Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]

 


 

Saɱyutta-Nikāya of the Sutta-Piṭaka
III. Khandha-Vagga

The Sri Lanka Buddha Jayanti Tripitaka Series Pali text

Public Domain

 

Namo tassa Bhagavato arahato Sammāsambuddhassa

 

NOTICE: These files were reproduced from those originally located on the Journal of Buddhist Ethics website.

ALTERATIONS: Superficial re-formatting of headers, footers and page numbers adding 'ids,' and tag changes to make the file conform to HTML 5 standards. Otherwise the internal text of the files remains untouched.

Page numbers in green refer to the PTS hard copy. They can be found or linked-to by appending '#pg000' (three digits in all cases, i.e. '001') to the end of the url for this file.

 


 

[page 001]

Suttantapiṭake

Saɱyuttanikāyo

Tatiyo bhāgo

Khandhakavaggo

1. Khandhasaɱyuttaɱ

1. Mūlapaṇṇāsako

Nakulapituvaggo
Namo tassa bhagavato arahato sammāsambuddhassa.

1. 1. 1. 1 Nakulapitu suttaɱ

1. Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā bhaggesu viharati suɱsumāragire1 bhesakalāvane migadāye.

Atha kho nakulapitā gahapati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekaekamantaɱ nisīdi. Ekamantaɱ nisinno kho nakulapitā gahapati bhagavantaɱ etadavoca. Ca. "Ahamasmi bhante, jiṇṇo vuddho mahallako
Addhagato vayo anuppatto āturakāyo abhiṇhātaṅko. 2 Aniccadassāvī kho panāhaɱ bhante, bhagavato manobhāvanīyānañca bhikkhūnaɱ. Ovadatu maɱ bhante bhagavā, anusāsatu maɱ bhante bhagavā, yaɱ mamassa dīgharattaɱ hitāya sukhāyā"ti.

"Evametaɱ gahapati, evametaɱ gahapati, āturo bha'yaɱ3 gahapati, kāyo aṇḍabhūto4 pariyonaddho. Yo hi gahapati. Imaɱ kāyaɱ pariharanto muhuttampi ārogyaɱ paṭijāneyya, kimaññatra bālyā. Tasmātiha te gahapati, evaɱ sikkhitabbaɱ: āturakāyassa me sato cittaɱ anāturaɱ bhavissatīti. Evaɱ hi te gahapati, sikkhitabbanti. "

1. Susumāragire - machasaɱ
2. Abhikkhaṇātaɱko - machasaɱ, syā, sī, 1- abhiṇhāyātaṅko - sī, 2-
3. Āturohāyaɱ - machasaɱ, syā, āturo te - sī1, 2, [PTS]
4. Addhabhūto - [PTS.]

[BJT Page 004]

Atha kho nakulapitā gahapati bhagavato bhāsitaɱ [page 002] abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā yenāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ sāriputtaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho nakulapitaraɱ gahapatiɱ āyasmā sāriputto etadavoca: "vippasannāni kho te gahapati, indriyāni, parisuddho mukhavaṇṇo pariyodāto, alattha no ajja bhagavato sammukhā dhammiɱ kathaɱ savaṇāyā"ti. Kiɱ hi1 no siyā bhante, idānāhaɱ bhante, bhagavatā dhammiyā kathāya amatena abhisittoti. "Yathākathaɱ pana tvaɱ gahapati, bhagavatā dhammiyā kathāya amatena abhisitto"ti. ?

"Idhāhaɱ bhante, yena bhagavā tenupasaṅkamiɱ. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱ. Ekamantaɱ nisinno kho'haɱ bhante, bhagavantaɱ etadavocaɱ: ahamasmi bhante, jiṇṇo vuddho mahallako addhagato vayoanuppatto āturakāyo abhiṇhātaṅko aniccadassāvī kho panāhaɱ bhante, bhagavato manobhāvanīyānañca bhikkhūnaɱ. Ovadatu maɱ bhante bhagavā, anusāsatu maɱ bhante bhagavā, yaɱ mamassa dīgharattaɱ hitāya sukhāyāti.

Evaɱ vutte maɱ bhante bhagavā etadavoca: "evametaɱ gahapati, evametaɱ gahapati, āturo ha'yaɱ gahapati, kāyo aṇḍabhūto pariyonaddho. Yo hi gahapati, imaɱ kāyaɱ pariharanto muhuttampi ārogyaɱ paṭijāneyya, kimaññatra bālyā. Tasmātiha te gahapati, evaɱ sikkhitabbā: āturakāyassa me sato cittaɱ anāturaɱ bhavissatīti. Evaɱ hi te gahapati, sikkhitabbanti. Evaɱ khohaɱ bhante, bhagavatā dhammiyā kathāya amatena abhisitto"ti.

"Na hi pana taɱ2 gahapati, paṭibhāsi taɱ bhagavantaɱ uttariɱ paṭipucchituɱ: kittāvatā nu kho bhante, āturakāyo ceva hoti āturacitto ca? Kittāvatā ca pana āturakāyo hi3 kho hoti, no ca āturacittoti?" [page 003] dūratopi kho mayaɱ bhante, āgaccheyyāma āyasmato sāriputtassa santike etassa bhāsitassa atthamaññātuɱ. Sādhu vatāyasmantaɱ yeva sāriputtaɱ paṭibhātu etassa bhāsitassa atthoti.

"Tena hi gahapati, suṇāhi sādhukaɱ manasi karohi, bhāsissāmīti" 'evambhanteti' kho nakulapitā gahapati āyasmato sāriputtassa paccassosi. Āyasmā sāriputto etadavoca:

Kathañca gahapati, āturakāyo ceva hoti āturacitto ca:

Idha gahapati, assutavā puthujjano ariyānaɱ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaɱ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, rūpaɱ attato samanupassati,

1. Kathaɱ hi - machasaɱ
2. Na hi pana tvaɱ - syā.
3. Āturakāyopi - syā.

[BJT Page 006]

Rūpavantaɱ vā attānaɱ, attani vā rūpaɱ, rūpasmiɱ vā attānaɱ. 'Ahaɱ rūpaɱ mama rūpa'nti pariyuṭṭhaṭṭhāyī hoti. Tassa 'ahaɱ rūpaɱ, mama rūpa'nti pariyuṭṭhaṭṭhāyino taɱ rūpaɱ vipariṇamati, aññathā hoti. Tassa rūpavipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā.

Vedanaɱ attato samanupassati, vedanāvantaɱ vā attānaɱ, attani vā vedanaɱ, vedanāya vā attānaɱ. 'Ahaɱ vedanā, mama vedanā'ti pariyuṭṭhaṭṭhāyi hoti. Tassa 'ahaɱ vedanā, mama vedanā'ti pariyuṭṭhaṭṭhavipariṇamati vedanā vipariṇamati, aññathā hoti. Tassa vedanāvipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā.

Saññaɱ attato samanupassati, saññāvantaɱ vā attānaɱ, attani vā saññaɱ, saññāya vā attānaɱ. 'Ahaɱ saññā, mama saññā'ti pariyuṭṭhaṭṭhāyi hoti. Tassa ahaɱ saññā mama saññā'ti. Pariyuṭṭhaṭṭhāyino.
Sā saññā vipariṇamati, aññathā hoti. Tassa
Saññāvipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhamenassupāyāsā.
Saṅkhāre attato attato samanupassati, saɱkhāravantaɱ vā attānaɱ, attani vā saɱkhāre, saɱkhāresu vā attānaɱ. 'Ahaɱ saɱkhārā,mama saṅkhārā,ti pariyuṭṭhaṭṭhāyī hoti. Tassa ahaɱ saɱkhārā, mama saɱkhārā'ti. Pariyuṭṭhaṭṭhāyino te saɱkhārā vipariṇamanti, aññathā honti. Tassa saɱkhāravipariṇāmaññathābhāvā [page 004] uppajjanti sokaparidevadukkhadomanassupāyāsā.

Viññāṇaɱ attato samanupassati, viññāṇavantaɱ vā attānaɱ, attani vā viññāṇaɱ, viññāṇasmiɱ vā attānaɱ. 'Ahaɱ viññāṇaɱ, mama viññāṇa'nti pariyuṭṭhaṭṭhāyī hoti. Tassa 'ahaɱ viññāṇaɱ, mama viññāṇa'nti. Pariyuṭṭhaṭṭhāyino taɱ viññāṇaɱ vipariṇamati, aññathā hoti. Tassa viññāṇavipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā.

Evaɱ kho gahapati, āturakāyo ceva hoti āturacitto ca.

Kathañca gahapati, āturakāyo hi1 kho hoti, no ca āturacitto.

Idha gahapati, sutavā ariyasāvako ariyānaɱ dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaɱ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaɱ attato samanupassati, na rūpavantaɱ vā attānaɱ, na attani vā rūpaɱ, na rūpasmiɱ vā attānaɱ. 'Ahaɱ rūpaɱ, mama rūpa'nti na pariyuṭṭhaṭṭhāyī hoti. Tassa ahaɱsa' ahaɱ rūpaɱ, mama rūpa'nti apariyuṭṭhaṭṭhāyino taɱ rūpaɱ vipariṇamati, aññathā hoti. Tassa rūpavipariṇāmaññathābhāvā nūppajjanti sokaparidevadukkhadomanassupāyāsā.
1. Āturakāyo'pi - sīmu.

[BJT Page 008]

Na vedanaɱ attato samanupassati, na vedanāvantaɱ vā attānaɱ, na attani vā vedanaɱ, na vedanāya vā attānaɱ. 'Ahaɱ vedanā, mama vedanā'ti na pariyuṭṭhaṭṭhāyī hoti. Tassa 'ahaɱ vedanā, mama vedanā'ti. Pariyuṭṭhaṭṭhāyino sā vedanā vipariṇamati, aññathā hoti. Tassa vedanāvipariṇāmaññāthābhāvā nūppajjanti sokaparidevadukkhadomanassupāyāsā.

Na saññaɱ attato samanupassati, na saññāvantaɱ vā attānaɱ, na attani vā saññaɱ, na saññāya vā attānaɱ. 'Ahaɱ saññā, mama saññā'ti na pariyuṭṭhaṭṭhāyī hoti. Tassa ahaɱ saññā mama saññā'ti.
Apariyuṭṭhaṭṭhāyino sā saññā vipariṇamati, aññathā hoti. Tassa
Saññāvipariṇāmaññathābhāvā nūppajjanti sokaparidevadukkhadomanassupāyāsā.
[page 005] na saṅkhāre attato samanupassati na saɱkhāravantaɱ vā attānaɱ, na attani vā saɱkhāre, na saɱkhāresu vā attānaɱ. 'Ahaɱ saɱkhārā, mama saɱkhārapariyuṭṭhaṭṭhāyī hoti. Tassa ahaɱ saɱkhārā, mama saɱkhārā'ti. Apariyuṭṭhaṭṭhāyino te saɱkhārā vipariṇamanti, aññathā honti saɱkhāravipariṇāmaññathābhāvā nūppajjanti sokaparidevadukkhadomanassupāyāsā.
Na viññāṇaɱ attato samanupassati, na viññāṇavantaɱ vā attānaɱ, na attani vā viññāṇaɱ, na viññāṇasmiɱ vā attānaɱ. 'Ahaɱ viññāṇaɱ, mama viññāṇa'nti na pariyuṭṭhaṭṭhāyī hoti. Tassa 'ahaɱ viññāṇaɱ, mama viññāṇa'nti. Apariyuṭṭhaṭṭhāyino taɱ viññāṇaɱ vipariṇamati, aññathā hoti. Tassa viññāṇavipariṇāmaññathābhāvā nūppajjanti sokaparidevadukkhadomanassupāyāsā.
Evaɱ kho gahapati, āturakāyo hoti, no ca āturacittoti.

Idamavoca āyasmā sāriputto attamano nakulapitā gahapati āyasmato sāriputtassa bhāsitaɱ abhinandī'ti.

1. 1. 1. 2
Devadaha suttaɱ

2. Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sakkesu 1 viharati devadahaɱ nāma sakyānaɱ nigamo.

Atha kho sambahulā pacchābhumagamikā2 bhikkhū yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā kho te bhikkhū bhagavantaɱ etadavocuɱ: icchāma mayaɱ bhante, pacchābhumaɱ janapadaɱ gantuɱ. Pacchābhume janapade nivāsaɱ kappetunti.

1. Sakkyesu -syā. 2. Pacchābhummagamikā - aṭṭhakathā.

[BJT Page 010]
Apalokito pana vo bhikkhave, sāriputtoti? 'Na kho no bhante, apalokito āyasmā sāriputto'ti apaloketha bhikkhave, sāriputtaɱ. Paṇḍito bhikkhū anuggāhako sabrahmacārīnanti. [page 006] evaɱ bhanteti kho te bhikkhū bhagavato paccassosuɱ.

Tena kho pana samayena āyasmā sāriputto bhagavato avidūre aññatarasmiɱ eḷagalagumbe* nisinno hoti. Atha kho te bhikkhū bhagavato bhāsitaɱ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā yenāyasmā sāriputto tenupasaṅkamiɱsu. Upasaṅkamitvā āyasmatā sāriputtena saddhiɱ sammodiɱsu. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā kho te bhikkhū āyasmantaɱ sāriputtaɱ etadavocuɱ: "icchāma mayaɱ āvuso sāriputta, pacchābhumaɱ janapadaɱ gantuɱ, pacchābhume janapade nivāsaɱ kappetunti. Apalokito no satthā"ti.

Santi hāvuso, nānāverajjagataɱ bhikkhuɱ pañhaɱ pucchitāro khattiyapaṇḍitāpi brāhmaṇapaṇḍitāpi, gahapatipaṇḍitāpi, samaṇapaṇḍitāpi. Paṇḍitā hāvuso, manussā vīmaɱsakā: 'kiɱvādī panāyasmantānaɱ 1 satthā kimakkhāyīti? Kacci vo āyasmantānaɱ dhammā sussutā suggahitā sumanasikatā sūpadhāritā suppaṭividdhā paññāya,yathā byākaramānāyasmanto vuttavādino ceva bhagavato assatha na ca bhagavantaɱ abhūtena abbhācikkheyyātha, dhammassa vānudhammaɱ vyākareyyātha. Na ca koci sahadhammiko vādānuvādo2 gārayhaɱ ṭhānaɱ āgaccheyyāti?.

"Dūratopi kho mayaɱ, āvuso, āgaccheyyāma āyasmato sāriputtassa santike etassa bhāsitassa atthamaññātuɱ, sādhu vatāyasmantaɱ ye va sāriputtaɱ paṭibhātu etassa bhāsitassa attho"ti.

Tena hāvuso, suṇātha, sādhukaɱ manasi karotha, bhāsissāmīti. Evamāvusoti kho te bhikkhū āyasmato sāriputtassa paccassosuɱ, sāriputto etadavoca:
[page 007]
Santi hāvuso, nānāverajjagataɱ bhikkhuɱ pañhaɱ pucchitāro khattiyapaṇḍitāpi buhmaṇapaṇḍitāpi gahapatipaṇḍitāpi samaṇapaṇḍitāpi paṇḍitā hāvuso, manussā vīmaɱsakā: "kiɱvādī panāyasmantānaɱ satthā kimakkhāyī'ti.
Evaɱ puṭṭhā tumbhe āvuso evaɱ byākareyyātha: 'chandarāgavinayakkhāyī kho no āvuso, satthā'ti.
Evaɱ byākatepi kho āvuso, assuyeva3 uttariɱ pañhaɱ pucchitāro khattiyapaṇḍitāpi brāhmaṇapaṇḍitāpi gahapatipaṇḍitāpi samaṇapaṇḍitāpi paṇḍitā hāvuso, manussā vīmaɱsakā: "kismiɱ panāyasmantānaɱ chandarāgavinayakkhāyī satthā"ti.

1. Kiɱvādāyasmantānaɱ - syā.
2. Vādānupāto syā, sī 1, 2.
3. Assuññeva - sīmu, sī1,2.
*Eḷagalāgumbogumbe - bahusu

[BJT Page 012]

Evaɱ puṭṭhā tumhe āvuso, evaɱ byākareyyātha: "rūpe kho āvuso, chandarāgavinayakkhāyī satthā, vedanāya chandarāgavinayakkhāyī satthā, saññāya chandarāgavinayakkhāyī satthā, saɱkhāresu chandarāgavinayakkhāyī satthā, viññāṇe chandarāgavinayakkhāyī satthā"ti.
Evaɱ byākatepi kho āvuso, assuyeva1 uttariɱ pañhaɱ pucchitāro khattiyapaṇḍitāpi brāhmaṇapaṇaḍitāpi gahapatipaṇḍitāpi samaṇapaṇḍitāpi. Paṇḍitā hāvuso, manussā vīmaɱsakā: kiɱ "panāyasmantānaɱ ādīnavaɱ disvā rūpe chandarāgavinayakkhāyī satthā, vedanāya chandarāgavinayakkhāyī satthā, saññāya chandarāgavinayakkhāyī satthā, saɱkhāresu chandarāgavinayakkhāyī satthā, viññāṇe chandarāga vinayakkhāyī satthāti".
Evaɱ puṭṭhā tumhe āvuso, evaɱ byākareyyātha: "rūpe kho āvuso, avigatarāgassa2 avigatachandassa avigatapemassa avigatapipāsassa avigatataṇhassa tassa rūpassa vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā, vedanāya kho āvuso, avigatarāgassa2 avigatachandassa avigatapemassa avigatapipāsassa avigatataṇhassa tassa vedanāya vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā, saññāya kho āvuso, avigatarāgassa2 avigatachandassa avigatapemassa avigatapipāsassa avigatataṇhassa tassa saññāya vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā, saɱkhāresu avigatarāgassa avigatachandassa avigatapemassa avigatapipāsassa
Avigatapariḷāhassa tesaɱ saɱkhārānaɱ vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. Viññāṇe avigatarāgassa avigatachandassa avigatapemassa avigatapipāsassa avigatapariḷāhassa avigatataṇhassa tassa viññāṇassa vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. Idaɱ kho no āvuso, ādīnavaɱ disvā rūpe chandarāgavinayakkhāyī satthā. Vedanāya chandarāgavinayakkhāyī satthā, saññāya chandarāgavinayakkhāyī satthā, saɱkhāresu chandarāgavinayakkhāyī satthā, viññāṇe chandarāgavinayakkhāyī satthā"ti.

[page 008] evaɱ khyākatepi kho āvuso, assuyeva1 uttariɱ pañhaɱ pucchitāro khattiyapaṇḍitāpi brāhmaṇapaṇaḍitāpi gahapatipaṇḍitāpi samaṇapaṇḍitāpi. Paṇḍitā hāvuso, manussā vīmaɱsakā: kimpanāyasmantānaɱ ānisaɱsaɱ disvā rūpe chandarāvinayakkhāyī satthā, vedanāya chandarāgavinayakkhāyī satthā, saññāya chandarāgavinayakkhāyī satthā, saɱkhāresu chandarāgavinayakkhāyī satthā, viññāṇe chandarāgavinayakkhāyī satthāti"'
Evaɱ puṭṭhā tumhe āvuso, evaɱ khyākareyyātha: "rūpe kho āvuso, vigatarāgassa vigatachandassa vigatapemassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa tassa rūpassa vipariṇāmaññathābhāvā nūppajjanti sokaparidevadukkhadomanassupāyāsā. Vedanāya vigatarāgassa vigatachandassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa tassā vedanāya vipariṇāmaññathābhāvā nūpajjanti sokaparidevadukkhadomanassupāyāsā. Saññāya vigatarāgassa vigatachandassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa tassā saññāya vipariṇāmaññathābhāvā nūppajjanti sokaparidevadukkhadomanassupāyāsā. Saɱkhāresu vigatarāgassa vigatachandassa vigatapemassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa tesaɱ saɱkhārānaɱ vipariṇāmaññathābhāvā nūppajjanti sokaparidevadukkhadomanassupāyāsā. Viññāṇe vigatarāgassa vigatachandassa vigatapemassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa tassa viññāṇassa vipariṇāmaññāthābhāvā nūppajjanti.

1. Assuññeva - sīmu, sī 1, 2.
2. Avītarāgassa - syā.

[BJT Page 014]

Sokaparidevadukkhadomanassupāyāsā. Idaɱ kho no āvuso ānisaɱsaɱ disvā rūpe chandarāgavinayakkhāyī satthā vedanāya chandarāgavinayakkhāyī satthā, vedanāya chandarāgavinayakkhāyī satthā, saññāya chandarāgavinayakkhāyī satthā, saɱkhāresu chandarāgavinayakkhāyī satthā, viññāṇe chandarāgavinayakkhāyī satthāti.

Akusale cāvuso, dhamme upasampajja viharato diṭṭhe ceva dhamme sukho vihāro abhavissa avighāto anupāyāso apariḷāho kāyassa ca bhedā parammaraṇā sugati pāṭikaṅkhā, nayidaɱ bhagavā akusalānaɱ dhammānaɱ pahānaɱ vaṇṇeyya. Yasmā ca kho āvuso. Akusale dhamme upasampajja viharato diṭṭheva dhamme dukkho vihāro savighāto saupāyāso sapariḷāho, kāyassa ca bhedā parammaraṇā duggati pāṭikaṅkhā, tasmā bhagavā akusalānaɱ dhammānaɱ pahānaɱ vaṇṇeti.

Kusale cāvuso, dhamme upasampajja viharato diṭṭhe ceva dhamme dukkho vihāro abhavissa savighāto saupayāso [page 009] sapariḷāho kāyassa ca bhedā parammaraṇā duggati pāṭikaṅkhā, nayidaɱ1 bhagavā kusalānaɱ dhammānaɱ upasampadaɱ vaṇṇeyya, yasmā ca kho āvuso, kusale dhamme upasampajja viharato diṭṭhe ceva dhamme sukho vihāro avighāto anupāyāso apariḷāho, kāyassa ca bhedā parammaraṇā sugati pāṭikaṅkhā, tasmā bhagavā kusalānaɱ dhammānaɱ upasampadaɱ vaṇṇetīti.

Idamavocāyasmā sāriputto. Attamanā te bhikkhū āyasmato sāriputtassa bhāsitaɱ abhinandunti.

1. 1. 1. 3.
Hāliddikāni suttaɱ

3. Evaɱ me sutaɱ: ekaɱ samayaɱ āyasmā mahākaccāno avantīsu viharati kuraraghare2 papāte3 pabbate. Atha kho hāliddikāni4 gahapati yenāyasmā mahākaccano tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ mahākaccānaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho hāliddikāni gahapati āyasmantaɱ mahākaccānaɱ etadavoca vuttamidaɱ bhante, bhagavatā aṭṭhakavaggiye5 māgandiya6 pañhe -

'Okaɱ pahāya aniketasārī
Gāme akubbaɱ muni satthavāni,
Kāmehi ritto apurekkharāno7
Kathaɱ na viggayha janena kayirā"ti.

-------------------------
1. Na kho - sīmu.
2. Kulaghare - machasaɱ. 3. Pavatte - sīmu.
4. Haliddikāni - syā.
5. Aṭṭhakavaggike - sī 1, 2. [PTS]
6. Māgajhiya - syā, machasaɱ
7. Apurakkharāno - machasaɱ, syā, [PTS,] sī 1, 2.

[BJT Page 016]

Imassa nu kho bhante, bhagavatā saṅkhittena bhāsitassa kathaɱ vitthārena attho daṭṭhabboti?

Rūpadhātu kho gahapati, viññāṇassa oko. Rūpadhāturāgavinibaddhañca1 pana viññāṇaɱ okasārīti vuccati. Vedanādhātu kho gahapati viññāṇassa oko, vedanādhāturāgavinibaddhañca pana viññāṇaɱ okasārīti vuccati. [page 010] saññādhātu kho gahapati, viññāṇassa oko, saññādhāturāgavinibaddhañca pana viññāṇaɱ okasārī'ti vuccati. Saɱkhāradhātu kho gahapati, viññāṇassa oko. Saɱkhāradhāturāgavinibaddhañca pana viññāṇaɱ okasārīti vuccati. Evaɱ kho gahapati, okasārī hoti.

Kathañca gahapati, anokasārī hoti: rūpadhātuyā kho gahapati, yo chando yo rāgo yā nandi yā taṇhā ye upayūpādānā2 cetaso adhiṭṭhānābhinivesānusayā, te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā. Tasmā tathāgato anokasārīti vuccati. Vedanādhātuyā kho gahapati, yo chando yo rāgo yā nandi yā taṇhā ye upāyūpādānā2 cetaso adhiṭṭhānābhinivesānusayā, te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā. Tasmā tthāgato anokasārīti vuccati. Saññādhātuyā kho gahapati, yo chando yo rāgo yā nnadi yā taṇhā ye upāyūpādānā2 cetaso adhiṭṭhānābhinivesānusayā, te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā. Tasmā tathāgato anokasārīti vuccati. Saɱkhāradhātuyā kho gahapati, yo chando yo rāgo yā nandi yā taṇhā ye upāyūpādānā cetaso adhiṭṭhānābhinivesānusayā, te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā. Tasmā tathāgato anokasārīti vuccati. Viññaṇadhātuyā kho gahapati, yo chando yo rāgo yā nandi yā taṇhā ye upayūpādānā cetaso adhiṭṭhānābhinivesānusayā, te tathāgatassa pahīnā ucchinnamūlā talāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā tasmā tathāgato anokasārīti vuccati. Evaɱ kho gahapati, anokasārī hoti.

Kathañca gahapati, niketasārī hoti: rūpanimittaniketavisāravinibandhā4 kho gahapati, niketasārīti vuccati. Saddanimittaniketavisāravinibandhā kho gahapati, niketasārīti vuccati. Gandhanimittaniketavisāravinibandhā kho gahapati, niketasārīti vuccati. Rasanimittaniketavisāravinibandhā kho gahapati, niketasārīti vuccati. Phoṭṭhabbanimittaniketavisāravinibandhā kho gahapati, niketasārīti vuccati. Dhammanimittaniketavisāravinibandhā kho gahapati, niketasārīti vuccati. Evaɱ kho gahapati, niketasārī hoti.

Kathañca gahapati, aniketasārī hoti: rūpanimittaniketavisāravinibandhā4 kho gahapati, tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā. Tasmā tathāgato aniketasārīti vuccati. Saddanimittaniketavisāravinibandhā kho gahapati, tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā. Tasmā tathāgato aniketasārīti vuccati. Gandhanimittaniketavisāravinibandhā kho gahapati, tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā. Tasmā tathāgato aniketasārīti vuccati. Rasanimittaniketavisāravinibandhā kho gahapati, tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā. Tasmā tathāgato aniketasārīti vuccati. Phoṭṭhabbanimittaniketavisāravinibandhā kho gahapati, tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā. Tasmā tathāgato aniketasārīti vuccati. Dhammanimittaniketavisāravinibandhā kho gahapati, tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā [page 011] āyatiɱ anuppādadhammā. Tasmā tathāgato aniketasārīti vuccati. Evaɱ kho gahapati, aniketasārī hoti.

1. Vinibandhañci - syā, machasaɱ
2. Upādāyānupādānā - sīmu.
3. Anabhāvaɱ katā - machasaɱ. Syā [PTS]
. 4. Vinibaddhā katthaci.

[BJT Page 018]

Kathañca gahapati, gāme santhavajāto hoti: idha gahapati ekacco gihīhi saɱsaṭṭho1 viharati sahanandī sahasokī sukhitesu sukhito dukkhitesu dukkhito. Uppannesu kiccakaraṇīyesu attanā voyogaɱ āpajjati. Evaɱ kho gahapati gāme santhavajāto hoti.

Kathañca gahapati, gāme na santhavajāto hoti: idha gahapati ekacco gihīhi asaɱsaṭṭho2 viharati na sahanandī na sahasokī na sukhitesu sukhito na dukkhitesu dukkhito. Uppannesu kiccakaraṇīyesu attanā voyogaɱ3, āpajjati. Evaɱ kho gahapati gāme na santhavajāto hoti.

Kathañca gahapati, kāmehi aritto hoti: idha gahapati, ekacco kāmesu avigatarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho. Evaɱ kho gahapati kāmehi aritto hoti.

Kathañca gahapati, kāmehi ritto hoti: idha gahapati ekacco kāmesu vigatarāgo hoti vigatachando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho. Evaɱ kho gahapati kāmehi ritto hoti.

Kathañca gahapati, purekkharāno hoti: idha gahapati ekaccassa
Evaɱ hoti: evaɱrūpo siyaɱ anāgatamaddhānaɱ, evaɱvedano siyaɱ anāgatamaddhānaɱ, evaɱsañño4 siyaɱ anāgatamaddhānaɱ, evaɱsaṅakhāro siyaɱ anāgatamaddhānaɱ, evaɱviññāṇo siyaɱ anāgatamaddhānanti. Evaɱ kho gahapati, purekkharāno hoti.

Kathañca gahapati, apurekkharāno hoti: idha gahapati ekaccassa evaɱ na hoti evaɱrūpo siyaɱ anāgatamaddhānaɱ, evaɱvedano siyaɱ anāgatamaddhānaɱ, evaɱsaññi siyaɱ anāgatamaddhānaɱ, evaɱ saɱkhāro siyaɱ anāgatamaddhānaɱ, evaɱ [page 012] viññāṇo siyaɱ anāgatamaddhānaɱ, evaɱ kho gahapati apurekkharāno hoti.

Kathañca gahapati, kathaɱ viggayha janena kattā hoti: idha gahapati, ekacco evarūpaɱ kathaɱ kattā hoti: na tvaɱ imaɱ dhammavinayaɱ ājānāsi. Ahaɱ imaɱ dhammavinayaɱ ājānāmi, kiɱ tvaɱ imaɱ dhammavinayaɱ ājānissasi? Micchāpaṭipanno tvamasi ahamasmi sammāpaṭipanno. Pure vacanīyaɱ pacchā avaca, pacchā vacanīyaɱ pure avaca. Sahitaɱ me asahitaɱ te. Āciṇṇaɱ 5 te viparāvattaɱ. Āropito te vādo. Cara vādappamokkhāya niggahitosi. Nibbeṭhehi6 vā sace pahosī" ti, evaɱ kho gahapati, kathaɱ viggayha janena kattā hoti.

--------------------------
1. Gihisaɱsaṭṭho - machasaɱ
2. Gihiasaɱsaṭṭho - machasaɱ
3. Tesu yogaɱ - machasaɱ. Syā. [PTS. 4.] Evaɱ sasaññī - sī. 5. Adhiciṇṇante - machasaɱ syā. [PTS.] Sī. 1, 2. Sī sīmu.
6. Nibbedhehi syā. Sī. 1, 2.

[BJT Page 020]

Kathañca gahapati, kathaɱ na viggayha janena kattā hoti: idha gahapati, ekacco na evarūpiɱ kathaɱ kattā hoti: na tvaɱ imaɱ dhammavinayaɱ ājānāsi ahaɱ imaɱ dhammavinayaɱ ājānāmi. Kiɱ tvaɱ imaɱ dhammavinayaɱ ājānissasi? Micchāpaṭipanno tvamasi ahamasmi sammā paṭipanno. Pure vacanīyaɱ pacchā avaca, pacchā vacanīyaɱ pure avaca, sahitaɱ me asahitaɱ te, āciṇṇaɱ te viparāvattaɱ āropito te vādo, cara vādappamokkhāya niggahitosi. Nibbeṭhehi vā sace pahosī" ti, evaɱ kho gahapati, kathaɱ na viggayha janena kattā hoti.

Iti gahapati, yaɱ taɱ vuttaɱ bhagavatā aṭṭhakavaggiye māgandiyapañhe

"Okaɱ pahāya aniketasārī
Gāme akubbaɱ muni satthavāni
Kāmehi ritto apurekkharāno
Kathaɱ na viggayha janena kayirāti. "

Imassa kho gahapati, bhagavatā saɱkhittena bhāsitassa evaɱ vitthārena attho daṭṭhabboti.

1. 1. 1. 4.
Dutiya hāliddikāni suttaɱ

4. Evaɱ me sutaɱ: ekaɱ samayaɱ āyasmā mahākaccāno avantīsu viharati kuriraghare papāte pabbate. [page 013] atha kho hāliddikāni gahapati yenāyasmā mahākaccāno tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ mahākaccānaɱ abhivādetvā ekamantaɱ nisīdi, ekamantaɱ nisinno kho hāliddikāni gahapati āyasmantaɱ mahākaccānaɱ etadavoca:
Vuttamidaɱ bhante, bhagavatā sakkapañhe "ye te samaṇabrāhmaṇā taṇhāsaṅkhayavimuttā, te accantaniṭṭhā accantayogakkhemino accantabrahmacārino
Accantapariyosānā seṭṭhā devamanussāna"nti. Imassa nu kho bhante, bhagavatā saṅkhittena bhāsitassa kathaɱ vitthārena attho daṭṭhabbo?Ti.

Rūpadhātuyā kho gahapati, yo chando yo rāgo yā nandi yā taṇhā ye upāyūpādānā cetaso adhiṭṭhānābhinivesānusayā, tesaɱ khayā virāgā nirodhā cāgā paṭinissaggā cittaɱ suvimuttanti vuccati. Vedanādhātuyā kho gahapati, yo chando yo rāgo yā nandi yā taṇhā ye upāyūpādānā cetaso adhiṭṭhānābhinivesānusayā, tesaɱ khayā virāgā nirodhā cāgā paṭinissaggā cittaɱ suvimuttanti vuccati. Saññādhātuyā kho gahagati, yo chando yo rāgo yā nandi yā taṇhā ye upāyūpādānā cetaso adhiṭṭhānābhinivesānusayā, tesaɱ khayā virāgā nirodhā cāgā paṭinissaggā cittaɱ suvimuttanti vuccati. Saṅkhāradhātuyā kho gahapati, yo chando yo rāgo yā nandi yā taṇhā ye upāyūpādānā cetaso adhiṭṭhānābhinivesānusayā, tesaɱ khayā virāgā nirodhā cāgā paṭinissaggā cittaɱ suvimuttanti vuccati. Viññāṇadhātuyā kho gahapati, yo chando yo rāgo yā nandi yā taṇhā ye upāyūpādānā cetaso adhiṭṭhānābhinivesānusayā, tesaɱ khayā virāgā nirodhā cāgā paṭinissaggā cittaɱ suvimuttanti vuccati.

[BJT Page 022]

Iti kho gahapati, yantaɱ vuttaɱ bhagavatā sakkapañhe: "ye te samaṇabrāhmaṇā taṇhāsaṅkhayavimuttā, te accantaniṭṭhā accantayogakkhemino accantabrahmacārino accantapariyosānā seṭṭhā devamanussāna"nti imassa kho gahapati, bhagavatā saṅkhittena bhāsitassa evaɱ vitthārena attho daṭṭhabboti.

1. 1. 1. 5.
Samādhi bhāvanā suttaɱ

5. Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca:

Samādhiɱ bhikkhave, bhāvetha. Samāhito bhikkhave, bhikkhu yathābhūtaɱ pajānāti. Kiñca yathābhūtaɱ pajānāti? Rūpassa samudayañca atthagamañca, vedanāya samudayañca atthagamañca, [page 014] saññāya samudayañca atthagamañca, saɱkhārānaɱ samudayañca atthagamañca, viññāṇassa samudayañca atthagamañca.

Ko ca bhikkhave, rūpassa samudayo, ko vedanāya samudayo, ko saññāya samudayo, ko saɱkhārānaɱ samudayo, ko viññāṇassa samudayo:

Idha bhikkhave, bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. Kiñca abhinandati abhivadati ajjhosāya tiṭṭhati: rūpaɱ abhinandati abhivadati ajjhosāya tiṭṭhati, tassa rūpaɱ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi. Yā rūpe nandi tadupādānaɱ tassūpādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Vedanaɱ abhinandati abhivadati ajjhosāya tiṭṭhati tassa vedanaɱ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi. Yā vedanāya nandi tadupādānaɱ, tassupādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Saññaɱ abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa saññaɱ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi. Yā saññāya nandi tadupādānaɱ, tassupādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Saṅkhāre abhinandati abhivadati ajjhosāya tiṭṭhati tassa saɱkhāre abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi. Yā saṅkhāresu nandi tadupādānaɱ, tassupādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

[BJT Page 024]

Viññāṇaɱ abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa viññāṇaɱ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi. Yā viññāṇe nandi tadupādānaɱ, tassupādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Ayaɱ bhikkhave, rūpassa samudayo, ayaɱ vedanāya samudayo, ayaɱ saññāya samudayo, ayaɱ saɱkhārānaɱ samudayo. Ayaɱ viññāṇassa samudayo.

Ko ca bhikkhave, atthagamo, ko vedanāya atthagamo, ko saññāya atthagamo, ko saɱkhārānaɱ atthagamo, ko viññāṇassa atthagamo:

Idha bhikkhave, bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati. Kiñca nābhinandati nābhivadati nājjhosāya tiṭṭhati: rūpaɱ nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa rūpaɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato
Yā rūpe nandi sā nirujjhati tassa nandinirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaɱ
Sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

Vedanaɱ nābhinandati nābhivadati nājjhosāya tiṭṭhati tassa vedanaɱ anabhinandato anabhivadato anajjhosāya [page 015] tiṭṭhato yā vedanāya nandi sā nirujjhati. Tassa nandinirodhā upādānanirodho, upādānarodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

Saññaɱ nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa saññaɱ anabhinandato
Anabhivadato anajjhosāya tiṭṭhato yā saññāya nandi sā nirujjhati.
Tassa nandinirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

Saɱkhāre nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa saɱkhāre anabhinandato anabhivadato anajjhosāya tiṭṭhato yā saɱkhāresu nandi sā nirujjhati. Tassa nandinirodhā upādānanirodho, upādānirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

Viññāṇaɱ nābhinandati nābhivadati nājjhosāya tiṭṭhati tassa viññāṇaɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā viññāṇe nandi sā nirujjhati.
Tassa nandinirodhā upādānanirodho, upādānirodhā bhavanirodho bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

Ayaɱ bhikkhave, rūpassa atthagamo, ayaɱ vedanāya atthagamo, ayaɱ saññāya atthagamo, ayaɱ saɱkhārānaɱ atthagamo, ayaɱ viññāṇassa atthagamoti.

[BJT Page 026]
1. 1. 1. 6.
Paṭisallāna suttaɱ
6. Sāvatthiyaɱ:
Paṭisallāne bhikkhave, yogamāpajjatha. Paṭisallīno bhikkhave, bhikkhu yathābhūtaɱ pajānāti. Kiñci yathābhūtaɱ pajānāti: rūpassa samudayañca atthagamañca, vedanāya samudayañca atthagamañca, saññāya samudayañca atthagamañca, saɱkhārānaɱ samudayañca atthagamañca, viññāṇassa samudayañca atthagamañca.

Ko ca bhikkhave, rūpassa samudayo, ko vedanāya samudayo, ko saññāya samudayo, ko saɱkhārānaɱ samudayo, ko viññāṇassa samudayo.

Idha bhikkhave, bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. Kiñca abhinandati
Abhivadati ajjhosāya tiṭṭhati, rūpaɱ abhinandati abhivadati ajjhosāya tiṭṭhati, tassa rūpaɱ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi. Yā rūpe nandi tadupādānaɱ. Tassupādānappaccayā bhavo, bhavapaccayā jāti jātipaccayā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa
Dukkhakkhandhassa samudayo hoti.

Vedanaɱ abhinandati abhivadati ajjhosāya tiṭṭhati, tassa vedanaɱ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi. Yā vedanāya nandi tadupādānaɱ. Tassupādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaɱ
Sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassakevalassa dukkhakkhandhassa samudayo hoti.

Saññaɱ abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa saññaɱ abhinandato
Abhivadato ajjhosāya tiṭṭhato uppajjati nandi. Yā saññāya nandi tadupādānaɱ, tassupādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Saɱkhāre abhinandati abhivadati ajjhosāya tiṭṭhati tassa saɱkhāre abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi. Yā saɱkhāre nandi tadupādānaɱ. Tassupādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā
Jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā
Sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Viññāṇaɱ abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa viññāṇaɱ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi, yā viññāṇe nandi tadupādānaɱ. Tassupādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Ayaɱ bhikkhave, rūpassa samudayo, ayaɱ vedanāya samudayo, ayaɱ saññāya samudayo, ayaɱ saɱkhārānaɱ samudayo, ayaɱ viññāṇassa samudayo.

Koca bhikkhave, rūpassa atthagamo, ko vedanāya atthagamo, ko saññāya atthagamo, ko saɱkhārānaɱ atthagamo, ko viññāṇassa atthagamo:

Idha bhikkhave, bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati. Kiñca nābhinandati nābhivadati nājjhosāya tiṭṭhati: rūpaɱ nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa rūpaɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā rūpe nandi, sā nirujjhati. Tassa nandinirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaɱ
Sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

[BJT Page 028]
Vedanaɱ nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa vedanaɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā vedanāya nandi sā nirujjhati. Tassa nandinirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

Saññaɱ nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa saññaɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā saññāya nandi, sā nirujjhati. Tassa nandinirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
Saɱkhāre nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa saɱkhāre anabhinandato anabhivadato anajjhosāya tiṭṭhato yā saɱkhāresu nandi sā nirujjhati. Tassa nandinirodhā upādānanirodho, upādānirodhā bhavanirodho. Bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassanirodho hoti.

Viññāṇaɱ nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa viññāṇaɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā viññāṇe nandi sā nirujjhati.
Tassa nandinirodhā upādānanirodho. Upādānirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

Ayaɱ bhikkhave, rūpassa atthagamo, ayaɱ vedanāya atthagamo, ayaɱ saññāya atthagamo, ayaɱ saɱkhārānaɱ atthagamo, ayaɱ viññāṇassa atthagamoti.

1. 1. 1. 7.
Paṭhama upādāparitassanā suttaɱ
7. Sāvatthiyaɱ

Upādā1 paritassanañca vo bhikkhave, desissāmi anupādā2 aparitassanañca. Taɱ suṇātha, sādhukaɱ manasikarotha bhāsissāmīti. [page 016] evaɱ bhanteti kho te bhikkhū bhagavato paccassosuɱ, bhagavā etadavoca:

Kathañca bhikkhave, upādāparitassanā hoti:

Idha bhikkhave, assutavā puthujjano ariyānaɱ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaɱ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto. Rūpaɱ attato samanupassati, rūpavantaɱ vā attānaɱ, attani vā rūpaɱ, rūpasmiɱ vā attānaɱ. Tassa taɱ rūpaɱ vipariṇamati aññathā hoti. Tassa rūpavipariṇāmaññathābhāvā rūpavipariṇāmānuparivatti viññāṇaɱ hoti. Tassa rūpavipariṇāmānuparivattijā3 paritassanā dhammasamuppādā cittaɱ pariyādāya tiṭṭhanti. Cetaso pariyādānā uttāsavā ca hoti vighātavā ca apekkhavā ca. Upādāya ca paritassati.

Vedanaɱ attato samanupassati. Vedanāvantaɱ vā attānaɱ, attani vā vedanaɱ, vedanāya vā attānaɱ. Tassa sā vedanā vipariṇamati, aññathā hoti, tassa vedanāvipariṇāmaññathābhāvā vedanāvipariṇāmānuparivatti viññāṇaɱ hoti. Tassa vedanāvipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaɱ pariyādāya tiṭṭhanti. Cetaso pariyādānā uttāsavā ca hoti vighātavā ca apekkhavā ca. Upādāya ca paritassati.

1. Upādāna - syā - sī 1, 2.
2. Anupādāna - syā - sī 1, 2.
3. Parivattajā - sīmu. [PTS.]
[BJT Page 030]

Saññaɱ attato samanupassati. Saññaɱ vā attānaɱ, attani vā saññaɱ, saññāya vā attānaɱ, tassa sā saññāya vipariṇamati, aññathā hoti, tassa saññāvipariṇāmaññathābhāvā saññāvipariṇāmānuparivatti viññāṇaɱ hoti. Tassa saññāvipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaɱ pariyādāya tiṭṭhanti. Cetaso pariyādānā uttāsavā ca hoti vighātavā ca apekkhavā ca. Upādāya ca paritassati.

Saɱkhāre attato samanupassati, saɱkhāravantaɱ vā attānaɱ, attani vā saɱkhāre, saṅkhāresu vā attānaɱ. Tassa te saɱkharā vipariṇamanti, aññathā honti. Tassa saɱkhārānaɱ vipariṇāmaññathābhāvā saɱkhāravipariṇāmānuparivatti viññāṇaɱ hoti. Tassa
Saɱkhāravipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaɱ pariyādāya tiṭṭhanti. Cetaso pariyādānā uttāsavā ca hoti vighātavā ca apekkhavā ca. Upādāya ca paritassati.

Viññāṇaɱ attato samanupassati. Viññāṇavantaɱ vā attānaɱ, attani vā viññāṇaɱ, viññāṇasmiɱ vā attānaɱ. Tassa taɱ viññāṇaɱ vipariṇamati, aññathā hoti. Tassa [page 017] viññāṇavipariṇāmaññathābhāvā viññāṇavipariṇāmānuparivatti viññāṇaɱ hoti. Tassa1
Viññāṇavipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaɱ pariyādāya tiṭṭhanti. Cetaso pariyādānā uttāsavā ca hoti, vighātavā ca, apekkhavā ca. Upādāya ca paritassati.

Evaɱ kho bhikkhave, upādāparitassanā hoti.

Kathañca bhikkhave, anupādā aparitassanā hoti.

Idha bhikkhave, sutavā ariyasāvako ariyānaɱ dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaɱ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto. Na rūpaɱ attato samanupassati, na rūpavantaɱ vā attānaɱ, na attani vā rūpaɱ, na rūpasmiɱ vā attānaɱ. Tassa taɱ rūpaɱ vipariṇamati, aññathā hoti. Tassa rūpavipariṇāmaññathābhāvā na rūpavipariṇāmānuparivatti viññāṇaɱ hoti. Tassa rūpavipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaɱ na pariyādāya tiṭṭhanti. Cetaso apariyādānā na ceva uttāsavā2 hoti na vighātavā na apekkhavā. Anupādāya ca na paritassati.

Na vedanaɱ attato samanupassati, na vedanāvantaɱ vā attānaɱ, na attani vā vedanaɱ, na vedanāya vā attānaɱ. Tassa sā vedanā vipariṇamati aññathā hoti. Tassa vedanā vipariṇāmaññathābhāvā na vedanāvipariṇāmānuparivatti viññāṇaɱ hoti. Tassa vedanā vipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaɱ na pariyādāya tiṭṭhanti. Cetaso apariyādānā na ceva uttāsavā hoti na vighātavā na apekkhavā. Anupādāya ca na paritassati. Cetaso apariyādānā na ceva uttāsavā hoti. Na vighātavā, na apekkhavā, anupādāya ca na paritasasti.

Na saññaɱ attato samanupassati. Na saññāvantaɱ vā attānaɱ, na attani vā saññaɱ, na saññāya vā attānaɱ. Tassa sā saññā vipariṇamati aññathā hoti. Tassa saññāvipariṇāmaññathābhāvā na saññāvipariṇāmānuparivatti viññāṇaɱ hoti. Tassa
Saññāvipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaɱ na pariyādāya tiṭṭhanti. Cetaso apariyādānā na ceva uttāsavā hoti na vighātavā na apekkhavā. Anupādāya ca na paritassati.
Cetaso apariyādānā na ceva uttāsavā hoti na vighātavā, na apekkhavā. Anupādāya ca na paritassati.
Na saṅkhāre attato samanussati, na saṅkhāravantaɱ vā attānaɱ, na attani vā saṅkhāre. Na saṅkhāresu vā attānaɱ. Tassa te saɱkhārā vipariṇamanti, aññathā honti.
1. Tasmiɱ - sī. 1, 2.
2. Na cevuttāsavā - sīmu. Na ca uttāsavā - sī. 1, 2.

[BJT Page 032]

Tassa saɱkhāravipariṇāmaññathābhāvā na saɱkhāravipariṇāmānuparivatti viññāṇaɱ hoti. Tassa saɱkhāra vipariṇāmānuparivattijā [page 018] paritassanā dhammasamuppādā cittaɱ na pariyādāya tiṭṭhanti, cetaso apariyādānā na ceva uttāsavā hoti na vighātavā na apekkhavā, anupādāya ca na parissati.

Na viññāṇaɱ attato samanupassati. Na viññāṇavattaɱ, vā attanaɱ, na attanti vā viññāṇaɱ, na viññāṇasmiɱ vā attānaɱ, tassa taɱ viññāṇaɱ vipariṇamati, aññathā hoti tassa viññāṇa vipariṇāmaññathābhāvā na viññāṇavipariṇāmānuparivatti viññāṇaɱ hoti, tassa viññāṇaviparināmānuparivattijā paritassanā dhammasamuppādā cittaɱ na pariyādāya tiṭṭhanti, cetaso apariyādānā na ceva uttāsavā hoti na vighātavā na apekkhavā anupādāya ca na paritassati.

Evaɱ kho bhikkhave, anupādā aparitassanā hotīti.

1. 1. 1. 8.
Dutiya upādāparitassanā suttaɱ

8. Sāvatthiyaɱ -
Upādāparitassanañca vo bhikkhave, desissāmi, anupādā aparitassanañca. Taɱ suṇātha sādhukaɱ manasikarotha bhāsissāmīti. Evaɱ bhanteti kho te bhikkhū bhagavato paccassosuɱ, bhagavā etadavoca:

Kathañca bhikkhave, upādāparitassanā hoti:

Idha bhikkhave, assutavā puthujjano rūpaɱ "etaɱ mama, eso'hamasmi eso me attā"ti samanupassati. Tassa taɱ rūpaɱ vipariṇamati, aññathā hoti. Tassa rūpavipariṇāmaññathābhāvā uppajjati sokaparidevadukkhadomanassupāyāsā.

Vedanaɱ "etaɱ mama, eso'hamasmi eso me attā"ti samanupassati. Tassa taɱ vedanaɱ vipariṇamati, aññathā hoti, tassa vedanāvipariṇāmaññathābhāvā uppajjati sokaparidevadukkhadomanassupāyāsā.

Saññaɱ "etaɱ mama, eso'hamasmi eso me attā"ti. Samanupassati. Tassa taɱ saññaɱ vipariṇamati, aññathā hoti, tassa saññāvipariṇāmaññathābhāvā uppajjati sokaparidevadukkhadomanassupāyāsā.

Saɱkhāre "etaɱ mama, eso'hamasmi eso me attā"ti samanupassati. Tassa taɱ saɱkhāre vipariṇamati, aññathā hoti, tassa saɱkhāravipariṇāmaññathābhāvā uppajjati sokaparidevadukkhadomanassupāyāsā.

Viññāṇaɱ "etaɱ mama, eso'hamasmi eso me attā"ti samanupassati. Tassa taɱ viññāṇaɱ vipariṇamati, aññathā hoti, tassa viññāṇavipariṇāmaññathābhāvā uppajjati sokaparidevadukkhadomanassupāyāsā.

Evaɱ kho bhikkhave, upadāparitassanā hoti.

Kathañca bhikkhave, anupādāaparitassanā hoti:

Idha bhikkhave, sutavā āriyasāvako rūpaɱ "netaɱ mama, neso'hamasmi na me so attā"ti samanupassati. Tassa taɱ rūpaɱ vipariṇamati, aññathā hoti. Tassa rūpavipariṇāmaññathābhāvā nūppajjanti sokaparidevadukkhadomanassupāyāsā. Vedanaɱ "netaɱ mama, neso'hamasmi na me so attā"ti samanupassati. Tassa
Taɱ vedanaɱ vipariṇamati, aññathā hoti. Tassa vedanāvipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkhadomanassupāyāsā.

[page 019] idha bhikkhave, sutavā āriyasāvako vedanaɱ "netaɱ mama, neso'hamasmi na me so attā"ti. Samanupassati. Tassa taɱ vedanaɱ vipariṇamati, aññathā hoti. Tassa vedanāvipariṇāmaññathābhāvā nūppajjanti sokaparidevadukkhadomanassupāyāsā.

Saññaɱ "netaɱ mama, neso'hamasmi na me so attā"ti samanupassati. Tassa taɱ saññaɱ vipariṇamati, aññathā hoti. Tassa saññāvipariṇāmaññathābhāvā nūppajjanti sokaparidevadukkhadomanassupāyāsā.
Saɱkhāre "netaɱ mama, neso 'hamasmi na me so attā"ti. Samanupassati, tassa
Saɱkhāravipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkhadomanassupāyāsā.

Viññāṇaɱ "netaɱ mama, neso'hamasmi na me so attā"ti samanupassati. Tassa
Viññāṇavipariṇāmaññathābhāvā nūppajjanti sokaparidevadukkhadomanassupāyāsā.

Evaɱ kho bhikkhave, anupādāaparitassanā hotīti.

[BJT Page 034]

1. 1. 1. 9
Paṭhama atītānāgata suttaɱ

9. Sāvatthiyaɱ
Rūpaɱ bhikkhave, aniccaɱ atītānāgataɱ, ko pana vādo paccuppannassa. Evaɱ passaɱ bhikkhave, sutavā ariyasāvako atītasmiɱ rūpasmiɱ anapekho hoti, anāgataɱ rūpaɱ nābhinandati, paccuppannassa rūpassa nibbidāya virāgāya nirodhāya paṭipanno hoti.
Vedanā aniccā atītānāgataɱ, ko pana vādo paccuppannassa. Evaɱ passaɱ bhikkhave, sutavā ariyasāvako atītasmiɱ vedanasmiɱ anapekho hoti, anāgataɱ vedanaɱ nābhinandati, paccuppannassa vedanassa nibbidāya virāgāya nirodhāya paṭipanno hotīti.

Saññā aniccā atītānāgataɱ, ko pana vādo paccuppannassa. Evaɱ
Passaɱ bhikkhave, sutavā ariyasāvako atītasmiɱ saññasmiɱ anapekho hoti, anāgataɱ saññaɱ nābhinandati, paccuppannassa saññassa nibbidāya virāgāya nirodhāya paṭipanno hoti.
Saṅkhārā aniccā atītānāgataɱ, ko pana vādo paccuppannassa. Evaɱ passaɱ bhikkhave, sutavā ariyasāvako atītasmiɱ saṅkhārasmiɱ anapekho hoti, anāgataɱ saɱkhāraɱ nābhinandati, paccuppannassa saṅkhārassa nibbidāya virāgāya nirodhāya paṭipanno hoti.

Viññāṇaɱ saññā aniccaɱ atītānāgataɱ, ko pana vādo paccuppannassa. Evaɱ passaɱ bhikkhave, sutavā ariyasāvako atītasmiɱ viññāṇasmiɱ anapekho hoti, anāgataɱ viññāṇaɱ nābhinandati, paccuppannassa viññāṇassa nibbidāya virāgāya nirodhāya paṭipanno hotīti. Aaa saññā aniccaɱ atītānāgataɱ, ko pana vādo paccuppannassa. Evaɱ passaɱ bhikkhave, sutavā ariyasāvako atītasmiɱ viññāṇasmiɱ anapekho hoti, anāgataɱ viññāṇaɱ nābhinandati, paccappannassa viññāṇāṇassa nibbidāya virāgāya nirodhāya paṭipanno hotīti.

Rūpaɱ bhikkhave, saɱkhārā aniccaɱ atītānāgataɱ, ko pana vādo paccuppannassa. Evaɱ
Passaɱ bhikkhave, sutavā ariyasāvako atītasmiɱ rūpasmiɱ anapekho hoti, anāgataɱ rūpaɱ nābhinandati, paccuppannassa rūpassa nibbidāya virāgāya nirodhāya paṭipanno hoti. Saɱkhāra aniccaɱ atītānāgataɱ, ko pana vādo paccuppannassa. Evaɱ passaɱ bhikkhave, sutavā ariyasāvako atītasmiɱ viññāṇasmiɱ anapekho hoti, nibbidāya virāgāya nirodhāya paṭipanno hotīti.

Rūpaɱ bhikkhave, viññāṇaɱ aniccaɱ atītānāgataɱ, ko pana vādo paccuppannassa. Evaɱ
Passaɱ bhikkhave, sutavā ariyasāvako atītasmiɱ rūpasmiɱ anapekho hoti, anāgataɱ rūpaɱ nābhinandati, paccuppannassa rūpassa nibbidāya virāgāya nirodhāya paṭipanno hoti. Viññāṇaɱ aniccaɱ atītānāgataɱ, ko pana vādo paccuppannassa. Evaɱ passaɱ bhikkhave, sutavā ariyasāvako atītasmiɱ viññāṇasmiɱ anapekho hoti, nibbidāya virāgāya nirodhāya paṭipanno hotīti. Ṃɱɱ

1. 1. 1. 10
Dutiya atītanāgata suttaɱ

10. Sāvatthiniyaɱ-

Rūpaɱ bhikkhave, dukkhaɱ atītānāgataɱ, ko pana [page 020] vādo paccuppannassa. Evaɱ passaɱ bhikkhave, sutavā ariyasāvako atītasmiɱ rūpasmiɱ anapekho hoti, anāgataɱ rūpaɱ nābhinandati, paccuppannassa rūpassa nibbidāya virāgāya nirodhāya paṭipanno hoti.
Vedanā dukkhā atītānāgataɱ, ko pana vādo paccuppannassa. Evaɱ passaɱ bhikkhave, sutavā ariyasāvako atītasmiɱ vedanasmiɱ anapekho hoti, anāgataɱ vedanaɱ nābhinandati. Paccuppannassa vedanassa nibbidāya virāgāya nirodhāya paṭipanno hoti.

Saññā dukkhā atītānāgataɱ, ko pana vādo paccuppannassa. Evaɱ passaɱ bhikkhave, sutavā ariyasāvako atītasmiɱ saññasmiɱ anapekho hoti, anāgataɱ saññaɱ nābhinandati, paccuppannassa saññassa nibbidāya virāgāya nirodhāya paṭipanno hoti.
Saṅkhārā dukkhā atītānāgataɱ, ko pana vādo paccuppannassa. Evaɱ passaɱ bhikkhave, sutavā ariyasāvako atītasmiɱ saṅkhārasmiɱ anapekho hoti, nibbidāya virāgāya nirodhāya paṭipanno hoti.

Viññāṇaɱ dukkhaɱ atītānāgataɱ, ko pana vādo paccuppannassa. Evaɱ passaɱ bhikkhave, sutavā ariyasāvako atītasmiɱ viññāṇasmiɱ anapekho hoti, anāgataɱ viññāṇaɱ nābhinandati, paccuppannassa viññāṇassa nibbidāya virāgāya nirodhāya paṭipanno hotiti.

1. 1. 1. 11
Tatiya atītanāgata suttaɱ

11. Sāvatthiniyaɱ-

Rūpaɱ bhikkhave, anattā atītānāgataɱ, ko pana vādo paccuppannassa. Evaɱ passaɱ bhikkhave, sutavā ariyasāvako atītasmiɱ rūpasmiɱ anapekho hoti, anāgataɱ rūpaɱ nābhinandati, paccuppannassa rūpassa nibbidāya virāgāya nirodhāya paṭipanno hoti.
Vedanā anattā atītānāgataɱ, ko pana vādo paccuppannassa. Evaɱ
Passaɱ bhikkhave, sutavā ariyasāvako atītasmiɱ vedanasmiɱ anapekho hoti, anāgataɱ vedanaɱ nābhinandati, paccuppannassa vedanassa nibbidāya virāgāya nirodhāya paṭipanno hoti.

Saññā anattā atītānāgataɱ, ko pana vādo paccuppannassa. Evaɱ passaɱ bhikkhave, sutavā ariyasāvako atītasmiɱ saññasmiɱ anapekho hoti, anāgataɱ saññaɱ nābhinandati, paccuppannassa saññassa nibbidāya virāgāya nirodhāya paṭipanno hoti.

[BJT Page 036]

Saɱkhārā anattā atītānāgataɱ, ko pana vādo paccuppannassa. Evaɱ passaɱ bhikkhave, sutavā ariyasāvako atītasmiɱ saṅkhārasmiɱ anapekho hoti, anāgataɱ saṅkhāraɱ nābhinandati, paccuppannassa saṅkhārassa nibbidāya virāgāya nirodhāya paṭipanno hoti.

Viññāṇaɱ anattaɱ atītānāgataɱ, ko pana vādo paccuppannassa. Evaɱ passaɱ bhikkhave, sutavā ariyasāvako atītasmiɱ viññāṇasmiɱ anapekho hoti, anāgataɱ viññāṇaɱ nābhinandati, paccuppannassa viññāṇassa nibbidāya virāgāya nirodhāya paṭipanno hotīti.

Nakulapituvaggo paṭhamo

Tassuddānaɱ:
Nakulapitā devadahā dvepi hāliddikāni ca
Samādhi paṭisallānaɱ [page 021] upādāparitassanā duve
Atītānāgatā tiṇi vaggo tena pavuccati.

[BJT Page 038]
2. Aniccavaggo
1. 1. 2. 1.
Anicca suttaɱ

12. Sāvatthiyaɱ-
Rūpaɱ bhikkhave, aniccaɱ, vedanā aniccā, saññā aniccā, saɱkhārā aniccā, viññāṇaɱ aniccaɱ. Evaɱ passaɱ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saɱkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti: khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānātīti.
1. 1. 2. 2.
Dukkha suttaɱ

13. Sāvatthiyaɱ-

Rūpaɱ bhikkhave, aniccaɱ, vedanā dukkhā, saññā dukkhā, saṅkhārā dukkhā, viññāṇaɱ dukkhaɱ, evaɱ passaɱ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saɱkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti: khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ
Karaṇīyaɱ nāparaɱ itthattāyāti pajānātīti.

Aaa rūpaɱ bhikkhave, saññā dukkhā evaɱ passaɱ na. Bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saɱkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti: khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyāti
Pajānātīti.

Rūpaɱ bhikkhave, saɱkhārā dukkhā evaɱ passaɱ na. Bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saɱkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti: khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyāti
Pajānātīti.

Rūpaɱ bhikkhave, viññāṇaɱ dukkhā evaɱ passaɱ na. Bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saɱkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti: khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyāti
Pajānātīti. Ṃɱɱ

1. 1. 2. 3.
Anatta suttaɱ

14. Sāvatthiyaɱ-

Rūpaɱ bhikkhave, anattā, vedanā anattā, saññā anattā, saɱkhārā anattā, viññāṇaɱ anattaɱ, evaɱ passaɱ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saɱkhāresupi nibbindati
Viññāṇasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti: khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānātīti.
Aaa rūpaɱ bhikkhave, vedanā attatā, evaɱ passaɱ na. Bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saɱkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti: khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyāti
Pajānātīti.

Rūpaɱ bhikkhave, saññā atattā evaɱ passaɱ na. Bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saɱkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti: khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyāti
Pajānātīti.

Rūpaɱ bhikkhave, saɱkhāra atattā evaɱ passaɱ na. Bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saɱkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti: khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyāti
Pajānātīti.

Rūpaɱ bhikkhave, viññāṇa atattā evaɱ passaɱ na. Bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saɱkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti: khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyāti
Pajānātīti. Ṃɱɱ

1. 1. 2. 4.
Yadanicca suttaɱ
15.Sāvatthiyaɱa- [page 022] rūpaɱ bhikkhave, aniccaɱ, yadaniccaɱ taɱ dukkhaɱ, yaɱ dukkhaɱ tadanantā, yadanattā taɱ "netaɱ mama neso'hamasmi, na me so attā"ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.
[BJT Page 040]

Vedanā aniccā yadaniccaɱ taɱ dukkhaɱ, yaɱ dukkhaɱ tadanattā, yadanattā taɱ "netaɱ mama, neso 'hamasmi, na me so attā"ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.

Aaa evaɱ passaɱ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saɱkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti: khīṇā jāti vusitaɱ
Brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānātīti. Ṃɱɱ

Bhikkhave, saññā aniccā, yadaniccaɱ taɱ dukkhaɱ, yaɱ dukkhaɱ tadanantā, yadanattā taɱ "netaɱ mama neso'hamasmi, na meso attā"ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Aaa saññā aniccā yadaniccaɱ taɱ dukkhaɱ, dukkhaɱ tacanattā, yadanattā taɱ "netaɱ mama, neso 'hamasmi, na me so attā"ti evametaɱ yathā bhūtaɱ sammappaññāya daṭṭhabbaɱ.

Evaɱ passaɱ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saɱkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti: khīṇā jāti vusitaɱ
Brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānātīti. Ṃɱɱ

Saɱkhārā aniccā yadaniccaɱ taɱ dukkhaɱ, yaɱ dukkhaɱ tadanantā, yadanattā taɱ "netaɱ mama neso'hamasmi, na meso attā"ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Aaa saɱkhārā aniccā yadaniccaɱ taɱ dukkhaɱ, dukkhaɱ tacanattā, yadanattā taɱ "netaɱ mama, neso 'hamasmi, na me so attā"ti evametaɱ yathā bhūtaɱ sammappaññāya daṭṭhabbaɱ.

Evaɱ passaɱ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saɱkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti: khīṇā jāti vusitaɱ
Brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānātīti. Ṃɱɱ

Viññāṇaɱ aniccaɱ, yadaniccaɱ taɱ dukkhaɱ, yaɱ dukkhaɱ tadanantā, yadanattā taɱ "netaɱ mama neso'hamasmi, na meso attā"ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.

Evaɱ passaɱ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saɱkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti: khīṇā jāti vusitaɱ
Brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānātīti.

1. 1. 2. 5.
Yaɱdukkha suttaɱ
16. Sāvatthiyaɱ-
Rūpaɱ bhikkhave, dukkhaɱ, yaɱ dukkhaɱ tadanantā, yadanattā taɱ "netaɱ mama neso'hamasmi, na me so attā"ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Vedanā dukkhā yaɱ dukkhaɱ, tadattatā yadanattā taɱ "netaɱ mama, neso 'hamasmi, na meso attā"ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.

Aaa evaɱ passaɱ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saɱkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti: khīṇā jāti vusitaɱ
Brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānātīti. Ṃɱɱ

Saññā dukkhā yaɱ dukkhaɱ tadanantā, yadanattā taɱ "netaɱ mama neso 'hamasmi, na me so attā"ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Aaa saññā dukkhā yaɱ dukkhaɱ tadanattā, yadanattā taɱ "netaɱ mama, neso 'hamasmi, na meso attā"ti evametaɱ yathā bhūtaɱ sammappaññāya daṭṭhabbaɱ.

Evaɱ passaɱ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saɱkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti: khīṇā jāti vusitaɱ
Brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānātīti. Ṃɱɱ

Saṅkhārā dukkhā yaɱ dukkhaɱ tadanantā, yadanattā taɱ "netaɱ mama neso'hamasmi, na me so attā"ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Aaa saɱkhārā dukkhaɱ, yaɱ dukkhaɱ tadanattā, yadanattā taɱ "netaɱ mama, neso 'hamasmi, na meso attā"ti evametaɱ yathā bhūtaɱ sammappaññāya daṭṭhabbaɱ.

Evaɱ passaɱ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saɱkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti: khīṇā jāti vusitaɱ
Brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānātīti. Ṃɱɱ

Viññāṇaɱ dukkhaɱ, yaɱ dukkhaɱ tadanantā, yadanattā taɱ "netaɱ mama neso 'hamasmi, na me so attā"ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.

Evaɱ passaɱ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saɱkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti: khīṇā jāti vusitaɱ
Brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānātīti.

1. 1. 2. 6.
Yadanatta suttaɱ
17. Sāvatthiyaɱ-
Rūpaɱ bhikkhave, anantā, yadantatā taɱ "netaɱ [page 023] mama neso'hamasmi, na me so attā"ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.
Vedanā attatā yadanattā taɱ "netaɱ mama, neso 'hamasmi, na me so attā"ti evametaɱ yathā bhūtaɱ sammappaññāya daṭṭhabbaɱ.

Aaa evaɱ passaɱ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saɱkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti: khīṇā jāti vusitaɱ
Brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānātīti.

Rūpaɱ bhikkhave, anantā, yadanattā taɱ "netaɱ mama neso 'hamasmi, na me so attā"ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.Ṃɱɱ saññā anattā, yadanattā taɱ "netaɱ mama, neso 'hamasmi, na me so attā"ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.

Aaa evaɱ passaɱ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saɱkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti: khīṇā jāti vusitaɱ
Brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānātīti.

Rūpaɱ bhikkhave, anattā, yadanattā taɱ "netaɱ mama neso'hamasmi, na me so attā"ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Ṃɱɱ saɱkhārā anattā, yadanattā taɱ "netaɱ mama, neso 'hamasmi, na me so attā"ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.

Aaa evaɱ passaɱ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saɱkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti: khīṇā jāti vusitaɱ
Brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānātīti.

Rūpaɱ bhikkhave, anantā, yadanattā taɱ "netaɱ mama neso 'hamasmi, na me so attā"ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Ṃɱɱ viññāṇaɱ anattā, yadanattā taɱ "netaɱ mama, neso 'hamasmi, na me so attā"ti evametaɱ yathābhutaɱ sammappaññāya daṭṭhabbaɱ.

Evaɱ passaɱ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saɱkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti: khīṇā jāti vusitaɱ
Brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānātīti.

1. 1. 2. 7
Paṭhama hetu suttaɱ
18. Sāvatthinidānaɱ-

Rūpaɱ bhikkhave aniccaɱ. Yopi hetu yopi paccayo rūpassa uppādāya, sopi anicco. Aniccasambhūtaɱ bhikkhave, rūpaɱ kuto niccaɱ bhavissati.
Vedanā aniccā yopi hetu yopi paccayo viññāṇassa uppādāya, sopi anicco. Aniccasambhūtaɱ bhikkhave, viññāṇaɱ kuto niccaɱ bhavissati.

Aaa evaɱ passaɱ bhikkhave sutvā ariyasāvako atītasmiɱ viññāṇasmiɱ anapekho hoti, anāgataɱ viññāṇaɱ nābhinandati, paccuppannassa viññāṇassa nibbidāya virāgāya paṭipanno hotīti.

Rūpaɱ bhikkhave aniccaɱ. Yopi hetu yopi paccayo rūpassa uppādāya, sopi anicco. Aniccasambhūtaɱ bhikkhave, rūpaɱ kuto niccaɱ bhavissati ɱɱɱ saññā aniccā yopi hetu yopi paccayo saññassa uppādāya, sopi anicco. Aniccasambhūtaɱ bhikkhave, saññaɱ kuto niccaɱ bhavissati.

Aaa evaɱ passaɱ bhikkhave sutvā ariyasāvako atītasmiɱ viññāṇasmiɱ anapekho hoti, anāgataɱ viññāṇaɱ nābhinandati, paccuppannassa viññāṇassa nibbidāya virāgāya paṭipanno hotīti.

Rūpaɱ bhikkhave aniccaɱ. Yopi hetu yopi paccayo rūpassa uppādāya, sopi anicco. Aniccasambhūtaɱ bhikkhave, rūpaɱ kuto niccaɱ bhavissati ɱɱɱ saɱkhārā aniccā yopi hetu yopi paccayo saɱkhārassa uppādāya, sopi anicco. Aniccasambhūtaɱ bhikkhave, saṅkhāraɱ kuto niccaɱ bhavissati.

Evaɱ passaɱ bhikkhave sutvā ariyasāvako atītasmiɱ viññāṇasmiɱ anapekho hoti, anāgataɱ viññāṇaɱ nābhinandati, paccuppannassa viññāṇassa nibbidāya virāgāya paṭipanno hotīti.

Rūpaɱ bhikkhave aniccaɱ. Yopi hetu yopi paccayo rūpassa uppādāya, sopi anicco. Aniccasambhūtaɱ bhikkhave, rūpaɱ kuto niccaɱ bhavissati ɱɱɱ viññāṇaɱ aniccaɱ yopi hetu yopi paccayo viññāṇassa uppādāya, sopi anicco. Aniccasambhūtaɱ bhikkhave, viññāṇaɱ kuto niccaɱ bhavissati.

Evaɱ passaɱ bhikkhave sutvā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati, nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti: khiṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānātīti.

[BJT Page 042. ]

1. 1. 2. 8
Dutiya hetu suttaɱ
19. Sāvatthiyaɱ-

Rūpaɱ bhikkhave, dukkhaɱ yopi hetu yopi paccayo rūpassa uppādāya, sopi dukkho. Dukkhasambhūtaɱ bhikkhave, rūpaɱ, kuto sukhaɱ bhavissati.
Vedanā dukkhā
Yopi hetu yopi paccayo vedanassa uppādāya, sopi dukkho aniccasambhūtaɱ bhikkhave, vedanā kuto sukhaɱ bhavissati.

Aaa evaɱ passaɱ bhikkhave sutvā ariyasāvako atītasmiɱ viññāṇasmiɱ anapekho hoti, anāgataɱ viññāṇaɱ nābhinandati, paccuppannassa viññāṇassa nibbidāya virāgāya paṭipanno hotīti.

Rūpaɱ bhikkhave aniccaɱ. Yopi hetu yopi paccayo rūpassa uppādāya, sopi anicco. Aniccasambhūtaɱ bhikkhave, rūpaɱ kuto niccaɱ bhavissati ɱɱɱ saññā dukkhā yopi hetu yopi paccayo saññassa uppādāya, sopi anicco. Aniccasambhūtaɱ bhikkhave, saññaɱ kuto sukhaɱ bhavissati.

Aaa evaɱ passaɱ bhikkhave sutvā ariyasāvako atītasmiɱ viññāṇasmiɱ anapekho hoti, anāgataɱ viññāṇaɱ nābhinandati, paccuppannassa viññāṇassa nibbidāya virāgāya paṭipanno hotīti.

Rūpaɱ bhikkhave aniccaɱ. Yopi hetu yopi paccayo rūpassa uppādāya, sopi anicco. Aniccasambhūtaɱ bhikkhave, rūpaɱ kuto niccaɱ bhavissati ɱɱɱ saɱkhārā dukkhā yopi hetu yopi paccayo saṅkhārassa uppādāya, sopi dukkho aniccasambhūtaɱ bhikkhave, saṅkhāraɱ kuto sukhaɱ bhavissati.

Aaa evaɱ passaɱ bhikkhave sutvā ariyasāvako atītasmiɱ viññāṇasmiɱ anapekho hoti, anāgataɱ viññāṇaɱ nābhinandati, paccuppannassa viññāṇassa nibbidāya virāgāya paṭipanno hotīti.

Rūpaɱ bhikkhave aniccaɱ. Yopi hetu yopi paccayo rūpassa uppādāya, sopi anicco. Aniccasambhūtaɱ bhikkhave, rūpaɱ kuto niccaɱ bhavissati ɱɱɱ viññāṇaɱ [page 024] dukkhaɱ yopi hetu yopi paccayo viññāṇassa uppādāya, sopi dukkho aniccasambhūtaɱ bhikkhave, viññāṇaɱ kuto sukhaɱ bhavissati.

Evaɱ passaɱ bhikkhave sutvā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati, nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti, vusitaɱ buhmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

1. 1. 2. 9
Tatiya hetu suttaɱ
20. Sāvatthiyaɱ-

Rūpaɱ bhikkhave, anattā yopi hetu yopi paccayo rūpassa uppādāya, sopi anattā. Anattasambhūtaɱ bhikkhave rūpaɱ, kuto anattā bhavissati.
Vedanā anattā yopi hetu yopi paccayo vedanassa uppādāya, sopi anattā. Anattasambhūtaɱ bhikkhave, vedanaɱ kuto anattā bhavissati.

Aaa evaɱ passaɱ bhikkhave sutvā ariyasāvako rūpasmimpi nibbindati, vedanāyāpi nabbidanti, saññāyapi nibbindati, saɱkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttasmiɱ ñāṇaɱ hoti. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

Rūpaɱ bhikkhave, anattā yopi hetu yopi paccayo rūpassa uppādāya, sopi anattā. Anattasambhūtaɱ bhikkhave rūpaɱ, kuto anattā bhavissati ɱɱɱ saññā anattā yopi hetu yopi paccayo saññassa uppādāya, sopi anattā. Anattasambhūtaɱ bhikkhave, saññāṇaɱ kuto anattā bhavissati.

Aaa evaɱ passaɱ bhikkhave sutvā ariyasāvako rūpasmimpi nibbindati, vedanāyāpi nabbidanti, saññāyapi nibbindati, saɱkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttasmiɱ ñāṇaɱ hoti. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

Rūpaɱ bhikkhave, anattā yopi hetu yopi paccayo rūpassa uppādāya, sopi anattā. Anattasambhūtaɱ bhikkhave rūpaɱ, kuto anattā bhavissati ɱɱɱ saɱkhārā anattā yopi hetu yopi paccayo saṅkhārassa uppādāya, sopi anattā. Anattasambhūtaɱ bhikkhave, saṅkhāraɱ kuto anattā bhavissati.

Aaa evaɱ passaɱ bhikkhave sutvā ariyasāvako rūpasmimpi nibbindati, vedanāyāpi nabbidanti, saññāyapi nibbindati, saɱkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttasmiɱ ñāṇaɱ hoti. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

Rūpaɱ bhikkhave, anattā yopi hetu yopi paccayo rūpassa uppādāya, sopi anattā. Anattasambhūtaɱ bhikkhave rūpaɱ, kuto anattā bhavissati ɱɱɱ viññāṇaɱ anattā yopi hetu yopi paccayo viññāṇassa uppādāya, sopi anattā. Anattasambhūtaɱ bhikkhave, viññāṇaɱ kuto anattā bhavissati.

Evaɱ passaɱ bhikkhave sutvā ariyasāvako rūpasmimpi nibbindati, vedanāyāpi nibbidanti, saññāyapi nibbindati, saɱkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttasmiɱ ñāṇaɱ hoti. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

1. 1. 2. 10
Ānanda suttaɱ

21. Atha kho āyasmā ānando yena bhagavā tenupasaɱkami upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā ānando bhagavantaɱ etadavoca:

Nirodho nirodhoti bhante vuccati, katamesānaɱ kho bhante dhammānaɱ nirodhā nirodhoti vuccatīti?

[BJT Page 044]
Rūpaɱ kho ānanda, aniccaɱ, saɱkhataɱ paṭiccasamuppannaɱ khayadhammaɱ vayadhammaɱ virāgadhammaɱ nirodhadhammaɱ. Tassa nirodhā nirodhoti vuccati,
Vedanā aniccā saɱkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā tassā nirodhā nirodhoti vuccati.

Aaa imesaɱ kho ānanda dhammānaɱ nirodhā nirodhoti vuccatīti.

Rūpaɱ kho ānanda, aniccaɱ, saɱkhataɱ paṭiccasamuppantaɱ khayadhammaɱ vayadhammaɱ virāgadhammaɱ nirodha dhammaɱ. Tassa nanirodhā nirodhoti vuccati, ɱɱɱ saññā aniccā saɱkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā tassā nirodhā nirodhoti vuccati.

Aaa imesaɱ kho ānanda dhammānaɱ nirodhā nirodhoti vuccatīti.

Rūpaɱ kho ānanda, aniccaɱ, saɱkhataɱ paṭiccasamuppantaɱ khayadhammaɱ vayadhammaɱ virāgadhammaɱ nirodha dhammaɱ. Tassa nanirodhā nirodhoti vuccati, ɱɱɱ saɱkhārā aniccā saɱkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā tesaɱ nirodhā nirodhoti vuccati.

Aaa imesaɱ kho ānanda dhammānaɱ nirodhā nirodhoti vuccatīti.

Rūpaɱ kho ānanda, aniccaɱ, saɱkhataɱ paṭiccasamuppantaɱ [page 025] khayadhammaɱ vayadhammaɱ virāgadhammaɱ nirodha dhammaɱ. Tassa nanirodhā nirodhoti vuccati, ɱɱɱ viññāṇaɱ aniccaɱ saɱkhataɱ paṭiccasamuppannaɱ khayadhammaɱ vayadhammaɱ virāgadhammaɱ nirodhadhammaɱ, tassa nirodhā nirodhoti vuccatīti.

Imesaɱ kho ānanda dhammānaɱ nirodhā nirodhoti vuccatīti.

Aniccavaggo dutiyo.

Tassuddānaɱ:
Aniccaɱ dukkhaɱ anattā yadaniccāpare tayo
Hetunāpi tayo vuttā ānandena pūrito vaggo.

[BJT Page 046. ]

3. Bhāravaggo
1. 1. 3. 1
Bhāra suttaɱ

Sāvatthiyaɱ-
Bhārañca bhikkhave desissāmi bhārahārañca, bhārādānañca, bhāranikkhepanañca. Taɱ suṇātha sādhukaɱ manasikaretha bhāsissāmīti evaɱ bhanteti kho te bhikkhū bhagavato paccassosuɱ: bhagavā etadavoca:
Katamo ca bhikkhave bhāro: pañcupādānakkhandhātissa vacanīyaɱ. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saɱkhārūpādānakkhandho viññāṇūpādānakkhandho. Ayaɱ vuccati bhikkhave bhāro.

Katamo ca bhikkhave bhārahāro: puggalotissa vacanīyaɱ, yo'yaɱ āyasmā evannāmo evaɱgotto, ayaɱ vuccati bhikkhave, bhārahāro.

[page 026] katamañca bhikkhave, bhārādānaɱ: yāyaɱ taṇhā ponobhavikā nandirāgasahagatā tatra tatrābhinandinī seyyathīdaɱ: kāmataṇhā bhavataṇhā vibhavataṇhā. Idaɱ vuccati bhikkhave bhārādānaɱ.

Katamañca bhikkhave bhāranikkhepanaɱ: yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo. Idaɱ vuccati bhikkhave bhāranikkhepananti.

Idamavoca bhagavā idaɱ vatvā sugato athāparaɱ etadavoca satthā:

1. Bhārā bhave pañcakkhandhā bhārahāro ca puggalo,
Bhārādānaɱ dukkhaɱ1- loke bhāranikkhepanaɱ sukhaɱ.

2. Nikkhipitvā garuɱ bhāraɱ aññaɱ bhāraɱ anādiya,
Samūlaɱ taṇhaɱ abbuyha nicchāto parinibbuto.

1. 1. 3. 2
Pariññā suttaɱ

23. Sāvatthiyaɱ-
Pariññeyye ca bhikkhave dhamme desissāmi pariññañca, taɱ suṇātha sādhukaɱ manasikarotha bhāsissamiti. Evaɱ bhanteti kho te bhikkhu bhagavato paccassosuɱ bhagavā etadavoca

1. Dukkhaɱ - sīmu. Machasaɱ,

[BJT Page 048]

Katame ca bhikkhave pariññeyyā dhammā:

Rūpaɱ bhikkhave, pariññeyyo dhammo, vedanā pariññeyyo dhammo, saññā pariññeyyo dhammo, saɱkhārā pariññeyyo dhammo, viññāṇaɱ pariññeyyo dhammo ime vuccanti bhikkhave, pariññeyyā dhammā.

