sapariḷāho micchāpaṭipadā. Tasmā eso dhammo saraṇo.

Tatra bhikkhave, yamidaɱ ataramānassa bhāsitaɱ, adukkho eso dhammo anupaghāto
Anupāyāso apariḷāho sammāpaṭipadā. Tasmā eso dhammo araṇo.

Tatra bhikkhave, yvāyaɱ janapadaniruttiyā ca abhiniveso samaññāya ca atisāro, sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchāpaṭipadā. Tasmā eso dhammo saraṇo.

Tatra bhikkhave, yvāyaɱ janapadaniruttiyā ca anabhiniveso samaññāya ca anatisāro, adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā. Tasmā eso dhammo araṇo.

Tasmātiha bhikkhave, saraṇañca dhammaɱ jānissāma. Araṇañca dhammaɱ jānissāma saraṇañca dhammaɱ ñatvā araṇañca dhammaɱ ñatvā araṇapaṭipadaɱ paṭipajjissāmāti. Evaɱ hi vo bhikkhave, sikkhitabbaɱ. Subhūti ca pana bhikkhave, kulaputto araṇapaṭipadaɱ paṭipannoti.
Idamavoca bhagavā, attamanā te bhikkhū bhagavato bhāsitaɱ abhinandunti.

Araṇavibhaṅgasuttaɱ navamaɱ.

[BJT Page 496]

3.4.10

Dhātuvibhaṅga suttaɱ

Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā magadhesu cārikaɱ caramāno yena rājagahaɱ tadavasari. Yena bhaggavo kumbhakāro tenupasaṅkami. Upasaṅkamitvā bhaggavaɱ kumbhakāraɱ etadavoca: 'sace te bhaggava agaru, viharema āvesane1 ekarattinti.

Na kho me bhante garu, atthi cettha pabbajito paṭhamaɱ vāsūpagato. Sace so anujānāti viharatha2 bhante, yathāsukhanti.
[page 238]
Tena kho pana samayena pukkusāti nāma kulaputto bhagavantaɱ uddissa saddhā3 agārasmā anagāriyaɱ pabbajito. So tasmiɱ kumbhakārāvesane paṭhamaɱ vāsūpagato hoti. Atha kho bhagavā yenāyasmā pukkusāti tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ pukkusātiɱ etadavoca: 'sace te bhikkhū agaru, viharema āvesane ekarattinti. Ūrundaɱ āvuso, kumbhakārāvesanaɱ. Viharatāyasmā yathāsukhanti.

Atha kho bhagavā kumbhakārāvesanaɱ pavisitvā ekamantaɱ tiṇasanthā rakaɱ paññāpetvā nisīdi pallaṅkaɱ ābhujitvā ujuɱ kāyaɱ paṇidhāya parimukhaɱ satiɱ upaṭṭhapetvā. Atha kho bhagavā bahudeva rattiɱ nisajjāya vītināmesi. Āyasmāpi kho pukkusāti bahudeva rattiɱ nisajjāya vītināmesi. Atha kho bhagavato etadahosi: 'pāsādikaɱ nu kho ayaɱ kulaputto irīyati, yannūnāhaɱ puccheyyanti. Atha kho bhagavā āyasmantaɱ pukkusātiɱ etadavoca: 'kaɱsi tvaɱ bhikkhu uddissa pabbajito, ko vā te satthā, kassa vā tvaɱ dhammaɱ rocesī'ti.

Atthāvuso, samaṇo gotamo sakyaputto sakyakulā pabbajito. Taɱ kho pana bhagavantaɱ gotamaɱ evaɱ kalyāṇo kittisaddo abbhuggato: 'itipi so bhagavā arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā'ti. Tā'haɱ bhagavantaɱ uddissa pabbajito. So ca me bhagavā satthā, tassāhaɱ4 bhagavato dhammaɱ rocemī'ti.

Kahaɱ pana bhikkhu etarahi so bhagavā viharati arahaɱ sammāsambuddho'ti:

Atthāvuso uttaresu janapadesu sāvatthi nāma nagaraɱ, tattha so bhagavā etarahi viharati arahaɱ sammāsambuddho'ti.

Diṭṭhapubbo pana te bhikkhu, so bhagavā. Disvā ca pana jāneyyāsī'ti.
[page 239]

-------------------------
1.Viharemu āvesane - machasaɱ.
Viharāma nivesane-syā. 3.Saddhāya-sīmu,majasaɱ,[PTS.]
2.Vihara-[PTS. 4.]Tassa cāhaɱ-majasaɱ.

[BJT Page 498]

Na kho me āvuso, diṭṭhapubbo so bhagavā. Disvā cāhaɱ na jāneyya'nti.

Atha kho bhagavato etadahosi: 'mamaɱ khvāyaɱ1 kulaputto uddissa pabbajito. Yannūnassāhaɱ dhammaɱ deseyya'nti. Atha kho bhagavā āyasmantaɱ pukkusātiɱ āmantesi: 'dhammaɱ te bhikkhu, desissāmi. Taɱ suṇāhi, sādhukaɱ manasi karohi, bhāsissāmī'ti.

Evamāvusoti kho āyasmā pukkusāti bhagavato paccassosi. Bhagavā etadavoca:

'Chaddhāturo2 ayaɱ bhikkhu, puriso chaphassāyatano aṭṭhārasamanopavicāro caturādhiṭṭhāno, yattha ṭhitaɱ maññussavā nappavattanti, maññussave kho pana nappavattamāne muni santoti vuccati. Paññaɱ nappamajjeyya. Saccamanurakkheyya. Cāgamanubrūheyya. Santimeva so sikkheyyā'ti. Ayamuddeso chadhātu vibhaṅgassa.

'Chaddhāturo2 ayaɱ bhikkhu, puriso'ti iti kho panetaɱ vuttaɱ. Kiñcetaɱ paṭicca vuttaɱ. Paṭhavīdhātu āpodhātu tejodhātu vāyodhātu ākāsadhātu viññāṇadhātu. 'Chaddhāturo2. Ayaɱ bhikkhu, puriso'ti iti yaɱ taɱ vuttaɱ, idametaɱ paṭicca vuttaɱ.
'Chaphassāyatano ayaɱ bhikkhu, puriso'ti iti kho panetaɱ vuttaɱ, kiñcetaɱ paṭicca vuttaɱ: cakkhusamphassāyatanaɱ sotasamphassāyatanaɱ ghānasamphassāyatanaɱ jivhāsamphassāyatanaɱ kāyasamphassāyatanaɱ manosamphassāyatanaɱ. 'Chaphassāyatano ayaɱ bhikkhu, puriso'ti iti yaɱ taɱ vuttaɱ, idametaɱ paṭicca vuttaɱ.
'Aṭṭhārasamanopavicāro ayaɱ bhikkhu, puriso'ti iti kho panetaɱ vuttaɱ, kiñcetaɱ paṭicca vuttaɱ: cakkhunā rūpaɱ disvā somanassaṭṭhāniyaɱ rūpaɱ upavicarati. Domanassaṭṭhāniyaɱ rūpaɱ upavicarati. Upekkhaṭṭhāniyaɱ rūpaɱ upavicarati. Sotena saddaɱ sutvā somanassaṭṭhāniyaɱ saddaɱ upavicarati. Domanassaṭṭhāniyaɱ saddaɱ upavicarati. Upekkhaṭṭhāniyaɱ saddaɱ upavicarati. Ghānena [page 240] gandhaɱ ghāyitvā somanassaṭṭhāniyaɱ gandhaɱ upavicarati. Domanassaṭṭhāniyaɱ gandhaɱ upavicarati. Upekkhaṭṭhāniyaɱ gandhaɱ upavicarati. Jivhāya rasaɱ sāyitvā somanassaṭṭhāniyaɱ rasaɱ upavicarati. Domanassaṭṭhāniyaɱ rasaɱ upavicarati. Upekkhaṭṭhāniyaɱ rasaɱ upavicarati. Kāyena phoṭṭhabbaɱ phusitvā
Somanassaṭṭhāniyaɱ phoṭṭhabbaɱ upavicarati. Domanassaṭṭhāniyaɱ phoṭṭhabbaɱ upavicarati. Upekkhaṭṭhāniyaɱ phoṭṭhabbaɱ upavicarati. Manasā dhammaɱ viññāya somanassaṭṭhāniyaɱ dhammaɱ upavicarati. Domanassaṭṭhāniyaɱ dhammaɱ upavicarati. Upekkhaṭṭhāniyaɱ dhammaɱ upavicarati. Iti cha somanassūpavicārā cha domanassūpavicārā cha upekkhūpavicārā. 'Aṭṭhārasamanopavicāro ayaɱ bhikkhu, puriso'ti iti yaɱ taɱ vuttaɱ, idametaɱ paṭicca vuttaɱ.

'Caturādhiṭṭhāno ayaɱ bhikkhu, puriso'ti iti kho panetaɱ vuttaɱ, kiñcetaɱ paṭicca vuttaɱ: paññādhiṭṭhāno cāgādhiṭṭhāno upasamādhiṭṭhāno. 'Caturādhiṭṭhāno ayaɱ bhikkhu, puriso'ti iti yaɱ taɱ vuttaɱ, idametaɱ paṭicca vuttaɱ.

-------------------------
1.Mamañca khvāyaɱ-majasaɱ,sīmu.
Maɱ khvāyaɱ-[PTS.]
2.Chadhāturo-majasaɱ,sīmū,[PTS.]

[BJT Page 500]

'Paññaɱ nappamajjeyya saccamanurakkheyya cāgamanubrūheyya santimeva so sikkheyyā'ti iti kho panetaɱ vuttaɱ: kathañca bhikkhu. Paññaɱ nappamajjati: cha imā bhikkhu, dhātuyo: paṭhavidhātu āpodhātu tejodhātu vāyodhāto ākāsadhātu viññāṇadhātu.

Katamā ca bhikkhu, paṭhavidhātu: paṭhavidhātu siyā ajjhattikā siyā bāhirā. Katamā ca bhikkhu, ajjhattikā paṭhavidhātu: yaɱ ajjhattaɱ paccattaɱ kakkhaḷaɱ kharigataɱ upādinnaɱ. Seyyathīdaɱ: kesā lomā nakhā dattā taco maɱsaɱ nahārū aṭṭhi aṭṭhamiñjā1 vakkaɱ hadayaɱ, yakanaɱ kilomakaɱ pihakaɱ pappāsaɱ antaɱ antaguṇaɱ udariyaɱ karīsaɱ yaɱ vā panaññampi kiñci ajjhattaɱ paccattaɱ kakkhaḷaɱ kharigataɱ upādinnaɱ. Ayaɱ vuccati bhikkhu, ajjhattikā paṭhavīdhātu. Yā ceva kho pana ajjhattikā paṭhavīdhātu yā ca bāhirā paṭhavīdhātu, paṭhavīdhāturevesā. Taɱ netaɱ mama, nesohamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Evametaɱ yathābhūtaɱ sammappaññāya disvā paṭhavīdhātuyā nibbindati, paṭhavīdhātuyā cittaɱ virājeti.

Katamā ca bhikkhu, āpodhātu: āpodhātu siyā ajjhattikā [page 241] siyā bāhirā. Katamā ca bhikkhu, ajjhattikā āpodhātu: yaɱ ajjhattaɱ paccattaɱ āpo āpogataɱ upādinnaɱ. Seyyathīdaɱ: pittaɱ semhaɱ pubbo lohitaɱ sedo medo assu vasā kheḷo siṅghānikā lasikāmuttaɱ. Yaɱ vā panaññampi kiñci ajjhattaɱ paccattaɱ āpo āpogataɱ upādinnaɱ. Ayaɱ vuccati bhikkhu, ajjhattikā āpodhātu. Yā ceva kho pana ajjhattikā āpodhātu yā ca bāhirā āpodhātu, āpodhāturevesā. Taɱ netaɱ mama, nesohamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Evametaɱ yathābhūtaɱ sammappaññāya disvā āpodhātuyā nibbindati, āpodhātuyā cittaɱ virājeti.

Katamā ca bhikkhu, tejodhātu: tejodhātu siyā ajjhattikā siyā bāhirā. Katamā ca bhikkhu, ajjhattikā tejodhātu: yaɱ ajjhattaɱ paccattaɱ tejo tejogataɱ upādinnaɱ. Seyyathīdaɱ: yena ca santappati2 yena ca jīrīyati3, yena ca pariḍayhati, yena ca asitapītakhāyitasāyitaɱ sammā pariṇāmaɱ gacchati, yaɱ vā panaññampi kiñci ajjhattaɱ paccattaɱ tejo tejogataɱ upādinnaɱ. Ayaɱ vuccati bhikkhu, ajjhattikā tejodhātu. Yā ceva kho pana ajjhattikā tejodhātu yā ca bāhirā tejodhātu, tejodhāturevesā. Taɱ netaɱ mama, nesohamasmi, na meso attāti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Evametaɱ yathābhūtaɱ sammappaññāya disvā tejodhātuyā nibbindati, tejodhātuyā cittaɱ virājeti.

--------------------------
1.Aṭṭhimiñjaɱ-majasaɱ.
2.Santapati-simū. 3.Jarīyati-sīmū,[PTS.]

[BJT Page 502]

Katamā ca bhikkhu, vāyodhātu: vāyodhātu siyā ajjhattikā siyā bāhirā katamā ca bhikkhu, ajjhattikā vāyodhātu: yaɱ ajjhattaɱ paccattaɱ vāyo vāyogataɱ upādinnaɱ. Seyyathīdaɱ: uddhaṅgamā vātā adhogamā vātā kucchisayā vātā koṭṭhasayā1 vātā aṅgamaṅgānusārino vātā assāso, passāso, iti yaɱ vā panaññampi kiñci ajjhattaɱ paccattaɱ vāyo vāyogataɱ upādinnaɱ. Ayaɱ vuccati bhikkhu, ajjhattikā vāyodhātu. Yā ceva kho pana ajjhattikā vāyodhātu yā ca bāhirā vāyodhātu, vāyodhāturevesā. Taɱ netaɱ mama, nesohamasmi, na meso attāti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Evametaɱ yathābhūtaɱ sammappaññāya disvā vāyodhātuyā nibbindati, vāyodhātuyā cittaɱ virājeti.

Katamā ca bhikkhu, ākāsadhātu: ākāsadhātu siyā ajjhattikā siyā bāhirā. Katamā ca bhikkhu, ajjhattikā [page 242] ākāsadhātu: yaɱ ajjhattaɱ paccattaɱ ākāsaɱ ākāsagataɱ upādinnaɱ. Seyyathīdaɱ: kaṇṇacchiddaɱ nāsacchiddaɱ mukhadvāraɱ yena ca asitapītakhāyitasāyitaɱ ajjhoharati, yattha ca asitapītakhāyitasāyitaɱ santiṭṭhati, yena ca asitapītakhāyitasāyitaɱ adhobhāgā2 nikkhamati, yaɱ vā panaññampi kiñci ajjhattaɱ paccattaɱ ākāsaɱ ākāsagataɱ aghaɱ aghagataɱ vivaraɱ vivaragataɱ asamphuṭṭhaɱ maɱsalohitehi upādinnaɱ. Ayaɱ vuccati bhikkhu, ajjhattikā ākāsadhātu. Yā ceva kho pana ajjhattikā ākāsadhātu, yā ca bāhirā ākāsadhātu, ākāsadhāturevesā. Taɱ netaɱ mama, nesohamasmi, na meso attāti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Evametaɱ yathābhūtaɱ sammappaññāya disvā ākāsadhātuyā nibbindati, ākāsadhātuyā cittaɱ virājeti.

Athāparaɱ viññāṇaɱ yeva avasissati parisuddhaɱ pariyodātaɱ. Tena va viññāṇena kiɱ jānāni: sukhantipi vijānāti, dukkhantipi vijānāti, adukkhamasukhantipi vijānāti. Sukhavedaniyaɱ bhikkhu, phassaɱ paṭicca upapajjati sukhā vedanā, so sukhaɱ vedanaɱ vediyamāno sukhaɱ vedanaɱ vediyāmīti pajānāti. Tasseva sukhavedanissa phassassa nirodhā yaɱ tajjaɱ vedayitaɱ sukhavedaniyaɱ phassaɱ paṭicca uppannā sukhā vedanā sā nirujjhanti, sā vūpasammatīti pajānāti.

Dukkhavedaniyaɱ bhikkhu. Phassaɱ paṭicca uppajjati dukkhā vedanā so dukkhā vedanaɱ vediyamāno dukkhaɱ vedanaɱ vediyāmīti pajānāti. Tasseva dukkhavedaniyassa phassassa nirodhā yaɱ tajjaɱ vedayitaɱ dukkhavedaniyaɱ phassaɱ paṭicca uppannā dukkhā vedanā sā nirujjhati. Sā vūpasammatīti pajānāti.

Adukkhamasukhavedaniyaɱ bhikkhu, phassaɱ paṭicca uppajjati adukkhamasukhā vedanā. So adukkhamasukhaɱ vedanaɱ vediyamāno adukkhamasukhaɱ vediyāmīti pajānāti. Tasseva adukkhamasukhavedaniyassa phassassa nirodhā yaɱ tajjaɱ vedayitaɱ adukkhamasukhavedaniyaɱ phassaɱ paṭicca uppannā adukkhamasukhā vedanā sā nirujjhati, sā vūpasammatīti pajānāti.

-------------------------
1.Koṭṭhāsayā-majasaɱ,simu
2.Adhobhāgaɱ-majasaɱ.

[BJT Page 504]

Seyyathāpi bhikkhu dvinnaɱ kaṭṭhānaɱ samphassasamodhānā1 usmā jāyati, tejo abhinibbattati. Tesaɱ yeva dvinnaɱ kaṭṭhānaɱ nānābhāvā vīnikkhepā yā tajjā usmā, sā nirujjhati sā vūpasammati. Evameva kho bhikkhu, sukhavedanīyaɱ [page 243] phassaɱ paṭicca uppajjati sukhā vedanā. So sukhaɱ vedanaɱ vediyamāno sukhaɱ vedanaɱ vediyāmītipajānāti. Tasseva sukhavedaniyassa phassassa nirodhā yaɱ tajjaɱ vedayitaɱ sukhavedaniyaɱ phassaɱ paṭicca uppannā sukhā vedanā sā nirujjhati, sā vūpasammatīti pajānāti.

Dukkhavedaniyaɱ bhikkhu, phassaɱ paṭicca uppajjati dukkhā vedanā. So dukkhaɱ vedanaɱ vediyamāno dukkhaɱ vedanaɱ vediyāmīti pajānāti. Tasseva dukkhavedaniyassa phassassa nirodhā yaɱ tajjaɱ vedayitaɱ dukkhavedaniyaɱ phassaɱ paṭicca uppannā dukkhā vedanā sā nirujjhati sā vūpasammatīti pajānāti.

Adukkhamasukhavedaniyaɱ bhikkhu, phassaɱ paṭicca uppajjati adukkhamasukhā vedanā. So adukkhasukhaɱ vedanaɱ vediyamāno adukkhamasukhaɱ vedanaɱ vediyāmīti pajānāti. Tasseva
Adukkhamasukhavedaniyassa phassassa nirodhā yaɱ tajjaɱ vedayitaɱ adukkhamasukhavedaniyaɱ phassaɱ paṭicca uppannā adukkhamasukhā vedanā sā nirujjhati sā vūpasammatīti pajānāti.

Athāparaɱ upekkhāyeva avasissati parisuddhā pariyodātā mudu ca kammaññā ca pabhassarā ca. Seyyathāpi bhikkhu, dakkho suvaṇṇakāro vā suvaṇṇakārantevāsī vā ukkaɱ bandheyya, ukkaɱ bandhitvā ukkāmukhaɱ ālimpeyya, ukkāmukhaɱ ālimpetvā saṇḍāsena jātarūpaɱ gahetvā ukkāmukhe pakkhipeyya. Tamenaɱ kālena kālaɱ abhidhameyya. Kālena kālaɱ udakena paripphoseyya. Kālena kālaɱ ajjhupekkheyya. Taɱ hoti jātarūpaɱ dhantaɱ2 sudhantaɱ niddhantaɱ nīhaṭaɱ3 nīhaṭakasāvaɱ4 mudu ca kammaññaɱ ca pabhassarañca. Yassā yassā ca piḷandhanavikatiyā ākaṅkhati, yadi pavaddhikāya yadi kuṇḍalāya yadi gīveyyakāya yadi suvaṇṇamālāya, tañcassa atthaɱ anubhoti.

Evameva kho bhikkhu, athāparaɱ upekkhāyeva avasissati parisuddhā pariyodhātā mudu ca kammaññā ca pabhassarā ca. So evaɱ pajānāti: 'imaɱ ce ahaɱ upekkhaɱ evaɱparisuddhaɱ evaɱpariyodātaɱ ākāsānañcāyatanaɱ upasaɱhareyyaɱ, tadanudhammañca cittaɱ bhāveyyaɱ. Evaɱ ayaɱ upekkhā tannissitā tadupādānā ciraɱ dīghamaddhānaɱ tiṭṭheyya. Imaɱ ce ahaɱ upekkhaɱ evaɱparisuddhaɱ evaɱpariyodātaɱ viññāṇañcāyatanaɱ upasaɱhareyyaɱ, tadanudhammañca cittaɱ bhāveyyaɱ. Evaɱ me ayaɱ upekkhā tannissitā tadupādānā ciraɱ dīghamaddhānaɱ tiṭṭheyya. Imaɱ ce [page 244] ahaɱ upekkhaɱ evaɱparisuddhaɱ evaɱpariyodātaɱ ākiñcaññāyatanaɱ upasaɱhareyaɱ, tadanudhammañca cittaɱ bhāveyyaɱ. Evaɱ me ayaɱ upekkhā tannissitā tadupādānā ciraɱ dīghamaddhānaɱ tiṭṭheyya. Imaɱ ce ahaɱ upekkhaɱ evaɱparisuddhaɱ evaɱpariyodātaɱ nevasaññānāsaññāyatanaɱ upasaɱhareyyaɱ. Tadanudhammañca cittaɱ bhāveyyaɱ, evaɱ me ayaɱ upekkhā tannissitā tadūpādānā ciraɱ dīghamaddhānaɱ tiṭṭheyyā'ti.

-------------------------
1.Saṅghaṭṭā samodhānā-majasaɱ,sīmu. 3.Nihataɱ-sīmu.
2.Dhantaɱ-majasaɱ ūnaɱ. 4.Ninnitakasāvaɱ-sīmu,majasaɱ,[PTS.]

[BJT Page 506]

So evaɱ pajānāti: 'imaɱ ce ahaɱ upekkhaɱ evaɱparisuddhaɱ evaɱpariyodātaɱ ākāsānañcāyatanaɱ upasaɱhareyyaɱ, tadanudhammañca cittaɱ bhāveyyaɱ, saṅkhatametaɱ. Imañce ahaɱ upekkhaɱ evaɱparisuddhaɱ evaɱpariyodātaɱ viññāṇañcāyatanaɱ upasaɱhareyyaɱ, kadanudhammañca cittaɱ bhāveyyaɱ, saṅkhatametaɱ. Imaɱ ce ahaɱ upekkhaɱ evaɱparisuddhaɱ evaɱpariyodātaɱ ākiñcaññāyatanaɱ upasaɱhareyyaɱ, tadanudhammañca cittaɱ bhāveyyaɱ, saṅkhatametaɱ. Imañce ahaɱ upekkhaɱ evaɱ parisuddhaɱ evaɱpariyodātaɱ nevasaññānāsañcāyatanaɱ upasaɱhareyyaɱ, tadanudhammañca cittaɱ bhāveyyaɱ, saṅkhatametanti. So neva taɱ abhisaṅkharoti, nābhisañcetayati bhavāya vā vibhavāya vā. So anabhisaṅkharonto anabhisañcetayanto bhavāya vā vibhavāya vā na kiñci loke upādiyati. Anupādiyaɱ na paritassati, aparitassaɱ paccattaɱyeva parinibbāyati. 'Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyā'ti pajānāti.

So sukhaɱ ce vedanaɱ vedeti. Sā aniccāti pajānāti, anajjhositāti pajānāti, anabhinanditāti pajānāti. Dukkhaɱ ce vedanaɱ vedeti. Sā aniccāti pajānāti. Anajjhositāti pajānāti. Abhinanditāti pajānāti, adukkhamasukhañce vedanaɱ vedeti, sā aniccāti pajānāti, anajjhositāni pajānāti, anabhinanditāti pajānāti.

So sukhaɱ ce vedanaɱ vedeti, visaɱyutto taɱ na vedeti. So dukkhaɱ ce vedanaɱ vedeti, visaɱyutto taɱ na vedeti.1 Adukkhamasukhaɱ ce vedanaɱ vedeti, visaɱyutto taɱ na vedeti.1 So kāyapariyantikaɱ vedanaɱ vediyamāno kāyapariyantikaɱ vedanaɱ vediyāmīti pajānāti. Jīvitapariyantikaɱ [page 245] vedanaɱ vediyamāno jīvitapariyantikaɱ vedanaɱ vediyāmīti pajānāti. Kāyassa bhedā parammaraṇā uddhaɱ jīvitapariyādānā ideva sabbavedayitāni anabhinanditāni sītībhavissantī'ti pajānāti.

Seyyathāpi bhikkhu, telañca paṭicca vaṭṭiñca paṭicca telappadīpo jhāyati, tasseva telassa ca vaṭṭiyā ca pariyādānā aññassa ca anupāhārā2 anāhāro nibbāyati. Evameva kho bhikkhu. Kāyapariyantikaɱ vedanaɱ vediyamāno kāyapariyantikaɱ vedanaɱ vediyāmīti pajānāti. Jīvitapariyantikaɱ vedanaɱ vediyamāno jīvitapariyantikaɱ vedanaɱ vediyāmiti pajānāti. Kāyassa bhedā parammaraṇā uddhaɱ jīvitapariyādānā idheva sabbavedayitāni anababhinanditāni sītībhavissatī'ti pajānāti. Tasmā evaɱ samannāgato bhikkhu iminā paramena paññādhiṭṭhānena samannāgato hoti. Esā hi bhikkhu, paramā ariyā paññā yadidaɱ sabbadukkhakkhaye ñāṇaɱ.

Tassa sā vimutti sacce ṭhitā akuppā hoti. Taɱ hi bhikkhu musā, yaɱ mosadhammaɱ. Taɱ saccaɱ, yaɱ amosadhammaɱ nibbānaɱ. Tasmā evaɱ samannāgato bhikkhu iminā paramena saccādhiṭṭhānena samannāgato hoti. Etaɱ hi bhikkhu, paramaɱ ariyasaccaɱ yadidaɱ amosadhammaɱ nibbānaɱ.

-------------------------
1.Visaɱyutto naɱ vedeti-majasaɱ,[PTS.]
2.Anupādānā-majasaɱ simu.
Anupahārā-syā.

[BJT Page 508]

Tasseva kho pana pubbe aviddasuno upadhī honti samattā samādinnā. Tyāssa pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvakatā1 āyatiɱ anuppādadhammā. Tasmā evaɱ samannāgato bhikkhu iminā paramena cāgādhiṭṭhānena samannāgato hoti. Eso hi bhikkhu, paramo ariyo cāgo yadidaɱ sabbūpadhipaṭinissaggo. Tasseva kho pana pubbe aviddasuno abhijjhā hoti chando sārāgo. Svāssa pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiɱ anuppādadhammo.

Tasseva kho pana pubbe aviddasuno āghāto hoti byāpādo sampadoso, svāssa pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiɱ anuppādadhammo.

Tasseva kho pana pubbe aviddasuno avijjā hoti sammoho sampadoso, svāssa pahīno hoti ucchinnamūlo [page 246] tālāvatthukato anabhāvakato āyatiɱ anuppādadhammo. Tasmā evaɱ samannāgato bhikkhu iminā paramena upasamādhiṭṭhānena samannāgato hoti eso hi bhikkhu, paramo ariyo upasamo yadidaɱ rāgadosamohānaɱ upasamo.

'Paññaɱ nappamajjeyya. Saccamanurakkheyya, cāgamanubrūheyya, santimeva so sikkheyyā'ti iti yaɱ taɱ vuttaɱ, idametaɱ paṭicca vuttaɱ.

Yattha ṭhitaɱ maññussavā nappavattanti. Maññussave kho pana appavattamāne muni santoti vuccatī'ti iti kho panetaɱ vuttaɱ. Kiñcetaɱ paṭicca vuttaɱ: asmīti bhikkhu maññitametaɱ. Ayamahamasmīti. Maññitametaɱ. Bhavissanti maññitametaɱ. Na bhavissanti maññitametaɱ. Rūpī bhavissanti maññitametaɱ. Arūpī bhavissanti maññitametaɱ. Saññī bhavissanti maññitametaɱ. Asaññī bhavissanti maññitametaɱ. Nevasaññīnāsaññī bhavissanti maññitametaɱ. Maññitaɱ bhikkhu rogo, maññitaɱ gaṇḍo, maññitaɱ sallaɱ. Sabbamaññitānaɱ tveva bhikkhu, samatikkamā muni santoti vuccati. Muni kho pana bhikkhu, santo na jāyati na jīyati na mīyati na kuppati na vihesati. Tampissa bhikkhu natthi. Yena jāyetha, ajāyamāno kiɱ jīyissati, ajīyamāno kiɱ mīyissati, amīyamāno kiɱ kuppissati. Akuppamāno kissa vihessati. 'Yattha ṭhītaɱ maññussavā nappavattanti. Maññussave kho pana nappavattamāne muni santoti vuccatī'ti iti yaɱ taɱ vuttaɱ, idametaɱ paṭicca vuttaɱ. Imaɱ kho me tvaɱ bhikkhu, saṅkhittena cha dhātuvibhaṅgaɱ dhārehīti.

--------------------------
1.Anabhāvaɱ katā-majasaɱ.

[BJT Page 510]

Atha kho āyasmā pukkusāti 'satthā kira me anuppatto, sugato kira me anuppatto, sammāsambuddho kira me anuppatto'ti uṭṭhāyāsanā ekaɱsā civaraɱ katvā bhagavato pādesu sirasā nipatitvā bhagavantaɱ etadavoca: 'accayo maɱ bhante, accagamā yathābālaɱ yathāmūḷhaɱ [page 247] yathāakusalaɱ, yohaɱ bhagavantaɱ āvusovādena samudācaritabbaɱ amaññissaɱ. Tassa me bhante, bhagavā accayaɱ accayato patigaṇhātu āyatiɱ saɱvarāyā'ti.