Katamā ca bhikkhave, pariññā:

Yo bhikkhave rāgakkhayo dosakkhayo mohakkhayo. Ayaɱ vuccati bhikkhave pariññāti
1. 1. 3. 3
Abhijāna suttaɱ

24. Sāvatthiyaɱ-
[page 027] rūpaɱ bhikkhave, anabhijānaɱ aparijānaɱ avirājayaɱ appajahaɱ abhabbo dukkhakkhayāya. Vedanaɱ bhikkhave anabhijānaɱ aparijānaɱ avirājayaɱ appajahaɱ abhabbo dukkhakkhayāya.

Saññaɱ bhikkhave, anabhijānaɱ aparijānaɱ avirājayaɱ appajahaɱ abhabbo dukkhakkhayāya.

Saṅkhāre bhikkhave, anabhijānaɱ aparijānaɱ avirājayaɱ appajahaɱ abhabbo dukkhakkhayāya.

Viññāṇaɱ bhikkhave, anabhijānaɱ aparijānaɱ avirājayaɱ appajahaɱ abhabbo dukkhakkhayāya.

Rūpañca bhikkhave, abhijānaɱ parijānaɱ virājayaɱ pajahaɱ bhabbo dukkhakkhayāya.
Vedanaɱ abhijānaɱ parijānaɱ virājayaɱ pajahaɱ bhabbo dukkhakkhayāya.

Saññaɱ abhijānaɱ parijānaɱ virājayaɱ pajahaɱ bhabbo dukkhakkhayāya.

Saɱkhāre abhijānaɱ parijānaɱ virājayaɱ pajahaɱ bhabbo dukkhakkhayāya.

Viññāṇaɱ abhijānaɱ parijānaɱ virājayaɱ pajahaɱ bhabbo dukkhakkhayāya.

1. 1. 3. 4
Chandarāga suttaɱ

25. Sāvatthiyaɱ -
Yo bhikkhave, rūpasmiɱ chandarāgo, taɱ pajahatha, evaɱ taɱ rūpaɱ pahīnaɱ bhavissati ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammaɱ.

Yo vedanāya chandarāgo, taɱ pajābhatha, evaɱ sā vedanā pahīnā bhavissati
Ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā.

So saññāya chandarāgo taɱ pajahatha evaɱ taɱ saññāya pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā. Saɱkhāresu chandarāgo taɱ pajahatha, evaɱ te saɱkhārā pahīnā bhavissanti ucchinnamūlā tālavatthukatā anabhāvakatā āyatiɱ anuppādadhammā.

Yo viññāṇasmiɱ chandarāgo, taɱ pajābhatha, evaɱ sā viññāṇaɱ pahīnaɱ bhavissati ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammanti.

[BJT Page 050]

1. 1. 3. 5
Paṭhama assāda suttaɱ

26. Sāvatthiyaɱ -
Pubbeva me bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi:
Ko nu kho rūpassa assādo, ko ādīnavo, kiɱ nissaraṇaɱ:
Ko vedanāya assādo, ko ādīnavo kiɱ nissaraṇaɱ:
Ko nu kho saññāya assādo, ko ādīnavo, kiɱ nissaraṇaɱ:

Ko nu kho saṅkhārānaɱ assādo, ko ādīnavo, kiɱ nissaraṇaɱ:

Ko nu kho viññāṇassa assādo, ko ādīnavo, kiɱ nissaraṇaɱ:

[page 028] tassa mayhaɱ bhikkhave etadahosi: yaɱ kho rūpaɱ paṭicca uppajjati sukhaɱ somanassaɱ, ayaɱ rūpassa assādo. Yaɱ rūpaɱ aniccaɱ dukkhaɱ vipariṇāmadhammaɱ, ayaɱ rūpassa ādinavo, yo rūpasmiɱ chandarāgavinayo chandarāgappahānaɱ, idaɱ rūpasasa nissaraṇaɱ.

Yaɱ vedanaɱ paṭicca uppajjati sukhaɱ somanassaɱ, ayaɱ vedanassa assādo, yaɱ vedanaɱ aniccaɱ dukkhaɱ viparināmadhammaɱ, ayaɱ vedanassa ādinavo, yo vedanasmiɱ chandarāgavinayo chandarāgappahānaɱ, idaɱ vedanassa nissaraṇaɱ.

Yaɱ saññaɱ paṭicca uppajjati sukhaɱ somanassaɱ, ayaɱ saññassa assādo, yaɱ saññaɱ aniccaɱ dukkhaɱ viparināmadhammaɱ, ayaɱ saññassa ādinavo, yo
Saññasmiɱ chandarāgavinayo chandarāgappahānaɱ, idaɱ saññassa nissaraṇaɱ.

Yaɱ saɱkhāre paṭicca uppajjati sukhaɱ somanassaɱ, ayaɱ saɱkhārānaɱ assādo, ye saɱkhārā aniccā dukkhā viparināmadhammā, ayaɱ saɱkhārānaɱ ādinavo, yo saɱkhāresu chandarāgavinayo chandarāgappahānaɱ, idaɱ saɱkhārānaɱ nissaraṇaɱ.

Yaɱ viññāṇaɱ paṭicca uppajjati sukhaɱ somanassaɱ, ayaɱ viññāṇassa assādo, yaɱ viññāṇaɱ aniccaɱ dukkhaɱ viparināmadhammaɱ, ayaɱ viññāṇassa ādinavo, yo viññāṇasmiɱ chandarāgavinayo chandarāgappahānaɱ, idaɱ viññāṇassa nissaraṇaɱ.

Yāvakīvañcāhaɱ bhikkhave imesaɱ pañcannaɱ upādānakkhandhānaɱ evaɱ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaɱ na abbhaññāsiɱ, nevatāvāhaɱ bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraɱ sammāsambodhiɱ abhisambuddhoti1 paccaññāsiɱ

Yatoca kho'haɱ bhikkhave imesaɱ pañcannaɱ upādānakkhandhānaɱ evaɱ assādañca assādato ādīnavañca ādinavato nissaraṇañca nissaraṇato yathābhūtaɱ abbhaññāsiɱ, athāhaɱ bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrahmaṇiyā pajāya sadevamanussāya anuttaraɱ sammāsambodhiɱ abhisambuddhoti1 paccaññāsiɱ. Ñāṇañca pana me dassanaɱ udapādi, akuppā me cetovimutti, ayamantimā jāti natthidāni punabbhavoti.

1. Abhisambuddho - sīmu.

[BJT Page 052]

1. 1. 3. 6
Dutiya assāda suttaɱ

27. [page 029] sāvatthiyaɱ -
Rūpassāhaɱ bhikkhave, assādapariyesanaɱ acariɱ, yo rūpassa assādo tadajjhagamaɱ, yāvatā rūpassa assādo paññāya me so sudiṭṭho. Rūpassāhaɱ bhikkhave, ādīnavapariyesanaɱ acariɱ, yo rūpassa ādīnavo tadajjhagamaɱ, yāvatā rūpassa ādīnavo paññāya me so sudiṭṭho, rūpassāhaɱ bhikkhave, nissaraṇapariyesanaɱ acariɱ. Yaɱ rūpassa nissaraṇaɱ tadajjhagamaɱ, yāvatā rūpassa nissaraṇaɱ paññāya me taɱ sudiṭṭhaɱ.

Vedanāyāhaɱ bhikkhave, assādapariyesanaɱ acariɱ, yo vedanassa assādo tadajjhagamaɱ, yāvatā vedanassa assādo paññāya me so sudiṭṭho. Vedanassāhaɱ bhikkhave, ādinavapariyesanaɱ acariɱ, yo vedanassa ādīnavo tadajjhagamaɱ, yāvatā vedanassa ādīnavo paññāya me so sudiṭṭho, vedanassāhaɱ bhikkhave, nissaraṇapariyesanaɱ acariɱ. Yaɱ vedanassa nissaraṇaɱ tadajjhagamaɱ, yāvatā vedanassa nissaraṇaɱ paññāya me taɱ sudiṭṭhaɱ.
Saññāyāhaɱ bhikkhave, assādapariyesanaɱ acariɱ, yo saññassa assādo tadajjhagamaɱ, yāvatā saññassa assādo paññāya me so sudiṭṭho, saññassāhaɱ bhikkhave ādinavapariyesanaɱ acariɱ, yo saññassa ādīnavo tadajjhagamaɱ yāvatā saññassa ādīnavo paññāya me so sudiṭṭho. Saññassāhaɱ bhikkhave, nissaraṇapariyesanaɱ acariɱ. Yaɱ saññassa nissaraṇaɱ tadajjhagamaɱ, yāvatā saññassa nissaraṇaɱ paññāya me taɱ sudiṭṭhaɱ.

Saṅkhārāhaɱ bhikkhave, assādapariyesanaɱ acariɱ, yo saṅkhārassa assādo tadajjhagamaɱ, yāvatā saṅkhārassa assādo paññāya me so sudiṭṭho, saṅkhārassāhaɱ bhikkhave ādinavapariyesanaɱ acariɱ, yo saṅkhārassa ādīnavo tadajjhagamaɱ yāvatā saṅkhārassa ādīnavo paññāya me so sudiṭṭho. Saṅkhārassāhaɱ bhikkhave, nissaraṇapariyesanaɱ acariɱ. Yaɱ saṅkhārassa nissaraṇaɱ tadajjhagamaɱ, yāvatā saṅkhārassa nissaraṇaɱ paññāya me taɱ sudiṭṭhaɱ.

Viññāṇāyāhaɱ bhikkhave, assādapariyesanaɱ acariɱ, yo viññāṇassa assādo tadajjhagamaɱ, yāvatā viññāṇassa assādo paññāya me so sudiṭṭho, viññāṇassāhaɱ bhikkhave ādinavapariyesanaɱ acariɱ, yo viññāṇassa ādīnavo tadajjhagamaɱ yāvatā viññāṇassa ādīnavo paññāya me so sudiṭṭho. Viññāṇassāhaɱ bhikkhave, nissaraṇapariyesanaɱ acariɱ. Yaɱ viññāṇassa nissaraṇaɱ tadajjhagamaɱ, yāvatā viññāṇassa nissaraṇaɱ paññāya me taɱ sudiṭṭhaɱ.

Yāvakīvañcāhaɱ bhikkhave, imesaɱ pañcannaɱ upādānakkhandhānaɱ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaɱ nābbhaññāsiɱ. Nevatāvāhaɱ bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrahmaṇiyā pajāya sadevamanussāya anuttaraɱ sammāsambodhiɱ abhisambuddhoti paccaññāsiɱ.

Yato ca kho' haɱ bhikkhave imesaɱ pañcannaɱ upādānakkhandhānaɱ evaɱ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaɱ abbhaññāsiɱ. Athāhaɱ bhikkhave, sadevake loke samārake sabrahamake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraɱ sammāsabodhiɱ abhisambuddhoti paccaññāsiɱ. Ñāṇañca pana me dassanaɱ udapādi, akuppā me cetovimutti ayamantimā jāti, natthidāni punabbhavoti.

1. 1. 3. 7
Tatiya assāda suttaɱ

Sāvatthiyaɱ -
No cedaɱ bhikkhave, rūpassa assādo abhavissa, nayidaɱ [page 030] sattā rūpasmiɱ sārajjeyyuɱ,10 yasmā ca kho bhikkhave, atthi rūpassa assādo, tasmā sattā rūpasmiɱ sārajjanti.

10 [BJT] sārajjeyuɱ [PTS] sārajjeyyum

[BJT Page 054]
No cedaɱ bhikkhave, rūpassa ādīnavo abhavissa, nayidaɱ sattā rūpasmiɱ nibbindeyyuɱ, yasmā ca kho bhikkhave, atthī rūpassa ādīnavo, tasmā sattā rūpasmiɱ nibbindanti.

No cedaɱ bhikkhave, rūpassa nissaraṇaɱ abhavissa, nayidaɱ sattā rūpasmā nissareyyuɱ, yasmā ca kho bhikkhave, atthī rūpassa nissaraṇaɱ, tasmā sattā rūpasmā nissaranti.

No cedaɱ bhikkhave, vedanāya assādo abhavissa, nayidaɱ sattā vedanāya sārajjeyyuɱ, yasmā ca kho bhikkhave, atthi vedanāya assādo, tasmā sattā
Vedanāya sārajjanti.

No cedaɱ bhikkhave, vedanāya ādīnavo abhavissa, nayidaɱ sattā vedanāya nibbindeyyuɱ, yasmā ca kho bhikkhave, atthi vedanāya ādīnavo, tasmā sattā vedanāya nibbindanti.

No cedaɱ bhikkhave, vedanāya nissaraṇaɱ abhavissa, nayidaɱ sattā vedanāya nissareyyuɱ, yasmā ca kho bhikkhave, atthī vedanāya nissaraṇaɱ, tasmā sattā vedanāya nissaranti.

No cedaɱ bhikkhave, saññāya assādo abhavissa, nayidaɱ sattā saññāya sārajjeyyuɱ, yasmā ca kho bhikkhave, atthī saññāya assādo, tasmā sattā
Saññāya sārajjanti.

No cedaɱ bhikkhave, saññāya ādīnavo abhavissa, nayidaɱ sattā saññāya nibbindeyyuɱ, yasmā ca kho bhikkhave, atthī saññāya ādīnavo, tasmā sattā saññāya nibbindanti.

No cedaɱ bhikkhave, saññāya nissaraṇaɱ abhavissa, nayidaɱ sattā saññāya nissareyyuɱ, yasmā ca kho bhikkhave, atthī saññāya nissaraṇaɱ, tasmā sattā saññāya nissaranti.

No cedaɱ bhikkhave, saɱkhārassa assādo abhavissa, nayidaɱ sattā saɱkhārasmiɱ sārajjeyyuɱ, yasmā ca kho bhikkhave, atthī saɱkhārassa assādo, tasmā sattā saɱkhārasmiɱ sārajjanti.

No cedaɱ bhikkhave, saɱkhārassa ādīnavo abhavissa, nayidaɱ sattā saɱkhārasmiɱ nibbindeyyuɱ. Yasmā ca kho bhikkhave atthī saɱkhārassa ādīnavo, tasmā sattā saɱkhārasmiɱ nibbindanti.

No cedaɱ bhikkhave, saɱkhārassa nissaraṇaɱ abhavissa, nayidaɱ sattā saɱkhārasmā nissareyyuɱ, yasmā ca kho bhikkhave, atthī saɱkhārassa nissaraṇaɱ, tasmā sattā saɱkhārasmā nissaranti.

No cedaɱ bhikkhave, viññāṇassa assādo abhavissa, nayidaɱ sattā viññāṇasmiɱ sārajjeyyuɱ, yasmā ca kho bhikkhave, atthī viññāṇassa assādo, tasmā sattā viññāṇasmiɱ sārajjanti.

No cedaɱ bhikkhave, viññāṇassa ādīnavo abhavissa, nayidaɱ sattā viññāṇasmiɱ nibbindeyyuɱ. Yasmā ca kho bhikkhave atthī viññāṇassa ādīnavo, tasmā sattā viññāṇasmiɱ nibbindanti.

No cedaɱ bhikkhave, viññāṇassa nissaraṇaɱ abhavissa, nayidaɱ sattā viññāṇasmā nissareyyuɱ, yasmā ca kho bhikkhave, atthī viññāṇassa nissaraṇaɱ, tasmā sattā viññāṇasmā nissaranti.

Yāvakivañca bhikkhave, sattā imesaɱ pañcannaɱ upādānakkhandhānaɱ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaɱ nābbhaññaɱsu, neva tāva bhikkhave, sattā sadevakā lokā samārakā [page 031] sabrahmakā sassamaṇabrāhmaṇi pajā sadevamanussā nissaṭā visaññuttā vippamuttā vimariyādikatena cetasā vihariɱsu.

Yato ca kho bhikkhave, sattā imesaɱ pañcannaɱ upādānakkhandhānaɱ assādañca
Assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaɱ abbhaññaɱsu, atha kho bhikkhave, sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇi pajā sadevamanussā nissaṭā visaññuttā vippamuttā vimariyādikatena cetasā viharantīti.

1. 1. 3. 8
Abhinandanaɱ suttaɱ

20. Sāvatthiyaɱ -

Yo bhikkhave, rūpaɱ abhinandati, dukkhaɱ so abhinandati, yo dukkhaɱ abhinandati aparimutto so dukkhasmāti vadāmi. Yo vedanaɱ abhinandati, dukkhaɱ so abhinandati, yo dukkhaɱ abhinandati aparimutto so dukkhasmāti vadāmi.

Yo bhikkhave, saññaɱ abhinandati, dukkhaɱ so abhinandati, yo dukkhaɱ abhinandati aparimutto so dukkhasmāti vadāmi.

Yo bhikkhave, saṅkhāre abhinandati, dukkhaɱ so abhinandati, yo dukkhaɱ abhinandati aparimutto so dukkhasmāti vadāmi.

Yo bhikkhave, viññāṇaɱ abhinandati, dukkhaɱ so abhinandati, yo dukkhaɱ abhinandati aparimutto so dukkhasmāti vadāmi.

[BJT Page 056]

Yo ca kho bhikkhave, rūpaɱ nābhinandati, dukkhaɱ so nābhinandati, yo dukkhaɱ nābhinandati parimutto so dukkhasmāti vadāmi.
Yo vedanaɱ nābhinandati dukkhaɱ so nābhinandati, yo dukkhaɱ nābhinandati parimutto so dukkhasmāti vadāmi.

Yo ca kho bhikkhave, saññaɱ nābhinandati, dukkhaɱ so nābhinandati, yo dukkhaɱ nābhinandati parimutto so dukkhasmāti vadāmi.

Yo ca kho bhikkhave, saṅkhāre nābhinandati, dukkhaɱ so nābhinandati, yo dukkhaɱ nābhinandati parimutto so dukkhasmāti vadāmi.

Yo ca kho bhikkhave, viññāṇaɱ nābhinandati, dukkhaɱ so nābhinandati, yo dukkhaɱ nābhinandati parimutto so dukkhasmāti vadāmi.

1. 1. 3. 9
Uppāda suttaɱ

30. Sāvatthiyaɱ -
Yo bhikkhave, rūpassa uppādo ṭhīti abhinibbatti pātubhāvo, [page 032] dukkhasseso uppādo rogānaɱ ṭhīti jarāmaraṇassa pātubhāvo.
Yo vedanāya uppādo ṭhīti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaɱ ṭhīti jarāmaraṇassa pātubhāvo.

Yo bhikkhave, saññāya uppādo ṭhīti abhinibbatti pātubhāvo. Dukkhasseso uppādo rogānaɱ ṭhīti jarāmaraṇassa pātubhāvo.

Yo bhikkhave, saṅkhārānaɱ uppādo ṭhīti abhinibbatti pātubhāvo. Dukkhasseso uppādo rogānaɱ ṭhīti jarāmaraṇassa pātubhāvo. Pātubhāvo,

Yo bhikkhave, viññāṇassa uppādo ṭhīti abhinibbatti pātubhāvo. Dukkhasseso uppādo rogānaɱ ṭhīti jarāmaraṇassa pātubhāvo.

Yo ca kho bhikkhave, rūpassa nirodho vūpasamo atthaɱgamo, dukkhasseso nirodho rogānaɱ vupasamo jarāmaraṇassa atthaɱgamo.
Yo vedanāya nirodho vūpasamo atthaɱgamo dukkhasseso nirodho rogānaɱ vūpasamo jarāmaraṇassa atthaɱgamo.

Yo saññāya nirodho vūpasamo atthaɱgamo dukkhasseso nirodho rogānaɱ vūpasamo jarāmaraṇassa atthaɱgamo.

Yo saɱkhārānaɱ nirodho vūpasamo atthaɱgamo dukkhasseso nirodho rogānaɱ vūpasamo jarāmaraṇassa atthaɱgamo.

Yo viññāṇassa nirodho vūpasamo atthaɱgamo dukkhasseso nirodho rogānaɱ vūpasamo jarāmaraṇassa atthaɱgamo.

1. 1. 3. 10
Aghamūla suttaɱ
31. Sāvatthiyaɱ-
Aghañca kho bhikkhave, desissāmi, aghamūlañca. Taɱ suṇātha sādhukaɱ manasikarotha bhāsissāmīti evaɱ bhanteti kho te bhikkhū bhagavato paccassosuɱ: bhagavā etadavoca.

Katamañca bhikkhave aghaɱ:

Rūpaɱ bhikkhave, aghaɱ, vedanā aghaɱ, saññā aghaɱ, saɱkhārā aghaɱ, viññāṇaɱ aghaɱ. Idaɱ muccati bhikkhave, aghaɱ.

Katamañca bhikkhave, aghamūlaɱ:

Yāyaɱ taṇhā ponobhavikā nandirāgasahagatā tatratatrābhinandinī, seyyathīdaɱ: kāmataṇhā, bhavataṇhā, vibhavataṇhā. Idaɱ vuccati bhikkhave, aghamūlanti.

1. Atthagamo - sīmu machasaɱ

[BJT Page 058]

1. 1. 3. 11
Pabhaɱgu suttaɱ

32. Sāvatthiyaɱ -
Pabhaɱguñca vo kho bhikkhave, desissāmi appabhaɱguñca. Taɱ suṇātha. Sādhukaɱ manasikarotha bhāsissamīti evaɱ bhanteti kho te bhikkhū bhagavato paccassosuɱ: bhagavā etadavoca:

Kiñca bhikkhave, pabhaɱgu, kiɱ appabhaɱgu:

[page 033] rūpaɱ bhikkhave, pabhaɱgu yo tassa nirodho vūpasamo atthaɱgamo idaɱ appabhaɱgu. Vedanā pabhaɱgu, yo tassā nirodho vūpasamo atthaɱgamo idaɱ appabhaɱgu. Saññā pabhaɱgu, yo tassā nirodho vūpasamo atthaɱgamo, idaɱ appabhaɱgu, saɱkhārā pabhaɱgu, yo tesaɱ nirodho vūpasamo atthaɱgamo idaɱ appabhaɱgu. Viññāṇaɱ pabhaɱgu, yo tassa nirodho vūpasamo atthaɱgamo idaɱ appabhaɱgūti.

Bhāravaggo tatiyo.

Tassuddānaɱ:
Bhāraɱ pariññaɱ abhijānaɱ chandarāgena tayo ca assādā
Abhindanā ca uppādo aghamūlaɱ pabhaɱgu cāti.

[BJT Page 060]
4. Natumhāka vaggo
1. 1. 4. 1

33. Sāvatthiyaɱ -
Tatra kho bhagavā bhikkhū āmantesi 'bhikkhavo'ti, 'bhadante'ti te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca.

Yaɱ bhikkhave. Na tumhākaɱ taɱ pajahatha, taɱ vo pahīnaɱ hitāya sukhāya bhavissati.

Kiñca bhikkhave, na tumhākaɱ:

Rūpaɱ bhikkhave, na tumhākaɱ taɱ pajahatha. Taɱ vo pahīnaɱ hitāya sukhāya bhavissati. Vedanā na tumhakaɱ, taɱ pajahatha. Taɱ vo pahīnaɱ hitāya sukhāya bhavissati.

Saññā na tumhakaɱ, taɱ pajahatha. Taɱ vo pahīnaɱ hitāya sukhāya bhavissati.

[page 034] saɱkhārā na tumhākaɱ, taɱ pajahatha. Taɱ vo pahīnaɱ hitāya sukhāya bhavissati.

Viññāṇaɱ na tumhakaɱ, taɱ pajahatha. Taɱ vo pahīnaɱ hitāya sukhāya bhavissatīti.

Seyyathāpi bhikkhave yaɱ imasmiɱ jetavane tiṇakaṭṭhasākhāpalāsaɱ taɱ jano hareyya vā ḍaheyya vā yathāpaccayaɱ vā kareyya, api nu tumhākaɱ evamassa: "amhe jano harati vā ḍahati vā yathāpaccayaɱ vā karoti"ti.

No hetaɱ bhante.

Taɱ kissa hetu?

Na hi no etaɱ bhante, attā vā attaniyaɱ vāti.

Evameva kho bhikkhave, rūpaɱ na tumbhākaɱ, taɱ pajahatha. Taɱ vo pahīnaɱ hitāya sukhāya bhavissati. Vedanā na tumhākaɱ taɱ pajahatha. Taɱ vo pahīnaɱ hitāya sukhāya bhavissati.

Saññā na tumhākaɱ taɱ pajahatha. Taɱ vo pahīnaɱ hitāya sukhāya bhavissati.

Saɱkhārā na tumhākaɱ taɱ pajahatha. Taɱ vo pahīnaɱ hitāya sukhāya bhavissati.

Viññāṇaɱ na tumhākaɱ taɱ pajahatha. Taɱ vo pahīnaɱ hitāya sukhāya bhavissatīti.

1. 1. 4. 2
Dutiya natumhāka suttaɱ

34. Sāvatthiyaɱ-
Yaɱ bhikkhave, na tumhākaɱ taɱ pajahatha, taɱ vo pahīnaɱ hitāya sukhāya bhavissati.

[BJT Page 062]

Kiñca bhikkhave, na tumhākaɱ:

Rūpaɱ bhikkhave, na tumhākaɱ taɱ pajahatha, taɱ vo pahīnaɱ hitāya sukhāya bhavissati, vedanā na tumhākaɱ taɱ pajahatha taɱ vo pahītaɱ hitāya sukhāya bhavissati.

Saññā na tumhākaɱ taɱ pajahatha taɱ vo pahīnaɱ hitāya sukhāya bhavissati.

Saɱkhārā na tumhākaɱ taɱ pajahatha taɱ vo pahīnaɱ hitāya sukhāya bhavissati.

Viññāṇaɱ na tumhākaɱ taɱ pajahatha taɱ vo pahīnaɱ hitāya sukhāya bhavissati.

Yaɱ bhikkhave, na tumhākaɱ taɱ pajahatha, taɱ vo pahīnaɱ hitāya sukhāya bhavissatīti.

1. 1. 4. 3
Paṭhama bhikkhu suttaɱ

35. Sāvatthiyaɱ -
[page 035] atha kho aññataro bhikkhu yena bhagavā tenupasaɱkami, upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi, ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca:

Sādhu me bhante, bhagavā saɱkhittena dhammaɱ desetu, yamahaɱ bhagavato dhammaɱ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti.

Yaɱ kho bhikkhu, anuseti tena saṅkhaɱ gacchati, yaɱ nānuseti na tena saṅkhaɱ gacchatīti.

Aññātaɱ bhagavā, aññātaɱ sugatāti.

Yathākathaɱ pana tvaɱ bhikkhu, mayā saɱkhittena bhāsitassa vitthārena atthaɱ ājānāsīti?
Rūpaɱ ce bhante, anuseti tena saɱkhaɱ gacchati, vedanaɱ ce anuseti tena saṅkhaɱ gacchati, saññaɱ ce anuseti tena saṅkhaɱ gacchati saɱkhāre ce anuseti tena saṅkhaɱ gacchati, viññāṇaɱ ce anuseti tena saṅkhaɱ gacchati.

Rūpaɱ ce bhante, nānuseti tena saṅkhaɱ gacchati, vedanaɱ ce nānuseti tena saṅkhaɱ gacchati, saññaɱ ce nānuseti tena saṅkhaɱ gacchati saɱkhāre ce nānuseti tena saṅkhaɱ gacchati, viññāṇaɱ ce nānuseti tena saṅkhaɱ gacchati. Imassa khohaɱ bhante, bhagavatā saɱkhittena bhāsitassa evaɱ vitthārena atthaɱ ājānāmīti.

Sādhu sādhu bhikkhu, sādhu kho tvaɱ bhikkhu, mayā saɱkhittena bhāsitasasa vitthārena atthaɱ ājānāsi, rūpaɱ ce bhikkhu, anuseti tena saṅkhaɱ gacchati, vedanaɱ ce anuseti tena saṅkhaɱ gacchati. Saññaɱ ce anuseti tena saṅkhaɱ gacchati. Saɱkhāre ce anuseti tena saɱkhaɱ gacchati. Viññāṇaɱ ce anuseti tena saɱkhaɱ gacchati.

[BJT Page 064]

Rūpaɱ ce bhikkhu, nānuseti na tena saṅkhaɱ gacchati, vedanaɱ ce nānuseti na tena saṅkhaɱ gacchati. Saññaɱ ce nānuseti na tena saṅkhaɱ gacchati. Saɱkhāre ce nānuseti na tena saṅkhaɱ gacchati. Viññāṇaɱ ce nānuseti na tena saṅkhaɱ gacchati. Imassa kho bhikkhu, mayā saɱkhittena bhāsitassa evaɱ vitthārena attho daṭṭhabboti.

Atha kho so bhikkhu bhagavato bhāsitaɱ abhinanditvā [PTS Page 36] anumoditvā uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi. Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti, tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja vihāsi, khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyāti abbhaññāsi, aññataro ca pana so bhikkhu arahataɱ ahositi.

1. 1. 4. 4
Dutiya bhikkhu suttaɱ

36. Sāvatthiyaɱ -
Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi, ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca:

Sādhu me bhante, bhagavā saɱkhittena dhammaɱ desetu, yamahaɱ bhagavato dhammaɱ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti.

Yaɱ kho bhikkhu, anuseti taɱ anumīyati. Yaɱ anumīyati tena saɱkhaɱ gacchati, yaɱ nānuseti na taɱ anumīyati, yaɱ nānumīyati na tena saɱkhaɱ gacchatīti.

Aññātaɱ bhagavā, aññātaɱ sugatāti.

Yathākathaɱ pana tvaɱ bhikkhu, mayā saɱkhittena bhāsitassa vitthārena atthaɱ ājānāsīti?
Rūpaɱ ce bhante, anuseti taɱ anumīyati, yaɱ anumīyati tena saɱkhaɱ gacchati vedanaɱ ce anuseti taɱ anumīyati, yaɱ anumīyati tena saɱkhaɱ gacchati, saññaɱ ce anuseti taɱ anumīyati, yaɱ anumīyati tena saṅkhaɱ gacchati.Saṅkhāre ce anuseti taɱ anumīyati, yaɱ anumīyati tena saṅkhaɱ gacchati. Viññāṇaɱ ce anuseti taɱ anumīyati, yaɱ anumīyati tena saṅkhaɱ gacchati.

[BJT Page 066]

Rūpaɱ ce bhante, nānuseti na taɱ anumīyati, yaɱ [page 037] nānumīyati na tena saɱkhaɱ gacchati vedanaɱ ce anuseti taɱ anumīyati, yaɱ nānumīyati na tena saɱkhaɱ gacchati. Saññaɱ ce nānuseti na taɱ anumīyati, yaɱ nānumīyati na tena saṅkhaɱ gacchati. Saṅkhāre ce nānuseti na taɱ anumīyati, yaɱ nānumīyati na tena saṅkhaɱ gacchati.Viññāṇaɱ ce nānuseti na taɱ anumīyati, yaɱ nānumīyati na tena saṅkhaɱ gacchati. Imassa kho'haɱ bhante, bhagavatā saɱkhittena bhasitassa evaɱ vitthārena atthaɱ ājānāmīti.

Sādhu sādhu bhikkhū, sādhu kho tvaɱ bhikkhu mayā saɱkhittena bhāsitassa vitthārena atthaɱ ājānāsi: rūpañce bhikkhu, anuseti taɱ anumīyati, yaɱ anumīyati tena saɱkhaɱ gacchati. Cedanañce bhikkhu anuseti, taɱ anumīyati. Yaɱ anumīyati tena saɱkhaɱ gacchati. Saññañce bhikkhu anuseti, taɱ anumīyati. Yaɱ anumīyati tena saɱkhaɱ gacchati. Saɱkhāre ce bhikkhu anuseti, taɱ anumīyati. Yaɱ anumīyati tena saɱkhaɱ gacchati. Viññāṇañce bhikkhu anuseti, taɱ anumīyati. Yaɱ anumīyati tena saɱkhaɱ gacchati.

Rūpañce bhikkhu, nānuseti, na taɱ anumīyati. Yaɱ nānumīyati. Na tena saɱkhaɱ gacchati, vedanañce nānuseti. Na taɱ anumīyati. Yaɱ nānumīyati. Na tena saɱkhaɱ gacchati. Saññañce nānuseti. Na taɱ anumīyati. Yaɱ nānumīyati. Na tena saɱkhaɱ gacchati. Saɱkhare ce nānuseti. Na taɱ anumīyati. Yaɱ nānumīyati. Na tena saɱkhaɱ gacchati, viññāṇañce nānuseti. Na taɱ anumīyati. Yaɱ nānumīyati. Na tena saɱkhaɱ gacchati, imassa kho bhikkhu, mayā saɱkhitte na bhāsitassa evaɱ vitthārena attho daṭṭhabboti.

Atha kho so bhikkhu, bhagavato bhāsitaɱ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkami. Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti, tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja vihāsi, khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyāti abbhaññāsi, aññataro ca pana so bhikkhu arahataɱ ahosīti.

1. 1. 4. 5
Paṭhama ānanda suttaɱ

37. Sāvatthiyaɱ -
Atha kho āyasmā ānando yena bhagavā tenupasaɱkami, upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nīsīdi. Ekamantaɱ nisinnaɱ kho āyasmantaɱ ānandaɱ bhagavā etadavoca:

Sace taɱ ānanda, evaɱ puccheyyuɱ: katamesaɱ āvuso ānanda, dhammānaɱ uppādo paññāyati. Vayo paññāyati, ṭhitassa aññathattaɱ paññāyatī ti. Evaɱ puṭṭho tvaɱ ānanda, kinti khyākareyyāsīti?

[BJT Page 068]

[page 038] sace maɱ bhante, evaɱ puccheyyuɱ: katamesaɱ āvuso ānanda, dhammānaɱ uppādo paññāyati. Vayo paññāyati, ṭhitassa aññathattaɱ paññāyatī ti .Evaɱ puṭṭhohaɱ bhante, evaɱ khyākareyyaɱ: rūpassa kho āvuso, uppādo paññāyati. Vayo paññāyati, ṭhitassa aññathattaɱ paññāyati, vedanāya uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaɱ paññāyati, saññāya uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaɱ paññāyati, saɱkhārānaɱ uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaɱ paññāyati. Viññāṇassa uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaɱ paññāyati, imesaɱ kho āvuso. Dhammānaɱ uppādo paññāyati, vayo paññāyati. Ṭhitassa aññathattaɱ paññātīti, evaɱ puṭṭhohaɱ bhante, evaɱ khyākareyyanti.

Sādhu sādhu ānanda, rūpassa kho ānanda, uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaɱ paññāyati. Vedanāya uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaɱ paññāyati. Saññāya uppādo paññāyati,vayo paññāyati, ṭhitassa aññathattaɱ paññāyati. Saɱkhārānaɱ uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaɱ paññāyati. Viññāṇassa uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaɱ paññāyati. Imesaɱ kho ānnada, dhammānaɱ uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaɱ paññāyatīti. Evaɱ puṭṭho tvaɱ ānanda, evaɱ khyākareyyāsīti.

1. 1. 4. 6
Dutiya ānanda suttaɱ

38 Sāvatthiyaɱ:
Atha kho āyasmā ānando yena bhagavā tenupasaɱkami. Upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nīsidi. Ekamantaɱ nisinnaɱ kho āyasmantaɱ ānandaɱ bhagavā etadavoca:

Sace taɱ ānanda, evaɱ puccheyyuɱ: "katamesaɱ āvuso ānanda, dhammānaɱ uppādo paññāyittha, vayo paññāyittha, ṭhitassa aññathattaɱ paññāyittha, katamesaɱ dhammānaɱ uppādo paññāyissati, vayo paññāyissati. Ṭhitassa aññathattaɱ paññāyissati, katamesaɱ dhammānaɱ uppādo paññāyati. Vayo paññāyati. Ṭhitassa aññathattaɱ paññāyati. Evaɱ puṭṭho tvaɱ ānanda, kinti khyākareyyāsīti?

Sace maɱ bhantena, evaɱ puccheyyuɱ: katamesaɱ āvuso ānanda, dhammānaɱ uppādo paññāyittha, vayo paññāyittha, ṭhitassa aññathattaɱ paññāyittha,katamesaɱ dhammānaɱ uppādo paññāyissati, vayo paññayissati, ṭhitassa [page 039] aññathattaɱ paññāyissati, katamesaɱ āvuso ānanda. Dhammānaɱ uppādo paññāyati. Vayo paññāyati. Ṭhitassa aññathattaɱ paññāyatīti. Evaɱ puṭṭho ahaɱ bhante, evaɱ khyākareyyaɱ: yaɱ kho āvuso, rūpaɱ atītaɱ niruddhaɱ vipariṇataɱ, tassa uppādo paññāyittha, vayo paññāyittha, ṭhitassa aññathattaɱ paññāyittha, yā vedanā atītā niruddhā vipariṇatā, tassā uppādo paññāyittha, vayo paññāyittha, ṭhitāya aññathattaɱ paññāyittha, yā saññā atītā niruddhā vipariṇatā, tassā uppādo paññāyittha, vayo paññāyittha, ṭhitāya aññathattaɱ paññāyittha, yā saɱkhārā atītā niruddhā vipariṇatā, tassā uppādo paññāyittha, vayo paññāyittha, ṭhitāya aññathattaɱ paññāyittha, yaɱ viññāṇaɱ atītaɱ niruddhaɱ vipariṇataɱ, tassa uppādo paññāyittha, vayo paññāyittha, ṭhitassa aññathattaɱ paññayittha, imesaɱ kho āvuso, dhammānaɱ uppādo paññāyittha, vayo paññāyittha, ṭhitassa aññathattaɱ paññāyittha.

[BJT Page 070]

Yaɱ kho āvuso, rūpaɱ ajātaɱ apātubhūtaɱ tassa uppādo paññāyissati, vayo paññāyissati ṭhitassa aññathattaɱ paññāyissati. Yā vedanā ajātā apātubhūtā tassā uppādo paññāyissati, vayo paññāyissati, ṭhitāya aññatatthaɱ, paññāyissati. Yā saññā ajātā apātubhūtā tassā uppādo paññāyissati, vayo paññāyissati, ṭhitāya aññathattaɱ, paññāyissati. Ye saɱkhārā ajātā apātubhūtā tassā uppādo paññāyissati, vayo paññāyissati, ṭhitāya aññathattaɱ, paññāyissati. Viññāṇaɱ ajātaɱ apātubhūtaɱ, tassa uppādo paññāyissati, vayo paññāyissati, ṭhitassa aññathattaɱ paññāyissati. Imesaɱ kho āvuso dhammānaɱ uppādo paññāyissati vayo paññāyissati ṭhitānaɱ aññathattaɱ paññāyissati.

Yaɱ kho āvuso, rūpaɱ jātaɱ pātubhūtaɱ tassa uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaɱ paññāyati. Yā [page 040] vedanā jātā pātubhūtā tassā uppādo paññāyati, vayo paññāyati, ṭhitāya aññathattaɱ, paññāyati, yā saññā jātā pātubhūtā tassā uppādo paññāyati, vayo paññāyati, ṭhitāya aññathattaɱ, paññāyati. Yā saɱkhārā jātā pātubhūtā tassā uppādo paññāyati, vayo paññāyati, ṭhitāya aññathattaɱ, paññāyati.Yaɱ viññāṇaɱ chātaɱ pātubhūtaɱ, tassa uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaɱ paññāyatīti. Evaɱ puṭṭhohaɱ bhante, evaɱ khyākareyyanti.

Sādhu sādhu ānanda, rūpaɱ atītaɱ niruddhaɱ vipariṇataɱ, tassa uppādo paññāyittha, vayo paññāyittha. Ṭhitassa aññathattaɱ paññāyittha. Yā vedanā atītā niruddhā vipariṇatā, tassā uppādo paññāyittha, vayo paññāyittha, ṭhitāya aññathattaɱ, paññāyittha. Uppādo paññāyittha, vayo paññāyittha. Ṭhitassa aññathattaɱ paññāyati. Yā saññā atītaɱ niruddhā vipariṇatā, tassa yā saññā atītā niruddhā, vipariṇatā, tassā uppādo paññāyittha, vayo paññāyittha, ṭhitassa aññathattaɱ paññāyittha. Ye saɱkhārā atītā niruddhā, vipariṇatā, tassā uppādo paññāyittha, vayo paññāyittha, ṭhitassa aññathattaɱ paññāyittha. Yaɱ viññāṇaɱ atītaɱ niruddhaɱ vipariṇataɱ, tassa uppādo paññāyittha, vayo paññāyittha, ṭhitassa aññathattaɱ paññāyittha. Imesaɱ kho ānanda, dhammānaɱ uppādo paññāyittha, vayo paññāyittha, ṭhitassa aññathattaɱ paññāyittha.

Yaɱ kho ānanda, rūpaɱ ajātaɱ apātubhūtaɱ, tassa uppādo paññāyissati, vayo paññāyissati, ṭhitassa aññathattaɱ paññāyissati. Yā vedanā ajātā apātubhūtā tassā uppādo paññāyissati, vayo paññāyissati, ṭhitassa aññathattaɱ paññāyissati. Yā saññā ajātā apātubhūtā tassā uppādo paññāyissati, vayo paññāyissati, ṭhitassa aññathattaɱ paññāyissati. Ye saɱkhārā ajātā apātubhūtā tassā uppādo paññāyissati, vayo paññāyissati, ṭhitassa aññathattaɱ paññāyissati. Yaɱ viññāṇaɱ ajātaɱ apātubhūtaɱ tassa uppādo paññāyissati, vayo paññāyissati, ṭhitassa aññathattaɱ paññāyissati. Imesaɱ kho ānanda, dhammānaɱ uppādo paññāyissati, vayo paññāyissati, ṭhitassa aññathattaɱ paññāyissati.

Yaɱ kho ānanda, rūpaɱ jātaɱ pātubhutaɱ, tassa uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaɱ paññāyati. Yā vedanā jātā pātubhutā tassa uppādo paññāyati, vayo paññāti, ṭhitassa aññathattaɱ paññāyati. Yā saññā jātā pātubhutā tassā uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaɱ paññāyati. Ye saɱkhārā jātā pātubhutā tassā uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaɱ paññāyati. Yaɱ viññāṇaɱ jātaɱ pātubhutaɱ tassa uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaɱ paññāyati. Imesaɱ kho ānanda, dhammānaɱ uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaɱ paññāyatīti. Evaɱ puṭṭho tvaɱ ānanda, evaɱ khyākareyyāsīti.

1. 1. 4. 7
Paṭhama anudhamma suttaɱ

39. Sāvatthiyaɱ:
Dhammānudhammapaṭipannassa bhikkhave, bhikkhuno ayamanudhammo hoti.

Yaɱ rūpe nibbidābahulo vihareyya, vedanāya nibbidābahulo vihareyya, saññāya nibbidābahulo vihareyya, saɱkhāresu nibbidā bahulo vihareyya, viññāṇe nibbidābahulo vihareyya,

[BJT Page 072]
So rūpe nibbidābahulo viharanto [page 041] vedanāya nibbidā bahulo viharanto rūpaɱ parijānāti, vedanaɱ parijānāti.Saññaɱ parijānāti,saṅkhāre parijānāti, viññāṇaɱ parijānāti, so rūpaɱ parijānaɱ vedanaɱ parijānaɱ saññaɱ parijānaɱ saṅkhāre parijānaɱ viññāṇaɱ parijānaɱ, parimuccati rūpamhā, parimuccati vedanāya,parimuccati saññāya, parimuccati saɱkhārehi, parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Parimuccati dukkhasmāti vadāmī'ti.

So rūpe nibbidābahulo viharanto saññāya nibbidā bahulo viharanto rūpaɱ parijānāti, vedanaɱ parijānāti, saññaɱ parijānāti.Saṅkhāre parijānāti,viññāṇaɱ parijānāti, so rūpaɱ parijānaɱ vedanaɱ parijānaɱ saññaɱ parijānaɱ saṅkhāre parijānaɱ viññāṇaɱ parijānaɱ parimuccati rūpamhā, parimuccati vedanāya, parimuccati saññāya, parimuccati saɱkhārehi, parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Parimuccati dukkhasmāti vadāmī'ti.

So rūpe nibbidābahulo viharanto saɱkhāresu nibbidā bahulo viharanto rūpaɱ parijānāti, vedanaɱ parijānāti, saññaɱ parijānāti, saṅkhāre parijānāti, viññāṇaɱ parijānāti, so rūpaɱ parijānaɱ vedanaɱ parijānaɱ saññaɱ parijānaɱ saṅkhāre parijānaɱ viññāɱ parijānaɱ parimuccati rūpamhā, parimuccati vedanāya, parimuccati saññāya, parimuccati saɱkhārehi, parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Parimuccati dukkhasmāti vadāmī'ti.

So rūpe nibbidābahulo viharanto viññāṇe nibbidā bahulo viharanto rūpaɱ parijānāti, vedanaɱ parijānāti, saññaɱ parijānāti, saṅkhāre parijānāti, viññāṇaɱ parijānāti. So rūpaɱ parijānaɱ vedanaɱ parijānaɱ saññaɱ parijānaɱ saṅkhāre parijānaɱ viññāṇaɱ parijānaɱ parimuccati rūpamhā, parimuccati vedanāya, parimuccati saññāya, parimuccati saɱkhārehi, parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Parimuccati dukkhasmāti vadāmī'ti.

1. 1. 4. 8
Dutiya anudhamma suttaɱ

40. Sāvatthiyaɱ:
Dhammānudhammapaṭipannassa bhikkhave, bhikkhuno ayamanudhammo hoti:

Yaɱ rūpe aniccānupassī vihareyya, vedanāya aniccānupassī vihareyya, vihareyya, so rūpe aniccānupassī viharanto vedanāya aniccānupassī viharanto, saññāya aniccānupassī viharanto,saṅkhāresu aniccānupassī viharanto,viññāṇe aniccānupassī viharanto,rūpaɱ parijānāti, vedanaɱ parijānāti, saññaɱ parijānāti, saṅkhāre parijānāti, viññaṇaɱ parijānāti, so rūpaɱ parijānaɱ vedanaɱ parijānaɱ saññaɱ parijānaɱ saɱkhāre parijānaɱ viññāṇaɱ parijānaɱ parimuccati rūpamhā, parimuccati vedanāya, parimuccati saññāya, parimuccati saṅkhārehi parimuccati viññāṇamhā,parimuccati,jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Parimuccati
Dukkhasmāti vadāmiti.

Yaɱ rūpe aniccānupassī vihareyya, saññāya aniccānupassī vihareyya, vihareyya, so rūpe aniccānupassī viharanto saññāya aniccānupassī viharanto saṅkhāresu aniccānupassī viharanto,viññāṇe aniccānupassī viharanto, rūpaɱ parijānāti, vedanaɱ parijānāti, saññaɱ parijānāti. Saṅkhāre parijānāti, viññāṇaɱ parijānāti, so rūpaɱ parijānaɱ vedanaɱ parijānaɱ saññaɱ parijānaɱ saṅkhāre parijānaɱ viññāṇaɱ parijānaɱ parimuccati rūpamhā, parimuccati vedanāya, parimuccati saññāya parimuccati saɱkhārehi. Parimuccati viññāṇamhā, parimuccati, jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Parimuccati dukkhasmāti vadāmiti.

Yaɱ rūpe aniccānupassī vihareyya, saɱkhāresu vihareyya, so rūpe aniccānupassī viharanto vedanāya aniccānupassī viharanto saññāya aniccānupassī viharanto,saṅkhāresu aniccānupassī viharanto, viññāṇe aniccānupassī viharanto rūpaɱ parijānāti,vedanaɱ parijānāti saññaɱ parijānāti saṅkhāre parijānāti viññāṇaɱ parijānāti. So rūpaɱ parijānaɱ vedanaɱ parijānaɱ saññaɱ parijānaɱ saṅkhāre parijānaɱ viññāṇaɱ parijānaɱ parimuccati rūpamhā, parimuccati vedanāya, parimuccati saññāya, parimuccati saɱkhārehi. Parimuccati viññāṇamhā, parimuccati, jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Parimuccati dukkhasmāti vadāmiti.

Yaɱ rūpe aniccānupassī vihareyya, viññāṇe aniccānupassī vihareyya, so rūpe aniccānupassī viharanto vedanāya aniccānupassī viharanto, saññāya aniccānupassī viharanto saṅkhāresu aniccānupassī viharanto, viññaṇe aniccānupassī viharanto rūpaɱ parijānāti, vedanaɱ parijānāti, saññaɱ parijānāti, saṅkhāre parijānāti, viññāṇaɱ parijānāti. So rūpaɱ parijānaɱ vedanaɱ parijānaɱ saññaɱ parijānaɱ saṅkhāre parijānaɱ viññāṇaɱ parijānaɱ parimuccati rūpamhā,parimuccati vedanāya, parimuccati saññāya, parimuccati saṅkhārehi parimuccati viññāṇamhā,parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Parimuccati dukkhasmāti vadāmiti.

1. 1. 4. 9
Tatiya anudhamma suttaɱ

41. Sāvatthiyaɱ:
Dhammānudhammapaṭipannassa bhikkhave, bhikkhuno ayamanudhammo hoti:

Yaɱ rūpe dukkhānupassī vihareyya, vedanāya dukkhānupassī vihareyya, so rūpe dukkhānupassī viharanto vedanāya dukkhānupassī viharanto saññāya dukkhānupassī viharanto saṅkhāresu dukkhānupassī viharanto viññāṇe dukkhānupassī viharanto rūpaɱ parijānāti vedanaɱ parijānāti saññaɱ parijānāti saṅkhāre parijānāti viññāṇaɱ parijānāti so rūpaɱ parijānaɱ vedanaɱ parijānaɱ saññaɱ parijānaɱ saṅkhāre parijānaɱ viññāṇaɱ parijānaɱ parimuccati rūpamhā, parimuccati vedanāya parimuccati. Viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimuccati dukkhasmāti vadāmiti.

Yaɱ rūpe dukkhānupassī vihareyya, saññāya dukkhānupassī vihareyya, so rūpe dukkhānupassī viharanto vedanāya dukkhānupassī viharanto saññāya dukkhānupassī viharanto saṅkhāresu dukkhānupassī viharanto viññāṇe dukkhānupassī viharanto rūpaɱ parijānāti vedanaɱ parijānāti saññaɱ parijānāti saṅkhāre parijānāti viññāṇaɱ parijānāti so rūpaɱ parijānaɱ vedanaɱ parijānaɱ saññaɱ parijānaɱ saṅkhāre parijānaɱ viññāṇaɱ parijānaɱ parimuccati rūpamhā, parimuccati vedanāya parimuccati saññāya parimuccati saṅkhārehi parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimuccati dukkhasmāti vadāmiti.

Yaɱ rūpe dukkhānupassī vihareyya, saɱkhāresu dukkhānupassī vihareyya, so rūpe dukkhānupassī viharanto saɱkhāresu dukkhānupassī viharanto viññāṇe dukkhānupassī viharanto rūpaɱ parijānāti vedanaɱ parijānāti saññaɱ parijānāti saṅkhāre parijānāti viññāṇaɱ parijānāti so rūpaɱ parijānaɱ vedanaɱ parijānaɱ saññaɱ parijānaɱ saṅkhāre parijānaɱ viññāṇaɱ parijānaɱ parimuccati rūpamhā, parimuccati vedanāya parimuccati saɱkhāre parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimuccati dukkhasmāti vadāmiti.

Yaɱ rūpe dukkhānupassī vihareyya, viññāṇe dukkhānupassī vihareyya, so rūpe dukkhānupassī viharanto vedanāya dukkhānupassī viharanto saññāya dukkhānupassī viharanetā saṅkhāresu dukkhānupassī viharanto viññāṇe dukkhānupassī viharanto rūpaɱ parijānāti vedanaɱ parijānāti saññaɱ parijānāti saṅkhāre parijānāti viññāṇaɱ parijānāti. So rūpaɱ parijānaɱ vedanaɱ parijānaɱ saññaɱ parijānaɱ saṅkhāre parijānaɱ viññāṇaɱ parijānaɱ parimuccati rūpamhā, parimuccati vedanāya, parimuccati saññāya, parimuccati saṅkhārehi parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimuccati dukkhasmāti vadāmīti.

[BJT Page 074]

1.1.4.10.
Catuttha anudhamma suttaɱ

42. Sāvatthiyaɱ:
Dhammānudhammapaṭipannassa bhikkhave, bhikkhuno ayamanudhammo hoti:

Yaɱ rūpe anattānupassī vihareyya, vedanāya anattānupassī vihareyya, so rūpe anattānupassī viharanto vedanāya anattānupassī viharanto saññāya anattānupassī viharanto saṅkhāresu anattānupassī viharanto viññāṇe anattānupassī viharanto rūpaɱ parijānāti vedanaɱ parijānāti saññaɱ parijānāti saṅkhāre parijānāti viññāṇaɱ parijānāti. So rūpaɱ parijānaɱ vedanaɱ parijānaɱ saññaɱ parijānaɱ saṅkhāre parijānaɱ viññāṇaɱ parijānaɱ parimuccati rūpamhā, vedanāya parimuccati, saññāya parimuccati, saṅkhārehi parimuccati,parimuccati viññāṇamhā.Parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimuccati dukkhasmāti vadāmīti.

Yaɱ rūpe anattānupassī vihareyya, saññāya anattānupassī vihareyya, so rūpe anattānupassī viharanto vedanāya anattānupassī viharanto saññāya anattānupassī viharanto saṅkhāresu anattānupassī viharanto viññāṇe anattānupassī viharanto rūpaɱ parijānāti vedanaɱ parijānāti saññaɱ parijānāti saṅkhāre parijānāti viññāṇaɱ parijānāti. So rūpaɱ parijānaɱ vedanaɱ parijānaɱ saññaɱ parijānaɱ saṅkhāre parijānaɱ viññāṇaɱ parijānaɱ parimuccati rūpamhā, vedanāya parimuccati, saññāya parimuccati, saṅkhārehi parimuccati, parimuccati viññāṇamhā.Parimaccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimuccati dukkhasmāti vadāmīti.

Yaɱ rūpe anattānupassī vihareyya, saɱkhāresu anattānupassī vihareyya, so rūpe anattānupassī viharanto vedanāya anattānupassī viharanto,saññāya anattānupassī viharanto saɱkhāresu anattānupassī viharanto viññāṇe anattānupassī viharanto, rūpaɱ parijānāti vedanaɱ parijānāti saññaɱ parijānāti saɱkhāre parijānāti viññāṇaɱ parijānāti. So rūpaɱ parijānaɱ vedanaɱ parijānaɱ saññaɱ parijānaɱ saṅkhāre parijānaɱ viññāṇaɱ parijānaɱ saɱkhāre parijānaɱ parimuccati rūpamhā vedanāya parimuccati saññāya parimuccati saṅkharehi parimuccati parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimuccati dukkhasmāti vadāmīti.

Yaɱ rūpe anattānupassī vihareyya, viññāṇe anattānupassī vihareyya, so rūpe anattānupassī viharanto vedanāya anattānupassī viharanto saññāya anattānupassī viharanto saṅkhāresu anattānupassī viharanto viññāṇe anattānupassī viharanto rūpaɱ parijānāti vedanaɱ parijānāti saññaɱ parijānāti saṅkhāre parijānāti viññāṇaɱ parijānāti. So rūpaɱ parijānaɱ vedanaɱ parijānaɱ saññaɱ parijānaɱ saṅkhāre parijānaɱ viññāṇaɱ parijānaɱ parimuccati rūpamhā, vedanāya parimuccati,saññāya parimuccati, saṅkhārehi parimuccati,parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimuccati dukkhasmāti vadāmīti.

Natumhākavaggo catuttho

Tassuddānaɱ:

[page 042] na tumhākena dve vuttā bhikkhuhi apare duve
Ānandena duve vuttā anudhammehi dve dukāti.

[BJT Page 076. ]

5. Attadīpavaggo
1. 1. 5. 1

Attadīpa suttaɱ
43. Sāvatthiyaɱ:
Attadīpā bhikkhave, viharatha attasaraṇā anaññasaraṇā. Dhammadīpā dhammasaraṇā anaññasaraṇā.
Attadīpānaɱ bhikkhave, viharataɱ attasaraṇānaɱ anaññasaraṇānaɱ dhammadīpānaɱ dhammasaraṇānaɱ anaññasaraṇānaɱ, yoniyeva upaparikkhitabbā1- "kiñjātikā sokaparidevadukkhadomanassupāyāsā. Kiɱpahotikā"ti.

Kiñjātikā ca bhikkhave, sokaparidevadukkhadomanassupāyāsā: kiɱpahotikā:

Idha bhikkhave, assutavā puthujjano ariyānaɱ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaɱ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, rūpaɱ attato samanupassati, rūpavantaɱ vā attānaɱ, attani vā rūpaɱ, rūpasmiɱ vā attānaɱ. Tassa taɱ rūpaɱ vipariṇamati, aññathā hoti tassa rūpavipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā.

Vedanaɱ attato samanupassati, vedanāvantaɱ vā attānaɱ. Attani vā vedanaɱ,vedanāya vā attānaɱ. Tassa sā vedanā vipariṇamati, aññathā hoti. Tassa vedanāvipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. Saññaɱ attato samanupassati, saññāvantaɱ vā attānaɱ. Attani vā saññaɱ, saññāya vā attānaɱ. Tassa sā saññā vipariṇamati, aññathā hoti. Tassa saññāvipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. Saɱkhāre attato samanupassati, saɱkhāravantaɱ vā attānaɱ. Attani vā saɱkhāre, saɱkhāresu vā attānaɱ. Tassa te saɱkhārā vipariṇamanti, aññathā honti. Tassa saɱkhāravipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā.

Viññāṇaɱ attato samanupassati, viññāṇavantaɱ vā attānaɱ, attani vā viññāṇaɱ, viññāṇasmiɱ vā attānaɱ. [page 043] tassa taɱ viññāṇaɱ vipariṇamati, aññathā hoti. Tassa viññāṇavipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā.
1. Upaparikkhitabbo - sīmu.

[BJT Page 078]

Rūpassa tveva bhikkhave, aniccataɱ viditvā vipariṇāmavirāganirodhaɱ pubbe ceva rūpaɱ etarahi ca sabbaɱ rūpaɱ aniccaɱ dukkhaɱ vipariṇāmadhammanti evametaɱ yathābhūtaɱ sammappaññāya passato ye sokaparidevadukkhadomanassupāyāsā te pahīyanti, tesaɱ pahānā na paritassati, aparitassaɱ sukhaɱ viharati. Sukhaɱ viharaɱ bhikkhu 'tadaṅganibbuto"ti vuccati.

Vedanā tveva bhikkhave, aniccataɱ viditvā vipariṇāmavirāganirodhaɱ pubbe ceva vedanā etarahi ca sabbā vedanā aniccā dukkhā vipariṇāmadhammāti evametaɱ yathābhūtaɱ sammappaññāya passato ye sokaparidevadukkhadomanassupāyāsā te pahīyanti, tesaɱ pahānā na paritassati, aparitassaɱ sukhaɱ viharati. Sukhaɱ viharaɱ bhikkhu 'tadaṅganibbuto"ti vuccati.

Saññāya tveva bhikkhave, aniccataɱ viditvā vipariṇāmavirāganirodhaɱ pubbe ceva saññāya etarahi ca sabbā saññāya aniccā dukkhā vipariṇāmadhammāti evametaɱ yathābhūtaɱ sammappaññāya passato ye sokaparidevadukkhadomanassupāyāsā te pahīyanti, tesaɱ pahānā na paritassati, aparitassaɱ sukhaɱ viharati. Sukhaɱ viharaɱ bhikkhu 'tadaṅganibbuto"ti vuccati.

Saɱkhārānaɱ tveva bhikkhave, aniccataɱ viditvā vipariṇāmavirāganirodhaɱ pubbe ce saɱkhārā etarahi ca sabbe saɱkhārā aniccā dukkhā vipariṇāmadhammāti evametaɱ yathābhūtaɱ sammappaññāya passato ye sokaparidevadukkhadomanassupāyāsā te pahīyanti, tesaɱ pahānā na paritassati, aparitassaɱ sukhaɱ viharati, sukhaɱ viharaɱ bhikkhu 'tadaṅganibbuto"ti vuccati.

Viññāṇassa tveva bhikkhave, aniccataɱ viditvā vipariṇāmavirāganirodhaɱ pubbe ce viññāṇaɱ etarahi ca sabbaɱ viññāṇaɱ aniccaɱ dukkhaɱ vipariṇāmadhammanti evametaɱ yathābhūtaɱ sammappaññāya passato ye sokaparidevadukkhadomanassupāyāsā te pahīyanti, tesaɱ pahānā na paritassati, aparitassaɱ sukhaɱ viharati. Sukhaɱ viharaɱ bhikkhu 'tadaṅganibbuto"ti vuccati.

1. 1. 5. 2
Paṭipadā suttaɱ

44. Sāvatthiyaɱ:
[page 044] sakkāyasamudayagāminiñca vo bhikkhave, paṭipadaɱ desissāmi, sakkāyanirodhagāminiñca paṭipadaɱ, taɱ suṇatha sādhukaɱ
Manasikarotha bhāsissāmīti. Evaɱ bhanteti kho te bhikkhū bhagavato paccassosuɱ: bhagavā etadavoca.
Katamā ca bhikkhave, sakkāyasamudayagāminī paṭipadā:

Idha bhikkhave. Assutavā puthujjano ariyānaɱ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaɱ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, rūpaɱ attato samanupassati, rūpavantaɱ vā attānaɱ, attani vā rūpaɱ, rūpasmiɱ vā attānaɱ, vedanaɱ attato samanupassati, vedanāvantaɱ vā attānaɱ. Attani vā vedanaɱ, vedanāya vā attānaɱ,

[BJT Page 080]

Saññaɱ attato samanupassati, saññaɱ vā attānaɱ, attani vā saññaɱ, saññasmiɱ vā attānaɱ, saṅkhāre attato samanupassati,saṅkhāraɱ vā attānaɱ, attani vā saṅkhāraɱ saṅkhārasmiɱ vā attānaɱ, viññāṇaɱ attato samanupassati, viññāṇavantaɱ vā attānaɱ attani vā viññāṇaɱ, viññāṇasmiɱ vā attānaɱ, ayaɱ vuccati bhikkhave, sakkāyasamudayagāminīpaṭipadāti. Itihidaɱ bhikkhave, vuccati dukkhasamudayagāminī samanupassanāti. Ayamevettha attho.

Katamā ca bhikkhave, sakkāyanirodhagāminī paṭipadā:

Idha bhikkhave, sutvā ariyasāvako ariyānaɱ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaɱ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto, na rūpaɱ attato samanupassati,na rūpavantaɱ vā attānaɱ. Attani vā rūpaɱ na rūpasmiɱ vā attānaɱ,na vedanaɱ attato samanupassati na vedanāvantaɱ vā attānaɱ na attani vā vedanaɱ, na vedanasmiɱ vā attānaɱ, na saññaɱ attato samanupassati, na saññāvantaɱ vā attānaɱ na attani vā saññaɱ, na saññasmiɱ vā attānaɱ.Na saṅkhāre attato samanupassati, na saṅkhāravantaɱ vā attānaɱ,na attani vā saṅkhāraɱ, na saṅkhārasmiɱ vā attānaɱ.Na viññāṇaɱ attato samanupassati, na viññāṇavantaɱ vā attānaɱ, na attani vā viññāṇaɱ na viññāṇasmiɱ vā attānaɱ. Ayaɱ vuccati bhikkhave,
Sakkāyasamudayagāminīpaṭipadā sakkāyanirodhagāminī paṭipadāti itihidaɱ bhikkhave, vuccati dukkhasamudayagāminī samanupassanāti. Ayamevettha atthoti.

Idha bhikkhave, sutvā ariyasāvako ariyānaɱ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaɱ dassāvī sappurisadhammassa kovido sappurisadhamma suvinīto, na rūpaɱ attato samanunapassati, rūpavantaɱ vā attānaɱ. Attani vā rūpaɱ na rūpasmiɱ vā attānaɱ, saññā attato samanupassati viññāṇavantaɱ vā attānaɱ, na attani vā viññāṇaɱ na viññāṇasmiɱ vā attānaɱ ayaɱ vuccati bhikkhave, sakkāyasamudayagāminipaṭipadāti. Sakkāyanirodhagāmini paṭipadāti itihidaɱ bhikkhave, vuccati dukkhasamudayagāmini samanupapassanāti. Ayamevettha attho.

Idha bhikkhave, sutvā ariyasāvako ariyānaɱ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaɱ dassāvī sappurisadhammassa kovido sappurisadhamma suvinīto, na rūpaɱ attato samanunapassati, rūpavantaɱ vā attānaɱ. Attani vā rūpaɱ na rūpasmiɱ vā attānaɱ, saɱkhāre attato samanupassati viññāṇavantaɱ vā attānaɱ, na attani vā viññāṇaɱ na viññāṇasmiɱ vā attānaɱ ayaɱ vuccati bhikkhave, sakkāyasamudayagāminipaṭipadāti. Sakkāyanirodhagāmini paṭipadāti itihidaɱ bhikkhave, vuccati dukkhasamudayagāmini samanupapassanāti. Ayamevettha attho.

Idha bhikkhave, sutvā ariyasāvako ariyānaɱ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaɱ dassāvī sappurisadhammassa kovido sappurisadhamma suvinīto, na rūpaɱ attato samanunapassati, rūpavantaɱ vā attānaɱ. Attani vā rūpaɱ na rūpasmiɱ vā attānaɱ, viññāṇaɱ attato samanupassati viññāṇavantaɱ vā attānaɱ, na attani vā viññāṇaɱ na viññāṇasmiɱ vā attānaɱ ayaɱ vuccati bhikkhave, sakkāyasamudayagāminipaṭipadāti. Sakkāyanirodhagāmini paṭipadāti itihidaɱ bhikkhave, vuccati dukkhasamudayagāmini samanupapassanāti. Ayamevettha attho.

1. 1. 5. 3
Paṭhama aniccatā suttaɱ

45. Sāvatthiniyaɱ:
Rūpaɱ bhikkhave aniccaɱ yadaniccaɱ taɱ dukkhaɱ [page 045] yaɱ dukkhaɱ tadanattā yadanattā taɱ "netaɱ mama, nesohamasmi, na me so attā"ti. Evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Evametaɱ yathābhūtaɱ sammappaññāya passato cittaɱ virajjati, vimuccati anupādāya āsavehi. Vedanā aniccaɱ, yadaniccaɱ taɱ dukkhaɱ, yaɱ dukkhaɱ tadanattā. Yadanattā taɱ "netaɱ mama nesohamasmi na me so attā"ti. Evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Evametaɱ yathābhūtaɱ
Sammappaññāya passato cittaɱ virajjati. Vimuccati anupādāya āsavehi.

Saññā aniccā, yadaniccaɱ taɱ dukkhaɱ, yaɱ dukkhaɱ tadanattā. Yadanattā taɱ "netaɱ mama nesohamasmi na meso attā"ti. Evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Evametaɱ yathābhūtaɱ sammappaññāya passato cittaɱ virajjati. Vimuccati anupādāya āsavehi.

Saɱkhārā aniccā, yadaniccaɱ taɱ dukkhaɱ, yaɱ dukkhaɱ tadanattā. Yadanattā taɱ "netaɱ mama nesohamasmi na me so attā"ti. Evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Evametaɱ yathābhūtaɱ sammappaññāya passato cittaɱ virajjati. Vimuccati anupādāya āsavehi.

Viññāṇaɱ aniccaɱ, yadaniccaɱ taɱ dukkhaɱ, yaɱ dukkhaɱ tadanattā. Yadanattā taɱ "netaɱ mama nesohamasmi na me so attā"ti. Evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Evametaɱ yathābhūtaɱ sammappaññāya passato cittaɱ virajjati. Vimuccati anupādāya āsavehi.

Rūpadhātuyā ce bhikkhave bhikkhuno cittaɱ cirattaɱ vimuttaɱ hoti anupādāya āsavehi, vedanādhātuyā ce bhikkhave bhikkhuno cittaɱ caīrattaɱ vimuttaɱ hoti anupādāya āsavehi, saññādhātuyā ce bhikkhave bhikkhuno cittaɱ saɱkhāradhātuyā ce bhikkhave bhikkhuno viññāṇadhātuyā ce bhikkhave bhikkhuno cittaɱ cirattaɱ vimuttaɱ hoti anupādāya āsavehi, vimuttattā ṭhitaɱ, ṭhitattā santusitaɱ, santusitattā na paritassati, aparitassaɱ paccattaɱ yeva parinibbāyati, "khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyā"ti pajānātīti.

[BJT Page 082]
1. 1. 5. 4
Dutiya aniccatā suttaɱ

46. Sāvatthiyaɱ

Rūpaɱ bhikkhave aniccaɱ yadaniccaɱ taɱ dukkhaɱ yaɱ dukkhaɱ tadanattā yadanattā taɱ "netaɱ mama, neso'hamasmi, na me so attā"taī. Evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Evametaɱ yathābhūtaɱ sammappañañāya passato pubbantānudiṭṭhiyo na honti, pubbantānudiṭṭhīnaɱ asati aparantānudiṭṭhiyo na honti, aparantānudiṭṭhīnaɱ asati thāmasā parāmāso na hoti, thāmasā parāmāse asati rūpasmiɱ vedanāya saññāya saṅkhāresu viññāṇasmiɱ cittaɱ virajjati, vimuccati anupādāya āsavehi, vimuttattā ṭhitaɱ, ṭhitattā santusitaɱ, santusitattā na paritassati, aparitassaɱ paccattaɱyeva parinibbāyati. "Khiṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyā"ti pajānātīti. Vedanā aniccā yadaniccaɱ yadaniccaɱ taɱ dukkhaɱ, yaɱ dukkhaɱ tadanattā. Yadanattā taɱ "netaɱ mama neso'hamasmi na me so attā"ti. Evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Pubbantānudiṭṭhitaɱ asati aparantānudiṭṭhiyo na honti, aparantānudiṭṭhinaɱ asati. Thāmasā parāmāso na hoti, thāmasā parāmāse asati rūpasmiɱ vedanāya saññāya saɱkhāresu viññāṇasmiɱ cittaɱ virajjati, vimuccati anupādāya āsavehi, vimuttattā ṭhitaɱ, ṭhitattā santusitaɱ, santusitattā na paritassati, aparitassaɱ paccattaɱyeva parinibbāyati. "Khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyā"ti. Pajānātīti.

Vedanā bhikkhave aniccā yadaniccaɱ taɱ dukkhaɱ yaɱ dukkhaɱ tadanattā yadanattā taɱ "netaɱ mama, neso'hamasmi, na me so attā"ti. Evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Evametaɱ yathābhūtaɱ sammappaññāya passato pubbantānudiṭṭhiyo na honti, pubbantānudiṭṭhīnaɱ asati aparantānudiṭṭhiyo na honti, aparantānudiṭṭhinaɱ asati. Thāmasā parāmāso na hoti, thāmasā parāmāse asati rūpasmiɱ vedanāya saññāya saɱkhāresu viññāṇasmiɱ cittaɱ virajjati, vimuccati anupādāya āsavehi, vimuttattā ṭhitaɱ, ṭhitattā santusitaɱ, santusitattā na paritassati, aparitassaɱ paccattaɱyeva parinibbāyati. "Khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyā"ti. Pajānātīti.

Saññā bhikkhave aniccā yadaniccaɱ taɱ dukkhaɱ, yaɱ dukkhaɱ tadanattā. Yadanattā taɱ "netaɱ mama neso'hamasmi na me so attā"ti. Evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Evametaɱ yathābhūtaɱ sammappaññāya passato pubbantānudiṭṭhiyo na honti, pubbantānudiṭṭhīnaɱ asati aparantānudiṭṭhiyo na honti, aparantānudiṭṭhinaɱ asati. Thāmasā parāmāso na hoti, thāmasā parāmāse asati rūpasmiɱ vedanāya saññāya saɱkhāresu viññāṇasmiɱ cittaɱ virajjati, vimuccati anupādāya āsavehi, vimuttattā ṭhitaɱ, ṭhitattā santusitaɱ, santusitattā na paritassati, aparitassaɱ paccattaɱyeva parinibbāyati. "Khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyā"ti. Pajānātīti.

Saṅkhārā bhikkhave aniccā yadaniccaɱ taɱ dukkhaɱ, yaɱ dukkhaɱ tadanattā. Yadanattā taɱ "netaɱ mama neso'hamasmi na me so attā"ti. Evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Evametaɱ yathābhūtaɱ sammappaññāya passato pubbantānudiṭṭhiyo na honti, pubbantānudiṭṭhīnaɱ asati [page 046] aparantānudiṭṭhiyo na honti, aparantānudiṭṭhinaɱ asati. Thāmasā parāmāso na hoti, thāmasā parāmāse asati rūpasmiɱ vedanāya saññāya saɱkhāresu viññāṇasmiɱ cittaɱ virajjati, vimuccati anupādāya āsavehi, vimuttattā ṭhitaɱ, ṭhitattā santusitaɱ, santusitattā na paritassati, aparitassaɱ paccattaɱyeva parinibbāyati. "Khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyā"ti. Pajānātīti.

Viññāṇaɱ bhikkhave aniccaɱ,yadaniccaɱ taɱ dukkhaɱ yaɱ dukkhaɱ tadanattā yadanattā taɱ "netaɱ mama neso 'hamasmi na meso attā"ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ, evametaɱ yathābhūtaɱ sammappaññāya passato pubbantānudiṭṭhiyo na honti, pubbantānudiṭṭhīnaɱ asati aparantānudiṭṭhiyo na honti, aparantānudiṭṭhinaɱ asati thāmasā parāmāso na hoti, thāmasā parāmāse asati rūpasmiɱ vedanāya saññāya saṅkhāresu viññāṇasmiɱ cittaɱ virajjati, vimuccati anupādāya āsavehi, vimuttattā ṭhitaɱ, ṭhitattā santusitaɱ, santusitattā na paritassati,aparitassaɱ paccattaɱyeva parinibbāyati."Khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyā"ti pajānātīti.

1. 1. 5. 5 Samanupassanā suttaɱ

47. Sāvatthiyaɱ:
Ye hi keci bhikkhave, samaṇāvā brahmaṇā vā anekavihitaɱ attānaɱ samanupassamānā samanupassanti, sabbe te pañcupādānakkhandhe samanupassanti, etesaɱ vā aññataraɱ.

Katame pañca:

Idha bhikkhave, assutavā puthujjano ariyānaɱ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaɱ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, rūpaɱ attato samanupassati rūpavantaɱ vā attānaɱ attati vā rūpaɱ, rūpasmiɱ vā attānaɱ,

Idha bhikkhave, assutavā puthujjano ariyānaɱ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaɱ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto,vedanaɱ attato samanupassati vedanāvantaɱ vā attānaɱ attati vā vedanaɱ,vedanasmiɱ vā attānaɱ,

Idha bhikkhave, assutavā puthujjano ariyānaɱ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaɱ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, saññaɱ attato samanupassati saññāvantaɱ vā attānaɱ attani vā saññaɱ saññasmiɱ vā attānaɱ.

Idha bhikkhave, assutavā puthujjano ariyānaɱ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaɱ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, saṅkhāre attato samanupassati saṅkharāvantaɱ vā attānaɱ attati vā saṅkhāraɱ,saṅkhārasmiɱ vā attānaɱ,

Idha bhikkhave, assutavā puthujjano ariyānaɱ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaɱ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, viññāṇaɱ attato samanupassati viññāṇavantaɱ vā attānaɱ attati vā viññāṇaɱ viññāṇasmiɱ vā attānaɱ.

[BJT Page 084]

Iti ayañceva samanupassanā asmīti cassa avigataɱ hoti. Asmīti kho pana bhikkhave avigate, pañcannaɱ indriyānaɱ avakkanti hoti: cakkhunadriyassa sotindriyassa ghānindriyassa jivhindriyassa kāyindriyassa. Atthi bhikkhave mano atthi dhammā, atthi avijjādhātu avijjāsamphassajena bhikkhave, vedayitena phuṭṭhassa assutavato puthujjanassa asmīti'pissa hoti, ayamahamasmīti'pissa hoti bhavissanti pi'ssa hoti, rūpī bhavissanti'pissa hoti, arūpī bhavissanti'pissa hoti. Saññī bhavissanti'pissa hoti, asañañī bhavissanti'pissa hoti. Nevasaññīnāsañañī bhavissanti'pissa hoti.

[page 047] tiṭṭhanti kho pana bhikkhave, tattheva pañcindriyāni, athettha sutavato ariyasāvakassa avijjā pahīyati, vijjā uppajjati, tassa avijjāvirāgā vijjuppādā asmīti'pissa na hoti. Ayamahamasmiti'pissa na hoti, bhavissanti'pissa na hoti, na bhavissanti'pissa na hoti, saññī bhavissanti'pissa na hoti, asaññī bhavissanti'pissa na hoti, nevasaññīnāsaññi bhavissanti' pissa na hotīti.

1. 1. 5. 6
Khandha suttaɱ

48. Sāvatthiyaɱ
Pañca ca bhikkhave, khandhe desissāmi, pañcupādānakkhandhe ca: taɱ suṇātha sādhukaɱ manasi karotha bhāsissāmīti evaɱ bhanteti kho te bhikkhū bhagavato paccassosuɱ: bhagavā etadavoca.

Katame ca bhikkhave, pañcakkhandhā: yaɱ kiñci bhikkhave, rūpaɱ atītānāgatapaccuppannaɱ ajjhattaɱ vā khahiddhā vā, oḷārikaɱ vā sukhumaɱ vā, hīnaɱ vā paṇītaɱ vā, yaɱ dūre santike vā, ayaɱ vuccati rūpakkhandho.

Yā kāci vedanā atītānāgatapaccuppannā, ajjhattaɱ vā khahiddhā vā,oḷārikaɱ vā sukhumaɱ vā, hīnaɱ vā paṇītaɱ vā, yaɱ dūre santike vā, ayaɱ vuccati vedanakkhandho.

Yā kāci saññā atītānāgatapaccuppannā, ajjhattaɱ vā khahiddhā vā, oḷārikaɱ vā sukhumaɱ vā, hīnaɱ vā paṇītaɱ vā, yaɱ dūre santike vā, ayaɱ vuccati saññākkhandho.

Ye keci saɱkhārā atītānāgatapaccuppannā, ajjhattaɱ vā khahiddhā vā, oḷārikaɱ vā sukhumaɱ vā, hīnaɱ vā paṇītaɱ vā, yaɱ dūre santike vā, ayaɱ vuccati saṅkhārakkhandho.

Yaɱ kiñci viññāṇaɱ atītānāgatapaccuppannaɱ, ajjhattaɱ vā khahiddhā vā,oḷārikaɱ vā sukhumaɱ vā, hīnaɱ vā paṇītaɱ vā, yaɱ dūre santike vā, ayaɱ vuccati viññāṇakkhandho. Ime vuccanti bhikkhave, pañcakkhandhā.

Katame ca bhikkhave, pañcakkhandhā: yaɱ kiñci bhikkhave, rūpaɱ atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā, oḷārikaɱ vā sukhumaɱ vā, hīnaɱ vā paṇītaɱ vā, yaɱ dūre santike vā, sāsavaɱ upādānīyaɱ, ayaɱ vuccati rūpūpādānakkhandho.

[BJT Page 086]

Yā kāci vedanā atītānāgatapaccuppannā, ajjhattaɱ vā khahiddhā vā, oḷārikaɱ vā sukhumaɱ vā, hīnaɱ vā paṇītaɱ vā, yaɱ dūre santike vā, sāsavaɱ upādāniyaɱ, ayaɱ vuccati vedanūpādānakkhadho.

Yā kāci saññā atītānāgatapaccuppannā, ajjhattaɱ vā khahiddhā vā, oḷārikaɱ vā sukhumaɱ vā, hīnaɱ vā paṇītaɱ vā, yaɱ dūre santike vā, sāsavaɱ upādāniyaɱ ayaɱ vuccati saññūpādānakkhadho.

Ye keci saɱkhārā atītānāgatapaccuppannā, ajjhattaɱ vā khahiddhā vā, oḷārikaɱ vā sukhumaɱ vā, hīnaɱ vā paṇītaɱ vā, yaɱ dūre santike vā, sāsavaɱ upādāniyaɱ ayaɱ vuccati saṅkhārūpādānakkhandho.

[page 048] yaɱ kiñci viññāṇaɱ atītānāgatapaccuppannaɱ, ajjhattaɱ vā khahiddhā vā, oḷārikaɱ vā sukhumaɱ vā, hīnaɱ vā paṇītaɱ vā, yaɱ dūre santike vā, sāsavaɱ upādāniyaɱ ayaɱ vuccati viññāṇūpādānakkhandho.

Ime vuccanti bhikkhave, pañcupādānakkhandhāti.

1. 1. 5. 7
Paṭhamasoṇa suttaɱ

49. Evaɱ me sutaɱ ekaɱ samayaɱ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho soṇo gahapatiputto yena bhagavā tenupasaɱkami upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho soṇaɱ gahapatiputtaɱ bhagavā etadavoca:

Ye hi keci soṇa, samaṇā vā brāhmaṇā vā aniccena rūpena dukkhena vipariṇāmadhammena seyyohamasmīti vā samanupassanti, sadisohamasmīti vā samanupassanti, hīnohamasmīti vā samanupassanti, kimaññatra yathābhutassa adassanā. Aniccāya vedanāya dukkhāya vipariṇāmadhammāya seyyohamasmīti vā samanupassanti, sadiso 'hamasmīti vā samanupassanti, hino'hamasmīti vā samanupassanti. Kimaññatra yathābhūtassa adassanā. Aniccāya saññāya dukkhāya vipariṇāmadhammāya seyyāhamasmīti vā samanupassanti sadiso 'hamasmīti vā samanupassanti, hino' hamasmīti vā samanupassanti, kimaññatra yathābhutassa adassanā. Aniccehi saɱkhārehi dukkhehi vipariṇāmadhammehi seyyāhamasmīti vā samanupassanti sadiso 'hamasmīti vā samanupassanti, hino' hamasmīti vā samanupassanti, kimaññatra yathābhutassa adassanā. Aniccena viññāṇena dukkhena vipariṇāmadhammena seyyo'hamasmīti vā samanupassanti sadiso' hamasmīti vā samanupassanti, hīno' hamasmīti vā samanupassanti, kimaññatra yathābhutassa adassanā.

Ye ca kho kecī soṇa, samaṇā vā brāhmaṇā vā aniccena rūpena dukkhena vipariṇāmadhammena seyyo' hamasmīti'pi na samanu passanti, sadiso'hamasmīti'pi na samanupassanti, [page 049] hīno'hamasmīti'pi na samanupassanti, kimaññatra yathābhutassa dassanā, aniccāya vedanāya dukkhāya vipariṇāmadhammāya seyyo'hamasmīti'pi na samanupassanti. Sadiso'hamasmīti'pi na samanupassanti, seyyo'hamasmīti'pi samanupassanti, hīno'hamasmīti'pi samanupassanti. Kimaññatra yathābhutassa dassanā.

Ye ca kho kecī soṇa, samaṇā vā brāhmaṇā vā aniccena rūpena dukkhena vipariṇāmadhammena seyyo' hamasmīti'pi na samanu passanti, sadiso'hamasmīti'pi na samanupassanti, hīno'hamasmīti'pi na samanupassanti, kimaññatra yathābhutassa dassanā, aniccāya saññāya dukkhāya vipariṇāmadhammāya seyyo'hamasmīti'pi na samanupassanti. Sadiso'hamasmīti'pi na samanupassanti, seyyo'hamasmīti'pi samanupassanti, hīno'hamasmīti'pi samanupassanti. Kimaññatra yathābhutassa dassanā.

Ye ca kho kecī soṇa, samaṇā vā brāhmaṇā vā aniccena rūpena dukkhena vipariṇāmadhammena seyyo' hamasmīti'pi na samanu passanti, sadiso'hamasmīti'pi na samanupassanti, hīno'hamasmīti'pi na samanupassanti, kimaññatra yathābhutassa dassanā, aniccāya saɱkhārā dukkhāya vipariṇāmadhammāya seyyo'hamasmīti'pi na samanupassanti. Sadiso'hamasmīti'pi na samanupassanti, seyyo'hamasmīti'pi samanupassanti, hīno'hamasmīti'pi samanupassanti. Kimaññatra yathābhutassa dassanā.

Ye ca kho kecī soṇa, samaṇā vā brāhmaṇā vā aniccena rūpena dukkhena vipariṇāmadhammena seyyo' hamasmīti'pi na samanu passanti, sadiso'hamasmīti'pi na samanupassanti, hīno'hamasmīti'pi na samanupassanti, kimaññatra yathābhutassa dassanā, aniccena viññāṇena dukkhena vipariṇāmadhammena seyyo'hamasmīti'pi na samanupassanti. Sadiso'hamasmīti'pi na samanupassanti, seyyo'hamasmīti'pi samanupassanti, hīno'hamasmīti'pi samanupassanti. Kimaññatra yathābhutassa dassanā.

Taɱ kimmaññasi soṇa, rūpaɱ niccaɱ vā aniccaɱ cāti?
Aniccaɱ bhante,
Yaɱ panāniccaɱ, dukkhaɱ vā taɱ sukhaɱ vā'ti?
Dukkhaɱ bhantena,

[BJT Page 088]

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallaɱ nu taɱ samanupassituɱ
Etaɱ mama, eso'hamasmi, eso me attā'ti?

No hetaɱ bhante,

Vedanā niccā vā aniccā vāti?

Aniccā bhante,

Yaɱ panāniccaɱ, dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallaɱ nu taɱ samanupassituɱ etaɱ mama, eso'hamasmi, eso me attāti?

No heɱ bhante.

Saññā niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante.

Yaɱ panāniccaɱ, dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallaɱ nu taɱ samanupassituɱ etaɱ mama, eso'hamasmi, eso me attā'ti?

No hetaɱ bhante,

Saɱkhārā niccā vā aniccā vāti?

Aniccā bhante,

Yaɱ panāniccaɱ, dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallaɱ nu taɱ samanupassituɱ etaɱ mama, eso'hamasmi, eso me attāti?

No heɱ bhante.

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante.

Yaɱ panāniccaɱ, dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallaɱ nu taɱ samanupassituɱ. Etaɱ mama, eso'hamasmi, eso me attāti?

No hetaɱ bhante.

Tasmātiha soṇa, yaɱ kiñci rūpaɱ atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā, oḷārikaɱ vā sukhumaɱ vā, hīnaɱ vā paṇītaɱ vā, yaɱ dūre santike vā, sabbaɱ rūpaɱ netaɱ mama, neso'hamasmi, na me so attāti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.

Yā kāci vedanā atītānāgatapaccuppannā ajjhattaɱ vā bahiddhā vā, oḷārikaɱ vā sukhumaɱ vā, hīnaɱ vā paṇītaɱ vā, yaɱ dūre santike vā, sabbaɱ vedanaɱ "netaɱ mama neso'hamasmi, na meso attā"ti. Evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.

Yā kāci saññā atītānāgatapaccuppannā ajjhattaɱ vā bahiddhā vā, oḷārikaɱ vā sukhumaɱ vā, hīnaɱ vā paṇītaɱ vā, yaɱ dūre santike vā, sabbaɱ saññaɱ "netaɱ mama neso'hamasmi, na meso attā"ti. Evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.

Yā keci saɱkhārā atītānāgatapaccuppannā ajjhattaɱ vā bahiddhā vā, oḷārikaɱ vā sukhumaɱ vā, hīnaɱ vā paṇītaɱ vā, yaɱ dūre santike vā, sabbaɱ saṅkhāraɱ "netaɱ mama neso'hamasmi, na meso attā"ti. Evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.

Yaɱ kiñci viññāṇaɱ atītānāgatapaccuppannaɱ [page 050] ajjhattaɱ vā bahiddhā vā, oḷārikaɱ vā sukhumaɱ vā, hīnaɱ vā paṇītaɱ vā, yaɱ dūre santike vā, sabbaɱ viññāṇaɱ "netaɱ mama neso'hamasmi, na me so attā"ti. Eyametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.

Evaɱ passaɱ soṇa, sutavā ariyasāvako rūpasmi'mpi nibbindati, vedanāya'pi nibbindati. Saññāya'pi nibbindati, saɱkhāresu'pi nibbindati viññāṇasmi'mpi nibbindati. Nibbindaɱ virajjati, cirāgā vimuccati, vimuttasmīɱ vimuttamiti ñāṇaɱ hoti. "Khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyā"ti. Pajānātīti.

[BJT Page 090]
1. 1. 5. 8
Dutiya soṇa suttaɱ

50.
Evaɱ me sutaɱ ekaɱ samayaɱ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho soṇo gahapatiputto yena bhagavā tenupasaɱkami upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho soṇaɱ gahapatiputtaɱ bhagavā etadavoca:

Ye keci soṇa, samaṇā vā brāhmaṇā vā rūpaɱ nappajānanti rūpasamudayaɱ nappajānanti rūpanirodhaɱ nappajānanti rūpanirodhagāminiɱ paṭipadaɱ nappajānanti, na me te soṇa, samaṇā vā brāhmaṇā vā samaṇesu vāsamaṇasammatā brāhmaṇesu vā brāhmaṇasammatā,na ca pana te āyasmanto sāmaññatthaɱ vā brahmaññatthaɱ vā diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharanti.

Ye keci soṇa, samaṇā vā brāhmaṇā vā vedanaɱ nappajānanti vedanāsamudayaɱ nappajānanti vedanānirodhaɱ nappajānanti vedanānirodhagāminiɱ paṭipadaɱ nappajānanti, na me te soṇa, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā. Na ca pana te āyasmanto sāmaññatthaɱ vā brahmaññatthaɱ vā diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharanti.

Ye keci soṇa, samaṇā vā brāhmaṇā vā saññaɱ nappajānanti saññāsamudayaɱ nappajānanti saññānirodhaɱ nappajānanti saññānirodhagāminiɱ paṭipadaɱ nappajānanti, na me te soṇa, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā. Na ca pana te āyasmanto sāmaññatthaɱ vā brahmaññatthaɱ vā diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharanti.

Ye keci soṇa, samaṇā vā brāhmaṇā vā saṅkhāre nappajānanti saṅkhāra samudayaɱ nappajānanti saṅkhāranirodhaɱ nappajānanti saṅkhāranirodhagāminiɱ paṭipadaɱ nappajānanti, na me te soṇa, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā. Na ca pana te āyasmanto sāmaññatthaɱ vā brahmaññatthaɱ vā diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharanti.

Ye keci soṇa, samaṇā vā brāhmaṇā vā viññāṇaɱ nappajānanti, viññāṇasamudayaɱ nappajānanti, viññāṇanirodhaɱ nappajānanti, viññāṇanirodhagāminiɱ paṭipadaɱ nappajānanti, na mete soṇa, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaɱ vā brahmaññatthaɱ vā diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharanti.

Ye ca kho keci soṇa, samaṇā vā brahmaṇā vā rūpaɱ pajānanti rūpasamudayaɱ pajānanti rūpanirodhaɱ pajānanti rūpanirodhāgāminiɱ paṭipadaɱ pajānanti, te kho soṇa, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ceva brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañecava brahmaññatthaɱ ca diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharanti.

Ye ca kho keci soṇa, samaṇā vā brāhmaṇā vā vedanaɱ pajānanti vedanāsamudayaɱ pajānanti vedanānirodhaɱ pajānanti vedanānirodhagāminiɱ paṭipadaɱ pajānanti, te kho me soṇa,samaṇā vā brāhmaṇa vā samaṇesu ceva samaṇasammatā brāhmaṇesu ceva brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañceva brahmaññatthaɱ ca diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharanti.

Ye ca kho keci soṇa, samaṇā vā brāhmaṇā vā saññaɱ pajānanti saññāsamudayaɱ pajānanti saññānirodhaɱ pajānanti saññānirodhagāminiɱ paṭipadaɱ pajānanti, te kho me soṇa, samaṇā vā brāhmaṇa vā samaṇesu ceva samaṇasammatā brāhmaṇesu ceva brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañceva brahmaññatthaɱ ca diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharanti.

Ye ca kho keci soṇa, samaṇā vā brāhmaṇā vā saṅkhāre [page 051] pajānanti saṅkhārasamudayaɱ pajānanti saṅkhāranirodhaɱ pajānanti saṅkhāranirodhagāminiɱ paṭipadaɱ pajānanti, te kho me soṇa, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ceva brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañceva brahmaññatthaɱ ca diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharanti.

Ye ca kho keci soṇa, samaṇā vā brāhmaṇā vā viññāṇaɱ pajānanti viññāṇasamudayaɱ pajānanti viññāṇanirodhaɱ pajānanti viññāṇanirodhagāminiɱ paṭipadaɱ pajānanti, te kho me soṇa,samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ceva brāhmaṇasammatā, te ca panāyasmanetā sāmaññatthañceva brahmaññatthaɱ ca diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharantīti.

1. 1. 5. 9
Paṭhama nandikkhaya suttaɱ

51. Sāvatthiyaɱ
Aniccaññeva bhikkhave, bhikkhu rūpaɱ aniccanti passati. Sāssa hoti sammādiṭṭhi, sammāpassaɱ nibbindati. Nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo. Nandirāgakkhayā. Nandirāgakkhayā cittaɱ vimuttaɱ suvimuttanti vuccati.

Aniccaññeva bhikkhave, bhikkhu vedanaɱ aniccāti passati, sāssa hoti sammādiṭṭhi, sammā passaɱ nibbindati, nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo, nandirāgakkhayā cittaɱ vimuttaɱ suvimuttanti vuccati.

Aniccaññeva bhikkhave, bhikkhu saññaɱ aniccāti passati, sāssa hoti sammādiṭṭhi, sammā passaɱ nibbindati, nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo, nandirāgakkhayā cittaɱ vimuttaɱ suvimuttanti vuccati.

Aniccaññeva bhikkhave, bhikkhu saɱkhāre aniccāti passati, sāssa hoti sammādiṭṭhi, sammā passaɱ nibbindati, nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo, nandirāgakkhayā cittaɱ vimuttaɱ suvimuttanti vuccati.

Aniccaññeva bhikkhave, bhikkhu viññāṇaɱ aniccanti passati. Sāssa hoti sammādiṭṭhi, sammā passaɱ nibbindati, nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo, nandirāgakkhayā cittaɱ vimuttaɱ suvimuttanti vuccatīti.

[BJT Page 092]
1. 1. 5. 10
Dutiya nandikkhaya suttaɱ

52. Sāvatthitayaɱ
[page 052] rūpaɱ bhikkhave. Yoniso manasi karotha, rūpāniccatañca yathābhūtaɱ samanupassatha, rūpaɱ bhikkhave, bhikkhu yoniso manasikaronto rūpāniccatañca yathābhūtaɱ samanupassanto rūpasmiɱ nibbindati. Nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo, nandirāgakkhayā cittaɱ vimuttaɱ sucimuttanti vuccati.

Vedanaɱ bhikkhave, yoniso manasikarotha, vedanāniccatañca yathābhūtaɱ samanupassatha. Vedanaɱ bhikkhave bhikkhu yoniso manasikaronto vedanāniccatañca yathābhūtaɱ samanupassanto vedanasmiɱ nibbindati. Nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo, nandirāgakkhayā cittaɱ vimuttaɱ sucimuttanti vuccati.

Saññaɱ bhikkhave, yoniso manasikarotha, saññāniccatañca yathābhūtaɱ samanupassatha. Saññaɱ bhikkhave bhikkhu yoniso manasikaronto saññāniccatañca yathābhūtaɱ samanupassanto saññasmiɱ nibbindati. Nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo, nandirāgakkhayā cittaɱ vimuttaɱ sucimuttanti vuccati.

Saɱkhāre bhikkhave, yoniso manasikarotha, saṅkhāraniccatañca yathābhūtaɱ samanupassatha. Saṅkhāraɱ bhikkhave bhikkhu yoniso manasikaronto saṅkhāraniccatañca yathābhūtaɱ samanupassanto saṅkhārasmiɱ nibbindati. Nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo, nandirāgakkhayā cittaɱ vimuttaɱ sucimuttanti vuccati.

Viññāṇaɱ bhikkhave, yoniso manasikarotha, viññāṇāniccatañca yathābhūtaɱ samanupassatha. Viññāṇaɱ bhikkhave bhikkhu yoniso manasikaronto viññāṇāniccatañca yathābhūtaɱ samanupassanto viññāṇasmiɱ nibbindati. Nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo, nandirāgakkhayā cittaɱ vimuttaɱ sucimuttanti vuccatīti.

Attadīpavaggo pañcamo

Tassuddānaɱ:

Attadīpā paṭipadā - dve ca honti aniccatā
Samanupassanā khandhā dve soṇā dve nandikkhayena cāti.

Mulapaṇṇāsakaɱ samattaɱ

Tassa mūlapaṇṇāsakassa vagguddānaɱ:

[page 053] nakulapitā anicco ca - bhāro na tumhākena ca attadīpena paññāsaɱ - paṭhamaɱ tena vuccatīti.

[BJT Page 094]

2. Majjhimapaṇṇāsako
1. Upayavaggo
1. 2. 1. 1
Upaya suttaɱ

53. Sāvatthiyaɱ:
Upayo bhikkhave, avimutto, anupayo vimutto, rūpūpayaɱ vā bhikkhave, viññāṇaɱ tiṭṭhamānaɱ tiṭṭheyya, rūpārammaṇaɱ rūpappatiṭṭhaɱ nandūpasecanaɱ vuddhiɱ virūḷahiɱ vepullaɱ āpajjeyya,

Upayo bhikkhave, avimutto, anupayo vimutto, vedanūpayaɱ vā bhikkhave, viññāṇaɱ tiṭṭhamānaɱ tiṭṭheyya, vedanārammaṇaɱ vedanappatiṭṭhaɱ nandūpasecanaɱ vuddhiɱ virūḷahiɱ vepullaɱ

Upayo bhikkhave, avimutto, anupayo vimutto, saññūpayaɱ vā bhikkhave, viññāṇaɱ tiṭṭhamānaɱ tiṭṭheyya, saññārammaṇaɱ saññappatiṭṭhaɱ nandūpasecanaɱ vuddhiɱ virūḷahiɱ vepullaɱ āpajjeyya,

Upayo bhikkhave, avimutto, anupayo vimutto, saɱkhārūpayaɱ vā bhikkhave viññāṇaɱ tiṭṭhamānaɱ tiṭṭheyya saɱkhārārammaṇaɱ saɱkhārappatiṭṭhaɱ nandūpasecanaɱ vuddhiɱ virūḷahiɱ vepullaɱ āpajjeyya.

Yo bhikkhave evaɱ vadeyya: ahamaññatra rūpā aññatra vedanāya aññatra saññāya aññatra saɱkhārehi viññāṇassa āgatiɱ vā gatiɱ vā cutiɱ vā uppattiɱ vā vuddhiɱ vā virūḷhiɱ vā vepullaɱ vā paññāpessāmīti netaɱ ṭhānaɱ vijjati.

Rūpadhātuyā ce bhikkhave, bhikkhuno rāgo pahīno hoti, rāgassa pahānā vocchijjatārammaṇaɱ, patiṭṭhā viññāṇassa na hoti, vedanādhātuyā ce bhikkhave bhikkhuno rāgo pahīno hoti, rāgassa pahānā vocchijjatārammaṇaɱ, patiṭṭhā viññāṇassa na hoti, saññādhātuyā ce bhikkhave bhikkhuno rāgo pahīno hoti, rāgassa pahānā vocchijjatārammaṇaɱ, patiṭṭhā viññāṇassa na hoti, saɱkhāradhātuyā ce bhikkhave bhikkhuno rāgassa pahino hoti. Rāgassa pahānā vocchijjatārammaṇaɱ patiṭṭhā viññāṇassa na hoti. Viññāṇadhātuyā ce bhikkhave, bhikkhunā rāgo pahīno hoti. Rāgassa pahānā vocchijjatārammaṇaɱ, patiṭṭhā viññāṇassa na hoti, tadappatiṭṭaṭhitaɱ viññāṇaɱ avirūḷhaɱ anabhi saṅkhacca [page 054] vimuttaɱ, vimuttattā ṭhitaɱ ṭhitattā santusitaɱ, santusitattā na paritassati aparitassaɱ paccattaɱ yeva parinibbāyati. 'Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyā'ti pajānātīti.

1. 2. 1. 2
Khīja suttaɱ

52. Sāvatthiyaɱ:

Pañcamāni bhikkhave khījajātāni, katamāni pañca: mūla bījaɱ khandhakhījaɱ eḷubījaɱ aggabījaɱ bījabījañceva pañcamaɱ. Imāni cassu bhikkhave pañca khīja jātāni akhaṇḍāni apūtikāni avātātapahatāni sārādāyīni sukhasayitāni paṭhavī ca nāssa āpo ca nāssa api nu imāni bhikkhave pañca khījajātāni vuddhiɱ virūḷhiɱ vepullaɱ āpajjeyyanti.

[BJT Page 096]

No hetaɱ bhante.

Imāni cassu bhikkhave pañca bījajātāni khaṇḍāti pūtikāni vātātapahatāni asārādāyīni na sukhasayitāni paṭhavi ca assa, āpo ca assa, api nu imāni bhikkhave pañca bījajātāni vuddhiɱ virūḷhiɱ vepullaɱ āpajjeyyunti?

No hetaɱ bhante,

Imāni cassu bhikkhave pañca bījajātāni akhaṇḍāni apūtikāni sārādāyīni sukhasayitāni paṭhavi ca assa, āpo ca assa, api nu imāni bhikkhave pañca bijajātāni vuddhiɱ virūḷhiɱ vepullaɱ āpajjeyyunti?

Evaɱ bhante,

Seyyathāpi bhikkhave paṭhavidhātu evaɱ catasso viññāṇaṭṭhitiyo daṭṭhabbā seyyathāpi bhikkhave āpodhātu evaɱ nandirāgo daṭṭhabbo. Seyyathāpi bhikkhave pañca bijajātāni evaɱ viññāṇaɱ sāhāraɱ daṭṭhabbaɱ.

Rūpūpayaɱ bhikkhave viññāṇaɱ tiṭṭhamānaɱ [page 055] tiṭṭheyya. Rūpārammaṇaɱ rūpappatiṭṭhaɱ nandupasecanaɱ vuddhiɱ virūḷhiɱ vepullaɱ āpajjeyya, vedanūpayaɱ vā bhikkhave viññāṇaɱ tiṭṭhamānaɱ tiṭṭheyya. Vedanārammaṇaɱ vedanappatiṭṭhaɱ nandupasecanaɱ vuddhiɱ virūḷhiɱ vepullaɱ āpajjeyya ,saññūpayaɱ vā bhikkhave viññāṇaɱ tiṭṭhamānaɱ tiṭṭheyya. Saññārammaṇaɱ saññappatiṭṭhaɱ nandupasecanaɱ vuddhiɱ virūḷhiɱ vepullaɱ āpajjeyya, saṅkhārūpayaɱ vā bhikkhave viññāṇaɱ tiṭṭhamānaɱ tiṭṭheyya. Saṅkhārārammaṇaɱ saṅkhārappatiṭṭhaɱ nandupasecanaɱ vuddhiɱ virūḷhiɱ vepullaɱ āpajjeyya,

Yo bhikkhave evaɱ vadeyya ahamaññatra rūpā aññatra vedanāya aññatra saññāya aññatra saɱkhārehi viññāṇassa āgatiɱ vā gatiɱ vā cutiɱ vā uppattiɱ vā vuddhiɱ vā virūḷhiɱ vā vepullaɱ vā paññāpessāmīti netaɱ ṭhānaɱ vijjati.

Rūpadhātuyā ce bhikkhave bhikkhuno rāgo pahīno hoti, rāgassa pahānā vocchijjatārammaṇaɱ patiṭṭhā viññāṇassa na hoti. Vedanādhātuyā ce bhikkhave bhikkhuno rāgo pahīno hoti rāgassa pahānā vocchijjatārammaṇaɱ patiṭṭhā viññāṇassa na hoti. Saññādhātuyā ce bhikkhave bhikkhuno rāgo pahīno hoti,rāgassa pahānā vocchijjatārammaṇaɱ patiṭṭhā viññāṇassa na hoti.Saṅkhāradhātuyā ce bhikkhave bhikkhuno rāgo pahīno hoti,rāgassa pahānā vocchitārammaṇaɱ patiṭṭhā viññāṇassa na hoti. Saṅkhāradhātuyā ce bhikkhave bhikkhuno rāgo pahīno hoti, rāgassa pahānā vocchitārammaṇaɱ patiṭṭhā viññāṇassa na hoti. Viññāṇadhātuyā ce bhikkhave bhikkhuno rāgo pahīno hoti, rāgassa pahānā vocchitārammaṇaɱ patiṭṭhā viññāṇassa na hoti. Tadappatiṭṭhitaɱ viññāṇaɱ avirūḷhaɱ anabhisaṅkhacca vimuttaɱ vimuttattā ṭhitaɱ, ṭhitattā santusitaɱ, santusitattā na paritassati, aparitassaɱ paccattaɱ yeva parinibbāyati, khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānātīti.

[BJT Page 098]
1. 2. 1. 3
Udāna suttaɱ

55. Sāvatthiyaɱ:
Tatra kho bhagavā udānaɱ udānesi "no cassaɱ, no ca me siyā, na bhavissati, na me bhavissatīti evaɱ [page 056] vimuccamāno bhikkhu jindeyyorambhāgiyāni saɱyojanānī"ti.

Evaɱ vutte aññataro bhikkhu bhagavantaɱ etadavoca: "yathākathaɱ pana bhante, no cassaɱ, no ca me siyā, na bhavissati, na me bhavissatīti, evaɱ vimuccamāno bhikkhu jindeyyorambhāgiyāni saɱyojanānī"ti?

Idha bhikkhu, assutavā puthujjano ariyānaɱ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaɱ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, rūpaɱ attato samanupassati, rūpavantaɱ vā attānaɱ, attani vā rūpaɱ, rūpasmiɱ vā attānaɱ. Vedanaɱ attato samanupassati, vedanāvantaɱ vā attānaɱ, attani vā vedanaɱ, vedanāya vā attānaɱ. Saññaɱ attato samanupassati, saññāvantaɱ vā attānaɱ, attani vā saññaɱ, saññāya vā attānaɱ. Saɱkhāre attato samanupassati, saɱkhāravantaɱ vā attānaɱ, attani vā saɱkhāre, saɱkhāresu vā attānaɱ. Viññāṇaɱ attato samanupassati, viññāṇavantaɱ vā attānaɱ, attani vā viññāṇaɱ, cīññāṇasmiɱ vā attaɱnaɱ.

So aniccaɱ rūpaɱ 'aniccaɱ rūpa'nti yathābhūtaɱ nappajānāti aniccaɱ vedanā 'aniccā vedanā'ti yathābhūtaɱ nappajānāti. Aniccaɱ saññaɱ'aniccā saññā'ti yathābhūtaɱ nappajānāti. Anicce saɱkhāre aniccā saɱkhārā'ti yathābhūtaɱ nappajānāti. Aniccaɱ viññāṇaɱ 'aniccaɱ viññāṇa'nti yathābhūtaɱ nappajānāti.

Dukkhaɱ rūpaɱ 'dukkhaɱ rūpa'nti yathābhūtaɱ nappajānāti. Dukkhaɱ vedanaɱ 'dukkhā vedanā'ti yathābhūtaɱ nappajānāti. Dukkhaɱ saññaɱ 'dukkhā saññā'ti yathābhūtaɱ nappajānāti. Dukkhe saɱkhāre 'dukkhā saɱkhārā'ti yathābhūtaɱ nappajānāti. Dukkhaɱ viññāṇaɱ 'dukkhaɱ viññāṇanti yathābhūtaɱ nappajānāti.

Anattaɱ rūpaɱ 'anattaɱ rūpanti yathābhūtaɱ nappajānāti. Anattaɱ vedanaɱ 'anattā vedanā'ti yathābhūtaɱ nappajānāti. Anattaɱ saññaɱ 'anattā saññā'ti yathābhūtaɱ na ppajānāti. Anatte saɱkhāre 'anattā saɱkhārā'ti yathābhūtaɱ nappajānāti. Anattaɱ viññāṇaɱ 'anattaɱ viññāṇanti yathābhūtaɱ nappajānāti.

Saɱkhataɱ rūpaɱ 'saɱkhataɱ rūpa'nti yathābhūtaɱ nappajānāti. Saɱkhataɱ vedanaɱ 'saɱkhatā vedanā'ti yathābhūtaɱ nappajānāti. Saɱkhataɱ saññaɱ 'saɱkhatā saññā'ti yathābhūtaɱ nappajānāti. Saɱkhate saɱkhāre 'saṅkhatā saɱkhārā'ti yathābhūtaɱ nappajānāti. Saɱkhataɱ viññāṇaɱ 'saɱkhataɱ viññāṇanti yathābhūtaɱ nappajānāti.
[BJT Page 100]

Rūpaɱ vibhavissatīti yathābhūtaɱ nappajānāti. Vedanā vibhavissatīti yathābhūtaɱ nappajānāti. Saññā vibhavissatīti yathābhūtaɱ nappajānāti. Saɱkhārā vibhavissantīti yathābhūtaɱ nappajānāti. Viññāṇaɱ vibhavissatīti yathābhūtaɱ nappajānāti.

[page 057] sutvā ca kho bhikkhu, 1- ariyasāvako ariyānaɱ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaɱ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaɱ attato samanupassati. Na rūpavantaɱ vā attānaɱ, na attani vā rūpaɱ, na rūpasmiɱ vā attānaɱ, na vedanaɱ attato samanupassati, na vedanāvantaɱ vā attānaɱ, na attani vā vedanaɱ, na vedanāya vā attānaɱ, saññā attato samanupassati, na saññāvanantaɱ vā attānaɱ, na attani vā saññaɱ na saññāya vā attānaɱ, saɱkhāre attato samanupassati, na saɱkhāravantaɱ vā attānaɱ, na attani vā saɱkhāre attānaɱ, na saɱkhāresu vā attānaɱ, na viññāṇaɱ attato samanupassati, na viññāṇavantaɱ vā attānaɱ, na attani vā viññāṇaɱ, na viññāṇasmiɱ vā attānaɱ,

So aniccaɱ rūpaɱ 'aniccaɱ rūpanti' yathābhūtaɱ pajānāti. Aniccaɱ vedanaɱ 'aniccā vedanā'ti yathābhutaɱ pajānāti. Aniccaɱ saññaɱ 'aniccā saññāya'ti yathābhūtaɱ pajānāti. Anicce saɱkhāre 'aniccā saɱkhārā'ti yathābhūtaɱ pajānāti.

Dukkhaɱ rūpaɱ 'dukkhaɱ rūpa'nti yathābhūtaɱ pajānāti. Dukkhaɱ vedanaɱ 'dukkhā vedanā'ti yathābhūtaɱ pajānāti. Dukkhaɱ saññaɱ 'dukkhā saññā'ti yathābhūtaɱ pajānāti. Dukkhe saɱkhāre 'dukkhā saɱkhārā'ti yathābhūtaɱ pajānāti. Dukkhaɱ viññāṇaɱ 'dukkhaɱ viññāṇanti yathābhūtaɱ pajānāti.

Anattaɱ rūpaɱ anattaɱ rūpa'nti yathābhūtaɱ pajānāti. Anattaɱ vedanaɱ 'anattā vedanā'ti yathābhūtaɱ pajānāti. Anattaɱ saññaɱ 'anattā saññā'ti yathābhūtaɱ pajānāti. Anatte saɱkhāre anatte saɱkhāre'ti yathābhūtaɱ pajānāti. Anattaɱ viññāṇaɱ 'anattaɱ viññāṇanti yathābhūtaɱ pajānāti.

Saɱkhataɱ rūpaɱ 'saɱkhataɱ rūpanti yathābhūtaɱ pajānāti. Saɱkhataɱ vedanaɱ saɱkhataɱ vedananti yathābhūtaɱ pajānāti. Saɱkhataɱ saññaɱ 'saɱkhataɱ saññaɱ'ti yathābhūtaɱ pajānāti. Saɱkhate saɱkhāre 'saɱkhatā saɱkhārā'ti yathābhūtaɱ pajānāti. Saɱkhataɱ viññāṇaɱ 'saɱkhataɱ viññāṇanti yathābhūtaɱ pajānāti.

Rūpaɱ vibhavissatīti yathābhūtaɱ pajānāti. Vedanā vibhavissatīti yathābhūtaɱ pajānāti. Saññā vibhavissatīti yathābhūtaɱ pajānāti. Saɱkhārā vibhavissantīti yathābhūtaɱ pajānāti. Viññāṇaɱ vibhavissatīti yathābhūtaɱ pajānāti.

So rūpassa vibhavā, vedanāya vibhavā, saññāya vibhavā, saɱkhārānaɱ vibhavā. Viññāṇassa vibhavā evaɱ kho bhikkhu "no cassaɱ, no ca me siyā, na bhavissati, na me bhavissati, na me bhavissatī"ti, evaɱ vimuccamāno bhikkhu jindeyyorambhāgiyāni saɱyojanānīti?

Evaɱ vimuccamāno bhante, bhikkhu jindeyyorambhāgiyāni saɱyojanānīti.

1. Bhikkhave - sīmu.

[BJT Page 102]

"Kathaɱ pana bhante, jānato kathaɱ pana passato anantarā āsavānaɱ khayo hotī"ti?

Idha bhikkhu, assutavā puthujjano atasitāye ṭhāne tāsaɱ āpajjati, tāso heso bhikkhu, assutavato puthujjanassa "no cassaɱ, no ca me siyā, na bhavissati, na me bhavissatī'ti.

Sutavā ca kho bhikkhu, ariyasāvako atasitāye ṭhāne na tāsaɱ āpajjati. Na heso bhikkhu, tāso sutavato ariyasāvakassa no cassaɱ, no ca me siyā, na bhavissati. Na me bhavissati.

[page 058]
Rūpūpayaɱ vā bhikkhu, viññāṇaɱ tiṭṭhamānaɱ tiṭṭheyya, rūpārammaṇaɱ rūpappatiṭṭhaɱ, nandupasecanaɱ, vuddhiɱ virūḷhiɱ vepullaɱ āpajjeyya.
Vedanūpayaɱ vā bhikkhu, viññāṇaɱ tiṭṭhamānaɱ tiṭṭheyya, vedanārammaṇaɱ vedanāppatiṭṭhaɱ, nandupasecanaɱ, vuddhiɱ virūḷhiɱ vepullaɱ āpajjeyya.
Saññupayaɱ vā bhikkhu, viññāṇaɱ tiṭṭhamānaɱ tiṭṭheyya, saññārammaṇaɱ saññappatiṭṭhaɱ, nandupasecanaɱ, vuddhiɱ virūḷhiɱ vepullaɱ āpajjeyya.
Saɱkhārūpayaɱ vā bhikkhu, viññāṇaɱ tiṭṭhamānaɱ tiṭṭheyya, saɱkhārārammaṇaɱ saɱkhārappatiṭṭhaɱ nandupasecanaɱ, vuddhiɱ virūḷhiɱ vepullaɱ āpajjeyya.

Yo bhikkhu, 1- evaɱ vadeyya: ahamaññatra rūpā, aññatra vedanāya, aññatra saññāya, aññatra saɱkhārehi viññāṇassa āgatiɱ vā gatiɱ vā cutiɱ vā uppattiɱ vā vuddhiɱ vā virūḷhiɱ vā vepullaɱ vā paññāpessāmīti netaɱ ṭhānaɱ vijjati.

Rūpadhātuyā ce bhikkhu, bhikkhuno rāgo pahīno hoti, rāgassa pahānā vocchijjatārammaṇaɱ patiṭṭhā viññāṇassa na hoti, vedanādhātuyā ce bhikkhu, bhikkhuno rāgo pahīno hoti. Rāgassa pahānā vocchijjatārammaṇaɱ patiṭṭhā viññāṇassa na hoti. Saññādhātuyā ce bhikkhu, bhikkhuno rāgo pahīno hoti. Rāgassa pahānā vocchijjatārammaṇaɱ patiṭṭhā viññāṇassa na hoti. Saɱkhārādhātuyā ce bhikkhu, bhikkhuno rāgo pahīno hoti. Rāgassa pahānā vocchijjatārammaṇaɱ patiṭṭhā viññāṇassa na hoti, viññāṇadhātuyā ce bhikkhu, bhikkhuno rāgo pahīno hoti. Rāgassa pahānā vocchijjatārammaṇaɱ patiṭṭhā viññāṇassa na hoti. Tadappatiṭṭhitaɱ viññāṇaɱ avirūḷhaɱ anabhisaṅkhacca vimuttaɱ. Vimuttattā ṭhitaɱ ṭhitattā santusitaɱ. Santusitattā na paritassati. Aparitassaɱ paccattaɱ yeva parinibbāyati. Khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānāti. Evaɱ kho bhikkhu, jānato evaɱ passato anantarā āsavānaɱ khāyo hotīti.

1. 2. 1. 4
Upādāna parivatta suttaɱ

56. Sāvatthiyaɱ
Pañcime bhikkhave, upādānakkhandhā, katame pañca: seyyathīdaɱ: rūpūpādānakkhandho, [page 059] vedanūpādākkhandho, saññūpādānakkhandho, saɱkhārūpādānakkhandho, viññāṇūpādānakkhandho, yāvakīvañcāhaɱ bhikkhave, ime pañcupādānakkhandhe catuparivattaɱ 2- yathābhūtaɱ nābbhaññāsiɱ, neva tāvāhaɱ bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraɱ

1. So bhikkhu - sīmu
2. Catuparivaṭṭaɱ - machasaɱ.

[BJT Page 104]

Sammāsambodhiɱ abhisambuddhoti paccaññāsiɱ, yato ca khohaɱ bhikkhave, ime pañcupādānakkhandhe catuparivattaɱ yathābhūtaɱ abbhaññāsiɱ, athāhaɱ bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇīyā pajāya sadevamanussāya anuttaraɱ sammāsambodhiɱ abhisambuddhoti paccaññāsiɱ.

Kathaɱ catuparivattaɱ 1-:

Rūpaɱ abbhaññāsiɱ, rūpasamudayaɱ abbhaññāsiɱ, rūpanirodhaɱ abbhaññāsiɱ, rūpanirodhagāminiɱ paṭipadaɱ abbhaññāsiɱ, vedanaɱ abbhaññāsiɱ, vedanāsamudayaɱ abbhaññāsiɱ, vedanānirodhaɱ abbhaññāsiɱ, vedanānirodhagāminiɱ paṭipadaɱ abbhaññāsiɱ. Saññaɱ abbhaññāsiɱ,saññāsamudayaɱ abbhaññāsiɱ, saññānirodhaɱ abbhaññāsiɱ, saññānirodhagāminiɱ paṭipadaɱ abbhaññāsiɱ. Saɱkhāre abbhaññāsiɱ, saṅkhārasamudayaɱ abbhaññāsiɱ, saɱkhāranirodhaɱ abbhaññāsiɱ, saɱkhāranirodhagāminiɱ paṭipadaɱ abbhaññāsiɱ. Viññāṇaɱ abbhaññāsiɱ, viññāṇasamudayaɱ abbhaññāsiɱ, viññāṇanirodhaɱ abbhaññāsiɱ, viññāṇanirodhagāminiɱ paṭipadaɱ abbhaññāsiɱ.

Katamañca bhikkhave, rūpaɱ:

Cattaro ca mahābhūtā catunnañca mahābhūtānaɱ upādāya rūpaɱ. Idaɱ vuccati bhikkhave, rūpaɱ. Āhārasamudayā rūpasamudayo, āhāranirodhā rūpanirodho, ayameva ariyo aṭṭhaṅgiko maggo rūpanirodhagāminī paṭipadā seyyathīdaɱ: sammādiṭṭhi sammāsaɱkappo sammāvācā sammā kammanto sammāājivo sammāvāyāmo sammāsati sammāsamādhi.

Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā evaɱ rūpaɱ abhiññāya evaɱ rūpasamudayaɱ abhiññāya evaɱ rūpaɱ nirodhaɱ abhiññāya evaɱ rūpanirodhagāminiɱ paṭipadaɱ abhiññāya rūpassa nibbidāya virāgāya nirodhāya paṭipannā, te supaṭipannā2, ye supaṭipannā. Te imasmiɱ dhammavinaye gādhanti.

Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā evaɱ rūpaɱ abhiññāya evaɱ rūpasamudayaɱ abhiññāya evaɱ rūpaɱ nirodhaɱ abhiññāya evaɱ rūpanirodhagāminiɱ paṭipadaɱ abhiññāya rūpassa nibbidā virāgā nirodhā anupādā vimuttā, te suvimuttā, ye suvimuttā te kevalino, ye kevalino, vaṭṭaɱ tesaɱ natthi paññāpanāya.

Katamā ca bhikkhave, vedanā:

Chayime ca bhikkhave, [page 060] vedanākāyā: cakkhusamphassajā vedanā, sota samphassajā vedanā, ghānasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manosamphassajā vedanā ayaɱ vuccati bhikkhave, vedanā. Phassasamudayā vedanāsamudayo, phassanirodhā vedanānirodho, ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāmīni paṭipadā, seyyathīdaɱ: sammādiṭṭhi sammāsaɱkappo sammāvācā sammā kammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

1. Catuparivaṭṭaɱ - machasaɱ
2. Suppaṭipannā - sīmu, machasaɱ.

[BJT Page 106]

Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā evaɱ vedanaɱ abhiññāya evaɱ vedanāsamudayaɱ abhiññāya evaɱ vedanānirodhaɱ abhiññāya evaɱ vedanānirodhagāminiɱ paṭipadaɱ abhiññāya vedanāya nibbidāya virāgāya nirodhāya paṭipannā, te supaṭipannā. Ye supaṭipannā, te imasmiɱ dhammavinaye gādhanti.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā evaɱ vedanaɱ abhiññāya evaɱ vedanāsamudayaɱ abhiññāya evaɱ vedanānirodhaɱ abhiññāya evaɱ vedanānirodhagāminiɱ paṭipadaɱ abhiññāya vedanāya nibbidā virāgā nirodhā anupādā vimuttā, te suvimuttā, ye suvimuttā, te kevalino, ye kevalino, vaṭṭaɱ tesaɱ natthi paññāpanāya.

Katamā ca bhikkhave, saññā:

Chayime bhikkhave, saññākāyā: rūpasaññā saddasaññā gandhasaññā rasasaññā phoṭṭhabbasaññā dhammasaññā, ayaɱ vuccati bhikkhave, saññā. Phassasamudayā saññāsamudayo, phassanirodhā saññānirodho, ayameva ariyo aṭṭhaṅgiko maggo saññānirodhagāminīpaṭipadā: seyyathidaɱ: sammādiṭṭhi sammāsaɱkappo sammāvācā sammākammanto sammāājivo sammāvāyāmo sammāsati sammāsamādhi.

Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā evaɱ saññaɱ abhiññāya evaɱ saññāsamudayaɱ abhiññāya evaɱ saññānirodhaɱ abhiññāya evaɱ saññānirodhagāminiɱ paṭipadaɱ abhiññāya saññāya nibbidā virāgā nirodhā anupādā vimuttā, te suvimuttā, ye suvimuttā, te kevalino, ye kevalino, vaṭṭaɱ tesaɱ natthi paññāpanāya.

Katame ca bhikkhave, saɱkhārā:

Chayime bhikkhave, cetanākāyā: rūpasañcetanā saddasañcetanā gandhasañcetanā rasasañcetanā phoṭṭhabbasañcetanā dhammasañcetanā, ime vuccanti bhikkhave, saɱkhārā. Phassasamudayā saɱkhārasamudayo, phassanirodhā saɱkhāranirodho, ayameva ariyo aṭṭhaṅgiko maggo saɱkhāranirodhagāminī paṭipadā: seyyathīdaɱ:sammādiṭṭhi sammāsaɱkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā evaɱ saɱkhāre abhiññāya evaɱ saɱkhārāsamudayaɱ abhiññāya evaɱ saɱkhāranirodhaɱ abhiññāya evaɱ saɱkhāranirodhagāminiɱ paṭipadaɱ abhiññāya saɱkhārāya nibbidā virāgā nirodhā anupādā vimuttā, te suvimuttā, ye suvimuttā, te kevalino, ye kevalino, vaṭṭaɱ tesaɱ natthi paññāpanāya.

Katamā ca bhikkhave, viññāṇaɱ:

Chayime bhikkhave, viññāṇakāyā: cakkhuviññāṇaɱ sotaviññāṇaɱ, ghānaviññāṇaɱ jivhāviññāṇaɱ, kāyaviññāṇaɱ, manoviññāṇaɱ. Idaɱ vuccati bhikkhave, viññāṇaɱ. Nāmarūpasamudayā viññāṇasamudayo, nāmarūpanirodhā viññāṇanirodho, ayameva ariyo aṭṭhaṅgiko maggo viññāṇanirodhagāminī paṭipadā: seyyathīdaɱ: sammādiṭṭhi sammāsaɱkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā evaɱ viññāṇaɱ abhiññāya evaɱ viññāṇasamudayaɱ abhiññāya evaɱ viññāṇanirodhaɱ abhiññāya evaɱ viññāṇanirodhagāminiɱ paṭipadaɱ abhiññāya viññāṇassa nibbidā [page 061] virāgāya nirodhāya paṭipannā, te supaṭipannā, ye supaṭipannā, te imasmiɱ dhammavinaye gādhanti.

[BJT Page 108]

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā evaɱ viññāṇaɱ abhiññāya evaɱ viññāṇasamudayaɱ abhiññāya evaɱ viññāṇanirodhaɱ abhiññāya evaɱ viññāṇanirodhagāminiɱ paṭipadaɱ abhiññāya viññāṇassa nibbidā virāgā nirodhā anupādā vimuttā, te suvimuttā ye suvimuttā te kevalino, ye kevalino, vaṭṭaɱ tesaɱ natthi paññāpanāyāti.

1. 2. 1. 5
Sattaṭṭhāna suttaɱ

57. Sāvatthiyaɱ:
Sattaṭṭhānakusalo bhikkhave, bhikkhu .Tividhūpaparikkhī imasmiɱ dhammavinaye kevalī vusitavā uttamapurisoti.

Kathañca bhikkhave, bhikkhu sattaṭṭhānakusalo hoti:

[page 062] idha bhikkhave, bhikkhu rūpaɱ pajānāti, rūpasamudayaɱ pajānāti, rūpanirodhaɱ pajānāti, rūpanirodhagāminiɱ paṭipadaɱ pajānāti, rūpassa assādaɱ pajānāti, rūpassa ādīnavaɱ pajānāti, rūpassa nissaraṇaɱ pajānāti.

Vedanaɱ pajānāti, vedanāsamudayaɱ pajānāti, vedanānirodhaɱ pajānāti, vedanānirodhagāminiɱ paṭipadaɱ pajānāti, vedanāya assādaɱ pajānāti, vedanāya ādīnavaɱ pajānāti, vedanāya nissaraṇaɱ pajānāti.

Saññaɱ pajānāti, saññāsamudayaɱ pajānāti, saññānirodhaɱ pajānāti, saññānirodhagāminiɱ paṭipadaɱ pajānāti, saññāya assādaɱ pajānāti, saññāya ādīnavaɱ pajānāti, saññāya nissaraṇaɱ pajānāti.

Saɱkhāre pajānāti, saɱkhārasamudayaɱ pajānāti, saɱkhārānirodhaɱ pajānāti, saɱkhārānirodhagāminiɱ paṭipadaɱ pajānāti, saɱkhārānaɱ assādaɱ pajānāti, saɱkhārānaɱ ādīnavaɱ pajānāti, saɱkhārānaɱ nissaraṇaɱ pajānāti.

Viññāṇaɱ pajānāti, viññaṇasamudayaɱ pajānāti, viññāṇanirodhaɱ pajānāti, viññāṇanirodhagāminiɱ paṭipadaɱ pajānāti, viññāṇassa assādaɱ pajānāti, viññāṇassa ādīnavaɱ pajānāti, viññāṇassa nissaraṇaɱ pajānāti.

Katamañca bhikkhave, rūpaɱ:

Cattāro ca mahābhūtā catunnañca mahābhūtānaɱ upādāya rūpaɱ. Idaɱ vuccati bhikkhave rūpaɱ. Āhārasamudayā rūpasamudayo, āhāranirodhā rūpanirodho, ayameva ariyo aṭṭhaṅgiko maggo rūpanirodhagāminī paṭipadā, seyyathīdaɱ: sammādiṭṭhi sammāsaɱkappo sammāvācā sammākammanto sammāājivo sammāvāyāmo sammāsati sammāsamādhi. Yaɱ rūpaɱ paṭicca uppajjati sukhaɱ somanassaɱ ayaɱ rūpassa assādo. Yaɱ rūpaɱ aniccaɱ dukkhaɱ vipariṇāmadhammaɱ, ayaɱ rūpassa ādīnavo. Yo rūpasmiɱ chandarāgavinayo chandarāgappahānaɱ idaɱ rūpassa nissaraṇaɱ.

[BJT Page 110]

Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā evaɱ rūpaɱ abhiññāya evaɱ rūpasamudayaɱ abhiññāya evaɱ rūpanirodhaɱ abhiññāya evaɱ rūpanirodhagāminiɱ paṭipadaɱ abhiññāya evaɱ rūpassa assādaɱ abhiññāya evaɱ rūpassa ādīnavaɱ abhiññāya evaɱ rūpassa nissaraṇaɱ abhiññāya rūpassa nibbidāya virāgāya nirodhāya paṭipannā, te supaṭipannā, ye supaṭipannā te imasmiɱ dhammavinaye gādhanti.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā evaɱ rūpaɱ abhiññāya evaɱ rūpasamudayaɱ abhiññāya evaɱ rūpanirodhaɱ abhiññāya evaɱ rūpanirodhagāminiɱ paṭipadaɱ abhiññāya evaɱ rūpassa assādaɱ abhiññāya evaɱ rūpassa ādīnavaɱ abhiññāya evaɱ rūpassa [page 063] nissaraṇaɱ abhiññāya rūpassa nibbidā virāgā nirodhā anupādā vimuttā te suvimuttā, ye suvimuttā te kevalino, ye kevalino vaṭṭaɱ tesaɱ natthi paññāpanāya.

Katamā ca bhikkhave, vedanā:

Chayime bhikkhave, vedanākāyā: cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghānasamphassajā vedanā jivhāsamphassajā vedanā kāyasamphassajā vedanā, manosamphassajā vedanā ayaɱ vuccati bhikkhave, vedanā. Phassasamudayā vedanāsamudayo, phassanirodhā vedanānirodho, ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā seyyathīdaɱ: sammādiṭṭhi sammāsaɱkappo sammāvācā sammākammanto sammaājivo sammāvāyāmo sammāsati sammāsamādhi. Yaɱ vedanaɱ paṭicca uppajjati sukhaɱ somanassaɱ, ayaɱ vedanāya assādo, yā vedanā aniccā dukkhā vipariṇāmadhammā, ayaɱ vedanāya ādīnavo, yo vedanāya chandarāgavinayo chandarāgappahānaɱ, idaɱ vedanāya nissaraṇaɱ.

Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā evaɱ vedanaɱ abhiññāya evaɱ vedanāsamudayaɱ abhiññāya evaɱ vedanānirodhaɱ abhiññāya evaɱ vedanānirodhagāminiɱ paṭipadaɱ abhiññāya evaɱ vedanāya assādaɱ abhiññāya evaɱ vedanāya ādīnavaɱ abhiññāya evaɱ vedanāya nissaraṇaɱ abhiññāya vedanāya nibbidāya virāgāya nirodhāya paṭipannā. Te supaṭipannā, ye supaṭipannā te imasmiɱ dhammavinaye gādhanti.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā evaɱ vedanaɱ abhiññāya evaɱ vedanāsamudayaɱ abhiññāya evaɱ vedanānirodhaɱ abhiññāya evaɱ vedanānirodhagāminiɱ paṭipadaɱ abhiññāya evaɱ vedanāya assādaɱ abhiññāya evaɱ vedanāya ādīnavaɱ abhiññāya evaɱ vedanāya nissaraṇaɱ abhiññāya vedanāya nibbidā virāgā nirodhā anupādā vimuttā, te suvimuttā. Ye suvimuttā te kevalino. Ye kevalino vaṭṭaɱ tesaɱ natthi paññāpanāya.

[BJT Page 112]

Katamā ca bhikkhave saññā:

Chayive bhikkhave saññā: rūpasaññā saddasaññā gandhasaññā rasasaññā phoṭṭhabbasaññā dhammasaññā. Ayaɱ vuccati bhikkhave, saññā.

Ye ca kho keci bhikkhave,samaṇā vā brāhmaṇā vā evaɱ saññaɱ abhiññāya evaɱ saññāsamudayaɱ abhiññāya evaɱ saññā nirodhaɱ abhiññāya evaɱ saññānirodhagāminiɱ paṭipadaɱ abhiññāya evaɱ saññāya assādaɱ abhiññāya evaɱ saññāya ādīnavaɱ abhiññāya evaɱ saññāya nissaraṇaɱ abhiññāya saññāya nibbidā virāgā nirodhā anupādā vimuttā, te suvimuttā. Te kevalino. Ye kevalino vaṭṭaɱ tesaɱ natthi paññāpanāya.

Katame ca bhikkhave, saṅkhārā:

Chayime bhikkhave cetanākāyā: rūpasañcetanā saddasañcetanā gandhasañcetanā rasasañcetanā phoṭṭhabbasañcetanā dhammasañcetanā. Ime vuccanti bhikkhave saṅkhārā.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā evaɱ saṅkhāre abhiññāya evaɱ saṅkhārasamudayaɱ abhiññāya evaɱ saṅkhāra nirodhaɱ abhiññāya evaɱ saṅkhāranirodhagāminiɱ paṭipadaɱ abhiññāya evaɱ saṅkhārassa assādaɱ abhiññāya evaɱ saṅkhāre ādīnavaɱ abhiññāya evaɱ saṅkhārassa nissaraṇaɱ abhiññāya saṅkhārassa nibbidā virāgā nirodhā anupādā vimuttā, te suvimuttā. Ye suvimuttā te kevalino.Ye kevalino vaṭṭaɱ tesaɱ natthi paññāpanāya.

[Pts is not possible to place as -pe- is not correct yet.]
[page 064]

Katamañca bhikkhave, viññāṇaɱ:

Chayime bhikkhave, viññāṇakāyā: cakkhuviññāṇaɱ, sotaviññāṇaɱ, ghāṇaviññāṇaɱ, jivhāviññāṇaɱ, kāyaviñañāṇaɱ, manoviññāṇaɱ, idaɱ vuccati bhikkhave, viññāṇaɱ. Nāmarūpasamudayā viññāṇasamudayo, nāmarūpanirodhā viññāṇanirodho, ayameva ariyo aṭṭhaṅgiko maggo viññāṇanirodhagāminī paṭipadā, seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāmādhi. Yaɱ viññāṇaɱ paṭicca uppajjati sukhaɱ somanassaɱ, ayaɱ viññāṇassa assādo, yaɱ viññāṇaɱ aniccaɱ dukkhaɱ vipariṇāmadhammaɱ, ayaɱ viññāṇassa ādīnavo. Yo viññāṇasmiɱ chandarāgavinayo chandarāgappahānaɱ, idaɱ viññāṇassa nissaraṇaɱ.

Ye hi keci bhikkhave,samaṇā vā brāhmaṇā vā evaɱ viññāṇaɱ abhiññāyaɱ evaɱ viññāṇasamudayaɱ abhiññāya evaɱ viññāṇanirodhaɱ abhiññāya evaɱ viññāṇanirodhagāminiɱ paṭipadaɱ abhiññāya evaɱ viññāṇassa assādaɱ abhiññāya evaɱ viññāṇassa ādīnavaɱ abhiññāya evaɱ viññāṇassa nissaraṇaɱ abhiññāya viññāṇassa nibbidāya virāgāya nirodhāya paṭipannā, te supaṭipannā ye supaṭipannā te imasmiɱ dhammavinaye gādhanti.

[page 065] ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā evaɱ viññāṇaɱ abhiññāya evaɱ viññāṇasamudayaɱ abhiññāya evaɱ viññāṇanirodhaɱ abhiññāya evaɱ viññāṇanirodhagāminiɱ paṭipadaɱ abhiññāya evaɱ viññāṇassa assādaɱ abhiññāya evaɱ viññāṇassa ādīnavaɱ abhiññāya evaɱ viññāṇassa nissaraṇaɱ abhiññāya viññāṇassa nibbidā virāgā nirodhāanupādā vimuttā, te suvimuttā. Ye suvimuttā te kevalino, ye kevalino vaṭṭaɱ tesaɱ natthi paññāpanāya. Evaɱ kho bhikkhave, bhikkhu sattaṭṭhānakusalo hoti.

Kathañca bhikkhave, bhikkhu tividhūpaparikkhī hoti:

Idha bhikkhave, bhikkhu dhātuso upaparikkhati. Āyatanaso upaparikkhati. Paṭiccasamuppādaso upaparikkhati, evaɱ kho bhikkhave, bhikkhu tividhūpaparikkhī hoti

Sattaṭṭhānakusalo bhikkhave, bhikkhu tividhūpaparikkhī imasmiɱ dhamma vinaye kevalī vusitavā uttamapurisoti vuccatīti.

[BJT Page 114]

1. 2. 1. 6
Sambuddha suttaɱ

58. Sāvatthiyaɱ:
Tathāgato bhikkhave, arahaɱ sammāsambuddho rūpassa nibbidā virāgā nirodhā anupādāvimutto 'sammāsambuddhā'ti vuccati, bhikkhūpi bhikkhave, paññāvimutto rūpassa nibbidā virāgā nirodhā anupādā vimutto 'paññāvimutto'ti vuccati.

Tathāgato bhikkhave, arahaɱ sammāsambuddho vedanāya nibbidā virāgā nirodhā anupādāvimutto 'sammāsambuddhā'ti vuccati, bhikkhūpi bhikkhave, paññāvimutto vedanāya nibbidā virāgā nirodhā anupādā vimutto 'paññāvimutto'ti vuccati.

Tathāgato bhikkhave, arahaɱ sammāsambuddho saññāya nibbidā virāgā nirodhā anupādāvimutto 'sammāsambuddhā'ti vuccati, bhikkhūpi bhikkhave, paññāvimutto saññāya nibbidā virāgā [page 066] nirodhā anupādā vimutto 'paññāvimutto'ti vuccati.

Tathāgato bhikkhave, arahaɱ sammāsambuddho saɱkhārānaɱ nibbidā virāgā nirodhā anupādāvimutto 'sammāsambuddhā'ti vuccati, bhikkhūpi bhikkhave, paññāvimutto saṅkhārānaɱ nibbidā virāgā nirodhā anupādā vimutto 'paññāvimutto'ti vuccati.

Tathāgato bhikkhave, arahaɱ sammāsambuddho viññāṇassa nibbidā virāgā nirodhā anupādāvimutto 'sammāsambuddhā'ti vuccati, bhikkhūpi bhikkhave, paññāvimutto viññāṇassa nibbidā virāgā nirodhā anupādā vimutto 'paññāvimutto'ti vuccati.

Tatra bhikkhave, ko viseso ko adhippāyo kiɱ nānākaraṇaɱ tathāgatassa arahato sammāsambuddhassa paññāvimuttena bhikkhunāti?

Bhagavaɱmūlakā no bhantena, dhammā bhagavaɱnettikā bhagavaɱpaṭi saraṇā, sādhu vata bhante, bhagavantaññeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressantīti.

Tena hi bhikkhave, suṇātha, sādhukaɱ manasi karotha, bhāsissāmīti. Evaɱ bhante'ti kho te bhikkhū bhagavato paccassosuɱ, bhagavā etadavoca:

Tathāgato bhikkhave, arahaɱ sammāsambuddho anuppannassa maggassa uppādetā. Asañjātassa maggassa sañjanetā. Anakkhātassa maggassa akkhātā. Maggaññu maggavidu maggakovido, maggānugā ca bhikkhave, etarahi sāvakā viharanti, pacchā samannāgatā.

Ayaɱ kho bhikkhave, viseso ayaɱ adhippāyo, idaɱ nānākaraṇaɱ tathāgatassa arahato sammāsambuddhassa paññāvimuttena bhikkhunāti.

1. 2. 1. 7
Pañcavaggiya suttaɱ

59. Ekaɱ samayaɱ bhagavā bārāṇasiyaɱ viharati isipatane migadāye. Tatra kho bhagavā pañcavaggiye bhikkhū āmantesi, "bhikkhavo'ti. 'Bhadante'ti te bhikkhū bhagavato paccassosuɱ, bhagavā etadavoca:

[BJT Page 116]

Rūpaɱ bhikkhave, anattā, rūpañca hidaɱ bhikkhave, attā abhavissa nayidaɱ rūpaɱ ābādhāya saɱvatteyya, labbhetha ca rūpe evaɱ me rūpaɱ hotu, evaɱ me rūpaɱ mā ahosī'ti. Yasmā ca kho bhikkhave, rūpaɱ anattā, tasmā rūpaɱ ābādhāya saɱvattati. Na ca labbhati rūpe "evaɱ me rūpaɱ hotu, evaɱ me rūpaɱ mā ahosī"ti.

Vedanā bhikkhave, anattā, vedanañca hidaɱ bhikkhave, attā abhavissa nayidaɱ vedanaɱ ābādhāya saɱvatteyya, labbhetha 67 ca vedanā "evaɱ me vedanā hotu, evaɱ me vedanaɱ mā ahosī'ti. Yasmā ca kho bhikkhave, vedanaɱ anattā, tasmā vedanaɱ ābādhāya saɱvattati. Na ca labbhati vedanā "evaɱ me vedanaɱ hotu, evaɱ me vedanaɱ mā ahosī"ti.

Saññā bhikkhave, anattā, saññañca hidaɱ bhikkhave, attā abhavissa nayidaɱ saññaɱ ābādhāya saɱvatteyya, labbhetha ca saññā "evaɱ me saññā hotu, evaɱ me saññaɱ mā ahosī'ti. Yasmā ca kho bhikkhave, saññaɱ anattā, tasmā saññaɱ ābādhāya saɱvattati. Na ca labbhati saññe "evaɱ me saññā hotu, evaɱ me saññaɱ mā ahosī"ti.

Saɱkhārā bhikkhave, anattā, saɱkhārañca hidaɱ bhikkhave, attā abhavissa nayidaɱ saɱkhāraɱ ābādhāya saɱvatteyya, labbhetha ca saɱkhārā "evaɱ me saɱkhāraɱ hotu, evaɱ me saɱkhāraɱ mā ahosī'ti. Yasmā ca kho bhikkhave, saɱkhāraɱ anattā, tasmā saɱkhāraɱ ābādhāya saɱvattati. Na ca labbhati saɱkhāre "evaɱ me saɱkhāraɱ hotu, evaɱ me saɱkhāraɱ mā ahosī"ti.

Viññāṇaɱ bhikkhave, anattā, viññāṇañca hidaɱ bhikkhave, attā abhavissa nayidaɱ viññāṇaɱ ābādhāya saɱvatteyya, labbhetha ca viññāṇe "evaɱ me viññāṇaɱ hotu, evaɱ me viññāṇaɱ mā ahosī'ti. Yasmā ca kho bhikkhave, viññāṇaɱ anattā, tasmā viññāṇaɱ ābādhāya saɱvattati. Na ca labbhati viññāṇe "evamme viññāṇaɱ hotu, evamme viññāṇaɱ mā ahosī"ti.

Taɱ kimmaññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vā aniccaɱ vā'ti? Aniccaɱ bhante.

Yaɱ panāniccaɱ, dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante.

Yaɱ panāniccaɱ, dukkhaɱ vipariṇāmadhammaɱ, kallaɱ nu taɱ samanupassituɱ 'etaɱ mama, eso'hamasmi, eso me attā'ti? No hetaɱ bhante.

Vedanā niccaɱ vā aniccaɱ vā ti? Aniccaɱ bhante.

Yaɱ panāniccaɱ, dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante.

Yaɱ panāniccaɱ, dukkhaɱ vipariṇāmadhammaɱ, kallaɱ nu taɱ samanupassituɱ 'etaɱ mama, eso'hamasmi, eso me attā'ti? No hetaɱ bhante.

Saññā niccaɱ vā aniccaɱ vā ti? Aniccaɱ bhante.

Yaɱ panāniccaɱ, dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante.

Yaɱ panāniccaɱ, dukkhaɱ vipariṇāmadhammaɱ,kallaɱ nu taɱ samanupassituɱ 'etaɱ mama, eso'hamasmi, eso me attā'ti? No hetaɱ bhante.

Saṅkhārā niccaɱ vā aniccaɱ vā'ti? Aniccaɱ bhante.

Yaɱ panāniccaɱ, dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante.

Yaɱ panāniccaɱ, dukkhaɱ vipariṇāmadhammaɱ, kallaɱ nu taɱ samanupassituɱ 'etaɱ mama, eso,hamasmi, eso me attā'ti? No hetaɱ bhante.

Viññāṇaɱ niccaɱ vā aniccaɱ vā ti? Aniccaɱ bhante.

Yaɱ panāniccaɱ, dukkhaɱ vā taɱ sukhaɱ vā'ti? [page 068]
Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallaɱ nu taɱ samanupassituɱ, 'etaɱ mama, eso'hamasmi, eso me attā'ti? No hetaɱ bhante.

Tasmā tiha bhikkhave, yaɱ kiñci rūpaɱ atītānāgatapaccuppannaɱ, ajjhattaɱ vā bahiddhā vā, oḷārikaɱ vā sukhumaɱ vā, hīnaɱ vā paṇītaɱ vā, yaɱ dūre santike vā, sabbaɱ rūpaɱ, netaɱ mama, nesohamasmi. Na me so attā'ti, evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.

Yā kāci vedanā atītānāgatapaccuppannaɱ, ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā, yaɱ dūre santike vā sabbaɱ vedanaɱ 'netaɱ mama, neso'hamasmi, na me so attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.

Yā kāci saññā atītānāgatapaccuppannaɱ, ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā, yaɱ dūre santike vā sabbaɱ saññaɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.

Ye keci saɱkhārā atītānāgatapaccuppannaɱ, ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā, yaɱ dūre santike vā sabbaɱ saɱkhāraɱ 'netaɱ mama, neso'hamasmi, na me so attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.

Yaɱ kiñci viññāṇaɱ atītānāgatapaccuppannaɱ, ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā, yaɱ dūre santike vā sabbaɱ viññāṇaɱ 'netaɱ mama, neso'hamasmi, na me so attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.

[BJT Page 118]

Evaɱ passaɱ bhikkhave sutvā ariyasāvako rūpasmimpi nibbindati. Vedanāyapi nibbindati, saññāya'pi nibbindati, saɱkhāresu'pi nibbindati, viññāṇasmimpi nibbindati, nibbindaɱ virajjati, virāgā vimuccatī, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti: 'khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānātī'ti.

Idamavoca bhagavā, attamanā pañcavaggiyā bhikkhū bhagavato bhāsitaɱ abhinanduɱ. Imasmiñca pana veyyākaraṇasmiɱ bhaññamāne pañcavaggiyānaɱ bhikkhūnaɱ anupādāya āsavehi cittāni vimucciɱsūti.

1. 2. 1. 8
Mahāli suttaɱ

60. Ekaɱ samayaɱ bhagavā vesāliyaɱ viharati mahāvane kuṭāgāra sālāyaɱ, atha kho mahāli licchavi yena bhagavā tenupasaɱkami upasaɱkamitvā bhagavantaɱ abhivādetvā [page 069] ekamantaɱ nisīdi, ekamantaɱ nisinno kho mahāli licchavi bhagavannaɱ etadavoca:

Puraṇo bhante, kassapo evamāha: "natthi hetu natthi paccayo sattānaɱ saɱkilesāya. Ahetu appaccayā sattā saɱkilissanti. Natthi hetu natthi paccayo sattānaɱ visuddhiyā ahetu appaccayā sattā visujjhantī"ti. Idha bhagavā kimāhātī.

Atthi mahāli, hetu atthi paccayo sattānaɱ saɱkilesāya, sahetu sappaccayā sattā saɱkilissanti, atthi mahāli, hetu atthi paccayo sattānaɱ visuddhiyā, sahetu sappaccayā sattā visujjhantīti.

Katamo pana bhante, hetu katamo paccayo sattānaɱ saɱkilesāya, kathaɱ sahetu sappaccayā sattā saɱkilissantīti?

Rūpañca hidaɱ mahāli, ekantadukkhaɱ abhavissa dukkhānupatitaɱ dukkhāvakkantaɱ, anavakkantaɱ sukhena, nayidaɱ sattā rūpasmiɱ sārajjeyyuɱ, yasmā ca kho mahāli, rūpaɱ sukhaɱ sukhānupatitaɱ sukhāvakkantaɱ anavakkantaɱ dukkhena1- tasmā sattā rūpasmiɱ sārajjanti, sārāgā saɱyujjanti, saɱyogā saɱkilissanti. Ayampi kho mahāli, hetu ayaɱ paccayo sattānaɱ saɱkilesāya, evaɱ sahetu sappaccayā sattā saɱkilissanti.

Vedanā ca hidaɱ mahāli, ekantadukkhaɱ abhavissa dukkhānupatitā dukkhāvakkantā, anavakkantā sukhena, nayidaɱ sattā vedanāya sārajjeyyuɱ, yasmā ca kho mahāli, vedanā sukhā sukhānupatitā, anavakkantā dukkhena tasmā sattā vedanāya sārajjanti, sārāgā saɱyujjanti, saɱyogā saɱkilissanti. Ayampi kho mahāli, hetu ayaɱ paccayo sattānaɱ saɱkilesāya, evampi sahetu sappaccayā sattā saɱkilissanti.

1. Avakkantaɱ sukhena - sīmu.

[BJT Page 120]

Saññā ca hidaɱ mahāli, ekantadukkhaɱ abhavissa dukkhānupatitā dukkhāvakkantā, anavakkantā sukhena, nayidaɱ sattā saññasmiɱ sārajjeyyuɱ, yasmā ca kho mahāli, saññā sukhā sukhānupatitā, sukhāvakkantā [page 070] anavakkantā dukkhena tasmā sattā saññasmiɱ sārajjanti, sārāgā saɱyujjanti, saɱyogā saɱkilissanti. Ayampi kho mahāli, hetu ayaɱ paccayo sattānaɱ saɱkilesāya, evampi sahetu sappaccayā sattā saɱkilissanti.

Saɱkhārā ca hidaɱ mahāli, ekantadukkhā abhavissaɱsu, dukkhānupatitā dukkhāvakkantā, anavakkantā sukhena, nayidaɱ sattā saɱkhāresu sārajjeyyuɱ, yasmā ca kho mahāli, saɱkhārā sukhā sukhānupatitā, sukhāvakkantā anavakkantā dukkhena tasmā sattā saɱkhāresu sārajjanti, sārāgā saɱyujjanti, saññogā saɱkilissanti. Ayampi kho mahāli, hetu ayaɱ paccayo sattānaɱ saɱkilesāya, evampi kho sahetu sappaccayā sattā saɱkilissanti.

Viññāṇañca hidaɱ mahāli, ekantadukkhaɱ abhavissa dukkhānupatitaɱ dukkhāvakkantaɱ, anavakkantaɱ sukhena, nayidaɱ sattā viññāṇasmiɱ sārajjeyyuɱ, yasmā ca kho mahāli, viññāṇasmiɱ sukhaɱ sukhānupatitaɱ, sukhāvakkantaɱ anavakkantā dukkhena tasmā sattā viññāṇasmiɱ sārajjanti, sārāgā saɱyujjanti, saɱyogā saɱkilissanti. Ayampi kho mahāli, hetu ayaɱ paccayo sattānaɱ saɱkilesāya, evaɱ sahetu sappaccayā sattā saɱkilissantīti.

Katamo pana bhante, hetu katamo paccayo sattānaɱ visuddhiyā, kathaɱ sahetu sappaccayā sattā visujjhantīti?

Rūpañca hidaɱ mahāli, ekantasukhaɱ abhavissa, sukhānupatitaɱ sukhāvakkantaɱ anavakkantaɱ dukkhena, nayidaɱ sattā rūpasmiɱ nibbindeyyuɱ, yasmā ca kho mahāli, rūpaɱ dukkhaɱ. Dukkhānupatitaɱ, dukkhāvakkantaɱ anavakkantaɱ sukhena, tasmā sattā rūpasmiɱ nibbindanti, nibbindaɱ virajjanti, virāgā visujjhanti. Ayampi kho mahāli, hetu ayaɱ paccayo sattānaɱ visuddhiyā. Evampi sahetu sappaccayā sattā visujjhanti.

Vedanā ca hidaɱ mahāli, ekantasukhā abhavissa sukhānupatitā, sukhāvakkantā, anavakkantā dukkhena, nayidaɱ sattā vedanasmiɱ nibbindeyyuɱ, yasmā ca kho mahāli, vedanā dukkhā dukkhānupatitā dukkhāvakkantā anavakkantā sukhena, tasmā sattā vedanā nibbindanti, nibbindaɱ virajjanti. Virāgā visujjhanti. Ayaɱ kho mahāli, hetu ayaɱ paccayo sattānaɱ visuddhiyā. Evaɱ sahetu sappaccayā sattā visujjhantīti.

Saññā ca hidaɱ mahāli, ekantasukhā abhavissa sukhānupatitā, sukhāvakkantā, anavakkantā dukkhena,nayidaɱ sattā saññasmiɱ nibbindeyyuɱ, yasmā ca khe mahāli, saññā dukkhā dukkhānupatitā dukkhāvakkantā anavakkantā sukhena, tasmā sattā saññasmiɱ nibbindanti, nibbindaɱ virajjanti. Virāgā visujjhanti. Ayaɱ kho mahāli, hetu ayaɱ paccayo sattānaɱ visuddhiyā. Evaɱ sahetu sappaccayā sattā visujjhantīti.

Saɱkhārā ca hidaɱ mahāli, ekantasukhā abhavissaɱsu sukhānupatitā, sukhāvakkantā, anavakkantā dukkhena, nayidaɱ sattā saɱkhārasmiɱ nibbindeyyuɱ, yasmā ca kho mahāli, saɱkhāresu dukkhā dukkhānupatitā dukkhāvakkantā anavakkantā sukhena, tasmā sattā saɱkhāresu nibbindanti, nibbindaɱ virajjanti. Virāgā visujjhanti. Ayaɱ kho mahāli, hetu ayaɱ paccayo sattānaɱ visuddhiyā. Evaɱ sahetu sappaccayā sattā visujjhantīti.

Viññāṇañca hidaɱ mahāli, ekantasukhaɱ abhavissa sukhānupatitaɱ, sukhāvakkantaɱ, anavakkantaɱ dukkhena, nayidaɱ sattā viññāṇasmiɱ nibbindeyyuɱ, yasmā ca kho mahāli, viññāṇaɱ dukkhaɱ dukkhānupatitaɱ dukkhāvakkantaɱ anavakkantaɱ sukhena, tasmā sattā viññāṇasmiɱ nibbindanti, nibbindaɱ virajjanti. Virāgā visujjhanti. [page 071] ayaɱ kho mahāli, hetu ayaɱ paccayo sattānaɱ visuddhiyā. Evaɱ sahetu sappaccayā sattā visujjhantīti.

1. 2. 1. 9
Āditta suttaɱ
61. Sāvatthiyaɱ:

Rūpaɱ bhikkhave, ādittaɱ. Vedanā ādittaɱ saññā ādittā, saɱkhārā ādittā, viññāṇaɱ ādittaɱ.

[BJT Page 122]

Evaɱ passaɱ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati. Vedanāyapi nibbindati, saññāyapi nibbindati, saɱkhāresupi nibbindati, viññāṇasmimpi nibbindati, nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. 'Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyati pajānātī'ti.

1. 2. 1. 10
Niruttipatha suttaɱ

62. Sāvatthiyaɱ:
Tayo me bhikkhave, niruttipathā adhivacanapathā paññattipathā asaɱkiṇṇā asaɱkiṇṇapubbā na saɱkīyanti, na saɱkīyissanti appatikuṭṭhā samaṇehi brāhmaṇehi viññūhi.

Katame tayo:

Yaɱ bhikkhave, rūpaɱ atītaɱ niruddhaɱ vipariṇataɱ, 'ahosī'ti tassa saɱkhā, 'ahosī'ti tassa samaññā, 'ahosī'ti tassa paññatti, na tassa saɱkhā 'atathī'ti. Na tassa saɱkhā 'bhavissatī'ti.

Yā vedanā atītā niruddhā vipariṇatā, 'ahosī'ti tassā saɱkhā, 'ahosī'ti tassā samaññā, 'ahosī'ti tassā paññatti, na tassā saɱkhā 'atthī'ti. Na tassā saɱkhā 'bhavissatī'ti.

Yā saññā atītā niruddhā vipariṇatā, 'ahosī'nti tesaɱ saɱkhā, 'ahesu'nti tesaɱ samaññā, ahesu'nti tesaɱ paññatti. Na tesaɱ saɱkhā 'atthī'ti na tesaɱ saɱkhā 'bhavissantī'ti.

[page 072] ye saɱkhārā atītā niruddhā vipariṇatā, 'ahosi'nti tesaɱ saɱkhā, 'ahesu'nti tesaɱ samaññā, ahesu'nti tesaɱ paññatti. Na tesaɱ saɱkhā 'atthī'ti na tesaɱ saɱkhā 'bhavissantī'ti.

Yaɱ viññāṇaɱ atītaɱ niruddhaɱ vipariṇataɱ, 'ahosī'ti tassa saɱkhā, 'ahesī'ti tassa samaññā, 'ahesī'ti tassa paññatti. Na tassa saɱkhā 'atthī'ti na tassa saɱkhā 'bhavissatī'ti.

Yaɱ bhikkhave, rūpaɱ ajātaɱ apātubhūtaɱ 'bhavissatī'ti tassa saɱkhā, 'bhavissatī'ti tassa samaññā, 'bhavissatī'ti tassa paññatti, na tassa saɱkhā 'atathī'ti na tassa saɱkhā 'ahosī'ti.

Yā vedanā ajātā apātubhūtā 'bhavissatī'ti tassa saɱkhā, 'bhavissatī'ti tassa samaññā, 'bhavissatī'ti tassa paññatti. Na tassa saɱkhā 'atthī'ti. Na tassa saɱkhā 'ahosī'ti.

Yā saññā ajātā apātubhūtā 'bhavissatī'ti tassa saɱkhā, 'bhavissatī'ti tassa samaññā, 'bhavissati'ti tassa paññatti. Na tassa saɱkhā 'atthī'ti. Na tassa saɱkhā 'ahosī'ti.

Ye saɱkhārā ajātā apātubhūtā 'bhavissatī'ti tassa saɱkhā, 'bhavissatī'ti tassa samaññā, 'bhavissatī'ti tassa paññatti. Na tassa saɱkhā 'atthī'ti. Na tassa saɱkhā 'ahosī'ti.

Yaɱ viññāṇaɱ ajātaɱ apātubhūtaɱ 'bhavissatī'ti tassa saɱkhā, 'bhavissatī'ti tassa samaññā, 'bhavissatī'ti tassa paññatti. Na tassa saɱkhā 'atthi'ti. Na tassa saɱkhā 'ahosī'ti.

[BJT Page 124]

Yaɱ bhikkhave, rūpaɱ jātaɱ pātubhūtaɱ atthī'ti tassa saɱkhā, 'atthī'ti tassa samaññā, 'atthī'ti tassa paññatti, na tassa saɱkhā 'ahosī'ti. Na tassa saɱkhā'bhavissatī'ti.

Yā vedanā jātā pātubhūtā 'atthī'ti tassa saɱkhā, 'atthī'ti tassa samaññā, 'atthī'ti tassa paññatti. Na tassa saɱkhā 'ahosī'ti. Na tassa saɱkhā 'bhavissatī'ti.

Yā saññā jātā pātubhūtā 'atthī'ti tassa saɱkhā, 'atthī'ti tassa samaññā, 'atthī'ti tassa paññatti. Na tassa saɱkhā 'ahosī'ti. Na tassa saɱkhā 'bhavissatī'ti.

Yā saɱkhārā jātā pātubhūtā 'atthī'ti tassa saɱkhā, 'atthi'ti tassa samaññā, 'atthī'ti tassa paññatti. Na tassa saɱkhā 'ahosī'ti. Na tassa saɱkhā 'bhavissatī'ti.

Yaɱ viññāṇaɱ jātaɱ pātubhūtaɱ 'atthī'ti tassa saɱkhā, 'atthi'ti tassa samaññā, 'atthī'ti tassa paññatti. Na tassa saɱkhā 'ahosī'ti. Na tassa saɱkhā 'bhavissatī'ti.

Ime kho bhikkhave, tayo niruttipathā, adhivacanapathā, paññattipathā, asaṅkiṇṇā asaṅkiṇṇapubbā, na saɱkīyanti, [page 073] na saɱkiyissanti appatikuṭṭhā, samaṇehi brāhmaṇehi viññūhi.

Yepi te bhikkhave, ahesuɱ ukkalā vassabhaññā, ahetukavādā akiriyavādā natthikavādā, tepime tayo niruttipathe adhivacanapathe paññattipathe na garahitabbaɱ na paṭikkositabbaɱ maññiɱsu. Taɱ kissa hetu: nindākhyārosaupāramhabhayā'ti.

Upayavaggo paṭhamo

Tassuddānaɱ:
Upayo khījaɱ udānaɱ upādānaparivaṭṭañca sattaṭṭhānaɱ
Buddho pañcavaggi mahāli āditto niruttipathenacāti.

[BJT Page 126]

2. Arahatta vaggo
1. 2. 2. 1
Upādiya suttaɱ

63. Sāvatthiyaɱ:
Atha kho aññataro bhikkhu yena bhagavā tenupasaɱkami. Upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi, ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca:

Sādhu me bhante bhagavā saɱkhittena dhammaɱ desetu, yamahaɱ bhagavato dhammaɱ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti,

Upādiyamāno kho bhikkhu, baddho1- mārassa, anupādiyamāno mutto pāpimato'ti.

[page 074] aññātaɱ bhagavā aññātaɱ sugatā'ti.

Yathākathaɱ pana tvaɱ bhikkhu, mayā saɱkhittena bhāsitassa vitthārena atthaɱ ājānāsīti?

Rūpaɱ kho bhante, upādiyamāno baddho1- mārassa, anupādiyamāno mutto pāpimato. Vedanaɱ upādiyamāno baddho mārassa, anupādiyamāno mutto pāpimato. Saññaɱ upādiyamāno baddho mārassa, anupādiyamāno mutto pāpimato. Saɱkhāra upādiyamāno baddho mārassa, anupādiyamāno mutto pāpimato. Viññāṇaɱ upādiyamāno baddho mārassa, anupādiyamāno mutto pāpimato. Imassa khvāhaɱ bhante, bhagavatā saɱkhittena bhāsitassa evaɱ vitthārena atthaɱ ājānāmīti.

Sādhu sādhu bhikkhu, sādhu kho tvaɱ bhikkhu, mayā saɱkhittena bhāsitassa vitthārena atthaɱ ājānāsi. Rūpaɱ kho bhikkhu, upādiyamāno baddho mārassa, anupādiyamāno mutto pāpimato. Vedanaɱ upādiyamāno baddho mārassa, anupādiyamāno mutto pāpimato. Saññaɱ upādiyamāno baddho mārassa, anupādiyamāno mutto pāpimato. Saɱkhāre upādiyamāno baddho mārassa, anupādiyamāno mutto pāpimato. Viññāṇaɱ upādiyamāno baddho mārassa, anupādiyamāno mutto pāpimato. Imassa kho bhikkhu, mayā saṅkhittena bhāsitassa evaɱ vitthārena attho daṭṭhabboti.

Atha kho so bhikkhu bhagavato bhāsitaɱ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi. Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto

1. Khandho - sīmu.

[BJT Page 128]
Viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti, tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭhevadhamme sayaɱ abhiññā sacchikatvā upasampajja vihāsi. 'Khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyā'ti abbhaññāsi. Aññataro ca pana so bhikkhu arahataɱ ahosīti.