Taggha tvaɱ bhikkhu, accayo accagamā yathābālaɱ yathāmūḷhaɱ yathāakusalaɱ, yaɱ maɱ tvaɱ āvusovādena samudācaritabbaɱ amaññittha. Yato ca kho tvaɱ bhikkhu, accayaɱ accayato disvā yathā dhammaɱ paṭikarosi. Taɱ te mayaɱ patigaṇhāma. Vuddhi hesā bhikkhu. Ariyassa vinaye yo accayaɱ accayato disvā yathā dhammaɱ paṭikaroti, āyatiɱ saɱvaraɱ āpajjatī'ti.

Labheyyāhaɱ bhante, bhagavato santike upasampadanti.
Paripuṇṇaɱ pana te bhikkhu, pattacīvaranti:
Na kho me bhante, paripuṇṇaɱ pattacīvaranti.
Na kho bhikkhu, tathāgatā aparipuṇṇapattacīvaraɱ upasampādentīti.

Atha kho āyasmā pukkusāti bhagavato bhāsitaɱ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pattacīvarapariyesanaɱ pakkāmi.

Atha kho āyasmantaɱ pukkusātiɱ pattacīvarapariyesanaɱ carantaɱ bhantagāvī1 jīvitā voropesi.

Atha kho sambahulā bhikkhu yena bhagavā, tenupasaṅkamiɱsu, upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā kho te bhikkhū bhagavantaɱ etadavocuɱ: 'yo so bhante, pukkusāti nāma kulaputto bhagavatā saṅkhittena ovādena ovadito, so kālaṅkato. Tassa kā gati, ko abhisamparāyo'ti.

Paṇḍito bhikkhave, pukkusāti kulaputto,paccapādi dhammassānudhammaɱ. Na ca maɱ dhammādhikaraṇaɱ viheṭhesi. Pukkusāti bhikkhave, kulaputto pañcannaɱ orambhāgiyānaɱ saññojanānaɱ pari-k-khayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokāti.

Idamavoca bhagavā, attamanā te bhikkhū bhagavato bhāsitaɱ abhinandunti.
[page 248]
Dhātuvibhaṅgasuttaɱ dasamaɱ.

--------------------------
1.Vibhantagāvī-sīmu.
Vibhantā gāvī-majasaɱ.

[BJT Page 512]

3.4.11

Saccavibhaṅga suttaɱ

Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā bārāṇasiyaɱ viharati isipatane migadāye. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca:

Tathāgatena bhikkhave, arahatā sammāsambuddhena bārāṇasiyaɱ isipatane migadāye anuttaraɱ dhammacakkaɱ pavattitaɱ appavattiyaɱ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiɱ, yadidaɱ catunnaɱ ariyasaccānaɱ ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaɱ. Katamesaɱ catunnaɱ: dukkhassa ariyasaccassa ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaɱ, dukkhasamudayassa ariyasaccassa ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaɱ. Dukkhanirodhassa ariyasaccassa ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaɱ. Dukkhanirodhagāmiyā paṭipadāya1 ariyasaccassa ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaɱ. Tathāgatena bhikkhave, arahatā sammāsambuddhena bārāṇasiyaɱ isipatane migadāye anuttaraɱ dhammacakkaɱ pavattitaɱ appavattiyaɱ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiɱ, yadidaɱ imesaɱ catunnaɱ ariyasaccānaɱ ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaɱ.

Sevetha bhikkhave, sāriputtamoggallāne. Bhajatha bhikkhave, sāriputtamoggallāne. Paṇḍitā bhikkhū anuggāhakā sabrahmacārīnaɱ. Seyyathāpī bhikkhave, janetti2 evaɱ sāriputto. Seyyathāpi jātassa āpādetā evaɱ kho moggallāno. Sāriputto bhikkhave, sotāpattiphale vineti. Moggallāno uttamatthe. Sāriputto bhikkhave, pahoti cattāri ariyasaccāni vitthārena ācikkhituɱ desetuɱ paññāpetuɱ paṭṭhapetuɱ vivarituɱ vibhajituɱ uttānīkātunti.

Idamavoca bhagavā, idaɱ vatvā sugato uṭṭhāyāsanā vihāraɱ pāvisi.
[page 249]
Tatra kho āyasmā sāriputto acirapakkantassa bhagavato bhikkhū āmantesi: āvuso bhikkhavoti. Āvusoti kho te bhikkhū āyasmato sāriputtassa paccassosuɱ. Āyasmā sāriputto etadavoca:

--------------------------
1. ...Gāminī paṭipadā-simū.
2. Janetā5majasaɱ,sīmū.

[BJT Page 514]

Tathāgatena āvuso, arahatā sammāsambuddhena bārāṇasiyaɱ isipatane migadāye anuttaraɱ dhammacakkaɱ pavattitaɱ appavattiyaɱ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiɱ, yadidaɱ catunnaɱ ariyasaccānaɱ ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaɱ. Katamesaɱ catunnaɱ: dukkhassa ariyasaccassa ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaɱ. Dukkhasamudayassa ariyasaccassa ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaɱ. Dukkhanirodhassa ariyasaccassa ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaɱ. Dukkhanirodhagāminiyā paṭipadāya ariyasaccassa ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaɱ.

Katamañcāvuso dukkhaɱ ariyasaccaɱ: jātipi dukkhā, jarāpi dukkhā, maraṇampi dukkhaɱ, sokaparidevadukkhadomanassupāyāsāpi dukkhā, yampicchaɱ na labhati tampi dukkhaɱ, saṅkhittena pañcupādānakkhandhā dukkhā.

Katamācāvuso jāti: yā tesaɱ tesaɱ sattānaɱ tamhi tamhi sattanikāye jāti sañjāti okkanti abhinibbatti1 khandhānaɱ pātubhāvo āyatanānaɱ paṭilābho, ayaɱ vuccatāvuso jāti.

Katamācāvuso jarā: yā tesaɱ tesaɱ sattānaɱ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaɱ pāliccaɱ valittacatā āyuno saɱhāni indriyānaɱ paripāko, ayaɱ vuccatāvuso jarā.

Katamañcāvuso2 maraṇaɱ: yaɱ tesaɱ tesaɱ3 sattānaɱ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaɱ maccu maraṇaɱ kālakiriyā khandhānaɱ bhedo kalebarassa nikkhepo, jīvitindriyassa upacchedo idaɱ vuccatāvuso maraṇaɱ.

Katamo cāvuso soko: yo kho āvuso aññataraññatarena vyasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa soko socanā socittaɱ anto soko anto parisoko, ayaɱ vuttāvuso soko.

Katamo cāvuso paridevo: yo kho āvuso aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa ādevo paridevo [page 250] ādevanā paridevanā ādevitattaɱ paridevitattaɱ, ayaɱ vuccatāvuso paridevo.

Katamaɱ cāvuso dukkhaɱ: yaɱ kho āvuso kāyikaɱ dukkhaɱ kāyikaɱ asātaɱ kāyasamphassajaɱ dukkhaɱ asātaɱ vedayitaɱ, idaɱ vuccatāvuso dukkhaɱ.

Katamaɱ cāvuso domanassaɱ: yaɱ kho āvuso cetasikaɱ dukkhaɱ cetasikaɱ asātaɱ vedayitaɱ manosamphassajaɱ dukkhaɱ asātaɱ vedayitaɱ, idaɱ vuccatāvuso domanassaɱ.

-------------------------
1.Nibbanti abhinibbatti-[PTS. 2.]Katamā cāvuso-sīmū.
3.Yā tesaɱ-majasaɱ.

[BJT Page 516]

Katamo cāvuso upāyāso: yo kho āvuso aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa āyāso upāyāso āyāsitattaɱ upāyāsitattaɱ, ayaɱ vuccatāvuso upāyāso.

Katamaɱ cāvuso yampicchaɱ na labhati tampi dukkhaɱ: jātidhammānaɱ āvuso, sattānaɱ evaɱ icchā uppajjati: aho vata mayaɱ na jātidhammā assāma, na ca vata no jāti āgaccheyyāti. Na kho panetaɱ icchāya pattabbaɱ idampi yampicchaɱ na labhati tampi dukkhaɱ. Jarādhammānaɱ āvuso sattānaɱ evaɱ icchā uppajjati: aho vata mayaɱ na jarādhammā assāma, na ca vata no jarā āgaccheyyāti. Na kho panetaɱ icchāya pattabbaɱ idampi yampicchaɱ na labhati tampi dukkhaɱ. Byādhidhammānaɱ āvuso, sattānaɱ evaɱ icchā uppajjati: aho vata mayaɱ na byādhidhammā assāma, na ca vata no byādhi āgaccheyyāti. Na kho panetaɱ icchāya pattabbaɱ idampi yampicchaɱ na labhati tampi dukkhaɱ. Maraṇadhammānaɱ āvuso, sattānaɱ evaɱ icchā uppajjati: aho vata mayaɱ na maraṇadhammā assāma, na ca vata no maraṇaɱ āgaccheyyāti. Na kho panetaɱ icchāya pattabbaɱ idampi yampicchaɱ na labhati tampi dukkhaɱ. Sokaparidevadukkhadomanassupāyāsadhammānaɱ āvuso, sattānaɱ evaɱ icchā uppajjati: aho vata mayaɱ na sokaparidevadukkhadomanassupāyāsadhammā assāma, na ca vata no sokaparidevadukkhadomanassupāyāsā āgaccheyyunti. Na kho panetaɱ icchāya pattabbaɱ, idampi yampicchaɱ na labhati tampi dukkhaɱ.

Katame cāvuso saṅkhittena pañcupādānakkhandhā dukkhā: seyyathīdaɱ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime vuccantāvuso saṅkhittena pañcūpādānakkhandhā dukkhā. Idaɱ vuccatāvuso dukkhaɱ ariyasaccaɱ.

Katamañcāvuso, dukkhasamudayo1 ariyasaccaɱ: yā'yaɱ taṇhā ponobhavikā2 nandirāgasahagatā tatra tatrābhinandinī, seyyathīdaɱ: kāmataṇhā bhavataṇhā [page 251] vibhavataṇhā. Idaɱ vuccatāvuso dukkhasamudayo ariyasaccaɱ.

Katamañcāvuso dukkhanirodho3 ariyasaccaɱ: yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo. Idaɱ vuccatāvuso dukkhanirodho ariyasaccaɱ.

Katamañcāvuso dukkhanirodhagāminī paṭipadā ariyasaccaɱ: ayameva ariyo aṭṭhaṅgiko maggo, seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

Katamā cāvuso sammādiṭṭhi: yaɱ kho āvuso dukkhe ñāṇaɱ dukkhasamudaye ñāṇaɱ dukkhanirodhe ñāṇaɱ dukkhanirodhagāminiyā paṭipadāya ñāṇaɱ. Ayaɱ vuccatāvuso sammādiṭṭhi.

Katamo cāvuso sammāsaṅkappo: nekkhammasaṅkappo avyāpādasaṅkappo avihiɱsāsaṅkappo. Ayaɱ vuccatāvuso sammāsaṅkappo.

Katamā cāvuso samāvācā: musāvādā veramaṇī, pisunāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī. Ayaɱ vuccatāvuso sammāvācā.

-------------------------
1.Dukkhasamudayaɱ-sīmū,majasaɱ.[PTS.]
2.Ponobbhavikā-majasaɱ.
3.Dukkhanirodhaɱ-sīmū,majasaɱ,[PTS.]

[BJT Page 518]

Katamo cāvuso sammākammanto: pāṇātipātā veramaṇī, adinnādānā veramaṇī kāmesu micchācārā veramaṇī. Ayaɱ vuttāvuso sammākammanto.

Katamo cāvuso sammā ājīvo: idhāvuso ariyasāvako micchāājīvaɱ pahāya sammā ājīvena jīvikaɱ kappeti. Ayaɱ vuccatāvuso sammāājīvo.

Katamo cāvuso sammāvāyāmo: idhāvuso, bhikkhu anuppannānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ anuppādāya chandaɱ janeti vāyāmati viriyaɱ arabhati vittaɱ paggaṇhāti padahati. Uppannānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ pahānāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati. Anuppannānaɱ kusalānaɱ dhammānaɱ [page 252] uppādāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati. Uppannānaɱ kusalānaɱ dhammānaɱ ṭhitiyā asammosāya1 bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati. Ayaɱ vuccatāvuso sammāvāyāmo.

Katamā cāvuso sammāsati: idhāvuso bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaɱ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaɱ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaɱ. Ayaɱ vuccatāvuso sammāsati.

Katamo cāvuso, sammāsamādhi: idhāvuso, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pitisukhaɱ paṭhamaɱ jhānaɱ upasampajja viharati.
Vitakkavicāranaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pitisukhaɱ dutiyaɱ jhānaɱ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhaɱ ca kāyena paṭisaɱvesedeti. Yantaɱ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyaɱ jhānaɱ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassa domanassānaɱ atthaɱgamā adukkhaɱ asukhaɱ upekkhā sati pārisuddhiɱ catutthaɱ jhānaɱ upasampajja viharati. Ayaɱ vuccatāvuso sammāsamādhi. Idaɱ vuccatāvuso dukkhanirodhagāminī paṭipadā ariyasaccaɱ.

Tathāgatenāvuso, arahatā sammāsambuddhena bārāṇasiyaɱ isipatane migadāye anuttaraɱ dhammacakkaɱ pavattitaɱ appavattiyaɱ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiɱ, yadidaɱ imesaɱ catunnaɱ ariyasaccānaɱ ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammanti.

Idamavocāyasmā sāriputto, attamanā te bhikkhu āyasmato sāriputtassa bhāsitaɱ abhinandunti.
[page 253]
Saccavibhaṅga suttaɱ ekādasamaɱ

-------------------------
1.Asammohāya-[PTS.]

[BJT Page 520]

3.4.12

Dakkhiṇāvibhaṅga suttaɱ

Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sakkesu viharati kapilavatthusmiɱ nigrodhārāme. Atha kho mahāpajāpatī gotamī navaɱ dussayugaɱ ādāya yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnā kho mahāpajāpatī gotamī bhagavantaɱ etadavoca:

Idaɱ me bhante, navaɱ dussayugaɱ bhagavantaɱ uddissa sāmaɱ kantaɱ sāmaɱ vāyitaɱ. Taɱ me bhante, bhagavā patigaṇhātu anukampaɱ upādāyā'ti. Evaɱ vutte bhagavā mahāpajāpatiɱ gotamiɱ etadavoca: saṅge gotamī dehi, saṅghe te dinnaɱ ahaɱ ceva pūjito bhavissāmi saṅgho cā'ti. Dutiyampi kho mahāpajāpatī gotamī bhagavantaɱ etadavoca: idaɱ me bhante, navaɱ dussayugaɱ bhagavantaɱ uddissa sāmaɱ kantaɱ sāmaɱ vāyitaɱ. Taɱ me bhante, bhagavā patigaṇhātu anukampaɱ upādāyā'ti. Dutiyampi kho bhagavā mahāpajāpatiɱ gotamiɱ etadavoca: saṅghe gotamī dehi, saṅghe te dinne ahañceva pūjito bhavissāmi saṅgho cā'ti. Tatiyampi kho mahāpajāpatī gotamī bhagavantaɱ etadavoca: idaɱ me bhante, navaɱ dussayugaɱ bhagavantaɱ uddissa sāmaɱ kantaɱ sāmaɱ vāyitaɱ. Taɱ me bhante, bhagavā patigaṇhātu anukampaɱ upādāyā'ti. Tatiyampi kho bhagavā mahāpajāpatiɱ gotamiɱ etadavoca: saṅghe gotamī dehi saṅghe te dinne ahañceva pūjito bhavissāmi saṅgho cā'ti.

Evaɱ vutte āyasmā ānando bhagavantaɱ etadavoca: 'patigaṇhātu bhante, bhagavā mahāpajāpatiyā gotamiyā navaɱ dussayugaɱ, bahūpakārā1 bhante, mahāpajāpatī gotamī bhagavato mātucchā āpādikā posikā khīrassa dāyikā, bhagavantaɱ janettiyā kālakatāya2 thaññaɱ pāyesi. Bhagavāpi bhante, bahūpakāro mahāpajāpatiyā gotamiyā. Bhagavantaɱ bhante, āgamma mahāpajāpatī gotamī buddhaɱ saraṇaɱ gatā, dhammaɱ saraṇaɱ gatā, saṅghaɱ saraṇaɱ gatā. Bhagavantaɱ bhante. Āgamma mahāpajāpatī gotamī pāṇātipātā paṭiviratā, adinnādānā paṭiviratā, kāmesumicchācārā paṭiviratā, musāvādā paṭiviratā, surāmerayamajjapamādaṭṭhānā paṭiviratā. Bhagavantaɱ bhante, āgamma mahāpajāpatī gotamī buddhe aveccappasādena samannāgatā, dhamme aveccappasādena samannāgatā, saṅghe aveccappasādena samannāgatā, ariyakantehi [page 254] sīlehi samannāgatā. Bhagavantaɱ bhante, āgamma mahāpajāpatī gotamī dukkhe nikkaṅkhā, dukkhasamudaye nikkaṅkhā, dukkhanirodhe nikkaṅkhā, dukkhanirodhagāminiyā paṭipadāya nikkaṅkhā. Bhagavāpi bhante bahūpakāro mahāpajāpatiyā gotamiyāti.

------------------------
1.Bahukārā-syā.
2.Kālaṅkatāya-majasaɱ,sīmū.

[BJT Page 522]

Evametaɱ ānanda, evametaɱ ānanda, yaɱ hi ānanda, puggalo puggalaɱ āgamma buddhaɱ saraṇaɱ gato hoti, dhammaɱ saraṇaɱ gato hoti, saṅghaɱ saraṇaɱ gato hoti.Imassānanda, puggalassa iminā puggalena na suppatikāraɱ vadāmi, yadidaɱ abhivādanapaccuṭṭhānaañjalikammasāmīcikammacīvarapiṇḍapātasenāsanagilāna- paccayabhesajjaparikkhārānuppadānena.

Yaɱ hānanda, puggalo puggalaɱ āgamma. Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Imassānanda, puggalassa iminā puggalena na suppatikāraɱ vadāmi. Yadidaɱ abhivādanapaccuṭṭhānaañjalikammasāmīcikammacīvarapiṇḍapātasenāsanagilāna- paccayabhesajjaparikkhārānuppadānena.

Yaɱ hānanda, puggalo puggalaɱ āgamma buddhe aveccappasādena samannāgato hoti, dhamme aveccappasādena samannāgato hoti, saṅghe aveccappasādena samannāgato hoti, ariyakantehi sīlehi samannāgato hoti. Imassānanda, puggalassa iminā puggalena na suppatikāraɱ vadāmi. Yadidaɱ abhivādanapaccuṭṭhānaañjalikammasāmīcikammacīvarapiṇḍapātasenāsanagilāna- paccayabhesajjaparikkhārānuppadānena.

Yaɱ hānanda, puggalo puggalaɱ āgamma dukkhe nikkaṅkho hoti, dukkhasamudaye nikkaṅkho hoti, dukkhanirodhe nikkaṅkho hoti, dukkhanirodhagāminiyā paṭipadāya nikkaṅkho hoti. Imassānanda, puggalassa iminā puggalena na suppatikāraɱ vadāmi. Yadidaɱ abhivādanapaccuṭṭhānaañjalikammasāmīcikammacīvarapiṇḍapātasenāsanagilāna- paccayabhesajjaparikkhārānuppadānena.

Cuddasa kho panimānanda, pāṭipuggalikā dakkhiṇā. Katamā cuddasa: tathāgate arahante sammāsambuddhe dānaɱ deti, ayaɱ paṭhamā pāṭipuggalikā dakkhiṇā. Paccekabuddhe1 dānaɱ deti, ayaɱ dutiyā pāṭipuggalikā dakkhiṇā. Tathāgatasāvake arahante dānaɱ deti, ayaɱtatiyā pāṭipuggalikā dakkhiṇā. Arahattaphalasacchikiriyāya paṭipanne dānaɱ deti, ayaɱ catutthī pāṭipuggalikā dakkhiṇā. Anāgāmissa dānaɱ deti, ayaɱ pañcamī pāṭipuggalikā dakkhiṇā. [page 255] anāgāmiphalasacchakiriyāya paṭipanne dānaɱ deti, ayaɱ chaṭṭhi pāṭipuggalikā dakkhiṇā. Sakadāgāmissa dānaɱ deti, ayaɱ sattamī pāṭipuggalikā dakkhiṇā. Sakadāgāmiphalasacchakiriyāya paṭipanne dānaɱ deti, ayaɱ aṭṭhamī pāṭipuggalikā dakkhiṇā. Sotāpanne dānaɱ deti, ayaɱ navamī pāṭipuggalikā dakkhiṇā. Sotāpattiphalasacchakiriyāya paṭipanne dānaɱ deti, ayaɱdasamī pāṭipuggalikā dakkhiṇā. Bāhirake kāmesu vītarāge dānaɱ deti, ayaɱ ekādasamī pāṭipuggalikā dakkhiṇā. Puthujjanasīlavante dānaɱ deti, ayaɱ dvādasamī pāṭipuggalikā dakkhiṇā. Puthujjanadussīle dānaɱ deti, ayaɱ terasamī pāṭipuggalikā dakkhiṇā. Tiracchānagate dānaɱ deti, ayaɱ cuddasamī pāṭipuggalikā dakkhiṇāti.

-------------------------
1.Paccekasambuddhe-majasaɱ,sīmū.

[BJT Page 524]

Tatrānanda, tiracchānagate dānaɱ datvā sataguṇā dakkhiṇā pāṭikaṅkhitabbā. Puthujjanadussīle dānaɱ datvā sahassaguṇā dakkhiṇā pāṭikaṅkhitabbā. Puthujjanasīlavante dānaɱ datvā satasahassaguṇā dakkhiṇā pāṭikaṅkhitabbā. Bāhirake kāmesu vītarāge dānaɱ datvā koṭisatasahassaguṇā dakkhiṇā pāṭikaṅkhitabbā. Sotāpattiphalasacchikiriyāya paṭipanne dānaɱ datvā asaṅkheyyā appameyyā dakkhiṇā pāṭikaṅkhitabbā. Ko pana vādo sotāpanne, ko pana vādo sakadāgāmiphalasacchikiriyāya paṭipanne, ko pana vādo sakadāgāmissa, ko pana vādo anāgāmiphalasacchikiriyāya paṭipanne, ko pana vādo anāgāmissa, ko pana vādo arahattaphalasacchikiriyāya paṭipanne, ko pana vādo tathāgatasāvake arahante, ko pana vādo paccekabuddhe, ko pana vādo tathāgate arahante sammāsambuddheti.

Satta kho panimānanada, saṅghagatā dakkhiṇā. Katamā satta: buddhapamukhe ubhato saṅghe dānaɱ deti, ayaɱ paṭhamā saṅghagatā dakkhiṇā. Tathāgate parinibbute ubhato saṅghe dānaɱ deti, ayaɱ dutiyā saṅghagatā dakkhiṇā. Bhikkhusaṅghe dānaɱ deti, ayaɱ tatiyā saṅghagatā dakkhiṇā. Bhikkhunīsaṅghe dānaɱ deti, ayaɱ catutthī saṅghagatā dakkhiṇā. 'Ettakā me bhikkhū ca bhikkhuniyo [page 256] ca saṅghato uddissathā'ti dānaɱ deti. Ayaɱ pañcamī saṅghagatā dakkhiṇā. 'Ettakā me bhikkhū saṅghato uddissathā'ti dānaɱ deti, ayaɱ chaṭṭhī saṅghagatā dakkhiṇā. 'Ettikā me bhikkhuniyo saṅghato uddissathā'ti dānaɱ deti. Ayaɱ sattamī saṅghagatā dakkhiṇā.

Bhavissanti kho panānanda, anāgatamaddhānaɱ gotrabhuno kāsāvakaṇṭhā dussīlā pāpadhammā, tesu dussīlesu saṅghaɱ uddissa dānaɱ dassanti. Tadāpahaɱ1 ānanda saṅghagataɱ dakkhiṇaɱ asaṅkheyyaɱ appameyyaɱ vadāmi. Natvevāhaɱ ānanda, kenacī pariyāyena saṅghagatāya dakkhiṇāya pāṭipuggalikaɱ dānaɱ mahapphalataraɱ vadāmi.

Catasso kho imā ānanda, dakkhiṇāvisuddhiyo. Katamā catasso: atthānanda, dakkhiṇā dāyakato visujjhati no paṭiggāhakato. Atthānanda, dakkhiṇā paṭiggāhakato visujjhati. No dāyakato. Atthānanda, dakkhīṇā neva dāyakato visujjhati nopaṭiggāhakato. Atthānanda, dakkhiṇā dāyakato ceva visujjhati paṭiggāhakato ca.
Kathañcānanda, dakkhiṇā dāyakato visujjhati no paṭiggāhakato: idhānanda, dāyako hoti silavā kalyāṇadhammo, paṭiggāhakā honti dussīlā pāpadhammā. Evaɱ kho ānanda, dakkhiṇā dāyakato visujjhati no paṭiggāhakato.

Kathañcānanda, dakkhiṇā paṭiggāhakato visujjhati no dāyakato: idhānanda dāyako hoti dussīlo pāpadhammo, paṭiggāhakā honti sīlavanto2 kalyāṇadhammā. Evaɱ kho ānanda, dakkhiṇā paṭiggāhakato visujjhati no dāyakato.

Kathañcānanda, dakkhiṇā neva dāyakato visujjhati no paṭiggāhakato. Idhānanda, dāyako ca hoti dussīlo pāpadhammo, paṭiggāhakā ca honti dussīlā pāpadhammā. Evaɱ kho ānanda, dakkhiṇā neva dāyakato visujjhati no paṭiggāhakato.

-------------------------
1.Tadāpāhaɱ-majasaɱ. 2.Sīlavantā-sīmū.

[BJT Page 526]

Kathañcānanda, dakkhiṇā dāyakatoceva visujjhati paṭiggāhakato ca: idhānanda, dāyako ca hoti silavā kalyāṇadhammo, paṭiggāhakā ca honti silavanto kalyāṇadhammā. [page 257] evaɱ kho ānanda, dakkhiṇā dāyakato ceva visujjhati paṭiggāhakato ca. Imā kho ānanda, catasso dakkhiṇāvisuddhiyoti.

Idamavoca bhagavā idaɱ vatvā sugato athāparaɱ etadavoca satthā:

Yo sīlavā dussīlesu dadāti dānaɱ
Dhammena laddhā1 supasannacinto,
Abhisaddahaɱ kammaphalaɱ uḷāraɱ
Sā dakkhiṇā dāyakato visujjhati.

Yo dussīlo silavantesu dadāti dānaɱ
Adhammena laddhā1 appasannacītto,
Anabhisaddahaɱ kammaphalaɱ uḷāraɱ
Sā dakkhiṇā paṭiggāhakato visujjhati.

Yo dussīlo dadāti dānaɱ
Adhammena laddhā1 appasannacitto
Anabhisaddahaɱ kammaphalaɱ uḷāraɱ
Na taɱ dānaɱ vipulaphalanti2 brūmi.

Yo sīlavā silavantesu dadāti dānaɱ
Dhammena laddhā1 supasannacitto,
Abhisaddahaɱ kammaphalaɱ uḷāraɱ
Taɱ ve dānaɱ vipulaphalanti2 brūmi.

Yo vītarāgo vītarāgesu dadāti dānaɱ
Dhammena laddhā1 supasannacitto
Abhisaddahaɱ kammaphalaɱ uḷāraɱ
Taɱ ve dānaɱ āmisadānānamagganti3
[page 258]
Dakkhiṇāvibhaṅga suttaɱ dvādasamaɱ

Vibhaṅgavaggo catuttho.

Tassa vaggassa uddānaɱ

Bhaddekānanda kaccāna lomasaṅgiyā subho,
Mahākamma saḷāyatana vibhaṅgā,
Uddesa araṇā dhātu saccaɱ
Dakkhiṇā vibhaṅga suttanti4.

-------------------------
1.Laddhaɱ-sīmū. 2.Vipulapphalanti-majasaɱ,
3.Cipulantibrūmi-sīmū.

[BJT Page 528]

5.Saḷāyatanavaggo

3.5.1

Anāthapiṇḍikovāda suttaɱ

Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena anāthapiṇḍiko gahapati ābādhiko hoti dukkhito bāḷhagilāno. Atha kho anāthapiṇḍiko gahapati aññataraɱ purisaɱ āmantesi: 'ehi tvaɱ amho purisa, yena bhagavā tenupasaṅkama, upasaṅkamitvā mama vacanena bhagavato pāde sirasā vandāhi. 'Anāthapiṇḍiko bhante, gahapati ābādhiko dukkhito bāḷhagilāno. 'So bhagavato pāde sirasā vandatī'ti. Yena cāyasmā sāriputto tenupasaṅkama, upasaṅkamitvā mama vacanena āyasmato sāriputtassa pāde sirasā vandāhi 'anāthapiṇḍiko bhante, gahapati ābādhiko dukkhito bāḷhagilāno. So āyasmato sāriputtassa pāde sirasā vandatī'ti. Evañca vadehi: 'sādhu kira bhante, āyasmā sāriputto yena anāthapiṇḍikassa gahapatissa nivesanaɱ tenupasaṅkamatu anukampaɱ upādāyā'ti.

'Evaɱ bhante'ti kho so puriso anāthapiṇḍikassa gahapatissa paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho so puriso bhagavantaɱ etadavoca: 'anāthapiṇḍiko bhante, gahapati ābādhiko dukkhito bāḷhagilāno, so bhagavato pāde sirasā vandatī'ti. Yena cāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ sāriputtaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho so puriso āyasmantaɱ sāriputtaɱ etadavoca: 'anāthapiṇḍiko bhante, gahapati ābādhiko dukkhito bāḷhagilāno, so āyasmato sāriputtassa pāde sirasā vandati. Evañca vadeti: sādhu kira bhante, āyasmā sāriputto yena anāthapiṇḍikassa gahapatissa nivesanaɱ tenupasaṅkamatu anukampaɱ upādāyā'ti.

Adhivāsesi kho āyasmā sāriputto tuṇhībhāvena. Atha kho āyasmā sāriputto nivāsetvā pattacīvaramādāya āyasmatā ānandena pacchāsamaṇena yena anāthapiṇḍikassa gahapatissa nivesanaɱ tenupasaṅkami. Upasaṅkamitvā [page 259] paññatte āsane nisīdi. Nisajja kho āyasmā sāriputto anāthapiṇḍikaɱ gahapatiɱ etadavoca: 'kacci te gahapati, khamanīyaɱ kacci te dukkhā vedanā paṭikkamanti, no abhikkamanti, paṭikkamosānaɱ paññāyanti no abhikkamo'ti.