1. 2. 2. 2
Maññamāna suttaɱ

64. Sāvatthiyaɱ:
Atha kho aññataro bhikkhu yena bhagavā tenupasaɱkami upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi, ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ [page 075] etadavoca:

Sādhu me bhante bhagavā saɱkhittena dhammaɱ desetu, yamahaɱ bhagavato dhammaɱ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti.

Maññamāno kho bhikkhu, baddho mārassa, amaññamāno mutto pāpimato'ti

Aññātaɱ bhagavā, aññātaɱ sugatā'ti.

Yathākathaɱ pana tvaɱ bhikkhu, mayā saɱkhittena bhāsitassa vitthārena atthaɱ ājānāsīti?
Rūpaɱ kho bhante, maññamāno baddho mārassa, amaññamāno mutto pāpimato. Vedanaɱ baddho mārassa, amaññamāno mutto pāpimato. Saññaɱ baddho mārassa, amaññamāno mutto pāpimato. Saɱkhāre baddho mārassa, amaññamāno mutto pāpimato. Viññāṇaɱ maññamāno baddho mārassa, amaññamāno mutto pāpimato. Imassa khvāhaɱ bhante, bhagavatā saɱkhittena bhāsitassa evaɱ vitthārena atthaɱ ājānāmīti.

Sādhu sādhu bhikkhu, sādhu kho tvaɱ bhikkhu, mayā saɱkhittena bhāsitassa vitthārena atthaɱ ājānāsi. Rūpaɱ kho bhikkhu, maññamāno baddho mārassa, amaññamāno mutto pāpimato. Vedanaɱ maññamāno baddho mārassa, amaññamāno mutto pāpimato. Saññaɱ maññamāno baddho mārassa, amaññamāno mutto pāpimato. Saɱkhāre maññamāno baddho mārassa, amaññamāno mutto pāpimato. Viññāṇaɱ maññamāno baddho mārassa, amaññamāno mutto pāpimato. Imassa kho bhikkhu, mayā saɱkhittena bhāsitassa evaɱ vitthārena attho daṭṭhabboti.

Atha kho so bhikkhu bhagavato bhāsitaɱ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaɱ padakkhiṇaɱ katvā pakkāmi. Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahītatto viharanto na virasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti, tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭhevadhamme sayaɱ abhiññā sacchikatvā upasampajja vibhāsi. 'Khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyā'ti abbhaññāsi. Aññataro ca pana so bhikkhu arahataɱ ahosīti.

[BJT Page 130]
1. 2. 2. 3
Abhinandana suttaɱ

65. Sāvatthiyaɱ:
Atha kho aññataro bhikkhu yena bhagavā tenunapasaɱkami. Upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca:

Sādhu me bhante bhagavā saɱkhittena dhammaɱ desetu, yamahaɱ bhagavato dhammaɱ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti.

Abhinandamāno, kho bhikkhu, baddho mārassa, anabhinandamāno mutto pāpimato'ti.

Aññātaɱ bhagavā, aññātaɱ sugatā'ti.

Yathākathaɱ pana tvaɱ bhikkhu, mayā saɱkhittena bhāsitassa vitthārena atthaɱ ājānāsī'ti. ?

Rūpaɱ kho bhante, abhinandamāno baddho mārassa, anabhinandamāno mutto pāpimato. Vedanaɱ abhinandamāno baddho mārassa, anabhinandamāno mutto pāpimato. Saññaɱ abhinandamāno baddho mārassa, anabhinandamāno mutto pāpimato.Saṅkhāre abhinandamāno baddho mārassa, anabhinandamāno mutto pāpimato. Viññāṇaɱ abhinandamāno baddho mārassa, anabhinandamāno mutto pāpimato [page 076] imassa khvāhaɱ bhante, bhagavatā saɱkhittena bhāsitassa evaɱ vitthārena atthaɱ ājānāmīti.

Sādhu sādhu bhikkhu, sādhu kho tvaɱ bhikkhu, mayā saɱkhittena bhāsitassa evaɱ vitthārena atthaɱ ājānāsi.

Rūpaɱ kho bhikkhu, abhinandamāno baddho mārassa anabhinandamāno mutto pāpimato. Vedanaɱ abhinandamāno baddho mārassa, anabhinandamāno mutto pāpimato. Saññaɱ abhinandamāno baddho mārassa, anabhinandamāno mutto pāpimato. Saṅkhāre abhinandamāno baddho mārassa, anabhinandamāno mutto pāpimato. Viññāṇaɱ abhinandamāno baddho mārassa, anabhinandamāno mutto pāpimato. Imassa khvāhaɱ bhante, bhagavatā saɱkhittena bhāsitassa evaɱ vitthārena attho daṭṭhabbo'ti.

Atha kho so bhikkhu bhagavato bhāsitaɱ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaɱ padakkhiṇaɱ katvā pakkāmi. Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na virasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti, tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭhevadhamme sayaɱ abhiññā sacchikatvā upasampajja vihāsi. 'Khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyā'ti abbhaññāsi. Aññataro ca pana so bhikkhu arahataɱ ahosīti.

1. 2. 2. 4
Anicca suttaɱ

66. Sāvatthiyaɱ:
Atha kho aññataro bhikkhu yena bhagavā tenupasaɱkami. Upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca:

Sādhu me bhante bhagavā saɱkhittena dhammaɱ desetu, yamahaɱ bhagavato dhammaɱ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyya'nti.

[BJT Page 132]

Yaɱ kho bhikkhu, aniccaɱ, tatra te chando pahātabbo'ti.

Aññātaɱ bhagavā, aññātaɱ sugatā'ti.

Yathākathaɱ pana tvaɱ bhikkhu, mayā saɱkhittena bhāsitassa vitthārena atthaɱ ājānāsī'ti. ?

Rūpaɱ kho bhante, aniccaɱ, tatra me chando pahātabbo, vedanā aniccā tatra me chando pahātabbo, saññā aniccā tatra me chando pahātabbo, saɱkhārā aniccā tatra me chando pahātabbo, viññāṇaɱ aniccaɱ tatra me chando pahātabbo, imassa khvā'haɱ bhante, bhagavatā saɱkhittena bhāsitassa evaɱ vitthārena atthaɱ ājānāmīti.

Sādhu sādhu bhikkhu, sādhu kho tvaɱ bhikkhu, mayā saɱkhittena bhāsitassa vitthārena atthaɱ ājānāsi. Rūpaɱ kho bhikkhu, aniccaɱ, tatra te chando pahātabbo. Vedanā aniccā tatra te chando pahātabbo. Saññā aniccā tatra te chando pahātabbo saɱkhārā aniccā, tatra te chando pahātabbo viññāṇaɱ aniccaɱ tatra te chando pahātabbo imassa kho bhikkhu mayā saɱkhittena bhāsitassa evaɱ vitthārena attho daṭṭhabbo'ti.
[page 077]
Atha kho so bhikkhu, bhagavato bhāsitaɱ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaɱ padakkhiṇaɱ katvā pakkāmi. Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na virasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti, tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭhevadhamme sayaɱ abhiññā sacchikatvā upasampajja vihāsi. 'Khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyā'ti abbhaññāsi. Aññataro ca pana so bhikkhu arahataɱ ahosīti.

1. 2. 2. 5
Dukkha suttaɱ

67. Sāvatthiyaɱ:

Atha kho aññataro bhikkhu yena bhagavā tenupasaɱkami. Upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca:

Sādhu me bhante bhagavā saɱkhittena dhammaɱ desetu, yamahaɱ bhagavato dhammaɱ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyya'nti.

Yaɱ kho bhikkhu, dukkhaɱ, tatra te chando pahātabbo'ti.

Aññātaɱ bhagavā, aññātaɱ sugatā'ti.

Yathākathaɱ pana tvaɱ bhikkhu, mayā saɱkhittena bhāsitassa vitthārena atthaɱ ājānāsī'ti. ?

Rūpaɱ kho bhante, dukkhaɱ, tatra me chando pahātabbo, vedanā dukkhā tatra me chando pahātabbo, saññā dukkhā tatra me chando pahātabbo, saɱkhārā dukkhā tatra me chando pahātabbo, viññāṇaɱ dukkhaɱ tatra me chando pahātabbo, imassa khavā'haɱ bhante, bhagavatā saɱkhittena bhāsitassa evaɱ vitthārena atthaɱ ājānāmī'ti.

[BJT Page 134]

Sādhu sādhu bhikkhu, sādhu kho tvaɱ bhikkhū, mayā saɱkhittena bhāsitassa vitthārena atthaɱ ājānāsi. Rūpaɱ kho bhikkhu, dukkhaɱ, tatra te chando pahātabbo. Vedanā dukkhā tatra te chando pahātabbo saññā dukkhā tatra te chando pahātabbo saɱkhārā dukkhā tatra te chando pahātabbo viññāṇaɱ dukkhaɱ tatra te chando pahātabbo imassa kho bhikkhu mayā saɱkhittena bhāsitassa evaɱ vitthārena attho daṭṭhabbo'ti.

Atha kho so bhikkhu, bhagavato bhāsitaɱ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaɱ padakkhiṇaɱ katvā pakkāmi. Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti, tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭhevadhamme sayaɱ abhiññā sacchikatvā upasampajja vihāsi.'Khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyā'ti abbhaññāsi. Aññataro ca pana so bhikkhu arahataɱ ahosīti.

1. 2. 2. 6
Anatta suttaɱ

68. Sāvatthiyaɱ:

Atha kho aññataro bhikkhu yena bhagavā tenupasaɱkami. Upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca:

Sādhu me bhante bhagavā saɱkhittena dhammaɱ desetu, yamahaɱ bhagavato dhammaɱ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyya'nti.

Yo kho bhikkhu, anattā, tatra te chando pahātabbo'ti.

Aññātaɱ bhagavā, aññātaɱ sugatā'ti.

[page 078] yathākathaɱ pana tvaɱ bhikkhu,mayā saɱkhittena bhāsitassa vitthārena atthaɱ ājānāsī'ti.?
Rūpaɱ kho bhante, anattā, tatra me chando pahātabbo, vedanā anattā tatra me chando pahātabbo, saññā anattā tatra me chando pahātabbo, saɱkhārā anattā tatra me chando pahātabbo, viññāṇaɱ anattā tatra me chando pahātabbo, imassa kho'haɱ bhante, bhagavatā saɱkhittena bhāsitassa evaɱ vitthārena atthaɱ ājānāmī'ti.

Sādhu sādhu bhikkhu, sādhu kho tvaɱ bhikkhu, mayā saɱkhittena bhāsitassa evaɱ vitthārena atthaɱ ājānāsi. Rūpaɱ kho bhikkhu, anattā, tatra te chando pahātabbo. Vedanā anattā, tatra te chando pahātabbo saññā anattā, tatra te chando pahātabbo saɱkhārā anattā, tatra te chando pahātabbo viññāṇaɱ anattā, tatra te chando pahātabbo imassa kho bhikkhu mayā saɱkhittena bhāsitassa evaɱ vitthārena attho daṭṭhabbo'ti.

Atha kho so bhikkhu, bhagavato bhāsitaɱ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaɱ padakkhiṇaɱ katvā pakkāmi. Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti, tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭhevadhamme sayaɱ abhiññā sacchikatvā upasampajja vihāsi. 'Khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyā'ti abbhaññāsi. Aññataro ca pana so bhikkhu arahataɱ ahosīti.

[BJT Page 136]
1. 2. 2. 7
Anattaniya suttaɱ

69. Sāvatthiyaɱ:

Atha kho aññataro bhikkhu yena bhagavā tenupasaɱkami. Upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca:

Sādhu me bhante bhagavā saɱkhittena dhammaɱ desetu,yamahaɱ bhagavato dhammaɱ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyya'nti.

Yaɱ kho bhikkhu, anattaniyaɱ, tatra te chando pahātabbo'ti.

Aññātaɱ bhagavā, aññātaɱ sugatā'ti.

Yathākathaɱ pana tvaɱ bhikkhu, mayā saɱkhittena bhāsitassa vitthārena atthaɱ ājānāsī'ti. ?

Rūpaɱ kho bhante, anattaniyaɱ, tatra me chando pahātabbo, vedanā anattaniyā tatra me chando pahātabbo, saññā anattaniyā tatra me chando pahātabbo, saɱkhārā anattaniyā tatra me chando pahātabbo, viññāṇaɱ anattaniyaɱ tatra me chando pahātabbo, imassa kho'haɱ bhante, bhagavatā saɱkhittena bhāsitassa evaɱ vitthārena atthaɱ ājānāmī'ti.

Sādhu sādhu bhikkhu, sādhu kho tvaɱ bhikkhu, mayā saɱkhittena bhāsitassa evaɱ vitthārena atthaɱ ājānāsi. Rūpaɱ kho bhikkhu, anattaniyaɱ, tatra te chando pahātabbo. [page 079] vedanā anattaniyā tatra te chando pahātabbo saññā anattaniyā tatra te chando pahātabbo, anattaniyā tatra te chando pahātabbo, saṅkhārā anattaniyā, tatra te chando pahātabbo viññāṇaɱ anattaniyaɱ, tatra te chando pahātabbo imassa kho bhikkhu mayā saɱkhittena bhāsitassa evaɱ vitthārena attho daṭṭhabbo'ti.

Atha kho so bhikkhu, bhagavato bhāsitaɱ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaɱ padakkhiṇaɱ katvā pakkāmi. Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahītatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti, tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭhevadhamme sayaɱ abhiññā sacchikatvā upasampajja vihāsi. 'Khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyā'ti abbhaññāsi. Aññataro ca pana so bhikkhu arahataɱ ahosīti.

1. 2. 2. 8
Rajanīya suttaɱ

70. Sāvatthiyaɱ:

Atha kho aññataro bhikkhū yena bhagavā tenupasaɱkami. Upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: sādhu me bhante bhagavā saɱkhittena dhammaɱ desetu, yamahaɱ bhagavato dhammaɱ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyya'nti.

Yaɱ kho bhikkhu, rajanīyasaṇṭhitaɱ, tatra te chando pahātabbo'ti.

Aññātaɱ bhagavā, aññātaɱ sugatā'ti.

[BJT Page 138]

Yathākathaɱ pana tvaɱ bhikkhu, mayā saɱkhittena bhāsitassa vitthārena atthaɱ ājānāsī ?

Rūpaɱ kho bhante, rajanīyasaṇṭhitaɱ, tatra me chando pahātabbo, vedanā rajanīyasaṇṭhitā trata me chando pahātabbo, saññā rajanīyasaṇṭhitā tatra me chando pahātabbo, saɱkhārā rajanīyasaṇṭhitā tatra me chando pahātabbo, viññāṇaɱ rajanīyasaṇṭhitaɱ tatra me chando pahātabbo, imassa kho'haɱ bhante, bhagavatā saɱkhittena bhāsitassa evaɱ vitthārena atthaɱ ājānāmī'ti.

Sādhu sādhu bhikkhu, sādhu kho tvaɱ bhikkhu, mayā saɱkhittena bhāsitassa vitthārena atthaɱ ājānāsi. Rūpaɱ kho bhikkhu, rajanīyasaṇṭhitaɱ, tatra te chando pahātabbo. Vedanā rajanīyasaṇṭhitā, tatra te chando pahātabbo saññā rajanīyasaṇṭhitā tatra te chando pahātabbo saɱkhārā rajanīyasaṇṭhitā tatra te chando pahātabbo viññāṇaɱ rajanīyasaṇṭhitaɱ, tatra te chando pahātabbo imassa kho bhikkhu mayā saɱkhittena bhāsitassa evaɱ vitthārena attho daṭṭhabbo'ti.

Atha kho so bhikkhu, bhagavato bhāsitaɱ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi. Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti, tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭhevadhamme sayaɱ abhiññā sacchikatvā upasampajja vihāsi. 'Khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyā'ti abbhaññāsi. Aññataro ca pana so bhikkhu arahataɱ ahosīti.

1. 2. 2. 9

Rādha suttaɱ

71. Sāvatthiyaɱ:
Atha kho āyasmā rādho yena bhagavā tenupasaɱkami. [page 080] upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamanataɱ nisinno kho āyasmā rādho bhagavantaɱ etadavoca:

"Kathannu kho bhante, jānato kathaɱ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahiṅkāramamiṅkāra mānānusayā na hontī"ti. ?

Yaɱ kiñci rādha, rūpaɱ atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ rūpaɱ "netaɱ mama, nesohamasmi, na meso attā"ti. Evametaɱ yathābhūtaɱ sammappaññāya passati. Yā kāci vedanā atītānāgatapaccuppannā ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ rūpaɱ "netaɱ mama, nesohamasmi, na meso attā"ti. Evametaɱ yathābhūtaɱ sammappaññāya passati. Yā kāci saññā atītānāgatapaccuppannā ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ rūpaɱ "netaɱ mama, nesohamasmi, na me so attā"ti. Evametaɱ yathābhūtaɱ sammappaññāya passati. Ye keci saɱkhārā atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ rūpaɱ "netaɱ mama, nesohamasmi, na me so attā"ti. Evametaɱ yathābhūtaɱ sammappaññāya passati. Yaɱ kañci viññāṇaɱ atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ

[BJT Page 140]

Viññāṇaɱ "netaɱ mama, nesohamasmi, na me so attā"ti evametaɱ yathābhūtaɱ sammappaññāya passati. Evaɱ kho rādha, jānato evaɱ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahiṅkāramamiɱkāramānānusayā na hontīti. Atha kho so rādho, bhagavato bhāsitaɱ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi. Atha kho so rādho eko vūpakaṭṭho appamatto ātāpī pahītatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti, tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭhevadhamme sayaɱ abhiññā sacchikatvā upasampajja vihāsi. 'Khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyā'ti abbhaññāsi. Aññataro ca pana so rādho arahataɱ ahosīti.

1. 2. 2. 10

Surādha suttaɱ

72. Sāvatthiyaɱ:

Atha kho āyasmā surādho yena bhagavā tenupasaɱkami. Upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamanataɱ nisinno kho āyasmā surādho bhagavantaɱ etadavoca:

Kathannu kho bhante, jānato kathaɱ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahiṅkāramamiɱkāra mānāpagataɱ mānasaɱ hoti, vidhā samatikkantaɱ santaɱ suvimuttanti?

Yaɱ kiñci surādha, rūpaɱ atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ rūpaɱ "netaɱ mama, nesohamasmi, na meso attā"ti. Evametaɱ yathābhūtaɱ sammappaññāya disvā anupādā vimutto hoti.

Yā kāci vedanā atītatānāgatapaccuppannā ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbā vedanā "netaɱ mama, nesohamasmi, na me so attā"ti. Evametaɱ yathābhūtaɱ sammappaññāya disvā anupādo vimutto hoti.

Yā kāci saññā atītatānāgatapaccuppannā ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbā saññā "netaɱ mama, nesohamasmi, na me so attā"ti. Evametaɱ yathābhūtaɱ sammappaññāya disvā anupādo vimutto hoti.

Ye keci saɱkhārā atītatānāgatapaccuppannā ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbā saɱkhārā "netaɱ mama, nesohamasmi, na me so attā"ti. Evametaɱ yathābhūtaɱ sammappaññāya disvā anupādo vimutto hoti.

[page 081] yaɱ kiñci viññāṇaɱ atītatānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ viññāṇaɱ "netaɱ mama, nesohamasmi, na me so attā"ti. Evametaɱ yathābhūtaɱ sammappaññāya disvā anupādo vimutto hoti.

Evaɱ kho surādha, jānato evaɱ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahiṅkāramamiɱkāramānāpagataɱ mānasaɱ hoti. Vidhā samatikkantaɱ santaɱ suvimuttanti.

Atha kho so surādho, bhagavato bhāsitaɱ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi. Atha kho so surādho eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti, tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭhevadhamme sayaɱ abhiññā sacchikatvā upasampajja vihāsi. 'Khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyā'ti abbhaññāsi. Aññataro ca pana so surādho arahataɱ ahosīti.

Tassuddānaɱ:
Upādiya maññamāno athopi abhinandanā
Aniccaɱ dukkhaɱ anattā ca anattaniyaɱ rajanīyasaṇṭhitaɱ
Rādha surādhena veca dutiyo pūrito vaggo.

[BJT Page 142]
3.Khajjanīyavaggo

1. 2. 3. 1
Assāda suttaɱ

73. Sāvatthiyaɱ:
Assutavā bhikkhave, puthujjano rūpassa assādañca ādīnavañca nissaraṇañca yathābhūtaɱ nappajānāti. Vedanāya assādañca ādīnavañca nissaraṇañca yathābhūtaɱ nappajānāti. Saññāya assādañca ādīnavañca nissaraṇañca yathābhutaɱ nappajānāti. Saɱkhārānaɱ assādañca ādīnavañca nissaraṇañca yathābhūtaɱ nappajānāti. Viññāṇassa assādañca ādīnavañca nissaraṇañca yathābhūtaɱ nappajānāti.

Sutavā ca kho bhikkhave ariyasāvako rūpassa assādañca ādīnavañca nissaraṇañca yathābhūtaɱ pajānāti, [page 082] vedanāya assādañca ādīnavañca nissaraṇañca yathābhūtaɱ pajānāti, saññāya assādañca ādīnavañca nissaraṇañca yathābhūtaɱ pajānāti, saɱkhārānaɱ assādañca ādīnavañca nissaraṇañca yathābhūtaɱ pajānāti, viññāṇassa assādañca ādīnavañca nissaraṇañca yathābhūtaɱ pajānātīti.

1. 2. 3. 2

Paṭhama samudaya suttaɱ

74. Sāvatthiyaɱ:
Assutavā bhikkhave, puthujjano rūpassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ nappajānāti. Vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ nappajānāti. Saññāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ nappajānāti. Saɱkhārānaɱ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ nappajānāti. Viññāṇassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ nappajānāti.

Sutavā ca kho bhikkhave ariyasāvako rūpassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ pajānāti, vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ pajānāti, saññāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ pajānāti, saɱkhāranaɱ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ pajānāti, viññāṇassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ pajānātīti.
Yathābhūtaɱ pajānāti.

1. 2. 3. 3
Dutiya samudaya suttaɱ

75. Sāvatthiyaɱ:
Sutavā bhikkhave, ariyasāvako rūpassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ pajānāti. Vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ pajānāti. Saññāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ pajānāti. Saɱkhārānaɱ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ pajānāti. Viññāṇassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ pajānātīti.

[BJT Page 144]

1. 2. 3. 4

Paṭhama arahanta suttaɱ

76. Sāvatthiyaɱ:
Rūpaɱ bhikkhave, aniccaɱ. Yadaniccaɱ taɱ dukkhaɱ. Yaɱ dukkhaɱ tadanattā. Yadanattā taɱ "netaɱ [page 083] mama, neso'hamasmi, na meso attā"ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Vedanā aniccā yadaniccaɱ taɱ dukkhaɱ. Yaɱ dukkhaɱ tadanattā. Yadanattā taɱ "netaɱ mama, neso'hamasmi na me so attā"ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Saññā aniccā yadaniccaɱ taɱ dukkhaɱ. Yaɱ dukkhaɱ tadanattā. Yadanattā taɱ "netaɱ mama, neso'hamasmi na me so attā"ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Saɱkhārā aniccā yadaniccaɱ taɱ dukkhaɱ. Yaɱ dukkhaɱ tadanattā. Yadanattā taɱ "netaɱ mama, neso'hamasmi na me so attā"ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Viññāṇaɱ aniccaɱ yadaniccaɱ taɱ dukkhaɱ. Yaɱ dukkhaɱ tadanattā. Yadanattā taɱ "netaɱ mama, neso'hamasmi na me so attā"ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.

Evaɱ passaɱ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saɱkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaɱ virajjatī, virāgā vimuccati. Vimuttaɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānāti.

Yāvatā bhikkhave, sattāvāsā, yāvatā bhavaggaɱ, ete aggā ete seṭṭhā lokasmiɱ yadidaɱ arahanto'ti. Idamavoca bhagavā, idaɱ vatvā sugato athāparaɱ etadavoca satthā:

1. Sukhino vata arahanto - taṇhā tesaɱ na vijjati
Asmimāno samucchinno - mohajālaɱ padālitaɱ.

2. Anejaɱ te anuppattā - cittaɱ tesaɱ anāvilaɱ
Loke anupalittā te - brahmabhūtā anāsavā.

3. Pañcakkhandhe pariññāya - sattasaddhammagocarā
Pāsaɱsiyā sappurisā - puttā buddhassa orasā.

4. Sattaratanasampannā - tīsu sikkhāsu sikkhitā
Anuvicaranti mahāvīrā - pahīnabhayabheravā.

5. Dasahaṅgehi sampannā - mahānāgā samāhitā
Ete kho seṭṭhā lokasmiɱ - taṇhā tesaɱ na vijjati.

6. Asekhañāṇaɱ uppannaɱ - antimoyaɱ samussayo
Yo sāro brahmacariyassa - tasmiɱ aparapaccayā.

[page 084]

7. Vidhāsu na vikampanti - vippamuttā punabbhavā
Dantabhumiɱ anuppattā - te loke vijitāvino.

8. Uddhaɱ tiriyaɱ apācīnaɱ - nandī tesaɱ na vijjati
Nadanti te sīhanādaɱ - buddhā loke anuttarā'ti.

[BJT Page 146]

1. 2. 3. 5

Dutiya arahanta suttaɱ

77. Sāvatthiyaɱ:
Rūpaɱ bhikkhave, aniccaɱ. Yadaniccaɱ taɱ dukkhaɱ. Yaɱ dukkhaɱ tadanattā. Yadanattā taɱ "netaɱ mama, neso'hamasmi, nameso attā"ti evametaɱ yathābhūtaɱ sammappaññāva daṭṭhabbaɱ. Vedanā aniccā yadaniccaɱ taɱ dukkhaɱ. Yaɱ dukkhaɱ tadanattā. Yadanattā taɱ "netaɱ mama, neso'hamasmi na me so attā"ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Saññā aniccā yadaniccaɱ taɱ dukkhaɱ. Yaɱ dukkhaɱ tadanattā. Yadanattā taɱ "netaɱ mama, neso'hamasmi na me so attā"ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Saɱkhārā aniccā yadaniccaɱ taɱ dukkhaɱ. Yaɱ dukkhaɱ tadanattā. Yadanattā taɱ "netaɱ mama, neso'hamasmi na me so attā"ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Viññāṇaɱ aniccaɱ yadaniccaɱ taɱ dukkhaɱ. Yaɱ dukkhaɱ tadanattā. Yadanattā taɱ "netaɱ mama, neso'hamasmi na me so attā"ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.

Evaɱ passaɱ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saɱkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaɱ virajjatī, virāgā vimuccati. Vimuttaɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānāti.

Yāvatā bhikkhave, sattāvāsā, yāvatā bhavaggaɱ, ete aggā ete seṭṭhā lokasmiɱ yadidaɱ arahanto'ti.

1. 2. 3. 6

Sīhopama suttaɱ

78. Sāvatthiyaɱ:

Sīho bhikkhave, migarājā sāyanhasamayaɱ āsayā nikkhamati, āsayā nikkhamitvā vijambhati, vijambhitvā samantā catuddisā anuviloketi, samantā catuddisā anuviloketvā tikkhattuɱ sīhanādaɱ nadati, tikkhattuɱ sīhanādaɱ naditvā gocarāya pakkamati.

[page 085] ye keci bhikkhave, tiracchānagatā pāṇā sīhassa migarañño nadato saddaɱ suṇanti, yebhuyyena bhayaɱ santāsaɱ saɱvegaɱ āpajjanti, bilaɱ bilāsayā pavisanti, dakaɱ dakāsayā pavisanti, vanaɱ vanāsayā pavisanti, ākāsaɱ pakkhino bhajanti. Yepi te bhikkhave, rañño nāgā gāmanigamarājadhānīsu daḷhehi carattehi baddhā, tepi tāni bandhanāni sañchinditvā sampadāḷetvā bhītā muttakarīsaɱ cajamānā yena vā tena vā palāyanti. Evaɱ mahiddhiko kho bhikkhave, sīho migarājā tiracchānagatānaɱ pāṇānaɱ evaɱ mahesakkho evaɱ mahānubhāvo.

Evameva kho bhikkhave, yadā tathāgato loke uppajjati arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā, so dhammaɱ deseti: iti rūpaɱ, iti rūpassa samudayo, iti rūpassa atthaṅgamo. Iti vedanā iti vedanassa samudayo, iti vedanassa atthagamo. Iti saññā, iti saññassa samudayo, iti saññassa atthaṅgamo. Iti saṅkhārā iti saṅkhārassa samudayo, iti saṅkhārassa atthaṅgamo. Iti viññāṇaɱ iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo.

[BJT Page 148]

Yepi te bhikkhave, devā dīghayukā vaṇṇavanto sukhabahulā uccesu vimānesu ciraṭṭhitikā, tepi tathāgatassa dhammadesanaɱ sutvā yebhuyyena bhayaɱ santāsaɱ saɱvegaɱ āpajjanti. Aniccāva kira bho mayaɱ samānā niccamhāti amaññimha, addhuvāva kira bho mayaɱ samānā dhuvambhāti amaññimha, mayaɱ'pi kira bho aniccā addhuvā asassatā sakkāyapariyāpannāti.

Evaɱ mahiddhiko kho bhikkhave, tathāgato sadevakassa lokassa evaɱ mahesakkho evaɱ mahānubhāvoti idamavoca bhagavā idaɱ vatvā sugato athāparaɱ etadavoca satthā:

[page 086] yadā buddho abhiññāya dhammacakkaɱ pavattayi
Sadevakassa lokassa satthā appaṭipuggalo,

Sakkāyañca nirodhañca sakkāyassa ca sambhavaɱ
Ariyaɱ caṭṭhaṅgikaɱ maggaɱ dukkhūpasamagāminaɱ,

Yepi dīghāyukā devā vaṇṇavanto yasassino
Bhītā santāsamāpāduɱ sīhassevitare migā.

Avītivattā sakkāyaɱ aniccā kira bho mayaɱ
Sutvā arahato vākyaɱ vippamuttassa tādinoti.
1.2.3.7.

Khajjanīya suttaɱ

79.Sāvatthiyaɱ:

Ye hi keci bhikkhave, samaṇā vā brahmaṇā vā anekavihitaɱ pubbenivāsaɱ anussaramānā anussaranti, sabbe te pañcupādānakkhandhe anussaranti, etesaɱ vā aññataraɱ.

"Evaɱrūpo ahosiɱ atītamaddhānanti" iti vā hi bhikkhave, anussaramāno rūpaññeva anussarati. "Evaɱvedano ahosīɱ atītamaddhānanti" iti vā bhikkhave, anussaramāno vedanaññe ca anussarati. Evaɱsaññī1- ahosiɱ atītamaddhānanti iti vā bhikkhave anussaramāno saññaɱ yeva anussarati. Evaɱ saɱkhāro ahosiɱ atītamaddhānanti iti vā hi, bhikkhave, anussaramāno saɱkhāreyeva anussarati. Evaɱ viññāṇo ahosiɱ atītamaddhānanti iti vā hi bhikkhave, anussaramāno viññāṇameva
Anussarati.

Kiñca bhikkhave, rūpaɱ vadetha: rūppatīti kho bhikkhave, tasmā rūpanti vuccati. Kena rūppati: sītena'pi ruppati uṇhena'pi ruppati jighacchāya'pi ruppati pipāsāya'pi ruppati ḍaɱsamakasavātātapasiriɱsapasamphassena'pi ruppati. Ruppatīti kho bhikkhave, tasmā rūpanti vuccati.

1. Evaɱ sañño - machasaɱ, syā.

[BJT Page 150]

Kiñca bhikkhave, vedanaɱ vadetha: vediyatīti 1- kho bhikkhave, tasmā vedanāti vuccati kiñca vediyati 1sukhampi vediyati dukkhampi vediyati [page 087] adukkhamasukhampi vediyati. Vediyatīti kho bhikkhave, tasmā vedanāti vuccati.

Kiñca bhikkhave, saññaɱ vadetha: sañjānātīti kho bhikkhave, tasmā saññāti vuccati kiñca sañjānāti: nīlampi sañjānāti; pītakampi sañjānāti; lohitakampi sañjānāti. Odātampi sañjānāti; sañjānātīti kho bhikkhave, tasmā saññāti vuccati.

Kiñca bhikkhave, saɱkhāre vadetha: saɱkhataɱ abhisaɱkharontīti bhikkhave, tasmā saɱkhārāti vuccanti. Kiñca saɱkhataɱ abhisaɱkharonti: rūpaɱ rūpattāya 2- saɱkhataɱ abhisaɱkharonti. Vedanaɱ vedanattāya saɱkhataɱ abhisaɱkharonti. Saññaɱ saññattāya saɱkhataɱ abhisaɱkharonti. Saɱkhāre saɱkhārattāya saɱkhataɱ abhisaɱkharonti. Viññāṇaɱ viññāṇattāya saɱkhataɱ abhisaɱkharonti. Saɱkhataɱ abhisaɱkharontīti kho bhikkhave, tasmā saɱkhārāti vuccanti.

Kiñca bhikkhave, viññāṇaɱ vadetha: vijānātīti kho bhikkhave, tasmā viññāṇanti vuccati. Kiñca vijānāti: ambilampi vijānāti, tittakampi vijānāti, kaṭukampi vijānāti, madhurakampi 3- vijānāti, khārikampi vijānāti, akhārikampi vijānāti,loṇikampi vijānāti, aloṇikampi vijānāti. Vijānātīti kho bhikkhave, tasmā viññāṇanti vuccati.

Tatra bhikkhave, sutavā ariyasāvako iti paṭisañcikkhati: ahaɱ kho etarahi rūpena khajjāmī, atītampahaɱ addhānaɱ evameva rūpena khajjiɱ, seyyathāpi etarahi paccuppannena rūpena khajjāmi. Ahaɱ ceva kho pana anāgataɱ rūpaɱ abhinandeyyaɱ, anagatampahaɱ addhānaɱ evameva rūpena khajjeyyaɱ, seyyathāpi etarahi paccuppannena rūpena khajjāmīti. So iti paṭisaṅkhāya atītasmiɱ rūpasmiɱ anapekho hoti anāgataɱ rūpaɱ nābhinandati paccuppannassa rūpassa nibbidāya virāgāya nirodhāya paṭipanno hoti.

Ahaɱ kho etarahi vedanāya khajjāmi, atītampahaɱ addhānaɱ evameva vedanāya khajjiɱ seyyathāpi etarahi [page 088] paccuppannāya vedanāya khajjāmi. Ahaɱ ceva kho pana anāgataɱ vedanaɱ abhinandeyyaɱ anāgatampahaɱ addhānaɱ evameva vedanāya khajjeyyaɱ, seyyathāpi etarahi paccuppannāya vedanāya khajjāmīti. So iti paṭisaɱkhāya atītāya vedanāya anapekho hoti, anāgataɱ vedanaɱ nābhinandati paccuppannāya vedanāya nibbidāya virāgāya nirodhāya paṭipanno hoti.

1. Vedayatīti - machasaɱ, syā
2. Rūpatthāya - aṭṭhakathā.
3. Madhurampi - machasaɱ, syā

[BJT Page 152]

Ahaɱ kho etarahi saññāya khajjāmi, atītampahaɱ addhānaɱ evameva saññāya khajjiɱ seyyathāpi etarahi paccuppannāya saññāya khajjāmi. Ahaɱ ceva kho pana anāgataɱ saññaɱ abhinandeyyaɱ anāgatampahaɱ addhānaɱ evameva saññāya khajjeyyaɱ, seyyathāpi etarahi paccuppannāya vedanāya khajjāmīti. So iti paṭisaṅkhāya atītāya saññāya anapekho hoti, anāgataɱ saññaɱ nābhinandati paccuppannāya saññāya nibbidāya virāgāya nirodhāya paṭipanno hoti.

Ahaɱ kho etarahi saɱkhārehi khajjāmi, atītampahaɱ addhānaɱ evameva saɱkhārehi khajjiɱ seyyathāpi etarahi paccuppannehi saɱkhārehi khajjāmi. Ahaɱ ceva kho pana anāgate saɱkhāre abhinandeyyaɱ anāgatampahaɱ addhānaɱ evameva saɱkhārehi khajjeyyaɱ, seyyathāpi etarahi paccuppannehi saɱkhārehi khajjāmīti. So iti paṭisaɱkhāya atītesu saɱkhāresu anapekho hoti, anāgate saɱkhāre nābhinandati paccuppannānaɱ saɱkharānaɱ nibbidāya virāgāya nirodhāya paṭipanno hoti.

Ahaɱ kho etarahi viññāṇena khajjāmi, atītampahaɱ addhānaɱ evameva viññāṇena khajjiɱ seyyathāpi etarahi paccuppannena viññāṇena khajjāmi. Ahaɱ ceva kho pana anāgataɱ viññāṇaɱ abhinandeyyaɱ anāgatampahaɱ addhānaɱ evameva viññāṇena khajjeyyaɱ, seyyathāpi etarahi paccuppannena viññāṇena khajjāmī. So iti paṭisaṅkhāya atītasmiɱ viññāṇasmiɱ anapekho hoti, anāgataɱ viññāṇaɱ nābhinandati paccuppannassa viññāṇassa nibbidāya virāgāya nirodhāya paṭipanno hoti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti? " Aniccaɱ bhante" 'yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? "Dukkhaɱ bhante" yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallaɱ nu taɱ samanupassituɱ: "etaɱ mama, eso'hamasmi, eso me attā" ti? "No hetaɱ bhante,

Taɱ kiɱ maññatha bhikkhave vedanā niccā vā aniccā vāti? "Aniccā bhante, " yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā vāti? "Dukkhaɱ bhantena', yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallaɱ nu taɱ samanupassituɱ: "etaɱ mama, eso'hamasmi, eso me attā"ti? No hetaɱ bhante".

Taɱ kiɱ maññatha bhikkhave, saññā niccā vā aniccā vāti? " Aniccaɱ bhante" 'yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? "Dukkhaɱ bhante" yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallaɱ nu taɱ samanupassituɱ: "etaɱ mama, eso'hamasmi, eso me attā" ti? "No hetaɱ bhante,

Taɱ kiɱ maññatha bhikkhave, saṅkhārā niccā vā aniccā vāti? " Aniccaɱ bhante" 'yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? "Dukkhaɱ bhante" yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallaɱ nu taɱ samanupassituɱ: "etaɱ mama, eso'hamasmi, eso me attā" ti? "No hetaɱ bhante,

Taɱ kiɱ maññatha bhikkhave, viññāṇaɱ niccaɱ vā aniccaɱ vāti? " Aniccaɱ bhante" 'yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? "Dukkhaɱ bhante" yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallaɱ nu taɱ samanupassituɱ: "etaɱ mama, eso'hamasmi, eso me attā" ti? "No hetaɱ bhante, " [page 089]

Tasmātiha bhikkhave, yaɱ kiñci rūpaɱ atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā, sabbaɱ rūpaɱ "netaɱ mama, neso'hamasmi, na me so attā"ti, evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Yā kāci vedanā atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā, sabbaɱ vedanaɱ "netaɱ mama, neso'hamasmi, na me so attā"ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭabbaɱ. Yā kāci saññā atītākāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā, sabbaɱ saññaɱ "netaɱ mama, neso'hamasmi, na me so attā"ti, evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Ye keci saṅkhārā atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā, sabbaɱ saṅkhāraɱ netaɱ mama, neso'hamasmi, na me so attā"ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭabbaɱ. Yaɱ kiñci viññāṇaɱ atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā, sabbaɱ viññāṇaɱ "netaɱ mama, neso'hamasmi, na me so attā"ti, evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.

Ayaɱ vuccati bhikkhave, ariyasāvako apacināti, no ācināti, pajahati, na upādiyati, visineti, no ussineti 1- vidhupeti, na sandhūpeti.

1. Viseneti, no ussenoti. - Sīmu

[BJT Page 154]
Kiñca apacināti, no ācināti: rūpaɱ apacināti, no ācināti. Vedanaɱ apacināti. No ācināti saññaɱ apacināti, no ācināti. Saɱkhāre apacināti, no ācināti. Viññāṇaɱ apacināti, no ācināti.

Kiñca pajahati. Na upādiyati: rūpaɱ pajahati na upādiyati. Vedanaɱ pajahati na upādiyati. Saññaɱ pajahati na upādiyati. Saɱkhāre pajahati na upādiyati. Viññāṇaɱ pajahati na upādiyati.

Kiñca visineti, ussineti: rūpaɱ visineti na ussineti. Vedanaɱ visineti na ussineti. Saññaɱ visineti na ussineti. Saɱkhāre visineti na ussineti. [page 090] viññāṇaɱ visineti na ussineti.

Kiñca vidhūpeti, na sandhūpeti: rūpaɱ vidhūpeti, na sandhūpeti. Vedanaɱ vidhūpeti, na sandhūpeti. Saññaɱ vidhūpeti, na sandhūpeti. Saɱkhāre vidhūpeti, na sandhūpeti. Viññāṇaɱ vidhūpeti, na sandhūpeti.

Evaɱ passaɱ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati vedanāya'pi nibbindati, saññāya'pi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati nibbindaɱ virajjati virāgā vimuccati vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānāti. Ayaɱ vuccati bhikkhave, bhikkhu nevācināti na apacināti. Apacinitvā ṭhito. Neva pajahati, na upādiyati, pajahitvā ṭhito. Neva visineti na ussineti. Visinetvā ṭhito. Neva vidhūpeti na sandhūpeti vidhūpetvā ṭhito

Kiñca nevācināti na apacināti apacinitvā ṭhito; rūpaɱ nevācināti, na apacināti, apacinitvā ṭhito. Vedanaɱ nevācināti, na apacināti, apacinitvā ṭhito. Saññaɱ nevācināti, na apacināti. Apacinitvā ṭhito. Saɱkhare nevācināti, na apacināti. Apacinitvā ṭhito. Viññāṇaɱ nevācināti, na apacināti. Apacinitvā ṭhito.

Kiñca neva pajahati na upādiyati pajahitvā ṭhito: rūpaɱ neva pajahati na upādiyati pajahitvā ṭhito. Vedanaɱ neva pajahati na upādiyati pajahitvā ṭhito. Saññaɱ neva pajahati na upādiyati. Pajahitvā ṭhito. Saɱkhare neva pajahati na upādiyati. Pajahitvā ṭhito. Viññāṇaɱ neva pajahati na upādiyati. Pajahitvā ṭhito.

Kiñca neva visineti, na ussineti, visinetvā ṭhito: rūpaɱ neva visineti na ussineti visinetvā ṭhito vedanaɱ neva visineti na ussineti visinetvā ṭhito. Saññaɱ neva visineti na ussineti visinetvā ṭhito. Saɱkhāre neva visineti na ussineti visinetvā ṭhito. Viññāṇaɱ neva visineti na ussineti visinetvā ṭhito.

Kiñca neva vidhūpeti na sandhūpeti vidhūpetvā ṭhito: rūpaɱ neva vidhūpeti na sandhūpeti, vidhūpetvā ṭhito. Vedanaɱ neva vidhūpeti na sandhūpeti vidhūpetvā ṭhito. Saññaɱ neva vidhūpeti na sandhūpeti vidhūpetvā ṭhito. Saɱkhāre neva vidhūpeti na sandhūpeti vidhūpetvā ṭhito. Viññāṇaɱ neva vidhūpeti na sandhūpeti vidhūpetvā ṭhito.

Evaɱ vimuttacittaɱ kho bhikkhave, bhikkhuɱ saindā devā sabrahmakā sapajāpatikā ārakāva namassanti:

[page 091] "namo te purisājañña namo te purisuttama,
Yassa te nābhijānāma yampi nissāya jhāyasīti".

[BJT Page 156]

1. 2. 3. 8

Piṇḍolya suttaɱ

Evaɱ me sutaɱ ekaɱ samayaɱ bhagavā sakkesu viharati kapilavatthusmiɱ nigrodhārāme. Atha kho bhagavā kismiñcideva pakaraṇe bhikkhusaɱghaɱ paṇāmetvā pubbaṇhasamayaɱ nivāsetvā pattacīvaramādāya kapilavatthuɱ1piṇḍāya pāvisi. Kapilavatthusmiɱ piṇḍāya caritvā pacchābhattaɱ piṇḍapāta paṭikkanto yena mahāvanaɱ tenupasaṅkami divāvihārāya, mahāvanaɱ ajjhogahetvā beluvalaṭṭhikāya mūle divāvihāraɱ nisīdi.

Atha kho bhagavato rahogatassa paṭisallīnassa evaɱ cetaso parivitakko udapādi: 'mayā kho bhikkhusaɱgho pavāḷho. 2Santettha bhikkhū navā acirapabbajitā adhunāgatā imaɱ dhammavinayaɱ, tesaɱ mamaɱ apassantānaɱ siyā aññathattaɱ siyā vipariṇāmo. Seyyathāpi nāma vacchassa taruṇassa mātaraɱ apassantassa siyā aññathattaɱ siyā vipariṇāmo. Evamevaɱ santettha bhikkhū navā acirapabbajitā adhunāgatā imaɱ dhammavinayaɱ tesaɱ mamaɱ apassantānaɱ siyā aññathattaɱ siyā vipariṇāmo, seyyathāpi nāma khījānaɱ taruṇānaɱ udakaɱ alabhantānaɱ siyā aññathattaɱ, siyā vipariṇāmo. Evametaɱ santettha bhikkhū navā acirapabbajitā adhunāgatā imaɱ dhammavinayaɱ. Tesaɱ mamaɱ alabhantānaɱ dassanāya siyā aññathattaɱ siyā vipariṇāmo. Yannūnāhaɱ yatheva mayā pubbe bhikkhusaɱgho anuggahito, evamevaɱ etarahi anuggaheyyaɱ bhikkhusaṅghanti.

Atha kho brahmā sahampati bhagavato cetasā cetoparivitakkamaññāya seyyathāpi nāma balavā puriso sammiñjitaɱ vā bāhaɱ pasāreyya pasāritaɱ vā bāhaɱ sammiñjeyya, evamevaɱ brahmaloke antarahito bhagavato purato pāturahosi.

[page 092] atha kho brahmā samampati ekaɱsaɱ uttarāsaṅgaɱ karitvā yena bhagavā tenañjalimpaṇāmetvā bhagavantaɱ etadavoca: "evametaɱ bhagavā, evametaɱ sugata, bhagavatā bhante, bhikkhusaṅgho pavāḷho. Santettha bhikkhū navā acirapabbajitā adhunāgatā imaɱ dhammavinayaɱ, tesaɱ bhagavantaɱ apassantānaɱ siyā aññathattaɱ siyā vipariṇāmo. Seyyathāpi nāma vacchassa taruṇassa mātaraɱ apassantassa siyā aññathattaɱ siyā vipariṇāmo. Evameva santettha bhikkhū navā acirapabbajitā adhunāgatā imaɱ dhammavinayaɱ, tesaɱ bhagavantaɱ apassantānaɱ siyā aññathattaɱ siyā vipariṇāmo. Seyyathāpi nāma bījānaɱ taruṇānaɱ udakaɱ alabhantānaɱ siyā aññathattaɱ siyā vipariṇāmo, evameva santettha bhikkhu navā acirapabbajitā adhunāgatā imaɱ dhammavinayaɱ, tesaɱ bhagavantaɱ alabhantānaɱ dassanāya siyā aññathattaɱ siyā vipariṇāmo.

Abhinandatu bhante, bhagavā bhikkhusaṅghaɱ abhivadatu bhante, bhagavā bhikkhusaṅghaɱ. Yatheva bhante, bhagavatā pubbe bhikkhusaṅgho anuggahito, evamevaɱ etarahi anuggaṇhātu bhikkhusaṅghanti.

1. Kapilavatthusmiɱ - sī. 1, 2, Syā
2. Pabāḷho - syā, machasaɱ.

[BJT Page 158]

Adhivāsesi bhagavā tuṇahībhāvena. Atha kho brahmā sahampati bhagavato adhivāsanaɱ viditvā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā tatthevantaradhāyi.

Atha kho bhagavā sāyanhasamayaɱ paṭisallānā vuṭṭhito yena nigrodhārāmo tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā tathārūpaɱ iddhābhisaɱkhāraɱ abhisaɱkhāsi 1yathā te bhikkhū ekadvīhikāya sārajjamānarūpā yena bhagavā tenupasaṅkameyyuɱ.

"Tepi bhikkhū ekadvihikāya sārajjamānurūpā yena [page 093] bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu, ekamantaɱ nisinno kho te bhikkhu bhagavā etadavoca: "antamidaɱ bhikkhave, jīvikānaɱ yadidaɱ piṇḍolyaɱ. Abhisāpoyaɱ2 lokasmiɱ piṇḍolo vicarasi pattapāṇīti" taɱ ca kho evaɱ bhikkhave kulaputtā upenti atthavasikā atthavasaɱ paṭicca, neva rājābhinītā na corābhinītā na iṇaṭṭā na bhayaṭṭā na ājivikāpakatā. Api ca kho otiṇṇamhā jātiyā jarāmaraṇena3sokehi paridevehi dukkhehi domanassehi upāyāsehi dukkhotiṇṇā dukkhaparetā appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā'ti.

Evaɱ pabbajito cāyaɱ bhikkhave, kulaputto so ca hoti abhijjhālū kāmesu tibbasārāgo vyāpannacitto paduṭṭhamanasaɱkappo muṭṭhassati asampajāno asamāhito vibbhantacitto pākatindriyo. Seyyathāpi bhikkhave, chavālātaɱ ubhato padittaɱ majjhe gūthagataɱ neva gāme kaṭṭhatthaɱ pharati, nāraññe kaṭṭhatthaɱ pharati, tathūpamāhaɱ bhikkhave, imaɱ puggalaɱ vadāmi gihībhogā ca parihīno sāmaññatthañca na paripūreti.

Tayo me bhikkhave, akusalavitakkā. Kāmavitakko vyāpāda vitakko vihiɱsāvitakko. Ime ca kho bhikkhave, tayo akusala citakkā taɱ kva aparisesā nirujjhanti: catusu vā satipaṭṭhānesu supatiṭṭhitacittassa viharato animittaɱ vā samādhiɱ bhāvayato.

Yāvañcidaɱ bhikkhave alameva animitto samādhi bhāvetuɱ animitto bhikkhave, samādhi bhāvito bahulīkato mahapphalo hoti mahānisaɱso.

Dvemā bhikkhave, diṭṭhiyo bhavadiṭṭhi ca vibhavadiṭṭhi ca [page 094] tatra bhikkhave, sutavā ariyasāvako iti paṭisañcikkhati: "atthi nu kho taɱ kiñci lokasmiɱ yamahaɱ upādiyamāno na vajjavā assa"nti so evaɱ pajānāti: natthi nu kho taɱ kiñci lokasmiɱ yamahaɱ upādiyamāno na vajjavā assaɱ. Ahaɱ ca rūpaññeva upādiyamāno upādiyeyyaɱ,

1. Abhisaɱkhāresi - syā.
2. Abhisāpeyyaɱ - sī 1, 2.
3. Jarāya maraṇena - machasaɱ, syā, [PTS]

[BJT Page 160]

Vedanaññeva upādiyamāno upādiyeyyaɱ, saññaññeva upādiyamāno upādiyeyyaɱ. Saɱkhāreyeva upādiyamāno upādiyeyyaɱ. Viññāṇaññeva upādiyamāno upādiyeyyaɱ, tassa me assa upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā sambhaveyyuɱ. Evametassa kevalassa dukkhakkhandhassa samudayo assa.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante, yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā ti? Dukkhaɱ bhante, yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallaɱ nu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attāti"? No hetaɱ bhante, vedanā niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante, yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante, yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallaɱ nu taɱ samanupassituɱ "etaɱ mama, eso'hamasmi, eso me attā"ti? No hetaɱ bhante. Saññā niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante, yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante, yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallaɱ nu taɱ samanupassituɱ "etaɱ mama, eso'hamasmi, eso me attā"ti? No hetaɱ bhante. Saɱkhārā niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante, yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante, yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallaɱ nu taɱ samanupassituɱ "etaɱ mama, eso'hamasmi, eso me attā"ti? No hetaɱ bhante. Viññāṇaɱ niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante, yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante, yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallaɱ nu taɱ samanupassituɱ "etaɱ mama, eso'hamasmi, eso me attā"ti? No hetaɱ bhante.

Tasmātiha bhikkhave, yaɱ kiñci rūpaɱ atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ rūpaɱ "netaɱ mama, neso'hamasmi, na me so attā "ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Yā kāci vedanā atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā olārikaɱ vā sukhumaɱ vā hīnaɱ paṇītaɱ vā yaɱ dūre santike vā sabbaɱ vedanaɱ 'netaɱ mama, neso'hamasmi, na me so attāti, evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Yā kāci saññā atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā olārikaɱ vā sukhumaɱ vā hīnaɱ paṇītaɱ vā yaɱ dūre santike vā sabbaɱ saññā 'netaɱ mama, neso'hamasmi, na me so attāti, evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Ye keci saɱkhārā atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā olārikaɱ vā sukhumaɱ vā hīnaɱ paṇītaɱ vā yaɱ dūre santike vā sabbaɱ saɱkhārā 'netaɱ mama, neso'hamasmi, na me so attāti, evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Yaɱ kiñci viññāṇaɱ atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā olārikaɱ vā sukhumaɱ vā hīnaɱ paṇītaɱ vā yaɱ dūre santike vā sabbaɱ viññāṇaɱ 'netaɱ mama, neso'hamasmi, na me so attāti, evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.

Evaɱ passaɱ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati vedanāyapi nibbindati saññāyapi nibbindati saɱkhāresupi nibbindati viññāṇasmimpi nibbindati, nibbindaɱ virajjati. Virāgā vimuccati. Vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇājāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānātīti.

1. 2. 3. 9
Pārileyyaka suttaɱ

81. Ekaɱ samayaɱ bhagavā kosambiyaɱ viharati ghositārāme. Atha kho bhagavā pubbaṇhasamayaɱ nivāsetvā, pattacīvaramādāya kosambiyaɱ piṇḍāya pāvisi. Kosambīyaɱ piṇḍāya caritvā pacchābhattaɱ piṇḍapātapaṭikkanto sāmaɱ [page 095] senāsaɱ saɱsāmetvā pattacīvaramādāya anāmantetvā upaṭṭhāke anapaloketvā bhikkhusaṅghaɱ eko adutiyo cārikaɱ pakkāmi.

[BJT Page 162]

Atha kho aññataro bhikkhu acirapakkantassa bhagavato yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ ānandaɱ etadavoca: "ehā'vuso ānanda, bhagavā sāmaɱ senāsanaɱ saɱsāmetvā pattacivaramādāya anāmantetvā upaṭṭhāke anapaloketvā bhikkhusaṅghaɱ eko adutiyo cārikaɱ pakkantoti.

Yasmiɱ āvuso samaye bhagavā sāmaɱ senāsanaɱ saɱsāmetvā pattacīvaramādāya anāmantetvā upaṭṭhāke anapaloketvā bhikkhusaṅghaɱ eko adutiyo cārikaɱ pakkamati ekova bhagavā tasmiɱ samaye viharitukāmo hoti. Na bhagavā tasmiɱ samaye kenaci anubandhitabbo hotīti.

Atha kho bhagavā anupubbena cārikaɱ caramāno yena pārileyyakaɱ1tadavasari. Tatra sudaɱ bhagavā pārileyyake viharati bhaddasālamūle atha kho sambahulā bhikkhu yena āyasmā ānando tenupasaṅkamiɱsu. Upasaɱkamitvā āyasmatā ānandena saddhiɱ sammodiɱsu. Sammodanīyaɱ kathaɱ sārāṇiyaɱ vītisāretvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā kho te bhikkhū āyasmantaɱ ānandaɱ etadavocuɱ: "cirassutā kho no āvuso ānanda bhagavato sammukhā dhammīkathā icchāma mayaɱ āvuso ānanda, bhagavato sammukhā dhammiɱ kathaɱ sotunti"

Atha kho āyasmā ānando tehi bhikkhūhi saddhiɱ yena pārileyyakaɱ bhaddasālamūlaɱ yena bhagavā tenupasaṅkami. Upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi, ekamantaɱ nisinne kho te bhikkhū bhagavā dhammiyā kathāya sandassesi. Samādapesi samuttejasi. Sampahaɱsesi.

[page 096] tena kho pana samayena aññatarassa bhikkhuno evaɱ cetaso parivitakko udapādi: "kathaɱ nu kho jānato kathaɱ passato anantarā āsavānaɱ khayo hotī"ti.

Atha kho bhagavā tassa bhikkhuno cetasā cetoparivitakkamaññāya bhikkhū āmantesi: "vicayaso desito bhikkhave, mayā dhammo: vicayaso desitā cattāro satipaṭṭhānā. Vicayaso desitā cattāro sammappadhānā. Vicayaso desitā cattāro iddhipādā vicayaso desitāni pañcindriyāni. Vicayaso desitāni pañcabalāni vīcayaso desitā sattabojjhaṅgā. Vicayaso desito ariyo aṭṭhaṅgiko maggo. Evaɱ vicayaso kho desito bhikkhave, mayā dhammo. Evaɱ vicayaso desite kho bhikkhave, mayā dhamme atha ca panidh'ekaccassa bhikkhuno evaɱ cetaso parivitakko udapādi: "kathaɱ nu kho jānato kathaɱ passato anantarā āsavānaɱ khayo hotī"ti.

1. Pālileyyakaɱ - machasaɱ, syā.
Pārināyyanagaraɱ - aṭṭhakathā.

[BJT Page 164]

Kathaɱ ca bhikkhave, jānato kathaɱ passato anantarā āsavānaɱ khayo hoti: idha bhikkhave, assutavā puthujjano ariyānaɱ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaɱ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, rūpaɱ attato samanupassati yā kho pana sā bhikkhave, samanupassanā, saɱkhāro so. So pana saɱkhāro kinnidāno kiɱsamudayo kiñjātiko kimpabhavoti: avijjāsamphassajena bhikkhave, vedayitena phuṭṭhassa assutavato puthujjanassa uppannā taṇhā tatojo so saṅkhāro.

Iti kho bhikkhave, sopi kho saṅkhāro anicco saṅkhato paṭiccasamuppanno, sāpi taṇhā aniccā saṅkhatā paṭiccasamuppannā, sāpi vedanā aniccā saṅkhatā paṭiccasamuppannā. Sopi phasso anicco saṅkhato paṭiccasamuppanno. Sāpi avijjā aniccā saṅkhatā paṭiccasamuppannā. [page 097] evampi kho bhikkhave, jānato evaɱ passato anantarā āsavānaɱ khayo hoti.

Na heva kho rūpaɱ attato samanupassati api ca kho rūpavantaɱ attānaɱ samanupassati. Yā kho pana sā bhikkhave, samanupassanā saṅkhāro so, so pana saṅkhāro kinnidāno kiɱsamudayo kiñjātiko kimpabhavo: avijjāsamphassajena bhikkhave, vedayitena phuṭṭhassa assutavato puthujjanassa uppannā taṇhā. Tatojo so saṅkhāro. Iti kho bhikkhave, sopi saṅkhāro anicco saṅkhato paṭiccasamuppanno sāpi taṇhā aniccā saṅkhatā paṭiccasamuppannā, sāpi vedanā aniccā saṅkhatā paṭiccasamuppannā, so'pi phasso anicco saṅkhato paṭiccasamuppanno, sāpi avijjā aniccā saɱkhatā paṭiccasamuppannā. Evampi kho bhikkhave, jānato evaɱ passato anantarā āsavānaɱ khayo hoti.

Na heva kho rūpaɱ attato samanupassati, na rūpavantaɱ attānaɱ samanupassati. Api ca kho attani rūpaɱ samanupassati. Yā kho pana sā bhikkhave, samanupassanā saṅkhāro so. So pana saɱkhāro kinnidāno kiɱsamudayo kiñjātiko kimpabhavo: avijjāsamphassajena bhikkhave, vedayitena phuṭṭhassa assutavato puthujjanassa uppannā taṇhā tatojo so saɱkhāro.

Iti kho bhikkhave, sopi kho saɱkhāro anicco saɱkhato paṭiccasamuppanno, sāpi [page 098] taṇhā aniccā saɱkhatā paṭiccasamuppannā, sāpi vedanā aniccā saɱkhatā paṭiccasamuppannā. Sopi phasso anicco saɱkhato paṭiccasamuppanno. Sāpi avijjā aniccā saɱkhatā paṭiccasamuppannā. Evampi kho bhikkhave, jānato evaɱ passato anantarā āsavānaɱ khayo hoti.

Na heva kho rūpaɱ attato samanupassati, na rūpavantaɱ attānaɱ samanupassati. Na attani rūpaɱ samanupassati api ca kho rūpasmiɱ attānaɱ samanupassati. Yā kho pana bhikkhave, samanupassanā saɱkhāro so.So pana saɱkhāro kinnidāno

[BJT Page 166 -]

Kiɱsamudayo kiñjātiko kimpabhavo: avijjāsamphassajena bhikkhave, vedayitena phuṭṭhassa assutavato puthujjanassa uppannā taṇhā. Tatojo so saɱkhāro. Iti kho bhikkhave, so'pi saɱkhāro anicco saɱkhato paṭiccasamuppanno. Sā'pi taṇhā aniccā saɱkhatā paṭiccasamuppannā. Sāpi vedanā aniccā saṅkhatā paṭiccasamuppannā. So'pi phasso anicco saɱkhato paṭiccasamuppanno. Sā'pi avijjā aniccā saɱkhatā paṭiccasamuppannā. Evampi kho bhikkhave, jānato evaɱ passato anantarā āsavānaɱ khayo hoti.

Na heva kho rūpaɱ attato samanupassati na rūpavantaɱ attānaɱ samanupassati na attani rūpaɱ samanupassati na rūpasmiɱ attānaɱ samanupassati. Api ca kho [page 099] vedanaɱ attato samanupassati api ca kho vedanāvantaɱ attānaɱ samanupassati api ca kho attani vedanaɱ samanupassati api ca kho vedanāya attānaɱ samanupassati. Api ca kho saññaɱ attato samanupassati api ca kho saññāvantaɱ attānaɱ samanupassati api ca kho attani saññaɱ samanupassati api ca kho saññāya attānaɱ samanupassati. Api ca kho saɱkhāre attato samanupassati api ca saɱkhāravantaɱ attānaɱ samanupassati api ca kho attani saɱkhāre samanupassati na saɱkhāresu attānaɱ samanupassati, api ca kho viññāṇaɱ attato samanupassati api ca kho viññāṇavantaɱ attānaɱ samanupassati api ca kho attani viññāṇaɱ samanupassati.Api ca kho viññāṇasmiɱ attānaɱ samanupassati.

Yā kho pana sā bhikkhave samanupassanā,saṅkhāro so. So pana saṅkhāro kinnidāno kiɱsamudayo kiñjātiko kimpabhavo:avijjāsamphassajena bhikkhave, vedayitena phuṭṭhassa assutavato puthujjanassa uppannā taṇhā. Tatojo so saṅkhāro. Iti kho bhikkhave, so'pi saṅkhāro anicco saṅkhato paṭiccasamuppanno. Sā'pi taṇhā aniccā saṅkhatā paṭiccasamuppannā. Sāpi vedanā aniccā saṅkhatā paṭiccasamuppannā. So'pi phasso anicco saṅkhato paṭiccasamuppanno. Sāpi avijjā aniccā saṅkhatā paṭiccasamuppannā.Evampi kho bhikkhave, jānato passato anantarā āsavānaɱ khayo hoti.

Na heva kho rūpaɱ attato samanupassati na rūpavantaɱ attānaɱ samanupassati na attani rūpaɱ samanupassati na rūpasmiɱ attānaɱ samanupassati. Na vedanaɱ attato samanupassati na vedanāvantaɱ attānaɱ samanupassati na attani vedanaɱ samanupassati na vedanāya attānaɱ samanupassati. Na saññaɱ attato samanupassati na saññāvantaɱ attānaɱ samanupassati na attani saññaɱ samanupassati na saññāya attānaɱ samanupassa ti.Na saṅkhāre attato samanupassati na saṅkhāravantaɱ attānaɱ samanupassati na attani saṅkhāre samanupassati na saṅkhāresu attānaɱ samanupassati. Na viññāṇaɱ attato samanupassati na viññāṇavantaɱ attānaɱ samanupassati na attani viññāṇaɱ samanupassati na viññāṇasmiɱ attānaɱ samanupassati.

[BJT Page 168]

Api ca kho evaɱ diṭṭhi hoti: " so attā so loko so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo"ti. Yā kho pana sā bhikkhave, sassatadiṭṭhi saɱkhāro so, so pana saɱkhāro kinnidāno kiɱsamudayo kiñjatiko kimpabhavo: avijjā samphassajena bhikkhave, vedayitena phuṭṭhassa assutavato puthujjanassa uppannā taṇhā. Tatojo so saɱkhāro. Iti kho bhikkhave, so'pi saɱkhāro anicco saɱkhato paṭiccasamuppanno. Sāpi taṇhā aniccā saɱkhatā paṭiccasamuppannā. Sā'pi vedanā aniccā saɱkhatā paṭiccasamuppannā. So'pi phasso anicco saɱkhato paṭiccasamuppanno. Sāpi avijjā aniccā saɱkhatā paṭiccasamuppannā. Evampi kho bhikkhave, jānato evaɱ passato anantarā āsavānaɱ khayo hoti.

Na heva kho rūpaɱ attato samanupassati na rūpavantaɱ attānaɱ samanupassati na attani rūpaɱ samanupassati na rūpasmiɱ attānaɱ samanupassati. Na vedanaɱ attato samanupassati na vedanaɱ attato samanupassati vedanāvantaɱ attānaɱ samanupassati na attani vedanaɱ samanupassati na vedanāya attānaɱ samanupassatī. Na saññaɱ attato samanupassati na saññāvantaɱ attānaɱ samanupassati na attani saññaɱ samanupassati na saññāya attānaɱ samanupassati. Na saɱkhāre attato samanupassati na saṅkhāravantaɱ attānaɱ samanupassati na attani saṅkhare samanupassati. Na saṅkhāresu attānaɱ samanupassati. Na viññāṇaɱ attato samanupassati na viññāṇavantaɱ attānaɱ samanupassati na attani viññāṇaɱ samanupassati na viññāṇasmiɱ attānaɱ samanupassati. Nā'pi evaɱ diṭṭhi hoti. So attā so loko so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo'ti, api ca kho evaɱ diṭṭhi hoti. " No cassaɱ no ca me siyā na bhavissāmi' na me bhavissati"ti. Yā kho pana sā bhikkhave, ucchedadiṭṭhi saɱkhāro so. So pana saɱkhāro kinnidāno kiɱsamudayo kiñjātiko kimpabhavo: avijjāsamphassajena, bhikkhave, vedayitena phuṭṭhassa assutavato puthujjanassa uppannā taṇhā tatojo so saɱkhāro. Iti kho bhikkhave, so'pi saɱkhāro anicco saɱkhato paṭiccasampanno. Sāpi taṇhā aniccā saṅkhatā paṭiccasamuppannā. Sāpi vedanā aniccā saṅkhatā paṭiccasamuppannā sopi phasso anicco saṅkhato paṭiccasamuppanno. Sāpi avijjā aniccā saɱkhatā paṭiccasamuppannā. Evampi kho bhikkhave, jānato evaɱ passato anantarā āsavānaɱ khayo hoti.

Na heva kho rūpaɱ attato samanupassati na rūpavantaɱ attānaɱ samanupassati na attani rūpaɱ samanupassati na rūpasmiɱ attānaɱ samanupassati. Na vedanaɱ attato samanupassati na vedanāvantaɱ attānaɱ samanupassati na attani vedanaɱ samanupassati na vedanāya attānaɱ samanupassati. Na saññaɱ attato samanupassati na saññāvantaɱ attānaɱ samanupassati na attani saññaɱ samanupassati. Na saññāya attānaɱ samanupassati. Na saɱkhāre samanupassati na saɱkhāravantaɱ attānaɱ samanupassati na attani saɱkhāre samanupassati na saɱkhāresu attānaɱ samanupassati. Na viññāṇaɱ attato samanupassati na viññāṇavantaɱ attānaɱ samanupassati na attani viññāṇaɱ samanupassati. Na viññāṇasmiɱ attānaɱ samanupassati.

[BJT Page 170]

Nā'pi evaɱ diṭṭhi hoti. 'So attā so loko so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammoti. Nā'pi evaɱ diṭṭhi hoti: "no cassaɱ no ca me siyā na bhavissāmi1- na me bhavissatī"ti. Api ca kho "kaṅkhī hoti vecikicchī aniṭṭhaṅgato saddhamme" yā kho pana sā bhikkhave, kaɱkhitā vecikicchitā aniṭṭhaṅgatatā saddhamme, saɱkhāro so. So pana saɱkhāro kinnidāno kiɱsamudayo kiñjātiko kimpabhavo: avijjā samphassajena bhikkhave, vedayitena phuṭṭhassa assutavato puthujjanassa uppannā taṇhā. Tatojo so saɱkhāro iti kho bhikkhave, so'pi saɱkhāro anicco saɱkhato paṭiccasamuppanno, sā'pi taṇhā aniccā saɱkhatā paṭiccasamuppannā. Sā'pi vedanā aniccā saɱkhatā paṭiccasamuppannā. So'pi phasso anicco saɱkhato paṭiccasamuppanno, sā'pi avijjā aniccā saɱkhatā paṭiccasamuppannā. Evaɱ pi kho bhikkhave, jānato evaɱ passato anantarā āsavānaɱ khayo hotīti.

1. 2. 3. 10
Puṇṇamāsuttaɱ

82. [page 100] ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati pubbārāme migāramātu pāsāde mahatā bhikkhusaɱghena saddhiɱ. Tena kho pana samayena bhagavā tadahuposathe paṇṇarase puṇṇāya puṇṇamāya rattiyā bhikkhusaɱghaparivuto ajjhokāse nisinno hoti.

Atha kho aññataro bhikkhu uṭṭhāyāsanā ekaɱsaɱ uttarāsaṅgaɱ karitvā yena bhagavā tenañjaliɱ panāmetvā bhagavantaɱ etadavoca: "puccheyyāhaɱ bhante. Bhagavantaɱ kiñcideva desaɱ. Sace me bhagavā okāsaɱ karoti pañhassa veyyākaraṇāyāti. " "Tena hi tvaɱ bhikkhu, sake āsane nisīditvā puccha yadākaṅkhasīti. "

Evaɱ bhanteni kho so bhikkhu bhagavato paṭissutvā sake āsane nisīditvā bhagavantaɱ etadavoca: "ime nu kho bhante, pañcupādānakkhandhā, seyyathīdaɱ: rūpūpādānakkhandho. Vedanūpādānakkhandho saññūpādānakkhandho saɱkhārūpādānakkhandho viññāṇūpādānakkhandhoti" "ime kho bhikkhu, pañcupādānakkhandhā seyyathīdaɱ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saɱkhārūpādānakkhandho viññāṇūpādānakkhandhoti.

Sādhu bhanteti kho so bhikkhu bhagavato bhāsitaɱ abhinanditvā anumoditvā bhagavantaɱ uttariɱ pañhaɱ āpucchi. "Ime kho pana bhante, pañcupādānakkhandhā kimmūlakāti? "Ime kho bhikkhu, pañcupādānakkhandhā chandamulakā"ti. "Sādhu bhante"ti. Kho so bhikkhu

[BJT Page 172]

Bhagavato bhāsitaɱ abhinanditvā anumoditvā bhagavantaɱ uttariɱ pañhaɱ āpucchi: "taññeva nu kho bhante, upādānaɱ te pañcupādānakkhandhā udāhu aññatra pañcupādānakkhandhehi1 upādānanti?""Na kho bhikkhu, taññeva upādānaɱ te pañcupādānakkhandhā [page 101] na'pi aññatra pañcupādānakkhandhehi1 upādānaɱ, api ca yo tattha chandarāgo taɱ tattha upādānanti. "

Sādhu bhanteti, kho so bhikkhu bhagavato bhāsitaɱ abhinanditvā anumoditvā bhagavantaɱ uttariɱ pañhaɱ āpucchi: "siyā pana bhante, pañcupādānakkhandhesu chandarāgavemattatāti? "Siyā bhikkhūti" bhagavā avoca. "Idha bhikkhu ekaccassa evaɱ hoti: evaɱrūpo siyaɱ anāgatamaddhānaɱ, evaɱvedano siyaɱ anāgatamaddhānaɱ, evaɱsañño siyaɱ anāgatamaddhānaɱ, evaɱ saɱkhāro siyaɱ anāgatamaddhānaɱ, evaɱ viññāṇo siyaɱ anāgatamaddhānanti. Evaɱ kho bhikkhu siyā pañcupādānakkhandhesu chandarāgavemattatāti.

"Sādhu bhanteti, " kho2- so bhikkhu bhagavato bhāsitaɱ abhinanditvā anumoditvā bhagavantaɱ uttariɱ pañhaɱ āpucchi: "kittāvatā nu kho bhante, khandhānaɱ khandhādhivacana " nti? Yaɱ kiñci bhikkhu rūpaɱ atīnānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā ayaɱ vuccati rūpakkhandho. Yā kāci vedanā atīnānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā ayaɱ vuccati vedanakkhandho. Yā kāci saññā atīnānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā ayaɱ vuccati saññākkhandho. Yā kāci saɱkhārā atīnānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā ayaɱ vuccati saṅkhārakkhandho. Yaɱ kiñci viññāṇaɱ atīnānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā ayaɱ vuccati viññāṇakkhandho. Ettāvatā kho bhikkhu, khandhānaɱ khandhādhivacananti"

"Sādhu bhanteti, " kho so bhikkhu bhagavato bhāsitaɱ abhinanditvā anumoditvā bhagavantaɱ uttariɱ pañhaɱ āpucchi: "ko nu kho bhante, hetu ko paccayo rūpakkhandhassa paññāpanāya? Ko hetu ko paccayo vedanākkhandhassa paññāpanāya? Ko hetu ko paccayo saññākkhandhassa paññāpanāya? Ko hetu ko paccayo saṅkhārakkhandhassa paññāpanāya? Ko hetu ko paccayo viññāṇakkhandhassa paññāpanāyā"ti? Cattāro kho bhikkhu, mahābhūtā hetu cattāro mahābhūtā paccayo rūpakkhandhassa paññāpanāya. Phasso hetu phasso phasso paccayo vedanākkhandhassa paññāpanāya. Phasso hetu phasso paccayo saññākkhandhassa paññāpanāya. [page 102] phasso hetu phasso paccayo saɱkhārakkhandhassa paññāpanāya. Nāmarūpaɱ hetu nāmarūpaɱ paccayo viññāṇakkhandhassa paññāpanāyā"ti.

"Sādhu bhanteti, " kho so bhikkhu bhagavato bhāsitaɱ abhinanditvā anumoditvā bhagavantaɱ uttariɱ pañhaɱ āpucchi: "kathaɱ nu kho bhante, sakkāyadiṭṭhi hotīti? "Idha bhikkhu, assutavā puthujjano ariyānaɱ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaɱ adassāvī sappurisadhammassa akovido sasappurisa dhamme avinīto
Rūpaɱ attato samanupassati rūpavantaɱ vā attānaɱ.

1. Pañcahi upādānakkhandhehi - machasaɱ, syā, sīmu.
2. Kho iti ūnaɱ - katthavi.

[BJT Page 174]

Samanupassati attani vā rūpaɱ samanupassati rūpasmiɱ vā attānaɱ samanupassati. Vedanaɱ attato samanupassati vedanāvantaɱ vā attānaɱ samanupassati attani vā vedanaɱ samanupassati vedanāya vā attānaɱ samanupassati. Saññaɱ attato samanupassati saññāvantaɱ vā attānaɱ samanupassati attani vā saññaɱ samanupassati saññāya vā attānaɱ samanupassati. Saɱkhāre attato samanupassati saɱkhārevantaɱ vā attānaɱ samanupassati attani vā saɱkhāra samanupassati saɱkhārāṇasmīɱ vā attānaɱ samanupassati viññāṇaɱ attato samanupassati viññāṇavantaɱ vā attānaɱ samanupassati attani vā viññāṇaɱ samanupassati viññāsmiɱ vā attānaɱ samanupassati evaɱ kho bhikkhu, sakkāyadiṭṭhi hotī"ti.

Sādhu bhante"ti, kho so bhikkhu bhagavato bhāsitaɱ abhinanditvā anumoditvā bhagavantaɱ uttariɱ pañhaɱ āpucchi. "Kathaɱ pana bhante, sakkāyadiṭṭhi na hotī"ti? "Idha bhikkhu sutavā ariyasāvako ariyānaɱ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaɱ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaɱ attato samanupassati na rūpavantaɱ vā attānaɱ samanupassati na attani vā rūpaɱ samanupassati na rūpasmīɱ vā attānaɱ samanupassati. Na vedanaɱ attato samanupassati na vedanāvantaɱ vā attānaɱ samanupassati na attani vā vedanaɱ samanupassati na vedanāya vā attānaɱ samanupassati, na saññaɱ attato samanupassati na saññāvantaɱ vā attānaɱ samanupassati na attani vā saññaɱ samanupassati na saññāya vā attānaɱ samanupassati, na saɱkhāre attato samanupassati na saɱkhārāvantaɱ vā attānaɱ samanupassati na attani vā saɱkhāre samanupassati na saɱkhārasmiɱ vā attānaɱ samanupassati, na viññāṇaɱ attato samanupassati na viññāṇavantaɱ vā attānaɱ samanupassati na attani vā viññāṇaɱ samanupassati na viññāṇasmiɱ vā attānaɱ samanupassati, evaɱ kho bhikkhu sakkāyadiṭṭhi na hotīti.

Sādhu bhanteni, kho so bhikkhu bhagavato bhāsitaɱ abhinanditvā anumoditvā bhagavantaɱ uttariɱ pañhaɱ āpucchi. "Ko nu kho bhante, rūpassa assādo, ko ādīnavo, kiɱ nissaraṇaɱ, ko vedanā assādo, ko ādīnavo, kiɱ nissaraṇaɱ ko saññāya assādo, ko ādīnavo, kiɱ nissaraṇaɱ ko saɱkhārānaɱ assādo, ko ādīnavo, kiɱ nissaraṇaɱ ko viññāṇassa assādo, ko ādīnavo, kiɱ nissaraṇanti"?

"Yaɱ kho bhikkhu, rūpaɱ paṭicca upajjati sukhaɱ somanassaɱ, ayaɱ rūpassa assādo. Yaɱ rūpaɱ aniccaɱ dukkhaɱ vipariṇāmadhammaɱ, ayaɱ rūpassa ādīnavo. Yo rūpasmiɱ chandarāgavinayo chandarāgappahānaɱ idaɱ rūpassa nissaraṇaɱ. Yaɱ vedanaɱ paṭicca uppajjati sukhaɱ somanassaɱ ayaɱ vedanāya assādo. Yā vedanā aniccā dukkhā vipariṇāmadhammā ayaɱ vedanāya ādīnavo. Yo vedanāya chandarāga vinayo chandarāgappahānaɱ. Idaɱ vedanāya nissaraṇaɱ, yaɱ [page 103] saññaɱ paṭicca uppajjati sukhaɱ somanassaɱ ayaɱ saññāya assādo. Yaɱ saññaɱ aniccaɱ dukkhaɱ vipariṇāmadhammaɱ ayaɱ saññāya ādīnavo. Yaɱ saññāya chandarāga vinayo chandarāgappahānaɱ. Idaɱ saññāya nissaraṇaɱ, ye saɱkhārā paṭicca uppajjati sukhaɱ somanassaɱ ayaɱ saɱkhārānaɱ assādo. Ye saɱkhārā aniccā dukkhā vipariṇāmadhammā ayaɱ saɱkhārānaɱ ādīnavo. Yo saɱkhāresu chandarāga vinayo chandarāgappahānaɱ. Idaɱ saɱkhārānaɱ nissaraṇaɱ, yaɱ viññāṇaɱ paṭicca uppajjati sukhaɱ somanassaɱ ayaɱ viññāṇassa assādo. Yaɱ viññāṇaɱ aniccaɱ dukkhaɱ vipariṇāmadhammaɱ ayaɱ viññāṇassa ādīnavo, yo viññāṇasmiɱ chandarāgavinayo chandarāgappahānaɱ idaɱ viññāṇassa nissaraṇa"nti.

"Sādhu bhante"ti, kho so bhikkhu bhagavato bhāsitaɱ abhinanditvā bhagavantaɱ uttariɱ pañhaɱ āpucchi: "kathaɱ nu kho bhante, jānato kathaɱ passato imasmiɱ ca saviññāṇake kāye bahiddhā ca sabba nimittesu ahiɱkāramamiɱkāramānānusayā na honti. ? Yaɱ kiñci bhikkhu rūpaɱ atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddha vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ rūpaɱ

[BJT Page 176]

"Netaɱ mama neso'hamasmi na me so attā"ti. Evametaɱ yathābhūtaɱ sammappaññāya passati, yā vedanā atītānāgata paccuppannā ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ vedanaɱ netaɱ mama neso'hamasmi na me'so attā"ti evametaɱ yathābhūtaɱ sammappaññāya passati, yā kāci saññā atītānāgata paccuppannā ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ saññaɱ netaɱ mama neso'hamasmi na me'so attā"ti evametaɱ yathābhūtaɱ sammappaññāya passati, ye keci saɱkhārā atītānāgata paccuppannā ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ saṅkhāraɱ netaɱ mama neso'hamasmi na me'so attā"ti evametaɱ yathābhūtaɱ sammappaññāya passati, yaɱ kiñci viññāṇaɱ atītānāgata paccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ viññāṇaɱ netaɱ mama neso'hamasmi na me'so attā"ti evametaɱ yathābhūtaɱ sammappaññāya passati, evaɱ kho bhikkhu, jānato evaɱ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu abhiɱkāramamiɱkāra mānānussā na hontīti.

Tena kho pana samayena aññatarassa bhikkhuno evaɱ cetaso parivitakko udapādi: "iti kira bho rūpaɱ anattā, vedanā anattā, saññā anattā, saɱkhārā anattā, viññāṇaɱ anattā. Anattakatāni kammāni kathamattānaɱ phusissantīti.

Atha kho bhagavā tassa bhikkhuno cetasā ceto parivitakkamaññāya bhikkhu āmantesi: "ṭhānaɱ kho panetaɱ bhikkhave,vijjati: yaɱ idhekacco moghapuriso avidvā avijjāgato taṇhādhigatena1 cetasā satthusāsanaɱ atidhāvitabbaɱ maññeyya: "iti kira bho rūpaɱ anattā, vedanā anattā, saññā anattā, saɱkhārā anattā, viññāṇaɱ anattā, anattakatāni [page 104] kammāni kathamattānaɱ phusissanantī"ti. Paṭipucchāvinitā kho me tumhe bhikkhave, tatra tatra tesu tesu dhammesu. "

"Taɱ kiɱmaññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vā"ti? Aniccaɱ bhante.

"Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā"ti? Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallaɱ nu taɱ samanupassituɱ: "etaɱ mama eso 'hamasmi eso me attā"ti? No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vā"ti? Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā"ti? Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallaɱ nu taɱ samanupassituɱ: "etaɱ mama eso'hamasmi eso me attāti? No hetaɱ bhante,

Saññā niccaɱ vā aniccaɱ vā"ti? Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā "ti? Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallaɱ nu taɱ samanupassituɱ: "etaɱ mama eso'hamasmi eso me attāti? No hetaɱ bhante,

Saɱkhārā niccaɱ vā aniccaɱ vā"ti? Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā "ti? Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallaɱ nu taɱ samanupassituɱ: "etaɱ mama eso'hamasmi eso me attātā? No hetaɱ bhante,

Viññāṇaɱ niccaɱ vā aniccaɱ vā"ti? Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallaɱ nu taɱ samanupassituɱ: "etaɱ mama eso'hamasmi eso me attā"ti? No hetaɱ bhante.

1. Taṇhādhipateyyena - machasaɱ, [PTS.]

[BJT Page 178]

Tasmātiha bhikkhave, yaɱ kiñci rūpaɱ atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ rūpaɱ "netaɱ mama neso'hamasmi na me'so attā"ti. Evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Yā kāci vedanā atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ vedanaɱ: 'netaɱ mama neso'hamasmi na me so attā"ti, evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Yā kāci saññā atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ saññāṇaɱ: 'netaɱ mama neso'hamasmi na me so attā"ti, evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Ye keci saɱkhārā atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ saṅkhārānaɱ: 'netaɱ mama neso'hamasmi na me so attā"ti, evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Yaɱ kiñci viññāṇaɱ atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ viññāṇaɱ: 'netaɱ mama neso'hamasmi na me so attā"ti, evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.

Evaɱ passaɱ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati vedanāyapi nibbindati saññāyapi, nibbindati saɱkhāresupi nibbindati. Viññāṇasmimpi nibbindati. Nibbidaɱ virajjati. Virāgā vimuccati. Vimuttasmiɱ vimuttamiti' ñāṇaɱ hoti. Khīṇā jāti. Vusitaɱ brahmacariyaɱ. Kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānātīti. Khajjanīya vaggo tatiyo.

Tassuddānaɱ:
Assādo dve samudayā - arahantehi apare duve
Sīho khajjana piṇḍolyaɱ pārileyyena puṇṇamāti. 1-

1. "Dve khandhā taññeva siyaɱ - adhivacanañca hetunā,
Sattā yena duve vuttā - assāda viññāṇakena ca,
Ete dasavidhā vuttā - hoti bhikkhu pucchāyātī"ti.
Dissateyaɱ gāthā machasaɱ, syā, [PTS.] Potthakesu.

[BJT Page 180]

4. Theravaggo
1. 2. 4. 1
Ānanda suttaɱ

83. [page 105] evaɱ me sutaɱ: ekaɱ samayaɱ āyasmā ānando sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho, āyasmā ānando bhikkhu āmantesi: 'āvuso bhikkhavoti. 'Āvusoti kho te bhikkhu āyasmato ānandassa paccassosuɱ, āyasmā ānando etadavoca: puṇṇo nāma āvuso āyasmā mattāniputto amhākaɱ navakānaɱ sataɱ bahūpakāro hoti. So amhe iminā ovādena ovadati:

Upādāya āvuso ānanda, 'asmi'ti hoti, no anupādāya. Kiñca upādāya'asmi'ti hoti no anupādāya: rūpaɱ upādāya'asmi'ti hoti no anupādāya. Vedanā upādāya 'asmi'ti hoti no anupādāya. Saññaɱ upādāya 'asmi'ti hoti no anupādāya. Saɱkhāre upādāya 'asmi'ti hoti no anupādāya. Viññāṇaɱ upādāya 'asmi'ti hoti no anupādāya. Seyyathāpi āvuso ānanda, itthi vā puriso vā daharo yuvā maṇaḍanajātiko 1- ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaɱ mukhanimittaɱ paccavekkhamāno upādāya passeyya, no anupādāya. Evameva kho āvuso ānanda rūpaɱ upādāya asmīti hoti, no anupādāya, vedanaɱ upādāya asmīti hoti , no anupādāya, saññaɱ upādāya asmīti hoti, no anupādāya, saṅkhāre upādāya asmīti hoti, no anupādāya, viññāṇaɱ upādāya 'asmi'ti hoti, no anupādāya.

Taɱ kiɱ maññasi āvuso ānanda, rūpaɱ niccaɱ vā aniccaɱ vāti? Aniccaɱ āvuso. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ āvuso. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallaɱ nu taɱ samanupassituɱ "etaɱ mama, eso'hamasmi, eso me attā"ti? No hetaɱ āvuso.

Vedanā niccaɱ vā aniccaɱ vāti? Aniccaɱ āvuso. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ āvuso. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallaɱ nu taɱ samanupassituɱ. Etaɱ mama, esohamasmi, eso me attāti? No hetaɱ āvuso.

Saññā niccaɱ vā aniccaɱ vāti? Aniccaɱ āvuso. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ āvuso. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallaɱ nu taɱ samanupassituɱ. Etaɱ mama, esohamasmi, eso me attāti? No hetaɱ āvuso.

Saɱkhārā niccaɱ vā aniccaɱ vāti? Aniccaɱ āvuso. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ āvuso. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallaɱ nu taɱ samanupassituɱ. Etaɱ mama, esohamasmi, eso me attāti? No hetaɱ āvuso.

Viññāṇaɱ niccaɱ vā aniccaɱ vāti? Aniccaɱ āvuso. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ āvuso. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallaɱ nu taɱ samanupassituɱ. Etaɱ mama, esohamasmi, eso me attāti? No hetaɱ āvuso.

1. Maṇaḍanajātiyo - sīmu.

[BJT Page 182]

Tasmātiha āvuso, ānanda, yaɱ kiñci rūpaɱ atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ rūpaɱ "netaɱ mama neso'hamasmi na me'so attā"ti. Evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Yā kāci vedanā atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ vedanaɱ: 'netaɱ mama neso'hamasmi na me so attā"ti, evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Yā kāci saññā atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ saññaɱ: 'netaɱ mama neso'hamasmi na me so attā"ti, evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Yā kāci saɱkhārā atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ saṅkhāraɱ: 'netaɱ mama neso'hamasmi na me so attā"ti, evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Yaɱ kiñci viññāṇaɱ atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ viññāṇaɱ: 'netaɱ mama neso'hamasmi na me so attā"ti, evametaɱ yathābhūtaɱ sammapaññāya daṭṭhabbaɱ.

Evaɱ passaɱ āvuso, ānanda, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbidanti. Nibbindaɱ virajjati. Virāgā vimuccati. Vimuttasmiɱ vimuttamiti' ñāṇaɱ hoti. Khiṇā jāti vusitaɱ buhmacariyaɱ kataɱ karaṇiyaɱ nāparaɱ itthattāyāti pajānātīti. "

Puṇṇo nāma āvuso, āyasmā mantāniputto amhākaɱ [page 106] navakānaɱ sataɱ bahūpakāro hoti, so amhe iminā ovādena ovadati. Idañca pana me āyasmato puṇṇassa mantāniputtassa dhammadesanaɱ sutvā dhammo abhisametoti. 1-

1. 2. 4. 2
Tissa suttaɱ

84. Sāvatthiyaɱ:
Tena kho pena samayena āyasmā tisso bhagavato pitucchāputto sambahulānaɱ bhikkhūnaɱ evamāroceti: "api me āvuso, madhurakajāto viya kāyo disāpi me na pakkhāyanti. 2- Dhammāpi maɱ nappaṭibhanti3-. Thinamiddhañca me cittaɱ pariyādāya tiṭṭhati. Anabhirato ca brahmacariyaɱ carāmi. Hoti ca me dhammesu vicikicchāti"

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiɱsu. Upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā kho te bhikkhū bhagavantaɱ etadavocuɱ: "āyasmā bhante, tisso bhagavato pitucchāputto sambahulānaɱ bhikkhūnaɱ evamāroceti: 'api me āvuso, madhurakajāto viya kāyo. Disā'pi me na pakkhāyanti. Dhammāpi maɱ nappaṭibhanti. Thīnamiddhañca me cittaɱ pariyādāya tiṭṭhati. Anabhirato ca brahmacariyaɱ carāmi. Hoti ca me dhammesu vicikicchāti. "
1. Abhisamitoti - machasaɱ, syā
2. Pekkhāyanti - machasaɱ, syā
3. Na paṭibhantī - machasaɱ.

[BJT Page 184]

Atha kho bhagavā aññataraɱ bhikkhuɱ āmantesi. Ehi tvaɱ bhikkhu, mama vacanena tissaɱ bhikkhuɱ āmantehi: "satthā taɱ āvuso tissa āmantetī"ti. Evaɱ bhanteti, kho so bhikkhu bhagavato paṭissutvā yenāyasmā tisso tenupasaɱkami, upasaɱkamitvā āyasmantaɱ tissaɱ etadavoca:"satthā taɱ āvuso tissa āmantetī"ti. "Evamāvuso"ti kho āyasmā tisso tassa bhikkhuno paṭissutvā yena bhagavā tenupasaɱkami. Upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nīsidi. Ekamantaɱ nisinnaɱ kho āyasmantaɱ tissaɱ bhagavā etadavoca:

Saccaɱ kira tvaɱ tissa, sambahulānaɱ [page 107] bhikkhūnaɱ evamārocesi: api me āvuso madhurakajāto viya kāyo disāpi me na pakkhāyanti. Dhammāpi maɱ nappaṭibhanti. Thīnamiddhañca me cittaɱ pariyādāya tiṭṭhati. Anabhirato ca brahmacariyaɱ carāmi. Hoti ca me dhammesu vicikicchāti? Evaɱ bhante,

Taɱ kiɱ maññasi tissa, rūpe avigatarāgassa avihatachandassa avigatapemassa avigatapipāsassa avigatapariḷāhassa avigatataṇhassa tassa rūpassa vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsāti? Evambhante. Sādhu sādhu tissa, evaɱ hetaɱ tissa, hoti yathā taɱ rūpe avigatarāgassa.

Vedanāya avigatarāgassa, avigatachandassa avigatapemassa avigatapipāsassa avigatapariḷāhassa avigatataṇhassa tassā vedanāya vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsāti? Evaɱ bhante. Sādhu sādhu tissa, evaɱ hetaɱ tissa, hoti yathā taɱ vedanāya avigatarāgassa.

Saññāya avigatarāgassa, avigatachandassa avigatapemassa avigatapipāsassa avigatapariḷāhassa avigatataṇhassa tassā saññāya vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsāti? Evaɱ bhante. Sādhu sādhu tissa, evaɱ hetaɱ tissa, hoti yathā taɱ saññāya avigatarāgassa.

Saɱkhāresu avigatarāgassa, avigatachandassa avigatapemassa avigatapipāsassa avigatapariḷāhassa avigatataṇhassa tesaɱ saɱkhārānaɱ vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsāti? Evaɱ bhante. Sādhu sādhu tissa, evaɱ hetaɱ tissa, hoti yathā taɱ saɱkhāresu avigatarāgassa.

Viññāṇe avigatarāgassa, avigatachandassa avigatapemassa avigatapipāsassa avigatapariḷāhassa avigatataṇhassa tassa viññāṇassa vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsāti? Evaɱ bhante. Sādhu sādhu tissa, evaɱ hetaɱ tissa, hoti yathā taɱ viññāṇe avigatarāgassa.

Taɱ kiɱ maññasi tissa, rūpe vigatarāgassa vigatapemassa vigatapipāsassa vigatapariḷahassa vigatataṇhassa tassa rūpassa vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsāti? No hetaɱ bhante. Sādhu sādhu tissa, evaɱ hetaɱ tissa, hoti yathā taɱ rūpaɱ vigatarāgassa.

[BJT Page 186]

Vedanāya vigatarāgassa, vigatachandassa vigatapemassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa tassā vedanāya vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsāti? Evaɱ bhante. Sādhu sādhu tissa, evaɱ hetaɱ tissa, hoti yathā taɱ vedanāya vigatarāgassa.

Saññāya vigatarāgassa, vigatachandassa vigatapemassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa tassā saññāya vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsāti? Evaɱ bhante. Sādhu sādhu tissa, evaɱ hetaɱ tissa, hoti yathā tassā saññāya vigatarāgassa.

Saɱkhāresu vigatarāgassa, vigatachandassa vigatapemassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa tesaɱ saṅkhārānaɱ vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsāti? Evaɱ bhante. Sādhu sādhu tissa, evaɱ hetaɱ tissa, hoti yathā taɱ saɱkhāresu vigatarāgassa.

Viññāṇe vigatarāgassa, vigatachandassa [page 108] vigatapemassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa tassa viññāṇassa vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsāti? Evaɱ bhante. Sādhu sādhu tissa, evaɱ hetaɱ tissa, hoti yathā taɱ viññāṇe vigatarāgassa.

Taɱ kiɱ maññasi tissa rūpaɱ niccaɱ vā aniccaɱ vāti? Aniccaɱ vāti? Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallaɱ nu taɱ samanupassituɱ etaɱ mama, eso'hamasmi, eso me attāti? No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallaɱ nu taɱ samanupassituɱ etaɱ mama, eso'hamasmi, eso me attāti? No hetaɱ bhante,

Saññā niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallaɱ nu taɱ samanupassituɱ etaɱ mama, eso'hamasmi, eso me attāti? No hetaɱ bhante,

Saɱkhārā niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallaɱ nu taɱ samanupassituɱ etaɱ mama, eso'hamasmi, eso me attati? No hetaɱ bhante,

Viññāṇaɱ niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante.

Yaɱ panānāccaɱ dukkhaɱ vipariṇāmadhammaɱ kallaɱ nu taɱ samanupassituɱ "etaɱ mama, eso'hamasmi, eso me attā"ti? No hetaɱ bhante,

Tasmātiha tissa, yaɱ kiñci rūpaɱ atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ rūpaɱ "netaɱ mama neso'hamasmi na me'so attā"ti. Evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Yā kāci vedanā atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ vedanaɱ: 'netaɱ mama neso'hamasmi na me so attā"ti, evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Yā kāci saññā atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ saññaɱ: 'netaɱ mama neso'hamasmi na me so attā"ti, evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Ye keci saɱkhārā atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ saɱkhāraɱ: 'netaɱ mama neso'hamasmi na me so attā"ti, evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Yaɱ kiñci viññāṇaɱ atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ viññāṇaɱ: 'netaɱ mama neso'hamasmi na me so attā"ti, evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.

Evaɱ passaɱ tissa, sutavā ariyasāvako rūpasmimpi nibbandati vedanāyapi nibbandati saññāyapi, nibbindati saɱkhāresupi nibbindati. Viññāṇasmimpi nibbindati. Nibbidaɱ virajjati. Virāgā vimuccati. Vimuttasmiɱ vimuttamiti' ñāṇaɱ hoti. Khīṇā jāti. Vusitaɱ brahmacariyaɱ. Kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānātīti. "

Seyyathāpi1- tissa, dve purisā, eko puriso amaggakusalo eko puriso maggakusalo, tamenaɱ so amaggakusalo puriso amuɱ maggakusalaɱ purisaɱ maggaɱ puccheyya, so evaɱ vadeyya: "ambho purisa, 2- ayaɱ maggo. Tena muhuttaɱ gaccha. Tena muhuttaɱ.

1. "Seyyathāpassu" - sīmu.
2. Ehi bho purisa - machasaɱ, evaɱ ho purisa - syā.

[BJT Page 188]

Gantvā dakkhissasi dvidhā pathaɱ. Tattha vāmaɱ muñcitvā dakkhiṇaɱ gaṇhāhi. Tena muhuttaɱ gaccha, tena muhuttaɱ gantvā dakkhissasi tibbaɱ vanasaṇḍaɱ. Tena muhuttaɱ gaccha. Tena muhuttaɱ gantvā dakkhissasi mahantaɱ ninnaɱ pallalaɱ, tena muhuttaɱ gaccha, tena muhuttaɱ gantvā dakkhissasi sobbhaɱ papātaɱ. Tena muhuttaɱ gaccha. Tena muhuttaɱ gantvā dakkhissasi samaɱ bhumibhāgaɱ ramaṇīyaɱ.

Upamā kho myāyaɱ tissa, katā atthassa viññāpanāya. Ayaɱ cettha attho: puriso amaggakusaloti kho tissa, puthujjanassetaɱ adhivacanaɱ. 'Puriso maggakusaloti' kho tissa, tathāgatassetaɱ adhivacanaɱ. Arahato sammāsambuddhassa. 'Dvidhāpathoti 1- kho tissa, vicikicchāyetaɱ adhivacanaɱ. [page 109]vāmomaggo'ti kho tissa, aṭṭhaṅgikassetaɱ micchāmaggassa adhivacanaɱ seyyathīdaɱ: micchādiṭṭhiyā micchāsaɱkappassa micchāvācāya micchākammantassa micchāājivassa vicchāvāyāmassa vicchāsatiyā micchāsamādhissa. Dakkhiṇo maggoti kho tissa, ariyassetaɱ aṭṭhaṅgikassa maggassa adhivacanaɱ, seyyathīdaɱ: sammādiṭṭhiyā sammāsaɱkappassa sammāvācāya sammākammantassa sammāājivassa sammāvāyāmassa sammāsatiyā sammāsamādhissa. 'Tibbo vanasaṇḍoti? Kho tissa, avijjāyetaɱ adhivacanaɱ. 'Mahantaɱ ninnaɱ pallalanti' kho tissa, kāmānametaɱ adhivacanaɱ.'Sobebhā papātoti' kho tissa, kodhupāyāsassetaɱ adhivacanaɱ. 'Samo bhumibhāgo ramaṇīyoti' kho tissa, nibbānassetaɱ adhivacanaɱ.

Abhirama tissa, abhirama tissa, ahamovādena ahamanuggahena ahamanusāsanīyāti, idamavoca bhagavā. Attamano āyasmā tisso bhagavato bhāsitaɱ abhinandīti.

1. 2. 4. 3
Yamaka suttaɱ

85. Evaɱ me sutaɱ ekaɱ samayaɱ āyasmā sāriputto sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme.

Tena kho pana samayena yamakassa nāma bhikkhuno evarūpaɱ pāpakaɱ diṭṭhigataɱ uppannaɱ hoti tathāhaɱ bhagavatā dhammaɱ, desitaɱ ājānāmi yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā'ti.

Assosuɱ kho sambahulā bhikkhu yamakassa kira nāma bhikkhuno evarūpaɱ pāpakaɱ diṭṭhigataɱ uppannaɱ hoti: tathāhaɱ bhagavatā dhammaɱ desitaɱ ājānāmi, yathā khīṇāsavo bhikkhū kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā"ti.

1. Dvedhāpathoti - machasaɱ, syā.

[BJT Page 190]

Atha kho te bhikkhu yenāyasmā yamako tenupasaɱkamiɱsu. Upasaɱkamitvā āyasmatā yamakena saddhiɱ sammodiɱsu sammodaniyaɱ kathaɱ sārāṇiyaɱ vitisāretvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā kho te bhikkhū āyasmantaɱ yamakaɱ etadavocuɱ: "saccaɱ kira te āvuso yamaka, evarūpaɱ pāpakaɱ diṭṭhigataɱ uppannaɱ "tathāhaɱ [page 110] bhagavatā dhammaɱ desitaɱ ājānāmi, yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā, ti.

Evaɱ kho'haɱ1- āvuso bhagavatā dhammaɱ desitaɱ ājānāmi yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā'ti.

Mā āvuso yamaka evaɱ avaca, bhagavantaɱ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaɱ, 2- na hi bhagavā evaɱ vadeyya: "khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā"ti.

Evampi kho āyasmā yamako tehi bhikkhūhi vuccamāno tatheva taɱ pāpakaɱ diṭṭhagataɱ thāmasā parāmassa3abhinivissa voharati "tathāhaɱ bhagavatā dhammaɱ desitaɱ ājānāmi yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati na hoti parammaraṇāti. "

Yato kho te bhikkhū nāsakkhiɱsu. Āyasmantaɱ yamakaɱ etasmā pāpakā diṭṭhigatā vivecetuɱ. Atha kho te bhikkhū uṭṭhāyāsanā yenāyasmā sāriputto tenupasaṅkamiɱsu, upasaṅkamitvā āyasmantaɱ sāriputtaɱ etadavocuɱ: yamakassa nāma āvuso sāriputta, bhikkhuno evarūpaɱ pāpakaɱ diṭṭhigataɱ uppannaɱ: "tathā'haɱ bhagavatā dhammaɱ desitaɱ ājānāmi yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā'ti. Sādhāyasmā sāriputto yena yamako bhikkhu tenupasaṅkamatu anukampaɱ upādāyā"ti. Adhivāsesi kho āyasmā sāriputto tuṇhībhāvena.

Atha kho āyasmā sāriputto sāyanhasamayaɱ paṭisallānā vuṭṭhito yenāyasmā yamako tenupasaṅkami, upasaṅkamitvā āyasmatā yamakena saddhiɱ sammodi sammodanīyaɱ kathaɱ sārāṇiyaɱ vītisāretvā ekamantaɱ nisīdi, ekamantaɱ nisinno kho āyasmā sāriputto āyasmantaɱ yamakaɱ etadavoca: saccaɱ kira te āvuso yamaka, evarūpaɱ pāpakaɱ diṭṭhigataɱ uppannaɱ? Tathāhaɱ bhagavatā dhammaɱ desitaɱ ājānāmi, yathā [page 111] khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā"ti.

Evañca khohaɱ āvuso, bhagavatā dhammaɱ desitaɱ ājānāmi: "yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā"ti.

1. Evaɱ khvāhaɱ - syā, machasaɱ
2. Abbhāvikkhanaɱ - machasaɱ.
3. Parāmāsā - machasaɱ.

[BJT Page 192]

"Taɱ kiɱ maññasi? Āvuso, yamaka "rūpa niccaɱ vā aniccaɱ vā"ti aniccaɱ āvuso.

"Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā"ti? Dukkhaɱ āvuso.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama esohamasmi, eso me attā"ti? No hetaɱ āvuso,

Vedanā niccaɱ vā aniccaɱ vā"ti? Aniccaɱ āvuso,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ āvuso,

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama, eso'hamasmi, eso me attāti. No hetaɱ āvuso.

Saññā niccaɱ vā aniccaɱ vā"ti? Aniccaɱ āvuso,

Yaɱ panāniccaɱ taɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ āvuso,

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama, eso'hamasmi, eso me attāti. No hetaɱ āvuso.

Saɱkhārā niccaɱ vā aniccaɱ vā"ti? Aniccaɱ āvuso,

Yaɱ panāniccaɱ taɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ āvuso,

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama, eso'hamasmi, eso me attāti. No hetaɱ āvuso.

Viññāṇaɱ niccaɱ vā aniccaɱ vā"ti? Aniccaɱ āvuso,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ āvuso.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā"ti? No hetaɱ āvuso.

Tasmātihāvuso yamaka, yaɱ kiñci rūpaɱ atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ rūpaɱ "netaɱ mama neso'hamasmi na me'so attā"ti. Evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Yā kāci vedanā atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ vedanaɱ: 'netaɱ mama neso'hamasmi na me so attā"ti, evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Yā kāci saññā atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ saññaɱ: 'netaɱ mama neso'hamasmi na me so attā"ti, evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Ye keci saṅkhārā atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ saṅkhāraɱ: 'netaɱ mama neso'hamasmi na me so attā"ti, evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Yaɱ kiñci viññāṇaɱ atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ viññāṇaɱ: 'netaɱ mama neso'hamasmi na me so attā"ti, evametaɱyathābhūtaɱ sammappaññāya daṭṭhabbaɱ.

Evaɱ passaɱ āvuso, yamaka sutavā ariyasāvako rūpasmimpi nibbindati vedanāyapi nibbindati saññāyapi nibbindati saɱkhāresupi nibbindati. Viññāṇasmimpi nibbindati. Nibbindaɱ virajjati. Virāgā vimuccati. Vimuttasmiɱ vimuttamiti' ñāṇaɱ hoti. Khīṇā jāti. Vusitaɱ brahmacariyaɱ. Kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānātīti.

Taɱ kiɱ maññasi āvuso yamaka, 'rūpaɱ tathāgato'ti samanupassasīti? No hetaɱ āvuso.

Vedanā tathāgato'ti samanupassasīti? No hetaɱ āvuso.

Saññā tathāgato'ti samanupassasīti? No hetaɱ āvuso.

Saɱkhāre tathāgato'ti samanupassasīti? No hetaɱ āvuso.

Viññāṇaɱ tathāgato'ti samanupassasīti? No hetaɱ āvuso.

Taɱ kiɱ maññasi āvuso yamaka, rūpasmiɱ "tathāgato'ti samanupassasīti? No hetaɱ āvuso

Aññatra rūpā tathāgatoti samanupassasī'ti? No hetaɱ āvuso.

Aññatra vedanāya tathāgato'ti samanupassasīti? No hetaɱ āvuso.

Aññatra saññāya tathāgato'ti samanupassasīti? No hetaɱ āvuso.

Aññatra saɱkhāresu tathāgato'ti samanupassasīti? No hetaɱ āvuso.
Aññatra viññāṇasmiɱ tathāgato'ti samanupassasīti? No hetaɱ āvuso.

Aññatra viññāṇā tathāgati'ti samanupassasīti? No hetaɱ āvuso.
[BJT Page 194]

Taɱ kiɱ maññasi āvuso yamaka, ayaɱ so arūpī avedano asaññī asaɱkhāro aviññāṇo tathāgatoti samanupassīti. No hetaɱ āvuso.

[page 112] taɱ kiɱ maññasi āvuso yamaka, rūpaɱ vedanaɱ tathāgato'ti samanupassasīti? No hetaɱ āvuso.

Taɱ kiɱ maññasi āvuso yamaka, rūpaɱ saññaɱ tathāgato'ti samanupassasīti? No hetaɱ āvuso.

Taɱ kiɱ maññasi āvuso yamaka, rūpaɱ saɱkhāre 1tathāgato'ti samanupassasīti? No hetaɱ āvuso.

Taɱ kiɱ maññasi āvuso yamaka, rūpaɱ viññāṇaɱ tathāgato'ti samanupassasīti? No hetaɱ āvuso.

Ettha ca te āvuso yamaka diṭṭheva dhamme saccato thetato2 tathāgate anupalabbhiyamāne3- kallaɱ nu te taɱ veyyākaraṇaɱ "tathāhaɱ bhagavatā dhammaɱ desitaɱ ājānāmi yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati na hoti parammaraṇāti? Ahu kho me taɱ āvuso sariputta, pubbe aviddasuno pāpakaɱ diṭṭhīgataɱ idañaca pana me āyasmato sāriputtassa dhammadesanaɱ sutvā tañeca ca pāpakaɱ diṭṭhigataɱ pahīnaɱ, dhammo ca me abhisametoti. 4-

Sace taɱ āvuso yamaka, evaɱ puccheyyuɱ- "yo so
Āvuso yamaka, bhikkhu arahaɱ khīṇāsavo so kāyassa bhedā parammaraṇā kiɱ hotiti evaɱ puṭṭho tva ɱ āvuso yamaka, kinti khyākareyyasī"ti?

Sace maɱ āvuvesā evaɱ puccheyyuɱ: "yo so yamaka, bhikkhu arahaɱ khīṇāsavo so kāyassa bhedā parammaraṇā kiɱ hoti"ti? Evaɱ puṭṭho'haɱ āvuso, evaɱ khyākareyyaɱ: rūpaɱ kho āvuso aniccaɱ, yadaniccaɱ taɱ dukkhaɱ, yaɱ dukkhaɱ taɱ niruddhaɱ, tadatthagataɱ, vedanā aniccaɱ yadaniccaɱ taɱ dukkhaɱ yaɱ dukkhaɱ taɱ niruddhaɱ tadatthagatanti". Evaɱ puṭṭho'haɱ āvuso, evaɱ khyākareyyanti.

Sace maɱ āvuvesā evaɱ puccheyyuɱ: "yo so yamaka, bhikkhu arahaɱ khīṇāsavo so kāyassa bhedā parammaraṇā kiɱ hoti"ti? Evaɱ puṭṭho'haɱ āvuso, evaɱ khyākareyyaɱ: rūpaɱ kho āvuso aniccaɱ, yadaniccaɱ taɱ dukkhaɱ, yaɱ dukkhaɱ taɱ niruddhaɱ, tadatthagataɱ, saññā aniccaɱ yadaniccaɱ taɱ dukkhaɱ yaɱ dukkhaɱ taɱ niruddhaɱ tadatthagatanti". Evaɱ puṭṭho'haɱ āvuso, evaɱ khyākareyyanti.

Sace maɱ āvuvesā evaɱ puccheyyuɱ: "yo so yamaka, bhikkhu arahaɱ khīṇāsavo so kāyassa bhedā parammaraṇā kiɱ hoti"ti? Evaɱ puṭṭho'haɱ āvuso, evaɱ khyākareyyaɱ: rūpaɱ kho āvuso aniccaɱ, yadaniccaɱ taɱ dukkhaɱ, yaɱ dukkhaɱ taɱ niruddhaɱ, tadatthagataɱ, saɱkhārā aniccaɱ yadaniccaɱ taɱ dukkhaɱ yaɱ dukkhaɱ taɱ niruddhaɱ tadatthagatanti". Evaɱ puṭṭho'haɱ āvuso, evaɱ khyākareyyanti.

Sace maɱ āvuvesā evaɱ puccheyyuɱ: "yo so yamaka, bhikkhu arahaɱ khīṇāsavo so kāyassa bhedā parammaraṇā kiɱ hoti"ti? Evaɱ puṭṭho'haɱ āvuso, evaɱ khyākareyyaɱ: rūpaɱ kho āvuso aniccaɱ, yadaniccaɱ taɱ dukkhaɱ, yaɱ dukkhaɱ taɱ niruddhaɱ, tadatthagataɱ, viññāṇaɱ aniccaɱ yadaniccaɱ taɱ dukkhaɱ yaɱ dukkhaɱ taɱ niruddhaɱ tadatthagatanti". Evaɱ puṭṭho'haɱ āvuso, evaɱ khyākareyyanti.

Sādhu sādhu āvuso yamaka, tenahāvuso yamaka, upamante karissāmi etasseva atthassa bhiyyosomattāya ñāṇāya.

Seyyathāpi āvuso yamaka, gahapati vā gahapatiputto vā aḍḍho mahaddhano mahābhogo, so ca ārakkhasampanno tassa kocideva puriso uppajjeyya anatthakāmo ahitakāmo ayogakkhemakāmo jīvitā voropetukāmo, tassa [page 113] evamassa: "ayaɱ kho gahapati vā gahapatiputto vā aḍḍho mahaddhano mahābhogo, so ca ārakkhasampanno na vyāsukaro 5pasayiha jīvitā voropetuɱ, yannunāhaɱ anupakhajja jīvitā voropeyya'nti. So taɱ gahapatiɱ vā gahapatiputtaɱ vā upasaɱkamitvā evaɱ vadeyya: "upaṭṭhaheyyaɱ taɱ bhante"ti. Tamenaɱ so gahapati vā gahapati putto vā upaṭṭhāpeyya, so upaṭṭhaheyya, pubbuṭṭhāyi pacchātipāti kiɱkārapaṭissāvi manāpacāri piyavādi. Tassa so gahapati vā

-----------------------
1. Vedanā - syā
2. Tathato - syā.
3. Tathāgato anupalabbhiyamāno - machasaɱ, syā
4. Abhisamito - machasaɱ, syā.
5. "Nāyaɱ sukaro - machasaɱ nahāyaɱ sukaro - syā.

[BJT Page 196]

Gahapatiputto vā mittato'pi naɱ saddaheyya. Suhajjato 'pi naɱ saddaheyya tasmiɱ vissāsaɱ āpajjeyya, yadā kho āvuso tassa purisassa evamassa: "saɱvissaṭṭho kho myāyaɱ gahapati vā gahapatiputto vāti. " Atha naɱ rahogataɱ viditvā tiṇhena satthena jīvitā voropeyya.

Taɱ kiɱ maññasi āvuso yamaka, yadā'pi so puriso amuɱ gahapatiɱ vā gahapatiputtaɱ vā upasaɱkamitvā evamāha: "upaṭṭhaheyyaɱ taɱ bhante, ti, tadāpi so vadhakova, vadhakañca pana santaɱ na aññāsi. "Vadhako me"ti yadā'pi so upaṭṭhāti pubbuṭṭhāyi pacchānipāti kiɱkārapaṭissāvī manānapacāri piyavādi. Tadā'pi so vadhakova, vadhakañca pana santaɱ na aññāsi. "Vadhako me"ti. Yadā'pi naɱ rahogataɱ viditvā tiṇhena satthena jīvitāvoropeti. Tadā'pi so vadhakova, vadhakañca pana santaɱ na aññāsi "vadhako me'ti. Evamāvusoti.

Evameva kho āvuso assutavā puthujjano ariyānaɱ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaɱ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, rūpaɱ attato samanupassati, rūpavantaɱ vā attānaɱ. Attani vā rūpaɱ, rūpasmiɱ vā attānaɱ, vedanaɱ

Evameva kho āvuso assutavā puthujjano ariyānaɱ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaɱ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, rūpaɱ attato samanupassati, rūpavantaɱ vā attānaɱ. Attani vā rūpaɱ, rūpasmiɱ vā attānaɱ, saññaɱ

Evameva kho āvuso assutavā puthujjano ariyānaɱ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaɱ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, rūpaɱ attato samanupassati, rūpavantaɱ vā attānaɱ. Attani vā rūpaɱ, rūpasmiɱ vā attānaɱ, saɱkhāre

Evameva kho āvuso assutavā puthujjano ariyānaɱ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaɱ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, rūpaɱ attato samanupassati, rūpavantaɱ vā attānaɱ. Attani vā rūpaɱ, rūpasmiɱ vā attānaɱ,

Viññāṇaɱ [page 114] attato samanupassati viññāṇavantaɱ vā attānaɱ, attani vā viññāṇaɱ viññāṇasmiɱ vā attānaɱ. So aniccaɱ rūpaɱ'aniccaɱ rūpanti yathābhūtaɱ nappajānāti, aniccaɱ vedanaɱ'aniccā vedanāti yathābhūtaɱ nappajānāti, aniccaɱ saññaɱ "aniccā saññāti yathābhūtaɱ nappajānāti, anicce saɱkhāre 'aniccā saɱkhārāti yathābhūtaɱ nappajānāti, aniccaɱ viññāṇaɱ 'aniccaɱ viññaṇanti yathābhūtaɱ nappajānāti.

Dukkhaɱ rūpaɱ 'dukkhaɱ rūpanti yathābhūtaɱ nappajānāti, dukkhaɱ vedanaɱ'dukkhaɱ vedanātti yathābhūtaɱ nappajānāti.

Dukkhaɱ rūpaɱ 'dukkhaɱ rūpanti yathābhūtaɱ nappajānāti, dukkhaɱ saɱññā'dukkhaɱ saññātti yathābhūtaɱ nappajānāti.

Dukkhaɱ rūpaɱ 'dukkhaɱ rūpanti yathābhūtaɱ nappajānāti, dukkhaɱ saɱkhāre'dukkhaɱ saɱkhāretti yathābhūtaɱ nappajānāti.

Dukkhaɱ rūpaɱ 'dukkhaɱ rūpanti yathābhūtaɱ nappajānāti, dukkhaɱ viññāṇaɱ'dukkhaɱ viññāṇatti yathābhūtaɱ nappajānāti.

Anattaɱ rūpaɱ 'anattā1- rūpanti yathābhūtaɱ nappajānāti, anattaɱ vedanaɱ anattā vedanāti yathābhūtaɱ nappajānāti, anattaɱ saññaɱ anattā saññāyati yathābhūtaɱ nappajānāti. Anatte saɱkhāre anattā saɱkhārāti yathābhūtaɱ nappajānāti, anattaɱ viññāṇaɱ anattaɱ viññāṇa"nti yathābhūtaɱ nappajānāti.

Saɱkhataɱ rūpaɱ saɱkhataɱ rūpanti yathābhūtaɱ nappajānāti, saɱkhataɱ vedanaɱ saɱkhatā vedanāti yathābhūtaɱ nappajānāti, saɱkhataɱ saññaɱ saɱkhatā saññāyati yathābhūtaɱ nappajānāti. Saɱkhate saɱkhāre saɱkhatā saɱkhārāti yathābhūtaɱ nappajānāti, saɱkhataɱ viññāṇaɱ saɱkhataɱ viññāṇa"nti yathābhūtaɱ nappajānāti.

Vadhakaɱ rūpaɱ vadhakaɱ rūpanti yathābhūtaɱ nappajānāti, vadhakaɱ vedanaɱ vadhakā vedanāti yathābhūtaɱ nappajānāti, vadhakaɱ saññaɱ vadhakā saññāyati yathābhūtaɱ nappajānāti. Vadhake saɱkhāre saɱkhatā saɱkhārāti yathābhūtaɱ nappajānāti, vadhakaɱ viññāṇaɱ vadhakaɱ viññāṇa"nti yathābhūtaɱ nappajānāti.

1. Anattaɱ - sīmu.

[BJT Page 198]

So rūpaɱ upeti upādiyati adhiṭṭhāti 'attā me'ti, vedanaɱ upeti upādiyati adhiṭṭhāti 'attāmeti' saññaɱ upeti upādiyati adhiṭṭhāti 'attāmeti' saɱkhāre upeti upādiyati adhiṭṭhāti 'attāmeti' viññāṇaɱ upeti upādiyati adhiṭṭhāti 'attā me'ti, tassime pañavupādākakkhandhā upetā upādinnā dīgharattaɱ ahitāya dukkhāya paɱvattanti.

Sutavā ca kho āvuso ariyasāvako ariyānaɱ dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaɱ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaɱ attato samanupassati, na rūpavantaɱ vā attānaɱ. Na attani vā rūpaɱ, na rūpasmiɱ vā attānaɱ, na vedanā attato samanupassati, na vedanāvantaɱ vā attānaɱ, na attani vā vedanaɱ, na vedanāsmiɱ vā attānaɱ.

Sutavā ca kho āvuso ariyasāvako ariyānaɱ dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaɱ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaɱ attato samanupassati, na rūpavantaɱ vā attānaɱ. Na attani vā rūpaɱ, na rūpasmiɱ vā attānaɱ, na saññā attato samanupassati, na saññāṇavantaɱ vā attānaɱ, na attani vā saññaɱ, na saññāsmiɱ vā attānaɱ.

Sutavā ca kho āvuso ariyasāvako ariyānaɱ dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaɱ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaɱ attato samanupassati, na rūpavantaɱ vā attānaɱ. Na attani vā rūpaɱ, na rūpasmiɱ vā attānaɱ, na saɱkhare attato samanupassati, na saɱkhārāvantaɱ vā attānaɱ, na attani vā saɱkhārāṇaɱ, na saɱkhārāṇasmiɱ vā attānaɱ.

Sutavā ca kho āvuso ariyasāvako ariyānaɱ dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaɱ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaɱ attato samanupassati, na rūpavantaɱ vā attānaɱ. Na attani vā rūpaɱ, na rūpasmiɱ vā attānaɱ, na viññāṇaɱ attato samanupassati, na viññāṇavantaɱ vā attānaɱ, na attani vā viññāṇaɱ, na viññāṇasmiɱ vā attānaɱ.

[page 115] so aniccaɱ rūpaɱ aniccaɱ rūpanti yathābhūtaɱ pajānāti aniccaɱ vedanaɱ so aniccaɱ rūpaɱ aniccaɱ rūpanti yathābhūtaɱ pajānāti aniccaɱ saɱññā so aniccaɱ rūpaɱ aniccaɱ rūpanti yathābhūtaɱ pajānāti aniccaɱ saɱkhāre so aniccaɱ rūpaɱ aniccaɱ rūpanti yathābhūtaɱ pajānāti aniccaɱ viññāṇaɱ aniccaɱ viññāṇanti yathābhūtaɱ pajānāti.

Dukkhaɱ rūpaɱ dukkhaɱ rūpanti yathābhūtaɱ pajānāti dukkhaɱ vedanaɱ so dukkhaɱ rūpaɱ dukkhaɱ rūpanti yathābhūtaɱ pajānāti dukkhaɱ saɱññā so dukkhaɱ rūpaɱ dukkhaɱ rūpanti yathābhūtaɱ pajānāti dukkhaɱ saɱkhāre so dukkhaɱ rūpaɱ dukkhaɱ rūpanti yathābhūtaɱ pajānāti dukkhaɱ viññāṇaɱ dukkhaɱ viññāṇanti yathābhūtaɱ pajānāti.

Anattaɱ rūpaɱ anattā rūpanti yathābhūtaɱ pajānāti anattaɱ vedanaɱ so anattā rūpaɱ anattā rūpanti yathābhūtaɱ pajānāti anattā saɱññā so anattā rūpaɱ anattā rūpanti yathābhūtaɱ pajānāti anattaɱ saɱkhāre so anattā rūpaɱ anattā rūpanti yathābhūtaɱ pajānāti anattā viññāṇaɱ anattaɱ viññāṇanti yathābhūtaɱ pajānāti.

Saɱkhataɱ rūpaɱ saɱkhataɱ rūpanti yathābhūtaɱ pajānāti saɱkhataɱ vedanaɱ so saɱkhataɱ rūpaɱ saɱkhataɱ rūpanti yathābhūtaɱ pajānāti saɱkhataɱ saññā so saɱkhataɱ rūpaɱ rūpanti yathābhūtaɱ pajānāti saɱkhate saɱkhāre so anattā rūpaɱ saɱkhataɱ rūpanti yathābhūtaɱ pajānāti saɱkhataɱ viññāṇaɱ saɱkhataɱ viññāṇanti yathābhūtaɱ pajānāti.

Vadhakaɱ rūpaɱ vadhakaɱ rūpanti yathābhūtaɱ pajānāti vadhakaɱ vedanaɱ so vadhakaɱ rūpaɱ vadhakaɱ rūpanti yathābhūtaɱ pajānāti vadhakaɱ saññā so vadhakaɱ rūpaɱ rūpanti yathābhūtaɱ pajānāti vadhake saɱkhāre so vadhakaɱ rūpaɱ vadhakaɱ rūpanti yathābhūtaɱ pajānāti vadhakaɱ viññāṇaɱ vadhakaɱ viññāṇanti yathābhūtaɱ pajānāti.

So rūpaɱ na upeti, na upādiyati, na adhiṭṭhāti attā meti. Vedanaɱ na upeti na upādiyati, na adhiṭṭhāti attā me'ti tassime pañcupādānakkhandhā anupetā anupādinnā dīgharattaɱ hitāya sukhāya saɱvattantīti.

So rūpaɱ na upeti, na upādiyati, na adhiṭṭhāti attā meti. Saññaɱ na upeti na upādiyati, na adhiṭṭhāti attā me'ti tassime pañcupādānakkhandhā anupetā anupādinnā dīgharattaɱ hitāya sukhāya saɱvattantīti.

So rūpaɱ na upeti, na upādiyati, na adhiṭṭhāti attā meti. Saɱkhāre na upeti na upādiyati, na adhiṭṭhāti attā me'ti tassime pañcupādānakkhandhā anupetā anupādinnā dīgharattaɱ hitāya sukhāya saɱvattantīti.

So rūpaɱ na upeti, na upādiyati, na adhiṭṭhāti attā meti. Viññāṇaɱ na upeti na upādiyati, na adhiṭṭhāti attā me'ti tassime pañcupādānakkhandhā anupetā anupādinnā dīgharattaɱ hitāya sukhāya saɱvattantīti.

[BJT Page 200]

Evametaɱ 1- āvuso sāriputta hoti. Yesaɱ āyasmantādisā2sabrahmacārino anukampakā atthakāmā ovādakā anusāsakā. Idañca pana me āyasmato sāriputtassa dhammadesanaɱ sutvā anupādāya āsavehi cittaɱ vimuttanti.

Idamavoca āyasmā sāriputto. Attamano āyasmā yamako āyasmato sāriputtassa bhāsitaɱ abhinandīti 3-

1. 2. 4. 4
Anurādha suttaɱ

[page 116] evaɱ me sutaɱ 4- ekaɱ samayaɱ bhagavā vesāliyaɱ viharati mahāvane kuṭāgārasālāyaɱ, tena kho pana samayena āyasmā anurādho bhagavato avidūre araññakuṭikāyaɱ viharati. Atha kho sambahulā aññatitthiyā paribbājakā yenāyasmā anurādho tenupasaɱkamiɱsu, upasaɱkamitvā āyasmatā anurādhena saddhiɱ sammodiɱsu, sammodanīyaɱ kathaɱ sārāṇīyaɱ vitisāretvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā kho te aññatitthiyā paribbājakā āyasmantaɱ anurādhaɱ etadavocuɱ:

Yo so āvuso anurādha, tathāgato uttamapuriso paramapuriso paramapattipatto, taɱ tathāgato imesu catusu ṭhānesu paññāpayamāno paññāpeti: hoti tathāgato parammaraṇā'ti vā na hoti tathāgato parammaraṇati vā hoti ca na ca hoti tathāgatato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vā'ti.

Evaɱ vutte āyasmā anurādho5- te aññatitthiye paribbājake etadavoca: "ye so āvuso tathāgato uttamapuriso paramapuriso paramapattipatto, taɱ tathāgato aññatiramehi 6catūhi ṭhānehi paññāpayamāno paññāpeti: "hoti tathāgato parammaraṇā'ti vā, 'na hoti tathāgato parammaraṇā'ti vā 'hoti ca na ca hoti tathāgato parammaraṇā'ti vā 'ne'va hoti na na hoti tathāgato parammaraṇāti vā"ti.

Evaɱ vutte te7- aññatitthiyā paribbājakā āyasmantaɱ anurādhaɱ etadavocuɱ: "so cāyaɱ bhikkhu navo bhavissati. Acirapabbajito, thero vā pana bālo avyatto"ti.

1. Evañhetaɱ - syā.
2. Āyasmantānaɱ tādisā - machasaɱ, syā.
3. Ūnoyaɱ pāṭho -machasaɱ, syā.
4. Ūnoyaɱ pāṭho - machasaɱ, syā
5. Evaɱ vutte anurādho - [PTS]
6. Aññatra imehi - machasaɱ, syā
7. Evaɱ vutte - machasaɱ.

[BJT Page 202]

Atha kho te aññatitthiyā paribbājakā āyasmantaɱ anurādhaɱ navavādena ca bālavādena ca apasādetvā uṭṭhāyāsanā pakkamiɱsu [page 117] atha kho āyasmato anurādhassa acirapakkantesu tesu aññatitthiyesu paribbājakesu etadahosi:

"Sace kho maɱ te aññatitthiyā paribbajakā uttariɱ pañhaɱ puccheyyuɱ. Kathaɱ khyākaramāno nu kho'haɱ1- tesaɱ aññatitthiyānaɱ paribbājakānaɱ vuttavādi ceva bhagavāto assaɱ, na ca bhagavantaɱ abhūtena abbhācikkheyyaɱ, dhammassa cānudhammaɱ khyākareyyaɱ, na ca koci sahadhammiko vādānuvādo2gārayhaɱ ṭhānaɱ āgaccheyyā"ti.

Atha kho āyasmā anurādho yena bhagavā tenupasaɱkami upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā anurādho bhagavantaɱ etadavoca:

"Idāhaɱ bhante. Bhagavato avidūre araññakuṭikāyaɱ viharāmi. Atha kho bhante sambahulā aññatitthiyā paribbājakā yenāhaɱ tenupasaɱkamiɱsu, upasaɱkamitvā mama saddhiɱ sammodiɱsu. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vitisāretvā ekamantaɱ nisīdiɱsu, ekamantaɱ nisinnā kho bhante, te aññatitthiyā paribbājakā maɱ etadavocuɱ:

Yo so āvuso anurādha, tathāgato uttamapuriso paramapuriso paramapattipatto, taɱ tathāgato imesu catusu ṭhānesu paññāpayamāno paññāpeti: "hoti tathāgato parammaraṇā'ti vā na hoti tathāgato parammaraṇati vā hoti ca na ca hoti tathāgato parammaraṇāti vā "neva hoti na na hoti tathāgato parammaraṇāti vā'ti.

Evaɱ vuttā'haɱ bhante, te aññatitthiye paribbājake etadavocaɱ: "yo so āvuso tathāgato uttamapuriso paramapuriso paramapattipatto, taɱ tathāgato aññatiramehi catuhi ṭhānehi paññāpayamāno paññāpeti: "hoti tathāgato parammaraṇā'ti vā, 'na hoti tathāgato parammaraṇā'ti vā 'hoti ca na ca hoti tathāgato parammaraṇā'ti vā "neva hoti na na hoti tathāgato parammaraṇāti vā"ti.

Evaɱ vutte bhante, te aññatitthiyā paribbājakā maɱ etadavocuɱ: "so cā'yaɱ bhikkhu navo bhavissati. Acirapabbajito, thero vā pana bālo abyatto"ti.

Atha kho maɱ bhante, te aññatitthiyā paribbājakā navavādena ca bālavādena ca apasādetvā uṭṭhāyāsanā pakkamiɱsu. [page 118] tassa mayhaɱ bhante, acirapakkantesu tesu aññatitthiyesu paribbājakesu etadahosi:

1. Nakhvāhaɱ - machasaɱ, syā.
2. Vādānupāto - sīmu.

[BJT Page 204]

"Sace kho maɱ te aññatitthiyā paribbājakā uttariɱ pañhaɱ puccheyyuɱ. Kathaɱ khyākaramāno nu kho'haɱ tesaɱ aññatitthiyānaɱ paribbājakānaɱ vuttavādi ceva bhagavato assaɱ, na ca bhagavantaɱ abhūtena abbhācikkheyyaɱ, dhammassa cānudhammaɱ khyākareyyaɱ, na ca koci sahadhammiko vādānuvādo gārayhaɱ ṭhānaɱ āgaccheyyā"ti.

"Taɱ kiɱ maññasi anurādha, "rūpa niccaɱ vā aniccaɱ vā"ti aniccaɱ bhante.

"Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā"ti? Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi, eso me attā"ti? No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vā"ti? Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attāti" ? No hetaɱ bhante.

Saññā niccaɱ vā aniccaɱ vā"ti? Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā"ti? No hetaɱ bhante.

Saɱkhārā niccaɱ vā aniccaɱ vā"ti? Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā"ti? No hetaɱ bhante.

Viññāṇaɱ niccaɱ vā aniccaɱ vā"ti? Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā"ti? No hetaɱ bhante.

Tasmātiha anurādha, yaɱ kiñci rūpaɱ atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ rūpaɱ "netaɱ mama neso'hamasmi na me'so attā"ti. Evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.

Tasmātiha anurādha, yā kāci vedanā atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ vedanaɱ: 'netaɱ mama neso'hamasmi na me so attā"ti, evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.

Tasmātiha anurādha, yā kāci saññā atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ saññaɱ: 'netaɱ mama neso'hamasmi na me so attā"ti, evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.

Tasmātiha anurādha, ye keci saɱkhārā atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ saṅkhāraɱ: 'netaɱ mama neso'hamasmi na me so attā"ti, evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.

Tasmātiha anurādha, yaɱ kiñci viññāṇaɱ atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ viññāṇaɱ: 'netaɱ mama neso'hamasmi na me so attā"ti, evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Evaɱ passaɱ ariyasāvako rūpasmimpi nibbindati nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānāti.

Taɱ kiɱ maññasi anurādha, rūpasmiɱ tathāgato'ti samanupassasīti no hetaɱ bhante

Vedanaɱ tathāgato'ti samanupassasī'ti? No hetaɱ bhante.

Saññaɱ tathāgato'ti samanupassasīti? No hetaɱ bhante.

Saɱkhāre tathāgato'ti samanupassasīti? No hetaɱ bhante.

Viññāṇaɱ tathāgato'ti samanupassasīti? No hetaɱ bhante.

Taɱ kiɱ maññasi anurādha, rūpasmiɱ tathāgatoti samanupassasīti. No hetaɱ bhante.

Aññatra rūpā tathāgato'ti samanupassasīti"ti? No hetaɱ bhante.

[BJT Page 206]

Aññatra viññāṇā tathāgatoti samanupassasīti? No hetaɱ bhante.

Taɱ kiɱ maññasi anurādha, rūpaɱ tathāgato'ti samanupassasīti? No hetaɱ bhante. Vedanā tathāgato'ti samanupassasīti no hetaɱ bhante. Saññā tathāgato'ti samanupassasīti no hetaɱ bhante. Saɱkhārā tathāgato'ti samanupassasīti no hetaɱ bhante. Viññāṇaɱ tathāgato'ti samanupassasīti no hetaɱ bhante.

Taɱ kimmaññasi anurādha, ayaɱ so arūpī avedano asaññī asaɱkhāro aviññāṇo tathāgato'ti samanupassasiti? No hetaɱ bhante.

Ettha ca te anurādha, diṭṭheva dhamme saccato thetato tathāgate anupalabbhiyamāne1 kallannu te taɱ vyākaraṇaɱ "yo so āvuso, tathāgato uttamapuriso paramapuriso paramapattipatto taɱ tathāgato aññatiramehi [page 119] catūhi ṭhānehi paññāpayamāno paññāpeyya2- "hoti tathāgato parammaraṇāti vā na hoti tathāgato parammaraṇāti vā hoti ca na ca hoti tathāgato parammaraṇā'ti vā neva hoti na na hoti tathāgato parammaraṇāti vā"ti? No hetaɱ bhante.

Sādhu sādhu anurādha, pubbe cāhaɱ anurādha, etarahi ca dukkhañce va paññāpemi dukkhassa ca nirodhanti.

1. 2. 4. 5
Vakkali suttaɱ

87. Evaɱ me sutaɱ ekaɱ samayaɱ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā vakkali kumhakāranivesane viharati ābādhiko dukkhito bāḷhagilāno.

Atha kho āyasmā vakkali upaṭṭhāke āmantesi: etha tumhe āvuso, yena bhagavā tenupasaɱkamatha upasaɱkamitvā mama vacanena bhagavato pāde sirasā vandatha. Vakkali bhante bhikkhu ābādhiko dukkhito bāḷhagilāno. So bhagavato pāde sirasā vandatīti evañca vadetha 'sādhu kira bhante, bhagavā yena vakkali bhikkhu tenupasaɱkamatu anukampaɱ upādāya"ti.

Evamāvusoti kho te bhikkhū āyasmato vakkalissa paṭissutvā yena bhagavā tenupasaɱkamiɱsu. Upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā kho te bhikkhū bhagavantaɱ etadavocuɱ: vakkali bhante, bhikkhu ābādhiko dukkhito bāḷha gilāno. So bhagavato pāde sirasā vandati "sādhu kira bhante, bhagavā yena vakkali bhikkhu tenupasaɱkamatu anukampaɱ upādāyā"ti. Adhivāsesi bhagavā tuṇhībhāvena.

1. Tathāgato anupalabbhiyamāno - machasaɱ, syā.
2. Paññāpeti - machasaɱ, syā.

[BJT Page 208]

Atha kho bhagavā nivāsetvā pattacīvaramādāya yenāyasmā vakkali tenupasaɱkami. [page 120] addasā kho āyasmā vakkali bhagavantaɱ duratova āgacchantaɱ disvāna mañcena samañcosi. 1-

Atha kho bhagavā āyasmantaɱ vakkaliɱ etadavoca: "alaɱ vakkali mā tvaɱ mañcena samañvosi10. Santimāni āsanāni paññattāni, tatthāhaɱ nisīdissāmī, ti. Nisīdi bhagavā paññatte āsane. Nisajja kho bhagavā āyasmantaɱ vakkaliɱ etadavoca:

Kacci te vakkali, khamanīyaɱ? Kacci yāpanīyaɱ? Kacci te dukkhā vedanā paṭikkamanti no abhikkamanti. Paṭikkamosānaɱ paññāyati no abhikkamoti.

Na me bhante, khamanīyaɱ, na yāpanīyaɱ bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti. Abhikkamosānaɱ paññāyati no paṭikkamoti.

Kacci te vakkali,na kiñci kukkuccaɱ na koci vippaṭisāroti? Taggha me bhante, anappakaɱ kukkuccaɱ anappako vippaṭisāroti.

Kacci pana taɱ vakkali, attā sīlato na upavadatīti? Na kho maɱ bhante, attā sīlato upavadatīti.

No ce kira vakkali, attā sīlato upavadati, atha kiñca2- te kukkuccaɱ ko ca vippaṭisāroti? Cirapaṭikāhaɱ bhante, bhagavantaɱ dassanāya upasaɱkamitukāmo. Natthi ca me kāyasmīɱ tāvatikā balamattā, yāvatāhaɱ 3- bhagavantaɱ dassanāya upasaɱkameyyanti.

Alaɱ vakkali. Kiɱ te iminā pūtikāyena diṭṭhena, yo kho vakkali, dhammaɱ passati so maɱ passati, yo maɱ passati so dhammaɱ passati, dhammaɱ hi vakkali, passanto maɱ passati. Maɱ passanto dhammaɱ passati. Taɱ kiɱ maññasi vakkali, "rūpaɱ niccaɱ vā aniccaɱ vāti? [page 121] aniccaɱ bhante,

Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante,

Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallaɱ nu taɱ samanupassituɱ "etaɱ mama. So'hamasmi, eso me attā"ti? No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante .
Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallaɱ nu taɱ samanupassituɱ "etaɱ mama, eso'hamasmi, eso me attā"ti? No hetaɱ bhante.

Saññā niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallaɱ nu taɱ samanupassituɱ "etaɱ mama, eso'hamasmi, eso me attā"ti? No hetaɱ bhante.

Saɱkhārā niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallaɱ nu taɱ samanupassituɱ "etaɱ mama eso'hamasmi, eso me attā"ti? No hetaɱ bhante.

Viññāṇaɱ niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attāti? No hetaɱ bhante.

1. Mañcake samadhosi - machasaɱ.
2. Kismiñca - sī 2.
3. Yāhaɱ - sīmu. Yāyāhaɱ - [PTS.]
10 [BJT] = samañvosi [PTS] = samadhosi

[BJT Page 210]

Tasmātiha vakkali, yaɱ kiñci rūpaɱ atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ rūpaɱ "netaɱ mama neso'hamasmi na me'so attā"ti. Evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Yā kāci vedanā atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ vedanaɱ: 'netaɱ mama neso'hamasmi na me so attā"ti, evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. . Yā kāci saññā atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ saññaɱ: 'netaɱ mama neso'hamasmi na me so attā"ti, evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Ye keci saɱkhārā atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ saṅkhāraɱ: 'netaɱ mama neso'hamasmi na me so attā"ti, evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Yaɱ kiñci viññāṇaɱ atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ viññāṇaɱ: 'netaɱ mama neso'hamasmi na me so attā"ti, evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Evaɱ passaɱ ariyasāvako rūpasmimpi nibbindati nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

Atha kho bhagavā āyasmantaɱ vakkaliɱ iminā ovādena ovaditvā uṭṭhāyāsanā yena gijjhakuṭo pabbato tena pakkāmi.

Atha kho āyasmā vakkali acirapakkantassa bhagavato upaṭṭhāke āmantesi: "etha maɱ āvuso mañcakaɱ āropetvā yena isigilipassaɱ kāḷasīlā tenupasaɱkamatha. Kathaɱ hi nāma mādiso antaraghare kālaɱ kattabbaɱ maññeyyā"ti.

Evamāvusoti kho te bhikkhū āyasmato vakkalissa paṭissutvā āyasmantaɱ vakkaliɱ mañcakaɱ āropetvā yena isigilipassaɱ kāḷasilā tenupasaɱkamiɱsu.

Atha kho bhagavā tañca rattiɱ tañca divasāvasesaɱ gijjhakuṭe pabbate vihāsi.

Atha kho dve devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaɱ gijjhakūṭaɱ obhāsetvā yena bhagavā tenupasaɱkamiɱsu. Upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhaɱsu, ekamantaɱ ṭhitā kho ekā devatā bhagavantaɱ etadavoca: vakkali bhante, bhikkhu vimokkhāya cetetī'ti. Aparā devatā bhagavantaɱ etadavoca: "so hi nūna bhante, 1- suvimutto vimuccissatī'ti, idamavocuɱ. Tā devatāyo idaɱ vatvā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā tatthevantaradhāyiɱsu.

Atha kho bhagavā tassā rattiyā accayena bhikkhu āmantesi: 'etha tumhe bhikkhave, yena vakkali bhikkhu tenupasaɱkamatha, upasaɱkamitvā vakkaliɱ bhikkhuɱ evaɱ vadetha: "suṇāvuso2- vakkali, bhagavato vacanaɱ [page 122] dvinnañca devatānaɱ, imaɱ āvuso rattiɱ dve devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaɱ gijjhakuṭaɱ obhāsetvā yena bhagavā tenupasaɱkamiɱsu. Upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhaɱsu. Ekamantaɱ ṭhitā kho āvuso ekā devatā bhagavantaɱ etadavoca: "vakkali bhante, bhikkhu vimokkhāya cetetī"ti. Aparā devatā bhagavantaɱ etadavoca: "so hi nūna bhante2suvimutto vimuccissatī"ti, bhagavā ca taɱ āvuso vakkali, evamāha. "Mā bhāyi vakkali, apāpakaɱ te maraṇaɱ bhavissati apāpikā kālakiriyā"ti.

Evaɱ bhanteti kho te bhikkhu bhagavato paṭissutvā yenāyasmā vakkali tenupasaɱkamiɱsu. Upasaɱkamitvā āyasmantaɱ vakkaliɱ etadavocuɱ: "suṇāvuso vakkali, 3- bhagavato vacanaɱ dvinnañca devatāna"nti.

1. So bhante - sī, sīmu, syā.
2. So hi nuna so bhante - sīmu, sī, 2, syā.
3. Suṇāvuso tvaɱ - machasaɱ, syā.

[BJT Page 212]

Atha tho āyasmā vakkali upaṭṭhāke āmantesi: "etha maɱ āvuso, mañcakā oropetha, kathaɱ hi nāma mādiso ucce āsane nisīditvā tassa bhagavato sāsanaɱ sotabbaɱ maññeyyā"ti.

Evamāvusoti kho te bhikkhū āyasmato vakkalissa paṭissutvā āyasmantaɱ vakkaliɱ mañcakā oropesuɱ.

Imaɱ āvuso rattiɱ dve devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaɱ gijjhakuṭaɱ obhāsetvā yena bhagavā tenupasaɱkamiɱsu, upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhaɱsu, ekamantaɱ ṭhītā kho āvuso ekā devatā bhagavantaɱ etadavoca: "vakkali bhante, bhikkhu vimokkhāya cetetī"ti. Aparā devatā bhagavantaɱ etadavoca: 'so hi nūna bhante, suvimutto vimuccissatī"ti. Bhagavā va taɱ āvuso vakkalī, evamāha: "mā bhāsi vakkali, mā bhāyi vakkali, apāpakaɱ te maraṇaɱ bhavissati, apāpikā kālakiriyā"ti.

Tenahāvuso mama vacanena bhagavato pāde sirasā vandatha. "Vakkali bhante, bhikkhu ābādhiko dukkhito bāḷhagilāno, so bhagavato pāde sirasā vandati, evañca vadeti1- "rūpaɱ aniccaɱ tāhaɱ bhante, na kaɱkhāmi "yadaniccaɱ taɱ dukkhanti na vicikicchāmi. Yadaniccaɱ dukkhaɱ vipariṇāmadhammaɱ natthi me tattha chando vā rāgo vā pemaɱ vāti na vicikicchāmi, [page 123] vedanā aniccā tāhaɱ bhante, na kaɱkhāmi. "Yadaniccaɱ taɱ dukkhanti na vicikicchāmi.Yadaniccaɱ dukkhaɱ vipariṇāmadhammaɱ natthi me tattha chando vā rāgo vā pemaɱ vāti na vicikicchāmi, saññā aniccā tāhaɱ bhante, na kaɱkhāmi. "Yadaniccaɱ taɱ dukkhanti na vicikicchāmi.Yadaniccaɱ dukkhaɱ vipariṇāmadhammaɱ nanthi me tattha chando vā rāgo vā pemaɱ vāti na vicikicchāmi, saɱkhārā aniccā tāhaɱ bhante, na kaɱkhāmi. "Yadaniccaɱ taɱ dukkhanti na vicikicchāmi. Yadaniccaɱ dukkhaɱ vipariṇāmadhammaɱ nanthi me tattha chando vā rāgo vā pemaɱ vāti na vicikicchāmi, viññāṇaɱ aniccaɱ tāhaɱ bhante, na kaɱkhāmi, yadaniccaɱ taɱ dukkhanti na vicikicchāmi, yadaniccaɱ dukkhaɱ vipariṇāmadhammaɱ, natthi me natthi chando vā rāgo vā pemaɱ vā"ti na vicikicchāmī"ti.

Evamāvusoti kho te bhikkhu āyasmato vakkalissa paṭissutvā pakkamiɱsu.

Atha kho āyasmā vakkali acirapakkantesu tesu bhikkhusu satthaɱ aharesi. 2-
Atha kho te bhikkhu yena bhagavā tenupasaɱkamiɱsu, upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu, ekamantaɱ nisinnā kho te bhikkhū bhagavantaɱ etadavocuɱ: vakkali bhante, bhikkhu ābādhiko dukkhito bāḷhagilāno. So bhagavato pāde sirasā vandati, evañca vadeti: rūpaɱ aniccaɱ, tāhaɱ bhante, na kaɱkhāmi, yadaniccaɱ taɱ dukkhanti na vicikicchāmi yadaniccaɱ dukkhaɱ vipariṇāmadhammaɱ natthi me tattha chando vā rāgo vā pemaɱ vāti na vicikicchāmi. Vedanā aniccā, tāhaɱ bhante, na kaɱkhāmi, yadaniccaɱ taɱ dukkhanti na vicikicchāmi yadaniccaɱ dukkhaɱ vipariṇāmadhammaɱ natthi me tattha chando vā rāgo vā pemaɱ vāti na vicikicchāmi. Saññā aniccā, tāhaɱ bhante, na kaɱkhāmi, yadaniccaɱ taɱ dukkhanti na vicikicchāmi yadaniccaɱ dukkhaɱ vipariṇāmadhammaɱ natthi me tattha chando vā rāgo vā pemaɱ vāti na vicikicchāmi. Saɱkhārā aniccā tāhaɱ bhante, na kaɱkhāmi, yadaniccaɱ taɱ dukkhanti na vicikicchāmi yadaniccaɱ dukkhaɱ vipariṇāmadhammaɱ natthi me tattha chando vā rāgo vā pemaɱ vāti na vicikicchāmi. Viññāṇaɱ aniccaɱ, tāhaɱ bhante, na kaɱkhāmi, yadaniccaɱ taɱ dukkhanti na vicikicchāmi yadaniccaɱ dukkhaɱ vipariṇāmadhammaɱ natthi me tattha chando vā rāgo vā pemaɱ vāti na vicikicchāmī"ti.

1. Vandatīti tvaɱ ca vadetha - machasaɱ.
2. Āhāresi - sīmu.

[BJT Page 214]

Atha kho bhagavā bhikkhu āmantesi. Āyāma bhikkhave, yena isigilipassaɱ kāḷasilā tenupasaɱkamissāma, yattha vakkalinā kula puttena satthaɱ āharitanti. "Evaɱ bhante"ti kho te bhikkhū bhagavato paccassosuɱ.

Atha kho bhagavā sambahulehi bhikkhuhi saddhiɱ yena isigilipassaɱ kāḷasilā tenupasaɱkami, addasā kho bhagavā āyasmantaɱ vakkaliɱ duratova mañcake vivattakkhandhaɱ semānaɱ.

[page 124] tena kho pana samayena dhumāyitattaɱ timirāyitattaɱ gacchateva purimaɱ disaɱ, gacchati pacchimaɱ disaɱ, gacchati uttaraɱ disaɱ, gacchati dakkhiṇaɱ disaɱ, gacchati uddhaɱ, gacchati adho, gacchati1anudisaɱ.
Atha kho bhagavā bhikkhū āmantesi: "passatha no tumhe bhikkhave, etaɱ2- dhumāyitattaɱ timirāyitattaɱ gacchateva purimaɱ disaɱ, gacchati pacchimaɱ disaɱ, gacchati uttaraɱ disaɱ, gacchati dakkhiṇaɱ disaɱ, gacchati uddhaɱ, gacchati adho, gacchati anudisanti? Evaɱ bhante.

Eso kho bhikkhave, māro pāpimā vakkalissa kulaputtassa viññāṇaɱ samanvesati, kattha vakkalissa kulaputtassa viññāṇaɱ patiṭṭhitanti.

Appatiṭṭhatena ca bhikkhave, viññāṇena vakkali kulaputto parinibbutoti.

1. 2. 4. 6
Assaji suttaɱ

88. Ekaɱ samayaɱ bhagavā rājagahe viharati veḷuvane kalandaka nivāpe. Tena kho pana samayena āyasmā assaji kassapakārāme viharati ābādhiko dukkhito bāḷhagilāno.

Atha kho āyasmā assaji upaṭṭhāke āmantesi "etha tumhe āvuso yena bhagavā tenupasaɱkamatha, upasaɱkamitvā mama vacanena bhagavato pāde sirasā vandatha "assaji bhante, bhikkhu ābādhiko dukkhito bāḷhagilāno so bhagavato pāde sirasā vandatī"ti, evañca vadetha: "sādhu kira bhante, bhagavā yena assaji bhikkhu tenupasaɱkamatu anukampaɱ upādāyāti. Evamāvusoti kho te bhikkhu āyasmato assajissa paṭissutvā yena bhagavā tenupasaɱkamiɱsu, upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu, ekamantaɱ nisinnā kho te bhikkhū bhagavantaɱ etadavocuɱ: assaji bhante, bhikkhu ābādhiko dukkhito bāḷhagilāno so bhagavato pāde sirasā vandati, evaɱ ca3vadeti sādhu kira bhante, bhagavā yena assaji bhikkhu tenupasaɱkamatu anukampaɱ upādāyā'ti. Adhivāsesi bhagavā tuṇhībhāvena.

1. Uddhaɱ disaɱ gacchati adho disaɱ - machasaɱ, syā
2. Evaɱ - syā
3. Evaɱ - syā

[BJT Page 216]

[page 125] atha kho bhagavā sāyanhasamayaɱ paṭisallānā vuṭṭhito yenāyasmā assaji tenupasaɱkami. Addasā kho āyasmā assaji bhagavantaɱ duratova āgacchannaɱ. Disvāna mañcena samañcosi. 1-

Atha kho bhagavā āyasmantaɱ assajiɱ etadavoca: alaɱ assaji, mā tvaɱ mañcena samañcosi, santimāni āsanāni paññattāni. Tatthāhaɱ nisīdissāmīti. Nisīdi bhagavā paññatena āsane, nissajja kho bhagavā āyasmantaɱ assajiɱ etadavoca: "kacci te assaji khamanīyaɱ? Kacci yāpanīyaɱ? Kacci dukkhā vedanā paṭikkamanti no abhikkamanti? Paṭikkamosānaɱ paññāyati no abhikkamo'ti?

Na me bhante, khamanīyaɱ, na yāpanīyaɱ, bāḷhā me dukkhā vedanā, abhikkamanti no paṭikkamanti, abhikkamosānaɱ paññāyati, no paṭikkamoti.

Kacci te assaji na kiñci kukkuccaɱ na koci vippaṭisāroti?

Taggha me bhante, anappakaɱ kukkuccaɱ anappako vippaṭisāroti.

Kacci pana taɱ assaji, attā sīlato na upavadatīti?

Na kho maɱ bhante, attā sīlato upavadatīti.

No ce kira taɱ assaji attā sīlato upavadati,

Atha kiñca te kukkuccaɱ, ko ca vippaṭisāroti?

Pubbeva khvāhaɱ bhante, gelaññe2- passambhetvā kāyasaɱkhāre viharāmi. 3Sohaɱ5-. Ṃ taɱ samādhiɱ nappaṭilabhāmi. Tassa mayhaɱ bhante, taɱ samādhiɱ appaṭilabhato evaɱ hoti "no ca khvāhaɱ parihāyāmī4ti.

Ye te assaji, samaṇabrāhmaṇā samādhisārakā samādhi sāmaññā tesaɱ taɱ samādhiɱ appaṭilabhataɱ evaɱ hoti "no cassu mayaɱ parihāyāmā"ti.

Taɱ kiɱ maññasi assaji, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante "yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā"ti? Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi, eso me attā"ti? No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vā"ti?

Aniccaɱ bhante.Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā"ti? No hetaɱ bhante.

Saññā niccaɱ vā aniccaɱ vā"ti?

Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā"ti? No hetaɱ bhante.

Saɱkhārā niccaɱ vā aniccaɱ vā"ti?

Aniccaɱ bhante. Yaɱ panāniccaɱ taɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā"ti? No hetaɱ bhante.

[page 126] viññāṇaɱ niccaɱ vā aniccaɱ vā"ti?

Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā"ti? No hetaɱ bhante.

Tasmātiha assaji, yaɱ kiñci rūpaɱ atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ rūpaɱ "netaɱ mama neso'hamasmi na me'so attā"ti. Evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Yā kāci vedanā atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ vedanaɱ: 'netaɱ mama neso'hamasmi na me so attā"ti, evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Yā kāci saññā atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ saññaɱ: 'netaɱ mama neso'hamasmi na me so attā"ti, evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Ye keci saɱkhārā atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ saṅkhāraɱ: 'netaɱ mama neso'hamasmi na me so attā"ti, evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Yaɱ kiñci viññāṇaɱ atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ viññāṇaɱ: 'netaɱ mama neso'hamasmi na me so attā"ti, evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Evaɱ passaɱ ariyasāvako rūpasmimpi nibbindati nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

1. Mañcake samadhosi - machasaɱ.
2. Gelaññaɱ - sīmu.
3. Vippaṭisārī viharāmi - sīmu.
4. Sotaɱ - [PTS]

[BJT Page 218]

So sukhaɱ ce vedanaɱ vediyati sā aniccāti pajānāti. Anajjhositāni pajānāti anabhinanditāni pajānāti, dukkhaɱ ce vedanaɱ vediyati sā aniccāti pajānāti anajjhositāni pajānāti anabhinanditāni pajānāti. Adukkhamasukhaɱ ce vedanaɱ vediyati sā aniccāti pajānāti anajjhositāni pajānāti, anabhinanditāni pajānāti.

So sukhaɱ ce vedanaɱ vediyati visaññunto naɱ vediyati. Dukkhañce vedanaɱ vediyati visaññutto naɱ vediyati, adukkhama sukhañce vedanaɱ vediyati visaññutto naɱ vediyati, so kāya sukhañce vedanaɱ vediyati visaññutto naɱ vediyati, so kāya pariyantikañce vedanaɱ vediyamāno kāyapariyantikaɱ vedanaɱ vediyāmīti pajānāti, jivitapariyantikañce vedanaɱ vediyamāno jivitapariyantikaɱ vedanaɱ vediyāmiti pajānāti. Kāyassa bhedā uddhaɱ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītibhavissantīti pajānāti.

Seyyathāpi assaji, telañca paṭicca vaṭṭiñca paṭicca telappadīpo jhāyeyya. Tasseva telassa ca vaṭṭiyā ca pariyādānā anāhāro nibbāyeyya, evameva kho assaji bhikkhū kāyapariyantikaɱ vedanaɱ vediyamāno kāyapariyantikaɱ vedanaɱ vediyāmīti pajānāti, jivitapariyantikaɱ vedanaɱ vediyamāno jivitapariyantikaɱ vedanaɱ vediyāmī'ti pajānāti, kāyassa bhedā uddhaɱ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītibhavissantīti pajānātīti.

1. 2. 4. 7
Khemaka suttaɱ

89. Ekaɱ samayaɱ sambahulā therā bhikkhū kosambiyaɱ viharanti ghositārāme. Tena kho pana samayena āyasmā khemako badarikārāme viharati ābādhiko dukkhito bāḷhagilāno.

[page 127] atha kho therā bhikkhū sāyanhasamayaɱ paṭisallānā vuṭṭhitā āyasmantaɱ dāsakaɱ āmantesuɱ: "ehi tvaɱ āvuso dāsaka, yena khemako bhikkhu tenupasaɱkama, upasaɱkamitvā khemakaɱ bhikkhuɱ evaɱ vadehi: therā taɱ āvuso khemaka, evamāhaɱsu: "kacci te āvuso khamanīyaɱ? Kacci yāpanīyaɱ? Kacci dukkhā vedanā paṭikkamanti no abhikkamanti? Paṭikkamosānaɱ paññāyati no abhikkamoti?

"Evamāvusoti kho āyasmā dāsako therānaɱ bhikkhūnaɱ paṭissutvā yenāyasmā khemako tenupasaɱkami, upasaɱkamitvā āyasmantaɱ khemakaɱ etadacoca: "therā taɱ āvuso khemaka, evamāhaɱsu: kacci te āvuso khamanīyaɱ? Kacci yāpanīyaɱ? Kacci dukkhā vedanā paṭikkamanti no abhikkamanti? Paṭikkamosānaɱ paññāyati no abhikkamoti?

[BJT Page 220]

Na me āvuso khamanīyaɱ na yāpanīyaɱ, bāḷhā me dukkhā vedanā abhikkamaniti no paṭikkamanti, abhikkamosānaɱ paññāyati no paṭikkamoti.

Atha kho āyasmā dāsako yena therā bhikkhu tenupasaɱkami upasaɱkamitvā there bhikkhū etadavoca: khemako āvuso, bhikkhū evamāha: "na me āvuso khamanīyaɱ na yāpanīyaɱ bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamosānaɱ paññāyati no paṭikkamoti.

Ehi tvaɱ āvuso dāsaka, yena khemako bhikkhu tenupasaɱkama. Upasaɱkamitvā khemakaɱ bhikkhuɱ evaɱ vadehi "therā taɱ āvuso khemaka, evamāhaɱsu: "pañcime āvuso upādānakkhandhā vuttā bhagavatā seyyathīdaɱ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saɱkhārūpādānakkhandho viññāṇūpādānakkhandho imesu āyasmā khemako pañcasupādānakkhandhesu kiñci attānaɱ1- vā attaniyaɱ vā samanupassatīti?

Evamāvusoti kho āyasmā dāsako therānaɱ bhikkhūnaɱ paṭissutvā yenāyasmā khemako tenupasaɱkami upasaɱkamitvā āyasmantaɱ khemakaɱ etadavoca: "therā taɱ āvuso khemaka, evamāhaɱsu: "pañcime āvuso upādānakkhandhā vuttā bhagavatā seyyathīdaɱ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saɱkhārūpādānakkhandho viññāṇūpādānakkhandho imesu āyasmā khemako pañcasupādānakkhandhesu kiñci attānaɱ1- vā attaniyaɱ vā samanupassatīti?

[page 128] pañcime āvuso upādānakkhandhā vuttā bhagavatā seyyathīdaɱ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saɱkhārūpādānakkhandho viññāṇūpādānakkhandho imesu khohaɱ āvuso pañcasupādānakkhandhesu na kiñci attānaɱ vā attanīyaɱ vā samanupassāmīti.

Atha kho āyasmā dāsako yena therā bhikkhū tenupasaɱkami. Upasaɱkamitvā there bhikkhū etadavoca: khemako āvuso bhikkhu evamāha: "pañcime āvuso upādānakkhandhā vuttā bhagavatā, seyyathīdaɱ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saɱkhārūpādānakkhandho viññāṇūpādānakkhandho imesu khohaɱ āvuso pañcasupādānakkhandhesu na kiñci attānaɱ vā attanīyaɱ vā samanupassāmīti.

Ehi tvaɱ āvuso dāsaka, yena khemako bhikkhu tenupasaɱkama, upasaɱkamitvā khemakaɱ bhikkhuɱ evaɱ vadehi: therā taɱ āvuso khemaka, evamāhaɱsu: " pañcime āvuso upādānakkhandhā vuttā bhagavatā, seyyathīdaɱ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saɱkhārūpādānakkhandho viññāṇūpādānakkhandho no ce kirāyasmā khemako imesu pañcasupādānakkhandhesu kiñci attānaɱ vā attanīyaɱ vā samanupassati, tena'hāyasmā khemako arahaɱ khīṇāsavoti.
1. Attaɱ - machasaɱ
2. Khvāhaɱ - machasaɱ, syā.

[BJT Page 222]

Evamāvusoti kho āyasmā dāsako therānaɱ bhikkhūnaɱ paṭissutvā yenāyasmā khemako tenupasaɱkami. Upasaɱkamitvā āyasmantaɱ khemakaɱ etadavoca: therā taɱ āvuso khemaka, evamāhaɱsu: pañcime āvuso upādānakkhandhā vuttā bhagavatā, seyyathīdaɱ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saɱkhārūpādānakkhandho viññāṇūpādānakkhandho no ce kirāyasmā khemako imesu pañcasupādānakkhandhesu kiñci attānaɱ vā attanīyaɱ vā samanupassati. Tena'hāyasmā khemako arahaɱ khīṇāsavoti.

Pañcime āvuso upādānakkhandhā vuttā bhagavatā seyyathīdaɱ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saɱkhārūpādānakkhandho viññāṇūpādānakkhandho imesu khohaɱ āvuso pañcasupādānakkhandhesu na kiñci attānaɱ vā attanīyaɱ vā samanupassāmi. Nacamhi1- arahaɱ khīṇāsavo, api ca me āvuso, pañcasupādānakkhandhesu 'asmī'ti adhigataɱ. "Ayamahamasmī"ti ca na samanupassāmīti.