[BJT Page 530]

Na me bhante sāriputta khamanīyaɱ, na yāpanīyaɱ,bāḷhā me dukkhā vedanā. Abhikkhamanti no paṭikkamanti. Abhikkamosānaɱ paññāyati no paṭikkamo'ti.

Seyyathāpi bhante sāriputta, balavā puriso tiṇhena sikharena muddhani abhimantheyya, evameva kho bhante sāriputta, adhimattā vātā muddhani ūhananti. Na me bhante sāriputta, khamanīyaɱ, na yāpanīyaɱ, bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti. Abhikkamosānaɱ paññāyati no paṭikkamoti.

Seyyathāpi bhante sāriputta, balavā puriso daḷhena varattabandhena1 sīse sīsaveṭhanaɱ2 dadeyya, evameva kho me bhante sāriputta, adhimattā vātā sīsaɱ parikantanti3. Na me bhante sāriputta, khamanīyaɱ na yāpanīyaɱ, baḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti. Abhikkamosānaɱ paññāyati, no paṭikkamoti.

Seyyathāpi bhante sāriputta, dakkho goghātako vā goghātakantevāsī vā tiṇhena govikantanena kucchiɱ parikanteyya, evameva kho me bhante sāriputta, adhimattā vātā kucchiɱ parikantanti. Na me bhante sāriputta, khamanīyaɱ na yāpanīyaɱ, baḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti. Abhikkamosānaɱ paññāyati no paṭikkamoti.

Seyyathāpi bhante sāriputta, dve balavanto purisā dubbalataraɱ purisaɱ nānābāhāsu gahetvā aṅgārakāsuyā santāpeyyuɱ samparitāpyeɱ, evameva kho me bhante sāriputta, adhimatto kāyasmiɱ ḍāho. Na me bhante sāriputta, khamanīyaɱ na yāpanīyaɱ bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamosānaɱ paññāyati no paṭikkamoti.

Tasmātiha te gahapati, evaɱ sikkhitabbaɱ: 'na cakkhuɱ upādiyissāmī. Na ca me cakkhunissitaɱ viññāṇaɱ bhavissatī'ti. Evaɱ hi te gahapati, sikkhitabbaɱ. Tasmātiha te gahapati, evaɱ sikkhitabbaɱ: 'na sotaɱ upādiyissāmi. Na ca me sotanissitaɱ viññāṇaɱ bhavissatī'ti. Evaɱ hi te gahapati, sikkhitabbaɱ. Tasmātiha te gahapati, evaɱ sikkhitabbaɱ: 'na ghānaɱ upādiyissāmī. Na ca me ghānanissitaɱ viññāṇaɱ bhavissatī'ti. Evaɱ hi te gahapati, sikkhitabbaɱ. Tasmātiha te gahapati, evaɱ sikkhitabbaɱ: 'na jivhaɱ upādiyissāmi. Na ca me jivhanissitaɱ viññāṇaɱ bhavissatī'ti. Evaɱ hi te gahapati, sikkhitabbaɱ.
Tasmātiha te gahapati, evaɱ sikkhitabbaɱ: 'na kāyaɱ upādiyissāmi. Na ca me kāyanissitaɱ viññāṇaɱ bhavissatī'ti. Evaɱ hi te gahapati, sikkhitabbaɱ. Tasmātiha te gahapati, evaɱ sikkhitabbaɱ: 'na manaɱ upādiyissāmī. Na ca me manonissitaɱ viññāṇaɱ bhavissatī'ti. Evaɱ hi te gahapati, sikkhītabbaɱ.

Tasmātiha te gahapati, evaɱ sikkhitabba: 'na rūpaɱ upādiyissāmi. Na ca me rūpanissitaɱ viññāṇaɱ bhavissatī'ti. Evaɱ hi te gahapati, sikkhitabbaɱ. Tasmātiha te gahapati, evaɱ sikkhitabbaɱ: 'na saddaɱ upādiyissāmī. Na ca me saddanissitaɱ viññāṇaɱ bhavissatī'ti. Evaɱ hi te gahapati, sikkhītabbaɱ. Tasmātiha te gahapati, evaɱ sikkhitabba: 'na gandhaɱ upādiyissāmi. Na ca me gandhanissitaɱ viññāṇaɱ bhavissatī'ti. Evaɱ hi te gahapati, sikkhitabbaɱ. Tasmātiha te gahapati, evaɱ sikkhitabbaɱ: 'na rasaɱ upādiyissāmī. Na ca me rasanissitaɱ viññāṇaɱ bhavissatī'ti. Evaɱ hi te gahapati, sikkhītabbaɱ. Tasmātiha te gahapati, evaɱ sikkhitabba: 'na phoṭṭhabbaɱ upādiyissāmi. Na ca me phoṭṭhabbanissitaɱ viññāṇaɱ bhavissatī'ti. Evaɱ hi te gahapati, sikkhitabbaɱ. Tasmātiha te gahapati, evaɱ sikkhitabbaɱ: 'na dhammaɱ upādiyissāmī. Na ca me dhammanissitaɱ viññāṇaɱ bhavissatī'ti. Evaɱ hi te gahapati, sikkhītabbaɱ.

-------------------------
1.Varattakhaṇḍena-sīmū.Majasaɱ.
2.Sīsaveṭhaɱ-majasaɱ.
3.Adhimattā sīse sīsavedanā-majasaɱ.

[BJT Page 532]

Tasmātiha te gahapati, evaɱ sikkhitabba: 'na cakkhu viññāṇaɱ upādiyissāmi. Na ca me cakkhuviññāṇanissitaɱ viññāṇaɱ bhavissatī'ti evaɱ hi te gahapati, sikkhitabbaɱ. Tasmātiha te gahapati, evaɱ sikkhitabbaɱ: 'na sotaviññāṇaɱ upādiyissāmī. Na ca me
Sotaviññāṇanissitaɱ viññāṇaɱ bhavissatī'ti. Evaɱ hi te gahapati, sikkhitabbaɱ. Tasmātiha te gahapati, evaɱ sikkhitabba: 'na ghānaviññāṇaɱ upādiyissāmi. Na ca me ghānaviññāṇanissitaɱ viññāṇaɱ bhavissatī'ti. Evaɱ hi te gahapati, sikkhitabbaɱ. Tasmātiha te gahapati, evaɱ sikkhitabbaɱ: 'na jivhāviññāṇaɱ upādiyissāmī. Na ca me jivhāviññāṇanissitaɱ viññāṇaɱ bhavissatī'ti. Evaɱ hi te gahapati, sikkhitabbaɱ. Tasmātiha te gahapati, evaɱ sikkhitabba: 'na kāyaviññāṇaɱ upādiyissāmi. Na ca me kāyaviññāṇanissitaɱ viññāṇaɱ bhavissatī'ti. Evaɱ hi te gahapati, sikkhitabbaɱ. Tasmātiha te gahapati, evaɱ sikkhitabbaɱ: 'na manoviññāṇaɱ upādiyissāmī. Na ca me mano viññāṇanissitaɱ viññāṇaɱ bhavissatī'ti. Evaɱ hi te gahapati, sikkhitabbaɱ.

Tasmātiha te gahapati, evaɱ sikkhitabbaɱ: 'na cakkhusamphassaɱ upādiyissāmi. Na ca me cakkhusamphassanissitaɱ [page 260] viññāṇaɱ bhavissatī'ti. Evaɱ hi te gahapati, sikkhitabbaɱ. Tasmātiha te gahapati, evaɱ sikkhitabbaɱ: 'na sotasamphassaɱ upādiyissāmī. Na ca me
Sotasamphassanissitaɱ viññāṇaɱ bhavissatī'ti. Evaɱ hi te gahapati, sikkhītabbaɱ. Tasmātiha te gahapati, evaɱ sikkhitabbaɱ: 'na ghānasamphassaɱ upādiyissāmi. Na ca me ghānasamphassanissitaɱ viññāṇaɱ bhavissatī'ti. Evaɱ hi te gahapati, sikkhitabbaɱ. Tasmātiha te gahapati, evaɱ sikkhitabbaɱ: 'na jivhāsamphassaɱ upādiyissāmi. Na ca me jivhāsamphassanissitaɱ viññāṇaɱ bhavissatī'ti. Evaɱ hi te gahapati, sikkhitabbaɱ. Tasmātiha te gahapati, evaɱ sikkhitabbaɱ: 'na kāyasamphassaɱ upādiyissāmi. Na ca me kāyasamphassanissitaɱ viññāṇaɱ bhavissatī'ti. Evaɱ hi te gahapati, sikkhitabbaɱ. Tasmātiha te gahapati, evaɱ sikkhitabbaɱ: 'na manosamphassaɱ upādiyissāmi. Na ca me manosamphassanissitaɱ viññāṇaɱ bhavissatī'ti. Evaɱ hi te gahapati, sikkhitabbaɱ.

Tasmātiha te gahapati, evaɱ sikkhitabbaɱ: 'na cakkhusamphassajaɱ vedanaɱ upādiyissāmi. Na ca me cakkhusamphassajavedanānissitaɱ1 viññāṇaɱ bhavissatī'ti. Evaɱ hi te gahapati, sikkhitabbaɱ. Tasmātiha te gahapati, evaɱ sikkhitabbaɱ: 'na sotasamphassajaɱvedanaɱ upādiyissāmī. Na ca me sotasamphassajavedanānissitaɱ viññāṇaɱ bhavissatī'ti. Evaɱ hi te gahapati, sikkhītabbaɱ. Tasmātiha te gahapati, evaɱ sikkhitabba: 'na ghānasamphassajaɱ vedanaɱ upādiyissāmi. Na ca me ghānasamphassajavedanānissitaɱ viññāṇaɱ bhavissatī'ti. Evaɱ hi te gahapati, sikkhitabbaɱ. Tasmātiha te gahapati, evaɱ sikkhitabba: 'na jivhāsamphassajaɱ vedanaɱ upādiyissāmi.Na ca me jivhāsamphassajavedanānissitaɱ viññāṇaɱ bhavissatī'ti.Evaɱ hi te gahapati sikkhitabbaɱ.Tasmātiha te gahapati, evaɱ sikkhitabbaɱ: na kāyasamphassajaɱ vedanaɱ upādiyissāmi.Na ca me kāyasamphassajavedanānissitaɱ viññāṇaɱ bhavissatī'ti. Evaɱ hi te gahapati, sikkhitabbaɱ. Tasmātiha te gahapati, evaɱ sikkhitabbaɱ: 'na manosamphassajaɱ vedanaɱ upādiyissāmi. Na ca me manosamphassajavedanānissitaɱ viññāṇaɱ bhavissatī'ti. Evaɱ hi te gahapati, sikkhitabbaɱ.

Tasmātiha te gahapati, evaɱ sikkhitabbaɱ: na paṭhavīdhātuɱ upādiyissāmi. Na ca me paṭhavīdhātunissitaɱ viññāṇaɱ bhavissatī'ti. Evaɱ hi te gahapati, sikkhitabbaɱ. Tasmātiha te gahapati, evaɱ sikkhitabbaɱ: na āpodhātuɱ upādiyissāmi. Na ca me āpodhātunissitaɱ viññāṇaɱ bhavissatī'ti. Evaɱ hi te gahapati, sikkhitabbaɱ. Tasmātiha te gahapati, evaɱ sikkhitabbaɱ: na tejodhātuɱ upādiyissāmi. Na ca me tejodhātunissitaɱ viññāṇaɱ bhavissatī'ti. Evaɱ hi te gahapati, sikkhitabbaɱ. Tasmātiha te gahapati, evaɱ sikkhitabbaɱ: na vāyedhātuɱ upādiyissāmi. Na ca me vayodhātunissitaɱ viññāṇaɱ bhavissatī'ti. Evaɱ hi te gahapati, sikkhitabbaɱ. Tasmātiha te gahapati, evaɱ sikkhitabbaɱ: na ākāsadhātuɱ
Upādiyissāmi. Na ca me ākāsadhātunissitaɱ viññāṇaɱ bhavissatī'ti. Evaɱ hi te gahapati, sikkhitabbaɱ. Tasmātiha te gahapati, evaɱ sikkhitabbaɱ: na viññāṇadhātuɱ upādiyissāmi. Na ca me viññāṇadhātunissitaɱ viññāṇaɱ bhavissatī'ti. Evaɱ hi te gahapati, sikkhitabbaɱ.

Tasmātiha te gahapati, evaɱ sikkhitabbaɱ na rūpaɱ upādiyissāmi. Na ca me rūpanissitaɱ viññāṇaɱ bhavissatī'ti. Evaɱ hi te gahapati, sikkhitabbaɱ. Tasmātiha te gahapati, evaɱ sikkhitabbaɱ: na vedanaɱ upādiyissāmi. Na ca me vedanānissitaɱ viññāṇaɱ bhavissatī'ti. Evaɱ hi te gahapati, sikkhitabbaɱ. Tasmātiha te gahapati, evaɱ sikkhitabbaɱ: na saññaɱ upādiyissāmi. Na ca me saññānissitaɱ viññāṇaɱ bhavissatī'ti. Evaɱ hi te gahapati, sikkhitabbaɱ. Tasmātiha te gahapati, evaɱ sikkhitabbaɱ: na saṅkhāre upādiyissāmi. Na ca me saṅkhāranissitaɱ viññāṇaɱ bhavissatī'ti. Evaɱ hi te gahapati, sikkhitabbaɱ. Tasmātiha te gahapati, evaɱ sikkhitabbaɱ: na viññāṇaɱ upādiyissāmi. Na ca me viññāṇanissitaɱ viññāṇaɱ bhavissatī'ti. Evaɱ hi te gahapati, sikkhitabbaɱ.

Tasmātiha te gahapati, evaɱ sikkhitabbaɱ: na ākāsānañcāyatanaɱ upādiyissāmi. Na ca me ākāsānañcāyatananissitaɱ viññāṇaɱ bhavissatī'ti. Evaɱ hi te gahapati, sikkhitabbaɱ. Tasmātiha te gahapati, evaɱ sikkhitabbaɱ: na viññāṇañcāyatanaɱ upādiyissāmi, na ca me viññāṇañcāyatananissitaɱ viññāṇaɱ bhavissatī'ti. Evaɱ hi te gahapati, sikkhitabbaɱ. Tasmātiha te gahapati, evaɱ sikkhitabbaɱ: na ākiñcaññāyatanaɱ [page 261] upādiyissāmi. Na ca me
Ākiñcaññāyatananissitaɱ viññāṇaɱ bhavissatī'ti. Evaɱ hi te gahapati, sikkhitabbaɱ. Tasmātiha te gahapati, evaɱ sikkhitabbaɱ: na nevasaññānāsaññāyatanaɱ upādiyissāmi. Na ca me nevasaññānāsaññāyatananissitaɱ viññāṇaɱ bhavissatī'ti. Evaɱ hi te gahapati, sikkhitabbaɱ.

-------------------------
1.Cakkhusamphassajāvedanānissitaɱ-majasaɱ,sīmū.

[BJT Page 534]

Tasmātiha te gahapati, evaɱ sikkhitabbaɱ: na idha lokaɱ upādiyissāmi. Na ca me idha lokanissitaɱ viññāṇaɱ bhavissatī'ti. Evaɱ hi te gahapati, sikkhitabbaɱ. Tasmātiha te gahapati, evaɱ sikkhitabbaɱ: na paralokaɱ upādiyissāmi. Na ca me paralokanissitaɱ viññāṇaɱ bhavissatī'ti. Evaɱ hi te gahapati, sikkhitabbaɱ.

Tasmātiha gahapati, evaɱ sikkhitabbaɱ: yampidaɱ1 diṭṭhaɱ sutaɱ mutaɱ viññātaɱ pattaɱ pariyesitaɱ2 anuvicaritaɱ3 manasā. Tampi na upadiyissāmi. Na ca me tannissitaɱ viññāṇaɱ bhavissatī'ti. Evaɱ hi te gahapati, sikkhitabbanti.

Evaɱ vutte anāthapiṇḍiko gahapati parodi, assūni pavattesi. Atha kho āyasmā ānando, anāthapiṇḍikaɱ gahapatiɱ etadavoca: olīyasi kho tvaɱ gahapati, saɱsīdasi4. Kho tvaɱ gahapatī'ti.

Nāhaɱ bhante ānanda, oliyyāmi, napi saɱsīdāmi. Api ca me dīgharattaɱ satthā payirupāsito, manobhāvanīyā ca bhikkhu na ca me evarūpī dhammī kathā sutapubbā'ti.
Na kho gahapati, gihīnaɱ odātavasanānaɱ evarūpī dhammī kathā paṭibhāti. Pabbajitānaɱ kho gahapati, evarūpī dhammī kathā paṭibhātī'ti.

Tena hi bhante sāriputta,gihīnaɱ odātavasanānaɱ evarūpī dhammī kathā paṭibhātu. Santi hi bhante sāriputta, kulaputtā apparajakkhajātikā, assavaṇatā dhammassa parihāyanti. Bhavissanti dhammassa aññātāro'ti.

Atha kho āyasmā ca sāriputto āyasmā ca ānando, anāthapiṇḍikaɱ gahapatiɱ iminā ovādena ovaditvā uṭṭhāyāsanā pakkamiɱsu.

Atha kho anāthapiṇḍiko gahapati, acirapakkante āyasmante ca sāriputte āyasmante ca [page 262] ānande kāyassa bhedā parammaraṇā5 tusitaɱ kāyaɱ upapajji6.

Atha kho anāthapiṇḍiko devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaɱ jetavanaɱ obhāsetvā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhito kho anāthapiṇḍiko devaputto bhagavantaɱ gāthāhi ajjhabhāsi:

"Idaɱ hi taɱ jetavanaɱ isisaṅghanisevitaɱ,
Āvutthaɱ dhammarājena pītisañjananaɱ mama.

Kammaɱ vijjā ca dhammo ca silaɱ jīvitamuttamaɱ,
Etena maccā sujjhanti na gottena dhanena vā.

---------------------------
1.Yampi me-majasaɱ. 5.Kālamakāsi-majasaɱ,sīmu.
2.Viññātaɱ pariyesitaɱ-[PTS. 6.]Uppajjī-[PTS.]
3.Anupariyesitaɱ anuvicaritaɱ-majasaɱ,sīmu.
4.Saɱsīdati-sīmu.

[BJT Page 536]

Tasmā hi paṇḍito poso sampassaɱ atthamattano,
Yoniso vicine dhammaɱ evaɱ tattha visujjhati.

Sāriputtova paññāya sīlena upasamena ca,
Yo hi1 pāragato bhikkhu etāva paramo siyā''ti.

Idamavoca anāthapiṇḍiko devaputto, samanuñño satthā ahosi. Atha kho anāthapiṇḍiko devaputto samanuñño me satthāti bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā tatthevantaradhāyi.

Atha kho bhagavā tassā rattiyā accayena bhikkhu āmantesi: imaɱ bhikkhave rattiɱ aññataro devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaɱ jetavanaɱ obhāsetvā yenāhaɱ tenupasaṅkami, upasaṅkamitvā maɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhito kho bhikkhave, so devaputto maɱ gāthāhi ajjhabhāsi:

"Idaɱ hi taɱ jetavanaɱ isisaṅghanisevitaɱ,
Āvutthaɱ dhammarājena pītisañjananaɱ mama.

Kammaɱ vijjā ca dhammo ca silaɱ jīvitamuttamaɱ,
Etena maccā sujjhanti na gottena dhanena vā.

Tasmā hi paṇḍito poso sampassaɱ atthamattano,
Yoniso vicine dhammaɱ evaɱ tattha visujjhati.

Sāriputtova paññāya sīlena upasamena ca,
Yo hi1 pāragato bhikkhu etāva paramo siyāti.
[page 263]
Idamavoca bhikkhave, so devaputto. Samanuñño me satthāti maɱ abhivādetvā padakkhiṇaɱ katvā tatthevantaradhāyī'ti.

Evaɱ vutte āyasmā ānando bhagavantaɱ etadavoca: 'so hi nūna so bhante, anāthapiṇḍiko devaputto bhavissati, anāthapiṇḍiko bhante, gahapati āyasmante sāriputte abhippasanno2 ahosīti.

Sādhu sādhu, ānanda, yāvatakaɱ kho ānanda, takkāya pattabbaɱ, anuppattaɱ tayā. Anāthapiṇḍiko so ānanda, devaputto nāññoti3.

Idamavoca bhagavā. Attamano āyasmā ānando bhagavato bhāsitaɱ abhinandīti.

Anāthapiṇḍikovāda suttaɱ paṭhamaɱ

--------------------------
1.Yo pi-majasaɱ.
2.Aveccappasanno-majasaɱ,sīmū,[PTS.]
3.Nāññoti-majasaɱ,ūnaɱ.

[BJT Page 538]

3.5.2

Channovāda suttaɱ

Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā ca sāriputto āyasmā ca mahācundo āyasmā ca channo gijjhakūṭe pabbate viharanti. Tena kho pana samayena āyasmā channo ābādhiko hoti dukkhito bāḷhagilāno. Atha kho āyasmā sāriputto sāyanhasamayaɱ patisallānā vuṭṭhito yenāyasmā mahācundo,tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ mahācundaɱ etadavoca: 'āyāma āvuso cunda, yenāyasmā channo, tenupasaṅkameyyāma gilānapucchakā'ti. Evamāvusoti kho āyasmā mahācundo āyasmato sāriputtassa paccassosi.

Atha kho āyasmā ca sāriputto āyasmā ca mahācundo yenāyasmā channo, tenupasaṅkamiɱsu, upasaṅkamitvā āyasmatā channena saddhiɱ sammodiɱsu. Sammodanīyaɱ [page 264] kathaɱ sārāṇīyaɱ vitisāretvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinno kho āyasmā sāriputto āyasmantaɱ channaɱ etadavoca: 'kacci te āvuso channa, khamanīyaɱ kacci yāpanīyaɱ kacci te dukkhā vedanā, paṭikkamanti no abhikkamanti. Paṭikkamosānaɱ paññāyati no abhikkamo'ti.

Na me āvuso sāriputta, khamanīyaɱ na yāpanīyaɱ, bāḷhā me dukkhā vedanā. Abhikkamanti, no paṭikkamanti. Abhikkamosānaɱ paññāyati, no paṭikkamo'ti. Seyyathāpi āvuso sāriputta. Balavā puriso tiṇhena sikharena muddhani abhimantheyya, evameva kho me āvuso sāriputta adhimattā vātā muddhani ūhananti. Na me āvuso sāriputta, khamanīyaɱ, yāpanīyaɱ, bāḷhā me dukkhā vedanā, abhikkamanti no paṭikkamanti, abhikkamosānaɱ paññāyati no paṭikkamoti.

Seyyathāpi āvuso sāriputta. Balavā puriso daḷhena varatta bandhena sīse sīsaveṭhanaɱ dadeyya. Evameva kho me āvuso sāriputta, adhimattā vātā sīsaɱ parikantanti1 na me āvuso sāriputta, khamanīyaɱ na yāpanīyaɱ, baḷhā me dukkhā vedanā. Abhikkamanti no paṭikkamanti, abhikkamosānaɱ paññāyati no paṭikkamoti.

Seyyathāpi āvuso sāriputta, dakkho goghātako vā goghātakantevāsī vā tiṇhena govikantanena kucchiɱ parikanteyya. Evameva kho me āvuso sāriputta, adhimattā vātā kucchiɱ parikantanti. Na me āvuso sāriputta, khamanīyaɱ, na yāpanīyaɱ bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti. Abhikkamosānaɱ paññāyati no paṭikkamo'ti.

-------------------------
1.Sīse sīsavedanā-majasaɱ.

[BJT Page 540]

Seyyathāpi āvuso sāriputta, dve balavanto purisā dubbalataraɱ purisaɱ nānābāhāsu gahetvā aṅgārakāsuyā santāpeyyuɱ, samparitāpeyyuɱ. Evameva kho me āvuso sāriputta, adhimatto kāyasmiɱ ḍāho. Na me āvuso sāriputta, khamanīyaɱ, na yāpanīyaɱ. Bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamosānaɱ paññāyati no paṭikkamo'ti. Satthaɱ āvuso sāriputta, āharissāmi, nāvakaṅkhāmi jīvitanti.

'Māyasmā channo satthaɱ āharesi. Yāpetāyasmā channo, yāpentaɱ mayaɱ āyasmantaɱ channaɱ icchāma. Sace āyasmato channassa natthi sappāyāni bhojanāni, ahaɱ āyasmato channassa sappāyāni bhojanāni pariyesissāmi. Sace āyasmato channassa natthi sappāyāni bhesajjāni, ahaɱ āyasmato channassa sappāyāni bhesajjāni pariyesissāmi. Sace āyasmato channassa natthi patirūpo upaṭṭhāko, ahaɱ āyasmantaɱ channaɱ upaṭṭhahissāmi. Māyasmā channo satthaɱ āharesi. Yāpetāyasmā channo, yāpentaɱ mayaɱ āyasmantaɱ channaɱ icchāmā'ti.

Napi me āvuso sāriputta, natthi sappāyāni bhojanāni. Napi me natthi sappāyani bhesajjāni napi me natthi patirūpā upaṭṭhākā. Api cāvuso sāriputta, pariciṇṇo me satthā dīgharattaɱ manāpeneva no amanāpena. Etaɱ hi āvuso sāriputta, sāvakassa patirūpaɱ: yaɱ satthāraɱ paricareyya manāpeneva no amanāpena, anupavajjaɱ channo bhikkhu satthaɱ āharissatī'ti. Evametaɱ āvuso sāriputta, dhārehīti.

Puccheyyāma mayaɱ āyasmantaɱ channaɱ kañcideva desaɱ, sace āyasmā channo okāsaɱ karoti pañhassa veyyākaraṇayā'ti. Pucchāvuso sāriputta, sutvā vedissāmāti.

Cakkhuɱ āvuso channa, cakkhuviññāṇaɱ cakkhuviññāṇaviññātabbe dhamme etaɱ mama, esohamasmi, [page 265] eso me attā'ti samanupassasi. Sotaɱ āvuso channa, sotaviññāṇaɱ sotaviññāṇaviññātabbe dhamme etaɱ mama, esohamasmi, eso me attā'ti samanupassasi. Ghānaɱ āvuso channa, ghānaviññāṇaɱ ghānaviññāṇaviññātabbe dhamme etaɱ mama, esohamasmi, eso me attā'ti samanupassasi. Jivhaɱ āvuso channa, jivhāviññāṇaɱ jivhāviññāṇaviññātabbe dhamme etaɱ mama, esohamasmi, eso me attā'ti samanupassasi. Kāyaɱ āvuso channa, kāyaviññāṇaɱ kāyaviññāṇaviññātabbe dhamme etaɱ mama,
Esohamasmi, eso me attā'ti samanupassasi. Manaɱ āvuso channa, manoviññāṇaɱ manoviññāṇaviññātabbe dhamme etaɱ mama, esohamasmi, eso me attā'ti samanupassasīti.

Cakkhuɱ āvuso sāriputta, cakkhuviññāṇaɱ cakkhuviññāṇaviññātabbe dhamme netaɱ mama, nesohamasmi, na meso attā'ti samanupassāmi. Sotaɱ āvuso sāriputta, sotaviññāṇaɱ sotaviññāṇaviññātabbe dhamme netaɱ mama, nesohamasmi, na meso attā'ti samanupassāmi. Ghānaɱ āvuso sāriputta, ghānaviññāṇaɱ ghānaviññāṇaviññātabbe dhamme netaɱ mama, nesohamasmi, na meso attā'ti samanupassāmi. Jivhaɱ āvuso sāriputta, jivhāviññāṇaɱ jivhāviññāṇaviññātabbe dhamme netaɱ mama, nesohamasmi, na meso attā'ti samanupassāmi. Kāyaɱ āvuso sāriputta, kāyaviññāṇaɱ
Kāyaviññāṇaviññātabbe dhamme netaɱ mama, nesohamasmi, na meso attā'ti samanupassāmi. Manaɱ āvuso sāriputta, manoviññāṇaɱ manoviññāṇaviññātabbe dhamme netaɱ mama, nesohamasmi, na meso attā'ti samanupassāmīti.

--------------------------
1.Vedissāmīti-keci.

[BJT Page 542]

Cakkhusmiɱ āvuso channa, cakkhuviññāṇe cakkhuviññāṇaviññātabbesu dhammesu kiɱ disvā kiɱ abhiññāya cakkhuɱ cakkhuviññāṇaɱ cakkhuviññāṇaviññātabbe dhamme netaɱ mama,
Nesohamasmi, na meso attā'ti samanupassasi. Sotasmiɱ āvuso channa, sotaviññāṇe sotaviññāṇaviññātabbesu dhammesu kiɱ disvā kiɱ abhiññāya sotaɱ sotaviññāṇaɱ sotaviññāṇaviññātabbe dhamme netaɱ mama, nesohamasmi, na meso attā'ti samanupassasi. Ghānasmiɱ āvuso channa, ghānaviññāṇe ghānaviññāṇaviññātabbesu dhammesu kiɱ disvā kiɱ abhiññāya ghānaɱ ghānaviññāṇaɱ ghānaviññāṇaviññātabbe dhamme netaɱ mama, nesohamasmi, na meso attā'ti samanupassasi. Jivhāya āvuso channa, jivhāviññāṇe jivhāviññāṇaviññātabbesu dhammesu kiɱ disvā kiɱ abhiññāya jivhaɱ jivhāviññāṇaɱ jivhāviññāṇaviññātabbe dhamme netaɱ mama, nesohamasmi, na meso attā'ti samanupassasi. Kāyasmiɱ āvuso channa, kāyaviññāṇe kāyaviññāṇaviññātabbesu dhammesu kiɱ disvā kiɱ abhiññāya kāyaɱ kāyaviññāṇaɱ kāyaviññāṇaviññātabbe dhamme netaɱ mama, nesohamasmi, na meso attā'ti samanupassasi. Manasmiɱ āvuso channa, manoviññāṇe manoviññāṇaviññātabbesu dhammesu kiɱ disvā kiɱ abhiññāya manaɱ manoviññāṇaɱ manoviññāṇaviññātabbe dhamme netaɱ mama, nesohamasmi, na meso attā'ti samanupassasīti.