[page 129] atha kho āyasmā dāsako yena therā bhikkhū tenupasaɱkami. Upasaɱkamitvā there bhikkhū etadavoca: "khemako āvuso: bhikkhu evamāhaɱ "pañcime āvuso upādānakkhandhā vuttā bhagavatā, seyyathīdaɱ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saɱkhārūpādānakkhandho viññāṇūpādānakkhandho imesu kho'haɱ āvuso pañcasupādānakkhandhesu na kiñci attānaɱ vā attanīyaɱ vā samanupassāmi. Na camhi arahaɱ khīṇāsavo, api ca me āvuso pañcasupādānakkhandhesu asamī'ti 'adhigataɱ, ayamahamasmīti ca na samanupassāmī"ti.

Ehi tvaɱ āvuso dāsaka, yena khemako bhikkhu tenupasaɱkama, upasaɱkamitvā khemakaɱ bhikkhuɱ evaɱ vadehi: therā taɱ āvuso khemaka, evamāhaɱsu: " yametaɱ āvuso khemaka, 'asmī'ti vadesi, kimetaɱ 'asmīti' vadesi? Rūpaɱ 'asmī'ti vadesi? Aññatra rūpā 'asmī'ti vadesi? Vedanaɱ 'asmīti' vadesi aññatra vedanāya 'asmī'ti vadesi? Saññaɱ 'asmīti'vadesi aññatra saññāya 'asmī'ti vadesi? Saɱkhāre 'asmīti' vadesi aññatra saɱkhārehi 'asmī'ti vadesi? Viññāṇaɱ 'asmīti' vadesi? Aññatra viññāṇā 'asmī'ti vadesi? Yametaɱ āvuso khemaka, 'asmī'ti vadesi kimetaɱ 'asmī'ti vadesī'ti?

Evamāvusoti kho āyasmā dāsako, therānaɱ bhikkhūnaɱ paṭissutvā yenāyasmā khemako tenupasaɱkami, upasaɱkamitvā āyasmantaɱ khemakaɱ etadavoca: therā taɱ āvuso khemaka, evamāhaɱsu: " yametaɱ āvuso khemaka, 'asmī'ti vadesi, kimetaɱ 'asmīti' vadesi? Rūpaɱ 'asmi'ti vadesi? Aññatra rūpā 'asmī'ti vadesi? Vedanaɱ 'asmīti' vadesi aññatra vedanāya 'asmī'ti vadesi? Saññaɱ 'asmīti'vadesi aññatra saññāya 'asmi'ti vadesi? Saɱkhāre 'asmīti' vadesi aññatra saɱkhārehi 'asmī'ti vadesi? Viññāṇaɱ 'asmīti' vadesi? Aññatra viññāṇā 'asmī'ti vadesi? Yametaɱ āvuso khemaka, 'asmī'ti vadesi kimetaɱ 'asmī'ti vadesī'ti?

Alaɱ āvuso dāsaka, kiɱ imāya sandhāvanikāya, āharāvuso daṇḍaɱ ahameva yena therā bhikkhū tenupasaɱkamissāmīti.

1. Na ca - machasaɱ.

[BJT Page 224]

Atha kho āyasmā khemako, daṇḍamolubbha yena therā bhikkhū tenupasaɱkami, upasaɱkamitvā therehi bhikkhūhi saddhiɱ sammodi. Sammodanīyaɱ kathaɱ sārāṇīyaɱ visāretvā ekamantaɱ nisīdi. [page 130] ekamantaɱ nisinnaɱ kho āyasmantaɱ khemakaɱ therā bhikkhū etadavocuɱ: " yametaɱ āvuso khemaka, 'asmī'ti vadesi, kimetaɱ 'asmīti' vadesi? Rūpaɱ 'asmi'ti vadesi? Aññatra rūpā 'asmī'ti vadesi? Vedanāya 'asmīti' vadesi aññatra vedanaɱ 'asmi'ti vadesi? Saññāya ' asmīti'vadesi aññatra saññaɱ 'asmi'ti vadesi? Saɱkhāre 'asmīti' vadesi aññatra saɱkhārehi ' asmi'ti vadesi? Viññāṇaɱ 'asmīti' vadesi? Aññatra viññāṇaɱ 'asmi'ti vadesi? Yametaɱ āvuso khemaka, 'asmi'ti vadesi kimetaɱ 'asmi'ti vadesī'ti?

Na kho'haɱ āvuso rūpaɱ 'asmi'ti vadāmi aññatra rūpaɱ 'asmi'ti vadāmi. Na vedanaɱ 'asmi'ti vadāmi napi aññatra vedanāya 'asmi'ti vadāmi. Na saññaɱ 'asmi'ti vadāmi napi aññatra saññāya 'asmi'ti vadāmi. Na saɱkhāre 'asmi'ti vadāmi napi aññatra saɱkhārehi 'asmi'ti vadāmi. Na viññāṇaɱ 'asmi'ti vadāmi napi aññatra viññāṇā 'asmi'ti vadāmi. Api ca me āvuso pañcasupādānakkhandhesu 'asamī'ti adhigataɱ "ayamahamasmi"ti na ca samanupassāmi.

Seyyathāpi āvuso, uppalassa vā padumassa vā puṇḍarīkassa vā gandho yo nu kho evaɱ vadeyya: "pattassa gandhoti vā vaṇṇassa gandhoti vā kiñjakkhassa gandhoti vā sammā nu kho so vadamāno vadeyyā'ti?

No hetaɱ āvuso,

Yathā kathampanāvuso, sammā khyākaramāno khyākareyyāti?

Pupphassa gandhoti kho āvuso, sammā khyākaramāno khyākareyyāti.

Evameva khohaɱ āvuso, na rūpaɱ 'asmī'ti vadāmi napi aññatra rūpaɱ 'asmī'ti vadāmi. Na vedanaɱ 'asmī'ti vadāmi napi aññatra vedanāya 'asmi'ti vadāmi. Na saññaɱ 'asmī'ti vadāmi napi aññatra saññā 'asmī'ti vadāmi. Na saɱkhāre 'asmī'ti vadāmi napi aññatra saɱkhārehi 'asmī'ti vadāmi. Na viññāṇaɱ 'asmī'ti vadāmi napi aññatra viññāṇā'asmi'ti vadāmi. Api ca me āvuso pañcasupādānakkhandhesu 'asmi'ti adhigataɱ "ayamahamasmī"ti na ca samanupassāmi.

Kiñcāpi āvuso, ariyasāvakassa pañcorambhāgiyāni saññojanāni pahīnāni bhavanti atha khvassa hotiyeva pañcasupādānakkhandhesu aṇusahagato 'asmi'ti māno 'asmi'ti chando 'asmi'ti anusayo asamūhato, so aparena samayena pañcasupādānakkhandhesu udayabbayānupassī viharati "iti rūpaɱ iti rūpassa samudayo, iti [page 131] rūpassa atthagamo, iti vedanā iti vedanāya samudayo, iti vedanāya atthagamo, iti saññā, iti saññāya samudayo,iti sa ññāya atthagamo, iti saɱkhārā iti saɱkhāre samudayo, iti saɱkhāre atthagamo, iti viññāṇaɱ iti viññāṇassa samudayo, iti viññāṇassa atthagamoti, tassa imesu pañcasupādānakkhandhesu udayabbayānupassino viharato yopissa hoti pañcasupādānakkhandhesu aṇusahagato 'asmi'ti māno 'asmī'ti chando 'asmi'ti anusayo asamūhato, so'pi samugghātaɱ gacchati.

[BJT Page 226]

Seyyathāpi āvuso, vatthaɱ saɱkiliṭṭhaɱ malaggahitaɱ. Tamenaɱ sāmikā rajakassa anuppadajjuɱ, tamenaɱ rajako ūse vā khāre vā gomaye vā sammadditvā acche udake vikkhāleti kiñcā'pi taɱ hoti vatthaɱ parisuddhaɱ pariyodātaɱ. Atha khvassa hoteva1 aṇusahagato ūsagandho vā khāragandho vā gomayagandho vā asamūhato, tamenaɱ rajako sāmikānaɱ deti. Tamenaɱ sāmikā gandhaparibhāvite karaṇḍake nikkhipanti. Yo'pissa hoti aṇusahagato ūsagandho vā khāragandho vā gomayagandho vā asamuhato. So'pi samugghātaɱ gacchati.

Evameva kho āvuso, kiñcāpi ariyasāvakassa pañcorambhāgiyāni saññojanāti pahīnāni bhavanti atha khvassa hotiyeva pañcasupādānakkhandhesu aṇusahagato 'asmī'ti māno 'asmī'ti chando 'asmī'ti anusayo asamūhato, so aparena samayena pañcasupādānakkhandhesu udayabbayānupassi viharati "iti rūpaɱ iti rūpassa samudayo, iti rūpassa atthagamo, iti vedanā iti vedanāya samudayo, iti vedanāya atthagamo,iti saññā, iti saññassa samudayo, iti saññassa atthagamo, iti saɱkhārā iti saɱkhāre samudayo, iti saɱkhāre atthagamo, iti viññāṇaɱ iti viññāṇassa samudayo, iti viññāṇassa atthagamoti, tassa imesu pañcasupādānakkhandhesu udayabbayānupassino viharato yo'pissa hoti pañcasupādānakkhandhesu aṇusahagato 'asmi'ti māno 'asmī'ti chando 'asmi'ti anusayo asamūhato, so'pi samugghātaɱ gacchati.

Evaɱ vutte therā bhikkhū āyasmantaɱ khemakaɱ etadavocuɱ: "na kho mayaɱ āyasmantaɱ khemakaɱ [page 132] vihesāpekhā āpucchimhā2- api cāyasmā khemako pahoti tassa bhagavato sāsanaɱ vitthārena ācikkhituɱ desetuɱ paññapetuɱ3- paṭṭhapetuɱ vivarituɱ vibhajituɱ uttānīkātuɱ, tayidaɱ āyasmatā khemakena tassa bhagavato sāsanaɱ vitthārena ācikkhitaɱ desitaɱ paññapitaɱ paṭṭhapitaɱ vivaritaɱ vibhajitaɱ uttānīkatanti.

Idamavoca āyasmā khemako, attamanā therā bhikkhū āyasmato khemakassa bhāsitaɱ abhinanduɱ.

Imasmiñca pana veyyākaraṇasmiɱ bhaññamāne saṭṭhimattānaɱ therānaɱ bhikkhūnaɱ anupādāya āsavehi cittāni vimucciɱsu āyasmato ca khemakassāti.

1. 2. 4. 8
Channa suttaɱ

90. Ekaɱ samayaɱ sambahulā therā bhikkhū bārāṇasiyaɱ viharanti. Isipatane migadāye. Atha kho āyasmā channo sāyanhasamayaɱ paṭisallānā vuṭṭhito avāpūraṇaɱ4- ādāya vihārena vihāraɱ

1. Hoti yo - sīmu.
2. Pucchimha - machasaɱ.
3. Paññāpetuɱ machasaɱ.
4. Apāpūraṇaɱ - sīmu, syā.

[BJT Page 228]

Upasaɱkamitvā there bhikkhū etadavoca: "ovadantu maɱ āyasmanto. 1- Therā anusāsantu maɱ āyasmanto therā. Karontu me āyasmanto therā dhammiɱ kathaɱ yathāhaɱ dhammaɱ passeyyanti.

Evaɱ vutte āyasmantaɱ channaɱ therā bhikkhū etadavocuɱ: "rūpaɱ kho āvuso channa, aniccaɱ, vedanā aniccā, saññā aniccā, saɱkhārā aniccā, viññāṇaɱ aniccaɱ, rūpaɱ anantā, vedanā anattā, saññā anattā, saɱkhārā anattā, viññāṇaɱ anattā, sabbe saɱkhārā aniccā, sabbe dhammā anattā"ti.

Atha kho āyasmato channassa etadahosi: mayhampi kho etaɱ evaɱ hoti: "rūpaɱ aniccaɱ, vedanā aniccā, saññā aniccā, saɱkhārā aniccā, viññāṇaɱ aniccaɱ, rūpaɱ anantā, [page 133] vedanā anattā, saññā anattā, saɱkhārā anattā, viññāṇaɱ anattā, sabbe saɱkhārā aniccā, sabbe dhammā anattāti. Atha ca pana me sabbasaɱkhāra samathe sabbūpadhipaṭinissagge taṇhakkhaye virāge nirodhe nibbāne cittaɱ na pakkhandati nappasīdati na santiṭṭhati nādhimuccati2paritassanā upādānaɱ uppajjati, paccudāvattati mānasaɱ, atha kho carahi me attāti, na kho panevaɱ3- dhammaɱ passato hoti "ko nu kho me tathā dhammaɱ deseyya yathāhaɱ dhammaɱ passeyya"nti.

Atha kho āyasmato channassa etadahosi. "Ayaɱ kho āyamā ānando kosambiyaɱ viharati ghositārāme. Satthu ceva saɱvaṇṇito sambhāvito ca viññūṇaɱ sabrahmacārīnaɱ pahoti ca me āyasmā ānando tathā dhammaɱ desetaɱ yathāhaɱ dhammaɱ passeyyaɱ, atthi ca me āyasmante ānande tāvatikā vissaṭṭhi,ya nnūnāhaɱ yenāyasmā ānando tenupasaṅkameyya"nti.

Atha kho āyasmā channo senāsanaɱ saɱsāmetvā pattacīvaramādāya yena kosambi ghositārāmo, yenāyasmā ānando tenupasaɱkami. Upasaɱkamitvā āyasmatā ānandena saddhiɱ sammodi. Sammodanīyaɱ kathaɱ sārāṇīyaɱ visāretvā ekamantaɱ nisīdi. Ekamanataɱ nisinno kho āyasmā channo āyasmantaɱ ānandaɱ etadavoca: "ekamidāhaɱ āvuso ānanda, samayaɱ bārāṇasiyaɱ viharāmi isipatane migadāye, atha kho ahaɱ āvuso sāyanhasamayaɱ paṭisallānā vuṭṭhito avāpūraṇaɱ ādāya vihārena vihāraɱ upasaɱkamiɱ. Upasaɱkamitvā there bhikkhū etadavocuɱ: "ovadantu maɱ āyasmanto therā anusāsantu maɱ āyasmanto therā, karontu me āyasmanto therā dhammiɱ kathaɱ yathāhaɱ dhammaɱ passeyya"nti.

Evaɱ vutte maɱ āvuso, therā bhikkhū etadavocuɱ: rūpaɱ kho āvuso channa, aniccaɱ, vedanā aniccā, saññā aniccā, saɱkhārā aniccā, viññāṇaɱ aniccaɱ, rūpaɱ anantā, vedanā anattā, saññā anattā, saɱkhārā anattā, viññāṇaɱ anattā, sabbe saɱkhārā aniccā, sabbe dhammā anattāti.

1. Āyasmantā - sīmu, sī 2.
2. Na vimuccati - sīmu.
3. Nakhopanetaɱ - sīmu.

[BJT Page 230]

Tassa mayhaɱ āvuso, etadahosi: "mayhampi kho [page 134] etaɱ evaɱ hoti: rūpaɱ aniccaɱ, vedanā aniccā, saññā aniccā, saɱkhārā aniccā, viññāṇaɱ aniccaɱ, rūpaɱ anantā, vedanā anattā, saññā anattā, saɱkhārā anattā, viññāṇaɱ anattā, sabbe saɱkhārā aniccā, sabbe dhammā anattāti.

Atha ca pana me sabbasaɱkhārasamathe sabbūpadhipaṭinissagge taṇhakkhaye virāge nirodhe nibbāne cittaɱ na pakkhandati nappasīdati na santiṭṭhati nādhimuccati. Paritassanā upādānaɱ uppajjati. Paccudāvattati mānasaɱ. Atha kho carahi me attāti. Na kho panetaɱ dhammaɱ passato hoti, ko nu kho me tathā dhammaɱ deyeyya yathāhaɱ dhammaɱ passeyya'nti.

Tassa mayhaɱ āvuso, etadahosi: "ayaɱ kho āyasmā ānando kosambiyaɱ viharati ghositārāme satthu ceva saɱvaṇṇito sambhāvito ca viññūnaɱ sabrahmacārinaɱ. Pahoti ca me āyasmā ānando tathā dhammaɱ desetuɱ, yathāhaɱ dhammaɱ passeyyaɱ. Atthi ca me āyasmante ānande tāvatikā vissaṭṭhi, yannūnāhaɱ yenāyasmā ānando tenupasaɱkameyya'nti. Ovadatu maɱ āyasmā ānando, anusāsatu maɱ āyasmā ānando, karotu me āyasmā ānando dhammiɱ kathaɱ, yathāhaɱ dhammaɱ passeyyanti.

Ettakenapi mayaɱ āyasmato channassa attamanā abhiraddhā, taɱ1āyasmā channo āvīakāsi. Khilaɱ pabhindi, 2- odahāvuso channa sotaɱ. Bhabbo'si dhammaɱ viññātunti. Atha kho āyasmato channassa tāvatakeneva3- uḷāraɱ pītipāmojjaɱ uppajji bhabbo kirasmi dhammaɱ viññātu"nti.

Sammukhā me taɱ āvuso channa, bhagavato sutaɱ sammukhā ca paṭiggahitaɱ kaccānagottaɱ bhikkhuɱ ovadantassa "dvayanissito khoyaɱ kaccāna, loko [page 135] yebhuyyena atthitañce va natthitañca, lokasamudayaɱ kho kaccāna yathābhūtaɱ sammappaññāya passato yā loke natthitā sā na hoti. Lokanirodhaɱ kho kaccāna yathābhūtaɱ sammappaññāya passato yā loke atthitā sā na hoti. Upayūpādānābhinivesavinibandho kho'yaɱ kaccāna, loko yebhuyyena, tañcāyaɱ upayūpādānaɱ cetaso adhiṭṭhānābhinivesānusayaɱ na upeti. Na upādiyati na adhiṭṭhāti 'attā me'ti dukkhameva uppajjamānaɱ uppajjati. Dukkhaɱ nirujjhamānaɱ nirujjhatī"ti. Na kaṅkhati na vicikicchati. Aparapaccayā ñāṇamevassa ettha hoti. Ettavatā kho kaccāna sammādiṭṭhi hoti.
-------------------------
1. Attamanā apināma taɱ - machasaɱ,
2. Khīlaɱ chandi - machasaɱ.
3. Tāvadeva - sīmu.

[BJT Page 232]

"Sabbamatthi"ti kho kaccāna, ayameko anto, "sabbaɱ natthi"ti kho ayaɱ dutiyo anto, ete te kaccāna, ubho ante anupagamma majjhena tathāgato dhammaɱ deseti: "avijjāpaccayā saɱkhārā, saɱkhārāpaccayā viññāṇaɱ, viññāṇapaccayā nāmarūpaɱ nāmarūpa paccayā saḷāyatanaɱ. Saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaɱ, upadānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā sambhavanti, evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāyatveva asesavirāganirodhā saɱkhāranirodho saɱkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatanirodhā phassanirodho phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho taṇhānirodhā upādānanirodho upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī"ti.

Evametaɱ 1- āvuso ānanda hohi, yesaɱ āyasmantānaɱ tādisā sabrahmacārayo anukampakā attakāmā ovādakā anusāsakā. Idañca pana me āyasmato ānandassa dhammadesanaɱ sutvā dhammo abhisametoti.

1. 2. 4. 9
Paṭhama rāhula suttaɱ

91. Sāvatthiyaɱ:
Atha kho āyasmā rāhulo yena bhagavā tenupasaɱkami. Upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā rāhulo bhagavantaɱ [page 136] etadavoca

Kathaɱnu kho bhante, jānato kathaɱ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu abhiɱkāramamiɱkāramānānusayā2- na hontīti?

Yaɱ kiñci rāhula, rūpaɱ atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ rūpaɱ "netaɱ mama nesohamasmi na meso attā"ti evametaɱ yathābhūtaɱ sammappaññāya passati. Yā kāci vedanā

1. Ecañca te - sīmu.
2. "Ahaɱkāramamaɱkāramānānusayā - machasaɱ, syā, [PTS]

[BJT Page 234]

Atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ vedanaɱ "netaɱ mama nesohamasmi na me so attā"ti evametaɱ yathābhūtaɱ sammappaññāya passati. Yā kāci saññā atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ rūpaɱ "netaɱ mama nesohamasmi na me so attā"ti evametaɱ yathābhūtaɱ sammappaññāya passati. Ye keci saɱkhārā atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ saṅkhāraɱ "netaɱ mama nesohamasmi na meso attā"ti evametaɱ yathābhūtaɱ sammappaññāya passati. Yaɱ kiñci viññāṇaɱ atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ viññāṇaɱ "netaɱ mama nesohamasmi na moso attā"ti evametaɱ yathābhūtaɱ sammappaññāya passati.

Evaɱ kho rāhula, jānato evaɱ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahiɱkāramamiɱkāramānānusayā na hontī"ti.

1. 2. 4. 10
Dutiya rāhula suttaɱ

92. Sāvatthiyaɱ:
Ekamantaɱ nisinno kho āyasmā rāhulo bhagavantaɱ etadavoca:

Kathaɱnu kho bhante, jānato kathaɱ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahiɱkāramamiɱkāramānāpagataɱ mānasaɱ hoti vidhāsamatikkantaɱ santaɱ suvimuttanti?

Yaɱ kiñci rāhula, rūpaɱ atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ rūpaɱ "netaɱ mama nesohamasmi na me so attā"ti evametaɱ yathābhūtaɱ sammappaññāya disvā anupādavimutto hoti.

Yā kāci vedanā atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ vedanaɱ "netaɱ mama nesohamasmi na me so attā"ti evametaɱ yathābhūtaɱ sammappaññāya disvā anupādā vimutto hoti.

Yā kāci saññā atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ saññaɱ "netaɱ mama nesohamasmi na me so attā"ti evametaɱ yathābhūtaɱ sammappaññāya disvā anupādā vimutto hoti.

Ye keci saɱkhārā atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ saṅkhāraɱ "netaɱ mama nesohamasmi na me so attā"ti evametaɱ yathābhūtaɱ sammappaññāya disvā anupādā vimutto hoti.

Yaɱ kiñci viññāṇaɱ atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ viññāṇaɱ "netaɱ mama nesohamasmi na meso attā"ti evametaɱ [page 137] yathābhūtaɱ sammappaññāya disvā anupādā vimutto hoti.

Evaɱ kho rāhula, jānato evaɱ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahiɱkāramamiɱkāramānāpagataɱ mānasaɱ hoti vidhāsamatikkantaɱ santaɱ suvimuttanti.

Theravaggo catuttho.

Tatruddānaɱ:
Ānando tisso yamako anurādho ca vakkali assaji khemako channo rāhulā apare duveti.

[BJT Page 236]

5. Pupphavaggo
1. 2. 5. 1

93. Sāvatthiyaɱ:
Seyyathāpi bhikkhave, nadi pabbateyyā ohārinī duraɱgamā sīghasotā, tassā ubhosu tīresu1- kāsā cepi jātā assu. Te naɱ ajjholambeyyuɱ, kusā cepi jātā assu. Te naɱ ajjholambeyyuɱ. Babbajā cepi jātā assu. Te naɱ ajjholambeyyuɱ. Bīraṇā cepi jātā assu. Te naɱ ajjholambeyyuɱ. Rukkhā cepi jātā assu. Te naɱ ajjholambeyyuɱ.

Tassā puriso sotena vuyhamāno kāse cepi gaṇheyya, te palujjeyyuɱ. So tato nidānaɱ anayavyasanaɱ āpajjeyya. Kuse cepi gaṇheyya te palujjeyyuɱ. So tato nidānaɱ anayavyasanaɱ āpajjeyya babbaje cepi gaṇheyya te palujjeyyuɱ. So tato nidānaɱ anayavyasanaɱ āpajjeyya bīraṇe cepi gaṇheyya te palujjeyyuɱ. So tato nidānaɱ anayavyasanaɱ āpajjeyya rukkhe cepi gaṇheyya te [page 138] palujjeyyuɱ. So tato nidānaɱ anayavyasanaɱ āpajjeyya

Evameva kho bhikkhave, assutavā puthujjano ariyānaɱ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaɱ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaɱ attato samanupassati, rūpavantaɱ vā attānaɱ, attani vā rūpaɱ, rūpasmiɱ vā attānaɱ, tassa taɱ rūpaɱ palujjati. So tato nidānaɱ anayavyasanaɱ āpajjati.

Vedanaɱ attato samanussati vedanāya vā attānaɱ. Attani vā vedanaɱ tassa sā vedanā palujjati. So tato nidānaɱ anayavyasanaɱ āpajjati. Saññaɱ attato samanupassati saññāya vā attānaɱ. Attani vā saññaɱ tassa sā saññā palujjati. So tato nidānaɱ anayavyasanaɱ āpajjati. Saɱkhāre attato samanupassati saɱkhāravantaɱ vā attānaɱ. Attani vā saɱkhāre saɱkhāresu vā attānaɱ, tassa te saɱkhārā palujjanti. So tato nidānaɱ anayavyasanaɱ āpajjati. Viññāṇaɱ attato samanupassati viññāṇavantaɱ vā attānaɱ. Attani vā viññāṇaɱ viññāṇasmiɱ vā attānaɱ. Tassa taɱ viññāṇaɱ palujjati. So tato nidānaɱ anayavyasanaɱ āpajjati.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

1. Ubhato tīre - sīmu. Ubhato tīrosu - syā.

[BJT Page 238]

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallaɱ nu taɱ samanupassituɱ "etaɱ mama eso'hamasmi, eso me attā"ti?

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vā"ti? Aniccaɱ bhante,
Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallaɱ nu taɱ samanupassituɱ: "etaɱ mama eso'hamasmi, eso me attāti"? No hetaɱ bhante.

Saññā niccaɱ vā aniccaɱ vā"ti? Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallaɱ nu taɱ samanupassituɱ: "etaɱ mama eso'hamasmi, eso me attāti"? No hetaɱ bhante.

Saɱkhārā niccaɱ vā aniccaɱ vā"ti? Aniccaɱ bhante,
Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallaɱ nu taɱ samanupassituɱ: "etaɱ mama eso'hamasmi,eso me attāti"? No hetaɱ bhante.

Viññāṇaɱ niccaɱ vā aniccaɱ vā"ti? Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā"ti? No hetaɱ bhante.

Tasmātiha bhikkhave, yaɱ kiñci rūpaɱ atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ rūpaɱ "netaɱ mama neso'hamasmi na me'so attā"ti. Evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Yā kāci vedanāatītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā sabbaɱ sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ vedanaɱ: 'netaɱ mama neso'hamasmi na me so attā"ti, evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Yā kāci saññā atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā sabbaɱ sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ saññaɱ 'netaɱ mama neso'hamasmi na me so attā"ti, evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Yā kāci saɱkhārā atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā sabbaɱ sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ saɱkhāraɱ: 'netaɱ mama neso'hamasmi na me so attā"ti, evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Yaɱ kiñci viññāṇaɱ atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā sabbaɱ sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ viññāṇaɱ: 'netaɱ mama neso'hamasmi na me so attā"ti, evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Evaɱ passaɱ ariyasāvako rūpasmimpi nibbindati nibbidaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānāti.

1. 2. 5. 2
Puppha suttaɱ

94. Sāvatthiyaɱ:
Nāhaɱ bhikkhave, lokena vivadāmi. Loko ca1- kho bhikkhave, mayā vivadati. Na bhikkhave, dhammavādi kenaci lokasmiɱ vivadati.

Yaɱ bhikkhave, natthisammataɱ loke paṇḍitānaɱ ahampi taɱ natthīti vadāmi. 2- Yaɱ bhikkhave, atthisammataɱ loke paṇḍitānaɱ ahampi taɱ atthīti vadāmi.

Kiñca bhikkhave, natthisammataɱ loke paṇḍitānaɱ yamahaɱ natthiti vadāmi.

[page 139] rūpaɱ bhikkhave, niccaɱ dhuvaɱ sassataɱ aviparināmadhammaɱ natthi sammataɱ loke paṇḍitānaɱ ahampi taɱ natthiti vadāmi. Vedanā niccā dhuvā sassatā aviparināmadhammā natthisammatā loke paṇḍitānaɱ ahampi taɱ natthiti vadāmi. Saññā niccā dhuvā sassatā aviparināmadhammā natthisammatā loke paṇḍitānaɱ ahampi taɱ natthiti vadāmi. Saɱkhārā niccā dhuvā sassatā aviparināmadhammā natthisammatā loke paṇḍitānaɱ ahampi taɱ natthiti vadāmi. Viññāṇaɱ niccaɱ dhuvaɱ sassataɱ aviparināmadhammaɱ natthisammataɱ loke paṇḍitānaɱ ahampi taɱ natthiti vadāmi. Idaɱ kho bhikkhave, natthisammataɱ loke paṇḍītānaɱ yamahaɱ natthiti vadāmi2-

Kiñca bhikkhave, atthisammataɱ loke paṇḍitānaɱ yamahaɱ atthīti vadāmi.

Rūpaɱ bhikkhave, aniccaɱ dukkhaɱ viparināmadhammaɱ atthisammataɱ loke paṇḍitānaɱ ahampi taɱ atthīti vadāmi. Vedanā aniccā dukkhā viparināmadhammā atthisammatā loke paṇḍitānaɱ ahampi taɱ atthīti vadāmi. Saññā aniccā dukkhā viparināmadhammā atthisammatā loke paṇḍitānaɱ ahampi taɱ atthīti vadāmi. Saɱkhārā aniccā dukkhā viparināmadhammā atthisammatā loke paṇḍitānaɱ ahampi taɱ atthīti vadāmi. Viññāṇaɱ aniccaɱ dukkhaɱ viparināmadhammaɱ atthisammataɱ loke paṇḍitānaɱ ahampi kaɱ atthīti vadāmi.
------------------------
1. Lokova - machasaɱ.
2. Natthi vadāmi - machasaɱ.

[BJT Page 240]

Idaɱ kho bhikkhave, atthisammataɱ loke paṇḍitānaɱ yamahaɱ atthīti vadāmi.

Atthi bhikkhave, loke lokadhammo yaɱ1- tathāgato abhisambujjhati abhisameti abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti. Kiñca bhikkhave, loke lokadhammo yaɱ tathāgato abhisambujjhati, abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti, paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti?

Rūpaɱ bhikkhave, loke lokadhammo, taɱ tathāgato abhisambujjhati abhisameti, abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti. Yo bhikkhave, tathāgatena evaɱ ācikkhiyamāne desiyamāne paññāpiyamāne paṭṭhapiyamāne vivariyamāne [page 140] vibhajiyamāne uttānīkayiramāne na jānāti na passati tamahaɱ bhikkhave, bālaɱ puthujjanaɱ andhaɱ acakkhukaɱ ajānantaɱ apassantaɱ kinti karomī.

Vedanā bhikkhave, loke lokadhammo, taɱ tathāgato abhisambujjhati abhisameti, abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti. Yo bhikkhave, tathāgatena evaɱ ācikkhiyamāne desiyamāne paññāpiyamāne paṭṭhapiyamāne vivariyamāne vibhajiyamāne uttānīkayiramāne na jānāti na passati tamahaɱ bhikkhave, bālaɱ puthujjanaɱ andhaɱ acakkhukaɱ ajānantaɱ apassantaɱ kinti karomī.

Saññā bhikkhave, loke lokadhammo, taɱ tathāgato abhisambujjhati abhisameti, abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti. Yo bhikkhave, tathāgatena evaɱ ācikkhiyamāne desiyamāne paññāpiyamāne paṭṭhapiyamāne vivariyamāne vibhajiyamāne uttānīkayiramāne na jānāti na passati tamahaɱ bhikkhave, bālaɱ puthujjanaɱ andhaɱ acakkhukaɱ ajānantaɱ apassantaɱ kinti karomī.

Saɱkhārā bhikkhave, loke lokadhammo, taɱ tathāgato abhisambujjhati abhisameti, abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti. Yo bhikkhave, tathāgatena evaɱ ācikkhiyamāne desiyamāne paññāpiyamāne paṭṭhapiyamāne vivariyamāne vibhajiyamāne uttānīkayiramāne na jānāti na passati tamahaɱ bhikkhave, bālaɱ puthujjanaɱ andhaɱ acakkhukaɱ ajānantaɱ apassantaɱ kinti karomī.

Viññāṇaɱ bhikkhave, loke lokadhammo, taɱ tathāgato abhisambujjhati abhisameti, abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti. Yo bhikkhave, tathāgatena evaɱ ācikkhiyamāne desiyamāne paññāpiyamāne paṭṭhapiyamāne vivariyamāne vibhajiyamāne uttānīkayiramāne na jānāti na passati tamahaɱ bhikkhave, bālaɱ puthujjanaɱ andhaɱ acakkhukaɱ ajānantaɱ apassantaɱ kinti karomī.

Seyyathāpi bhikkhave, uppalaɱ vā padumaɱ vā puṇḍarīkaɱ vā udake jātaɱ udake saɱvaddhaɱ2- udakā accuggamma ṭhāti. Anupalittaɱ udakena, evameva kho bhikkhave, tathāgato loke jāto loke saɱvaddho lokaɱ abhibhuyya viharati anupalitto lokenāti.

1. 2. 5. 3
Pheṇapiṇḍūpama suttaɱ

95. Sāvatthiyaɱ:
Ekaɱ samayaɱ bhagavā ayujjhāyaɱ3- viharati gaɱgāya nadiyā tīre. Tatra kho bhagavā bhikkhū āmantesi: 'bhikkhavoti, bhadante'ti te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca:

1. Taɱ - machasaɱ, syā
2. Aɱvaṭṭaɱ - sī, syā
3. Ayojjhāyaɱ - sī 2.

[BJT Page 242]

Seyyathāpi bhikkhave, ayaɱ gaɱgānadī mahantaɱ pheṇapiṇḍaɱ āvaheyya tamenaɱ cakkhumā puriso passeyya nijjhāyeyya yoniso upa parikkheyya, tassa taɱ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyeyya kucchakaññe va, khāyeyya, asārakaññeva, khāyeyya kiɱ hi siyā bhikkhave, pheṇapiṇḍe1sāro?

Evameva kho bhikkhave, yaɱ kiñci rūpaɱ atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā, taɱ [page 141] bhikkhu passati nijjhāyati yoniso upaparikkhati, tassa taɱ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyati tucchakaññeva khāyati asārakaññeva khāyati kiɱ hi siyā bhikkhave, rūpe sāro?

Seyyathāpi bhikkhave, saradasamaye thullaphusitake deve vassante udake udakabubbuḷaɱ1uppajjati ceva nirujjhati ca. Tamenaɱ cakkhumā puriso passeyya nijjhāyeyya yoniso upaparikkheyya, tassa taɱ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyeyya tucchakaññeva khāyeyya asārakaññeva khāyeyya kiɱ hi siyā bhikkhave, udakabubbuḷe sāro?

Evameva kho bhikkhave, yā kāci vedanā atītānāgatapaccuppannā ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā, taɱ bhikkhu passati nijjhāyati yoniso upaparikkhati, tassa taɱ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyati tucchakaññeva khāyati asārakaññeva khāyati kiɱ hi siyā bhikkhave, vedanāya sāro?

Seyyathāpi bhikkhave, gimhānaɱ pacchime māse ṭhite majjhantike kāle marici phandati, tamenaɱ cakkhumā puriso passeyya nijjhāyeyya yoniso upaparikkheyya, tassa taɱ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyeyya tucchakaññeva khāyeyya asārakaññeva khāyeyya kiɱ hi siyā bhikkhave, marīcikāya sāro?

Evameva kho bhikkhave, yā kāci saññā atītānāgatapaccuppannā ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā, taɱ bhikkhu passati nijjhāyati yoniso upaparikkhati, tassa taɱ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyati tucchakaññeva khāyati asārakaññeva khāyati kiɱ hi siyā bhikkhave, saññāya sāro?

1. Pheṇapiṇḍassa - sīmu.
2. Udakapubbuḷhaɱ - machasaɱ, udake bubbulaɱ [PTS.]

[BJT Page 244]

Seyyathāpi bhikkhave, puriso sāratthiko sāragavesī sārapariyesanaɱ caramāno tiṇhaɱ kuṭhāriɱ ādāya vanaɱ paviseyya, so tattha passeyya mahantaɱ kadalikkhandhaɱ ujuɱ navaɱ akukkukajātaɱ1- tamenaɱ mūle chindeyya, mūle chetvā agge chindeyya, agge chetvā pattavaṭṭiɱ vinibbhujeyya, so tattha pattavaṭṭiɱ vinibbhujanto pheggumpi nādhigaccheyya. Kuto sāraɱ? Manaɱ cakkhumā puriso passeyya nijjhāyeyya yoniso upaparikkheyya, tassa taɱ passato nijjhāyato yoniso [page 142] upaparikkhato rittakaññeva khāyeyya tucchakaññeva khāyeyya asārakaññeva khāyeyya. Kiɱ hi siyā bhikkhave, kadalikkhandhe sāro?

Evameva kho bhikkhave, ye keci saɱkhārā atītānāgatapaccuppannā ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā, taɱ bhikkhu passati nijjhāyati yoniso upaparikkhati, tassa taɱ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyati tucchakaññeva khāyati asārakaññeva khāyati kiɱ hi siyā bhikkhave, saɱkhāresu sāro?

Seyyathāpi bhikkhave, māyākāro vā māyākārantevāsī vā catummahāpathe2māyāɱ vidaɱseyya, tamenaɱ cakkhumā puriso passeyya nijjhāyeyya yoniso upaparikkheyya, tassa taɱ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyeyya tucchakaññeva khāyeyya asārakaññeva khāyeyya kiɱ hi siyā bhikkhave, māyāya sāro?

Evameva kho bhikkhave, yaɱ kiñci viññāṇaɱ atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā, taɱ bhikkhu passati nijjhāyati yoniso upaparikkhati, tassa taɱ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyati tucchakaññeva khāyati asārakaññeva khāyati kiɱ hi siyā bhikkhave, viññāṇe sāro?

Evaɱ passaɱ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati vedanāyapi nibbindati saññāyapi nibbindati saɱkhāresu nibbindati viññāṇasmimpi nibbindati nibbindaɱ virajjati virāgā vimuccati vimuttasmiɱ 'vimuttamiti ñāṇaɱ hoti. Khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyā'ti pajānātīti.
Idamavoca bhagavā. Idaɱ vatvā sugato athāparaɱ etadavoca satthā:

1.Pheṇapiṇḍūpamaɱ rūpaɱ vedanā bubbuḷupamā
Maricikupamā saññā saɱkhārā kadalūpamā,

Māyūpamañca viññāṇaɱ dīpitā 3diccabandhunā.

-------------------------
1. Akkusajātaɱ - sīmu. Akukkujakajātaɱ - syā.
2. Catumahāpathe - machasaɱ.
3. Desitā - machasaɱ, syā.

[BJT Page 246]

2. Yathā yathā naɱ1- nijjhāyati2- yoniso upaparikkhati,
Rittakaɱ tucchakaɱ hoti yo naɱ passati yoniso

3. Yo [page 143] imaɱ kāyaɱ gārayhaɱ3- bhuripaññena desitaɱ,
Pahānaɱ tiṇṇaɱ dhammānaɱ rūpaɱ passetha4- chaḍḍhitaɱ.

4. Āyu usmā ca viññāṇaɱ yadā kāyaɱ jahantimaɱ
Apaviddho tadā seti parabhattaɱ acetanaɱ.

5. Etādisāyaɱ santāno māyāyaɱ bālalāpinī,
Vadhako eso akkhāto sāro ettha na vijjati.

6. Evaɱ khandhe avekkheyya bhikkhu āraddhavīriyo,
Divā vā yadi vā ratti sampajāno patissato.

7. Pajahe6- sabbasaɱyogaɱ kareyya saraṇattano,
Careyyādittasīsova patthayaɱ accutaɱ padanti.

1. 2. 5. 4
Gomaya piṇḍupama suttaɱ

96. Sāvatthiyaɱ:
Atha kho aññataro bhikkhu yena bhagavā tenupasaɱkami. Upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca:

Atthi nu kho bhante, kiñci rūpaɱ yaɱ rūpaɱ niccaɱ dhuvaɱ sassataɱ, aviparināmadhammaɱ sassatisamaɱ tatheva ṭhassati? Atthi nu kho bhante, kāci vedanā yā vedanā niccā dhuvā sassatā aviparināmadhammā sassatisamaɱ tatheva ṭhassati? Atthi nu kho bhante, kāci saññā niccā dhuvā sassatā aviparināmadhammā sassatisamaɱ tatheva ṭhassati? Atthi nu kho bhante, keci saɱkhārā ye saɱkhārā niccā dhuvā sassatā aviparināmadhammā sassatisamaɱ tatheva ṭhassati? Atthi nu kho bhante, kiñci viññāṇaɱ, yaɱ viññāṇaɱ niccā dhuvā sassatā aviparināmadhammā sassatisamaɱ tatheva ṭhassati?

Natthi kho bhikkhu, kiñci rūpaɱ yaɱ rūpaɱ niccaɱ dhuvaɱ sassataɱ, aviparināmadhammaɱ sassatisamaɱ tatheva ṭhassati natthi kho bhikkhu, kāci vedanā yā vedanā niccā dhuvā sassatā aviparināmadhammā sassatisamaɱ tatheva ṭhassati? Natthi kho bhikkhu, kāci saññā niccā dhuvā sassatā aviparināmadhammā sassatisamaɱ tatheva ṭhassati? Natthi kho bhikkhu, keci saɱkhārā ye saɱkhārā niccā dhuvā sassatā aviparināmadhammā sassatisamaɱ tatheva ṭhassati? Natthi kho bhikkhu, kiñci viññāṇaɱ, yaɱ viññāṇaɱ [page 144] niccaɱ dhuvaɱ sassataɱ aviparināmadhammaɱ sassatisamaɱ tatheva ṭhassati?

1. 'Naɱ' ūnaɱ - machasaɱ, syā, [PTS]
2. Nijjhāti - sī 2
3. Imañca kāyaɱ ārabbha - machasaɱ, syā, [PTS]
4. Passatha - machasaɱ
5. Paṭissato - machasaɱ, syā
6. Jaheyya - machasaɱ.

[BJT Page 248]

Atha kho bhagavā parittaɱ gomayapiṇḍaɱ pāṇinā gahetvā taɱ bhikkhuɱ etadavoca: ettakopi kho bhikkhu, attabhāvapaṭilābho natthi nicco dhuvo sassato aviparināmadhammo, ettako cepi bhikkhu, attabhāvapaṭilābho abhavissa nicco dhuvo sassato aviparināmadhammo nayidaɱ brahmacariyavāso paññāyetha sammā dukkhakkhayāya, yasmā ca kho bhikkhu, ettakopi attabhāvapaṭilābho natthi nicco dhuvo sassato aviparināmadhammo. Tasmā brahmacariyavāso paññāyati sammā dukkhakkhayāya.

"Bhutapubbāhaɱ bhikkhu, rājā ahosiɱ khattiyo muddhāvasitto. Tassa mayhaɱ bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsīti nagarasahassāni ahesuɱ kusāvatīrājadhānippamukhāni.

Tassa mayhaɱ bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsīti pāsādasahassāni ahesuɱ dhammapāsādappamukhāni.

Tassa mayhaɱ bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsītikuṭāgārasahassati ahesuɱ mahābyūhakuṭāgārappamukhāni.

Tassa mayhaɱ bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsītipallaɱkasahassāni ahesuɱ dantamayāni sāramayāni sovaṇṇamayāni rūpiyamayāni gonakatthatāni 1paṭikatthatāni paṭalikatthatāni kādalimigapavarapaccattharaṇāni [page 145] sauttaracchadāni2ubhatolohitakupadhānāni.

Tassa mayhaɱ bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsītipallaɱkasahassāni ahesuɱ sovaṇṇālaɱkārāni sovaṇṇaddhajāni hemajālapaṭicchannāni uposathanāgarājappamukhāni.

Tassa mayhaɱ bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsītipallaɱkasahassāni ahesuɱ sovaṇṇālaɱkārāni sovaṇṇaddhajāni hemajālapaṭicchantāni valāhakaassarājappamukhāni.

Tassa mayhaɱ bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsītipallaɱkasahassāni ahesuɱ sovaṇṇālaɱkārāni sovaṇṇaddhajāni hemajālapaṭacchantāni vejayantarathappamukhāni.

Tassa mayhaɱ bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsīti maṇisahassāni ahesuɱ maṇiratanappamukhāni.

Tassa mayhaɱ bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsīti itthisahassāni ahesuɱ subhaddādevippamukhāni.

Tassa mayhaɱ bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsīti khattiyasahassāni ahesuɱ anuyuttāni 3parināyakaratanappamukhāni.

1. Sovaṇṇamayābhi gonakatthakatāni - machasaɱ
2. Sauttaracchādanāni, - [PTS,] sī 2.
3. Anuyantāni - machasaɱ, syā.

[BJT Page 250]

Tassa mayhaɱ bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsītidhenusahassāni ahesuɱ dukūlasandanāni 2kaɱsupadhāraṇāni.

Tassa mayhaɱ bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsītivatthakoṭisahassāni ahesuɱ: khomasukhumāni koseyyasukhumāni kambalasukhumāni kappāsikasukhumāni.

Tassa mayhaɱ bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsītithālipākasahassāni ahesuɱ sāyaɱ pātaɱ bhattābhihāro abhiharittha.

Tesaɱ kho pana bhikkhu, caturāsītiyā nagarasahassānaɱ ekaññeva taɱ nagaraɱ hoti yamahaɱ tena samayena ajjhāvasāmi kusāvatī rājadhāni.

Tesaɱ kho pana bhikkhu, caturāsītiyā pasādasahassānaɱ [page 146] ekoyeva pāsādo hoti yamahaɱ tena samayena ajjhāvasāmi dhammapāsādo.

Tesaɱ kho pana bhikkhu, caturāsītiyā kuṭāgārasahassānaɱ ekaññeva taɱ kuṭāgāraɱ hoti yamahaɱ tena samayena ajjhāvasāmi mahākhyuhaɱ kuṭāgāraɱ.

Tesaɱ kho pana bhikkhu, caturāsītiyā pallaɱkasahassānaɱ ekoyeva so pallaɱko hoti yamahaɱ tena samayena paribhuñjāmi dantamayo vā sāramayo vā sovaṇṇamayo vā rūpiyamayo vā.

Tesaɱ kho pana bhikkhu, caturāsītiyā nagarasahassānaɱ ekoyeva so nāgo hoti yamahaɱ tena samayena abhiruhāmi uposatho nāgarājā.

Tesaɱ kho pana bhikkhu, caturāsītiyā assasahassānaɱ ekoyeva so asso hoti yamahaɱ tena samayena abhiruhāmi valāhako assarājā.

Tesaɱ kho pana bhikkhu, caturāsītiyā rathasahassānaɱ ekoyeva so ratho hoti yamahaɱ tena samayena abhiruhāmi vejayanto ratho.

Tesaɱ kho pana bhikkhu, caturāsītiyā itthisahassānaɱ ekoyeva sā itthi hoti yā maɱ tena samayena paccupaṭṭhāti khattiyā vā velāmikā vā.

Tesaɱ kho pana bhikkhu, caturāsītiyā vatthakoṭisahassānaɱ ekaññeva taɱ vatthayugaɱ hoti yamahaɱ tena samayena paridahāmi khomasukhumaɱ vā koseyyasukhumaɱ vā kambalasukhumaɱ vā kappāsikasukhumaɱ vā.

1. Dukulasandānāni - machasaɱ, sī 2.

[BJT Page 252]

Tesaɱ kho pana bhikkhu, caturāsītiyā thālipākasahassānaɱ ekoyeva so thālipāko hoti yato nāḷikodanaparamaɱ bhuñjāmi tadupiyañca supeyyaɱ.

Iti kho bhikkhū, sabbe te saɱkhārā atītā niruddhā, viparinatā. Evaɱ aniccā kho bhikkhu, saɱkhārā, evaɱ addhuvā kho bhikkhu saɱkhārā, evaɱ anassāsikā kho bhikkhu saɱkhārā, [page 147] yāvañcidaɱ bhikkhu, alameva sabbasaɱkhāresu nibbindituɱ alaɱ virajjituɱ alaɱ vimuccitunti.

1. 2. 5. 5
Nakhasikhopama suttaɱ

97. Sāvatthiyaɱ:
Ekamantaɱ nisinno kho so bhikkhu, bhagavantaɱ etadavoca:

Atthi nu kho bhante, kiñci rūpaɱ yaɱ rūpaɱ niccaɱ dhuvaɱ sassataɱ, aviparināmadhammaɱ sassatisamaɱ tatheva ṭhassati? Atthi nu kho bhante, kāci vedanā yā vedanā niccā dhuvā sassatā aviparināmadhammā sassatisamaɱ tatheva ṭhassati? Atthi nu kho bhante,kāci saññā niccā dhuvā sassatā aviparināmadhammā sassatisamaɱ tatheva ṭhassati? Atthi nu kho bhante, keci saɱkhārā ye saɱkhārā niccā dhuvā sassatā aviparināmadhammā sassatisamaɱ tatheva ṭhassati? Atthi nu kho bhante, kiñci viññāṇaɱ, yaɱ viññāṇaɱ niccaɱ dhuvaɱ sassataɱ aviparināmadhammaɱ sassatisamaɱ tatheva ṭhassati?

Natthi kho bhikkhu, kiñci rūpaɱ yaɱ rūpaɱ niccaɱ dhuvaɱ sassataɱ, aviparināmadhammaɱ sassatisamaɱ tatheva ṭhassati natthi kho bhikkhu, kāci vedanā yā vedanā niccā dhuvā sassatā aviparināmadhammā sassatisamaɱ tatheva ṭhassati? Natthi kho bhikkhu, kāci saññā niccā dhuvā sassatā aviparināmadhammā sassatisamaɱ tatheva ṭhassati? Natthi kho bhikkhu, keci saɱkhārā ye saɱkhārā niccā dhuvā sassatā aviparināmadhammā sassatisamaɱ tatheva ṭhassati? Natthi kho bhikkhu, kiñci viññāṇaɱ, yaɱ viññāṇaɱ niccaɱ dhuvaɱ sassataɱ aviparināmadhammaɱ sassatisamaɱ tatheva ṭhassati?

Atha kho bhagavā parittaɱ nakhasikhāyaɱ paɱsuɱ āropetvā taɱ bhikkhuɱ etadavoca: "ettakopi kho bhikkhu, rūpaɱ natthī niccaɱ dhuvaɱ sassataɱ aviparināmadhammaɱ, sassatisamaɱ tatheva ṭhassati. Ettakampi ce bhikkhu, rūpaɱ abhavissa niccaɱ dhuvaɱ sassataɱ aviparināmadhammaɱ nayidaɱ brahmacariyavāso paññāyetha sammā dukkhakkhayāya, yasmā ca kho bhikkhu, ettakampi rūpaɱ natthi niccaɱ dhuvaɱ sassataɱ aviparināmadhammaɱ. Tasmā brahmacariyavāso paññāyati sammā dukkhakkhayāya, [page 148] ettikāpi1kho bhikkhu, vedanā natthi niccā dhuvā sassatā aviparināmadhammā sassatisamaɱ tatheva ṭhassati ettikāpi ce bhikkhu, vedanā abhavissa niccā dhuvā sassatā aviparināmadhammā nayidaɱ brahmacariyavāso paññāyetha sammā dukkhakkhayāya, yasmā ca kho bhikkhu, ettikāpi vedanā natthi niccā dhuvā sassatā aviparināmadhammā tasmā brahmacariyavāso paññāyati sammā dukkhakkhayāya, ettikāpi kho bhikkhu, saññā natthi niccā dhuvā sassatā aviparināmadhammā tasmā brahmacariyavāso paññāyati sammā dukkhakkhayāya, ettikāpi kho bhikkhu, saɱkhārā natthi niccā dhuvā sassatā aviparināmadhammā sasastisamaɱ tatheva ṭhassanti, ettakāpi bhikkhu, saɱkhārā abhavissaɱsu niccā dhuvā sassatā aviparināmadhammā nayidaɱ brahmacariyavāso paññāyetha sammā dukkhakkhayāya, yasmā ca

1. Ettakāpi bhikkhu - syā.

[BJT Page 254]

Kho bhikkhu,ettakāpi saɱkhārā natthi niccā dhuvā sassatā aviparināmadhammā tasmā brahmacariyavāso paññāyati sammā dukkhakkhayāya, ettakampi kho bhikkhu, viññāṇaɱ natthi niccaɱ dhuvaɱ sassataɱ aviparināmadhammaɱ sassatisamaɱ tatheva ṭhassati, ettampi ce bhikkhu, viññāṇaɱ abhavissa niccaɱ dhuvaɱ sassataɱ aviparināmadhammaɱ nayidaɱ brahmacariyavāso paññāyetha sammā dukkhakkhayāya, yasmā ca kho bhikkhu, ettakampi viññāṇaɱ natthi niccaɱ dhuvaɱ sassataɱ avipariṇāma dhammaɱ tasmā brahmacariyavāso paññāyati sammā dukkhakkhayāya.

Taɱ kiɱ maññasi bhikkhu, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante "yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā"ti? Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi, eso me attā"ti? No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vā"ti?

Aniccaɱ bhante,yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante,
Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi, eso me attā"ti? No hetaɱ bhante.

Saññā niccaɱ vā aniccaɱ vā"ti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi,eso me attāti"? No hetaɱ bhante.

Saɱkhārā niccaɱ vā aniccaɱ vā"ti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi, eso me attā"ti? No hetaɱ bhante.

Viññāṇaɱ niccaɱ vā aniccaɱ vā"ti? Aniccaɱ bhante,
Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? [page 149] dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ:" etaɱ mama eso'hamasmi, eso me attā"ti? No hetaɱ bhante.

Tasmātiha bhikkhu, yaɱ kiñci rūpaɱ atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ rūpaɱ "netaɱ mama neso'hamasmi na me'so attā"ti. Evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Yā kāci vedanā atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ vedanaɱ: 'netaɱ mama neso'hamasmi na me so attā"ti, evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Yā kāci saññā atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ saññaɱ 'netaɱ mama neso'hamasmi na me so attā"ti, evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Ye keci saɱkhārā atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ saṅkhāraɱ: 'netaɱ mama neso'hamasmi na me so attā"ti, evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Yaɱ kiñci viññāṇaɱ atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ viññāṇaɱ: 'netaɱ mama neso'hamasmi na me so attā"ti, evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Evaɱ passaɱ ariyasāvako rūpasmipi nibbadanti nibbidaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

1. 2. 5. 6
Suddhika suttaɱ

98. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu, bhagavantaɱ etadavoca:

Atthi nu kho bhante, kiñci rūpaɱ yaɱ rūpaɱ niccaɱ dhuvaɱ sassataɱ, aviparināmadhammaɱ sassatisamaɱ tatheva ṭhassati? Atthi nu kho bhante, kāci vedanā yā vedanā niccā dhuvā sassatā aviparināmadhammā sassatisamaɱ tatheva ṭhassati? Atthi nu kho bhante, kāci saññā niccā dhuvā sassatā aviparināmadhammā sassatisamaɱ tatheva ṭhassati? Atthi nu kho bhante, keci saɱkhārā ye saɱkhārā niccā dhuvā sassatā aviparināmadhammā sassatisamaɱ tatheva ṭhassati? Atthi nu kho bhante, kiñci viññāṇaɱ, yaɱ viññāṇaɱ niccaɱ dhuvaɱ sassataɱ aviparināmadhammaɱ sassatisamaɱ tatheva ṭhassati?

Natthi kho bhikkhu, kiñci rūpaɱ yaɱ rūpaɱ niccaɱ dhuvaɱ sassataɱ, aviparināmadhammaɱ sassatisamaɱ tatheva ṭhassati?

Natthi kho bhikkhu, kāci vedanā yā vedanā niccā dhuvā sassatā aviparināmadhammā sassatisamaɱ tatheva ṭhassati? Natthi kho bhikkhu, kāci saññā niccā dhuvā sassatā aviparināmadhammā sassatisamaɱ tatheva ṭhassati? Natthi kho bhikkhu, keci saɱkhārā ye saɱkhārā niccā dhuvā sassatā aviparināmadhammā sassatisamaɱ tatheva ṭhassati? Natthi kho bhikkhu, kiñci viññāṇaɱ, yaɱ viññāṇaɱ niccaɱ dhuvaɱ sassataɱ aviparināmadhammaɱ sassatisamaɱ tatheva ṭhassati?

[BJT Page 256]

1. 2. 5. 7
Gaddulabaddha suttaɱ

99. Sāvatthiyaɱ:
Anamataggoyaɱ bhikkhave saɱsāro. Pubbākoṭi na paññāyati avijjānīvaraṇānaɱ sattānaɱ taṇhāsaɱyojanānaɱ sandhāvataɱ saɱsarataɱ.

Hoti kho so1- bhikkhave, samayo yaɱ mahāsamuddo ussussati visussati na bhavani, na tvevāhaɱ bhikkhave, avijjānīvaraṇānaɱ sattānaɱ taṇhāsaɱyojanānaɱ sandhāvataɱ saɱsarataɱ dukkhassa antakiriyaɱ vadāmi.

Hoti kho so bhikkhave, samayo yaɱ sinerupabbatarājā uḍḍayhati2- vinassati na bhavani, na tvevāhaɱ bhikkhave, [page 150] avijjānīvaraṇānaɱ sattānaɱ taṇhāsaɱyojanānaɱ sandhāvitaɱ saɱsarataɱ dukkhassa antakiriyaɱ vadāmi.

Hoti kho so bhikkhave, samayo yaɱ mahāpaṭhavi uḍḍayhati vinassati na bhavani, na tvevāhaɱ bhikkhave, avijjānīvaraṇānaɱ sattānaɱ taṇhāsaɱyojanānaɱ sandhāvataɱ saɱsarataɱ dukkhassa antakiriyaɱ vadāmi.

Seyyathāpi bhikkhave sā gaddulabaddho daḷhe khīle vā thambhe vā upanibaddho tameva khīlaɱ vā thambhaɱ vā anuparidhāvati, anuparivattati evameva kho bhikkhave assutavā puthujjano ariyānaɱ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaɱ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaɱ attato samanupassati. Rūpavantaɱ vā attānaɱ, attani vā rūpaɱ rūpassamiɱ vā attānaɱ.

Seyyathāpi bhikkhave sā gaddulabaddho daḷhe khīle vā thambhe vā upanibaddho tameva khīlaɱ vā thambhaɱ vā anuparidhāvati, anuparivattati evameva kho bhikkhave assutavā puthujjano ariyānaɱ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaɱ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto vedanaɱ attato samanupassati. Vedanāvantaɱ vā attānaɱ, attani vā vedanā vedanāssamiɱ vā attānaɱ.

Seyyathāpi bhikkhave sā gaddulabaddho daḷhe khīle vā thambhe vā upanibaddho tameva khīlaɱ vā thambhaɱ vā anuparidhāvati, anuparivattati evameva kho bhikkhave assutavā puthujjano ariyānaɱ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaɱ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto saññaɱ attato samanupassati. Saññāvantaɱ vā attānaɱ, attani vā saññaɱ saññasmiɱ vā attānaɱ.

Seyyathāpi bhikkhave sā gaddulabaddho daḷhe khīle vā thambhe vā upanibaddho tameva khīlaɱ vā thambhaɱ vā anuparidhāvati, anuparivattati evameva kho bhikkhave assutavā puthujjano ariyānaɱ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaɱ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto saɱkhāre attato samanupassati. Saɱkhārāvantaɱ vā attānaɱ, attani vā saɱkhāraɱ saṅkhārasmiɱ vā attānaɱ.

Seyyathāpi bhikkhave sā gaddulabaddho daḷhe khīle vā thambhe vā upanibaddho tameva khīlaɱ vā thambhaɱ vā anuparidhāvati, anuparivattati evameva kho bhikkhave assutavā puthujjano ariyānaɱ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaɱ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto viññāṇaɱ attato samanupassati. Viññāṇavantaɱ vā attānaɱ, attani vā viññāṇasmiɱ vā attānaɱ. So rūpaññeva anuparidhāvati anuparivattati. Vedanaññeva anuparidhāvati anuparivattati, saññaññeva anuparidhāvati anuparivattati, saɱkhāreyeva anuparidhāvati anuparivattati. Viññaṇaññeva anuparidhāvati, anuparivattati.

So rūpaɱ anuparidhāvaɱ anuparivattaɱ. Na parimuccati rūpamhā na parimuccati vedanāya na parimuccati saññāya na parimuccati saɱkhārehi na pirimuccati viññāṇamhā na parimuccati jātiyā jarā maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi na parimuccati dukkhasmāti vadāmi. So vedanaɱ anuparidhāvaɱ anuparivattaɱ na parimuccati rūpamhā na parimuccati vedanāya na parimuccati saññāya na parimuccati saɱkhārehi na parimuccati viññāṇamhā na parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi na parimuccati dukkhasmāti vadāmi. So saññaɱ anuparidhāvaɱ anuparivattaɱ, na parimuccati rūpamhā na parimuccati vedanāya na parimuccati saññāya na parimuccati saɱkhārehi na parimuccati viññāṇamhā na parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi na parimuccati dukkhasmāti vadāmi. So saɱkhāre anuparidhāvaɱ anuparivattaɱ, na parimuccati rūpamhā na parimuccati vedanāya na parimuccati saññā ya na parimuccati saɱkhārehi na parimuccati viññāṇamhā na parimuccati jātiyā jarāmaraṇena sokehi parideve hi dukkhehi domanassehi upāyāsehi na parimuccati dukkhasmāti vadāmi. So viññāṇaɱ anuparidhāvaɱ anuparivattaɱ, na parimuccati rūpamhā na parimuccati vedanāya na parimuccati saññāya na parimuccati saɱkhārehi na parimuccati viññāṇamhā na parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi na parimuccati dukkhasmāti vadāmi.

1. Hoti so - machasaɱ, syā
2. Ḍayhati - machasaɱ, syā, [PTS.]

[BJT Page 258]

Sutavā ca kho bhikkhave, ariyasāvako ariyānaɱ dassāvi ariyadhammassa kovido ariyadhamme suvinīko sappurisānaɱ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaɱ attato samanupassati na rūpavantaɱ vā attānaɱ na attani vā rūpaɱ na rūpasmiɱ vā attānaɱ, na vedanā attato samanupassati na vedanā vantaɱ vā attānaɱ na attani vā vedanaɱ na vedanasmiɱ vā attānaɱ. Na saññaɱ attato samanupassati na saññā vantaɱ vā attānaɱ na attani vā sañña na saññasmiɱ vā attānaɱ. Na saɱkhāre attato samanupassati na saɱkhāra vantaɱ vā attānaɱ na attani vā saɱkhāraɱ na saɱkhārasmiɱ vā attānaɱ. Na viññāṇaɱ attato samanupassati na viññāṇa vantaɱ vā attānaɱ na attani vā viññāṇaɱ na viññāṇasmiɱ vā attānaɱ.

So rūpaɱ nānuparidhāvati nānuparivattati. Vedanaɱ nānuparidhāvati nānuparivattati saññaɱ nānuparidhāvati nānuparivattati saɱkhāre nānuparidhāvati nānuparivattati viññāṇaɱ nānuparidhāvati nānuparivattati .
So rūpaɱ ananuparidhāvaɱ ananuparivattataɱ. Parimuccati rūpamhā parimuccati vedanāya parimuccati saññāya parimu ccati saɱkhārehi parimuccati viññāṇamhā parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi doma nassehi upāyāsehi parimuccati dukkhasmāti vadāmi.

So vedanaɱ ananuparidhāvaɱ ananuparivattaɱ parimuccati vedanāya, parimuccati saññāya, parimuccati saɱkhārehi parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi parimuccati dukkhasmāti vadāmi.

So saññaɱ ananuparidhāvaɱ ananuparivattataɱ parimuccati rūpamhā parimuccati vedanāya, parimuccati saññāya, parimuccati saɱkhārehi parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi parimuccati dukkhasmāti vadāmi.

So saɱkhāre ananuparidhāvaɱ ananuparivattataɱ parimuccati rūpamhā parimuccati vedanāya, parimuccati saññāya, parimuccati saɱkhārehi parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi parimuccati dukkhasmāti vadāmi.

So viññāṇaɱ ananuparidhāvaɱ ananuparivattataɱ parimuccati rūpamhā parimuccati vedanāya, parimuccati saññāya, parimuccati saɱkhārehi parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi parimuccati dukkhasmāti vadāmi.

1. 2. 5. 8
Dutiya gaddulabaddha suttaɱ

100. [page 151] sāvatthiyaɱ:
Anamataggo'yaɱ bhikkhave, saɱsāro pubbā koṭi na paññāyati avijjānīvaraṇānaɱ sattānaɱ taṇhāsaɱyojanānaɱ sandhāvataɱ saɱsarataɱ. Seyyathāpi bhikkhave, sā gaddulabaddho daḷhe khīle vā thambhe vā upanibaddho so gacchati cepi tameva khīlaɱ vā thambhaɱ vā upatiṭṭhati, nisīdati ce'pi tameva khīlaɱ vā thambhaɱ vā upanisīdati, nipajjati. Cepi tameva khīlaɱ vā thambhaɱ vā upanipajjati.

"Evameva kho bhikkhave, assutavā puthujjano rūpaɱ "etaɱ mama, eso'hamasmi, eso me attā"ti samanupassati vedanaɱ "etaɱ mama, eso'hamasmi eso me attā"ti samanupassati. Saññaɱ "etaɱ mama, eso'hamasmi, eso me attā"ti samanupassati saɱkhāre "etaɱ mama, eso'hamasmi eso me attā"ti samanupassati. Viññāṇaɱ "etaɱ mama eso'hamasmi, eso me attā"ti samanupassati.So gacchati, ce'pi imeva pañcupādānakkhandhe upagacchati. Tiṭṭhati ce'pi imeva pañcupādānakkhandhe upatiṭṭhati, nisīdati cepi imeva pañcupādānakkhandhe upanisīdati. Nipajjati cepi imeva pañcupādānakkhandhe upanipajjati.

1. Upanigacchati - sīmu, sī 2.

[BJT Page 260]

Tasmātiha bhikkhave, bhikkhunā abhikkhaṇaɱ1- sakaɱ cittaɱ paccavekkhitabbaɱ dīgharattamidaɱ cittaɱ saɱkiliṭṭhaɱ. Rāgena dosena mohenāti. Cittasaɱkilesā bhikkhave, sattā saɱkilissanti. Cittavodānā sattā visujjhanti, diṭṭhaɱ vo bhikkhave, caraṇaɱ nāma cittanti?

Evambhante,

Tampi kho bhikkhave, caraṇaɱ2- cittaɱ citteneva cittitaɱ tena'pi kho bhikkhave, caraṇena cittena cittana cittaññeva cittataraɱ. Tasmātiha bhikkhave, bhikkhunā abhikkhaṇaɱ sakaɱ cittaɱ paccavekkhitabbaɱ "digharattamidaɱ cittaɱ saɱkiliṭṭhaɱ rāgena dosena mohenā"ti. Cittasaɱkilesā bhikkhave, sattā saɱkilissanti. Cittavodānā sattā visujjhanti.

[page 152] nāhaɱ bhikkhave, aññaɱ ekanikāyampi samanupassāmi, evaɱ cittaɱ yathayidaɱ bhikkhave, tiracchānagatā pāṇā. Te'pi kho bhikkhave, tiracchānagatā pāṇā citteneva cittitā, 3- tehi'pi kho bhikkhave, tiracchānagatehi pāṇehi cittaññeva cittataraɱ. Tasmātiha bhikkhave, bhikkhunā abhikkhaṇaɱ3sakaɱ cittaɱ paccavekkhitabbaɱ "dīgharattamidaɱ cittaɱ saɱkiliṭṭhaɱ rāgena dosena mohenā"ti. Cittasaɱkilesā bhikkhave, sattā saɱkilissanti. Cittavodānā sattā visujjhanti.

Seyyathāpi bhikkhave, rajako vā cittakārako vā sati rajanāya vā lākhāya vā haliddiyā vā nīlāya vā5- mañjeṭṭhāya vā suparimaṭṭe7- vā phalake bhittiyā vā dussapaṭe vā itthirūpaɱ vā purisarūpaɱ vā abhinimmineyya sabbaɱgapaccaɱgaɱ. Evameva kho bhikkhave, assutavā puthujjano rūpaññeva abhinibbattento abhinibbatteti. Vedanaññeva abhinibbattento abhinibbatteti. Saññaññeva abhinibbattento abhinibbatteti. Saɱkhāreyeva abhinibbattento abhinibbatteti. Viññāṇaɱyeva abhinibbattento abhinibbatteti.

Taɱ kimaññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante

"Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā"ti? Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi, eso me attā"ti? No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi, eso me attāti? No hetaɱ bhante.

Saññā niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante,

Yaɱ panāniccaɱ taɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkaɱ vipariṇāmadhammaɱ kallaɱ nu taɱ samanupassituɱ" etaɱ mama eso'hamasmi, eso so me attāti? No hetaɱ bhante.

Saɱkhārā niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallaɱ nu taɱ samanupassituɱ "etaɱ mama eso'hamasmi, eso me attāti? No hetaɱ bhante.

Viññāṇaɱ niccaɱ vā aniccā vāti? Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallaɱ nu taɱ samanupassituɱ etaɱ mama eso'hamasmi, eso so attāti? No hetaɱ bhante.

Tasmātiha bhikkhu, yaɱ kiñci rūpaɱ atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ rūpaɱ "netaɱ mama neso'hamasmi na me'so attā"ti. Evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Yā kāci vedanā atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ vedanaɱ 'netaɱ mama neso'hamasmi na me so attā"ti, evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Yā kāci saññā atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ saññaɱ 'netaɱ mama neso'hamasmi na me so attā"ti, evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Ye keci saɱkhārā atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ saɱkhāraɱ 'netaɱ mama neso'hamasmi na me so attā"ti, evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Yaɱ kiñci viññāṇaɱ atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ viññāṇaɱ: 'netaɱ mama neso'hamasmi na me so attā"ti, evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Evaɱ passaɱ ariyasāvako rūpasmimpi nibbadanti nibbidaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

------------------------
1. Bhikkhave abhikkhaṇaɱ - machasaɱ, syā, sī 2.
2. Caraṇaɱ nāma, machasaɱ, syā [PTS]
3. Cittatā - sī. 2. [PTS]
4. Bhikkhave abhikkhaṇaɱ - machasaɱ, syā.
5. Panīliyā vā - machasaɱ, sī 2.
6. Mañjiṭṭhāya - machasaɱ, mañjeṭṭhiyā - [PTS]
7. Suparimaṭṭhe - machasaɱ, [PTS]

[BJT Page 262]

1. 2. 5. 9
Vāsijaṭopama suttaɱ

101. Sāvatthiyaɱ:
Jānato'haɱ bhikkhave, passato āsavānaɱ khayaɱ vadāmi. No ajānato no apassato.

Kiñca bhikkhave, jānato kiɱ passato āsavānaɱ khayo hoti:

Iti rūpaɱ iti rūpassa samudayo iti rūpassa atthagamo,evaɱ kho bhikkhave, jānato evaɱ passato āsavānaɱ khayo hoti.

Iti vedanā iti vedanāya samudayo iti vedanāya atthagamo, evaɱ kho bhikkhave, jānato evaɱ passato āsavānaɱ khayo hoti.

Iti saññā iti saññassa samudayo iti saññassa atthagamo, evaɱ kho bhikkhave, jānato evaɱ passato āsavānaɱ khayo hoti.

Iti saɱkhārā iti saɱkhārassa samudayo iti saɱkhārassa atthagamo, evaɱ kho bhikkhave, jānato evaɱ passato āsavānaɱ khayo hoti.

Iti viññāṇaɱ, iti viññāṇassa samudayo iti viññāṇassa [page 153] atthagamoti. Evaɱ kho bhikkhave, jānato evaɱ passato āsavānaɱ khayo hoti.

Bhāvanānuyogamananuyuttassa bhikkhave, bhikkhuno viharato kiñcā'pi evaɱ icchā uppajjeyya: "aho vata me anupādāya āsavehi cittaɱ vimucceyyā"ti, atha khvassa neva anupādāya āsavehi cittaɱ vimuccati.

Taɱ kissa hetu,

Kīssa abhāvitattā?

Abhāvitattā tissa vacanīyaɱ.

Abhāvitattā catunnaɱ satipaṭṭhānānaɱ, abhāvitattā catunnaɱ sammappadhānānaɱ, abhāvitattā catunnaɱ iddhīpādānaɱ, abhāvitattā pañcannaɱ indriyānaɱ, abhāvitattā pañcannaɱ balānaɱ, abhāvitattā sattannaɱ bojjhaɱgānaɱ, abhāvitattā ariyassa aṭṭhaṅgikassa maggassa.

Seyyathāpi bhikkhave, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā tānassu kukkuṭiyā na sammā adhisayitāni na sammā pariseditāni na sammā paribhāvitāni. Kiñavā'pi tassā kukkuṭiyā evaɱ icchā uppajjeyya: "aho vata me kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaɱ padāletvā sotthinā abhinibbhijjeyyu"nti. Atha kho abhabbā'va te kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaɱ padāletvā sotthinā abhinibbhijjituɱ.

Taɱ kisasa hetu?

Tathā hi pana bhikkhave, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā tāni kukkuṭiyā na sammā adhisayitāni na sammā pariseditāni na sammā paribhāvitāni.

Evameva kho bhikkhave, bhāvanānuyogamananuyuttassa bhikkhuno viharato kiñcāpi evaɱ icchā uppajjeyya: "aho vata me anupādāya āsavehi cittaɱ vimucceyyāti. Atha khvassa neva anupādāya āsavehi cittaɱ vimuccati.

[BJT Page 264]

Taɱ kissa hetu,

Abhāvitattātissa vacanīyaɱ.

Kissa abhāvitattā:

Abhāvitattā catunnaɱ satipaṭṭhānānaɱ, abhāvitattā catunnaɱ sammappadhānānaɱ, abhāvitattā catunnaɱ iddhipādānaɱ, abhāvitattā pañcannaɱ indriyānaɱ, abhāvitattā pañcannaɱ balānaɱ, abhāvitattā sattannaɱ bojjhaɱgānaɱ, abhāvitattā ariyassa aṭṭhaṅgikassa maggassa.

Bhāvanānuyogamananuyuttassa bhikkhave, bhikkhuno [page 154] viharato. Kiñcāpi evaɱ icchā uppajjeyya, 'aho vata me anupādāya āsavehi cittaɱ vimucceyyāti, atha khvassa anupādāya āsavehi cittaɱ vimuccati.

Taɱ kissa hetu,

Bhāvitattātissa vacanīyaɱ.

Kissa bhāvitattā:

Bhāvitattā catunnaɱ satipaṭṭhānānaɱ, bhāvitattā catunnaɱ sammappadhānānaɱ, bhāvitattā catunnaɱ iddhipādānaɱ, bhāvitattā pañcannaɱ indriyānaɱ, bhāvitattā pañcannaɱ balānaɱ, bhāvitattā sattannaɱ bojjhaṅgānaɱ, bhāvitattā ariyassa aṭṭhaṅgikassa maggassa.

Seyyathāpi bhikkhave, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā tānassu kukkuṭiyā sammā adhisayitāni, sammā pariseditāni sammā paribhāvitāni. Kiñavā'pi tassā kukkuṭiyā na evaɱ icchā uppajjeyya: "aho vata me kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaɱ padāletvā sotthinā abhinibbhijjeyyu"nti. Atha kho bhabbā'va te kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaɱ padāletvā sotthinā abhinibbhijjituɱ.

Taɱ kisasa hetu?

Tathā hi pana bhikkhave, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā tāni kukkuṭiyā sammā adhisayitāni sammā pariseditāni sammā paribhāvitāni.

Evameva kho bhikkhave, bhāvanānuyogamananuyuttassa bhikkhuno viharato kiñcāpi evaɱ icchā uppajjeyya: "aho vata me anupādāya āsavehi cittaɱ vimucceyyāti. Atha khvassa neva anupādāya āsavehi cittaɱ vimuccati.

Taɱ kissa hetu?

Bhāvitattātissa vacanīyaɱ.

[BJT Page 266]

Kissa bhāvitattā?

Bhāvitattā catunnaɱ satipaṭṭhānānaɱ, bhāvitattā catunnaɱ sammappadhānānaɱ, bhāvitattā catunnaɱ iddhipādānaɱ, bhāvitattā pañcannaɱ indriyānaɱ, bhāvitattā pañcannaɱ balānaɱ, bhāvitattā sattannaɱ bojjhaṅgānaɱ, bhāvitattā ariyassa aṭṭhaṅgikassa maggassa.

Seyyathāpi bhikkhave, palagaṇḍassa vā palagaṇḍantevāsissa vā vāsijaṭe dissante vā aɱgulipadāni1dissanti aɱguṭṭhapadā2- no ca khvassa evaɱ ñāṇaɱ hoti: "ettakaɱ vata3- me ajja vāsijaṭaɱ khīṇaɱ ettakaɱ hiyyo, ettakaɱ pare"ti.* *Atha khvassa khīṇe khīṇaɱtveva ñāṇaɱ hoti.

Evameva kho bhikkhave, bhāvanānuyogamananuyuttassa [page 155] bhikkhuno viharato kiñcāpi evaɱ ñāṇaɱ hoti "ettakaɱ vata me ajja āsavānaɱ khīṇaɱ, ettakaɱ hiyyo, ettakaɱ pare" ti. Atha khvassa khīṇe khīṇaɱtveva ñāṇaɱ hoti

Seyyathāpi bhikkhave, sāmuddikāya nāvāya vettabandhanakhaddhāya chammāsāni 4- udake pariyādāya5hemantikena6- thalaɱ ukkhittāya vātātapaparetāni khandhanāni, tāni pāvussakena meghena abhippavuṭṭhāni7appakasirena paṭippassambhanti putikāni bhavanti.

Evameva kho bhikkhave, bhāvanānuyogamanuyuttassa bhikkhuno viharato appakasireneva saññojanāni paṭippassambhanti, putikāni bhavantīti.

1. 2. 5. 10
Aniccasaññā suttaɱ

102. Sāvatthiyaɱ:
Aniccasaññā bhikkhave, bhāvitā bahulīkatā sabbaɱ kāmarāgaɱ pariyādiyati. Sabbaɱ rūparāgaɱ pariyādiyati. Sabbaɱ bhavarāgaɱ pariyādiyati. Sabbaɱ avijjaɱ pariyādiyati. Sabbaɱ asmimānaɱ pariyādiyati, samūhanti8-

1. Aɱguṭṭhapādāni - sīmu.
2. Aɱguṭṭhapadaɱ - sachasaɱ,
3. Ettakaɱ vā - simu, syā
. Ayaɱ pāṭho 'machasaɱ' potthake na dissate
4. Vassamāsāni - machasaɱ
5. Pariyodātāya - sī 2
6. Hemantike - machasaɱ
7. Abhippavaṭṭā - sī 2
8. Asmimānaɱ samuhanti - machasaɱ.

[BJT Page 268]

Seyyathāpi bhikkhave, saradasamaye kassako mahānaɱgalena kasanto sabbāni mūlasantānakāni sampadālento kasati. Evameva kho bhikkhave, aniccasaññā bhāvitā bahulīkatā sabbaɱ kāmarāgaɱ pariyādiyati. Sabbaɱ rūparāgaɱ pariyādiyati. Sabbaɱ bhavarāgaɱ pariyādiyati. Sabbaɱ avijjaɱ pariyādiyati. Sabbaɱ asmimānaɱ pariyādiyati, samūhanti.

Seyyathāpi bhikkhave, babbajalāyako babbajaɱ lāyitvā agge gahetvā odhunāti niddhunāti nipphoṭeti, evameva kho bhikkhave, aniccasaññā bhāvitā bahulīkatā sabbaɱ kāmarāgaɱ pariyādiyati. Sabbaɱ rūparāgaɱ pariyādiyati. Sabbaɱ bhavarāgaɱ pariyā diyati. Sabbaɱ avijjaɱ pariyādiyati. Sabbaɱ asmimānaɱ pariyādiyati samūhanti.

Seyyathāpi bhikkhave, ambapiṇḍiyā vaṇaṭacchinnāya [page 156] yāni tatra ambāni vaṇaṭupanibaddhāni1sabbāni tāni tadanvayāni2 bhavanti. Evameva kho bhikkhave, aniccasaññā bhāvitā bahulīkatā sabbaɱ kāmarāgaɱ pariyādiyati. Sabbaɱ rūparāgaɱ pariyādiyati. Sabbaɱ bhavarāgaɱ pariyādiyati. Sabbaɱ avijjaɱ pariyādiyati. Sabbaɱ asmimānaɱ pariyādiyati samūhanti.

Seyyathāpi bhikkhave, kuṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaɱgamā kūṭaninnā kūṭasamosaraṇā, kūṭaɱ tāsaɱ aggamakkhāyati. Evameva kho bhikkhave, aniccasaññā bhāvitā bahulikatā sabbaɱ kāmarāgaɱ pariyādiyati. Sabbaɱ rūparāgaɱ pariyādiyati. Sabbaɱ bhavarāgaɱ pariyādiyati. Sabbaɱ avijjaɱ pariyādiyati. Sabbaɱ asmimānaɱ pariyādiyati samūhanti.

Seyyapi bhikkhave, ye keci mūlagandhā kālānusārī. 3- Tesaɱ aggamakkhāyati, evameva kho bhikkhave, aniccasaññā bhāvitā bahulikatā sabbaɱ kāmarāgaɱ pariyādiyati. Sabbaɱ rūparāgaɱ pariyādiyati. Sabbaɱ bhavarāgaɱ pariyādiyati. Sabbaɱ avijjaɱ pariyādiyati. Sabbaɱ asmimānaɱ pariyādiyati samūhanti.