Cakkhusmiɱ āvuso sāriputta, cakkhuviññāṇe cakkhuviññāṇaviññātabbesu dhammesu nirodhaɱ disvā nirodhaɱ abhiññāya cakkhuɱ cakkhuviññāṇaɱ cakkhuviññāṇaviññātabbe dhamme netaɱ mama, nesohasmi, na meso attā'ti samanupassāmi. Sotasmiɱ āvuso sāriputta, sotaviññāṇe sotaviññāṇaviññātabbesu dhammesu nirodhaɱ disvā nirodhaɱ abhiññāya sotaɱ sotaviññāṇaɱ sotaviññāṇaviññātabbe dhamme netaɱ mama, nesohasmi, na meso attā'ti samanupassāmi. Ghānasmiɱ āvuso sāriputta, ghānaviññāṇe
Ghānaviññāṇaviññātabbesu dhammesu nirodhaɱ disvā nirodhaɱ abhiññāya ghānaɱ
Ghānaviññāṇaɱ ghānaviññāṇaviññātabbe dhamme netaɱ mama, nesohasmi, na meso attā'ti samanupassāmi. Jivhāya āvuso sāriputta, jivhā viññāṇe jivhāviññāṇaviññātabbesu dhammesu nirodhaɱ disvā nirodhaɱ abhiññāya jivhaɱ jivhāviññāṇaɱ jivhāviññāṇaviññātabbe dhamme netaɱ mama, nesohasmi, na meso attā'ti samanupassāmi. Kāyasmiɱ āvuso sāriputta, kāyaviññāṇe kāyaviññāṇaviññātabbesu dhammesu nirodhaɱ disvā nirodhaɱ abhiññāya kāyaɱ kāyaviññāṇaɱ kāyaviññāṇaviññātabbe dhamme netaɱ mama, nesohasmi, na meso attā'ti
Samanupassāmi. Manasmiɱ āvuso sāriputta, manoviññāṇe manoviññāṇaviññātabbesu dhammesu nirodhaɱ disvā nirodhaɱ abhiññāya manaɱ manoviññāṇaɱ [page 266] manoviññāṇaviññātabbe dhamme netaɱ mama, nesohasmi, na meso attā'ti samanupassāmīti.

Evaɱ vutte āyasmā mahācundo, āyasmantaɱ channaɱ etadavoca: tasmātiha āvuso channa, idampi tassa bhagavato sāsanaɱ niccakappaɱ manasi kātabbaɱ: nissitassa calitaɱ. Anissitassa calitaɱ natthi. Calite asati passaddhi. Passaddhiyā sati nati na hoti. Natiyā asati āgatigati na hoti. Āgatigatiyā asati cutūpapāto na hoti. Cutupapāte asati neva idha na huraɱ na ubhayamantarena esevanto dukkhassā'ti.

Atha kho āyasmā sāriputto āyasmā ca mahācundo āyasmantaɱ channaɱ iminā ovādena ovaditvā uṭṭhāyāsanā pakkamiɱsu. Atha kho āyasmā channo, acirapakkante āyasmante ca sāriputte āyasmante ca mahācunde satthaɱ āharesi. Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā sāriputto bhagavantaɱ etadavoca: āyasmatā bhante, channena satthaɱ āharitaɱ, tassa kā gati no abhisamparāyoti:

[BJT Page 544]

Nanu te sāriputta, channena bhikkhunā sammukhāyeva anupavajjatā byākatāti:

Atthi bhante, pubbajiraɱ nāma vajjigāmo. Tatrāyasmato1 channassa mittakulāni suhajjakulāni upavajjakulānī'ti. Honti hete sāriputta, channassa bhikkhuno mittakulāni sahajjakulāni upavajjakulāni. Nāhaɱ sāriputta, ettāvatā saupavajjoti vadāmi. Yo kho sāriputta,imañca kāyaɱ nikkhipati. Aññaɱ ca kāyaɱ upādiyati, tamahaɱ saupavajjo'ti vadāmi. Taɱ channassa bhikkhuno natthi. Anupavajjo, channo bhikkhu satthaɱ āharesīti2.

Idamavoca bhagavā. Attamano āyasmā sāriputto bhagavato bhāsitaɱ abhinandīti.
[page 267]
Channovāda suttaɱ dutiyaɱ

--------------------------
1.Tatthāyasmato-majasaɱ.
2.Evametaɱ sāriputta dhārehiti-majasaɱ, adhikaɱ.

[BJT Page 546]

3.5.3

Puṇṇovāda suttaɱ

Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā puṇṇo sāyanhasamayaɱ patisallānā vuṭṭhito yena bhagavā, tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā puṇṇo bhagavantaɱ etadavoca:

Sādhu maɱ bhante, bhagavā saṅkhittena ovādena ovadatu, 'yamahaɱ bhagavato dhammaɱ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyya'nti.

Tena hi puṇṇa, suṇohi, sādhukaɱ manasi karohi, bhāsissāmīti.

Evaɱ bhantehi kho āyasmā puṇṇo bhagavato paccassosi. Bhagavā etadavoca:

Santi kho puṇṇa, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Tañce bhikkhu abhinandati, abhivadati, ajjhosāya tiṭṭhati. Tassa taɱ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi, nandi samudayā dukkhasamudayo puṇṇāti vadāmi.

Santi kho puṇṇa, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Tañce bhikkhu abhinandati, abhivadati, ajjhosāya tiṭṭhati. Tassa taɱ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi, nandi samudayā dukkhasamudayo puṇṇāti vadāmi. Santi kho puṇṇa, ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā
Kāmūpasaɱhitā rajanīyā. Tañce bhikkhu abhinandati, abhivadati, ajjhosāya tiṭṭhati. Tassa taɱ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi, nandi samudayā dukkhasamudayo puṇṇāti vadāmi. Santi kho puṇṇa, jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Tañce bhikkhu abhinandati, abhivadati, ajjhosāya tiṭṭhati. Tassa taɱ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi, nandi samudayā dukkhasamudayo puṇṇāti vadāmi. Santi kho puṇṇa, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Tañce bhikkhu abhinandati, abhivadati, ajjhosāya tiṭṭhati. Tassa taɱ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi, nandi samudayā dukkhasamudayo puṇṇāti vadāmi. Santi kho puṇṇa, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Tañce bhikkhu abhinandati, abhivadati, ajjhosāya tiṭṭhati. Tassa taɱ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi, nandi samudayā dukkhasamudayo puṇṇāti vadāmi.

Santi kho puṇṇa, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Tañce bhikkhu nābhinandati. Nābhivadati, nājjhosāya tiṭṭhati. Tassa taɱ
Anabhinandato anabhivadato anajjhosāya tiṭṭhato nandinirujjhati. Nandi nirodhā dukkhanirodho puṇṇāti vadāmi.

Santi kho puṇṇa, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Tañce bhikkhu nābhinandati, nābhivadati, nājjhosāya tiṭṭhati. Tassa taɱ
Anabhinandato anabhivadato anajjhosāya tiṭṭhato nandi nirujjhati, nandi nirodhā dukkhanirodho puṇṇāti vadāmi. Santi kho puṇṇa, ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Tañce bhikkhu nābhinandati, nābhivadati, nājjhosāya tiṭṭhati. Tassa taɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandi nirujjhati, nandi nirodhā dukkhanirodho puṇṇāti vadāmi. Santi kho puṇṇa,
Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Tañce bhikkhu nābhinandati, nābhivadati, nājjhosāya tiṭṭhati. Tassa taɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandi nirujjhati, nandi nirodhā dukkhanirodho puṇṇāti vadāmi. Santi kho puṇṇa, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā
Kāmūpasaɱhitā rajanīyā. Tañce bhikkhu nābhinandati, nābhivadati, nājjhosāya tiṭṭhati. Tassa taɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandi nirujjhati, nandi nirodhā dukkhanirodho puṇṇāti vadāmi. Santi kho puṇṇa, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā [page 268] rajanīyā. Tañce bhikkhu nābhinandati, nābhivadati, nājjhosāya tiṭṭhati. Tassa taɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandi nirujjhati, nandinirodhā dukkhanirodho puṇṇāti vadāmi.

[BJT Page 548]

Iminā ca tvaɱ puṇṇa, mayā saṅkhittena ovādena ovadito katarasmiɱ janapade viharissasīti. Imināhaɱ bhante, bhagavatā saṅkhittena ovādena ovadito atthi suṇāparanno nāma janapado tatthāhaɱ viharissāmi.

Caṇḍā kho puṇṇa, suṇāparantakā manussā. Pharusā kho puṇṇa, suṇāparantakā manussā. Sace taɱ puṇṇa, suṇāparantakā manussā akkosissanti paribhāsissanti, tattha te puṇṇa kinti bhavissatī'ti,

Sace maɱ bhante, suṇāparantakā manussā akkosissanti. Paribhāsissanti, tattha me evaɱ bhavissati: 'bhaddakā vatime suṇāparantakā manussā, subhaddakā vatime suṇāparantakā manussā, subhaddakā vatime suṇāparantakā manussā. Yaɱ me nayime pāṇinā pahāraɱ dentī'ti. Evamettha bhagavā, bhavissati. Evamettha sugata, bhavissatī'ti.

Sace pana te puṇṇa, suṇāparantakā manussā pāṇinā pahāraɱ dassanti, tattha pana te puṇṇa, kinti bhavissatī'ti.

Sace me1 bhante, suṇāparantakā manussā pāṇinā pahāraɱ dassanti. Tattha me evaɱ bhavissati: 'bhaddakā vatime suṇāparantakā manussā, subhaddakā vatime suṇāparantakā manussā, yaɱ me nayime leḍḍunā pahāraɱ dentī'ti. Evamettha bhagavā, bhavissati. Evamettha sugata, bhavissatī'ti.

Sace pana te puṇṇa, suṇāparantakā manussā leḍḍunā pahāraɱ dassanti. Tattha pana te puṇṇa, kinti bhavissatī'ti. Sace me bhante, suṇāparantakā manussā leḍḍunā pahāraɱ dassanti, tattha me evaɱ bhavissati: 'bhaddakā vatime suṇāparantakā manussā, subhaddakā vatime suṇāparantakā manussā, yaɱ me nayime daṇḍena pahāraɱ dentī'ti. Evamettha bhagavā, bhavissati. Evamettha sugata, bhavissatī'ti.
[page 269]
Sace pana te puṇṇa, suṇāparantakā manussā daṇḍena pahāraɱ dassanti. Tattha pana te puṇṇa, kinti bhavissatī'ti. 'Sace pana me bhante suṇāparantakā manussā daṇḍena pahāraɱ dassanti. Tattha me evaɱ bhavissati: bhaddakā vatime suṇāparantakā manussā, subhaddakā vatime suṇāpantakā manussā, yaɱ me nayime satthena pahāraɱ dentī'ti. Evamettha bhagavā, bhavissati evamettha sugata, bhavissatī'ti.

Sace pana te puṇṇa, suṇāparantakā manussā satthena pahāraɱ dassanti. Tattha pana te puṇṇa kinti bhavissatī'ti. 'Sace me bhante suṇāparantakā manussā satthena pahāraɱ dassanti. Tattha me evaɱ bhavissati: 'bhaddakā vatime suṇāparantakā manussā, subhaddakā vatime suṇāparantakā manussā, yaɱ maɱ2 nayime tiṇhena satthena jīvitā voropenti. Evamettha bhagavā, bhavissati. Evamettha sugata, bhavissatī'ti.

-------------------------
1.Sace maɱ-sīmu. 2.Yaɱ me-sīmu.

[BJT Page 550]

Sace pana taɱ puṇṇa1, suṇāparantakā manussā tiṇhena satthena jīvitā voropessanti. Tattha pana te puṇṇa, kinti bhavissatī'ti. Sace maɱ bhante, suṇāparantakā manussā tiṇhena satthena jīvitā voropenti. Tattha pana me evaɱ bhavissati: santi kho bhagavato sāvakā kāyena ca jīvitena ca aṭṭiyamānā harāyamānā jigucchamānā satthahārakaɱ pariyesanti, taɱ me idaɱ apariyiṭṭhaɱyeva satthahārakaɱ laddhanti. Evamettha bhagavā, bhavissati. Evamettha sugata, bhavissatī'ti.

Sādhu sādhu puṇṇa, sakkhissasi kho tvaɱ puṇṇa, iminā damūpasamena samannāgato suṇāparantasmiɱ janapade viharituɱ. Yassadāni tvaɱ puṇṇa, kālaɱ maññasiti.

Atha kho āyasmā puṇṇo bhagavato bhāsitaɱ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā senāsanaɱ saɱsāmetvā pattacīvaraɱ ādāya yena suṇāparanto janapado, tena cārikaɱ pakkāmi. Anupubbena cārikaɱ caramāno yena suṇāparanto janapado, tadavasari. Tatra sudaɱ āyasmā puṇṇo suṇāparantasmiɱ janapade viharati.

Atha kho āyasmā puṇṇo tenevantaravassena pañcamattāni upāsakatāni paṭipādesi.2 Tenevantara vassena pañcamattāni upāsikāsatāni paṭipādesi. Tenevantaravassena tisso vijjā sacchākāsi. Atha kho āyasmā puṇṇo aparena samayena parinibbāyi. Atha kho sambahulā bhikkhū yena bhagavā, tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā kho te bhikkhū bhagavantaɱ etadavocuɱ: yo so bhante, puṇṇo [page 270] nāma kulaputto bhagavatā saṅkhittena ovādena ovadito, so kālaṅkato. Tassa kā gati, ko abhisamparāyo'ti

Paṇḍito bhikkhave, puṇṇo kulaputto, paccapādī dhammassānudhammaɱ, na ca maɱ dhammādhikaraṇaɱ viheṭhesi. Parinibbuto bhikkhave, puṇṇo kulaputtoti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaɱ abhinandunti.

Puṇṇovāda suttaɱ tatiyaɱ

-------------------------
1.Sace pana te puṇṇa-majasaɱ.
2.Upāsakasatāni paṭivedesi-majasaɱ.

[BJT Page 552]

3.5.4

Nandakovāda suttaɱ

Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho mahāpajāpatī gotamī pañcamattehi bhikkhunīsatehi saddhiɱ yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhitā kho mahāpajāpatī gotamī bhagavantaɱ etadavoca: 'ovadatu bhante, bhagavā bhikkhuniyo, anusāsatu bhante, bhagavā bhikkhuniyo, karotu bhante, bhagavā bhikkhunīnaɱ dhammiɱ katha'nti.

Tena kho pana samayena therā bhikkhū bhikkhuniyo ovadanti pariyāyena. Āyasmā pana nandako na icchati bhikkhuniyo ovadituɱ pariyāyena. Atha kho bhagavā āyasmantaɱ ānandaɱ āmantesi: 'kassa nu kho ānanda, ajja pariyāyo bhikkhuniyo ovadituɱ pariyāyenā'ti

Nandakassa bhante. Pariyāyo bhikkhuniyo ovadituɱ pariyāyena1, ayaɱ bhante, āyasmā nandako na icchati bhikkhuniyo ovadituɱ pariyāyenā'ti.

Atha kho bhagavā āyasamantaɱ nandakaɱ āmantesi: 'ovada nandaka, bhikkhuniyo. Anusāsa nandaka, bhikkhuniyo, karohi tvaɱ brāhmaṇa. Bhikkhunīnaɱ dhammiɱ katha'nti.

Evaɱ bhantehi kho so [page 271] āyasmā nandako bhagavato paṭissutvā pubbanhasamayaɱ nivāsetvā pattacīvaraɱ ādāya sāvatthiɱ piṇḍāya pāvisi, sāvatthiyaɱ piṇḍāya caritvā pacchābhattaɱ piṇḍapātapaṭikkanto attadutiyo yena rājakārāmo tenupasaṅkami. Addasaɱsu2 kho tā bhikkhuniyo āyasmantaɱ nandakaɱ dūratova āgacchantaɱ. Disvāna āsanaɱ paññāpesuɱ, udakañca pādānaɱ upaṭṭhapesuɱ. Nisidi kho āyasmā nandako paññatte āsane, nisajja pāde pakkhālesi. Tāpi kho bhikkhuniyo āyasmantaɱ nandakaɱ abhivādetvā ekamantaɱ nisīdiɱsu, ekamantaɱ nisinnā kho tā bhikkhuniyo āyasmā nandako etadavoca: paṭipucchakathā kho bhaginiyo, bhavissati. Tattha ājānantīhi ājānāmātissa vacanīyaɱ, na ājānantīhi na ājānāmātissa vacaniyaɱ. Yassā vā panassa kaṅkhā vā vimati vā, ahameva tattha paṭipucchitabbo: 'idaɱ bhante, kathaɱ imassa kvattho'ti.

Ettakenapi mayaɱ bhante, ayyassa nandakassa attamanā abhiraddhā. Yaɱ no ayyo nandako pavāretī'ti.

Taɱ kiɱ maññatha bhaginiyo, cakkhuɱ3 niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante.

------------------------
1.Sabbeheva bhante, kato pariyāyo bhikkhuniyo ovadituɱ-majasaɱ,sīmu.
2.Addasāsuɱ-[PTS. 3.]Cakkhu-majasaɱ,sīmu.

[BJT Page 554]

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti.

Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ, kallaɱ nu taɱ samanupassituɱ. Etaɱ mama, esohamasmi, eso me attā'ti.

No hetaɱ bhante.

Taɱ kiɱ maññatha bhaginiyo, sotaɱ niccaɱ vā aniccaɱ vāti. Aniccaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti.

Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ, kallaɱ nu taɱ samanupassituɱ. Etaɱ mama, esohamasmi, eso me attā'ti.

No hetaɱ bhante.

Taɱ kiɱ maññatha bhaginiyo, ghānaɱ niccaɱ vā aniccaɱ vā'ti aniccaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti.

Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ, kallaɱ nu taɱ samanupassituɱ. Etaɱ mama, esohamasmi, eso me attā'ti.

No hetaɱ bhante.
[page 272]

Taɱ kiɱ maññatha bhaginiyo, jihvā niccaɱ vā aniccaɱ vā'ti.

Aniccaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti.

Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ, kallaɱ nu taɱ samanupassituɱ. Etaɱ mama, esohamasmi, eso me attā'ti.

No hetaɱ bhante.

Taɱ kiɱ maññatha bhaginiyo, kāyo nicco vā anicco vā'ti.

Anicco bhante.

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti.

Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ, kallaɱ nu taɱ samanupassituɱ. Etaɱ mama, esohamasmi, eso me attā'ti.

No hetaɱ bhante.

Taɱ kiɱ maññatha bhaginiyo, mano nicco vā anicco vā,ti.

Anicco bhante.

Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti.

Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallaɱ nu taɱ samanupassituɱ. Etaɱ mama,
Esohamasmi, eso me attā'ti.

No hetaɱ bhante. Taɱ kissa hetu: pubbeva no hetaɱ bhante. Yathābhūtaɱ sammappaññāya sudiṭṭhaɱ: 'itipime cha ajjhattikā āyatanā aniccā'ti.

Sādhu sādhu bhaginiyo, evaɱ hetaɱ bhaginiyo. Hoti ariyasāvakassa yathābhūtaɱ sammappaññāya passato. Taɱ kiɱ maññatha bhaginiyo. Rūpā niccā vā aniccā vā'ti.
Aniccā bhante.

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti.

Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallaɱ nu taɱ samanupassituɱ. Etaɱ mama,
Esohamasmi, eso me attā'ti.

No hetaɱ bhante.

Taɱ kiɱ maññatha bhaginiyo. Saddā niccā vā aniccā vā'ti.

Aniccā bhante.

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti.

Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallaɱ nu taɱ samanupassituɱ. Etaɱ mama,
Esohamasmi, eso me attā'ti.

No hetaɱ bhante.

Taɱ kiɱ maññatha bhaginiyo.

[BJT Page 556]

Gandhā niccā vā aniccā vā'ti.

Aniccā bhante.

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti.

Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallaɱ nu taɱ samanupassituɱ. Etaɱ mama,
Esohamasmi, eso me attā'ti.

No hetaɱ bhante.

Taɱ kiɱ maññatha bhaginiyo. Rasā niccā vā aniccā vā'ti.

Aniccā bhante.

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti.

Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallaɱ nu taɱ samanupassituɱ. Etaɱ mama,
Esohamasmi, eso me attā'ti.

No hetaɱ bhante.

Taɱ kiɱ maññatha bhaginiyo. Phoṭṭhabbā niccā vā aniccā vā'ti.

Aniccā bhante.

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti.

Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallaɱ nu taɱ samanupassituɱ. Etaɱ mama,
Esohamasmi, eso me attā'ti.

No hetaɱ bhante.

Taɱ kiɱ maññatha bhaginiyo. Dhammā niccā vā aniccā vā'ti.

Aniccā bhante.

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti.

Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallaɱ nu taɱ samanupassituɱ. Etaɱ mama,
Esohamasmi, eso me attā'ti.

No hetaɱ bhante. Taɱ kissa hotu: pubbeva no hetaɱ bhante, yathābhūtaɱ sammappaññāya sudiṭṭhaɱ: itipi me cha bāhirā āyatanā aniccā'ti.

Sādhu sādhu bhaginiyo, evaɱ hetaɱ bhaginiyo. Hoti ariyasāvakassa yathābhūtaɱ sammappaññāya passato. Taɱ kiɱ maññatha bhaginiyo, cakkhuviññāṇaɱ niccaɱ vā aniccaɱ vāti.

Aniccaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti.

Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallaɱ nu taɱ samanupassituɱ. Etaɱ mama,
Esohamasmi, eso me attā'ti.

No hetaɱ bhante.
[page 273]
Taɱ kiɱ maññatha bhaginiyo, sotaviññāṇaɱ niccaɱ vā aniccaɱ
Vāti.

Aniccaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti.

Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallaɱ nu taɱ samanupassituɱ. Etaɱ mama,
Esohamasmi, eso me attā'ti.

No hetaɱ bhante.

Taɱ kiɱ maññatha bhaginiyo, ghānaviññāṇaɱ niccaɱ vā aniccaɱ
Vāti.

Aniccaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti.

Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallaɱ nu taɱ samanupassituɱ. Etaɱ mama,
Esohamasmi, eso me attā'ti.

No hetaɱ bhante.

Taɱ kiɱ maññatha bhaginiyo, jihvāviññāṇaɱ niccaɱ vā aniccaɱ
Vāti.

Aniccaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti.

Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallaɱ nu taɱ samanupassituɱ. Etaɱ mama,
Esohamasmi, eso me attā'ti.

No hetaɱ bhante.

Taɱ kiɱ maññatha bhaginiyo, kāyaviññāṇaɱ niccaɱ vā aniccaɱ
Vāti.

Aniccaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti.

Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallaɱ nu taɱ samanupassituɱ. Etaɱ mama,
Esohamasmi, eso me attā'ti.

No hetaɱ bhante.

Taɱ kiɱ maññatha bhaginiyo, manoviññāṇaɱ niccaɱ vā aniccaɱ vāti.

Aniccaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vātī.

Dukkhaɱ bhante.

[BJT Page 558]

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallaɱ nu taɱ samanupassituɱ. Etaɱ mama,
Esohamasmi, eso me attā'ti.

No hetaɱ bhante. Taɱ kissa hetu: pubbeva no hetaɱ bhante, yathābhūtaɱ sammappaññāya sudiṭṭhaɱ: itipi me cha viññāṇakāyā aniccā'ti.

Sādhu sādhu bhaginiyo, evaɱ hetaɱ bhaginiyo, hoti ariyasāvakassa yathābhūtaɱ sammappaññāya passato.

Seyyathāpī bhaginiyo. Telappadīpassa jhāyato telampi aniccaɱ vipariṇāmadhammaɱ, vaṭṭipi aniccā vipariṇāmadhammā, accipi aniccā vipariṇāmadhammā, ābhāpi aniccā vipariṇāmadhammā. Yo nu kho bhaginiyo evaɱ vadeyya. 'Amussa telappadīpassa jhāyato telampi aniccaɱ vipariṇāmadhammaɱ, vaṭṭipi aniccā vipariṇāmadhammā. Accipi aniccā vipariṇāmadhammā, yā khvāssa ābhā, sā niccā dhuvā sassatā avipariṇāmadhammā'ti. Sammā nu kho so bhaginiyo, vadamāno vadeyyāti.

Nesā hetaɱ bhante. Taɱ kissa hetu: amussa hi bhante, telappadīpassa jhāyato telampi aniccaɱ vipariṇāmadhammaɱ, vaṭṭipi aniccā vipariṇāmadhammā, accipi aniccā vipariṇāmadhammā, pagevassa ābhā aniccā vipariṇāmadhammā'ti.

Evameva kho bhaginiyo, yo nu kho evaɱ vadeyya, cha hi kho imā ajjhattikā āyatanā aniccā, yañca kho cha ajjhattike āyatane paṭicca paṭisaɱvedeti sukhaɱ vā dukakhaɱ vā adukkhamasukhaɱ vā, taɱ niccaɱ dhuvaɱ sassataɱ avipariṇāmadhammanti. Sammā1 nu kho so bhaginiyo, vadamāno vadeyyā'ti.

No hetaɱ bhante. Taɱ kissa hetu, 'tajjaɱ tajjaɱ bhante. Paccayā paṭicca tajjā tajjā vedanā uppajjanti. [page 274] tajjassa tajjassa paccayassa nirodhā tajjā tajjā vedanā nirujjhantī'ti.

Sādhu sādhu bhaginiyo, evaɱ hetaɱ bhaginiyo, hoti ariyasāvakassa yathābhūtaɱ sammappaññāya passato.

Seyyathāpī bhaginiyo, mahato rukkhassa tiṭṭhato sāravato mūlampi aniccaɱ vipariṇāmadhammaɱ, khandhopi anicco vipariṇāmadhammo, sākhāpalāsampi aniccaɱ vipariṇāmadhammaɱ, chāyāpi aniccā vipariṇāmadhammā. Yo nu kho bhaginiyo, evaɱ vadeyya: 'amussa mahato rukkhassa tiṭṭhato sāravato mūlampi aniccaɱ vipariṇāmadhammaɱ, khandhopi anicco vipariṇāmadhammo, sākhāpalāsampi aniccaɱ vipariṇāmadhammaɱ, yā ca khvāssa chāyā sā niccā dhuvā sassatā avipariṇāmadhammā'ti. Sammā nu kho so bhaginiyo, vadamāno vadeyyā'ti.

No hetaɱ bhante. Taɱ kissa hetu: 'amussa hi bhante, mahato rukkhassa tiṭṭhato sāravato mūlampi aniccaɱ vipariṇāmadhammaɱ, khandhopi anicco vipariṇāmadhammo, sākhāpalāsampi aniccaɱ vipariṇāmadhammaɱ, pagevassa chāyā aniccā vipariṇāmadhammā'ti.

-------------------------
1.Yaɱ sammā-sīmu.

[BJT Page 560]

Evameva kho bhaginiyo, yo nu kho evaɱ vadeyya: cha kho me bāhirā āyatanā aniccā vipariṇāmadhammā. Yañca kho cha bāhire āyatane paṭicca paṭisaɱvedemi sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, taɱ niccaɱ dhuvaɱ sassataɱ avipariṇāmadhammanti, sammā nu kho so bhaginiye, vadamāno vadeyyā'ti.

No hetaɱ bhante. Taɱ kissa hetu: tajjaɱ tajjaɱ bhante. Paccayaɱ paṭicca tajjā tajjā vedanā nirujjhantī'ti.

Sādhu sādhu bhaginiyo, evaɱ hetaɱ bhaginiyo, hoti ariyasāvakassa yathābhūtaɱ sammappaññāya passato.

Seyyathāpi bhaginiyo, dakkho goghātako vā goghātakantevāsī vā gāviɱ vadhitvā tiṇhena. Govikantanena gāviɱ vikanteyya,1 anupahacca antaraɱ maɱsakāya, anupahacca bāhiraɱ cammakāyaɱ, yaɱ yadeva tattha antarā vilīmaɱsaɱ, antarā nahārū, antarā bandhanaɱ, taɱ tadeva tiṇhena [page 275] govikantanena sañchindeyya saṅkanteyya sampakanteyya. Samparikanteyya. Sañchinditvā, saṅkantitvā samparikantitvā vidhunitvā bāhiraɱ cammakāyaɱ teneva cammena taɱ gāviɱ paṭicchādetvā evaɱ vadeyya: 'tathevāyaɱ gāvī saɱyuttā imināva cammenā'ti. Sammā nu kho so bhaginiyo, vadamāno vadeyyā'ti.

No hetaɱ bhante. Taɱ kissa hetu: amu hi bhante, dakkho goghātako vā goghātakantevāsī vā gāviɱ vadhitvā tiṇhena govikantanena gāviɱ saṅkanteyya anupahacca antaraɱ maɱsakāyaɱ. Anupahacca bāhiraɱ cammakāyaɱ, yaɱ yadeva tattha antarā vilīmaɱsaɱ, antarā nahārū, antarā bandhanaɱ, taɱ tadeva tiṇhena govikantanena sañchindeyya, saṅkanteyya, sampakanteyya, samparikanteyya. Sañchinditvā saṅkantitvā samparikantitvā vidhunitvā bāhiraɱ cammakāyaɱ teneva cammena taɱ gāviɱ paṭicchādetvā kiñcāpi so evaɱ vadeyya: 'tathevāyaɱ gāvī saɱyuttā imināva cammenā'ti. Atha kho sā gāvī visaɱyuttā teneva cammenā'ti.

Upamā kho me ayaɱ bhaginiyo, katā atthassa viññāpanāya. Ayamevettha attho: 'antarā maɱsakāyoti kho bhaginiyo channetaɱ ajjhattikānaɱ āyatanānaɱ adhivacanaɱ. Bāhiro cammakāyoti kho bhaginiyo, channetaɱ bāhirānaɱ āyatanānaɱ adhivacanaɱ. Antarā vilīmaɱsaɱ antarā nahārū antarā bandhananti kho bhaginiyo, nandirāgassetaɱ adhivacanaɱ. Tiṇhaɱ govikantananti kho bhaginiyo, ariyāyetaɱ paññāya adhivacanaɱ yā'yaɱ ariyā paññā antarā kilesaɱ antarā saññojanaɱ antarā bandhanaɱ sañchindati saṅkantati sampakantati samparikantati.

------------------------
1.Saṅkanteyya-majasaɱ,sīmu.

[BJT Page 562]

Satta kho ime bhaginiyo, bojjhaṅgā yesaɱ bhāvitattā bahulīkatattā bhikkhu āsavanaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭhevadhamme sayaɱ abhiññā sacchikatvā upasampajja viharati. Katame satta: idha bhaginiyo, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ,
Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ
Nirodhanissitaɱ vossaggapariṇāmiɱ, samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Ime kho bhaginiyo, satta bojjhaṅgā: yesaɱ bhāvitattā bahulīkatattā bhikkhu āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭhevadhamme sayaɱ abhiññā sacchikatvā upasampajja viharatī'ti
[page 276]
Atha kho āyasmā nandako tā bhikkhuniyo iminā ovādena ovaditvā uyyojesi: 'gacchatha bhaginiyo, kālo'ti

Atha kho tā bhikkhuniyo āyasmato nandakassa bhāsitaɱ abhinanditvā anumoditvā uṭṭhāyāsanā āyasmantaɱ nandakaɱ abhivādetvā padakkhīṇaɱ katvā yena bhagavā, tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhaɱsu. Ekamantaɱ ṭhitā kho tā bhikkhuniyo bhagavā etadavoca: 'gacchatha bhikkhuniyo kālo'ti.

Atha kho tā bhikkhuniyo bhagavantaɱ abhivādetvā padakkhīṇaɱ katvā pakkamiɱsu.

Atha kho bhagavā acirapakkantīsu tāsu bhikkhunīsu bhikkhū āmantesi: 'seyyathāpi bhikkhave, tadahuposathe cātuddase na hoti bahuno janassa kaṅkhā vā vimati vā: 'ūno nu kho cando, puṇṇo nu kho cando'ti. Atha kho ūno cando tveva hoti. Evameva kho bhikkhave, tā bhikkhuniyo nandakassa dhammadesanāya attamanā ceva honti, no ca kho paripuṇṇa saṅkappā'ti.

Atha kho bhagavā āyasmantaɱ nandakaɱ āmantesi: 'tena hi tvaɱ nandaka, svepi tā bhikkhuniyo tenevovādena ovadeyyāsīti. Evaɱ bhanteti kho āyasmā nandako bhagavato paccassosi.

Atha kho āyasmā nandako tassā rattiyā accayena pubbanha samayaɱ nivāsetvā pattacīvaraɱ ādāya sāvatthiɱ piṇḍāya pāvisi. Sāvatthiyaɱ piṇḍāya caritvā pacchābhattaɱ piṇḍapātapaṭikkanto attadutiyo yena rājakārāmo tenupasaṅkami. Addasaɱsu kho tā bhikkhuniyo āyasmantaɱ nandakaɱ dūratoca āgacchantaɱ, disvāna āsanaɱ paññāpesuɱ udakañca pādānaɱ upaṭṭhapesuɱ. Nisīdi kho āyasmā nandako paññatte āsane, nisajja pāde pakkhālesi. Tāpi kho bhikkhuniyo āyasmantaɱ nandakaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā kho tā bhikkhuniyo āyasmā nandako etadavoca: 'paṭipucchakathā kho bhaginiyo, bhavissati. Tattha ājānantīhi ājānāmātissa vacanīyaɱ. Na ājānantīhi na ājānāmātissa vacanīyaɱ. Yassā vā panassa kaṅkhā vā vimati vā, ahameva tattha [page 277] paṭipucchitabbo: 'idaɱ bhante kathaɱ imassa kvattho'ti.

[BJT Page 564]

Ettakenapi mayaɱ bhante, ayyassa nandakassa attamanā abhiraddhā, yaɱ no ayyo nandako pavāretī'ti.

Taɱ kiɱ maññatha bhaginiyo, cakkhuɱ niccaɱ vā aniccaɱ vāti.

Aniccaɱ bhante.

Yaɱ panāniccaɱ, dukkhaɱ vā taɱ sukhaɱ vāti.

Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallaɱ nu taɱ samanupassituɱ: 'etaɱ mama, esohamasmi, eso me attā'ti.

No hetaɱ bhante.

Taɱ kiɱ maññatha bhaginiyo, sotaɱ niccaɱ vā aniccaɱ vāti.

Aniccaɱ bhante.

Yaɱ panāniccaɱ, dukkhaɱ vā taɱ sukhaɱ vāti.

Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallaɱ nu taɱ samanupassituɱ: 'etaɱ mama, esohamasmi, eso me attā'ti.

No hetaɱ bhante.

Taɱ kiɱ maññatha bhaginiyo, ghānaɱ niccaɱ vā aniccaɱ vāti.

Aniccaɱ bhante.

Yaɱ panāniccaɱ, dukkhaɱ vā taɱ sukhaɱ vāti.

Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallaɱ nu taɱ samanupassituɱ: 'etaɱ mama, esohamasmi, eso me attā'ti.

No hetaɱ bhante.

Taɱ kiɱ maññatha bhaginiyo, jivhā niccaɱ vā aniccaɱ vāti.

Aniccaɱ bhante.

Yaɱ panāniccaɱ, dukkhaɱ vā taɱ sukhaɱ vāti.

Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallaɱ nu taɱ samanupassituɱ: 'etaɱ mama, esohamasmi, eso me attā'ti.

No hetaɱ bhante.

Taɱ kiɱ maññatha bhaginiyo, kāyo nicco vā anicco vāti.

Anicco bhante.

Yaɱ panāniccaɱ, dukkhaɱ vā taɱ sukhaɱ vāti.

Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallaɱ nu taɱ samanupassituɱ: 'etaɱ mama, esohamasmi, eso me attā'ti.

No hetaɱ bhante.

Taɱ kiɱ maññatha bhaginiyo, mano nicco vā anicco vāti.

Anicco bhante.

Yaɱ panāniccaɱ, dukkhaɱ vā taɱ sukhaɱ vāti.

Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallaɱ nu taɱ samanupassituɱ: 'etaɱ mama, esohamasmi, eso me attā'ti.

No hetaɱ bhante. Taɱ kissa hetu: pubbeva no hetaɱ bhante, yathābhūtaɱ sammappaññāya sudiṭṭhaɱ: 'itipi me cha ajjhattikā āyatanā aniccā'ti.

Sādhu sādhu bhaginiyo, evaɱ hetaɱ bhaginiyo, hoti ariyasāvakassa yathābhūtaɱ sammappaññāya passato. Taɱ kiɱ maññatha bhaginiyo, rūpā niccā vā aniccā vāti.
Aniccā bhante.

Yaɱ panāniccaɱ, dukkhaɱ vā taɱ sukhaɱ vāti.

Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallaɱ nu taɱ samanupassituɱ: 'etaɱ mama. Esohamasmi, eso me attāti.

No hetaɱ bhante.

[BJT Page 566]

Taɱ kiɱ maññatha bhaginiyo, saddā niccā vā aniccā vāti.

Aniccā bhante.

Yaɱ panāniccaɱ, dukkhaɱ vā taɱ sukhaɱ vāti.

Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallaɱ nu taɱ samanupassituɱ: 'etaɱ mama. Esohamasmi, eso me attāti.

No hetaɱ bhante.

Taɱ kiɱ maññatha bhaginiyo, gandhā niccā vā aniccā vāti.

Aniccā bhante.

Yaɱ panāniccaɱ, dukkhaɱ vā taɱ sukhaɱ vāti.

Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallaɱ nu taɱ samanupassituɱ: 'etaɱ mama. Esohamasmi, eso me attāti.

No hetaɱ bhante.

Taɱ kiɱ maññatha bhaginiyo, rasā niccā vā aniccā vāti.

Aniccā bhante.

Yaɱ panāniccaɱ, dukkhaɱ vā taɱ sukhaɱ vāti.

Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallaɱ nu taɱ samanupassituɱ: 'etaɱ mama. Esohamasmi, eso me attāti.

No hetaɱ bhante.

Taɱ kiɱ maññatha bhaginiyo, phoṭṭhabbā niccā vā aniccā vāti.

Aniccā bhante.

Yaɱ panāniccaɱ, dukkhaɱ vā taɱ sukhaɱ vāti.

Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallaɱ nu taɱ samanupassituɱ: 'etaɱ mama. Esohamasmi, eso me attāti.

No hetaɱ bhante.

Taɱ kiɱ maññatha bhaginiyo, dhammā niccā vā aniccā vāti.

Aniccā bhante.

Yaɱ panāniccaɱ, dukkhaɱ vā taɱ sukhaɱ vāti.

Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallaɱ nu taɱ samanupassituɱ: 'etaɱ mama, esohamasmi, eso me attā'ti.

No hetaɱ bhante. Taɱ kissa hetu: pubbeva no hetaɱ bhante, yathābhūtaɱ sammappaññāya sudiṭṭhaɱ: 'itipime cha bāhirā āyatanā aniccā'ti.

Sādhu sādhu bhaginiyo, evaɱ hetaɱ bhaginiyo, hoti ariyasāvakassa yathābhūtaɱ sammappaññāya passato.

Taɱ kiɱ maññatha bhaginiyo, cakkhu viññāṇaɱ niccaɱ vā aniccaɱ vāti.

Aniccaɱ bhante.

Yaɱ panāniccaɱ, dukkhaɱ vā taɱ sukhaɱ vāti.

Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallaɱ nu taɱ samanupassituɱ: 'etaɱ mama. Esohamasmi, eso me attāti?

No hetaɱ bhante.

Taɱ kiɱ maññatha bhaginiyo. Sotaviññāṇaɱ niccaɱ vā aniccaɱ vāti.

Aniccaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti.

Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallaɱ nu taɱ samanupassituɱ: 'etaɱ mama, esohamasmi, eso me attā'ti?

No hetaɱ bhante.

Taɱ kiɱ maññatha bhaginiyo. Ghānaviññāṇaɱ niccaɱ vā aniccaɱ vāti.

Aniccaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti.

Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallaɱ nu taɱ samanupassituɱ: 'etaɱ mama, esohamasmi, eso me attā'ti?

No hetaɱ bhante.

Taɱ kiɱ maññatha bhaginiyo. Jivhāviññāṇaɱ niccaɱ vā aniccaɱ vāti.

Aniccaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti.

Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallaɱ nu taɱ samanupassituɱ: 'etaɱ mama, esohamasmi, eso me attā'ti?

No hetaɱ bhante.

Taɱ kiɱ maññatha bhaginiyo. Kāyaviññāṇaɱ niccaɱ vā aniccaɱ vāti.

Aniccaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti.

Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallaɱ nu taɱ samanupassituɱ: 'etaɱ mama, esohamasmi, eso me attā'ti?

No hetaɱ bhante.

Taɱ kiɱ maññatha bhaginiyo. Manoviññāṇaɱ niccaɱ vā aniccaɱ vāti.

Aniccaɱ bhante.

[BJT Page 568]

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti.

Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallaɱ nu taɱ samanupassituɱ: 'etaɱ mama, esohamasmi, eso me attā'ti.

No hetaɱ bhante, taɱ kissa hetu: pubbeva no hetaɱ bhante. Yathābhūtaɱ sammappaññāya sudiṭṭhaɱ: 'itipi me cha viññāṇakāyā aniccā'ti.

Sādhu sādhu bhaginiyo, evaɱ hetaɱ bhaginiyo hoti ariyasāvakassa yathābhūtaɱ sammappaññāya passato.

Seyyathāpi bhaginiyo, telappadīpassa jhāyato telampi aniccaɱ vipariṇāmadhammaɱ, vaṭṭipi aniccā vipariṇāmadhammā, accipi aniccā vipariṇāmadhammā, ābhāpi aniccā vipariṇāmadhammā. Yo nu kho, bhaginiyo, evaɱ vadeyya: 'amussa telappadīpassa jhāyato telampi aniccaɱ vipariṇāmadhammaɱ, vaṭṭipi aniccā vipariṇāmadhammā, accipi aniccā vipariṇāmadhammā, yā ca khvāssa ābhā sā niccā dhuvā sassatā avipariṇāmadhammā'ti. Sammā nu kho so bhaginiyo, vadamāno vadeyyāti.

No hetaɱ bhante, taɱ kissa hetu: 'amussa hi bhante, telappadīpassa jhāyato telampi aniccaɱ vipariṇāmadhammaɱ, vaṭṭipi aniccā vipariṇāmadhammā, accipi aniccā vipariṇāmadhammā, pagevassa ābhā aniccā vipariṇāmadhammā'tī.

Eva meva kho bhaginiyo, yo nu kho evaɱ vadeyya: 'cha kho me ajjhattikā āyatanā aniccā, yañca kho cha ajjhattike āyatane paṭicca paṭisaɱvedemi sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā. Taɱ niccaɱ dhuvaɱ sassataɱ avipariṇāmadhamma'nti. Sammā nu kho so bhaginiyo, vadamāno vadeyyā'ti.

No hetaɱ bhante. Taɱ kissa hetu: 'tajjaɱ tajjaɱ bhante, paccayaɱ paṭicca tajjā tajjā vedanā uppajjanti. Tajjassa tajjassa paccayassa nirodhā tajjā tajjā vedanā nirujjhantī'ti

Sādhu sādhu bhaginiyo, evaɱ hetaɱ bhaginiyo, hoti ariyasāvakassa yathābhūtaɱ sammappaññāya passato.

Seyyathāpi bhaginiyo, mahato rukkhassa tiṭṭhato sāravato mūlampi aniccaɱ vipariṇāmadhammaɱ, khandhopi anicco vipariṇāmadhammo, sākhāpalāsampi aniccaɱ vipariṇāmadhammaɱ, chāyāpi aniccā vipariṇāmadhammā. Yo nu kho bhaginiyo, evaɱ vadeyya: 'amussa mahato rukkhassa tiṭṭhato sāravato mūlampi aniccaɱ vipariṇāmadhammaɱ, khandhopi anicco vipariṇāmadhammo, sākhāpalāsampi aniccaɱ vipariṇāmadhammaɱ, yā ca khvāssa chāyā sā niccā dhuvā sassatā avipariṇāmadhammo'ti. 'Sammā nu kho so bhaginiyo, vadamāno vadeyyā'ti.

[BJT Page 570]

No hetaɱ bhante. Taɱ kissa hetu: 'amussa hi bhante mahato rukkhassa tiṭṭhato sāravato mūlampi aniccaɱ vipariṇāmadhammaɱ, khandhopi anicco vipariṇāmadhammo, sākhāpalāsampi aniccaɱ vipariṇāmadhammaɱ, pagevassa chāyā aniccā vipariṇāmadhammā'ti.

Evameva kho bhaginiyo, yo nu kho evaɱ vadeyya: 'cha kho me bāhirā āyatanā aniccā vipariṇāmadhammā, yañca kho cha bāhire āyatane paṭicca paṭisaɱvedeti sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, taɱ niccaɱ dhuvaɱ sassataɱ avipariṇāmadhamma'nti. Sammā nu kho so bhaginiyo, vadamāno vadeyyā'ti.

No hetaɱ bhante. Taɱ kissa hetu 'tajjaɱ tajjaɱ bhante, paccayaɱ paṭicca tajjā tajjā vedanā uppajjanti. Tajjassa tajjassa paccayassa nirodhā tajjā tajjā vedanā nirujjhantī'ti.

Sādu sādhu bhaginiyo, evaɱ hetaɱ bhaginiyo, hoti ariyasāvakassa yathābhūtaɱ sammappaññāya passato.

Seyyathāpi bhaginiyo, dakkho goghātako vā goghātakantevāsī vā gāviɱ vadhitvā tiṇhena govikantanena gāviɱ vikanteyya, anupahacca antaraɱ maɱsakāyaɱ, anupahacca bāhiraɱ cammakāyaɱ, yaɱ yadeva tattha antarā vilīmaɱsaɱ, antarā nahārū, antarā bandhanaɱ, taɱ tadeva tiṇhena govikantanena sañchindeyya saṅkanteyya sampakanteyya samparikanteyya, sañchinditvā saṅkantitvā sampakantitvā samparikantitvā vidhunitvā bāhiraɱ cammakāyaɱ, teneva cammena taɱ gāviɱ paṭicchādetvā evaɱ vadeyya: 'tathevāyaɱ gāvī saɱyuttā iminā cammenā'ti. 'Sammā nu kho so bhaginiyo, vadamāno vadeyyā'ti.

No hetaɱ bhante, taɱ kissa hetu. 'Asu hi bhante dakkho goghātako vā goghātakantevāsī vā gāviɱ vadhitvā tiṇhena govikantanena gāviɱ vikanteyya, anupahacca antaraɱ maɱsakāyaɱ, anupahacca bāhiraɱ cammakāyaɱ, yaɱ yadeva tattha antarā vilīmaɱsaɱ, antarā nahārū, antarā bandhanaɱ, taɱ tadeva tiṇhena govikantanena sañchindeyya saṅkanteyya sampakanteyya samparikanteyya, sañchinditvā saṅkantitvā sampakantitvā samparikantitvā vidhunitvā bāhiraɱ cammakāyaɱ teneva cammena taɱ gāviɱ paṭicchādetvā kiñcāpi so evaɱ vadeyya: 'tathevāyaɱ gāvī saɱyuttā iminā cammenā'ti. Atha kho sā gāvī visaɱyuttā teneva cammenā'ti.

Upamā kho me ayaɱ bhaginiyo, katā atthassa viññāpanāya. Ayamevettha attho: 'antarā maɱsakāyoti kho bhaginiyo, channetaɱ ajjhattikānaɱ āyatanānaɱ adhivacanaɱ. Bāhiro cammakāyoti kho bhaginiyo, channetaɱ bāhirānaɱ āyatanānaɱ adhivacanaɱ. Antarā vilīmaɱsaɱ antarā nahārū antarā bandhananti kho bhaginiyo, nandirāgassetaɱ adhivacanaɱ. Tiṇhaɱ govikantanti kho bhaginiyo, ariyāyetaɱ paññāya adhivacanaɱ, yāyaɱ ariyā paññā antarā kilesaɱ antarā saññojanaɱ antarā bandhanaɱ sañchindati saṅkantati sampakantati samparikantati.

[BJT Page 572]

Satta kho panime bhaginiyo, bojjhaṅgā yesaɱ bhāvitattā bahulīkatattā bhikkhu āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭhevadhamme sayaɱ abhiññā sacchikatvā upasampajja viharati katame satta: idha bhaginiyo, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ.
Dhammavijayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ
Virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Ime kho bhaginiyo satta bojjhaṅgo yesaɱ bhāvitattā bahulīkatattā bhikkhū āsavānaɱ khayā anāsavaɱ ceto vimuttiɱ paññāvimuttiɱ diṭṭhevadhamme sayaɱ abhiññā sacchikatvā upasampajja viharatī'ti.

Atha kho āyasmā nandako tā bhikkhuniyo iminā ovādena ovaditvā uyyojesi: 'gacchatha bhaginiyo, kālo'ti.

Atha kho tā bhikkhuniyo āyasmato nandakassa bhāsitaɱ abhinanditvā anumoditvā uṭṭhāyāsanā āyasmantaɱ nandakaɱ abhivādetvā padakkhiṇaɱ katvā yena bhagavā. Tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhaɱsu. Ekamantaɱ ṭhitā kho tā bhikkhuniyo bhagavā etadavoca: 'gacchatha bhikkhuniyo, kālo'ti.

Atha kho tā bhikkhuniyo bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkamiɱsu. Atha kho bhagavā acirapakkantīsu tāsu bhikkhunīsu bhikkhū āmantesi: 'seyyathāpi bhikkhave, tadahuposathe paṇṇarase na hoti bahuno janassa kaṅkhā vā vimati vā: ūno nu kho cando puṇṇo nu kho cando'ti, atha kho puṇṇo candotveva hoti. Evameva kho bhikkhave, tā bhikkhuniyo nandakassa dhammadesanāya attamanā ceva paripuṇṇasaṅkappā ca. Tāsaɱ bhikkhave, pañcannaɱ bhikkhunīsatānaɱ yā pacchimā1 bhikkhunī, sā sotāpannā2 avinipātadhammā niyatā sambodhiparāyaṇāti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaɱ abhinandunti.

Nandakovādasuttaɱ catutthaɱ.

--------------------------
1.Pacchimikā-majasaɱ. 2.Tā bhikkhūniyo sotāpannā-majasaɱ

[BJT Page 574]

3.5.5

Cūḷarāhulovāda suttaɱ

Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho bhagavato rahogatassa patisallīnassa evaɱ cetaso parivitakko udapādi. Paripakkā kho rāhulassa vimuttiparipācanīyā dhammā. Yannūnāhaɱ rāhulaɱ uttariɱ āsavānaɱ khaye vineyyanti.

Atha kho bhagavā pubbanhasamayaɱ nivāsetvā pattacīvaraɱ ādāya sāvatthiɱ piṇḍāya pāvisi. Sāvatthiyaɱ piṇḍāya caritvā pacchābhattaɱ piṇḍapātapaṭikkanto āyasmantaɱ rāhulaɱ āmantesi: 'gaṇhāhi rāhula nisīdanaɱ, yena andhavanaɱ tenupasaṅkamissāma [page 278] divāvihārāyā'ti.

Evaɱ bhanteti kho āyasmā rāhulo bhagavato paṭissutvā nisīdanaɱ ādāya bhagavantaɱ1 piṭṭhato anubandhi.

Tena kho pana samayena anekāni devatāsahassāni bhagavantaɱ anubandhāni honti. 'Ajja bhagavā āyasmantaɱ rāhulaɱ uttariɱ āsavānaɱ khaye vinessatī'ti.

Atha kho bhagavā andhavanaɱ ajjhogahetvā aññatarasmiɱ rukkhamūle paññatte āsane nisīdi. Āyasmāpi kho rāhulo bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho āyasmantaɱ rāhulaɱ bhagavā etadavoca:

'Taɱ kiɱ maññasi rāhula, cakkhuɱ niccaɱ2vā aniccaɱ vāti.

Aniccaɱ bhante.

Yaɱ panāniccaɱ, dukkhaɱ vā taɱ sukhaɱ vāti.

Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallaɱ nu taɱ samanupassituɱ: 'etaɱ mama, esohamasmi, eso me attā'ti.

No hetaɱ bhante.

Taɱ kiɱ maññasi rāhula. Rūpā niccā vā aniccā vāti.

Aniccā bhante.

Yaɱ panāniccaɱ, dukkhaɱ vā taɱ sukhaɱ vāti.

Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallaɱ nu taɱ samanupassituɱ: 'etaɱ mama, eso hamasmi, eso me attā'ti.
No hetaɱ bhante.

----------------------------
1.Bhagavato-sīmū. 2.Cakkhu niccaɱ-majasaɱ,sīmū.

[BJT Page 576]

Taɱ kiɱ maññasi rāhula, cakkhuviññāṇaɱ niccaɱ vā aniccaɱ cāti.

Aniccaɱ bhante.

Yaɱ panāniccaɱ, dukkhaɱ vā taɱ sukhaɱ vāti.

Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallaɱ nu taɱ samanupassituɱ: 'etaɱ mama, eso hamasmi. Eso me attā'ti.
[page 279]
No etaɱ bhante.

Taɱ kiɱ maññasi rāhula, cakkhusamphasso nicco vā anicco vāti.

Anicco bhante.

'Yaɱ panāniccaɱ, dukkhaɱ vā taɱ sukhaɱ vā'ti.

Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ, vipariṇāmadhammaɱ, kallaɱ nu taɱ samanupassituɱ: 'etaɱ mama, eso hamasmi, eso me attā'ti.

No hetaɱ bhante.

Taɱ kiɱ maññasi rāhula, yampidaɱ cakkhusamphassapaccayā uppajjati vedanāgataɱ saññāgataɱ saṅkhāragataɱ viññāṇagataɱ. Tampi niccaɱ vā aniccaɱ vā'ti.

Aniccaɱ bhante.

Yaɱ panāniccaɱ. Dukkhaɱ vā taɱ sukhaɱ vāti.

Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallaɱ nu taɱ samanupassituɱ: 'etaɱ mama, eso hamasmi, eso me attā'ti.

No hetaɱ bhante.

Taɱ kiɱ maññasi rāhula, sotaɱ niccaɱ vā aniccaɱ vāti.

Aniccaɱ bhante.

Yaɱ panāniccaɱ. Dukkhaɱ vā taɱ sukhaɱ vāti.

Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallaɱ nu taɱ samanupassituɱ: 'etaɱ mama, eso hamasmi, eso me attā'ti.

No hetaɱ bhante.

Taɱ kiɱ maññasi rāhula, ghānaɱ niccaɱ vā aniccaɱ vā'ti.

Aniccaɱ bhante.

Yaɱ panāniccaɱ. Dukkhaɱ vā taɱ sukhaɱ vāti.

Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallaɱ nu taɱ samanupassituɱ: 'etaɱ mama, eso hamasmi, eso me attā'ti.

No hetaɱ bhante.

Taɱ kiɱ maññasi rāhula, jivhā niccā vā aniccā vā'ti.

Aniccā bhante.

Yaɱ panāniccaɱ. Dukkhaɱ vā taɱ sukhaɱ vāti.

Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallaɱ nu taɱ samanupassituɱ: 'etaɱ mama, eso hamasmi, eso me attā'ti.

No hetaɱ bhante.

Taɱ kiɱ maññasi rāhula, kāyo nicco vā anicco vā'ti.

Anicco bhante.

Yaɱ panāniccaɱ. Dukkhaɱ vā taɱ sukhaɱ vāti.

Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallaɱ nu taɱ samanupassituɱ: 'etaɱ mama, eso hamasmi, eso me attā'ti.

No hetaɱ bhante.

Taɱ kiɱ maññasi rāhula, mano nicco vā anicco vāti.

Anicco bhante.

Yaɱ panāniccaɱ. Dukkhaɱ vā taɱ sukhaɱ vāti.

Dukkhaɱ bhante.

[BJT Page 578]

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallaɱ nu taɱ samanupassituɱ: 'etaɱ mama, eso hamasmi, eso me attā'ti.

No hetaɱ bhante.

Taɱ kiɱ maññasi rāhula, dhammā niccā vā aniccā vāti.

Aniccā bhante.

Yaɱ panāniccaɱ. Dukkhaɱ vā taɱ sukhaɱ vāti.

Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallaɱ nu taɱ samanupassituɱ: 'etaɱ mama, esohamasmi, eso me attā'ti.

No hetaɱ bhante.

Taɱ kiɱ maññasi rāhula, manoviññāṇaɱ niccaɱ vā aniccaɱ vāti.

Aniccaɱ bhante.

Yaɱ panāniccaɱ, dukkhaɱ vā taɱ sukhaɱ vāti.

Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallaɱ nu taɱ samanupassituɱ: 'etaɱ mama, eso hamasmi, eso me attā'ti.

No hetaɱ bhante.

Taɱ kiɱ maññasi rāhula, manosamphasso nicco vā anicco vāti.

Anicco bhante.

Yaɱ panāniccaɱ, dukkhaɱ vā taɱ sukhaɱ vāti.

Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallaɱ nu taɱ samanupassituɱ: 'etaɱ mama, esohamasmi, eso me attā'ti.

No hetaɱ bhante.

Taɱ kiɱ maññasi rāhula, yampidaɱ manosamphassapaccayā uppajjati vedanāgataɱ saññāgataɱ saṅkhāragataɱ viññāṇagataɱ. Tampi niccaɱ vā aniccaɱ vāti.

Aniccaɱ bhante.

Yampanāniccaɱ, dukkhaɱ vā taɱ sukhaɱ vāti.

Dukkhaɱ bhante.

Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallaɱ nu taɱ samanupassituɱ: 'etaɱ mama, esohamasmi, eso me attā'ti.

No hetaɱ bhante.

[BJT Page 580]

Evaɱ passaɱ rāhula, sutavā ariyasāvako cakkhusmiɱ nibbindati, rūpesu nibbindati, cakkhuviññāṇe nibbindati. Cakkhusamphasse nibbindati, yampidaɱ1 cakkhusamphassapaccayā uppajjati vedanāgataɱ saññāgataɱ saṅkhāragataɱ viññāṇagataɱ, tasmimpi nibbindati. Sotasmiɱ nibbindati, saddesu nibbindati, sotaviññāṇe nibbindati. Sotasamphasse nibbindati, yampidaɱ1 sotasamphassapaccayā uppajjati vedanāgataɱ saññāgataɱ saṅkhāragataɱ viññāṇagataɱ, tasmimpi nibbindati. Ghānasmiɱ nibbindati, gandhesu nibbindati, ghānaviññāṇe nibbindati. Ghānasamphasse nibbindati, yampidaɱ1 ghānasamphassapaccayā uppajjati vedanāgataɱ saññāgataɱ saṅkhāragataɱ viññāṇagataɱ, tasmimpi nibbindati. Jivhāya nibbindati, rasesu nibbindati, rasaviññāṇe nibbindati. Rasasamphasse nibbindati, yampidaɱ1 rasasamphassapaccayā uppajjati vedanāgataɱ saññāgataɱ saṅkhāragataɱ viññāṇagataɱ, tasmimpi nibbindati. Kāyasmīɱ nibbindati, poṭṭhabbesu nibbindati, poṭṭhabbaviññāṇe nibbindati.
Phoṭṭhabbasamphasse nibbindati, yampidaɱ1 phoṭṭhabbasamphassapaccayā uppajjati vedanāgataɱ saññāgataɱ saṅkhāragataɱ viññāṇagataɱ, tasmimpi nibbindati. Manasmiɱ nibbindati, dhammesu nibbindati, manoviññāṇe nibbindati. Manosamphasse nibbindati, yampidaɱ1
Manosamphassapaccayā [page 280] uppajjati vedanāgataɱ saññāgataɱ saṅkhāragataɱ viññāṇagataɱ, tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati. Vimuttasmiɱ vimuttamiti ñāṇaɱ hoti: khīṇā jāti. Vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

Idamavoca bhagavā, attamano āyasmā rāhulo bhagavato bhāsitaɱ abhinandīti.

Imasmiɱ ca pana veyyākaraṇasmiɱ bhaññamāne āyasmato rāhulassa anupādāya āsavehi cittaɱ vimucci. Tāsañca anekānaɱ devatāsahassānaɱ virajaɱ vītamalaɱ dhammacakkhuɱ udapādi: 'yaɱ kiñci samudayadhammaɱ, sabbaɱ taɱ nirodhadhamma'nti.

Cūḷarāhulovāda suttaɱ pañcamaɱ.

-------------------------
1.Yamidaɱ-sīmu,majasaɱ.

[BJT Page 582]

3.5.6

Cha chakka suttaɱ

Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhu āmantesi: 'bhikkhavo'ti. Bhadanteti te bhikkhu bhagavato paccassosuɱ. Bhagavā etadavoca:

Dhammaɱ vo bhikkhave, desissāmi ādikalyāṇaɱ majjhekalyāṇaɱ pariyosānakalyāṇaɱ sātthaɱ savyañjanaɱ kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ pakāsissāmi. Yadidaɱ cha chakkāni. Taɱ suṇātha, sādhukaɱ manasikarotha. Bhāsissāmī'ti.

Evaɱ bhantehi kho te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca:

Cha ajjhattikāni āyatanāni veditabbāni. Cha bāhirāni āyatanāni vedinabbāni. Cha viññāṇakāyā veditabbā. Cha phassakāyā veditabbā. Cha vedanākāyā veditabbā. Cha taṇhākāyā veditabbā.

Cha ajjhattikāni āyatanāni veditabbānī'ti iti kho panetaɱ vuttaɱ. Kiñcetaɱ paṭicca vuttaɱ. Cakkhāyatanaɱ sotāyatanaɱ ghānāyatanaɱ jivhāyatanaɱ kāyāyatanaɱ manāyatanaɱ. 'Cha ajjhattikāni āyatanāni veditabbānī'ti iti yaɱ taɱ vuttaɱ, idametaɱ paṭicca vuttaɱ. Idaɱ paṭhamaɱ chakkaɱ.
[page 281]
'Cha bāhirāni āyatanāni veditabbānī'ti iti kho panetaɱ vuttaɱ, kiñcetaɱ paṭicca vuttaɱ. Rūpāyatanaɱ saddāyatanaɱ gandhāyatanaɱ rasāyatanaɱ phoṭṭhabbāyatanaɱ dhammāyatanaɱ. Cha bāhirāni āyatanāni veditabbānī'ti. Iti yaɱ taɱ vuttaɱ, idametaɱ paṭicca vuttaɱ. Idaɱ dutiyaɱ chakkaɱ.

'Cha viññāṇakāyā veditabbā'ti iti kho panetaɱ vuttaɱ, kiñcetaɱ paṭicca vuttaɱ. Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaɱ. Sotañca paṭicca sadde ca uppajjati sotaviññāṇaɱ ghānañca paṭicca gandhe ca uppajjati ghānaviññāṇaɱ. Jivhañca paṭicca rase ca uppajjati jivhāviññāṇaɱ. Kāyañca paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaɱ. Manañca paṭicca dhamme ca uppajjati manoviññāṇaɱ. 'Cha viññāṇakāyā veditabbā'ti iti yaɱ taɱ vuttaɱ, idametaɱ paṭicca vuttaɱ. Idaɱ tatiyaɱ chakkaɱ

[BJT Page 584]

'Cha phassakāyā veditabbā'ti iti kho panetaɱ vuttaɱ, kiñcetaɱ paṭicca vuttaɱ. Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaɱ, tiṇṇaɱ saṅgati phasso. Sotañca paṭicca sadde ca uppajjati sotaviññāṇaɱ, tiṇṇaɱ saṅgati phasso. Ghānañca paṭicca gandhe ca uppajjati ghānaviññāṇaɱ, tiṇṇaɱ saṅgati phasso. Jivhañca paṭicca rase ca uppajjati jivhāviññāṇaɱ, tiṇṇaɱ saṅgati phasso. Kāyañca paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaɱ, tiṇṇaɱ saṅgati phasso. Manañca paṭicca dhamme ca uppajjati manoviññāɱ, tiṇṇaɱ saṅgati phasso. 'Cha phassakāyā veditabbā'ti iti yaɱ taɱ vuttaɱ idametaɱ paṭicca vuttaɱ. Idaɱ catutthaɱ chakkaɱ.

'Cha vedanākāyā veditabbā'ti iti kho panetaɱ vuttaɱ, kiñcetaɱ paṭicca vuttaɱ. Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaɱ, tiṇṇaɱ saṅgati phasso, phassa paccayā vedanā. Sotañca paṭicca sadde ca uppajjati sotaviññāṇaɱ, tiṇṇaɱ saṅgati phasso, phassa paccayā vedanā ghānañca paṭicca gandhe ca uppajjati ghānaviññāṇaɱ, tiṇṇaɱ saṅgati phasso, phassa paccayā vedanā. Jivhañca paṭicca rase ca uppajjati jivhāviññāṇaɱ, tiṇṇaɱ saṅgati phasso, phassa paccayā vedanā. Kāyañca paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaɱ, tiṇṇaɱ saṅgati phasso, phassa paccayā vedanā. Manañca paṭicca dhamme ca uppajjati manoviññāṇaɱ. Tiṇṇaɱ saṅgati phasso, phassa paccayā vedanā. 'Cha vedanākāyā veditabbā'ti iti yaɱ [page 282] taɱ vuttaɱ. Idametaɱ paṭicca vuttaɱ. Idaɱ pañcamaɱ chakkaɱ.
'Cha taṇhākāyā veditabbā'ti iti kho panetaɱ vuttaɱ, kiñcetaɱ paṭicca vuttaɱ. Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaɱ, tiṇṇaɱ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā. Sotañca paṭicca sadde ca uppajjati sotaviññāṇaɱ, tiṇṇaɱ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā. Ghānañca paṭicca gandhe ca uppajjati ghānaviññāṇaɱ, tiṇṇaɱ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā. Jivhañca paṭicca rase ca uppajjati jivhāviññāṇaɱ, tiṇṇaɱ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā. Kāyañca paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaɱ, tiṇṇaɱ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā. Manañca paṭicca dhamme ca uppajjati manoviññāɱ, tiṇṇaɱ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā. 'Cha taṇhākāyā veditabbā'ti iti yaɱ taɱ vuttaɱ, idametaɱ paṭicca vuttaɱ. Idaɱ chaṭṭhaɱ chakkaɱ.

Cakkhuɱ1 attāti yo vadeyya taɱ na upapajjati.2 Cakkhussa uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evamāgataɱ hoti. Tasmā taɱ na upapajjati, cakkhuɱ attāti yo vadeyya. Iti cakkhuɱ anattā.

'Rūpā attā'ti yo vadeyya taɱ na upapajjati. Rūpānaɱ uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evamāgataɱ hoti. Tasmā taɱ na upapajjati rūpā attāti yo vadeyya. Iti cakkhuɱ anattā. Rūpā anattā.

-------------------------
1.Cakkhu-majasaɱ,sīmu.
2.Uppajjati-[PTS.]

[BJT Page 586]

Cakkhuviññāṇaɱ attā'ti yo vadeyya taɱ na upapajjati. Cakkhuviññāṇassa uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evamāgataɱ hoti. Tasmā taɱ na upapajjati 'cakkhuviññāṇaɱ attā'ti yo vadeyya. Iti cakkhuɱ anattā rūpā anattā cakkhuviññāṇaɱ anattā.

Cakkhusamphasso attā'ti yo vadeyya taɱ na upapajjati. Cakkhusamphassassa uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati. 'Attā me uppajjati ca veti cā'ti iccassa evamāgataɱ hoti. Tasmā taɱ na upapajjati cakkhusamphasso attā'ti yo vadeyya. Iti cakkhuɱ anattā, rūpā anattā, cakkhuviññāṇaɱ anattā, cakkhusamphasso anattā.

'Vedanā attā'ti yo vadeyya [page 283] taɱ na upapajjati. Vedanāya uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evamāgataɱ hoti. Tasmā taɱ na upapajjati, vedanā attāti yo vadeyya. Iti cakkhuɱ anattā rūpā anattā cakkhuviññāṇaɱ anattā cakkhusamphasso anattā. Vedanā anattā.

'Taṇhā attā'ti yo vadeyya taɱ na upapajjati. Taṇhāya uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evamāgataɱ hoti. Tasmā taɱ na upapajjati, 'taṇhā attā'ti yo vadeyya. Iti cakkhuɱ anattā rūpā anattā cakkhuviññāṇaɱ anattā cakkhusamphasso anattā, vedanā anattā. Taṇhā anattā.

Sotaɱ attāti yo vadeyya taɱ na upapajjati. Sotassa uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evamāgataɱ hoti. Tasmā taɱ na upapajjati, sotaɱ attāti yo vadeyya. Iti sotaɱ anattā.
Ghānaɱ attāti yo vadeyya taɱ na upapajjati. Ghānassa uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evamāgataɱ hoti. Tasmā taɱ na upapajjati, ghānaɱ attāti yo vadeyya. Iti ghānaɱ anattā.
Jivhā attāti yo vadeyya taɱ na upapajjati. Jivhassa uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evamāgataɱ hoti. Tasmā taɱ na upapajjati, jivhā attāti yo vadeyya. Iti jivhā anattā.
Kāyo attāti yo vadeyya taɱ na upapajjati. Kāyassa uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evamāgataɱ hoti. Tasmā taɱ na upapajjati, kāyaɱ attāti yo vadeyya. Iti kāyaɱ anattā.
Mano attāti yo vadeyya. Taɱ na upapajjati. Manassa uppādopi vayopi paññāyati. Yassa kho pana uppādopi vāyopi paññāyati. 'Attā me uppajjati ca ceti cāti iccassa evamāgataɱ hoti. Tasmā taɱ na upapajjati mano attāti yo vadeyya. Iti mano anattā.
'Dhammā attā'ti yo vadeyya. Taɱ na upapajjati. Dhammānaɱ uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evamāgataɱ hoti. Tasmā taɱ na upapajjati. 'Dhammā attā'ti yo vadeyya. Iti mano anattā dhammā anattā.

'Manoviññāṇaɱ attā'ti yo vadeyya. Taɱ na upapajjati. Manoviññāṇassa uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evamāgataɱ hoti. Tasmā taɱ na upapajjati. 'Dhammā attā'ti yo vadeyya. Iti mano anattā dhammā anattā, mano viññāṇaɱ anattā.

[BJT Page 588]

'Manosamphasso attā'ti yo vadeyya. Taɱ na upapajjati. Manosamphassassa uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evamāgataɱ hoti. Tasmā taɱ na upapajjati. 'Manosamphasso attā'ti yo vadeyya. Iti mano anattā, dhammā anattā, manoviññāṇaɱ anattā, manosamphasso anattā.

'Vedanā attā'ti yo vadeyya. Taɱ na upapajjati. Vedanāya uppādopi vayopi paññāyati. Yassa kho pana [page 284] uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evamāgataɱ hoti. Tasmā taɱ na upapajjati. 'Vedanā attā'ti yo vadeyya. Iti mano anattā, dhammā anattā, manoviññāṇaɱ anattā, manosamphasso anattā, vedanā anattā.

'Taṇhā attā'ti yo vadeyya. Taɱ na upapajjati. Taṇhāya uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evamāgataɱ hoti. Tasmā taɱ na upapajjati. 'Taṇhā attā'ti yo vadeyya. Iti mano anattā, dhammā anattā, manoviññāṇaɱ anattā, manosamphasso anattā, vedanā anattā, taṇhā anattā.

Ayaɱ kho pana bhikkhave, sakkāya samudayagāminī paṭipadā: cakkhuɱ 'etaɱ mama, esohamasmi, eso me attā'ti samanupassati. Rūpe 'etaɱ mama, esohamasmi, eso me attā'ti samanupassati. Cakkhuviññāṇaɱ 'etaɱ mama, esohamasmi, eso me attā'ti samanupassati. Cakkhusamphassaɱ etaɱ mama, esohamasmi, eso me attā'ti samanupassati. Vedanaɱ 'etaɱ mama, esohamasmi, eso me attā'ti samanupassati. Taṇhaɱ 'etaɱ mama, esohamasmi, eso me attā'ti samanupassati. Sotaɱ 'etaɱ mama, esohamasmi, eso me attā'ti samanupassati. Ghānaɱ 'etaɱ mama, esohamasmi, eso me attā'ti samanupassati. Jivhaɱ 'etaɱ mama, esohamasmi, eso me attā'ti samanupassati. Kāyaɱ 'etaɱ mama, esohamasmi, eso me attā'ti samanupassati. Manaɱ 'etaɱ mama, esohamasmi, eso me attā'ti samanupassati. Dhamme 'etaɱ mama, esohamasmi, eso me attā'ti samanupassati. Manoviññāṇaɱ 'etaɱ mama, esohamasmi, eso me attā'ti samanupassati. Manosamphassaɱ etaɱ mama, esohamasmi, eso me attā'ti samanupassati. Vedanaɱ 'etaɱ mama, esohamasmi, eso me attā'ti samanupassati. Taṇhaɱ 'etaɱ mama, esohamasmi, eso me attā'ti samanupassati.

Ayaɱ kho pana bhikkhave, sakkāya nirodhagāminīpaṭipadā: cakkhuɱ 'netaɱ mama, nesohamasmi, na meso attā'ti samanupassati. Rūpe 'netaɱ mama, nesohamasmi, na meso attā'ti samanupassati. Cakkhuviññāṇaɱ 'netaɱ mama, nesohamasmi, na meso attā'ti samanupassati. Cakkhusamphassaɱ 'netaɱ mama, nesohamasmi, na meso attā'ti samanupassati. Vedanaɱ 'netaɱ mama, nesohamasmi, na meso attā'ti samanupassati. Taṇhaɱ 'netaɱ mama, nesohamasmi, na meso attā'ti samanupassati. Sotaɱ 'netaɱ mama, nesohamasmi, na meso attā'ti samanupassati. Ghānaɱ 'netaɱ mama, nesohamasmi, na meso attā'ti samanupassati. Jivhaɱ 'netaɱ mama, nesohamasmi, na meso attā'ti samanupassati. Kāyaɱ 'netaɱ mama, nesohamasmi, na neso attā'ti samanupassati. Manaɱ 'netaɱ mama, nesohamasmi, na meso attā'ti samanupassati. Dhamme 'netaɱ mama,

[BJT Page 590]

Nesohamasmi, na meso attā'ti samanupassati. Manoviññāṇaɱ 'netaɱ mama, nesohamasmi, na meso attā'ti samanupassati. Manosamphassaɱ netaɱ mama, nesohamasmi, na meso attā'ti samanupassati. Vedanaɱ [PTS Page 285 '@]nataɱ mama, nesohamasmi, na meso attā'ti samanupassati. Taṇhaɱ 'netaɱ mama, nesohamasmi, na meso attā'ti samanupassati.

Cakkhuñca bhikkhave, paṭicca rūpe ca uppajjati cakkhuviññāṇaɱ. Tiṇṇaɱ saṅgati phasso. Phassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā. So sukhāya vedanāya phuṭṭho samāno abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa rāgānusayo anuseti. Dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiɱkandati sammohaɱ āpajjati. Tassa paṭighānusayo anuseti. Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ nappajānāti. Tassa avijjānusayo anuseti. So vata bhikkhave, sukhāya vedanāya rāgānusayaɱ appahāya dukkhāya vedanāya paṭighānusayaɱ appaṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaɱ asamūhanitvā avijjaɱ appahāya vijjaɱ anuppādetvā diṭṭheva dhamme dukkhassantakaro bhavissatīti netaɱ ṭhānaɱ vijjati.

Sotañca bhikkhave paṭicca sadde ca uppajjati sotaviññāṇaɱ. Tiṇṇaɱ saṅgati phasso. Phassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā. So sukhāya vedanāya phuṭṭho samāno abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa rāgānusayo anuseti. Dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiɱkandati sammohaɱ āpajjati. Tassa paṭighānusayo anuseti. Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ nappajānāti. Tassa avijjānusayo anuseti. So vata bhikkhave, sukhāya vedanāya rāgānusayaɱ appahāya dukkhāya vedanāya paṭighānusayaɱ appaṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaɱ asamūhanitvā avijjaɱ appahāya vijjaɱ anuppādetvā diṭṭheva dhamme dukkhassantakaro bhavissatīti netaɱ ṭhānaɱ vijjati.
Ghānañca bhikkhave, paṭicca gandhe ca uppajjati ghānaviññāṇaɱ. Tiṇṇaɱ saṅgati phasso. Phassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā. So sukhāya vedanāya phuṭṭho samāno abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa rāgānusayo anuseti. Dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiɱkandati sammohaɱ āpajjati. Tassa paṭighānusayo anuseti. Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ nappajānāti. Tassa avijjānusayo anuseti. So vata bhikkhave, sukhāya vedanāya rāgānusayaɱ appahāya dukkhāya vedanāya paṭighānusayaɱ appaṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaɱ asamūhanitvā avijjaɱ appahāya vijjaɱ anuppādetvā diṭṭheva dhamme dukkhassantakaro bhavissatīti netaɱ ṭhānaɱ vijjati.
Jivhañca bhikkhave, paṭicca rase ca uppajjati jivhāviññāṇaɱ. Tiṇṇaɱ saṅgati phasso. Phassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā. So sukhāya vedanāya phuṭṭho samāno abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa rāgānusayo anuseti. Dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiɱkandati sammohaɱ āpajjati. Tassa paṭighānusayo anuseti. Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ nappajānāti. Tassa avijjānusayo anuseti. So vata bhikkhave, sukhāya vedanāya rāgānusayaɱ appahāya dukkhāya vedanāya paṭighānusayaɱ appaṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaɱ asamūhanitvā avijjaɱ appahāya vijjaɱ anuppādetvā diṭṭheva dhamme dukkhassantakaro bhavissatīti netaɱ ṭhānaɱ vijjati.
Kāyañca bhikkhave, paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaɱ. Tiṇṇaɱ saṅgati phasso. Phassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā. So sukhāya vedanāya phuṭṭho samāno abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa rāgānusayo anuseti. Dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiɱkandati sammohaɱ āpajjati. Tassa paṭighānusayo anuseti. Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ nappajānāti. Tassa avijjānusayo anuseti. So vata bhikkhave, sukhāya vedanāya rāgānusayaɱ appahāya dukkhāya vedanāya paṭighānusayaɱ appaṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaɱ asamūhanitvā avijjaɱ appahāya vijjaɱ anuppādetvā diṭṭheva dhamme dukkhassantakaro bhavissatīti netaɱ ṭhānaɱ vijjati.
Manañca bhikkhave, paṭicca dhamme ca uppajjati manoviññāṇaɱ. Tiṇṇaɱ saṅgati phasso. Phassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā. So sukhāya vedanāya phuṭṭho samāno abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa rāgānusayo anuseti. Dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiɱkandati sammohaɱ āpajjati, tassa paṭighānusayo anuseti. Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ nappajānāti. Tassa avijjānusayo anuseti. So vata bhikkhave, sukhāya vedanāya rāgānusayaɱ appahāya dukkhāya vedanāya paṭighānusayaɱ appaṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaɱ asamūhanitvā avijjaɱ appahāya vijjaɱ anuppādetvā diṭṭheva dhamme dukkhassantakaro bhavissatīti netaɱ ṭhānaɱ vijjati.
[page 286]
Cakkhuñca kho bhikkhave, paṭicca rūpe ca uppajjati cakkhuviññāṇaɱ. Tiṇṇaɱ saṅgati phasso. Phassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā. So sukhāya vedanāya phuṭṭho samāno nābhinandati, nābhivadati, nājjhosāya tiṭṭhati. Tassa
Rāgānusayo nānuseti. Dukkhāya vedanāya phuṭṭho samāno na socati, na kilamati, na paridevati, na urattāḷiɱkandati, na sammohaɱ āpajjati, tassa paṭighānusayo nānuseti. Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ pajānāti. Tassa avijjānusayo nānuseti. So vata bhikkhave, sukhāya vedanāya rāgānusayaɱ pahāya dukkhāya vedanāya paṭighānusayaɱ paṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaɱ samūhanitvā avijjaɱ pahāya vijjaɱ uppādetvā diṭṭheva dhamme dukkhassantakaro bhavissatīti ṭhānametaɱ vijjati.

[BJT Page 592]

Sotañca bhikkhave, paṭicca sadde ca uppajjati sotaviññāṇaɱ. Tiṇṇaɱ saṅgati phasso, phassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā. So sukhāya vedanāya phuṭṭho samāno nābhinandati, nābhivadati, nājjhosāya tiṭṭhati. Tassa
Rāgānusayo nānuseti. Dukkhāya vedanāya phuṭṭho samāno na socati, na kilamati, na paridevati, na urattāḷiɱkandati, na sammohaɱ āpajjati. Tassa paṭighānusayo nānuseti. Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ pajānāti. Tassa avijjānusayo nānuseti. So vata bhikkhave, sukhāya vedanāya rāgānusayaɱ pahāya dukkhāya vedanāya paṭighānusayaɱ paṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaɱ samūhanitvā avijjaɱ pahāya vijjaɱ uppādetvā diṭṭheva dhamme dukkhassantakaro bhavissatīti ṭhānametaɱ vijjati.
Ghānañca bhikkhave, paṭicca gandhe ca uppajjati ghānaviññāṇaɱ. Tiṇṇaɱ saṅgati phasso, phassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā. So sukhāya vedanāya phuṭṭho samāno nābhinandati, nābhivadati, nājjhosāya tiṭṭhati. Tassa
Rāgānusayo nānuseti. Dukkhāya vedanāya phuṭṭho samāno na socati, na kilamati, na paridevati, na urattāḷiɱkandati, na sammohaɱ āpajjati. Tassa paṭighānusayo nānuseti. Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ pajānāti. Tassa avijjānusayo nānuseti. So vata bhikkhave, sukhāya vedanāya rāgānusayaɱ pahāya dukkhāya vedanāya paṭighānusayaɱ paṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaɱ samūhanitvā avijjaɱ pahāya vijjaɱ uppādetvā diṭṭheva dhamme dukkhassantakaro bhavissatīti ṭhānametaɱ vijjati.
Jivhañca bhikkhave, paṭicca rase ca uppajjati jivhāviññāṇaɱ. Tiṇṇaɱ saṅgati phasso, phassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā. So sukhāya vedanāya phuṭṭho samāno nābhinandati, nābhivadati, nājjhosāya tiṭṭhati. Tassa
Rāgānusayo nānuseti. Dukkhāya vedanāya phuṭṭho samāno na socati, na kilamati, na paridevati, na urattāḷiɱkandati, na sammohaɱ āpajjati. Tassa paṭighānusayo nānuseti. Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ pajānāti. Tassa avijjānusayo nānuseti. So vata bhikkhave, sukhāya vedanāya rāgānusayaɱ pahāya dukkhāya vedanāya paṭighānusayaɱ paṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaɱ samūhanitvā avijjaɱ pahāya vijjaɱ uppādetvā diṭṭheva dhamme dukkhassantakaro bhavissatīti ṭhānametaɱ vijjati.
Kāyañca bhikkhave, paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaɱ. Tiṇṇaɱ saṅgati phasso, phassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā. So sukhāya vedanāya phuṭṭho samāno nābhinandati, nābhivadati, nājjhosāya tiṭṭhati. Tassa
Rāgānusayo nānuseti. Dukkhāya vedanāya phuṭṭho samāno na socati, na kilamati, na paridevati, na urattāḷiɱkandati, na sammohaɱ āpajjati. Tassa paṭighānusayo nānuseti. Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ pajānāti. Tassa avijjānusayo nānuseti. So vata bhikkhave, sukhāya vedanāya rāgānusayaɱ pahāya dukkhāya vedanāya paṭighānusayaɱ paṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaɱ samūhanitvā avijjaɱ pahāya vijjaɱ uppādetvā diṭṭheva dhamme dukkhassantakaro bhavissatīti ṭhānametaɱ vijjati.

Manañca bhikkhave, paṭicca dhamme ca uppajjati manoviññāṇaɱ. Tiṇṇaɱ saṅgati phasso, phassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā. So sukhāya vedanāya phuṭṭho samāno nābhinandati, nābhivadati, nājjhosāya tiṭṭhati. Tassa
Rāgānusayo nānuseti. Dukkhāya vedanāya phuṭṭho samāno na socati, na kilamati, na paridevati, na urattāḷiɱkandati, na sammohaɱ āpajjati. Tassa paṭighānusayo nānuseti. Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ pajānāti. Tassa avijjānusayo nānuseti. So vata bhikkhave, sukhāya vedanāya rāgānusayaɱ pahāya dukkhāya vedanāya paṭighānusayaɱ paṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaɱ samūhanitvā avijjaɱ pahāya vijjaɱ uppādetvā diṭṭheva dhamme dukkhassantakaro bhavissatīti ṭhānametaɱ vijjati.

Evaɱ passaɱ bhikkhave, sutavā ariyasāvako cakkhusmiɱ nibbindati. Rūpesu nibbindati. Cakkhuviññāṇe nibbindati. Cakkhusamphasse nibbindati. Vedanāya nibbindati taṇhāya nibbindati. Sotasmiɱ nibbindati. Saddesu nibbindati. Sotaviññāṇe nibbindati. Sotasamphasse nibbindati. Vedanāya nibbindati taṇhāya nibbindati. Ghānasmiɱ nibbindati. Gandhesu nibbindati. Ghānaviññāṇe nibbindati. Ghānasamphasse nibbindati. Vedanāya nibbindati taṇhāya nibbindati. Jivhāya nibbindati. Rasesu nibbindati. Jivhāviññāṇe nibbindati. Jivhāsamphasse nibbindati. Vedanāya nibbindati taṇhāya nibbindati. Kāyasmiɱ nibbindati. Phoṭṭhabbesu nibbindati. Kāyaviññāṇe nibbindati. Kāyasamphasse nibbindati. Vedanāya nibbindati taṇhāya nibbindati. Manasmiɱ nibbindati. Dhammesu nibbindati. Manoviññāṇe nibbindati. Manosamphasse nibbindati. Vedanāya nibbindati taṇhāya nibbindati. Nibbindaɱ [page 287] virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti: 'khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyā'ti pajānātīti.

Idamavoca bhagavā. Attamanā te bhikkhu bhagavato bhāsitaɱ abhinandunti. Imasmiñca kho pana veyyākaraṇasmiɱ bhaññamāne saṭṭhimattānaɱ bhikkhūnaɱ anupādāya āsavehi cittāni vimucciɱsūti.

Cha chakka suttaɱ chaṭṭhaɱ.

[BJT Page 594]

3.5.7

Mahāsaḷāyatanika suttaɱ

Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavo'ti. 'Bhadante'ti te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca:

Mahāsaḷāyatanikaɱ vo bhikkhave, desissāmi. Taɱ suṇātha sādhukaɱ manasi karotha bhāsissāmīti.

Evaɱ bhanteti kho te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca:

Cakkhuɱ bhikkhave, ajānaɱ apassaɱ yathābhūtaɱ, rūpe ajānaɱ apassaɱ yathābhūtaɱ, cakkhuviññāṇaɱ ajānaɱ apassaɱ yathābhūtaɱ, cakkhusamphassaɱ ajānaɱ apassaɱ yathābhūtaɱ, yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, tampi ajānaɱ apassaɱ yathābhūtaɱ, cakkhusmiɱ sārajjati, rūpesu sārajjati, cakkhuviññāṇe sārajjati, cakkhusamphasse sārajjati, yampidaɱ1 cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, tasmimpi sārajjati.

Tassa sārattassa saɱyuttassa sammūḷhassa assādānupassino viharato āyatiɱ pañcupādānakkhandhā upacayaɱ gacchanti. Taṇhā cassa ponobhavikā nandirāgasahagatā tatra tatrābhinandinī, sā cassa pavaḍḍhati. Tassa kāyikāpi darathā pavaḍḍhanti, [page 288] cetasikāpi darathā pavaḍḍhanti, kayikāpi santāpā pavaḍḍhanti, cetasikāpi santāpā pavaḍḍhanti, kāyikāpi pariḷāhā pavaḍḍhanti, cetasikāpi pariḷāhā pavaḍḍhanti, so kāyadukkhampi cetodukkhampi paṭisaɱvedeti.

Sotaɱ bhikkhave, ajānaɱ apassaɱ yathābhūtaɱ, sadde ajānaɱ apassaɱ yathābhūtaɱ, sotaviññāṇaɱ ajānaɱ apassaɱ yathābhūtaɱ, sotasamphassaɱ ajānaɱ apassaɱ yathābhūtaɱ, yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, tampi ajānaɱ apassaɱ yathābhūtaɱ, sotasmiɱ sārajjati, saddesu sārajjati, sotaviññāṇe sārajjati, sotasamphasse sārajjati, yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, tasmimpi sārajjati.

Ghānaɱ bhikkhave, ajānaɱ apassaɱ yathābhūtaɱ, gandhe ajānaɱ apassaɱ yathābhūtaɱ, ghānaviññāṇaɱ ajānaɱ apassaɱ yathābhūtaɱ, ghānasamphassaɱ ajānaɱ apassaɱ yathābhūtaɱ, yampidaɱ gandhasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, tampi ajānaɱ apassaɱ yathābhūtaɱ, ghānasmiɱ sārajjati, gandhesu sārajjati, ghānaviññāṇe sārajjati, ghānasamphasse sārajjati, yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, tasmimpi sārajjati.
Jivhaɱ bhikkhave, ajānaɱ apassaɱ yathābhūtaɱ, rasā ajānaɱ apassaɱ yathābhūtaɱ, jivhāviññāṇaɱ ajānaɱ apassaɱ yathābhūtaɱ, jivhāsamphassaɱ ajānaɱ apassaɱ yathābhūtaɱ, yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, tampi ajānaɱ apassaɱ yathābhūtaɱ, jivhasmiɱ sārajjati, rasesu sārajjati, jivhāviññāṇe sārajjati, jivhāsamphasse sārajjati, yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, tasmimpi sārajjati.
Kāyaɱ bhikkhave, ajānaɱ apassaɱ yathābhūtaɱ, phoṭṭhabbe ajānaɱ apassaɱ yathābhūtaɱ, kāyaviññāṇaɱ ajānaɱ apassaɱ yathābhūtaɱ, kāyasamphassaɱ ajānaɱ apassaɱ yathābhūtaɱ, yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, tampi ajānaɱ apassaɱ yathābhūtaɱ, kāyasmiɱ sārajjati, phoṭṭhabbesu sārajjati, kāyaviññāṇe sārajjati, kāyasamphasse sārajjati, yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, tasmimpi sārajjati. Manaɱ bhikkhave, ajānaɱ apassaɱ yathābhūtaɱ, dhamme ajānaɱ apassaɱ yathābhūtaɱ, manoviññāṇaɱ ajānaɱ apassaɱ yathābhūtaɱ, manosamphassaɱ ajānaɱ apassaɱ yathābhūtaɱ, yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā
Adukkhamasukhaɱ vā, tampi ajānaɱ apassaɱ yathābhūtaɱ, manasmiɱ sārajjati, dhammesu sārajjati, manoviññāṇe sārajjati, manosamphasse sārajjati, yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, tasmimpi sārajjati.

-------------------------
1.Yamidaɱ-majasaɱ,sīmu.

[BJT Page 596]

Tassa sārattassa saɱyuttassa sammūḷhassa assādānupassino viharato āyatiɱ pañcupādānakkhandhā upacayaɱ gacchanti. Taṇhā cassa ponobhavikā nandirāgasahagatā tatratatrābhinandinī, sā cassa pavaḍḍhati. Tassa kāyikāpi darathā pavaḍḍhanti, cetasikāpi darathā pavaḍḍhanti, kāyikāpi santāpā pavaḍḍhanti, cetasikāpi santāpā pavaḍḍhanti, kāyikāpi pariḷāhā pavaḍḍhanti, cetasikāpi pariḷāhā pavaḍḍhanti, so kāyadukkhampi cetodukkhampi paṭisaɱvedeti.

Cakkhuñca kho bhikkhave, jānaɱ passaɱ yathābhūtaɱ, rūpe jānaɱ passaɱ yathābhūtaɱ, cakkhuviññāṇaɱ jānaɱ passaɱ yathābhūtaɱ, cakkhusamphassaɱ jānaɱ passaɱ yathābhūtaɱ, yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, tampi jānaɱ passaɱ yathābhūtaɱ, cakkhusmiɱ na sārajjati, rūpesu na sārajjati, cakkhuviññāṇe na sārajjati, cakkhusamphasse na sārajjati, yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, tasmimpi na sārajjati.

Tassa asārattassa asaɱyuttassa asammūḷhassa ādīnavānupassino viharato āyatiɱ pañcupādānakkhandhā apacayaɱ gacchanti. Taṇhā cassa ponobhavikā nandirāgasahagatā tatratatrābhinandinī, sā cassa pahīyati. Tassa kāyikāpi darathā pahīyanti, cetasikāpi darathā pahīyanti, kāyikāpi santāpā pahīyanti, cetasikāpi santāpā pahīyanti, kāyikāpi pariḷāhā [page 289] pahīyanti, cetasikāpi pariḷāhā pahīyanti, so kāyadukkhampi cetodukkhampi paṭisaɱvedeti.
Yā yathābhūtassa diṭṭhi, sāssa hoti sammādiṭṭhi. Yo tathābhūtassa saṅkappo, svāssa hoti sammāsaṅkappo. Yo tathābhūtassa vāyāmo, svāssa hoti sammāvāyāmo. Yā tathābhūtassa sati, sāssa hoti sammāsati. Yo tathābhūtassa samādhi, svāssa hoti sammāsamādhi. Pubbeva kho panassa kāyakammaɱ vacīkammaɱ ājīvo suparisuddho hoti. Evamassāyaɱ ariyo aṭṭhaṅgiko maggo bhāvanāparipūriɱ gacchati.

Tassa evaɱ imaɱ ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvayato cattāropi satipaṭṭhānā bhāvanā pāripūriɱ gacchanti. Cattāropi sammappadhānā bhāvanā pāripūriɱ gacchanti. Cattāropi iddhipādā bhāvanā pāripūriɱ gacchanti. Pañcapi indriyāni bhāvanā pāripūriɱ gacchanti pañcapi balāni bhāvanā pāripūriɱ gacchanti. Sattapi bojjhaṅgā bhāvanā pāripūriɱ gacchanti.

Tassime dve dhammā yuganaddhā1 vattanti samatho ca vipassanā ca. So ye dhammā abhiññā pariññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahatī. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti. Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññā sacchikaroti.

Katame ca bhikkhave, dhammā abhiññā pariññeyyā: pañcupādānakkhandhātissa vacanīyaɱ. Seyyathīdaɱ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime dhammā abhiññā pariññeyyā.

------------------------
1.Yuganandhā-majasaɱ.

[BJT Page 598]

Katame ca bhikkhave, dhammā abhiññā pahātabbā: avijjā ca bhavataṇhā ca. Ime dhammā abhiññā pahātabbā.

Katame ca bhikkhave, dhammā abhiññā bhāvetabbā: samatho ca vipassanā ca. Ime dhammā abhiññā bhāvetabbā.

Katame [page 290] ca bhikkhave, dhammā abhiññā sacchikātabbā: vijjā ca vimutti ca. Ime dhammā abhiññā sacchikātabbā.

Sotaɱ bhikkhave, jānaɱ passaɱ yathābhūtaɱ, sadde jānaɱ passaɱ yathābhūtaɱ, sotaviññāṇaɱ jānaɱ passaɱ yathābhūtaɱ, sotasamphassaɱ jānaɱ passaɱ yathābhūtaɱ, yampidaɱ
Sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, tampi jānaɱ passaɱ yathābhūtaɱ, sotasmiɱ na sārajjati. Saddesu na sājjati. Sotaviññāṇe na sārajjati. Sotasamphasse na sārajjati. Yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā. Tasmimpi na sārajjati. Ghānaɱ bhikkhave, jānaɱ passaɱ yathābhūtaɱ, gandhe jānaɱ passaɱ yathābhūtaɱ, ghānaviññāṇaɱ jānaɱ passaɱ yathābhūtaɱ, ghānasamphassaɱ jānaɱ passaɱ yathābhūtaɱ, yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, tampi jānaɱ passaɱ yathābhūtaɱ, ghānasmiɱ na sārajjati. Gandhesu na sājjati. Ghānaviññāṇena sārajjati. Ghānasamphasse na sārajjati. Yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā
Adukkhamasukhaɱ vā. Tasmimpi na sārajjati. Jivhaɱ bhikkhave, jānaɱ passaɱ yathābhūtaɱ, rasā jānaɱ passaɱ yathābhūtaɱ, jivhāviññāṇaɱ jānaɱ passaɱ yathābhūtaɱ, jivhāsamphassaɱ jānaɱ passaɱ yathābhūtaɱ, yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, tampi jānaɱ passaɱ yathābhūtaɱ, jivhasmiɱ na sārajjati. Rasesu na sārajjati. Jivhāviññāṇe na sārajjati. Jivhāsamphasse na sārajjati. Yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā. Tasmimpi na sārajjati. Kāyaɱ bhikkhave, jānaɱ passaɱ yathābhūtaɱ, poṭṭhabbe jānaɱ passaɱ yathābhūtaɱ, kāyaviññāṇaɱ jānaɱ passaɱ yathābhūtaɱ, kāyasamphassaɱ jānaɱ passaɱ yathābhūtaɱ, yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, tampi jānaɱ passaɱ yathābhūtaɱ, kāyasmiɱ na sārajjati. Poṭṭhabbesu na sājjati. Kāyaviññāṇe na sārajjati. Kāyasamphasse na sārajjati. Yampidaɱ kayesamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā. Tasmimpi na sārajjati. Manaɱ bhikkhave, jānaɱ passaɱ yathābhūtaɱ, dhamme jānaɱ passaɱ yathābhūtaɱ, manoviññāṇaɱ jānaɱ passaɱ yathābhūtaɱ, manosamphassaɱ jānaɱ passaɱ yathābhūtaɱ, yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, tampi jānaɱ passaɱ yathābhūtaɱ, manasmiɱ na
Sārajjati. Dhammesu na sājjati. Manoviññāṇe na sārajjati. Manosamphasse na sārajjati. Yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā. Tasmimpi na sārajjati.

Tassa asāratassa asaɱyuttassa asammūḷhassa ādīnavānupassino viharato āyatiɱ pañcupādānakkhandhā apacayaɱ gacchanti. Taṇhā cassa ponobhavikā nandirāgasahagatā tatra tatrābhinandīnī, sā cassa pahīyati. Tassa kāyikāpi darathā pahīyanti kāyikāpi santāpā pahīyanti. Cetasikāpi santāpā pahīyanti. Kāyikāpi pariḷāhā pahīyanti. Cetasikāpi pariḷāhā pahīyanti. So kāyasukhampi cetosukhampi paṭisaɱvedeti.

Yā tathābhūtassa diṭṭhi, sāssa hoti sammādiṭṭhi. Yo tathābhūtassa saṅkappo, svāssa hoti sammāsaṅkappo. Yo tathābhūtassa vāyāmo, svāssa hoti sammāvāyāmo. Yā tathābhūtassa sati, sāssa hoti sammāsati. Yo tathābhūtassa samādhi. Svāssa hoti sammāsamādhi. Pubbeva kho panassa kāyakammaɱ vacikammaɱ ājīvo suparisuddho hoti. Evamassāyaɱ ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriɱ gacchati.

Tassa evaɱ imaɱ ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvayato cattāropi satipaṭṭhānā bhāvanāpāripūriɱ gacchanti. Cattāropi sammappadhānā bhāvanāpāripūriɱ gacchanti. Cattāropi iddhipādā bhāvanāpāripūriɱ gacchanti. Pañcapi indriyāni bhāvanāpāripūriɱ gacchanti. Pañcapi balāni bhāvanāpāripūriɱ gacchanti. Sattapi bojjhaṅgā bhāvanā pāripūriɱ gacchanti.

Tassime dve dhammā yuganaddhā vattanti samatho ca vipassanā ca. So ye dhammā abhiññā pariññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā. Te dhammā abhiññā pajahati. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti. Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññā sacchikaroti.

[BJT Page 600]

Katame ca bhikkhave, dhammā abhiññā pariññeyyā: pañcupādānakkhandho'tissa vacanīyaɱ seyyathīdaɱ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime dhammā abhiññā pariññeyyā.
Katame ca bhikkhave, dhammā abhiññā pahātabbā: avijjā ca bhavataṇhā ca. Ime dhammā abhiññā pahātabbā.

Katame ca bhikkhave, dhammā abhiññā bhāvetabbā: samatho ca vipassanā ca. Ime dhammā abhiññā bhāvetabbā.

Katame ca bhikkhave, dhammā abhiññā sacchikātabbā: vijjā ca vimutti ca. Ime dhammā abhiññā sacchikātabbāti.

Idamo ca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaɱ abhinandunti.

Mahāsaḷāyatanika suttaɱ sattamaɱ.

[BJT Page 602]

3.5.8

Nagaravindeyya suttaɱ

Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā kosalesu cārikaɱ caramāno mahatā bhikkhusaṅghena saddhiɱ yena nagaravindaɱ nāma kosalānaɱ brāhmaṇagāmo, tadavasari. Assosuɱ kho nagaravindeyyakā brāhmaṇagahapatikā: 'samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito kosalesu cārikaɱ caramāno mahatā bhikkhusaṅghena [page 291] saddhiɱ nagaravindaɱ anuppatto. Taɱ kho pana bhagavantaɱ gotamaɱ evaɱ kalyāṇo kittisaddo abbhuggato: 'itipi so bhagavā arahaɱ sammāsambuddo vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā'ti. So imaɱ lokaɱ sadevakaɱ samārakaɱ sabrahmakaɱ sassamaṇabrāhmaṇiɱ pajaɱ sadevamanussaɱ sayaɱ abhiññā sacchikatvā pavedeti. So dhammaɱ deseti ādikalyāṇaɱ majjhekalyāṇaɱ pariyosānakalyāṇaɱ sātthaɱ sabyañchanaɱ kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ pakāseti. Sādhu kho pana tathārūpānaɱ arahataɱ dassanaɱ hotī'ti.

Atha kho nagaravindeyyakā brāhmaṇagahapatikā yena bhagavā, tenupasaṅkamiɱsu. Upasaṅkamitvā appekacce bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu, appekacce bhagavatā saddhiɱ sammodiɱsu. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdiɱsu. Appekacce yena bhagavā, tenañjaliɱ paṇāmetvā ekamantaɱ nisīdiɱsu. Appekacce bhagavato santike nāmagottaɱ sāvetvā ekamantaɱ nisīdiɱsu. Appekacce tuṇhībhūtā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinne kho nagaravindeyyake brāhmaṇagahapatike bhagavā etadavoca:

Sace vo gahapatayo, aññatitthiyā paribbājakā evaɱ puccheyyuɱ: kathaɱrūpā gahapatayo, samaṇabrāhmaṇā na sakkātabbā na garukātabbā na mānetabbā na pūjetabbāti. Evaɱ puṭṭhā tumhe gahapatayo, tesaɱ aññatitthiyānaɱ paribbājakānaɱ evaɱ byākareyyātha: ye te samaṇabrāhmaṇā cakkhuviññeyyesu rūpesu avītarāgā avitadosā avitamohā ajjhattaɱ avupasantacittā samavisamaɱ caranti kāyena vācāya manasā, evarūpā samaṇabrāhmaṇā na sakkātabbā, na garukātabbā, na mānetabbā, na pūjetabbā. Taɱ kissa hetu: mayampihi cakkhuviññeyyesu rūpesu avītarāgā avitadosā avitamohā ajjhattaɱ avupasantacittā samavisamaɱ carāma kāyena vācāya manasā. Tesaɱ no samacariyampi hetaɱ uttariɱ apassataɱ. Tasmā te bhonto samaṇabrāhmaṇā na sakkātabbā na garukātabbā na mānetabbā na pūjetabbā. Ye te samaṇabrāhmaṇā

[BJT Page 604]

Sotaviññeyyesu saddesu, avītarāgā avītadosā avītamohā ajjhattaɱ avupasantacittā samavisamaɱ caranti kāyena vācāya manasā. Ghānaviññeyyesu gandhesu, avītarāgā avītadosā avītamohā ajjhattaɱ avupasantacittā samavisamaɱ caranti kāyena vācāya manasā. Jivhāviññeyyesu rasesu, avītarāgā avītadosā avītamohā ajjhattaɱ
Avupasantacittā samavisamaɱ caranti kāyena vācāya manasā. Kāyaviññeyyesu poṭṭhabbesu, avītarāgā avītadosā avītamohā ajjhattaɱ avupasantacittā samavisamaɱ caranti kāyena vācāya manasā. Manoviññeyyesu dhammesu, avītarāgā avītadosā avītamohā ajjhattaɱ avupasantacittā samavisamaɱ caranti kāyena vācāya manasā. Evarūpā samaṇabrāhmaṇā na sakkātabbā na garukātabbā na mānetabbā. Na pūjetabbā. Taɱ kissa hetu: mayampi hi manoviññeyyesu dhammesu avītarāgā avītadosā avītamohā [page 292] ajjhattaɱ avupasantacittā samavisamaɱ carāma kāyena vācāya manasā. Tesaɱ no samacariyampi hetaɱ uttariɱ apassataɱ. Tasmā te bhonto samaṇabrāhmaṇā na sakkātabbā na garukātabbā na manetabbā na pūjetabbāti. Evaɱ puṭṭhā tumhe gahapatayo, tesaɱ aññatitthiyānaɱ paribbājakānaɱ evaɱ vyākareyyātha.

Sace pana vo gahapatayo aññatitthiyā paribbājakā evaɱ puccheyyuɱ: kathaɱrūpā1 gahapatayo samaṇabrāhmaṇā sakkātabbā, garukātabbā, mānetabbā, pūjetabbā'ti. Evaɱ puṭṭhā tumhe gahapatayo tesaɱ aññatitthiyānaɱ paribbājakānaɱ evaɱ vyākareyayātha: ye te samaṇabrāhmaṇā cakkhuviññeyyesu rūpesu vītarāgā vītadosā vītamohā ajjhattaɱ vūpasantacittā samacariyaɱ caranti kāyena vācāya manasā. Evarūpā samaṇabrāhmaṇā sakkātabbā garukātabbā mānetabbā pūjetabbā. Taɱ kissa hetu: mayampi hi cakkhuviññeyyesu rūpesu avītarāgā avītadosā avītamohā ajjhattaɱ avupasantacittā samavisamaɱ carāma kāyena vācāya manasā. Tesaɱ no samacariyampi hetaɱ uttariɱ passataɱ. Tasmā te bhonto samaṇabrāhmaṇā sakkātabbā garukātabbā mānetabbā pūjetabbā. Ye te samaṇabrāhmaṇā sotaviññeyyesu saddesu vītarāgā vītadosā vītamohā ajjhattaɱ vupasantacittā samacariyaɱ caranti kāyena vācāya manasā. Ghānaviññeyyesu gandhesu vītarāgā vītadosā vītamohā ajjhattaɱ vupasantacittā samacariyaɱ caranti kāyena vācāya manasā. Jivhāviññeyyesu rasesu vītarāgā vītadosā vītamohā ajjhattaɱ vupasantacittā samacariyaɱ caranti kāyena vācāya manasā. Kāyaviññeyyesu poṭṭhabbesu vītarāgā vītadosā vītamohā ajjhattaɱ vupasantacittā samacariyaɱ caranti kāyena vācāya manasā. Manoviññeyyesu dhammesu vītarāgā vītadosā vītamohā ajjhattaɱ vupasantacittā samacariyaɱ caranti kāyena vācāya manasā. Evarūpā samaṇabrāhmaṇā sakkātabbā garukātabbā mānetabbā pūjetabbā. Taɱ kissa hetu: mayampi hi mano viññeyyesu dhammesu avītarāgā avītadosā avītamohā ajjhattaɱ avupasantacittā samavisamaɱ carāma kāyena vācāya manasā. Tesaɱ no samacariyampi hetaɱ uttariɱ passataɱ. Tasmā te bhonto samaṇabrāhmaṇā sakkātabbā garukātabbā mānetabbā pūjetabbā'ti. Evaɱ puṭṭhā tumhe gahapatayo, tesaɱ aññatitthiyānaɱ paribbājakānaɱ evaɱ vyākareyyātha.

-------------------------
1.Kathaɱbhūtā-majasaɱ.

[BJT Page 606]

Sace pana vo gahapatayo, aññatitthiyā paribbājakā evaɱ puccheyyuɱ: ke panāyasmantānaɱ ākārā ke anvayā, yena tumhe āyasmanto evaɱ vadetha: addhā te āyasmanto [page 293] vītarāgā rāgavinayāya vā paṭipannā, vītadosā vā dosavinayāya vā paṭipannā vītamohā vā mohavinayāya vā paṭipannā'ti. Evaɱ puṭṭhā tumhe gahapatayo, tesaɱ aññatitthiyānaɱ paribbājakānaɱ evaɱ vyākareyyātha: tathā hi te āyasmanto araññe vanapatthāni1 pantāni senāsanāni paṭisevanti. Natthi kho pana tattha tathā rūpā cakkhuviññeyyā rūpā, ye disvā disvā abhirameyyuɱ. Natthi kho pana tattha tathārūpā sotaviññeyyā saddā, ye sutvā sutvā abhirameyyuɱ. Natthi kho pana tattha tathārūpā ghānaviññeyyā gandhā, ye ghāyitvā ghāyitvā abhirameyyuɱ. Natthi kho pana tattha tathā rūpā jivhāviññeyyā rasā, ye sāyitvā sāyitvā abhirameyyuɱ. Natthi kho pana tattha tathārūpā kāyaviññeyyā poṭṭhabbā, ye phusitvā phusitvā abhirameyyuɱ. Ime kho no āvuso, ākārā ime anvayā, yena mayaɱ āyasmanto evaɱ vadema. Addhā te āyasmanto vītarāgā vā rāgavinayāya vā paṭipannā, vītadosā vā dosavinayāya vā paṭipannā, vītamohā vā mohavinayāya vā paṭipannāti. Evaɱ puṭṭhā tumhe gahapatayo, tesaɱ aññatitthiyānaɱ paribbājakānaɱ evaɱ vyākareyyāthā'ti.

Evaɱ vutte nagaravindeyyakā brāhmaṇagahapatikā bhagavantaɱ etadavocuɱ: 'abhikkantaɱ bho gotama, abhikkantaɱ bho gotama, seyyathāpi bho gotama, nikkujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷhassa vā maggaɱ ācikkheyya, andhakāre vā telapajjotaɱ dhāreyya cakkhumanto rūpāni dakkhintī'ti. Evamevaɱ bhotā gotamena anekapariyāyena dhammo pakāsito. Ete mayaɱ bhagavantaɱ gotamaɱ saraṇaɱ gacchāma dhammañca bhikkhusaṅghañca. Upāsake no bhavaɱ gotamo dhāretu ajjatagge pāṇupete saraṇaɱ gate'ti.

Nagaravindeyya suttaɱ aṭṭhamaɱ.

-------------------------
1.Araññavanapatthāni-majasaɱ.

[BJT Page 608]

3.5.9

Piṇḍapātapārisuddhi suttaɱ

Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho āyasmā sāriputto sāyanhasamayaɱ patisallānā vuṭṭhito yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho āyasmantaɱ sāriputtaɱ bhagavā etadavoca:

[page 294]
Vippasannāni kho te sāriputta, indriyāni parisuddho chavivaṇṇo pariyodāto. Katamena kho tvaɱ sāriputta, vihārena etarahi bahulaɱ viharasīti:

Suññatā vihārena kho ahaɱ bhante, etarahi bahulaɱ viharāmī'ti.

Sādhu sādhu sāriputta, mahāpurisavihārena kira tvaɱ sāriputta, ekarahi bahulaɱ viharasi. 'Mahāpurisavihāro hesa sāriputta, yadidaɱ suññatā. Tasmātiha sāriputta, bhikkhu sace ākaṅkheyya, suññatā vihārena etarahi bahulaɱ vihareyya'nti. Tena sāriputta, bhikkhunā iti paṭisañcikkhitabbaɱ: 'yena cāhaɱ maggena gāmaɱ piṇḍāya pāvisiɱ, yasmiñca padese piṇḍāya avariɱ, yena ca maggena gāmato piṇḍāya paṭikkamiɱ atthi nu kho me tattha cakkhuviññeyyesu rūpesu chando vā rāgo vā doso vā moho vā paṭighaɱ vāpi cetaso'ti.

Sace sāriputta, bhikkhu paccavekkhamāno evaɱ jānāti: 'yena cāhaɱ maggena gāmaɱ piṇḍāya pāvisiɱ. Yasmiñca padese piṇḍāya acariɱ, yena ca maggena gāmato piṇḍāya paṭikkamiɱ. Atthi me tattha cakkhuviññeyyesu rūpesu chando vā rāgo vā doso vā moho vā paṭighaɱ vāpi cetaso'ti. Tena sāriputta, bhikkhunā tesaɱyeva pāpakānaɱ akusalānaɱ dhammānaɱ pahānāya vāyamitabbaɱ.

Sace pana sāriputta, bhikkhu paccavekkhamāno evaɱ jānāti: yena cāhaɱ maggena gāmaɱ piṇḍāya pāvisiɱ, yasmañca padese piṇḍāya acariɱ, yena ca maggena gāmato piṇḍāya paṭikkamiɱ. Natthi me tattha cakkhuviññeyyesu rūpesu chando vā rāgo vā doso vā moho vā paṭighaɱ vāpi cetaso'ti. Tena sāriputta, bhikkhunā teneva pitipāmojjena vihātabbaɱ ahorattānusikkhinā kusalesu dhammesu.

[BJT Page 610]

Puna ca paraɱ sāriputta, bhikkhunā iti paṭisañcikkhitabbaɱ: 'yena cāhaɱ maggena gāmaɱ piṇḍāya pāvisiɱ, yasmiñca padese piṇḍāya acariɱ, yena ca maggena gāmato piṇḍāya paṭikkamiɱ. Atthi nu kho me tattha sotaviññeyyesu saddesu chando vā rāgo vā doso vā moho vā paṭighaɱ vāpi cetaso'ti.

Sace sāriputta, bhikkhu paccavekkhamāno evaɱ jānāti: 'yena cāhaɱ maggena gāmaɱ piṇḍāya pāvisiɱ. Yasmiñca padese piṇḍāya acariɱ, yena ca maggena gāmato piṇḍāya paṭikkamiɱ. Atthi me tattha sotaviññeyyesu saddesu chando vā rāgo vā doso vā moho vā paṭighaɱ vāpi cetaso'ti. Tena sāriputta, bhikkhunā tesaɱyeva pāpakānaɱ akusalānaɱ dhammānaɱ pahānāya vāyamitabbaɱ.
Sace pana sāriputta, bhikkhu paccavekkhamāno evaɱ jānāti: yena cāhaɱ maggena gāmaɱ piṇḍāya pāvisiɱ, yasmiñca padese piṇḍāya acariɱ, yena ca maggena gāmato piṇḍāya paṭikkamiɱ. Natthi me tattha sotaviññeyyesu saddesu chando vā rāgo vā doso vā moho vā paṭighaɱ vāpi cetaso'ti. Tena sāriputta, bhikkhunā teneva pitipāmojjena vihātabbaɱ ahorattānusikkhinā kusalesu dhammesu.
Puna ca paraɱ sāriputta, bhikkhunā iti paṭisañcikkhitabbaɱ: 'yena cāhaɱ maggena gāmaɱ piṇḍāya pāvisiɱ, yasmiɱ ca padese piṇḍāya acariɱ, yena ca maggena gāmato piṇḍāya paṭikkamiɱ. Atthi nu kho me tattha ghānaviññeyyesu gandhesu chando vā rāgo vā doso vā moho vā paṭighaɱ vāpi cetaso'ti. Sace sāriputta, bhikkhu paccavekkhamāno evaɱ jānāti: 'yena cāhaɱ maggena gāmaɱ piṇḍāya pāvisiɱ. Yasmiñca padese piṇḍāya acariɱ, yena ca maggena gāmato piṇḍāya paṭikkamiɱ. Atthi me tattha ghānaviññeyyesu gandhesu chando vā rāgo vā doso vā moho vā paṭighaɱ vāpi cetaso'ti. Tena sāriputta, bhikkhunā tesaɱyeva pāpakānaɱ akusalānaɱ dhammānaɱ pahānāya vāyamitabbaɱ. Sace pana sāriputta, bhikkhu paccavekkhamāno evaɱ jānāti: yena cāhaɱ maggena gāmaɱ piṇḍāya pāvisiɱ, yasmiɱ ca padese piṇḍāya acariɱ, yena ca maggena gāmato piṇḍāya paṭikkamiɱ. Natthi me tattha ghānaviññeyyesu gandhesu chando vā rāgo vā doso vā moho vā paṭighaɱ vāpi cetaso'ti. Tena sāriputta, bhikkhunā teneva pitipāmojjena vihātabbaɱ ahorattānusikkhinā kusalesu dhammesu.
Puna ca paraɱ sāriputta, bhikkhunā iti paṭisañcikkhitabbaɱ: 'yena cāhaɱ maggena gāmaɱ piṇḍāya pāvisiɱ, yasmiñca padese piṇḍāya acariɱ, yena ca maggena gāmato piṇḍāya paṭikkamiɱ. Atthi nu kho me tattha jivhāviññeyyesu rasesu chando vā rāgo vā doso vā moho vā paṭighaɱ vāpi cetaso'ti. Sace sāriputta, bhikkhu paccavekkhamāno evaɱ jānāti: 'yena cāhaɱ maggena gāmaɱ piṇḍāya pāvisiɱ. Yasmiñca padese piṇḍāya acariɱ, yena ca maggena gāmato piṇḍāya paṭikkamiɱ. Atthi me tattha jivhāviññeyyesu rasesu chando vā rāgo vā doso vā moho vā paṭighaɱ vāpi cetaso'ti. Tena sāriputta, bhikkhunā tesaɱyeva pāpakānaɱ akusalānaɱ dhammānaɱ pahānāya vāyamitabbaɱ. Sace pana sāriputta, bhikkhu paccavekkhamāno evaɱ jānāti: yena cāhaɱ maggena gāmaɱ piṇḍāya pāvisiɱ, yasmiñca padese piṇḍāya acariɱ, yena ca maggena gāmato piṇḍāya paṭikkamiɱ. Natthi me tattha jivhāviññeyyesu rasesu chando vā rāgo vā doso vā moho vā paṭighaɱ vāpi cetaso'ti. Tena sāriputta, bhikkhunā teneva pitipāmojjena vihātabbaɱ ahorattānusikkhinā kusalesu dhammesu.
Puna ca paraɱ sāriputta, bhikkhunā iti paṭisañcikkhitabbaɱ: 'yena cāhaɱ maggena gāmaɱ piṇḍāya pāvisiɱ, yasmiñca padese piṇḍāya acariɱ, yena ca maggena gāmato piṇḍāya paṭikkamiɱ. Atthi nu kho me tattha kāyaviññeyyesu phoṭṭhabbesu chando vā rāgo vā doso vā moho vā paṭighaɱ vāpi cetaso'ti. [page 295] sace sāriputta, bhikkhu paccavekkhamāno evaɱ jānāti: 'yena cāhaɱ maggena gāmaɱ piṇḍāya pāvisiɱ. Yasmiñca padese piṇḍāya acariɱ, yena ca maggena gāmato piṇḍāya paṭikkamiɱ. Atthi me tattha kāyaviññeyyesu phoṭṭhabbesu chando vā rāgo vā doso vā moho vā paṭighaɱ vāpi cetaso'ti. Tena sāriputta, bhikkhunā tesaɱyeva pāpakānaɱ akusalānaɱ dhammānaɱ pahānāya vāyamitabbaɱ. Sace pana sāriputta, bhikkhu paccavekkhamāno evaɱ jānāti: yena cāhaɱ maggena gāmaɱ piṇḍāya pāvisiɱ, yasmiñca padese piṇḍāya acariɱ, yena ca maggena gāmato piṇḍāya paṭikkamiɱ. Natthi me tattha kāyaviññeyyesu phoṭṭhabbesu chando vā rāgo vā doso vā moho vā paṭighaɱ vāpi cetaso'ti. Tena sāriputta, bhikkhunā teneva pitipāmojjena vihātabbaɱ ahorattānusikkhinā kusalesu dhammesu. Puna ca paraɱ sāriputta, bhikkhunā iti paṭisañcikkhitabbaɱ: 'yena cāhaɱ maggena gāmaɱ piṇḍāya pāvisiɱ, yasmiñca padese piṇḍāya acariɱ, yena ca maggena gāmato piṇḍāya paṭikkamiɱ. Atthi nu kho me tattha manoviññeyyesu dhammesu chando vā rāgo vā doso vā moho vā paṭighaɱ vāpi cetaso'ti. Sace sāriputta, bhikkhu paccavekkhamāno evaɱ jānāti: 'yena cāhaɱ maggena gāmaɱ piṇḍāya pāvisiɱ, yasmiñca padese piṇḍāya acariɱ, yena ca maggena gāmato piṇḍāya paṭikkamiɱ. Atthi me tattha manoviññeyyesu dhammesu chando vā rāgo vā doso vā moho vā paṭighaɱ vāpi cetaso'ti. Tena sāriputta, bhikkhunā tesaɱyeva pāpakānaɱ akusalānaɱ dhammānaɱ pahānāya vāyamitabbaɱ.

Sace pana sāriputta, bhikkhu paccavekkhamāno evaɱ jānāti: yena cāhaɱ maggena gāmaɱ piṇḍāya pāvisiɱ, yasmiñca padese piṇḍāya acariɱ, yena maggena gāmato piṇḍāya paṭikkamiɱ. Natthi me tattha manoviññeyyesu dhammesu chando vā rāgo vā doso vā moho vā paṭighaɱ vāpi cetaso'ti. Yena sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaɱ ahorattānusikkhinā kulesu dhammesu.

Puna ca paraɱ sāriputta, bhikkhunā iti paṭisañcikkhitabbaɱ: pahīnā nu kho me pañca kāmaguṇā'ti, sace sāriputta, bhikkhu paccavekkhamāno evaɱ jānāti: appahīnā kho me pañca kāmaguṇā'ti. Tena sāriputta, bhikkhunā pañcannaɱ kāmaguṇānaɱ pahānāya vāyamitabbaɱ. Sace pana sāriputta, bhikkhu paccavekkhamāno evaɱ jānāti: pahīnā kho me pañca kāmaguṇā'ti. Tena sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaɱ ahorattānusikkhinā kusalesu dhammesu.

Puna ca paraɱ sāriputta, bhikkhunā iti paṭisañcikkhitabbaɱ: 'pahīnā nu kho me pañca nīvaraṇā'ti. Sace sāriputta, bhikkhu paccavekkhamāno evaɱ jānāti: appahīnā kho me pañca nīvaraṇā'ti. Tena sāriputta, bhikkhunā pañcannaɱ nivaraṇānaɱ pahānāya vāyamitabbaɱ. Sace pana sāriputta, bhikkhu paccavekkhamāno evaɱ jānāti: pahīnā kho me pañca nīvaraṇā'ti. Tena sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaɱ ahorattānusikkhinā kusalesu dhammesu.

Puna ca paraɱ sāriputta, bhikkhunā iti paṭisañcikkhitabbaɱ: pariññātā nu kho me pañcupādānakkhandhā'ti, sace sāriputta, bhikkhu paccavekkhamāno evaɱ jānāti: apariññātā kho me pañcupādānakkhandhā'ti. Tena sāriputta, bhikkhunā pañcannaɱ upādānakkhandhānaɱ pariññāya vāyamitabbaɱ. Sace pana sāriputta, bhikkhu [page 296] paccavekkhamāno evaɱ jānāti: pariññātā kho me pañcupādānakkhandhā'ti. Tena sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaɱ ahorattānusikkhinā kusalesu dhammesu.

[BJT Page 612]

Puna ca paraɱ sāriputta, bhikkhunā iti paṭisañcikkhitabbaɱ: bhāvitā nu kho me cattāro satipaṭṭhānā'ti. Sace sāriputta, bhikkhu paccavekkhamāno evaɱ jānāti: abhāvitā kho me cattāro satipaṭṭhānā'ti. Tena sāriputta, bhikkhunā catunnaɱ satipaṭṭhānānaɱ bhāvanāya vāyamitabbaɱ. Sace pana sāriputta, bhikkhunā paccavekkhamāno evaɱ jānāti: bhavitā kho me cattāro satipaṭṭhānā'ti. Tena sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaɱ ahorattānusikkhinā kusalesu dhammesu.

Puna ca paraɱ sāriputta, bhikkhunā iti paṭisañcikkhitabbaɱ: bhāvitā nu kho me cattāro sammappadhānā'ti. Sace sāriputta, bhikkhu paccavekkhamāno evaɱ jānāti: abhāvitā kho me cattāro sammappadhānā'ti. Tena sāriputta, bhikkhunā catunnaɱ sammappadhānānaɱ bhāvanāya vāyamitabbaɱ. Sace pana sāriputta, bhikkhu paccavekkhamāno evaɱ jānāti: bhāvitā kho me cattāro sammappadhānā'ti. Tena sāriputta, bhikkhunā teneva
Pītipāmojjena vihātabbaɱ ahorattānusikkhinā kusalesu dhammesu.

Puna ca paraɱ sāriputta, bhikkhunā iti paṭisañcikkhitabbaɱ: bhāvitā nu kho me cattāro iddhipādā'ti. Sace sāriputta, bhikkhu paccavekkhamāno evaɱ jānāti: abhāvitā kho me cattāro iddhipādā'ti. Tena sāriputta, bhikkhunā catunnaɱ iddhipādānaɱ bhāvanāya vāyamitabbaɱ. Sace pana sāriputta, bhikkhu paccavekkhamāno evaɱ jānāti: bhāvitā kho me cattāro iddhipādā'ti. Tena sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaɱ ahorattānusikkhinā kusalesu dhammesu.

Puna ca paraɱ sāriputta, bhikkhunā iti paṭisañcikkhitabbaɱ: bhāvitā nu kho me pañcindriyānī'ti. Sace sāriputta, bhikkhu paccavekkhamāno evaɱ jānāti: abhāvitā kho me
Pañcindriyānī'ti. Tena sāriputta, bhikkhunā pañcannaɱ indriyānaɱ bhāvanāya vāyamitabbaɱ. Sace pana sāriputta, bhikkhu paccavekkhamāno evaɱ jānāti: bhāvitā kho me
Pañcindriyānī'ti. Tena sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaɱ
Ahorattānusikkhinā kusalesu dhammesu.

Puna ca paraɱ sāriputta, bhikkhunā iti paṭisañcikkhitabbaɱ: bhāvitā nu kho me pañcabalānī'ti. Sace sāriputta, bhikkhu paccavekkhamāno evaɱ jānāti: abhāvitā kho me pañcabalānī'ti. Tena sāriputta, bhikkhunā pañcannaɱ balānaɱ bhāvanāya vāyamitabbaɱ. Sace pana sāriputta, bhikkhu paccavekkhamāno evaɱ jānāti: bhāvitā kho me pañcabalānī'ti. Tena sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaɱ ahorattānusikkhinā kusalesu dhammesu.

Puna ca paraɱ sāriputta, bhikkhunā iti paṭisañcikkhitabbaɱ: bhāvitā nu kho me sattabojjhaṅgā'ti. Sace sāriputta, bhikkhu paccavekkhamāno evaɱ jānāti: abhāvitā kho me sattabojjhaṅgā'ti. Tena sāriputta, bhikkhunā sattannaɱ bojjhaṅgānaɱ bhāvanāya vāyamitabbaɱ. Sace pana sāriputta, bhikkhu paccavekkhamāno evaɱ jānāti: bhāvitā kho me sattabojjhaṅgā'ti. Tena sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaɱ, ahorattānusikkhinā kusalesu dhammesu.

[BJT Page 614]

Puna ca paraɱ sāriputta, bhikkhunā iti paṭisañcikkhitabbaɱ: 'bhāvito nu kho me ariyo aṭṭhaṅgiko maggo'ti. Sace sāriputta, bhikkhu paccavekkhamāno evaɱ jānāti: 'abhāvito kho me ariyo aṭṭhaṅgiko maggo'ti. Tena sāriputta, bhikkhunā ariyassa aṭṭhaṅgikassa maggassa bhāvanāya vāyamitabbaɱ. Sace pana sāriputta, bhikkhu paccavekkhamāno evaɱ jānāti: 'bhāvito kho me ariyo aṭṭhaṅgiko [page 297] maggo'ti. Tena sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaɱ ahorattānusikkhinā kusalesu dhammesu.

Puna ca paraɱ sāriputta, bhikkhunā iti paṭisañcikkhitabbaɱ: 'bhāvitā nu kho me samatho ca vipassanā cā'ti. Sace sāriputta, bhikkhu paccavekkhamāno evaɱ jānāti: 'abhāvitā kho me samatho ca vipassanā cā'ti. Tena sāriputta, bhikkhunā samathavipassanānaɱ bhāvanāya vāyamitabbaɱ. Sace pana sāriputta, bhikkhu paccavekkhamāno evaɱ jānāti: 'bhāvitā kho me samatho ca vipassanā cā'ti. Tena sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaɱ ahorattānusikkhinā kusalesu dhammesu.

Puna ca paraɱ sāriputta, bhikkhunā iti paṭisañcikkhitabbaɱ: 'sacchikatā nu kho me vijjā ca vimutti1 cā'ti. Sace sāriputta, bhikkhu paccavekkhamāno evaɱ jānāti: 'asacchikatā kho me vijjā ca vimutti cā'ti. Tena sāriputta, bhikkhunā vijjāya ca vimuttiyā ca sacchikiriyāya vāyamitabbaɱ. Sace pana sāriputta, bhikkhu paccavekkhamāno evaɱ jānāti: 'sacchikatā kho me vijjā ca vimutti cā'ti. Tena sāriputta, bhikkhunā teneva
Pītipāmojjena vihātabbaɱ ahorattānusikkhinā kusalesu dhammesu.

Ye hi keci sāriputta, atītamaddhānaɱ samaṇā vā brāhmaṇā vā piṇḍapātaɱ parisodhesuɱ. Sabbe te evameva paccavekkhitvā paccavekkhitvā piṇḍapātaɱ parisodhesuɱ. Yepi hi keci sāriputta, anāgatamaddhānaɱ samaṇā vā brāhmaṇā vā piṇḍapātaɱ parisodhessanti, sabbe te evameva paccavekkhitvā paccavekkhitvā piṇḍapātaɱ parisodhessanti. Yepi hi keci sāriputta, etarahi samaṇā vā brāhmaṇā vā piṇḍapātaɱ parisodhenti, sabbe te evameva paccavekkhitvā paccavekkhitvā piṇḍapātaɱ parisodhenti. Tena hi vo2 sāriputta, evaɱ sikkhitabbaɱ: 'paccavekkhitvā paccavekkhitvā piṇḍapātaɱ parisodhessāmā'ti. Evaɱ hi vo sāriputta. Sikkhitabbanti.

Idamavoca: bhagavā. Attamano āyasmā sāriputto bhagavato bhāsitaɱ abhinandīti.

Piṇḍapātapārisuddhi suttaɱ navamaɱ.

--------------------------
1.Vipassanā-sīmu.
2.Tasmātiha sāriputta-sīmu,majasaɱ.

[page 298]
[BJT Page 616]

3.5.10

Indriyabhāvanā suttaɱ

Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā kajaṅgalāyaɱ1 viharati mūkheluvane2. Atha kho uttaro māṇavo pārāsariyantevāsī3 yena bhagavā, tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiɱ sammodi. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho uttaraɱ māṇavaɱ pārāsariyantevāsiɱ bhagavā etadavoca:

Deseti uttara, pārāsariyo4 brāhmaṇo sāvakānaɱ indriyabhāvananti.

Deseti bho gotama, pārāsariyo4 brāhmaṇo sāvakānaɱ indriyabhāvananti.

Yathā kathaɱ pana uttara, deseti pārāsariyo brāhmaṇo sāvakānaɱ indriyabhāvananti.
Idha bho gotama, cakkhunā rūpaɱ na passati, sotena saddaɱ na suṇāti. Evaɱ bho gotama, deseti pārāsariyo4 brāhmaṇo sāvakānaɱ indriyabhāvananti.

Evaɱ sante kho uttara, andho bhāvitindriyo bhavissati, badhiro bhāvitindriyo bhavissati. Yathā pārāsariyassa brāhmaṇassa vacanaɱ. Andho hi uttara, cakkhunā rūpaɱ na passati. Badhiro sotena saddaɱ na suṇātī'ti.

Evaɱ vutte uttaro māṇavo pārāsariyantevāsī tuṇhībhuto maṅkubhuto pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdi.

Atha kho bhagavā uttaraɱ māṇavaɱ pārāsariyantevāsiɱ tuṇhībhūtaɱ maṅkubhūtaɱ pattakkhandhaɱ adhomukhaɱ pajjhāyantaɱ appaṭibhānaɱ viditvā āyasmantaɱ ānandaɱ āmantesi: 'aññathā kho ānanda, deseti pārāsariyo brāhmaṇo sāvakānaɱ indriyabhāvanaɱ, aññathā ca panānanda ariyassa vinaye anuttarā indriyabhāvanā hotī'ti.

Etassa bhagavā kālo, etassa sugata kālo, yaɱ bhagavā [page 299] ariyassa vinaye anuttaraɱ indriyabhāvanaɱ deseyya, bhagavato sutvā bhikkhū dhāressantī'ti.

Tena'hānanda, suṇāhi sādhukaɱ manasikarohi bhāsissāmī'ti.

Evaɱ bhanteti kho āyasmā ānando bhagavato paccassosi. Bhagavā etadavoca:
------------------------
1.Gajaṅgalāyaɱ-majasaɱ
2.Sukheluvane-sīmu. Sukheḷuvane-machasaɱ 3.Pārāsiviyantevāsī-majasaɱ.
4.Pārāsiviyo-majasaɱ.

[BJT Page 618]

Kathañcānanda, ariyassa vinaye anuttarā indriyabhāvanā hoti: idhānanda, bhikkhuno cakkhunā rūpaɱ disvā uppajjati manāpaɱ, uppajjati amanāpaɱ, uppajjati manāpāmanāpaɱ. So evaɱ pajānāti: 'uppannaɱ kho me idaɱ manāpaɱ uppannaɱ amanāpaɱ uppannaɱ manāpāmanāpaɱ. Tañca kho saṅkhataɱ oḷārikaɱ paṭiccasamuppannaɱ, etaɱ santaɱ etaɱ paṇītaɱ yadidaɱ upekkhā'ti. Tassa taɱ uppannaɱ manāpaɱ uppannaɱ amanāpaɱ uppannaɱ manāpāmanāpaɱ nirujjhati, upekkhā saṇṭhāti. Seyyathāpi ānanda, cakkhumā puriso ummīletvā vā nimīleyya nimīletvā vā ummīleyya. Evameva kho ānanda, yassa kassaci evaɱ sīghaɱ evaɱ tuvaṭaɱ evaɱ appakasirena uppannaɱ manāpaɱ uppannaɱ amanāpaɱ uppannaɱ manāpāmanāpaɱ nirujjhati, upekkhā saṇṭhāti. Ayaɱ vuccatānanda, ariyassa vinaye anuttarā indriyabhāvanā cakkhuviññeyyesu rūpesu.

Puna ca paraɱ ānanda, bhikkhuno sotena saddaɱ sutvā uppajjati manāpaɱ, uppajjati amanāpaɱ, uppajjati manāpāmanāpaɱ. So evaɱ pajānāti: uppannaɱ kho me idaɱ manāpaɱ, uppannaɱ amanāpaɱ, uppannaɱ manāpāmanāpaɱ. Tañca kho saṅkhataɱ oḷārikaɱ paṭiccasamuppannaɱ. Etaɱ santaɱ etaɱ paṇītaɱ yadidaɱ upekkhā'ti. Tassa taɱ uppannaɱ manāpaɱ uppannaɱ amanāpaɱ uppannaɱ manāpāmanāpaɱ nirujjhati, upekkhā saṇṭhāti seyyathāpi ānanda, balavā puriso appakasireneva accharaɱ pahareyya. Evameva kho ānanda, yassa kassaci evaɱ sīghaɱ evaɱ tuvaṭaɱ evaɱ appakasirena uppannaɱ manāpaɱ uppannaɱ amanāpaɱ uppannaɱ manāpāmanāpaɱ nirujjhati, upekkhā saṇṭhāti. Ayaɱ vuccatānanda, ariyassa vinaye anuttarā indriyabhāvanā sotaviññeyyesu saddesu.

Puna ca paraɱ ānanda, bhikkhuno ghānena gandhaɱ ghāyitvā uppajjati manāpaɱ, uppajjati amanāpaɱ, uppajjati manāpāmanāpaɱ. So evaɱ pajānāti: 'uppannaɱ kho me idaɱ manāpaɱ uppannaɱ amanāpaɱ uppannaɱ manāpāmanāpaɱ. Tañca kho saṅkhataɱ oḷārikaɱ paṭiccasamuppannaɱ. Etaɱ santaɱ etaɱ paṇītaɱ yadidaɱ upekkhā'ti. Tassa taɱ uppannaɱ manāpaɱ uppannaɱ amanāpaɱ uppannaɱ manāpāmanāpaɱ nirujjhati, upekkhā saṇṭhāti. Seyyathāpi [page 300] ānanda, īsakapoṇe1, paduminīpatte2 udakaphusitāni pavattanti, na saṇṭhahanti.3 Evameva kho ānanda, yassa kassaci evaɱ sīghaɱ evaɱ tuvaṭaɱ evaɱ appakasirena uppannaɱ manāpaɱ uppannaɱ amanāpaɱ uppannaɱ manāpāmanāpaɱ nirujjhati, upekkhā saṇṭhāti. Ayaɱ vuccatānanda, ariyassa vinaye anuttarā indriyabhāvanā ghānaviññeyyesu gandhesu.
--------------------------
1.Īsakaɱ poṇe-sīmū,majasaɱ. 2.Padumapalāse-majasaɱ.
3.Saṇṭhanti-majasaɱ.

[BJT Page 620]

Puna ca paraɱ ānanda, bhikkhuno jivhāya rasaɱ sāyitvā uppajjati manāpaɱ, uppajjati amanāpaɱ, uppajjati manāpāmanāpaɱ. So evaɱ pajānāti: 'uppannaɱ kho me idaɱ manāpaɱ uppannaɱ amanāpaɱ uppannaɱ manāpāmanāpaɱ. Tañca kho saṅkhataɱ oḷārikaɱ paṭiccasamuppannaɱ. Etaɱ santaɱ etaɱ paṇītaɱ yadidaɱ upekkhā'ti. Tassa taɱ uppannaɱ manāpaɱ uppannaɱ amanāpaɱ uppannaɱ manāpāmanāpaɱ nirujjhati, upekkhā saṇṭhāti. Seyyathāpi ānanda, balavā puriso jivhagge kheḷapiṇḍaɱ saɱyuhitvā appakasirena vameyya. Evameva kho ānanda, yassa kassaci evaɱ sīghaɱ evaɱ tuvaṭaɱ evaɱ appakasirena uppannaɱ manāpaɱ uppannaɱ amanāpaɱ uppannaɱ manāpāmanāpaɱ nirujjhati, upekkhā saṇṭhāti. Ayaɱ vuccatānanda, ariyassa vinaye anuttarā indriyabhāvanā jivhāviññeyyesu rasesu.

Puna ca paraɱ ānanda, bhikkhuno kāyena phoṭṭhabbaɱ phusitvā uppajjati manāpaɱ, uppajjati amanāpaɱ, uppajjati manāpāmanāpaɱ. So evaɱ pajānāti: 'uppannaɱ kho me idaɱ manāpaɱ uppannaɱ amanāpaɱ uppannaɱ manāpāmanāpaɱ. Tañca kho saṅkhataɱ oḷārikaɱ paṭiccasamuppannaɱ. Etaɱ santaɱ etaɱ paṇītaɱ yadidaɱ upekkhā'ti. Tassa taɱ uppannaɱ manāpaɱ uppannaɱ amanāpaɱ uppannaɱ manāpāmanāpaɱ nirujjhati, upekkhā saṇṭhāti. Seyyathāpi ānanda, balavā puriso sammiñjitaɱ vā bāhaɱ pasāreyya, pasāritaɱ vā bāhaɱ sammiñjeyya1. Evameva kho ānanda, yassa kassaci evaɱ sīghaɱ evaɱ tuvaṭaɱ evaɱ appakasirena uppannaɱ manāpaɱ uppannaɱ amanāpaɱ uppannaɱ manāpāmanāpaɱ nirujjhati, upekkhā saṇṭhāti. Ayaɱ vuccatānanda, ariyassa vinaye anuttarā indriyabhāvanā kāyaviññeyyesu phoṭṭhabbesu.

Puna ca paraɱ ānanda, bhikkhuno manasā dhammaɱ viññāya uppajjati manāpaɱ, uppajjati amanāpaɱ, uppajjati manāpāmanāpaɱ. So evaɱ pajānāti: 'uppannaɱ kho me idaɱ manāpaɱ uppannaɱ amanāpaɱ uppannaɱ manāpāmanāpaɱ. Tañca kho saṅkhataɱ oḷārikaɱ paṭiccasamūppannaɱ. Etaɱ santaɱ etaɱ paṇītaɱ yadidaɱ upekkhā'ti. Tassa taɱ uppannaɱ manāpaɱ uppannaɱ amanāpaɱ uppannaɱ manāpāmanāpaɱ nirujjhati, upekkhā saṇṭhāti. Seyyathāpi ānanda, balavā puriso divasasantatte2 ayokaṭāhe dve vā tīṇī vā udakaphusitāni nipāteyya. Dandho ānanda, udakaphusitānaɱ nipāto, atha kho naɱ khippameva parikkhayaɱ pariyādānaɱ gaccheyya. Evameva kho ānanda, yassa kassaci evaɱ sīghaɱ evaɱ tuvaṭaɱ evaɱ appakasirena uppannaɱ manāpaɱ uppannaɱ amanāpaɱ uppannaɱ manāpāmanāpaɱ nirujjhati, upekkhā saṇṭhāti. Ayaɱ vuccatānanda, ariyassa vinaye anuttarā indriyabhāvanā manoviññeyyesu dhammesu. Evaɱ kho ānanda, ariyassa vinaye anuttarā indriyabhāvanā hoti.
-------------------------
1.Samiñjeyya-majasaɱ.
2.Divasaɱ santatte-majasaɱ.

[BJT Page 622]

Kathañcānanda, sekho hoti pāṭipado. Idānanda, bhikkhuno cakkhunā rūpaɱ disvā uppajjati manāpaɱ, uppajjati amanāpaɱ, uppajjati manāpāmanāpaɱ. So tena uppannena manāpena uppannena amanāpena uppannena manāpāmanāpena aṭṭīyati harāyati jīgucchati. Sotena [page 301] saddaɱ sutvā uppajjati manāpaɱ, uppajjati amanāpaɱ, uppajjati manāpāmanāpaɱ. So tena uppannena manāpena uppannena amanāpena uppannena manāpāmanāpena aṭṭīyati harāyati jīgucchati. Ghānena gandhaɱ ghāyitvā uppajjati manāpaɱ, uppajjati amanāpaɱ, uppajjati manāpāmanāpaɱ. So tena uppannena manāpena uppannena amanāpena uppannena manāpāmanāpena aṭṭīyati harāyati jīgucchati. Jivhāya rasaɱ sāyitvā uppajjati manāpaɱ, uppajjati amanāpaɱ, uppajjati manāpāmanāpaɱ. So tena uppannena manāpena uppannena amanāpena uppannena manāpāmanāpena aṭṭīyati harāyati jīgucchati. Kāyena phoṭṭhabbaɱ phusitvā uppajjati manāpaɱ, uppajjati amanāpaɱ, uppajjati manāpāmanāpaɱ. So tena uppannena manāpena uppannena amanāpena uppannena manāpāmanāpena aṭṭīyati harāyati jīgucchati. Manasā dhammaɱ viññāya uppajjati manāpaɱ, uppajjati amanāpaɱ, uppajjati manāpāmanāpaɱ. So tena uppannena manāpena uppannena amanāpena uppannena manāpāmanāpena aṭṭīyati harāyati jigucchati. Evaɱ kho ānanda, sekho hoti pāṭipado.

Kathañcānanda, ariyo hoti bhāvitindriyo. Idhānanda, bhikkhuno cakkhunā rūpaɱ disvā uppajjati manāpaɱ. Uppajjati amanāpaɱ. Uppajjati manāpāmanāpaɱ. So sace ākaṅkhati: 'paṭikkūle1 appaṭikkūlasaññī vihareyya'nti. Appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati: appaṭikkule paṭikkulasaññī vihareyya'nti. Paṭikkūlasaññī tattha viharati. Sace ākaṅkhati: 'paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyya'nti. Appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati: appaṭikkūle ca paṭikkūle ca paṭikkūlasaññī vihareyya'nti. Paṭikkūlasaññī tattha viharati. Sace ākaṅkhati: 'paṭikkūlaɱ ca appaṭikkūlaɱ ca tadūbhayaɱ abhinivajjetvā upekkhako vihareyyaɱ sato sampajāno'ti. Upekkhako tattha viharati sato sampajāno.

Puna ca paraɱ ānanda, bhikkhuno sotena saddaɱ sutvā uppajjati manāpaɱ. Uppajjati amanāpaɱ. Uppajjati manāpāmanāpaɱ. So sace ākaṅkhati: 'paṭikkūle appaṭikkūlasaññī vihareyya'nti. Appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati: appaṭikkule paṭikkulasaññī vihareyya'nti. Paṭikkūlasaññī tattha viharati. Sace ākaṅkhati: 'paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyya'nti. Appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati: appaṭikkūle ca paṭikkūle ca paṭikkūlasaññī vihareyya'nti. Paṭikkūlasaññī tattha viharati. Sace ākaṅkhati: 'paṭikkūlaɱ ca appaṭikkūlaɱ ca tadūbhayaɱ abhinivajjetvā upekkhako vihareyyaɱ sato sampajāno'ti. Upekkhako tattha viharati sato sampajāno.

Puna ca paraɱ ānanda, bhikkhuno ghānena gandhaɱ ghāyitvā uppajjati manāpaɱ. Uppajjati amanāpaɱ. Uppajjati manāpāmanāpaɱ. So sace ākaṅkhati: 'paṭikkūle appaṭikkūlasaññī vihareyya'nti. Appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati: appaṭikkule paṭikkulasaññī vihareyya'nti. Paṭikkūlasaññī tattha viharati. Sace ākaṅkhati: 'paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyya'nti. Appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati: appaṭikkūle ca paṭikkūle ca paṭikkūlasaññī vihareyya'nti. Paṭikkūlasaññī tattha viharati. Sace ākaṅkhati: 'paṭikkūlaɱ ca appaṭikkūlaɱ ca tadūbhayaɱ abhinivajjetvā upekkhako vihareyyaɱ sato sampajāno'ti. Upekkhako tattha viharati sato sampajāno.

Puna ca paraɱ ānanda, bhikkhuno jivhāya rasaɱ sāyitvā uppajjati manāpaɱ. Uppajjati amanāpaɱ. Uppajjati manāpāmanāpaɱ. So sace ākaṅkhati: 'paṭikkūle appaṭikkūlasaññī vihareyya'nti. Appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati: appaṭikkule paṭikkulasaññī vihareyya'nti. Paṭikkūlasaññī tattha viharati. Sace
Ākaṅkhati: 'paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyya'nti. Appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati: appaṭikkūle ca paṭikkūle ca paṭikkūlasaññī vihareyya'nti. Paṭikkūlasaññī tattha viharati. Sace ākaṅkhati: 'paṭikkūlaɱ ca appaṭikkūlaɱ ca tadūbhayaɱ abhinivajjetvā upekkhako vihareyyaɱ sato sampajāno'ti. Upekkhako tattha viharati sato sampajāno.

Puna ca paraɱ ānanda, bhikkhuno kāyena phoṭṭhabbaɱ phusitvā uppajjati manāpaɱ. Uppajjati amanāpaɱ. Uppajjati manāpāmanāpaɱ. So sace ākaṅkhati: 'paṭikkūle appaṭikkūlasaññī vihareyya'nti. Appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati: appaṭikkule paṭikkulasaññī vihareyya'nti. Paṭikkūlasaññī tattha viharati. Sace ākaṅkhati: 'paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyya'nti. Appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati: appaṭikkūle ca paṭikkūle ca paṭikkūlasaññī vihareyya'nti. Paṭikkūlasaññī tattha viharati. Sace ākaṅkhati: 'paṭikkūlaɱ ca appaṭikkūlaɱ ca tadūbhayaɱ abhinivajjetvā upekkhako vihareyyaɱ sato sampajāno'ti. Upekkhako tattha viharati sato sampajāno.

Puna ca paraɱ ānanda, bhikkhuno manasā dhammaɱ viññāya uppajjati manāpaɱ. Uppajjati amanāpaɱ uppajjati manāpāmanāpaɱ. So sace ākaṅkhati: paṭikkūle appaṭikkūlasaññī vihareyya'nti. Appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati: 'appaṭikkule paṭikkulasaññī vihareyya'nti. Paṭikkūlasaññī tattha viharati. Sace ākaṅkhati: 'paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyya'nti. Appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati: 'appaṭikkūle ca paṭikkūle ca paṭikkūlasaññī vihareyya'nti. Paṭikkūlasaññī tattha viharati. Sace ākaṅkhati: paṭikkūlaɱ ca appaṭikkūlaɱ [page 302] ca tadūbhayaɱ2 abhinivajjetvā upekkhako vihareyyaɱ sato sampajāno'ti. Upekkhako tattha viharati sato sampajāno. Evaɱ kho ānanda, ariyo hoti bhāvitindriyo.
-----------------------
1.Paṭikūle-majasaɱ
2.Tadubhayampi-majasaɱ.

[BJT Page 624]

Iti kho ānanda, desitā mayā ariyassa vinaye anuttarā indriyabhāvanā. Desitā sekho paṭipado. Desito ariyo bhāvitindriyo. Yaɱ kho ānanda, satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena anukampaɱ upādāya, kataɱ vo taɱ mayā. Etāni ānanda, rukkhamūlāni, etāni suññāgārāni, jhāyathānanda, mā pamādattha. Mā pacchā vippaṭisārino ahuvattha. Ayaɱ vo amhākaɱ anusāsanīti.

Idamavoca bhagavā, attamano āyasmā ānando bhagavato bhāsitaɱ abhinandīti.

Indriyabhāvanā suttaɱ dasamaɱ.

Saḷāyatana vaggo pañcamo

Uparipaṇṇāsakaɱ samattaɱ.

Tassa vaggassa uddānaɱ.

Anāthapiṇḍiko channo puṇṇo nandaka rāhulā,
Cha chakkaɱ saḷāyatanikaɱ nagaravindeyya suddhikā,
Indriyabhāvanā cāpi vaggo ovāda pañcamoti.1

Idaɱ vaggānamuddānaɱ.

Devadaho'nupado ca suññato ca vibhaṅgako,
Saḷāyatanoti vaggā uparipaṇṇāsake ṭhitā'ti.

Tīhi paṇṇāsakehi patimaṇḍito sakalo
Majjhamanikāyo samatto.
----------------------------
1.Anātha piṇḍiko channo
Puṇṇo nanda rāhula chakkañca saḷāyatanikaɱ nagaravindeyyaɱ suddhike indriyabhāvanañcāpi
Vaggo ovādapañcamoti-majasaɱ.
*******************************


Contact:
E-mail
Copyright Statement