Seyyathāpi bhikkhave, ye keci sāragandhā lohitacandanaɱ tesaɱ aggamakkhāyati, evameva kho bhikkhave,ani ccasaññā bhāvitā bahulīkatā sabbaɱ kāmarāgaɱ pariyādiyati. Sabbaɱ rūparāgaɱ pariyādiyati. Sabbaɱ bhavarāgaɱ pariyādiyati. Sabbaɱ avijjaɱ pariyādiyati. Sabbaɱ asmimānaɱ pariyādiyati, samūhanti.

Seyyathāpi bhikkhave, ye keci pupphagandhā vassikaɱ tesaɱ aggamakkhāyati, evameva kho bhikkhave, aniccasaññā bhāvitā bahulīkatā sabbaɱ kāmarāgaɱ pariyādiyati. Sabbaɱ rūparāgaɱ pariyādiyati. Sabbaɱ bhavarāgaɱ pariyādiyati. Sabbaɱ avijjaɱ pariyādiyati sabbaɱ asmimānaɱ pariyādiyati samūhanti.

Seyyathāpi bhikkhave, ye keci kuḍḍarājāno4- sabbe te rañño cakkavattissa anuyuttā bhavanti. Rājā tesaɱ cakkavatti aggamakkhāyati, evameva kho bhikkhave, aniccasaññā bhāvitā bahulīkatā sabbaɱ kāmarāgaɱ pariyādiyati. Sabbaɱ rūparāgaɱ pariyādiyati. Sabbaɱ bhavarāgaɱ pariyādiyati, sabbaɱ avijjaɱ pariyādiyati. Sabbaɱ asmimānaɱ pariyādiyati samūhanti.

Seyyathāpi bhikkhave, ye keci tārakarūpānaɱ pabhā sabbā tā candimappabhāya kalaɱ nāgghanti soḷasiɱ, candappabhā tāsaɱ aggamakkhāyati. Evameva kho bhikkhave, aniccasaññā bhāvitā bahulīkatā sabbaɱ kāmarāgaɱ pariyādiyati. Sabbaɱ rūparāgaɱ pariyādiyati, sabbaɱ bhavarāgaɱ pariyādiyati. Sabbaɱ avijjaɱ pariyādiyati. Sabbaɱ asmimānaɱ pariyādiyati samūhanti.

1. Vaṇaṭappaṭibaddhāni - syā.
2. Tatvayāni - syā.
3. Kālānusārī gandho - machasaɱ.
4. Kuṭṭharājāno - syā.

[BJT Page 270]

Seyyathāpi bhikkhave, saradasamaye vīddhe vigatavalāhake deve ādicco nabhaɱ abbhussukkamāno1- sabbaɱ ākāsagataɱ tamagataɱ abhivihacca bhāsate ca, tapate ca, virocate2- ca. Evameva kho bhikkhave, aniccasaññā bhāvitā bahulikatā sabbaɱ kāmarāgaɱ pariyādiyati, sabbaɱ rūparāgaɱ pariyādiyati, sabbaɱ bhavarāgaɱ pariyādiyati. Sabbaɱ avijjaɱ pariyādiyati. Sabbaɱ asmimānaɱ pariyādiyati samūhanti.

Kathaɱ bhāvitā ca bhikkhave, aniccasaññā kataɱ [page 157] bahulikatā sabbaɱ kāmarāgaɱ pariyādiyati. Sabbaɱ rūparāgaɱ pariyādiyati, sabbaɱ bhavarāgaɱ pariyādiyati, sabbaɱ avijjaɱ pariyādiyati. Sabbaɱ asmimānaɱ pariyādiyati samūhanti.

Iti rūpaɱ iti rūpassa samudayo iti rūpassa atthagamo, iti vedanā iti vedanāya samudayo iti veda nāya atthagamo iti saññā iti saññassa samudayo iti saññassa atthagamo
Iti saɱkhārā iti saɱkhārassa samudayo iti saɱkhārassa atthagamo, iti viññāṇaɱ iti viññāṇassa samudayo iti viññāṇassa atthagamoti. Evaɱ bhāvitā kho bhikkhave, aniccasaññā evaɱ bahulikatā sabbaɱ kāmarāgaɱ pariyādiyatā, sabbaɱ rūparāgaɱ pariyādiyati, sabbaɱ bhavarāgaɱ pariyādiyati, sabbaɱ avijjaɱ pariyādiyati, sabbaɱ asmimānaɱ pariyādiyati, samūhantīti.

Pupphavaggo pañcamo.

Tatruddānaɱ:

Nadī pupphañca pheṇañca gomayañca nakhasikhaɱ
Suddhiɱ dve ca gaddulā vāsijaṭaɱ aniccatātī.

Majjhimapaṇṇāsakaɱ samattaɱ

Tassa majjhimapaṇṇāsakassa vagguddānaɱ:

Upayo arahanto ca khajjanīyo therasavhayo
Pupphavaggena paṇṇāso dutiyo tena vuccati.

1. Abbhussakkamāno - machasaɱ, syā. Abbhussukamāno - sīmu.
2. Virocati - sīmu. Sī 2.

[BJT Page 272]

3. Uparipaṇṇāsakaɱ

1. 3. 1. 1
Anta suttaɱ

103. Sāvatthiyaɱ:
Cattāro me bhikkhave, antā. Katame cattāro:

[page 158] sakkāyanto sakkāyasamudayanto sakkāyanirodhanto sakkāyanirodhagāminipaṭipadanto.
Katamo ca bhikkhave, sakkāyanto:

Pañcupādānakkhandhātissa vacanīyaɱ,

Katame pañca,

Seyyathīdaɱ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhanadho saɱkhārūpādānakkhandho viññāṇūpādānakkhandho. Ayaɱ vuccati bhikkhave, sakkāyanto.

Katamo ca bhikkhave, sakkāyasamudayanto,

Yāyaɱ taṇhā ponobhavikā nandirāgasahagatā tatratatrābhinandinī, seyyathīdaɱ: kāmataṇhā bhavataṇhā vibhavataṇhā, ayaɱ vuccati bhikkhave, sakkāyasamudayanto.

Katamo ca bhikkhave, sakkāyanirodhanto,

Yo tassā yeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo. Ayaɱ vuccati bhikkhave, sakkāyanirodhanto.

Katamo ca bhikkhave, sakkāyanirodhagāminipaṭipadanto.

Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaɱ: sammādiṭṭhi sammāsaɱkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaɱ vuccati bhikkhave, sakkāyanirodhagāminipaṭipadanto. Ime kho bhikkhave, cattāro antāti.

[BJT Page 274]

1. 3. 1. 2
Dukkha suttaɱ

104. Sāvatthiyaɱ:

Dukkhañca vo bhikkhave, desissāmi. Dukkhasamudayañca
Dukkhanirodhañca dukkhanirodhagāminiñca paṭipadaɱ taɱ sunātha:

Katamañca bhikkhave, dukkhaɱ:

Pañcupādānakkhandhātissa vacanīyaɱ,

Katame pañca,

Seyyathīdaɱ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saɱkhārūpādānakkhandho viññāṇūpādānakkhandho. Ayaɱ vuccati bhikkhave, dukkhaɱ.

Katamo ca bhikkhave, dukkhasamudayo:

Yāyaɱ taṇhā ponobhavikā nandirāgasahagatā tatratatrābhinandinī, seyyathidaɱ: kāmataṇhā bhavataṇhā vibhavataṇhā, ayaɱ vuccati bhikkhave, dukkhasamudayo.

Katamo ca bhikkhave, dukkhanirodho,

Yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo. Ayaɱ vuccati bhikkhave, dukkhanirodho.

[page 159] katamo ca bhikkhave, dukkhanirodhagāminipaṭipadā:

Ayame va ariyo aṭṭhaɱgiko maggo. Seyyathīdaɱ: sammādiṭṭhi sammāsaɱkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaɱ vuccati bhikkhave, dukkhanirodhagāminipaṭipadāti.

1. 3. 1. 3
Sakkāya suttaɱ

105. Sāvatthiyaɱ:

Sakkāyañca vo bhikkhave, desissāmi. Sakkāyasamudayañca sakkāyanirodhañca sakkāyanirodhagāminiñca paṭipadaɱ taɱ suṇātha:

Katamañca bhikkhave, sakkāyo:

Pañcupādānakkhandhātissa vacanīyaɱ,

Katame pañca,

Seyyathīdaɱ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saɱkhārūpādānakkhandho viññāṇūpādānakkhandho. Ayaɱ vuccati bhikkhave, sakkāyo.

[BJT Page 276]

Katamo ca bhikkhave, sakkāyasamudayo:

Yāyaɱ taṇhā ponobhavikā nandirāgasahagatā tatratatrābhinandinī, seyyathidaɱ: kāmataṇhā bhavataṇhā vibhavataṇhā, ayaɱ vuccati bhikkhave, sakkāyasamudayo.

Katamo ca bhikkhave, sakkāyanirodho,

Yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo. Ayaɱ vuccati bhikkhave, sakkāyanirodho.

Katamo ca bhikkhave, sakkāyanirodhagāminipaṭipadā:

Ayame va ariyo aṭṭhaṅgiko maggo. Seyyathīdaɱ: sammādiṭṭhi sammāsaɱkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaɱ vuccati bhikkhave, sakkāyanirodhagāminipaṭipadāti.

1. 3. 1. 4
Pariññeyya suttaɱ

106. Sāvatthiyaɱ:

Pariññeyye ca bhikkhave, dhamme desissāmi. Pariññañca pariññātāviñca puggalaɱ. Taɱ suṇātha:

Katamañca ca bhikkhave, pariññeyyā dhammā:

Rūpaɱ bhikkhave, pariññeyyo dhammo, vedanā pariññeyyo dhammo. Rūpaɱ bhikkhave, pariññeyyo dhammo, vedanā pariññeyyo dhammo saññā pariññeyyo dhammo saɱkhārā pariññeyyo dhammoviññāṇaɱ pariññeyyo dhammo, ime vuccanti bhikkhave, pariññeyyā dhammā.

[page 160] katamā ca bhikkhave, pariññā:

Yo bhikkhave, rāgakkhayo1- dosakkhayo mohakkhayo, ayaɱ vuccati bhikkhave, pariññā.

Katamo ca bhikkhave, pariññātāvi puggalo:

Arahā'tissa vacanīyaɱ. Yo'yaɱ āyasmā evaɱnāmo evaɱgotto. Ayaɱ vuccati bhikkhave, pariññātāvi puggaloti.

1. Pariññā rāgakkhayo - machasaɱ, syā.

[BJT Page 278]

1. 3. 1. 5
Samaṇa suttaɱ

107. Sāvatthiyaɱ:
Pañcime bhikkhave, upādānakkhandhā, katame pañca, seyyathidaɱ: rūpupādānakkhandho vedanupādānakkhandho saññupādānakkhandho saɱkhārūpādānakkhandho viññāṇapādānakkhandho

Ye hi keci bhikkhave, samaṇā vā brahmaṇā vā imesaɱ pañcannaɱ upadānakkhandhānaɱ assādañca ādīnavañca nissaraṇañca yathābhūtaɱ nappajānanti. Na me te bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaɱ vā brahmaññatthaɱ vā diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharatti.

Ye hi keci bhikkhave, samaṇā vā brahmaṇā vā imesaɱ pañcannaɱ upadānakkhandhānaɱ assādañca ādīnavañca nissaraṇañca yathābhūtaɱ nappajānanti. Te kho bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā, te ca panāyasamanto sāmaññatthañaca brahmaññatthañaca diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharatti.

1. 3. 1. 6
Dutiya samaṇa suttaɱ

108. Sāvatthiyaɱ:

Pañcime bhikkhave, upādānakkhandhā, katame pañca, seyyathidaɱ: rūpupādānakkhandho vedanupādānakkhandho saññupādānakkhandho saɱkhārūpādānakkhandho viññāṇapādānakkhandho

Ye hi keci bhikkhave, samaṇā vā brahmaṇā vā imesaɱ pañcannaɱ upadānakkhandhānaɱ samudayañca atthagamañaca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ nappajānanti. Na me te bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaɱ vā brahmaññatthaɱ vā diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharatti.

1. 3. 1. 7
Sotāpanta suttaɱ

109. Sāvatthiyaɱ:

Pañcime bhikkhave, upādānakkhandhā, katame pañca, seyyathidaɱ: rūpupādānakkhandho vedanupādānakkhandho saññupādānakkhandho saɱkhārūpādānakkhandho viññāṇapādānakkhandho

Yato kho bhikkhave, ariyasāvako imesaɱ pañcannaɱ upadānakkhandhānaɱ samudayañca atthagamañaca [page 161] assādañca ādīnavañca nissaraṇañca yathābhūtaɱ pajānanti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyaṇoti.
[BJT Page 280]

1. 3. 1. 8
Arahanta suttaɱ

110. Sāvatthiyaɱ:

Pañcime bhikkhave, upādānakkhandhā, katame pañca, seyyathidaɱ: rūpupādānakkhandho vedanupādānakkhandho saññupādānakkhandho saɱkhārūpādānakkhandho viññāṇapādānakkhandho

Yato kho bhikkhave, bhikkhu imesaɱ pañcannaɱ upadānakkhandhānaɱ samudayañca atthagamañaca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ
Viditvā anupādo vimutto hoti. Ayaɱ vuccati bhikkhave, bhikkhu arahaɱ khīṇāsavo vusito katakaraṇīyo mbahitabhāro anuppattasadattho parikkhīṇabhavasaɱyojano sammadaññāvimuttoti.

1. 3. 1. 9
Paṭhama chandarāga suttaɱ

111. Sāvatthiyaɱ:
Rūpe bhikkhave, yo chando yo rāgo yā nandi yā taṇhā taɱ pajahatha, evaɱ taɱ rūpaɱ pahītaɱ bhavissati ucchinnamulaɱ tālāvatthukataɱ anabhāvakataɱ āyatiɱ anunappādadhammaɱ.

Vedanā yo chando yo rāgo yā nandi yā taṇhā taɱ pajahatha. Evaɱ sā vedanā pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā.

Saññāya yo chando yo rāgo yā nandi yā taṇhā taɱ pajahatha. Evaɱ sā saññāya pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā.
Saɱkhāresu yo chando yo rāgo yā nandi yā taṇhā taɱ pajahatha. Evaɱ sā saɱkhārā pahīnā bhavissanti ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā.

Viññāṇe yo chando yo rāgo yā nandi yā taṇhā taɱ pajahatha. Evaɱ taɱ viññāṇaɱ pahinaɱ bhavissati ucchinnamulaɱ tālāvatthukataɱ anabhāvakataɱ āyatiɱ anuppādadhammanti

1. 3. 1. 10
Dutiya chandarāga suttaɱ

112. Sāvatthiyaɱ:

Rūpe kho bhikkhave, yo chando yo rāgo yā nandi yā taṇhā ye upayupādānā cetaso adhiṭṭhānāhinivesānusayā te [page 162] pajahatha evaɱ taɱ rūpaɱ pahīnaɱ bhavissati ucchannamūlaɱ tālājatthukanaɱ anabhāvakataɱ āyatiɱ anuppādadhammaɱ.
[BJT Page 282]

Vedanā yo chando yo rāgo yā nandi yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā te pajahatha, evaɱ sā vedanā pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā.

Saññāya yo chando yo rāgo yā nandi yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā te pajahatha, evaɱ sā saññāya pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā.

Saɱkhāresu yo chando yo rāgo yā nandi yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā te pajahatha, evaɱ sā saɱkhāresu pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā.

Viññāṇe yo chando yo rāgo yā nandi yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā te pajahatha, evaɱ sā viññāṇaɱ pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā.

Antavaggo paṭhamo.

Tatruddānaɱ:
Anto dukkhañaca sakkāyo pariññeyyā samaṇā duve,
Sotāpanno arahā ca duve chandarāgiyāni

[BJT Page 284]
2. Dhammakathikavaggo
1. 3. 2. 1
Avijjā suttaɱ

113. Sāvatthiyaɱ:
Atha kho aññataro bhikkhu yena bhagavā tenupasaɱkami. Upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: "avijjā avijjā"ti. Bhante vuccati. Katamā nu kho bhante, avijjā nittāvatā ca avijjāgato honīti.

Idha bhikkhu assutavā puthujjano rūpaɱ nappajānāti, rūpasamudayaɱ nappajānāti, rūpanirodhaɱ nappajānāti, rupanirodhagāminiɱ paṭipadaɱ nappajānāti, vedanaɱ nappajānāti vedanā samudayaɱ nappajānāti, vedanānirodhaɱ nappajānāti, vedanānirodhagāminiɱ paṭipadaɱ nappajānāti. Ayaɱ vuccati bhikkhave, avijjā ettāvatā ca avijjāgato hotīti.

Idha bhikkhu assutavā puthujjano rūpaɱ nappajānāti, rūpasamudayaɱ nappajānāti, rūpanirodhaɱ nappajānāti, rupanirodhagāminiɱ paṭipadaɱ nappajānāti, saññaɱ nappajānāti saññā samudayaɱ nappajānāti, saññānirodhaɱ nappajānāti, saññānirodhagāminiɱ paṭipadaɱ nappajānāti. Ayaɱ vuccati bhikkhave, avijjā ettāvatā ca avijjāgato hotīti.

Idha bhikkhu assutavā puthujjano rūpaɱ nappajānāti, rūpasamudayaɱ nappajānāti, rūpanirodhaɱ nappajānāti, rupanirodhagāminiɱ paṭipadaɱ nappajānāti, saɱkhāre nappajānāti saɱkhāre samudayaɱ nappajānāti, vedanānirodhaɱ nappajānāti, saɱkhāranirodhagāminiɱ paṭipadaɱ nappajānāti. Ayaɱ vuccati bhikkhave, avijjā ettāvatā ca avijjāgato hotīti.

Idha bhikkhu assutavā puthujjano rūpaɱ nappajānāti, rūpasamudayaɱ nappajānāti, rūpanirodhaɱ nappajānāti, rupanirodhagāminiɱ paṭipadaɱ nappajānāti, viññāṇaɱ nappajānāti viññāṇa samudayaɱ nappajānāti, viññāṇanirodhaɱ nappajānāti, viññāṇanirodhagāminiɱ paṭipadaɱ nappajānāti. [page 163] ayaɱ vuccati bhikkhave, avijjā ettāvatā ca avijjāgato hotīti.

1. 3. 2. 2
Vijjā suttaɱ

114. Sāvatthiyaɱ
Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: "vijjā vijjā"ti bhante, vuccati. Katamā nu kho bhante, vijjā nittāvatā ca vijjāgato hotīti.

Idha bhikkhu sutavā āriyasāvako rūpaɱ pajānāti, rūpasamudayaɱ pajānāti, rūpanirodhaɱ pajānāti, rupanirodhagāminiɱ paṭipadaɱ pajānāti, vedanaɱ pajānāti vedāna samudayaɱ pajānāti, vedanānirodhaɱ pajānāti, vedanānirodhagāminiɱ paṭipadaɱ pajānāti. Ayaɱ vuccati bhikkhave, vijjā ettāvatā ca vijjāgato hotīti.

Idha bhikkhu sutavā āriyasāvako rūpaɱ pajānāti, rūpasamudayaɱ pajānāti, rūpanirodhaɱ pajānāti, rupanirodhagāminiɱ paṭipadaɱ pajānāti, saññā pajānāti saññā samudayaɱ pajānāti, saññānirodhaɱ pajānāti, saññānirodhagāminiɱ paṭipadaɱ pajānāti. Ayaɱ vuccati bhikkhave, vijjā ettāvatā ca vijjāgato hotīti.

Idha bhikkhu sutavā āriyasāvako rūpaɱ pajānāti, rūpasamudayaɱ pajānāti, rūpanirodhaɱ pajānāti, rupanirodhagāminiɱ paṭipadaɱ pajānāti, saɱkhāre pajānāti viññāṇa samudayaɱ pajānāti, saɱkhārenirodhaɱ pajānāti, saɱkhārenirodhagāminiɱ paṭipadaɱ pajānāti. Ayaɱ vuccati bhikkhave, vijjā ettāvatā ca vijjāgato hotīti.

Idha bhikkhu sutavā āriyasāvako rūpaɱ pajānāti, rūpasamudayaɱ pajānāti, rūpanirodhaɱ pajānāti, rupanirodhagāminiɱ paṭipadaɱ pajānāti, viññāṇaɱ pajānāti viññāṇa samudayaɱ pajānāti, viññāṇanirodhaɱ pajānāti, viññāṇanirodhagāminiɱ paṭipadaɱ pajānāti. Ayaɱ vuccati bhikkhave, vijjā ettāvatā ca vijjāgato hotīti.

1. 3. 2. 3
Paṭhama dhammakathika suttaɱ

115. Sāvatthiyaɱ
Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: "dhammakathiko dhammakathiko"ti bhante, vuccati. Kittāvatā nu kho bhante, dhammakathiko hotīti.

[BJT Page 286]

Rūpassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaɱ deseti, "dhammakathiko bhikkhu"ti alaɱ vacanāya. Rūpassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, "dhammānudhammapaṭipanno bhikkhu"ni alaɱ vacanāya, rūpassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, "diṭṭhadhammanibbānappatto bhikkhu"ti alaɱ vacanāya.
Vedanāya ce bhikkhu nibbidāya virāgāya nirodhāya dhammaɱ deseti, "dhammakathiko bhikkhu"ti alaɱ vacanāya. Vedanāssa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, "dhammānudhammapaṭipanno bhikkhu"ni alaɱ vacanāya, vedanāssa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, "diṭṭhadhammanibbānappatto bhikkhu"ti alaɱ vacanāyāti.

Saññāya ce bhikkhu nibbidāya virāgāya nirodhāya dhammaɱ deseti, "dhammakathiko bhikkhu"ti alaɱ vacanāya. Saññāssa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, "dhammānudhammapaṭipanno bhikkhu"ni alaɱ vacanāya, saññāssa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, "diṭṭhadhammanibbānappatto bhikkhu"ti alaɱ vacanāyāti.

Saɱkhārānaɱ ce bhikkhu nibbidāya virāgāya nirodhāya dhammaɱ deseti, "dhammakathiko bhikkhu"ti alaɱ vacanāya. Saɱkhārassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, "dhammānudhammapaṭipanno bhikkhu"ni alaɱ vacanāya, saɱkhārassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, "diṭṭhadhammanibbānappatto bhikkhu"ti alaɱ vacanāyāti.

Viññāṇassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaɱ deseti, "dhammakathiko bhikkhu"ti alaɱ vacanāya. Viññāṇassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, "dhammānudhammapaṭipanno bhikkhu"ni alaɱ vacanāya, viññāṇassa ce bhikkhu nibbidā [page 164] virāgā nirodhā anupādā vimutto hoti, "diṭṭhadhammanibbānappatto bhikkhu"ti alaɱ vacanāyāti.

1. 3. 2. 4
116. Sāvatthiyaɱ
Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: "dhammakathiko dhammakathiko"ti bhante, vuccati. Kittāvatā nu kho bhante, dhammakathiko hotī? Kittāvatā dhammānudhammapaṭipanno hoti? Kittāvatā diṭṭhadhammanibbānappatto hotī"ti?

Rūpassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaɱ deseti, "dhammakathiko bhikkhu"ti alaɱ vacanāya. Rūpassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, "dhammānudhammapaṭipanno bhikkhu"ni alaɱ vacanāya, rūpassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, "diṭṭhadhammanibbānappatto bhikkhu"ti alaɱ vacanāya.
Vedanāya ce bhikkhu nibbidāya virāgāya nirodhāya dhammaɱ deseti, "dhammakathiko bhikkhu"ti alaɱ vacanāya. Vedanāssa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, "dhammānudhammapaṭipanno bhikkhu"ni alaɱ vacanāya, vedanāssa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, "diṭṭhadhammanibbānappatto bhikkhu"ti alaɱ vacanāyāti.

Saññāya ce bhikkhu nibbidāya virāgāya nirodhāya dhammaɱ deseti, "dhammakathiko bhikkhu"ti alaɱ vacanāya. Saññāssa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, "dhammānudhammapaṭipanno bhikkhu"ni alaɱ vacanāya, saññāssa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, "diṭṭhadhammanibbānappatto bhikkhu"ti alaɱ vacanāyāti.

Saɱkhārānaɱ ce bhikkhu nibbidāya virāgāya nirodhāya dhammaɱ deseti, "dhammakathiko bhikkhu"ti alaɱ vacanāya. Saɱkhārassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, "dhammānudhammapaṭipanno bhikkhu"ni alaɱ vacanāya, saɱkhārassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, "diṭṭhadhammanibbānappatto bhikkhu"ti alaɱ vacanāyāti.

Viññāṇassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaɱ deseti, "dhammakathiko bhikkhu"ti alaɱ vacanāya. Viññāṇassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, "dhammānudhammapaṭipanno bhikkhu"ni alaɱ vacanāya, viññāṇassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, "diṭṭhadhammanibbānappatto bhikkhu"ti alaɱ vacanāyāti.

[BJT Page 288]

1. 3. 2. 5
Bandhana suttaɱ

117. Sāvatthiyaɱ:
Assutavā bhikkhave, puthujjano ariyānaɱ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaɱ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaɱ attato samanupassati. Rūpavantaɱ vā attānaɱ attani vā rūpaɱ rūpasmiɱ vā attānaɱ, ayaɱ vuccati bhikkhave, assutavā puthujjano rūpabandhanabaddho santarabāhirabandhanabadadho atīradassi apāradassī, baddho jāyati, 2- baddho mīyati, 3baddho asmā lokā paraɱ lokaɱ gacchati.

[page 165] vedanaɱ attato samanupassati. Vedanāvantaɱ vā attānaɱ attani vā vedanāyasmiɱ vā attānaɱ, ayaɱ vuccati bhikkhave, assutavā puthujjano vedanābaddho santarabāhirabandhanabadadho atīradassi apāradassī, baddho jāyati, 2- baddho mīyati, 3baddho asmā lokā paraɱ lokaɱ gacchati.

Saññaɱ attato samanupassati. Saññāvantaɱ vā attānaɱ attani vā saññānasmiɱ vā attānaɱ, ayaɱ vuccati bhikkhave, assutavā puthujjano saññābandhanabaddho santarabāhirabandhanabadadho atīradassi apāradassī, baddho jāyati, 2- baddho mīyati, 3baddho asmā lokā paraɱ lokaɱ gacchati.

Saɱkhāre attato samanupassati. Saɱkhāravantaɱ vā attānaɱ attani vā saɱkhārasmiɱ vā attānaɱ, ayaɱ vuccati bhikkhave, assutavā puthujjano saɱkhārabandhanabaddho santarabāhirabandhanabadadho atīradassi apāradassī, baddho jāyati, 2- baddho mīyati, 3baddho asmā lokā paraɱ lokaɱ gacchati.

Viññāṇaɱ attato samanupassati. Viññāṇavantaɱ vā attānaɱ attani vā viññāṇaɱ viññāṇasmiɱ vā attānaɱ, ayaɱ vuccati bhikkhave, assutavā puthujjano viññāṇabandhanabaddho santarabāhirabandhanabadadho atīradassi apāradassī, baddho jāyati, baddho mīyati, baddho asmā lokā paraɱ lokaɱ gacchati.

Sutvā bhikkhave, ariyasāvako ariyānaɱ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaɱ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaɱ attato samanupassati, na rūpavantaɱ vā attānaɱ, na attani vā rūpaɱ, na rūpasmiɱ vā attānaɱ, ayaɱ vuccati bhikkhave, sutavā ariyasāvako na rūpabandhanabaddho na santarabāhirabandhanabadadho tīradassi pāradassī, parimutto so dukkhasmāti vadāmi.
Na vedanaɱ attato samanupassati. Na vedanāvantaɱ vā attānaɱ attani vā vedanāyasmiɱ vā attānaɱ, ayaɱ vuccati bhikkhave, sutavā ariyasāvako na vedanābandhanabaddho santarabāhirabandhanabadadho tīradassi pāradassī, parimutto so dukkhasmāti vadāmi.

1. Idha bhikkhave assutavā - machasaɱ, syā, [PTS]
4. Jiyati - machasaɱ, jiyyati - syā
3. Mīyyati - syā.

[BJT Page 290]

Na saññaɱ attato samanupassati. Na saññāvantaɱ vā attānaɱ attani vā saññānasmiɱ vā attānaɱ, ayaɱ vuccati bhikkhave, sutavā ariyasāvako na saññābandhanabaddho na santarabāhirabandhanabadadho tīradassi pāradassī, parimutto so dukkhasmāti vadāmi.
Na saɱkhāre attato samanupassati. Na saɱkhāravantaɱ vā attānaɱ attani vā na saɱkhārasmiɱ vā attānaɱ, ayaɱ vuccati bhikkhave, sutavā ariyasāvako na saɱkhārabandhanabaddho santarabāhirabandhanabadadho tīradassi pāradassī, parimutto so dukkhasmāti vadāmi.

Na viññāṇaɱ attato samanupassati, na viññāṇavantaɱ vā attānaɱ attani vā viññāṇaɱ na viññāṇasmiɱ vā attānaɱ, ayaɱ vuccati bhikkhave, sutavā ariyasāvako na viññāṇabandhanabaddho tīradassi pāradassī, parimutto so dukkhasmāti vadāmīti.

1. 3. 2. 6
Paṭhama paripucchika suttaɱ

118. Sāvatthiyaɱ:
Taɱ kiɱ maññatha bhikkhave, rūpaɱ "etaɱ mama esohamasmi, eso me attā"ti samanupassathāti? No hetaɱ bhante, sādhu bhikkhave, rūpaɱ bhikkhave "netaɱ mama nesohamasmi, na me so attā"ti. Evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ, vedanaɱ "etaɱ mama esohamasmi, eso me attā"ti samanupassathāti? No hetaɱ bhante, sādhu bhikkhave, vedanaɱ bhikkhave "netaɱ mama nesohamasmi, na me so attā"ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ, saññaɱ "etaɱ mama esohamasmi, eso me attā"ti samanupassathāti? No hetaɱ bhante, sādhu bhikkhave, saññaɱ bhikkhave "netaɱ mama nesohamasmi, na me so attā"ti. Evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ, saɱkhāre "etaɱ mama esohamasmi, eso me attā"ti samanupassathāti? No hetaɱ bhante, sādhu bhikkhave, saɱkhāre bhikkhave "netaɱ mama nesohamasmi, na me so attā"ti. Evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ, [page 166] viññāṇaɱ "etaɱ mama esohamasmi, eso me attā"ti samanupassathāti? No hetaɱ bhante, sādhu bhikkhave, viññāṇaɱ bhikkhave "netaɱ mama nesohamasmi, na me so attā"ti. Evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ,

Evaɱ passaɱ bhikkhave, sutavā, ariyasāvako rūpasmimpi nibbidanti vedanāpi nibbidati saññāyapi, nibbindati saɱkhāresupi nibbidanti. Viññāṇasmimpi nibbindati. Nibbindaɱ virajjati. Virāgā vimuccati. Vimuttasmiɱ vimuttamiti' ñāṇaɱ hoti. Khīṇaɱ jāti vusitaɱ brahmacariyaɱ. Kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānātīti. "

1. 3. 2. 7
Dutiya paripucchika suttaɱ

119. Sāvatthiyaɱ:
Taɱ kimmaññatha bhikkhave, rūpaɱ "netaɱ mama nesohamasmi na me so attā"ti samanupassathāti? Evaɱ bhante.

Sādhu bhikkhave, rūpaɱ bhikkhave, "netaɱ mama nesohamasmi na meso attā"ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Vedanaɱ "netaɱ mama nesuhamasmi na me so attā"ti samanupassathāti? "Netaɱ mama nesohamasmi na me so attā"ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Saññaɱ "netaɱ mama nesuhamasmi na me so attā"ti samanupassathāti? "Netaɱ mama nesohamasmi na me so attā"ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Saɱkhāre "netaɱ mama nesuhamasmi na meso attā"ti samanupassathāti?"Netaɱ mama nesohamasmi na meso attā"ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Viññāṇaɱ "netaɱ mama nesuhamasmi na me so attā"ti samanupassathāti?

[BJT Page 292]

Evaɱ bhante, sādhu bhikkhave, viññāṇaɱ bhikkhave, "netaɱ mama nesohamasmi na mose attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.

Evaɱ passaɱ bhikkhave, sutavā, ariyasāvako rūpasmimpi nibbidanti vedanāpi nibbidati saññāyapi, nibbindati saɱkhāresupi nibbidanti. Viññāṇasmimpi nibbindati. Nibbindaɱ virajjati. Virāgā vimuccati. Vimuttasmiɱ vimuttamiti' ñāṇaɱ hoti. Khīṇaɱ jāti vusitaɱ brahmacariyaɱ. Kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānātīti. "

1. 3. 2. 8
Saññojaniya suttaɱ

120. Sāvatthiyaɱ:

Saññojaniye ca bhikkhave, dhamme desissāmi saññojanañaca, taɱ suṇātha.

Katame ca bhikkhave, saññojaniyā dhammā, katamaɱ saññojanaɱ:

Rūpaɱ bhikkhave, saññojaniyo dhammo. Yo tattha chandarāgo taɱ tattha saññojanaɱ. Vedanaɱ saññojaniyo dhammo, yo tattha chandarāgo, taɱ tattha saññojanaɱ. Saññā saññojaniyo dhammo, yo tattha chandarāgo, taɱ tattha saññojanaɱ. Saɱkhārā saññojaniyo dhammo, yo tattha chandarāgo, taɱ tattha saññojanaɱ. [page 167] viññāṇaɱ saññojaniyo dhammo, yo tattha chandarāgo, taɱ tattha saññojanaɱ. Ime vuccanti bhikkhave, saññojaniyā dhammā, idaɱ saññojanaɱ.
1. 3. 2. 9
Upādāniya suttaɱ

121. Sāvatthiyaɱ:
Upādāniye ca bhikkhave, dhamme desissāmi upādānañaca, taɱ suṇātha.

Katame ca bhikkhave, upādāniyā dhamma, katamaɱ upādānaɱ:

Rūpaɱ bhikkhave, upādāniyo dhammo, yo tattha chandarāgo taɱ tattha upādānaɱ. Vedanā upadāniyo dhammo, yo tattha chandarāgo taɱ tattha upādānaɱ. Saññā upādāniyo dhammo, yo tattha chandarāgo taɱ tattha upādānaɱ. Saɱkhārā upadāniyo dhammo, yo tattha chandarāgo taɱ tattha upādānaɱ. Viññāṇaɱ upādāniyo dhammo yo tattha chandarāgo taɱ tattha upādānaɱ. Ime vuccanti bhikkhave, upādāniyā dhammā, idaɱ upādānanti.

[BJT Page 294]

1. 3. 2. 10
Sīla suttaɱ

122.
Ekaɱ samayaɱ āyasmā sāriputto āyasmā ca mahākoṭṭhato, 1bārāṇasiyaɱ viharanti isipatane migadāye. Atha kho āyasmā mahākoṭṭhito1- sāyanhasamayaɱ paṭisallānā vuṭṭhito yenāyasmā sāriputto tenupasaɱkami, upasaɱkamitvā āyasmatā sāriputtena saddhiɱ sammodi, sammodanīyaɱ kathaɱ sāraṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā mahākoṭṭhato āyasmantaɱ sāriputtaɱ etadavoca: "sīlavatā āvuso sāriputta, bhikkhunā katame dhammā yoniso manasikātabbā"ti.

Sīlavatāvuso koṭṭhata, bhikkhunā sañacupādānakkhandhā aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato yoniso manasikātabbā. Katame pañca, seyyathīdaɱ: rūpupādānakkhandho vedanupādānakkhandho saññupādānakkhandho saɱkhārūpādānakkhandho viññāṇapādānakkhandho sīlavatāvuso koṭṭhita, bhikkhunā ime pañcupādānakkhandhā aniccato dukkhato yoniso manasi karonto sotapattiphalaɱ sacchikareyyāti. Anattato yeniso manasi karonto sotāpattiphalaɱ sacchikareyyāti ṭhānaɱ kho panetaɱ āvuso, vijjati yaɱ sīlaɱ bhikkhu ime pañcupādānakkhandhe aniccato dukkhato yoniso manasi karonto sotāpattiphalaɱ sacchikareyyāti anattato yoniso mananasi karonto sotāpatiphalaɱ sacchikareyyāti.

Sotāpannena panāvuso sāriputta, bhikkhunā katame dhammā yoniso manasikātabbāti.
Sotaɱpannena'pi kho āvuso koṭṭhita, bhikkhunā ime pañcupādānakkhandhā aniccato dukkhato yoniso manasi karonto sotapattiphalaɱ sacchikareyyāti. Anattato yeniso manasikātabbo, ṭhānaɱ kho panetaɱ āvuso, vijjati yaɱ sotāpanno [page 168] bhikkhu ime pañcupādānakkhandhe aniccato dukkhato yoniso manasi karonto sotāpattiphalaɱ sacchikareyyāti anattato yoniso mananasi karonto sakadāgāmīphalaɱ sacchikareyyāti.

Sakadāgāminā panāvuso sāriputta, bhikkhunā katame dhammā yoniso manasikātabbāti.
Sakadāgāmināpi kho āvuso koṭṭhita, bhikkhunā ime pañcupādānakkhandhā aniccato dukkhato yoniso manasi karonto sotapattiphalaɱ sacchikareyyāti. Anattato yeniso manasikātabbo, ṭhānaɱ kho panetaɱ āvuso, vijjati yaɱ sakadāgāmi bhikkhu ime pañcupādānakkhandhe aniccato dukkhato yoniso manasi karonto sotāpattiphalaɱ sacchikareyyāti anattato yoniso mananasi karonto anāgāmiphalaɱ sacchikareyyāti.

------------------------
1. Mahā koṭṭhīko - machasaɱ.

[BJT Page 296]

Anāgāminā panāvuso sāriputta, bhikkhunā katame dhammā yoniso manasikātabbāti? Anāgāmināpi kho āvuso koṭṭhita, bhikkhunā ime pañcupādānakkhandhā aniccato dukkhato yoniso manasi karonto sotapattiphalaɱ sacchikareyyāti. Anattato yeniso manasikātabbo, ṭhānaɱ kho panetaɱ āvuso, vijjati yaɱ anāgāmī bhikkhu ime pañcupādānakkhandhe aniccato dukkhato yoniso manasi karonto sotāpattiphalaɱ sacchikareyyāti anattato yoniso mananasi karonto arahattaphalaɱ1sacchikareyyāti.

Arahatā panāvuso sāriputta, katame dhammā yoniso manasikātabbāti.

Arahatā'pi kho āvuso koṭṭhita, bhikkhunā ime pañcupādānakkhandhā aniccato dukkhato rogāto ghaṇaḍato sallato aghato ābādhato parato palokato suññato anattato yoniso manasikātabbo, natthi kho āvuso, arahato uttariɱ karaṇīyaɱ, katassasa vā [page 169] paticayo2api ca ime dhammā bhāvitā bahulīkatā diṭṭhadhammasukhavihāraya ceva saɱvattanti satisampajaññāya cāti.

1. 3. 2. 11
Sutavanta suttaɱ

123. Bārāṇasiyaɱ:
Ekamantaɱ nisinno kho āyasmā mahākoṭṭhito āyasmantaɱ sāriputtaɱ etadavoca: sutavatāvuso sāriputta, bhikkhunā katame dhammā yoniso manasikātabbāti.

Sutavatāvuso koṭṭhita, bhikkhunā pañcupādānakkhandhā aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato yoniso manasikātabbā.

Katame pañca, seyyathīdaɱ: rūpupādānakkhandho vedanupādānakkhandho saññupādānakkhandho saɱkhārūpādānakkhandho viññāṇupādānakkhandho sutavatāvuso koṭṭhita, bhikkhunā ime pañcupādānakkhandhā aniccato dukkhato yoniso manasi karonto sotapattiphalaɱ sacchikareyyāti. Anattato yeniso manasitabbā.

Ṭhānaɱ kho panetaɱ āvuso, vijjati yaɱ sutavā bhikkhu ime pañcupādānakkhandhe aniccato dukkhato yoniso manasi karonto sotāpattiphalaɱ sacchikareyyāti anattato yoniso mananasi karonto sotāpatiphalaɱ sacchikareyyāti.

Ṭhānaɱ kho panetaɱ āvuso, vijjati yaɱ sutavā bhikkhu ime pañcupādānakkhandhe aniccato dukkhato yoniso manasi karonto sakadāgāmiphalaɱ sacchikareyyāti anattato yoniso mananasi karonto sakadāgāmiphalaɱ sacchikareyyāti.

Ṭhānaɱ kho panetaɱ āvuso, vijjati yaɱ sutavā bhikkhu ime pañcupādānakkhandhe aniccato dukkhato yoniso manasi karonto anāgāmiphalaɱ sacchikareyyāti anattato yoniso mananasi karonto anāgāmiphalaɱ sacchikareyyāti.

Ṭhānaɱ kho panetaɱ āvuso, vijjati yaɱ sutavā bhikkhu ime pañcupādānakkhandhe aniccato dukkhato yoniso manasi karonto arahattaphalaɱ sacchikareyyāti anattato yoniso mananasi karonto arahattaphalaɱ sacchikareyyāti.

1. Arahattaɱ - machasaɱ, syā
2. Paṭiccayo - syā, [PTS]

[BJT Page 298]

Arahatā panāvuso sāriputta, katame dhammā yoniso manasikātabbāti arahatāpi kho āvuso koṭṭhita, bhikkhunā ime pañcupādānakkhandhā aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato yeniso manasikātabbo, natthi kho āvuso, arahato uttariɱ karaṇīyaɱ, kassaca vā panicayo, api ca ime dhammā bhāvitā bahulīkatā diṭṭhidhammasukhavihārāya ceva saɱvattanti satisampajaññāya cāti.

1. 3. 2. 12
Paṭhama kappa suttaɱ

124. Sāvatthiyaɱ:
Atha kho āyasmā kappo yena bhagavā tenupasaɱkami. Upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā kappo bhagavantaɱ etadavoca:

Kathannu kho bhante, jānato kathaɱ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu abhiɱkāramamiɱkāramānānusayā na hontīti.

Yaɱ kiñci kappa, rūpaɱ atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā mbaḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā, yaɱ dūre santike vā, sabbaɱ rūpaɱ "netaɱ mama, nesohamasmi, na me'so attā"ti evametaɱ yathābhūtaɱ sammappaññāya passati. Yā

Yā kāci vedanā atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā mbaḷārikaɱ vā
Sukhumaɱ vā hīnaɱ vā paṇītaɱ vā, yaɱ dūre santike vā, sabbaɱ rūpaɱ "netaɱ mama, nesohamasmi, na me'so attā"ti evametaɱ yathābhūtaɱ sammappaññāya passati. Yā
Yā kāci saññā atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā mbaḷārikaɱ vā
Sukhumaɱ vā hīnaɱ vā paṇītaɱ vā, yaɱ dūre santike vā, sabbaɱ rūpaɱ "netaɱ mama, nesohamasmi, na me'so attā"ti evametaɱ yathābhūtaɱ sammappaññāya passati. Yā
Ye keci saɱkhārā atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā mbaḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā, yaɱ dūre santike vā, sabbaɱ rūpaɱ "netaɱ mama, nesohamasmi, na me'so attā"ti evametaɱ yathābhūtaɱ sammappaññāya passati. Yā
Yaɱ kiɱci viññāṇaɱ atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā mbaḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā, yaɱ dūre santike vā, sabbaɱ rūpaɱ "netaɱ mama, nesohamasmi, na me'so attā"ti evametaɱ yathābhūtaɱ sammappaññāya passati. Yā
Evaɱ kho kappa, jānato evaɱ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu abhiɱkāramamiɱkāramānānusayā na hontīti.

1. 3. 2. 13
Dutiya kappa suttaɱ

125. [page 170] sāvatthiyaɱ:
Ekamantaɱ nisinno kho āyasmā kappo bhagavantaɱ etadavoca: kathannu kho bhante, jānato kathaɱ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu abhiɱkāramamiɱkāramānāpagataɱ mānasaɱ hoti vidhā samatikkantaɱ santaɱ suvimuttanti.

[BJT Page 300]

Yaɱ kiñci kappa, rūpaɱ atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā, yaɱ dūre santike vā, sabbaɱ rūpaɱ "netaɱ mama, nesohamasmi, na me'so attā"ti evametaɱ yathābhūtaɱ sammappaññāya disvā anupādā vimutto hoti.

Yā kāci vedanā atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā, yaɱ dūre santike vā, sabbaɱ vedanaɱ "netaɱ mama, nesohamasmi, na me'so attā"ti evametaɱ yathābhūtaɱ sammappaññāya disvā anupādā vimutto hoti.

Yā kāci saññā atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā, yaɱ dūre santike vā, sabbaɱ saññaɱ "netaɱ mama, nesohamasmi, na me'so attā"ti evametaɱ yathābhūtaɱ sammappaññāya disvā anupādā vimutto hoti.

Ye keci saɱkhārā atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā, yaɱ dūre santike vā, sabbaɱ saṅkhāraɱ "netaɱ mama, nesohamasmi, na me'so attā"ti evametaɱ yathābhūtaɱ sammappaññāya dismā anupādā vimutto hoti.

Yaɱ kiɱci viññāṇaɱ atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā, yaɱ dūre santike vā, sabbaɱ viññāṇaɱ "netaɱ mama, nesohamasmi, na me'so attā"ti evametaɱ yathābhūtaɱ sammappaññāya disvā anupādā vimutto hoti.

Evaɱ kho kappa, jānato evaɱ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu abhiɱkāramamiɱkāramānāpagataɱ mānasaɱ hoti, vidhā samatikkantaɱ sattaɱ suvimuttanti.

Dhammakathikavaggo dutiyo.

Tatruddānaɱ:
Avijjā vijjā dve kathikā bandhanā paripucchitā duve,
Saññojanaɱ upādānaɱ sīlaɱ sutavā dve ca kappenāti.

[BJT Page 302]

3. Avijjāvaggo
1. 3. 3. 1
Paṭhama samudayadhamma suttaɱ

126. Sāvatthiyaɱ:
[page 171] atha kho aññataro bhikkhu yena bhagavā tenupasaɱkami. Upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: "avijjā, avijjā"ti bhantena, vuccati. Katamā nu kho bhante, avijjā? Kittāvatā ca avijjāgato hotiti.

Idha bhikkhu, assutavā puthujjano samudayadhammaɱ rūpaɱ samudayadhammaɱ rūpanti yathābhūtaɱ nappajānāti. Vayadhammaɱ rūpaɱ vayadhammaɱ rūpanti yathābhūtaɱ nappajānāti. Samudayavayadhammaɱ rūpaɱ samudayavayadhammaɱ rūpanti yathābhūtaɱ nappajānāti. Samudayadhammaɱ vedanaɱ, 'samudayadhammaɱ vedanāti' yathābhūtaɱ nappajānāti 'vayadhammaɱ vedanaɱ vayadhammaɱ vedanāti' yathābhūtaɱ nappajānāti. Samudayavayadhammaɱ vedanaɱ, samudayavayadhammā vedanāti, yathābhūtaɱ nappajānāti. Samudayadhammaɱ saññaɱ samudayadhammaɱ saññāti' yathābhūtaɱ nappajānāti 'vayadhammaɱ saññaɱ vayadhammaɱ saññāti' yathābhūtaɱ nappajānāti. Samudayavayadhammaɱ saññaɱ, samudayavayadhammā saññāti, yathābhūtaɱ nappajānāti. Samudayadhammaɱ saɱkhāre samudayadhammaɱ saɱkhārāti' yathābhūtaɱ nappajānāti 'vayadhamme saɱkhāre vayadhammā saɱkhārāti'yathābhūtaɱ nappajānāti. Samudayavayadhamme saɱkhāre, samudayavayadhammā saɱkhārāti, yathābhūtaɱ nappajānāti. Samudayadhammaɱ viññāṇaɱ samudayadhammaɱ viññāṇanti yathābhūtaɱ nappajānāti 'vayadhammaɱ viññāṇaɱ vayadhammaɱ viññāṇanti' yathābhūtaɱ nappajānāti. Ayaɱ vuccati bhikkhu, avijjā. Ettāvatā ca avijjāgato hotīti.

Evaɱ vutte so bhikkhu bhagavantaɱ etadavoca: "vijjā vijjā"ti bhante vuccati. Katamā nu kho bhante, vijjā? Kittāvatā ca vijjāgato hoti?

Idha bhikkhu, sutavā ariyasāvako samudayadhammaɱ rūpaɱ samudayadhammaɱ rūpanti yathābhūtaɱ pajānāti. Vayadhammaɱ rūpaɱ vayadhammaɱ rūpanti yathābhūtaɱ [page 172] pajānāti. Samudayavayadhammaɱ rūpaɱ samudayavayadhammaɱ rūpanti yathābhūtaɱ pajānāti. Samudayadhammaɱ vedanaɱ, 'samudayadhammaɱ vedanāti' yathābhūtaɱ pajānāti 'vayadhammaɱ vedanaɱ vayadhammaɱ vedanāti' yathābhūtaɱ pajānāti. Samudayavayadhammaɱ vedanaɱ, samudayavayadhammā vedanāti, yathābhūtaɱ pajānāti. Samudayadhammaɱ saññaɱ samudayadhammaɱ saññāti' yathābhūtaɱ pajānāti 'vayadhammaɱ saññaɱ vayadhammaɱ saññāti' yathābhūtaɱ pajānāti. Samudayavayadhammaɱ saññaɱ, samudayavayadhammā saññāti, yathābhūtaɱ pajānāti. Samudayadhammaɱ saɱkhāre samudayadhammaɱ saɱkhārāti' yathābhūtaɱ pajānāti 'vayadhammaɱ saɱkhāre vayadhammā saɱkhārāti'yathābhūtaɱ pajānāti. Samudayavayadhammaɱ saɱkhāre, samudayavayadhammā saɱkhārāti, yathābhūtaɱ pajānāti. Samudayavayadhammaɱ viññāṇaɱ, samudayavayadhammaɱ viññāṇanti, yathābhūtaɱ pajānāti. Vayadhammaɱ viññāṇaɱ vayadhammaɱ viññāṇanti yathābhūtaɱ pajānāti. Samudayavayadhammaɱ viññāṇaɱ samudayavayadhammaɱ viññāṇanti yathābhūtaɱ pajānāti. Ayaɱ vuccati bhikkhu, vijjā. Ettāvatā ca vijjāgato hotīti.

[BJT Page 304]

1. 3. 3. 2
Dutiya samudayadhamma suttaɱ

127. Bārāṇasiyaɱ:
Ekaɱ samayaɱ āyasmā ca sāriputto āyasmā ca mahākoṭṭhito bārāṇasiyaɱ viharanti isipatane migadāye. Atha kho āyasmā mahākoṭṭhito sāyanhasamayaɱ paṭisallānā vuṭṭhito yenāyasmā sāriputto tenupasaɱkami. Upasaɱkamitvā āyasmatā sāriputtena saddhiɱ sammodi. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā mahākoṭṭhito āyasmantaɱ sāriputtaɱ etadavoca: "avijjā avijjā"ti āvuso sāriputta, vuccati. Katamā nu kho āvuso, avijjā? Kittāvatā ca avijjāgato hotī"ti?

Idhāvuso assutavā puthujjano samudayadhammaɱ rūpaɱ samudayadhammaɱ rūpanti yathābhūtaɱ nappajānāti. Vayadhammaɱ rūpaɱ vayadhammaɱ rūpanti yathābhūtaɱ nappajānāti. Samudayavayadhammaɱ rūpaɱ samudayavayadhammaɱ rūpanti yathābhūtaɱ nappajānāti. Samudayadhammaɱ vedanaɱ, 'samudayadhammā vedanāti' yathābhūtaɱ nappajānāti 'vayadhammaɱ vedanaɱ vayadhammaɱ vedanāti' yathābhūtaɱ nappajānāti. Samudayavayadhammaɱ vedanaɱ, samudayavayadhammā vedanāti, yathābhūtaɱ nappajānāti. Samudayadhammaɱ saññaɱ samudayadhammaɱ saññāti' yathābhūtaɱ nappajānāti 'vayadhammaɱ saññaɱ vayadhammaɱ saññāti' yathābhūtaɱ nappajānāti. Samudayavayadhammaɱ saññaɱ, samudayavayadhammā saññāti, yathābhūtaɱ nappajānāti. Samudayadhamme saɱkhāre samudayadhammā saɱkhārāti' yathābhūtaɱ nappajānāti 'vayadhamme saɱkhāre vayadhammā saɱkhārāti'yathābhūtaɱ nappajānāti. Samudayavayadhamme saɱkhāre, samudayavayadhammā saɱkhārāti, yathābhūtaɱ nappajānāti. Samudayadhammaɱ viññāṇaɱ samudayadhammaɱ viññāṇanti yathābhūtaɱ nappajānāti 'vayadhammaɱ viññāṇaɱ vayadhammaɱ viññāṇanti' yathābhūtaɱ nappajānāti. Samudayavayadhammaɱ viññāṇaɱ, samudayavayadhammaɱ viññāṇanti, yathābhūtaɱ nappajānāti. Ayaɱ vuccati bhikkhu, avijjā. Ettāvatā ca avijjāgato hotīti.

1. 3. 3. 3
Tatiya samudayadhamma suttaɱ

128. [page 173] bārāṇasiyaɱ:
Ekamantaɱ nisinno kho āyasmā mahākoṭṭhito āyasmantaɱ sāriputtaɱ etadavoca: "vijjā vijjā"ti kho āvuso sāriputta vuccati. Katamā nu kho āvuso vijjā? Kittāvatā ca vijjāgato hotīti?

Idhāvuso sutavā ariyasāvako samudayadhammaɱ rūpaɱ samudayadhammaɱ rūpanti yathābhūtaɱ pajānāti. Vayadhammaɱ rūpaɱ vayadhammaɱ rūpanti yathābhūtaɱ pajānāti. Samudayavayadhammaɱ rūpaɱ samudayavayadhammaɱ rūpanti yathābhūtaɱ pajānāti. Samudayadhammaɱ vedanaɱ, 'samudayadhammā vedanāti' yathābhūtaɱ pajānāti 'vayadhammaɱ vedanaɱ vayadhammaɱ vedanāti' yathābhūtaɱ pajānāti. Samudayavayadhammaɱ vedanaɱ, samudayavayadhammā vedanāti, yathābhūtaɱ pajānāti. Samudayadhammaɱ saññaɱ samudayadhammā saññāti' yathābhūtaɱ pajānāti. Vayadhammaɱ saññaɱ vayadhammā saññāti' yathābhūtaɱ pajānāti. Samudayavayadhammaɱ saññaɱ, samudayavayadhammā saññāti, yathābhūtaɱ pajānāti. Samudayadhamme saɱkhāre samudayadhammā saɱkhārāti' yathābhūtaɱ pajānāti 'vayadhamme saɱkhāre vayadhammā saɱkhārāti'yathābhūtaɱ pajānāti. Samudayavayadhamme saɱkhāre, samudayavayadhammā saɱkhārāti, yathābhūtaɱ pajānāti. Samudayadhammaɱ viññāṇaɱ samudayadhammaɱ viññāṇanti ' yathābhūtaɱ pajānāti 'vayadhammaɱ viññāṇaɱ vayadhammaɱ viññāṇanti' yathābhūtaɱ pajānāti. Samudayavayadhammaɱ viññāṇaɱ, samudayavayadhammaɱ viññāṇanti, yathābhūtaɱ pajānāti. Ayaɱ vuccati bhikkhu, vijjā. Ettāvatā ca vijjāgato hotīti.

[BJT Page 306]

1. 3. 3. 4
Paṭhama assāda suttaɱ

129. Bārāṇasiyaɱ:
Ekamantaɱ nisinno kho āyasmā mahākoṭṭhito āyasmantaɱ sāriputtaɱ etadavoca: "avijjā avijjā"ti kho āvuso sāriputta vuccati. Katamā nu kho āvuso avijjā? Kittāvatā ca avijjāgato hotīti?

Idhāvuso assutavā puthujjano rūpassa assādañca, ādīnavañca, nissaraṇañca yathābhūtaɱ nappajānāti. Vedanāya assādañca, ādīnavañca, nissaraṇañca yathābhūtaɱ nappajānāti. Saññāya assādañca, ādīnavañca, nissaraṇañca yathābhūtaɱ nappajānāti. Saɱkhārānaɱ assādañca, ādīnavañca, nissaraṇañca yathābhūtaɱ nappajānāti. Viññāṇassa assādañca, ādīnavañca, nissaraṇañca yathābhūtaɱ nappajānāti. Ayaɱ vuccatāvuso avijjā, ettavatā ca avijjāgato hotīti.

1. 3. 3. 5
Dutiya assāda suttaɱ

130. Bārāṇasiyaɱ:
Ekamantaɱ nisinno kho āyasmā mahākoṭṭhito āyasmantaɱ sāriputtaɱ etadavoca: [page 174] "vijjā vijjā"ti kho āvuso sāriputta vuccati. Katamā nu kho āvuso vijjā? Kittāvatā ca vijjāgato hotīti?

Idhāvuso sutavā ariyasāvako rūpassa assādañca, ādīnavañca, nissaraṇañca yathābhūtaɱ pajānāti. Vedanāya assādañca, ādīnavañca, nissaraṇañca yathābhūtaɱ pajānāti. Saññāya assādañca, ādīnavañca, nissaraṇañca yathābhūtaɱ pajānāti. Saɱkhārānaɱ assādañca, ādīnavañca, nissaraṇañca yathābhūtaɱ pajānāti. Viññāṇassa assādañca, ādīnavañca, nissaraṇañca yathābhūtaɱ pajānāti. Ayaɱ vuccatāvuso vijjā, ettavatā ca vijjāgato hotīti.

1. 3. 3. 6
Paṭhama samudaya suttaɱ

131. Bārāṇasiyaɱ:
Ekamantaɱ nisinno kho āyasmā mahākoṭṭhito āyasmantaɱ sāriputtaɱ etadavoca: "avijjā avijjā"ti āvuso sāriputta vuccati. Katamā nu kho āvuso avijjā? Kittāvatā ca avijjāgato hotīti?

Idhāvuso assutavā puthujjano rūpassa samudayañca, atthagamañca, assādañca, ādīnavañca, nissaraṇañca yathābhūtaɱ nappajānāti. Vedanāya samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhuthaɱ nappajānāti. Saññāya samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhutaɱ nappajānāti. Saɱkhārānaɱ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhuthaɱ nappajānāti. Viññāṇassa samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhutaɱ nappajānāti. Ayaɱ vuccatāvuso, avijjā, ettāvatā ca avijjāgato hotīti.

[BJT Page 308]
1. 3. 3. 7
Dutiya samudaya suttaɱ

132. Bārāṇasiyaɱ:
Ekamantaɱ nisinno kho āyasmā mahākoṭṭhito āyasmantaɱ sāriputtaɱ etadavoca: "vijjā vijjā"ti kho āvuso sāriputta vuccati. Katamā nu kho āvuso vijjā? Kittāvatā ca vijjāgato hotīti?

"Idhāvuso sutavā ariyasāvako rūpassa samudayañca, atthagamañca, assādañca ādīnavañca, nissaraṇañca yathābhūtaɱ pajānāti. Vedanāya samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhutaɱ pajānāti. Saññāya samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ pajānāti. Saɱkhārānaɱ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhutaɱ pajānāti. Viññāṇaɱ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhutaɱ pajānāti. Ayaɱ vuccatāvuso, vijjā, ettāvatā ca vijjāgato hotīti.

1. 3. 3. 8
Koṭṭhita suttaɱ

[page 175]
133. Bārāṇasiyaɱ:
Ekaɱ samayaɱ āyasmā ca sāriputto āyasmā ca mahākoṭṭhito bārāṇasiyaɱ viharanti isipatane migadāye. Atha kho āyasmā sāriputto sāyanhasamayaɱ paṭisallānā vuṭṭhito yenāyasmā mahākoṭṭhito tenupasaɱkami. Upasaɱkamitvā āyasmatā mahākoṭṭhitena saddhiɱ sammodi. Sammodanīyaɱ kathaɱ sārāṇiyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā sāriputto āyasmantaɱ mahākoṭṭhitaɱ etadavoca: "avijjā avijjā"ti, āvuso koṭṭhita, vuccati katamā nu kho āvuso avijjā? Kittāvatā ca avijjāgato hotīti?

"Idhāvuso assutavā puthujjano rūpassa assādañca, ādīnavañca, nissaraṇañca yathābhūtaɱ nappajānāti. Vedanāya assādañca ādīnavañca nissaraṇañca yathābhutaɱ nappajānāti. Saññāya assādañca ādīnavañca nissaraṇañca yathābhutaɱ nappajānāti. Saɱkhārānaɱ assādañca ādīnavañca nissaraṇañca yathābhutaɱ nappajānāti. Viññāṇassa assādañca ādīnavañca nissaraṇañca yathābhutaɱ nappajānāti. Ayaɱ vuccatāvuso, avijjā, ettāvatā ca avijjāgato hotīti.

Evaɱ vutte āyasmā sāriputto āyasmantaɱ mahākoṭṭhitaɱ etadavoca: vijjā vijjāti āvuso koṭṭhita, vuccati katamā nu kho āvuso vijjā? Kittāvatā ca vijjāgato hotīti?

Idhāvuso sutavā ariyasāvako rūpassa assādañca, ādīnavañca, nissaraṇañca yathābhūtaɱ pajānāti. Vedanāya assādañca ādīnavañca nissaraṇañca yathābhutaɱ pajānāti. Saññāya assādañca ādīnavañca nissaraṇañca yathābhutaɱ pajānāti. Saɱkhārānaɱ assādañca ādīnavañca nissaraṇañca yathābhutaɱ pajānāti. Viññāṇassa assādañca ādīnavañca nissaraṇañca yathābhutaɱ pajānāti. Ayaɱ vuccatāvuso, vijjā, ettāvatā ca vijjāgato hotīti.

[BJT Page 310]

1. 3. 3. 9
Dutiya koṭṭhita suttaɱ

134. Bārāṇasiyaɱ:
Ekamantaɱ nisinno kho āyasmā sāriputto āyasmantaɱ mahākoṭṭhitaɱ etadavoca: "avijjā avijjā"ti āvuso koṭṭhita vuccati katamā nu kho āvuso avijjā? Kittāvatā ca avijjāgato hotīti?

"Idhāvuso assutavā puthujjano rūpassa samudayañca, atthagamañca assādañca ādīnavañca, nissaraṇañca yathābhūtaɱ nappajānāti. Vedanāya samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhutaɱ nappajānāti. Saññāya samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhutaɱ nappajānāti. Saɱkhārānaɱ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhutaɱ nappajānāti. [page 176] viññāṇassa samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhutaɱ nappajānāti. Ayaɱ vuccatāvuso, avijjā, ettāvatā ca avijjāgato hotīti.

Evaɱ vutte āyasmā sāriputto āyasntaɱ mahākoṭṭhitaɱ etadavoca: 'vijjā vijjāti' āvuso koṭṭhīta, vuccati katamā nu kho āvuso vijjā kittāvatā ca vijjāgato hotīti

"Idhāvuso sutavā puthujjano rūpassa samudayañca, atthagamañca assādañca ādīnavañca, nissaraṇañca yathābhūtaɱ nappajānāti. Vedanāya samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhutaɱ pajānāti. Saññāya samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhutaɱ pajānāti. Saɱkhārānaɱ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhutaɱ pajānāti. viññāṇassa samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhutaɱ pajānāti. Ayaɱ vuccatāvuso, vijjā, ettāvatā ca vijjāgato hotīti.

1. 3. 3. 10
Tatiya koṭṭhita suttaɱ

135. Bārāṇasiyaɱ:
Ekamantaɱ nisinno kho āyasmā sāriputto āyasmantaɱ mahākoṭṭhitaɱ etadavoca: "avijjā avijjā"ti āvuso koṭṭhita vuccati katamā nu kho āvuso avijjā? Kittāvatā ca avijjāgato hotīti?

Idhāvuso assutavā puthujjano rūpaɱ nappajānāti. Rūpasumadayaɱ nappajānāti. Rūpanirodhaɱ nappajānāti. Rūpanirodhagāminiɱ paṭipadaɱ nappajānāti.

Vedanaɱ nappajānāti vedanā samudayaɱ nappajānāti. Vedanā nirodhaɱ nappajānāti. Vedanānirodhagāminiɱ paṭipadaɱ nappajānāti. Saññaɱ nappajānāti. Saññāsamudayaɱ nappajānāti. Saññānirodhaɱ nappajānāti. Saññānirodhagāminiɱ paṭipadaɱ nappajānāti. Saɱkhāre nappajānāti saɱkhārasamudayaɱ nappajānāti. Saɱkhāranirodhaɱ nappajānāti . Saɱkhāranirodhagāminiɱ paṭipadaɱ nappajānāti. Viññāṇaɱ nappajānāti viññāṇasamudayaɱ nappajānāti. Viññāṇanirodhaɱ nappajānāti viññāṇanirodhagāminiɱ paṭipadaɱ nappajānāti. Ayaɱ vuccatāvuso avijjā ettāvatā ca avijjāgato hotīti.
[BJT Page 312]

Evaɱ vutte āyasmā sāriputto āyasmantaɱ mahākoṭṭhitaɱ etadavoca: 'vijjā vijjāti' āvuso koṭṭhita, vuccati katamā nu kho āvuso vijjā kittāvatā ca vijjāgato hotīti?

Idhāvuso sutavā ariyasāvako rūpaɱ pajānāti. Rūpasamudayaɱ [page 177] pajānāti. Rūpanirodhaɱ pajānāti. Rūpanirodhagāminiɱ paṭipadaɱ pajānāti. Vedanaɱ pajānāti. Vedanāsamudayaɱ pajānāti vedanānirodhaɱ pajānāti vedanānirodhagāminiɱ paṭipadaɱ pajānāti. Saññaɱ pajānāti. Saññāsamudayaɱ pajānāti saññānirodhaɱ pajānāti saññānirodhagāminiɱ paṭipadaɱ pajānāti. Saɱkhāre pajānāti saɱkhārāsamudayaɱ pajānāti saɱkhārānirodhaɱ pajānāti saɱkhāranirodhagāminiɱ paṭipadaɱ pajānāti. Viññāṇaɱ pajānāti viññāṇasamudayaɱ pajānāti viññāṇanirodhaɱ pajānāti viññāṇanirodhagāminiɱ paṭipadaɱ pajānāti. Ayaɱ vuccatāvuso, vijjā, ettāvatā ca vijjāgato hotīti.

Avijjāvaggo tatiyo

Tatruddānaɱ:

Samudayadhammena tīṇī assādā apare duve
Samudayena dve vuttā koṭṭhitena pare tayoti.

[BJT Page 314]

4. Kukkuḷavaggo
1. 3. 4. 1
Kukkuḷa suttaɱ

136. Sāvatthiyaɱ:
Rūpaɱ bhikkhave kukkulaɱ, vedanā kukkulā, saññā kukkulā, saɱkhārā kukkulā, viññāṇaɱ kukkulaɱ. Evaɱ passaɱ bhikkhave sutavā ariyasāvako rūpasmiɱ nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saɱkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaɱ virajjati virāgā vimuccati. Vimuttasmiɱ vimuttamiti' ñāṇaɱ hoti. Khīṇā jāti vusitaɱ brahmacariyaɱ. Kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānātīti.
1. 3. 4. 2
Paṭhama anicca suttaɱ

137. Sāvatthiyaɱ:

Yaɱ hi bhikkhave aniccaɱ, tatra vo chando pahātabbo. Kiñca bhikkhave aniccaɱ.

[page 178] rūpaɱ bhikkhave aniccaɱ, tatra vo chando pahātabbo. Vedanā aniccā tatra vo chando pahātabbo. Saññā aniccā tatra vo chando pahātabbo. Saɱkhārā aniccā,tatra vo chando pahātabbo. Viññāṇaɱ aniccaɱ, tatra vo chando pahātabbo. Yaɱ hi bhikkhave aniccaɱ tatra vo chando pahātabboti.

1. 3. 4. 3
Dutiya anicca suttaɱ

138. Sāvatthiyaɱ:

Yaɱ hi bhikkhave aniccaɱ, tatra vo rāgo pahātabbo. Kiñca bhikkhave aniccaɱ.

Rūpaɱ bhikkhave aniccaɱ, tatra vo rāgo pahātabbo. Vedanā aniccā tatra vo rāgo pahātabbo. Saññā aniccā tatra vo rāgo pahātabbo. Saɱkhārā aniccā, tatra vo rāgo pahātabbo. Viññāṇaɱ aniccaɱ, tatra vo rāgo pahātabbo. Yaɱ hi bhikkhave aniccaɱ tatra vo rāgo pahātabboti.

[BJT Page 316]

1. 3. 4. 4
Tatiya anicca suttaɱ

139. Sāvatthiyaɱ:

Yaɱ hi bhikkhave aniccaɱ, tatra vo chandarāgo pahātabbo. Kiñca bhikkhave aniccaɱ.

Rūpaɱ bhikkhave aniccaɱ, tatra vo chandarāgo pahātabbo. Vedanā aniccā tatra vo chandarāgo pahātabbo. Saññā aniccā tatra vo chandarāgo pahātabbo. Saɱkhārā aniccā, tatra vo chandarāgo pahātabbo. Viññāṇaɱ aniccaɱ, tatra vo chandarāgo pahātabbo. Yaɱ hi bhikkhave aniccaɱ tatra vo chandarāgo pahātabboti.

1. 3. 4. 5
Paṭhama dukkha suttaɱ

140. Sāvatthiyaɱ:

Yaɱ hi bhikkhave, dukkhaɱ, tatra vo chando pahātabbo. Kiñca bhikkhave dukkhaɱ.

Rūpaɱ bhikkhave dukkhaɱ, tatra vo chando pahātabbo. Vedanā dukkhā tatra vo chando pahātabbo. Saññā dukkhā tatra vo chando pahātabbo. Saɱkhārā dukkhā, tatra vo chando pahātabbo. Viññāṇaɱ dukkhaɱ, tatra vo chando pahātabbo. Yaɱ hi bhikkhave, dukkhaɱ tatra vo chando pahātabboti.

1. 3. 4. 6
Dutiya dukkha suttaɱ

141. Sāvatthiyaɱ:

Yaɱ hi bhikkhave dukkhaɱ, tatra vo rāgo pahātabbo. Kiñca bhikkhave, dukkhaɱ.

Rūpaɱ bhikkhave, dukkhaɱ, tatra vo rāgo pahātabbo. Vedanā dukkhā tatra vo rāgo pahātabbo. Saññā dukkhā tatra vo rāgo pahātabbo. Saɱkhārā dukkhā, tatra vo rāgo pahātabbo. Viññāṇaɱ dukkhaɱ, tatra vo rāgo pahātabbo. Yaɱ hi bhikkhave, dukkhaɱ tatra vo rāgo pahātabboti.
1. 3. 4. 7
Tatiya dukkha suttaɱ

142. Sāvatthiyaɱ:

Yaɱ hi bhikkhave dukkhaɱ, tatra vo chandarāgo pahātabbo. Kiñca bhikkhave dukkhaɱ.
Rūpaɱ bhikkhave dukkhaɱ, tatra vo chandarāgo pahātabbo. Vedanā dukkhā, tatra vo chandarāgo pahātabbo.Saññā dukkhā tatra vo chandarago pahātabbo. Saɱkhārā dukkhā, tatra vo chandarāgo pahātabbo. Viññāṇaɱ dukkhaɱ, tatra vo chandarāgo pahātabbo. Yaɱ hi bhikkhave, dukkhaɱ ,tatra vo chandarāgo pahātabboti.

[BJT Page 318]

1. 3. 4. 8
Anatta suttaɱ

143. Sāvatthiyaɱ:

Yo hi bhikkhave, anattā, tatra vo chando pahātabbo. Ko ca bhikkhave anattā:

Rūpaɱ bhikkhave anattā, tatra vo chando pahātabbo. Vedanā anattā tatra vo chando pahātabbo. Saññā anattā tatra vo chando pahātabbo. Saɱkhārā anattā, tatra vo chando pahātabbo. Viññāṇaɱ anattā, tatra vo chando pahātabbo. Yo hi bhikkhave ,anattā tatra vo chando pahātabboti.

1. 3. 4. 9
Dutiya anatta suttaɱ

144. Sāvatthiyaɱ:

Yo hi bhikkhave, anattā, tatra vo rāgo pahātabbo. Ko ca bhikkhave anatto:

Rūpaɱ bhikkhave anattā, tatra vo rāgo pahātabbo. Vedanā anattā tatra vo rāgo pahātabbo. Saññā anattā tatra vo rāgo pahātabbo. Saɱkhārā anattā, tatra vo rāgo pahātabbo. Viññāṇaɱ anattā, tatra vo rāgo pahātabbo. Yaɱ hi bhikkhave anattā tatra vo rāgo pahātabboti.

1. 3. 4. 10
Tatiya anatta suttaɱ

145. Sāvatthiyaɱ:

Yo hi bhikkhave anattā tatra vo chandarāgo [page 179] pahātabbo. Ko ca bhikkhave anattā:

Rūpaɱ bhikkhave anattā, tatra vo chandarāgo pahātabbo. Vedanā anattā tatra vo chandarāgo pahātabbo. Saññā anattā tatra vo chandarāgo pahātabbo. Saɱkhārā anattā, tatra vo chandarāgo pahātabbo. Viññāṇaɱ anattā, tatra vo chandarāgo pahātabbo. Yaɱ hi bhikkhave anattā tatra vo chandarāgo pahātabboti.

[BJT Page 320]

1. 3. 4. 11
Nibbidābahula suttaɱ

146. Sāvatthiyaɱ:

Saddhāpabbajitassa bhikkhave, kulaputtassa ayamanudhammo hoti: yaɱ rūpaɱ nibbidābahulaɱ1 vihareyya, vedanāya nibbidābahulaɱ vihareyya. Saññāya nibbidābahulaɱ vihareyya. Saɱkhāresu nibbidābahulaɱ vihareyya. Viññāṇe nibbidābahulaɱ vihareyya.

So rūpe nibbidābahulaɱ viharanto, vedanāya nibbidābahulaɱ viharanto, saññāya nibbidābahulaɱ viharanto, saɱkhāresu nibbidābahulaɱ viharanto, viññāṇe nibbidābahulaɱ viharanto, rūpaɱ parijānāti vedanaɱ parijānāti saññaɱ parijānāti saɱkhāre parijanāti viññāṇaɱ parijanāti. So rūpaɱ parijānaɱ vedanaɱ parijānaɱ saññaɱ paripānaɱ, saɱkhāre parijānaɱ, viññāṇaɱ parijānaɱ, parimuccati rūpamhā parimuccati vedanāya parimuccati saññāya parimuccati saɱkhārehi parimuccati viññāṇamhā. Parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Parimuccati dukkhasmāti vadāmīti.

1. 3. 4. 12
Aniccānupassanā suttaɱ

147. Sāvatthiyaɱ:

Saddhāpabbajitassa bhikkhave, kulaputtassa ayamanudhammo hoti: yaɱ rūpe aniccānupassī vihareyya, vedanāya aniccānupassī vihareyya. Saññāya aniccānupassī vihareyya. Saɱkhāresu aniccānupassī vihareyya. Viññāṇe aniccānupassī vihareyya.

So rūpe aniccānupassī viharanto, vedanāya aniccānupassī viharanto, saññāya aniccānupassī viharanto, saɱkhāresu aniccānupassī viharanto, viññāṇe aniccānupassī viharanto, rūpaɱ parijānāti vedanaɱ parijānāti saññaɱ parijānāti saɱkhāre parijanāti viññāṇaɱ parijanāti. So rūpaɱ parijānaɱ vedanaɱ parijānaɱ saññaɱ paripānaɱ, saɱkhāre parijānaɱ, viññāṇaɱ parijānaɱ, parimuccati rūpamhā parimuccati vedanāya parimuccati saññāya parimuccati saɱkhārehi parimuccati viññāṇamhā. Parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. [page 180] parimuccati dukkhasmāti vadāmīti.

1. 3. 4. 13
Dukkhānupassanā suttaɱ

148. Sāvatthiyaɱ:
Saddhāpabbajitassa bhikkhave, kulaputtassa ayamanudhammo hoti: yaɱ rūpe aniccānupassī vihareyya, vedanāya dukkhānupassī vihareyya. Saññāya dukkhānupassī vihareyya. Saɱkhāresu dukkhānupassī vihareyya. Viññāṇe dukkhānupassī vihareyya.
------------------------------
1. Nibbidābahuleɱ - machasaɱ

[BJT Page 322]

So rūpe dukkhānupassī viharanto vedanāya dukkhānupassī viharanto saññāya dukkhānupassī viharanto saṅkhāresu dukkhānupasassī viharanto , viññāṇe dukkhānupassī viharanto, rūpaɱ parijānāti. Vedanaɱ parijānāti saññaɱ parijānāti saɱkhāre parijānāti viññāṇaɱ parijānāti.
So rūpaɱ parijānaɱ vedanaɱ parijānaɱ saññaɱ parijānaɱ saɱkhāre parijānaɱ viññāṇaɱ parijānaɱ parimuccati rūpamhā parimuccati vedanāya parimuccati saññāya parimuccati saɱkhārehi parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāyehi, parimuccati dukkhasmāti vadāmīti.

1. 3. 4. 14
Anattānupassanā suttaɱ

149. Sāvatthiyaɱ:

Saddhāpabbajitassa bhikkhave, kulaputtassa ayamanudhammo hoti: yaɱ rūpe anattānupassī vihareyya, vedanāya anattānupassī vihareyya. Saññāya anattānupassī vihareyya saɱkhāresu anattānupassī vihareyya. Viññāṇe anattānupassī vihareyya.

So rūpe anattānupassī viharanto vedanāya anattānupassī viharanto saññāya anattānupassī viharanto,saɱkhāresu anattānupassī viharanto, viññāṇe anattānupassī viharanto, rūpaɱ parijānāti. Vedanaɱ parijānāti. Saññaɱ parijānāti. Saɱkhāre parijānāti. Viññāṇaɱ parijānāti.
So rūpaɱ parijānaɱ vedanaɱ parijānaɱ saññaɱ parijānaɱ saɱkhāre parijānaɱ viññāṇaɱ parijānaɱ parimuccati rūpamhā parimuccati vedanāya parimuccati saññāya parimuccati saɱkhārehi parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāyehi, parimuccati dukkhasmāti vadāmīti.

Kukkulavaggo catuttho.

Tatruddānaɱ:

Kukkulo tayo aniccena - dukkhena apare tayo
Anattena tayo vuttā - kulaputtena dve dukāti.

[BJT Page 324]
5. Diṭṭhi vaggo
1. 3. 5. 1
Ajjhatta suttaɱ

150. Sāvatthiyaɱ:
Kismiɱ nu kho bhikkhave, sati kiɱ upādāya uppajjati ajjhattaɱ sukhadukkhanti?

[page 181] bhagavaɱmulakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhu dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya uppajjati ajjhattaɱ sukhadukkhaɱ. Vedanāya sati vedanaɱ upādāya uppajjati ajjhattaɱ sukhadukkhaɱ. Saññāya sati upādāya uppajjati ajjhatta sukhadukkhaɱ. Saɱkhāresu sati saṅkhāre upādāya uppajjati ajjhattaɱ sukhadukkhaɱ. Viññāṇe sati viññāṇaɱ upādāya uppajjati ajjhattaɱ sukhadukkhaɱ. Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante,

Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante,

Yampanāniccaɱ dukkhaɱ viparināmadhammaɱ, api nu taɱ anupādāya uppajjeyya ajjhattaɱ sukhadukkhanti? No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante,

Saññā niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante,

Saɱkhārā niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante,

Viññāṇaɱ niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante,

Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante,

Yampināniccaɱ dukkhaɱ viparināmadhammaɱ, api nu taɱ anupādāya uppajjeyya ajjhattaɱ sukhadukkhanti? No hetaɱ bhante,

Evaɱ passaɱ bhikkhave, sutavā, ariyasāvako rūpasmimpi nibbindati. Vedanāpi nibbindati saññāyapi, nibbindati saɱkhāresupi nibbindati. Viññāṇasmimpi nibbindati. Nibbindaɱ virajjati. Virāgā vimuccati. Vimuttasmiɱ vimuttamiti' ñāṇaɱ hoti. Khīṇā jāti vusitaɱ brahmacariyaɱ. Kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānātīti. "

1. 3. 5. 2
Etaɱ mama suttaɱ

151. Sāvatthiyaɱ:
Kismiɱ nu kho bhikkhave, sati kiɱ upādāya kiɱ abhinivissa "etaɱ mama, eso'hamasmi, eso me attā"ti samanupassati.

Bhagavaɱmūlakā no bhante, dhammā dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā dhāressanti.
[BJT Page 326]

Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ [page 182] abhinivissa etaɱ mama, eso'hamasmi, eso me atta"ti samanupassati. Vedanāya sati vedanaɱ upādāya vedanā abhinivissa "etaɱ mama, ese'hamasmi, eso me attā"ti samanupassati. Saññāya sati saññaɱ upādāya saññā abhinivissa "etaɱ mama eso'hamasmi, eso me attā"ti samanupassati saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa " etaɱ mama eso'masmi, eso me attā'ti samanupassati. Viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa "etaɱ mama, eso'hamasmi, eso me attā"ti samanupassati.

Taɱ kimamaññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante,

Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante,

Yampanāniccaɱ dukkhaɱ viparināmadhammaɱ, api nu taɱ anupādāya "etaɱ mama, eso'hamasmi eso me attāti samanupassati? No no hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante,

Saññā niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante,

Saɱkhārā niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante,

Viññāṇaɱ niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante,

Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante,

Yampanāniccaɱ dukkhaɱ viparināmadhammaɱ, api nu taɱ anupādāya "etaɱ mama, eso'hamasmi, eso me attā"ti samanupasseyyāti? No hetaɱ bhante,

Evaɱ passaɱ bhikkhave, sutavā, ariyasāvako rūpasmimpi nibbindati vedanāpi nibbindati saññāyapi, nibbindati saɱkhāresupi nibbindati. Viññāṇasmimpi nibbindati. Nibbindaɱ virajjati. Virāgā vimuccati. Vimuttasmiɱ vimuttamiti' ñāṇaɱ hoti. Khīṇā jāti vusitaɱ brahmacariyaɱ. Kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānātīti. "

1. 3. 5. 3
So attā suttaɱ

152. Sāvatthiyaɱ:
Kismiɱ nu kho bhikkhave, sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati "so attā, so loko, so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti

Bhagavaɱmūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavatato sutthā bhikkhu dhāressantīti.

Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati "so attā, so loko, so pecca bhavissāmi, nicco, dhuvo, sassato, aviparināmadhammo"ti vedanāya sati vedanaɱ upādāya vedanā abhinivissa "evaɱ diṭṭhi uppajjati "so attā, so loko, so pecca bhavissāmi. Nicco, dhuvo, sassato aviparināmadhammoti "ti. Saññāya sati saññāya upādāya saññā abhinivissa evaɱ diṭṭhi uppajjati. "So attā, so loko, so pecca bhavissāmi, nicco dhuvo sassato aviparināmadhammoti. Saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati. "So attā so loko so pecca bhavissāmi, nicco dhuvo sassato aviparināmadhammo "ti. Viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa "evaɱ diṭṭhi [page 183] uppajjati "so attā, so loko so pecca bhavissāmi, nicco dhuvo, sassato aviparināmadhammo"ti.

Taɱ kimamaññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante, yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante, yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya "so attā, so loko, so pecca bhavissāmi, nicco dhuvo sassato aviparināmadhammo"ti, no hetaɱ bhante,

[BJT Page 328]
Vedanā niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante,

Saññā niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante,

Saɱkhārā niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante,

Viññāṇaɱ niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante,

Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante,

Yampanāniccaɱ dukkhaɱ viparināmadhammaɱ, api nu taɱ anupādāya "evaɱ diṭṭhi uppajjeyya "so attā, so loko, so pecca bhavissāmi, nicco dhuvo sassato aviparināmadhammo"ti no hetaɱ bhante,

Evaɱ passaɱ bhikkhave, sutavā, ariyasāvako rūpasmimpi nibbindati vedanāpi nibbindati saññāyapi, nibbindati saɱkhāresupi nibbindati. Viññāṇasmimpi nibbindati. Nibbindaɱ virajjati. Virāgā vimuccati. Vimuttasmiɱ vimuttamiti' ñāṇaɱ hoti. Khīṇā jāti vusitaɱ brahmacariyaɱ. Kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānātīti. "

1. 3. 5. 4
No ca me siyā sittaɱ

153. Sāvatthiyaɱ:
Kismiɱ nu kho bhikkhave, sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "No cassaɱ no ca me siyā, na bhavissāmi, na me bhavissati"ti3-

Bhagavaɱmūlakā no bhante, dhammā dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ
Diṭṭhi uppajjati? "No cassaɱ, no ca me siyā, na bhavissāmi na me bhavissati"ti.

Vedanāya sati vedanaɱ upādāya vedanā abhinivissa "etaɱ mama, eso'hamasmi, eso me attā"ti samanupassati. Saññāya sati saññāya upādāya saññā abhanivissa saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa [page 184] viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati "no cassaɱ, no ca me siyā, na bhavissāmi, "na me bhavissatīti.

Taɱ kiɱmaññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ, api nu taɱ anupādāya "evaɱ diṭṭhi uppajjeyya "no ca me siyā, na bhavissāmi, na me bhavissāti"ti? Hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante,

Saññā niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante,

Saɱkhārā niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante,

Viññāṇaɱ niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ, api nu taɱ anupādāya "evaɱ diṭṭhi uppajajeyya "no cassaɱ, ca me siyā, na bhavissāmi, na me bhavissatīti?
. 3
No hetaɱ bhante, evaɱ passaɱ bhikkhave, sutavā, ariyasāvako rūpasmimpi nibbindati vedanāpi nibbindati saññāyapi, nibbindati saɱkhāresupi nibbindati. Viññāṇasmimpi nibbindati. Nibbindaɱ virajjati. Virāgā vimuccati. Vimuttasmiɱ vimuttamiti' ñāṇaɱ hoti. Khīṇā jāti vusitaɱ brahmacariyaɱ. Kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānātīti. "

1. Na bhavissati - syā.
2. Na bhavissaɱ na me bhavissatīti - machasaɱ.

[BJT Page 330]

1. 3. 5. 5
Micchādiṭṭhi suttaɱ

154. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave, sati kiɱ upādāya abhinivissa micchādiṭṭhi uppajjatiti?

Bhagavaɱmūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho bhagavato sutvā bhikkhu dhāressanti.

Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa micchādiṭṭhi uppajjati vedanāya sati vedanaɱ upādāya vedanaɱ abhinivissa micchādiṭṭhi uppajjati. Saññāya sati saññaɱ upādāya saññaɱ abhinivissa micchādiṭṭhi uppajjati.Saɱkhāre sati saɱkhāre upādāya saɱkhāre abhinivissa micchādiṭṭhi uppajjati. Viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa micchādiṭṭhi uppajjati.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ, viparināmadhammaɱ api nu taɱ anupādāya micchādiṭṭhi uppajjeyyāti? No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante,

Saññā niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante,

Saɱkhārā niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante,

Viññāṇaɱ niccaɱ vā aniccaɱ vāti? [page 185] aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ, api nu taɱ anupādāya micchādiṭṭhi uppajjeyyāti? No hetaɱ bhante,

Evaɱ passaɱ bhikkhave, sutavā, ariyasāvako rūpasmimpi nibbindati vedanāpi nibbindati saññāyapi, nibbindati saɱkhāresupi nibbindati. Viññāṇasmimpi nibbindati. Nibbindaɱ virajjati. Virāgā vimuccati. Vimuttasmiɱ vimuttamiti' ñāṇaɱ hoti. Khīṇā jāti vusitaɱ brahmacariyaɱ. Kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānātīti. "

1. 3. 5. 6
Sakkāyadiṭṭhi suttaɱ

155. Sāvatthiyaɱ:
Kismiɱ nu kho bhikkhave, sati kiɱ upādāya kiɱ abhinivissa sakkāyadiṭṭhi uppajjatīti?
Bhagavaɱmūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā dhāressanti.

Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa sakkādiṭṭhi uppajjati. Vedanāya sati vedanaɱ upādāya vedanaɱ abhinivissa sakkāyadiṭṭhi uppajjati saññāya sati saññāya upādāya saññaɱ abhinivissa sakkāyadiṭṭhi uppajjati saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa sakkāyadiṭṭhi uppajjati viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa sakkāyadiṭṭhi uppajjati.

Taɱ kaɱ maññatha bhikkhave, rūpaɱ niccaɱ vaɱ aniccaɱ vāti? Aniccaɱ bhante,

[BJT Page 332]

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ, api nu taɱ anupādāya sakkāyadiṭṭhi uppajjeyyāti? No no hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante,

Saññā niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante,

Saɱkhārā niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante,

Viññāṇaɱ niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ, api nu taɱ anupādāya sakkāyadiṭṭhi uppajjeyyāti? No hetaɱ bhante,

Evaɱ passaɱ bhikkhave, sutavā, ariyasāvako rūpasmimpi nibbindati vedanāpi nibbindati saññāyapi, nibbindati saɱkhāresupi nibbindati. Viññāṇasmimpi nibbindati. Nibbindaɱ virajjati. Virāgā vimuccati. Vimuttasmiɱ vimuttamiti' ñāṇaɱ hoti. Khīṇaɱ jāti vusitaɱ brahmacariyaɱ. Kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānātīti. "

1. 3. 5. 7
Attānudiṭṭhi suttaɱ

156. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave, sati kiɱ upādāya rūpaɱ abhinivissa attānudiṭṭhi uppajjatiti?
Bhagavaɱmūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavatato sutvā bhikkhu dhāressantīti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa attānudiṭhi uppajjati [page 186] vedanāya sati vedanaɱ upādāya vedanā abhinivissa attānudiṭṭhi uppajjati. Saññāya sati saññāya upādāya saññaɱ abhinivissa attānudiṭṭhi uppajjati. Saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa attānudiṭṭhi uppajjati viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa attānudiṭṭhi uppajjati

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya attānudiṭṭhi uppajjeyyāti? No hetaɱ bhante

Vedanā niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante,

Saññā niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante,

Saɱkhārā niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante,

Viññāṇaɱ niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ, api nu taɱ anupādāya attānudiṭṭhi uppajjeyyāti? No hetaɱ bhante,

Evaɱ passaɱ bhikkhave, sutavā, ariyasāvako rūpasmimpi nibbindati vedanāpi nibbindati saññāyapi, nibbindati saɱkhāresupi nibbindati. Viññāṇasmimpi nibbindati. Nibbindaɱ virajjati. Virāgā vimuccati. Vimuttasmiɱ vimuttamiti' ñāṇaɱ hoti. Khīṇā jāti vusitaɱ brahmacariyaɱ. Kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānātīti. "

[BJT Page 334]

1. 3. 5. 8
Paṭhama abhinivesa suttaɱ

157. [page 187] sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave, sati kiɱ upādāya kiɱ abhinivissa uppajjanti saññojanābhinivesavinibandhāti?

Bhagavaɱmūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā dhāressanti.

Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa uppajjanti saññojanābhinivesavinibandhā, vedanāya sati vedanaɱ upādāya vedanā abhinivissa uppajjanti saññojanābhinivesavinibandhā, saññāya sati saññāya upādāya saññā abhinivissa uppajjanti saññojanābhinivesavinibandhā, saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa uppajjanti saññojanābhinivesavinibandhā viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa uppajjanti saññojanābhinivesavinibandhā.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ, api nu taɱ anupādāya uppajjeyyuɱ saññojanābhinivesavinibandhāti? No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante,

Saññā niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante,

Saɱkhārā niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante,

Viññāṇaɱ niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhanetata,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ, api nu taɱ anupādāya uppajjeyyuɱ saññojanābhinivesavinibandhāti. No hetaɱ bhante,

Evaɱ passaɱ bhikkhave, sutavā, ariyasāvako rūpasmimpi nibbindati vedanāpi nibbindati saññāyapi nibbindati saɱkhāresupi nibbindati. Viññāṇasmimpi nibbindati. Nibbindaɱ virajjati. Virāgā vimuccati. Vimuttasmiɱ vimuttamiti' ñāṇaɱ hoti. Khīṇā jāti vusitaɱ brahmacariyaɱ. Kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānātīti. "

1. 3. 5. 9
Dutiya abhinivesa suttaɱ

158. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave, sati kiɱ upādāya kiɱ abhinivissa uppajjanti saññojanābhinivesavinibandhājjhosānāti?

Bhagavaɱmūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā dhāressanti.

Rūpe kho bhikkhave, sati ra paɱ upādāya rūpaɱ abhinivissa uppajjanti saññojanābhinivesavinibandhājjhosānā. Vedanāya sati vedanaɱ upādāya vedanā abhinivissa uppajjanti saññojanābhinivesavinibandhājajhosānā. Saññāya sati saññāya upādāya saññā abhinivissa uppajjanti saññojanābhinivesavinibandhājjhosānā. Saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa uppajjanti saññojanābhinivesavinibandhājjhosānā. Viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa uppajjanti saññojanābhinivesavinibandhājjhosānā.

---------------------------------------
1. Saññojanavinivesavinibaddhāti - sīmu, sī 1, 2.

[BJT Page 336]

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ, api nu taɱ anupādāya uppajjeyyuɱ saññojanābhinivesavinibandhājjhosānāti? No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante,

Saññā niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante,

Saɱkhārā niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante,

Viññāṇaɱ niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ, api nu taɱ anupādāya uppajjeyyuɱ saññojanābhinivesavinibandhājjhosānāti. No hetaɱ bhante,

[page 188] evaɱ passaɱ bhikkhave, sutavā, ariyasāvako rūpasmimpi nibbindati vedanāpi nibbindati saññāyapi nibbindati saɱkhāresupi nibbindati. Viññāṇasmimpi nibbindati. Nibbindaɱ virajjati. Virāgā vimuccati. Vimuttasmiɱ vimuttamiti' ñāṇaɱ hoti. Khīṇā jāti vusitaɱ brahmacariyaɱ. Kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānātīti. "

1. 3. 5. 10
Ānandā suttaɱ

159. Sāvatthīyaɱ:

Atha kho āyasmā ānando yena bhagavā tenupasaɱkami, [page 189] upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi, ekamantaɱ nisinno kho āyasmā ānando bhagavantaɱ etadavoca: sādhu me bhante, bhagavā saɱkhittena dhammaɱ desetu yamahaɱ bhagavato dhammaɱ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyya"nti.

Taɱ kiɱ maññasi ānanda, rūpaɱ niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante.
Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ, kallannu taɱ samanupassituɱ "etaɱ mama, eso hamasmi, eso me attā"ti no hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante,

Saññā niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante,

Saɱkhārā niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante,

Viññāṇaɱ niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ, kallannu taɱ samanupassituɱ "etaɱ mama, eso hamasmi, eso me attā"ti no hetaɱ bhante.

[BJT Page 338]

Tasmātiha ānanda, yaɱ kiñci rūpaɱ atītanāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā, sabbaɱ rūpaɱ "netana mama, nesāhamasmi, na me so attā"ti. Evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Yā kāci vedanā atītanāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ vedanā "netaɱ mama nosāhamasmi na me so attāti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.

Yā kāci saññā atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ saññaɱ "netaɱ mama nesohamasmi na me so attāti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.

Ye keci saɱkhārā atītanāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ saɱkhāraɱ "netaɱ mama nesohamasmi, na me so attāti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.

Yaɱ kiɱci viññāṇaɱ atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ viññāṇaɱ "netaɱ mama nesohamasmi na me so attāti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.

Evaɱ passaɱ ānanda, sutavā, ariyasāvako rūpasmimpi nibbindati vedanāpi nibbindati saññāyapi nibbindati saɱkhāresupi nibbindati. Viññāṇasmimpi nibbindati. Nibbindaɱ virajjati. Virāgā vimuccati. Vimuttasmiɱ vimuttamiti' ñāṇaɱ hoti. Khīṇā jāti vusitaɱ brahmacariyaɱ. Kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānātīti. "

Diṭṭhivaggo pañcamo.

Tatruddānaɱ:

Ajjhattikaɱ etaɱ mama so attā no ca me siyā,
Micchā sakkāya attānudvebhinivesā ānandenāti.

Uparipaṇṇāsako samatto.

Tatra vagaguddānaɱ:
Anto dhammakathīkāvijjā kukkulo diṭṭhipañcamaɱ,
Tatiyo paṇṇāsako vutto nipāto tena vuccatīti

Khandhakavaggassa nipātake tipaṇṇāsakaɱ samattaɱ.

Khandhasaɱyuttaɱ niṭṭhitaɱ.

[BJT Page 340]

2. Rādhasaɱyuttaɱ
1. Paṭhama māravaggo
2. 1. 1
Māra suttaɱ

160. Sāvatthīyaɱ:

Atha kho āyasmā rādho yena bhagavā tenupasaɱkami, upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi, ekamantaɱ nisinno kho āyasmā rādho bhagavantaɱ etadavoca: māro māroti bhante, vuccati kittāvatā nu kho bhante, mārotī1-

Rūpe kho rādha, sati māro vā assa māretā vā so vā pana miyati. 2- Tasmā tihatvaɱ rādha rūpaɱ māroti passa, māretāti passa, miyatīti passa, rogoti passa, gaṇḍoti passa, sallanti passa, aghanti passa, aghabhūtanti passa, ye naɱ evaɱ passanti te sammā passanti. Vedanāya sati māro vā assa māretā vā yo vā pana mīyati2tasmātiha tvaɱ rādha, vedanaɱ māroti passa, māretāti passa, miyatiti passa, rogoti passa, gaṇḍoti passa, sallanti passa, aghanti passa, aghabhūtanti passa, ye naɱ evaɱ passanti te sammā passanti. Saññāya sati māro vā assa māretā vā so vā pana mīyati2- tasmātiha tvaɱ rādha, saññaɱ māroti passa, māretāti passa, miyatiti passa, rogoti passa, gaṇḍoti passa, sallanti passa, aghanti passa, aghabhūtanti passa, ye naɱ evaɱ passanti te sammā passanti. Saɱkhāresu sati māro vā assa māretā vā yo vā pana mīyati. Tasmātiha tvaɱ rādha, saɱkhāre māro'ti passa maretāti passa miyatīti passa, rogoti passa, gaṇḍoti passa, sallanti passa, aghanti passa, aghabhūtanti passa, ye naɱ evaɱ passanti te sammā passanti. Viññāṇe sati māro vā assa māretā vā yo vā pana mīyati tasmātiha tvaɱ rādha, viññāṇaɱ māroti passa māretāti passa, miyatīti passa, rogoti passa, gaṇḍoti passa, sallanti passa, aghanti passa, aghabhūtanti passa, ye naɱ evaɱ passanti te te sammā passanti. Te sammā passantīti.

Sammādassanaɱ pana bhante, kimatthiyanti?

Sammādassakaɱ kho rādha, nibbidatthaɱ.

Nibbidā pana bhante, kimatthiyāti?

Nibbidā kho rādha, virāgatthā.

Virāgo pana bhante kimatthiyoti?

Virāgo kho rādha, vimuttattho.
-------------------------------
1. Māroti vuccati - sīmu, sī 2.
2. Mīyyati - syā.

[BJT Page 342]

Vimutti pana bhante, kimatthiyā'ti?

Vimutti kho rādha, nibbānatthā.

Nibbānaɱ pana bhante, kimatthiyanti?

Accasarā1- rādha, pañhaɱ. Nāsakkhi pañhassa pariyantaɱ gahetuɱ. Nibbānogadhaɱ hi rādha, brahmacariyaɱ vussati nibbānaparāyanaɱ nibbānapariyosānanti.

2. 1. 2
Satta suttaɱ

161. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho āyasmā rādho bhagavantaɱ [page 190] etadavoca: satto sattoti bhante, vuccati kittāvatā nu kho bhante, sattoti vuccati?

Rūpe kho rādha, yo chando yo rāgo yā nandi yā taṇhā. Tatra satto tatra visatto tasmā sattoti vuccati. Vedanāya yo chando yo rāgo yā nandi yā taṇhā tatra satto tatra visatto tasmā sattoti vuccati.
Saññāya yo chando yo rāgo yā nandi yā taṇhā tatra satto tatra visatto tasmā sattoti vuccati. Saɱkhāresu yo chando yo rāgo yā nandi yā taṇhā tatra satto tatra visatto tasmā sattoti vuccati. Viññāṇe yo chando yo rāgo yā nandi yā taṇhā tatra satto tatra visatto tasmā sattoti vuccati.

Seyyathā'pi rādha, kumārakā vā kumārikāyo2- vā paɱsvāgārakehi kīḷanti3 yāvakivañca tesu paɱsvāgārakesu avigata4rāgā honti avigata5- cchandā avigata4pemā avigata4pipāsā avigata4- pariḷāhā avigata4-taṇahā tāva tāni paɱsvāgārakāni allīyanti kelāyanti dhanāyanti. 5- Mamāyanti.

Yato ca kho rādha, kumārakā vā kumārikāyo vā tesu saɱsmāgārakesu vigatarāgā honti vigatachandā vigatapemā vigatapipāsā vigatapariḷāhā vigatataṇhā, atha kho tāni paɱsvāgārakāni hatthehi ca pādehi ca vikiranti vidhamanti viddhaɱsenti vikīḷanikaɱ. 6- Karonti.

Evameva kho rādha, tumbhepi rūpaɱ vikiratha vidhamatha viddhaɱsetha, vikiḷanikaɱ karotha. Taṇhakkhayāya paṭipajjatha. Vedanaɱ vikiratha vidhamatha viddhaɱsetha vikiḷanikaɱ karotha taṇhakkhayāya paṭipajjatha. Saññaɱ vikiratha vidhamatha viddhaɱsetha vikiḷanikaɱ karotha taṇhakkhayāya paṭipajjatha. Saɱkhāre vikiratha vidhamatha viddhaɱsetha vikiḷanikaɱ karotha taṇhakkhayāya paṭipajjatha. Viññāṇaɱ vikiratha vidhamatha viddhaɱsetha vikiḷanikaɱ karotha taṇhakkhayāya paṭipajjatha. Taṇhakkhayo hi rādha, nibbānanti.
--------------------------------------------
1. Accagārādha - machasaɱ.
2. Kumāriyo vā - sīmu, sī 1.
3. Paɱsvāgārakesukīḷantā - sīmu, sī 1. 2.
4. Avīta - syā.
5. Manāyanti - sīmu. [PTS.]
6. Vikiḷaniyaɱ - machasaɱ.
[BJT Page 344]

2. 1. 3
Bhavanetti suttaɱ

162. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho āyasmā rādho bhagavantaɱ etadavoca: bhavanetti bhavanettiti1- bhante, vuccati. Katamā nu kho bhante, bhavanetti. Katamo bhavanettinirodhoti?

[page 191] rūpe kho rādha, yo chando yo rāgo yā nandi yā taṇhā. Ye upayūpādānā cetaso adhiṭṭhānābhinivesānusayā, ayaɱ vuccati bhavanetti. Tesaɱ nirodhā2- bhavanettinirodho. Vedanāya yo chando yo rāgo yā nandi yā taṇhā ye upayūpādānā cetaso adhiṭṭhānābhinivesānusayā ayaɱ vuccati bhavanetti. Tesaɱ nirodhā3- bhavanettinirodhoti. Saññāya yo chando yo rāgo yā nandi yā taṇhā ye upayūpādānā cetaso adhiṭṭhānābhinivesānusayā ayaɱ vuccati bhavanetti. Tesaɱ nirodhā3- bhavanettinirodhoti. Saɱkhāresu yo chando yo rāgo yā nandi yā taṇhā ye upayūpādānā cetaso adhiṭṭhānābhinivesānusayā ayaɱ vuccati bhavanetti. Tesaɱ nirodhā3- bhavanettinirodhoti. Viññāṇe yo chando yo rāgo yā nandi yā taṇhā ye upayūpādānā cetaso adhiṭṭhānābhinivesānusayā ayaɱ vuccati bhavanetti. Tesaɱ nirodhā3- bhavanettinirodhoti.

2. 1. 4
Pariññeyya suttaɱ

163. Sāvatthiyaɱ:

Ekamantaɱ nisinnaɱ kho āyasmantaɱ rādhaɱ bhagavā etadavoca: pariññeyye ca rādha dhamme desessāmi. Pariññañca pariññātāviñca puggalaɱ taɱ suṇāhi : sādhukaɱ manasi karohi bhāsissāmīti. Evaɱ bhanteti kho te bhikkhu bhagavato paccassosi: bhagavā edacavoca.

Katame ca rādha, pariññeyyā dhammā: rūpaɱ kho rādha, pariññeyyo dhammo. Vedanā pariññeyyo dhammo, saññā pariññeyyo dhammo saṅkhārā pariññeyyo dhammo, viññāṇaɱ pariññeyyo dhammo, ime vuccati rādha, pariññeyyā dhammā.

Katamā ca rādha, pariññā: yo kho rādha, rāgakkhayo dosakkhayo mohakkhayo ayaɱ vuccati rādha, pariññā.

Katamo ca rādha, pariññātāvī puggalo?

Arahātissa vacanīyaɱ yoyaɱ3- āyasmā evaɱnāmo evaɱgotto. Ayaɱ vuccati rādha, pariññātāvī puggaloti.
----------------------------------------------- -
1. "Bhavanettinirodho bhavanentinirodhoti - machasaɱ.
"Bhavanettibhavanettinirodhoti. [PTS]
2.Nīrodho - machasaɱ.
3. Yvāyaɱ - machasaɱ.

[BJT Page 346. ]

2. 1. 5
Samaṇa suttaɱ

164. Sāvatthiyaɱ:

Ekamantaɱ nisinnaɱ kho āyasmantaɱ rādhaɱ bhagavā etadavoca: pañcime rādha, upādānakkhandhā. Katame pañca, seyyathīdaɱ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saɱkhārūpādānakkhandho viññāṇūpādānakkhandho, ye hi keci rādha, samaṇā vā brahmaṇā vā imesaɱ [page 192] pañcannaɱ upādānakkhandhānaɱ assādaɱ ca ādinavaɱ ca nissaraṇaɱ ca yathābhūtaɱ nappajānanti namete rādha, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brahmaṇasammatā. Na ca pana te āyasmanto sāmaññatthaɱ vā brahmaññatthaɱ vā diṭṭhevadhamme sayaɱ abhiññā sacchikatvā upasampajja viharanti.

Ye ca kho keci rādha, samaṇā vā brāhmaṇā vā imesaɱ pañcannaɱ upādānakkhandhānaɱ assādaɱ ca ādinavaɱ ca nissaraṇaɱ ca yathābhūtaɱ pajānanti te kho te rādha, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā te ca panāyasmanto sāmaññatthaɱ ca brāhmaññatthaɱ ca diṭṭhevadhamme sayaɱ abhiññā sacchikatvā upasampajja viharantīti.

2. 1. 6
Dutiya samaṇa suttaɱ

165. Sāvatthiyaɱ:

Ekamantaɱ nisinnaɱ kho āyasmantaɱ rādhaɱ bhagavā etadavoca: pañcime rādha, upādānakkhandhā. Katame pañca, seyyathīdaɱ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saɱkhārūpādānakkhandho viññāṇūpādānakkhandho, ye hi keci rādha, samaṇā vā brāhmaṇā vā imesaɱ pañcannaɱ upādānakkhandhānaɱ samudayaɱ ca atthaɱgamañca assadaɱ ca ādīnavaɱ ca nissaraṇaɱ ca yathābhūtaɱ nappajānanti namete rādha, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā. Naca pana te āyasmanto sāmaññatthaɱ vā brahmaññatthaɱ vā diṭṭhevadhamme sayaɱ abhiññā sacchikatvā upasampajja viharanti.

Ye ca kho keci rādha, samaṇā vā brāhmaṇā vā imesaɱ pañcannaɱ upādānakkhandhānaɱ assādaɱ ca ādinavaɱ ca nissaraṇaɱ ca yathābhūtaɱ pajānāti te kho te rādha, samaṇā vā brahmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā te ca panāyasmanto sāmaññatthaɱ ca brāhmaññatthaɱ ca diṭṭhevadhamme sayaɱ abhiññā sacchikatvā upasampajja viharantīti.

2. 1. 7
Sotāpanna suttaɱ

166. Sāvatthiyaɱ:

Ekamantaɱ nisinnaɱ kho āyasmantaɱ rādhaɱ bhagavā etadavoca: pañcime rādha, upādānakkhandhā. Katame pañca, seyyathīdaɱ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saɱkhārūpādānakkhandho viññāṇūpādānakkhandho,

[page 193] yato kho rādha, ariyasāvako imesaɱ pañcannaɱ upādānakkhandhānaɱ samudayaɱ ca atthaɱgamañca assadaɱ ca ādīnavaɱ ca nissaraṇaɱ ca yathābhūtaɱ pajānāti ayaɱ vuccati rādha, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

[BJT Page 348]

2. 1. 8
Arahanta suttaɱ

167. Sāvatthiyaɱ:

Ekamantaɱ nisinnaɱ kho āyasmantaɱ rādhaɱ bhagavā etadavoca: pañcime rādha, upādānakkhandhā. Katame pañca, seyyathīdaɱ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saɱkhārūpādānakkhandho viññāṇūpādānakkhandho,

Yato kho rādha, bhikkhu imesaɱ pañcannaɱ upādānakkhandhānaɱ samudayaɱ ca atthaɱgamañca assādaɱ ca ādīnavaɱ ca nissaraṇaɱ ca yathābhūtaɱ viditvā anupādā mimutto hoti, ayaɱ vuccati rādha, bhikkhu arahaɱ khīṇāsavo vusitvā katakaraṇīyo ohitabhāro anuppattasadattho parikkhiṇabhavasaññojano sammadaññā vimuttoti.

2. 1. 9
Chandarāga suttaɱ

168. Sāvatthiyaɱ:
Ekamantaɱ nisinnaɱ kho āyasmantaɱ rādhaɱ bhagavā etacavoca:

Rūpe kho rādha, yo chando yo rāgo yā nandi yā taṇhā taɱ pajahatha. Evaɱ taɱ rūpaɱ pahīnaɱ bhavissati ucchinnamūlaɱ tālāvatthukataɱ anabhāvakataɱ āyatiɱ anuppādadhammaɱ. Vedanāya yo chando yo rāgo yā nandi yā taṇhā taɱ pajahatha. Evaɱ sā vedanā pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā. Saññāya yo chando yo rāgo yā nandi yā taṇhā taɱ pajahatha. Evaɱ sā saññā pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā. Saɱkhāresu yo chando yo rāgo yā nandi yā taṇhā taɱ pajahatha. Evaɱ te saɱkhārā pahīnā bhavissanti ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā. [page 194] viññāṇe yo chando yo rāgo yā nandi yā taṇhā taɱ pajahatha. Evaɱ taɱ viññāṇaɱ pahīnaɱ bhavissati ucchinnamulaɱ tālāvatthukataɱ anabhāvakataɱ āyatiɱ anuppādadhammanti.

2. 1. 10
Dutiya chandarāga suttaɱ

169. Sāvatthiyaɱ:
Ekamantaɱ nisinnaɱ kho āyasmantaɱ rādhaɱ bhagavā etadavoca:

Rūpe kho rādha, yo chando yo rāgo yā nandi yā taṇhā ye upayūpādānā1- cetaso adhiṭṭhānābhinivesānusayā te pajahatha. Evaɱ taɱ rūpaɱ pahīnaɱ bhavissati ucchinnamūlaɱ tālāvatthukataɱ

1. Upayūpādānā - sīmu.

[BJT Page 350]

Anabhāvakataɱ āyatiɱ anuppādadhammaɱ. Vedanāya yo chando yo rāgo yā nandi yā taṇhā ye upayūpādānā cetaso adhiṭṭhānābhinivesānusayā te pajahatha. Evaɱ sā vedanā pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā. Saññāya yo chando yo rāgo yā nandi yā taṇhā ye upayūpādānā cetaso adhiṭṭhānābhinivesānusayā te pajahatha. Evaɱ sā saññā pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā. Saɱkhāresu yo chando yo rāgo yā nandi yā taṇhā ye upayūpādānā cetaso adhiṭṭhānābhinivesānusayā te pajahatha. Evaɱ te saɱkhārā pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā. Viññāṇe yo chando yo rāgo yā nandi yā taṇhā ye upayūpādānā1- cetaso adhiṭṭhānābhinivesānusayā te pajahatha. Evaɱ taɱ viññāṇaɱ pahīnaɱ bhavissati ucchinnamūlaɱ tālāvatthukataɱ anabhāvakataɱ āyatiɱ anuppādadhammanti.

Māravaggo paṭhamo.

Tatruddānaɱ:

Māro satto bhavanetti - pariññeyyo samaṇā duve,
Sotāpanno arahā ca - duve ca chandarāgiyāti.
---------------------------------------
1. Upāyupādānā - sīmu.

[BJT Page 352]

2. Dutiya māravaggo
2. 2. 1
Māra suttaɱ

170. [page 195] sāvatthiyaɱ:
Ekamantaɱ nisinno kho āyasmā rādho bhagavantaɱ etadavoca: 'māro māro'ti bhante, vuccati, katamo nu kho bhante mārotī?

Rūpaɱ kho rādha māro, vedanā māro, saññā māro, saɱkhārā māro viññāṇaɱ māro. Evaɱ passaɱ rādha sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saɱkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānātīti.

2. 2. 2
Māradhamma suttaɱ

171. Sāvatthiyaɱ:
Ekamantaɱ nisinno kho āyasmā rādho bhagavantaɱ etadavoca: 'māradhammo māradhammo"ti bhante, vuccati, katamo nu kho bhante māradhammotī?

Rūpaɱ kho rādha māradhammo, vedanā māradhammo, saññā māradhammo, saɱkhārā māradhammo viññāṇaɱ māradhammo. Evaɱ passaɱ rādha sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saɱkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānātīti.
2. 2. 3
Anicca suttaɱ

172. Sāvatthiyaɱ:
Ekamantaɱ nisinno kho āyasmā rādho bhagavantaɱ etadavoca: "aniccaɱ aniccanti" bhante, vuccati, katamannu kho bhante aniccantī?

Rūpaɱ kho rādha aniccaɱ, vedanā aniccā, saññā aniccā, saɱkhārā aniccā viññāṇaɱ aniccaɱ. Evaɱ passaɱ rādha sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saɱkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānātīti.

[BJT Page 354]

2. 2. 4
Aniccadhamma suttaɱ

173. Sāvatthiyaɱ:
Ekamantaɱ nisinno kho āyasmā rādho bhagavantaɱ etadavoca: "aniccadhammo aniccadhammoti" bhante, vuccati, katamo nu kho bhante aniccadhammoti?

Rūpaɱ kho rādha aniccadhammo, vedanā aniccadhammo, [page 196] saññā aniccadhammo, saɱkhārā aniccadhammo viññāṇaɱ aniccadhammo. Evaɱ passaɱ rādha sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saɱkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānātīti.
2. 2. 5
Dukkhaɱ suttaɱ

174. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho āyasmā rādho bhagavantaɱ etadavoca: "dukkhaɱ dukkha"nti bhante, vuccati, katamannu kho bhante dukkhanti?

Rūpaɱ kho rādha dukkhaɱ, vedanā dukkhā, saññā dukkhā, saɱkhārā dukkhā viññāṇaɱ dukkhaɱ. Evaɱ passaɱ rādha sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saɱkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānātīti.

2. 2. 6
Dukkhadhamma suttaɱ

175. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho āyasmā rādho bhagavantaɱ etadavoca: "dukkhadhammo dukkhadhammoti" bhante, vuccati, katamo nu kho bhante dukkhadhammoti?
Rūpaɱ kho rādha dukkhadhammo, vedanā dukkhadhammo, saññā dukkhadhammo, saɱkhārā dukkhadhammo viññāṇaɱ dukkhadhammo. Evaɱ passaɱ rādha sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saɱkhāresupinibbindati, viññāṇasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānātīti.
[BJT Page 356]

2. 2. 7
Anatta suttaɱ

176. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho āyasmā rādho bhagavantaɱ etadavoca: "anattā anattā"ti bhante, vuccati, katamo nu kho bhante anattāti?
Rūpaɱ kho rādha, anattā, vedanā anattā, saññā anattā, saɱkhārā anattā viññāṇaɱ anattā. Evaɱ passaɱ rādha sutavā ariyasāvako rūpasmimpi nibbindati,
Vedanāyapi nibbindati, saññāyapi nibbindati, saɱkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānātīti.

2. 2. 8
Anattadhamma suttaɱ

177. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho āyasmā rādho bhagavantaɱ etadavoca: "anattadhammo anattadhammo"ti bhante, vuccati, katamo nu kho bhante anattadhammoti?
Rūpaɱ kho rādha anattadhammo, vedanā anattadhammo, [page 197] saññā anattadhammo, saɱkhārā anattadhammo viññāṇaɱ anattadhammo evaɱ passaɱ rādha sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saɱkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyāti
Pajānātīti.

2. 2. 9
Khayadhamma suttaɱ

178. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho āyasmā rādho bhagavantaɱ etadavoca: "khayadhammo khayadhammo"ti bhante, vuccati, katamo nu kho bhante khayadhammoti?

Rūpaɱ kho rādha khayadhammo, vedanā khayadhammo, saññā khayadhammo, saɱkhārā khayadhammo viññāṇaɱ khayadhammo. Evaɱ passaɱ rādha sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saɱkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānātīti.
[BJT Page 358]

2. 2. 10
Vayadhamma suttaɱ

179. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho āyasmā rādho bhagavantaɱ etadavoca: "vayadhammo vayadhammo"ti bhante, vuccati, katamo nu kho bhante vayadhammoti?

Rūpaɱ kho rādha, vayadhammo, vedanā vayadhammo, saññā vayadhammo, saɱkhārā vayadhammo viññāṇaɱ vayadhammo. Evaɱ passaɱ rādha sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saɱkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānātīti.

2. 2. 11

Samudayadhamma suttaɱ

180. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho āyasmā rādho bhagavantaɱ etadavoca: "samudayadhammo samudayadhammo"ti bhante, vuccati, katamo nu kho bhante samudayadhammoti?
Rūpaɱ kho rādha samudayadhammo, vedanā samudayadhammo, saññā samudayadhammo, saɱkhārā samudayadhammo viññāṇaɱ samudayadhammo evaɱ passaɱ rādha sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saɱkhāresupi nibbindati,
Viññāṇasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyāti
Pajānātīti.

2. 2. 12
Nirodhadhamma suttaɱ

181. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho āyasmā rādho bhagavantaɱ etadavoca: "nirodhadhammo [page 198] nirodhadhammo"ti bhante, vuccati, katamo nu kho bhante nirodhadhammoti?

Rūpaɱ kho rādha nirodhadhammo, vedanā nirodhadhammo, saññā nirodhadhammo, saɱkhārā nirodhadhammo viññāṇaɱ nirodhadhammo. Evaɱ passaɱ rādha sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saɱkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānātīti.

Dutiya māravaggo

Tatruddānaɱ:

Māro ca māradhammo ca aniccena pare duve,
Dukkhena ca duve vuttā anattena tatheva ca
Khayavayasamudayadhammā nirodhadhammena dvādasāti.

[BJT Page 360]

3. Āyācanavaggo

2. 3. 1

Mārasuttaɱ

182. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho āyasmā rādho bhagavantaɱ etadavoca: sādhu me bhante, bhagavā saɱkhittena dhammaɱ desetu yamahaɱ bhagavato dhammaɱ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti.

Yo kho rādha, māro tatra te chando pahātabbo, rāgo1pahātabbo, chandarāgo2- pahātabbo. Ko ca rādha, māro:

Rūpaɱ kho rādha, māro tatra te chando pahātabbo, rāgo1- pahātabbo, chandarāgo2- pahātabbo vedanā māro tatra te chando pahātabbo, rāgo1pahātabbo, chandarāgo2pahātabbo saññā māro tatra te chando pahātabbo, rāgo1- pahātabbo, chandarāgo pahātabbo saɱkhārā māro tatra te chando pahātabbo, rāgo1pahātabbo, chandarāgo2pahātabbo viññāṇaɱ māro tatra te chando pahātabbo, rāgo1- pahātabbo, chandarāgo2- pahātabbo yo kho rādha, māro tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.

2. 3. 2
Māradhamma suttaɱ

183. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho āyasmā rādho bhagavantaɱ etadavoca: sādhu me bhante, bhagavā saɱkhittena dhammaɱ desetu yamahaɱ bhagavato dhammaɱ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti.

Yo kho rādha, māradhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Ko ca rādha, maradhammo:

Rūpaɱ kho rādha, māradhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo vedanā māradhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo saññā māradhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo saɱkhārā māradhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo viññāṇaɱ māradhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo yo kho rādha, māradhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.
-----------------------------
1. Tatra te rāgo - sīmu.
2. Tatra te chandarāgo - sīmu.

[BJT Page 362]

2. 3. 3
Anicca suttaɱ

184. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho āyasmā rādho bhagavantaɱ etadavoca: sādhu me bhante, bhagavā saɱkhittena dhammaɱ desetu yamahaɱ bhagavato dhammaɱ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti.

[page 199] yaɱ kho rādha, aniccaɱ tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, kiñci rādha, aniccaɱ? Rūpaɱ kho rādha, aniccaɱ, tatra te chando pahātabbo, rāgo pahātabbo chandarāgo pahātabbo vedanā aniccā tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbo yaɱ kho rādha aniccaɱ tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti saññā aniccā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti saɱkhārā aniccā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti. Viññāṇaɱ aniccaɱ tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti. Yaɱ kho rādha, aniccaɱ, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.

2. 3. 4

Aniccadhamma suttaɱ

185. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho āyasmā rādho bhagavantaɱ etadavoca: sādhu me bhante, bhagavā saɱkhittena dhammaɱ desetu yamahaɱ bhagavato dhammaɱ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti.

Yo kho rādha, aniccadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo.

Ko ca rādha, aniccadhammo: rūpaɱ kho rādha, aniccadhammo, tatra te chando pahātabbo, rāgo pahātabbo chandarāgo pahātabbo vedanā aniccadhammo tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbo saññā aniccadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti saɱkhārā aniccadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti. Viññāṇaɱ aniccadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti. Yaɱ kho rādha, aniccadhammo , tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.

2. 3. 5

Dukkha suttaɱ

186. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho āyasmā rādho bhagavantaɱ etadavoca: sādhu me bhante, bhagavā saɱkhittena dhammaɱ desetu yamahaɱ bhagavato dhammaɱ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti.

[BJT Page 364]

Yaɱ kho rādha, dukkhaɱ tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, kiɱ ca rādha, dukkhaɱ: rūpaɱ kho rādha, dukkhaɱ, tatra te chando pahātabbo, rāgo pahātabbo chandarāgo pahātabbo vedanā dukkhā tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbo, saññā dukkhā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, saɱkhārā dukkhā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, viññāṇaɱ dukkhaɱ tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, yaɱ kho rādha, dukkhaɱ , tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.
2. 3. 6
Dukkhadhamma suttaɱ

187. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho āyasmā rādho bhagavantaɱ etadavoca: sādhu me bhante, bhagavā saɱkhittena dhammaɱ desetu yamahaɱ bhagavato dhammaɱ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti.

Yo kho rādha, dukkhadhammo tatra chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, ko ca rādha, dukkhadhammo: rūpaɱ kho rādha, dukkhadhammo, tatra te chando pahātabbo, rāgo pahātabbo chandarāgo pahātabbo vedanā dukkhadhammo tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbo, saññā dukkhadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, saɱkhārā dukkhadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, viññāṇaɱ dukkhadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti. Yo kho rādha, dukkhadhammo , tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.
2. 3. 7
Anatta suttaɱ

188. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho āyasmā rādho bhagavantaɱ etadavoca: sādhu me bhante, bhagavā saɱkhittena dhammaɱ desetu yamahaɱ bhagavato dhammaɱ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti.

Yo kho rādha, anattā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, ko ca rādha, anattā: rūpaɱ kho rādha, anattā, tatra te chando pahātabbo, rāgo pahātabbo chandarāgo pahātabbo vedanā anattā tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbe saññā anattā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, saɱkhārā anattā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, viññāṇaɱ anattā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti. Yo kho rādha, anattā , tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.

[BJT Page 366]

2. 3. 8

Anattadhamma suttaɱ

189. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho āyasmā rādho bhagavantaɱ etadavoca: sādhu me bhante, bhagavā saɱkhittena dhammaɱ desetu yamahaɱ bhagavato dhammaɱ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti.

Yo kho rādha, anattadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, ko ca rādha, anattadhammo: rūpaɱ kho rādha, anattadhammo, tatra te chando pahātabbo, rāgo pahātabbo chandarāgo pahātabbo vedanā anattadhammo tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbe saññā anattadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, saɱkhārā anattadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, viññāṇaɱ anattadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, yo kho rādha, anattadhammo , tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.
2. 3. 9
Khayadhamma suttaɱ

190. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho āyasmā rādho bhagavantaɱ etadavoca: sādhu me bhante, bhagavā saɱkhittena dhammaɱ desetu yamahaɱ bhagavato dhammaɱ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti.

Yo kho rādha, khayadhammo tatra chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, ko ca rādha, khayadhammo: rūpaɱ kho rādha, dukkhaɱ, tatra te chando pahātabbo, rāgo pahātabbo chandarāgo pahātabbo, vedanā khayadhammo tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbo saññā khayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, saɱkhārā khayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, viññāṇaɱ khayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, yo kho rādha, khayadhammo , tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.
2. 3. 10
Vayadhamma suttaɱ

191. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho āyasmā rādho bhagavantaɱ etadavoca: sādhu me bhante, bhagavā saɱkhittena dhammaɱ desetu yamahaɱ bhagavato dhammaɱ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti.

[BJT Page 368]

Yo kho rādha, vayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo,

Ko ca rādha, vayadhammo:

Rūpaɱ kho rādha, vayadhammo, tatra te chando pahātabbo, rāgo pahātabbo chandarāgo pahātabbo vedanā vayadhammo tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbo, saññā vayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, saɱkhārā vayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, viññāṇaɱ vayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti, yo kho rādha, vayadhammo , tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.
2. 3. 11
Samudaya dhamma suttaɱ

192. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho āyasmā rādho bhagavantaɱ etadavoca: sādhu me bhante, bhagavā saɱkhittena dhammaɱ desetu yamahaɱ bhagavato dhammaɱ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti.

Yo kho rādha, samudayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāho pahātabbo,
Ko ca rādha, samudayadhammo: rūpaɱ kho rādha, samudayadhammo, tatra te chando pahātabbo, rāgo pahātabbo chandarāgo pahātabbo vedanā samudayadhammo tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbo saññā samudayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, saɱkhārā samudayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, viññāṇaɱ samudayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, yo kho rādha, samudayadhammo , tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.
2. 3. 12
Nirodha dhamma suttaɱ

193. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho āyasmā rādho bhagavantaɱ etadavoca: sādhu me bhante, bhagavā saɱkhittena dhammaɱ desetu yamahaɱ bhagavato dhammaɱ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti.

[BJT Page 370]

Yo kho rādha, nirodhadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, ko ca rādha, nirodhadhammo: rūpaɱ kho rādha, nirodhadhammo, tatra te chando pahātabbo, rāgo pahātabbo chandarāgo pahātabbo vedanā nirodhadhammā tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbo, saññā nirodhadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, saɱkhārā nirodhadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, viññāṇaɱ nirodhadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti, yo kho rādha, nirodhadhammo , tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.
Āyācanavaggo tatiyo.

Tatruddānaɱ:

[page 200] māro ca māradhammo ca aniccena pare duve,
Dukkhena ca duve vuttā anattena tatheva ca,
Khayavayasamudayadhammā nirodhammena dvādasāti

[BJT Page 372]

4. Upanisinnavaggo
2. 4. 1
Māra suttaɱ

194. Sāvatthiyaɱ:

Atha kho āyasmā rādho yena bhagavā tenupasaɱkami. Upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho āyasmantaɱ rādhaɱ bhagavā etadavoca: yo kho rādha, māro tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo.

Ko ca rādha, māro: rūpaɱ kho rādha, māro, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Vedanā māro tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saññā māro tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saɱkhārā māro tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Viññāṇaɱ māro tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Yo kho rādha, māro, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.

2. 4. 2
Māradhamma suttaɱ

195. Sāvatthiyaɱ:

Ekamantaɱ nisinnaɱ kho āyasmantaɱ rādhaɱ bhagavā etadavoca: yo kho rādha, māradhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo.

Ko ca rādha, māradhammo: rūpaɱ kho rādha, māradhammo, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Vedanā māradhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saññā māradhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saɱkhārā māradhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Viññāṇaɱ māradhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Yo kho rādha, māro, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.

2. 4. 3

Anicca suttaɱ

196. Sāvatthiyaɱ:

Ekamantaɱ nisinnaɱ kho āyasmantaɱ rādhaɱ bhagavā etadavoca: yaɱ kho rādha, aniccaɱ tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo.

Ko ca rādha, aniccaɱ: tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Vedanā aniccā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saññā aniccā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saɱkhārā aniccā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Viññāṇaɱ aniccaɱ tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbo. Yo kho rādha,aniccaɱ, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.

[BJT Page 374]

. 92. 4. 4
Aniccadhamma suttaɱ

197. Sāvatthiyaɱ:

Ekamantaɱ nisinnaɱ kho āyasmantaɱ rādhaɱ bhagavā etadavoca: yo kho rādha, aniccadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Vedanā aniccadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saññā aniccadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saɱkhārā aniccadhammo, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, viññāṇaɱ aniccadhammo tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbo. Yo kho rādha, aniccadhammo, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.

. 02. 4. 5
Dukkha suttaɱ

198. Sāvatthiyaɱ:

Ekamantaɱ nisinnaɱ kho āyasmantaɱ rādhaɱ bhagavā etadavoca: [page 201] yaɱ kho rādha, dukkhaɱ tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo.
Ko ca rādha, dukkhaɱ: tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Vedanā dukkhā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saññā dukkhā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saɱkhārā dukkhā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Viññāṇaɱ dukkhaɱ tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbo. Yo kho rādha, dukkhaɱ, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.

2. 4. 6
Dukkhadhamma suttaɱ

199. Sāvatthiyaɱ:

Ekamantaɱ nisinnaɱ kho āyasmantaɱ rādhaɱ bhagavā etadavoca: yo kho rādha, dukkhadhammo: tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Rūpaɱ kho rādha dukkhadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, vedanā dukkhadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saññā dukkhadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saɱkhārā dukkhadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Viññāṇaɱ dukkhadhammo tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbo. Yo kho rādha, dukkhadhammo, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.

2. 4. 7
Anatta suttaɱ

200. Sāvatthiyaɱ:

Ekamantaɱ nisinnaɱ kho āyasmantaɱ rādhaɱ bhagavā etadavoca: yo kho rādha, anattā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo.
Rūpaɱ kho rādha anattā, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo vedanā anattā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saññā anattā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saɱkhārā anattā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Viññāṇaɱ anattā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Yo kho rādha, anattā, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.

2. 4. 8
Anattadhamma suttaɱ

201 Sāvatthiyaɱ:

Ekamantaɱ nisinnaɱ kho āyasmantaɱ rādhaɱ bhagavā etadavoca: yo kho rādha, anattadhammo, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Rūpaɱ kho rādha anattadhammo tatra te chando pahātabbo rāgo pahātabebā chandarāgo pahātabbo. Vedanā anattadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saññā anattadhammo tatra te chando pahātabbo, rāgo pahātabbo, saṅkhārā anattadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Viññāṇaɱ anattadhammo, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti. Yo kho rādha, anattadhammo, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.

2. 4. 9
Khayadhamma suttaɱ

202. Sāvatthiyaɱ:

Ekamantaɱ nisinnaɱ kho āyasmantaɱ rādhaɱ bhagavā etadavoca: yo kho rādha, khayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Rūpaɱ kho rādha khayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarago pahātabbo, vedanā khayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saññā khayadhammo, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saɱkhārā khayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Viññāṇaɱ khayadhammo tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbo. Yo kho rādha, khayadhammo, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.

[BJT Page 376]

2. 4. 10
Vayadhamma suttaɱ

203. Sāvatthiyaɱ:

Ekamantaɱ nisinnaɱ kho āyasmantaɱ rādhaɱ bhagavā etadavoca: yo kho rādha, vayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo.
Rūpaɱ kho rādha vayadhammo, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo vedanā vayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saññā vayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saɱkhārā vayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Viññāṇaɱ vayadhammo tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbo. Yo kho rādha, vayadhammo, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.

2. 4. 11
Samudayadhamma suttaɱ

204. Sāvatthiyaɱ:

Ekamantaɱ nisinnaɱ kho āyasmantaɱ rādhaɱ bhagavā etadavoca: yo kho rādha, samudayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Rūpaɱ kho rādha samudayadhammo, tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbo, vedanā samudayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saññā samudayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saɱkhārā samudayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Viññāṇaɱ samudayadhammo tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbo. Yo kho rādha, samudayadhammo, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.

2. 4. 12
Nirodhadhamma suttaɱ

205. Sāvatthiyaɱ:

Ekamantaɱ nisinnaɱ kho āyasmantaɱ rādhaɱ bhagavā etadavoca: yo kho rādha, nirodhadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo.
Ko ca rādha, nirodhadhammo: rūpaɱ kho rādha, nirodhadhammo, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Vedanā nirodhadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saññā nirodhadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saɱkhārā nirodhadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Viññāṇaɱ nirodhadhammo tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbo. Yo kho rādha, nirodhadhammo, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.

Upanisinnavaggo catuttho

Tatruddānaɱ:

Māro ca māradhammo ca aniccenapare duve,
Dukkhena ca duve vuttā anattena tatheva ca,
Khayavayasamudayadhammā nirodhammena dvādasāti.

(Evaɱ mārasuttāni vitthāretabbāti, evaɱ nirodhadhammena jattiɱsaveyyākaraṇāni. Vitthāretabbāni. Evaɱ rādhasaɱyutte piṇḍite catunavuti veyyākaraṇāni honti. )
Rādhasaɱyuttaɱ niṭṭhitaɱ.

[BJT Page 378]

3. Diṭṭhisaɱyuttaɱ
1. Sotāpattivaggo
3. 1. 1
Vāta suttaɱ

206. [page 202] sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave, sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati: "na vātā vāyanti, na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitāti?

Bhagavaɱmūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressantīti.

Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "na vātā vāyanni, na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti vedanāya sati vedanaɱ upādāya vedanā abhinivissa evaɱ diṭṭhi upajjati: "na vātā vāyanti, na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti. Sati saññāya upādāya saññā abhinivissa evaɱ diṭṭhi upajjati: "na vātā vāyanti, na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti. Sati saɱkhāresu upādāya saɱkhāresu abhinivissa evaɱ diṭṭhi upajjati: "na vātā vāyanti, na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti. Sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi upajjati: "na vātā vāyanti, na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ, api nu taɱ anupādāya "evaɱ diṭṭhi uppajjeyya"na vātā vāyanti, na najjo sandanti,na gabbhiniyo vijāyanti, na candimasuriyā udanti vā apenti vā esikaṭṭhāsiṭṭhitā"ti?
No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante,

Saññā niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante,

Saɱkhārā niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante,

Viññāṇaɱ niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante,

[BJT Page 380]

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ, api nu taɱ anupādāya "evaɱ diṭṭhi uppajajeyya "na vātā vāyanti, na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti ?

No hetaɱ bhante,

Yampidaɱ diṭṭhaɱ, sutaɱ, mutaɱ, viññātaɱ, pattaɱ, pariyesitaɱ,anuvicaritaɱ manasā tampi niccaɱ vā aniccaɱ vāti?
Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,
Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya "na vātā vāyanti, na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti?

No hetaɱ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu1 chasu ṭhānesu kaṅkhā pahīnā hoti, dukkhe'pissa kaṅkhā pahīnā hoti,dukkhasamudaye'pissa kaṅkhā pahīnā hoti, dukkhanirodhe'pissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyāpaṭipadāya'pissa kaṅkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyano"ti.

3. 1. 2
Etaɱmama suttaɱ

207 Sāvatthiyaɱ:
Kismiɱ nu kho bhikkhave, sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati: "etaɱ mama, eso'hamasmi, eso me attā"ti.

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇa. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
[page 204] rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "etaɱ mama, eso'hamasmi, eso me attā'ti vedanāya sati vedanāya upādāya vedanāya abhinivissa evaɱ diṭṭhi uppajjati: "etaɱ mama, eso'hamasmi, eso me attā'ti saññāya sati saññāya upādāya saññāya abhinivissa evaɱ diṭṭhi uppajjati: "etaɱ mama, eso'hamasmi, eso me attā'ti saɱkhāresu sati saṅkhāresu upādāya saɱkhāresu abhinivissa evaɱ diṭṭhi uppajjati:"etaɱ mama, eso'hamasmi, eso me attā'ti viññāṇaɱ sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati:"etaɱ mama, eso'hamasmi, eso me attā'ti

1. "Imesuca" - machasaɱ.

[BJT Page 382]

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "etaɱ mama, esohamasmi, eso me attā"ti?

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "etaɱ mama, esohamasmi, eso me attā"ti?

No hetaɱ bhante,

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "etaɱ mama, esohamasmi, eso me attā"ti?

No hetaɱ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 1. 3
Soattā suttaɱ

208 Sāvatthiyaɱ:
Kismiɱ nu kho bhikkhave, sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati: "so attā so loko so pecca bhavissāmi, nicco dhuvo sassato aviparināmadhammo"ti.

[BJT Page 384]

[page 205] bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressantīti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: " so attā so loko so pecca bhavissāmi. Nicco dhuvo sassato aviparināmadhammo"ti vedanāya sati vedanāya upādāya vedanāya abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññāya upādāya saññāya abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saṅkhāresu upādāya saɱkhāresu abhinivissa evaɱ diṭṭhi uppajjati: viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati:"so attā so loko so pecca bhavissāmi, nicco dhuvo sasasto aviparināmadhammo"ti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "so attā so loko so pecca bhavissāmi, nicco dhuvo sassato aviparināmadhammo"ti?

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "so attā so loko so pecca bhavissāmi, niccā dhuvo sassato aviparināmadhammo"ti?

No hetaɱ bhante,

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "so attā so loko so pecca bhavissāmi, nicco dhuvo sassato aviparināmadhammo"ti?

No hetaɱ bhante,

[BJT Page 386]

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 1. 4
Nocamesiyā suttaɱ

209 Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave, sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati: no cassaɱ no ca me siyā na bhavissāmi na me bhavissatī, 'ti.

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa [page 206] evaɱ diṭṭhi uppajjati: no cassaɱ no va me siyā na bhavissāmi na me bhavissatīti. Vedanayā sati vedanāya upādāya vedanāya abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññāya upādāya saññāya abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāresu upādāya saɱkhāresu abhinivissa evaɱ diṭṭhi uppajjati: viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: no cassaɱ no ca me siyā na bhavissāmi na me bhavissatīti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: no cassaɱ no ca me siyā na bhavissāmī, na me bhavissatīti?

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: no cassaɱ no ca me siyā, na bhavissāmi na me bhavissatīti?

[BJT Page 388]

No hetaɱ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhepissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 1. 5
Natthidinna suttaɱ

210 Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave, sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati: "natthi dinnaɱ, natthi yiṭṭhaɱ, natthi hutaɱ, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko, natthi ayaɱ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaɱ parañca lokaɱ sayaɱ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaɱ puriso, [page 207] yadā kālaɱ karoti, paṭhavi paṭhavikāyaɱ anupeti, anupagacchati, āpo āpokāyaɱ anupeti anupagacchati, tejo tejokāyaɱ anupeti anupagacchati, vāyo vāyokāyaɱ anupeti anupagacchati, ākāsaɱ indriyāni saɱkamanti, āsandipañcamā puriso mataɱ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1āhutiyo, dattūpaññattamidaɱ dānaɱ nāma tesaɱ kucchaɱ musā vippalāpo, ye keci atthikavādaɱ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti.

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "natthi dinnaɱ, natthi yiṭṭhaɱ, natthi hutaɱ, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko, natthi ayaɱ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaɱ parañca lokaɱ sayaɱ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaɱ puriso, yadā kālaɱ karoti, paṭhavi paṭhavikāyaɱ anupeti, anupagacchati, āpo āpokāyaɱ anupeti anupagacchati, tejo tejokāyaɱ anupeti anupagacchati, vāyo vāyokāyaɱ anupeti anupagacchati, ākāsaɱ indriyāni saɱkamanti, āsandipañcamā puriso mataɱ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1 āhutiyo, dattūpaññattamidaɱ dānaɱ nāma tesaɱ kucchaɱ musā vippalāpo, ye keci atthikavādaɱ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti. Vedanāya sati vedanāya upādāya vedanāya abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññāya upādāya saññāya abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāresu upādāya saɱkhāresu abhinivissa evaɱ diṭṭhi uppajjati: viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "natthi dinnaɱ, natthi yiṭṭhaɱ, natthi hutaɱ, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko, natthi ayaɱ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaɱ parañca lokaɱ sayaɱ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaɱ puriso, yadā kālaɱ karoti, paṭhavi paṭhavikāyaɱ anupeti, anupagacchati, āpo āpokāyaɱ anupeti anupagacchati, tejo tejokāyaɱ anupeti anupagacchati, vāyo vāyokāyaɱ anupeti anupagacchati, ākāsaɱ indriyāni saɱkamanti, āsandipañcamā puriso mataɱ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1- āhutiyo, dattūpaññattamidaɱ dānaɱ nāma tesaɱ kucchaɱ musā vippalāpo, ye keci atthikavādaɱ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti.

Taɱ kiɱ maññatha bhikkhave rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "natthi dinnaɱ, natthi yiṭṭhaɱ, natthi hutaɱ, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko, natthi ayaɱ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaɱ parañca lokaɱ sayaɱ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaɱ puriso, yadā kālaɱ karoti, paṭhavi paṭhavikāyaɱ anupeti, anupagacchati, āpo āpokāyaɱ anupeti anupagacchati, tejo tejokāyaɱ anupeti anupagacchati, vāyo vāyokāyaɱ anupeti anupagacchati, ākāsaɱ indriyāni saɱkamanti, āsandipañcamā puriso mataɱ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1ahutiyo, dattūpaññattamidaɱ dānaɱ nāma tesaɱ kucchaɱ musā vippalāpo, ye keci atthikavādaɱ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti.

1. Bhassantā āhutiyo - machasaɱ. Syā

[BJT Page 390]

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

"Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "natthi dinnaɱ, natthi yiṭṭhaɱ, natthi hutaɱ, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko, natthi ayaɱ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā mbapapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaɱ parañca lokaɱ sayaɱ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaɱ puriso, yadā kālaɱ karoti, paṭhavi paṭhavikāyaɱ anupeti, anupagacchati, āpo āpokāyaɱ anupeti anupagacchati, tejo tejokāyaɱ anupeti anupagacchati, vāyo vāyokāyaɱ anupeti anupagacchati, ākāsaɱ indriyāni saɱkamanti, āsandipañcamā puriso mataɱ ādāya gacchanti, yāva āḷāhanā padāni naññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1āhutiyo, dattūpaññattamidaɱ dānaɱ nāmatucchaɱ tesaɱ tucchaɱ musā vippalāpo, ye keci atthikavādaɱ vadanti bāle ca paṇḍite ca [page 208] kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti.

No hetaɱ bhante,

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya:
"Natthi dinnaɱ, natthi yiṭṭhaɱ, natthi hutaɱ, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko, natthi ayaɱ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaɱ parañca lokaɱ sayaɱ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaɱ puriso, yadā kālaɱ karoti, paṭhavi paṭhavikāyaɱ anupeti, anupagacchati, āpo āpokāyaɱ anupeti anupagacchati, tejo tejokāyaɱ anupeti anupagacchati, vāyo vāyokāyaɱ anupeti anupagacchati, ākāsaɱ indriyāni saɱkamanti, āsandipañcamā puriso mataɱ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā āhutiyo, dattūpaññattamidaɱ dānaɱ nāma tesaɱ tucchaɱ musā vippalāpo, ye keci atthikavādaɱ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇāti?.

No hetaɱ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

[BJT Page 392]

3. 1. 6
Karato suttaɱ
211 Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave, sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati: "karato kārayato1- chindato chedāpayato2- pacato pācayato3- socato4 socāpayato kilamato5 kilamāpayato phandato phandāpayoto6 pāṇamatipātayato6 adinnaɱ ādiyato sandhiɱ chindato nillopaɱ harato ekāgārikaɱ karoto paripatthe tiṭṭhato. Paradāraɱ gacchato musā bhaṇato karato na karīyati pāpaɱ7, khurapariyantena ce'pi cakkena yo imissā paṭhaviyā pāṇe ekamaɱsakhalaɱ ekamaɱsapuñjaɱ kareyya, natthi tato nidānaɱ pāpaɱ. Natthi pāpassa āgamo, dakkhiṇañce'pi gaɱgāya tīraɱ8 gaccheyya [page 209] hananto ghātento chindanto chedāpento pacento, pācento natthi tato nidānaɱ pāpaɱ natthi pāpassa āgamo, uttarañce'pi gaɱgāya tīraɱ2gaccheyya dadanto dāpento yajanto yājento, 9natthi tato nidānaɱ puññaɱ natthi puññassa āgamo, dānena damena saɱyamena saccavajjena10natthi puññaɱ natthi puññassa āgamo"ti.

Bhagavammulakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpaɱ kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "karato kārayato chindato chedāpayato pacato pācayato3- socato ka socāpayato kilamato kilamāpayato phandato phandāpayato6pāṇamatipātayato6adinnaɱ ādiyato sandhiɱ chindato nillopaɱ harato ekāgārikaɱ karoto paripatthe tiṭṭhato. Paradāraɱ gacchato musā bhaṇato karato na karīyati pāpaɱ, 7khurapariyantena ce'pi cakkena yo imissā paṭhaviyā paṇe ekamaɱsakhalaɱ ekamaɱsapuñjaɱ kareyya, natthi tato nidānaɱ pāpaɱ. Natthi pāpassa āgamo, dakkhiṇañce'pi gaɱgāya tīraɱ8- gaccheyya hananto ghātento chindanto chedāpento pacento, pācento natthi tato nidānaɱ pāpaɱ natthi pāpassa āgamo, uttarañeca'pi gaɱgāya tīraɱ2gaccheyya dadanto dāpento yajanto yājento, 9natthi tato nidānaɱ puññaɱ natthi puññassa āgamo, dānena damena saɱyamena saccavajjena10natthi puññaɱ natthi puññassa āgamo"ti.
Vedanāya sati vedanāya upādāya vedanāya abhinivissa evaɱ diṭṭhi uppajjati. Saññāya sati saññāya upādāya saññāya abhinivissa evaɱ diṭṭhi uppajjati. Saɱkhāresu sati saɱkharesu upādāya saɱkharesu abhinivissa evaɱ diṭṭhi uppajjati. Viññāṇe sati viññāṇaɱ upādāya abhinivissa evaɱ diṭṭhi uppajjati. "Karato kārayato chindato chedāpayato pacato pācayato3socato socāpayato kilamato kilamāpayato phandato phandāpayato6 pāṇamatipātayato6- adinnaɱ ādiyato sandhiɱ chindato nillopaɱ harato ekāgārikaɱ karoto paripatthe tiṭṭhato. Paradāraɱ gacchato musā bhaṇato karato na karīyati pāpaɱ, 7khurapariyantena ce'pi cakkena yo imissā paṭhaviyā paṇe ekamaɱsakhalaɱ ekamaɱsapuñjaɱ kareyya, natthi tato nidānaɱ pāpaɱ. Natthi pāpassa āgamo, dakkhiṇañce'pi gaɱgāya tīraɱ8gaccheyya hananto ghātento chindanto chedāpento pacento, pācento natthi tato nidānaɱ pāpaɱ natthi pāpassa āgamo, uttarañce'pi gaɱgāya tīraɱ2- gaccheyya dadanto dāpento yajanto yājento, 9- natthi tato nidānaɱ puññaɱ natthi puññassa āgamo, dānena damena saɱyamena saccavajjena10natthi puññaɱ natthi puññassa āgamo"ti.

. 4"Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

"Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yampanāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya,
"Karato kārayato chindato chedāpayato pacato pācayato3socato socāpayato kilamato kilamāpayato phandato phandāpayato6 pāṇamatipātayato6- adinnaɱ ādiyato sandhiɱ chindato nillopaɱ harato ekāgārikaɱ karoto paripatthe tiṭṭhato. Paradāraɱ gacchato musā bhaṇato karato na karīyati pāpaɱ, 7khurapariyantena ce'pi cakkena yo imissā paṭhaviyā paṇe ekamaɱsakhalaɱ ekamaɱsapuñjaɱ kareyya, natthi tato nidānaɱ pāpaɱ. Natthi pāpassa āgamo, dakkhiṇañce'pi gaɱgāya tīraɱ8gaccheyya hananto ghātento chindanto chedāpento pacento, pācento natthi tato nidānaɱ pāpaɱ natthi pāpassa āgamo, uttarañce'pi gaɱgāya tīraɱ2- gaccheyya dadanto dāpento yajanto yājento, 9natthi tato nidānaɱ puññaɱ natthi puññassa āgamo, dānena damena saɱyamena saccavajjena10natthi puññaɱ natthi puññassa āgamo"ti.

1. Karoto kārayato - machasaɱ.
2. Vadato vadāpayato taɱ sahitaɱ. [PTS]
3. Pacāpayato - machasaɱ.
4. Socayato - sīmu.
5. Kilamayato - simu.
6. Khandhato khandhāpayato - sīmu.
7. Karato na karisyātipāpaɱ sīmu, 1. - 2,
Karoto nakamīyatī pāpaɱ machasaɱ.
8. Gaɱgātīraɱ - sī 1.
9.Yajāpento-machasaɱ, syā. 10. Saccavācena - sīmu.

[BJT Page 394]

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yampanāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya,
"Karato kārayato chindato chedāpayato pacato pācayato3socato socāpayato kilamato kilamāpayato phandato phandāpayato6 pāṇamatipātayato6- adinnaɱ ādiyato sandhiɱ chindato nillopaɱ harato ekāgārikaɱ karoto paripatthe tiṭṭhato. Paradāraɱ gacchato musā bhaṇato karato na karīyati pāpaɱ, 7khurapariyantena ce'pi cakkena yo imissā paṭhaviyā paṇe ekamaɱsakhalaɱ ekamaɱsapuñjaɱ kareyya, natthi tato nidānaɱ pāpaɱ. Natthi pāpassa āgamo, dakkhiṇañce'pi gaɱgāya tīraɱ8gaccheyya hananto ghātento chindanto chedāpento pacento, pācento natthi tato nidānaɱ pāpaɱ natthi pāpassa āgamo, uttarañce'pi gaɱgāya tīraɱ2- gaccheyya dadanto dāpento yajanto yājento, 9natthi tato nidānaɱ puññaɱ natthi puññassa āgamo, dānena damena saɱyamena saccavajjena10natthi puññaɱ natthi puññassa āgamo"ti.

No hetaɱ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu jasu ṭhānesu kaɱkhā pahīnā hoti, dukkhepissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti. Dukkhanirodhepissa kaɱkhā pahīnā hoti. Dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 1. 7
Hetu suttaɱ

212. Sāvatthiyaɱ: [page 210]

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? Natthi hetu natthi paccayo sattānaɱ saɱkililesāya, ahetu appaccayā sattā saɱkilissanti, natthi hetu natthi paccayo sattānaɱ visuddhiyā, ahetu appaccayā sattā visujjhanti, natthi sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, 2- niyati saɱgatibhāvaparinatā chasvevābhijātisu sukhadukkhaɱ paṭisaɱvedentī"ti?

Bhagavammulakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
1. Vīriyaɱ - machasaɱ
2. Avīrāyā - machasaɱ

[BJT Page 396]

Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "natthi hetu natthi paccayo sattānaɱ saɱkilesāya ahetu appaccayā sattā saɱkilissanti, natthi hetu natthi paccayo sattānaɱ visuddhiyā ahetu paccayā sattā visujjhanati natthi balaɱ natthi viriyaɱ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, niyati saɱgatibhāvaparinatā chasvevābhijātisu sukha dukkhaɱ paṭisaɱvedentī" vedanāya sati vedanāya upādāya vedanāya abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññāya upādāya saññāya abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāresu upādāya saɱkhāresu abhinivissa evaɱ diṭṭhi uppajjati:" viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati:"natthi hetu natthi paccayo sattānaɱ saɱkilesāya ahetu appaccayā sattā saɱkilissanti, natthi hetu natthi paccayo sattānaɱ visuddhiyā ahetu paccayā sattā visujjhanati natthi balaɱ natthi viriyaɱ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, niyati saɱgatibhāvaparinatā chasvevābhijātisu sukha dukkhaɱ paṭisaɱvedentī"

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: natthi hetu natthi paccayo sattānaɱsaɱkilesāya ahetu appaccayā sattā saɱkilissanti, natthi hetu natthi paccayo sattānaɱ visuddhiyā ahetu paccayā sattā visujjhanati natthi balaɱ natthi viriyaɱ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, niyati saɱgatibhāvaparinatā chasvevābhijātisu sukha dukkhaɱ paṭisaɱvedentī"

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: natthi hetu natthi paccayo sattānaɱ saɱkilesāya ahetu appaccayā sattā saɱkilissanti, natthi hetu natthi paccayo sattānaɱ visuddhiyā ahetu paccayā sattā visujjhanati natthi balaɱ natthi viriyaɱ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, niyati saɱgatibhāvaparinatā chasvevābhijātisu sukha dukkhaɱ paṭisaɱvedentī"ti?

No hetaɱ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā [page 211] hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 1. 8
Mahādiṭṭhi suttaɱ

213. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? Sattime kāyā akaṭā akaṭavidhā animmitā animmātā1vañjhā kūṭaṭṭhā phasikaṭṭāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaɱ khyākhādhenti, nālaɱ aññamaññassa sukhāya vā dukkhāya vā, sukhadukkhāya vā:

1. "Animmitavidhā" - syā. "Animmitabbā tipipāṭho2-" saɱ - a:

[BJT Page 398]

Katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jīve. Sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaɱ khyābādhenti1nālaɱ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Yo'pi tiṇhena satthena sīsaɱ jindati na koci kañci jīvitā voropeti. Sattannaɱ tveva kāyānamantarena satthaɱ vivaramanupavisati.

Cuddasa kho pana imāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni ca pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo ekūnapaññāsa ājivasate ekūnapaññāsa paribbājakasate ekūnapaññāsa nāgāvāsasate2- vīse indriyasate tiɱse nirayasate chattiɱsa rajodhātuyo satta saññigabbhā satta asaññīgabbhā sattanigaṇḍhigabbhā satta [page 212] dibbā satta mānusā satta pisācā3 satta sarā satta pavudhā4 satta ca pavudhasatāni satta papātā satta ca papātasatāni satta supinā satta ca supinasatāni cullāsīti mahākappuno5satasahassāni yāni6 bāle ca paṇḍite ca sandhāvitvā saɱsaritvā dukkhassantaɱ karissanti.

Tattha natthi: "imināhaɱ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaɱ vā kammaɱ paripācessāmi paripakkaɱ vā kammaɱ phussa phussa khyantīkarissāmī"ti hevaɱ natthi doṇamite sukhadukkhe. Pariyantakaṭe 7saɱsāre. Natthi hāyanavaḍḍhane. Natthi ukkaɱsāvakaɱse. Seyyathāpi nāma suttaguḷe khitte nibabeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaɱ palentīti.

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaɱ khyābādhenti1- nālaɱ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhaɱ palentīti. Vedanayā sati vedanāya upādāya vedanāya abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññāya upādāya saññāya abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāresu upādāya saɱkhāresu abhinivissa evaɱ diṭṭhi uppajjati:" viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati:"sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaɱ khyābādhenti1- nālaɱ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāɱ palentīti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaɱ khyābādhenti1- nālaɱ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāɱ palentīti.

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

1. "Khyādhentī" - syā.
2. "Nāgavāsasate" - machasaɱ. Syā
3. Pesāvā - sīmu, machasaɱ
4. Pavuṭā - machasaɱ, syā
Pamuṭā - sīmu. Si 1. Pabuṭā - dīghanikāya
5. "Mahākappino" - syā, machasaɱ.
6. "Yāni" ūnaɱ - sī 1, 2.
7. "Kate" - syā, machasaɱ.

[BJT Page 400]

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaɱ khyābādhenti1- nālaɱ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhā vā, katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jive sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaɱ khyābādhenti, nālaɱ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Yopi tiṇhena satthena sīsaɱ jindati, na koci kañci jīvitā voropeti, sattannaɱtveva kāyānamantarena satthaɱ vivaramanupavisati.

Cuddasa kho panimāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni ca pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo, ekūnapaññāsa ājīvasate , paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriyasate tiɱse nirayasate chattiɱsa rajodhātuyo sattasaññīgabbhā satta asaññīgabbhā satta nigaṇḍhigabbhā satta dibbā satta mānusā, satta pisācā, satta sarā, satta pavudhā, satta ca pavudhasatāni, satta papātā satta ca papātasatāni, satta supinā, satta ca supinasatāni cullāsīti mahākappuno satasahassāni. Yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaɱ karissanti. Tattha natthi: "imināhaɱ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaɱ vā kammaɱ paripācessāmi, paripakkaɱ vā kammaɱ phussa phussa khyantīkarissāmī"ti hevaɱ natthi doṇamite sukhadukkhe pariyantakaṭe saɱsāre natthi hāyanavaḍḍhane natthi ukkaɱsāvakaɱse, seyyathā'pi nāma suttaguḷe khitte nibbeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaɱ palentī"ti.

[page 213]
No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "satti'me kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaɱ khyābādhenti, nālaɱ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā, katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jive. Satti'me kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā

[BJT Page 402]

Kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaɱ khyābādhenti, nālaɱ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā yo'pi tiṇhena satthena sīsaɱ jindati, na koci kañci jīvitā voropeti. Sattannaɱtveva kāyānamantarena satthaɱ vivaramanupavisati.

Cuddasa kho pana imāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo ekūnapaññāsa ājivasate ekūnapaññāsa paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriya sate tiɱse nirayasate chattiɱsa rajodhātuyo satta saññigabbhā satta asaññigabbhā satta nigaṇḍhigabbhā satta dibbā satta mānusā, satta pisācā. Satta sarā satta pavudhā, satta ca pavudhasatāni satta papātā satta ca papātasatāni satta supinā satta ca supinasatāni cullāsīti mahākappuno satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaɱ karissanti.

Tattha natthi: "imināhaɱ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaɱ vā kammaɱ paripācessāmi, paripakkaɱ vā kammaɱ phussa phussa khyantīkarissāmī"ti hevaɱ natthi doṇamite sukhadukkhe pariyantakaṭe saɱsāre natthi hāyanavaḍḍhane natthi ukkaɱsāvakaɱse, seyyathā'pi nāma suttaguḷe khitte nibabeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaɱ palentīti?

No hetaɱ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 1. 9.
Sassatalokasuttaɱ

214. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? Sassato loko"ti?

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "sassato loko"ti vedanāya sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "sassato loko"ti.

[BJT Page 404]

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?
Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: sassato loko"ti

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti aniccaɱ bhante,
[page 214]
Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "sassato loko"ti?

No hetaɱ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 1.10.
Asassatalokasuttaɱ

215. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? Asassato loko"ti?

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "asassato loko"ti vedanāya sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "asassato loko"ti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?
Dukkhaɱ bhante,
----------------------------------
1.Imesu ca ṭhānesu - machasaɱ

[BJT Page 406]

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: asassato loko"ti

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "asassato loko"ti?

No hetaɱ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 1.11.
Antavāsuttaɱ

216. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? Antavā loko"ti?

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "antavā loko"ti vedanāya sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "antavā loko"ti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?
Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: antavā loko"ti

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "antavā loko"ti?

No hetaɱ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

[page 215]
[BJT Page 408]

3. 1.12.
Anantavāsuttaɱ

217. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? Anantavā loko"ti?

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "anantavā loko"ti vedanāya sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "anantavā loko"ti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?
Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: anantavā loko"ti

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "anantavā loko"ti?

No hetaɱ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 1. 13
Taɱ jivaɱ taɱ sarira suttaɱ

218. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "Taɱ jīvaɱ taɱ sarīra"nti ?

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "taɱ jīvaɱ taɱ sarīra"nti. Vedanāya sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "taɱ jīvaɱ taɱ sarīra"nti.
[BJT Page 410]

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?
Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "taɱ jīvaɱ taɱ sarīra"nti

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "taɱ jīvaɱ taɱ sarīra"nti?

No hetaɱ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 1. 14
Aññaɱ jīvaɱ aññaɱ sarīra suttaɱ

219. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "Aññaɱ jīvaɱ aññaɱ sarīra"nti?

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "aññaɱ jīvaɱ aññaɱ sarīra"nti. Vedanāya sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "aññaɱ jīvaɱ aññaɱ sarīra"nti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?
Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "aññaɱ jīvaɱ aññaɱ sarīra"nti

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "aññaɱ jīvaɱ aññaɱ sarīra"nti?

No hetaɱ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

[BJT Page 412]

3. 1. 15
Hoti tathāgata suttaɱ

220. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "Hoti tathāgato paraɱ maraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "hoti tathāgato paraɱ maraṇā"ti vedanāya sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "hoti tathāgato paraɱ maraṇā"ti.
Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?
Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "hoti tathāgato paraɱ maraṇā"ti

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "hoti tathagato paraɱ maraṇā"ti?

No hetaɱ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 1. 16
Na hoti tathāgata suttaɱ

221. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "Na hoti tathāgato paraɱ maraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "na hoti tathāgato paraɱ maraṇā"ti vedanāya sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "na hoti tathāgato paraɱ maraṇā"ti.
[BJT Page 414]

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?
Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: na hoti tathāgato paraɱ maraṇā"ti

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "na hoti tathāgato paraɱ maraṇā"ti?

No hetaɱ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 1. 17
Hoti ca na ca hoti tathāgata suttaɱ

222. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ [page 216] upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "Hoti ca na ca hoti tathāgato paraɱ maraṇā"ti?
Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "hoti ca na ca hoti tathāgato paraɱ maraṇā"ti vedanāya sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "hoti ca na ca hoti tathāgato paraɱ maraṇā"ti.
Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?
Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "hoti ca na ca hoti tathāgato paraɱ maraṇā"ti

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "hoti ca na ca hoti tathāgato paraɱ maraṇā"ti?

No hetaɱ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.
[BJT Page 416]

3. 1. 18
Neva hoti na nahoti tathāgata suttaɱ

223. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati: "neva hoti na nahoti tathāgato parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: neva hoti na nahoti tathāgato parammaraṇā"ti vedanāya sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati: "viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "neva hoti na nahoti tathāgato parammaraṇā"ti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "neva hoti na nahoti tathāgato parammaraṇā"ti?

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "neva hoti na nahoti tathāgato parammaraṇā"ti?

No hetaɱ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

[page 217]
Sotāpatanivaggo paṭhamo

Tatruddānaɱ:

Vātaɱ etaɱ mama so attā no ca me siyā
Natthi karoto hetu ca mahādiṭṭhena cā'ṭṭhamaɱ
Sassato loko aparo asassato ca antavā
Anantavā ca taɱ vuttaɱ taɱ jivaɱ taɱ sarīranti
Aññaɱ jīvamaññaɱ sarīraɱ hoti tathāgatādi ca
Na hoti tathāgatādi parammaraṇasuttena
Neva hoti na na hoti tathāgato parammaraṇāti.

[BJT Page 418]

2.Gamana vaggo

3. 2. 1
Vāta suttaɱ

224. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "Na vātā vāyanti, na najjo sandanti, na gabbhiniyo vijāyanti, na candimusuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti?

Bhagavammulakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressantīti. Tena hi bhikkhave suṇātha sādhukaɱ manasikarotha bhāsissāmi. Evaɱ bhanteti kho te bhikkhū bhagavato paccassosuɱ bhagavā etadavoca:

Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "na vātā vāyanti na najjo sandanti, na gabbhaniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti. Vedanāya sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: na vātā vāyanti na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ taɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: na vātā vāyanti na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti?

No hetaɱ bhante,

Iti kho bhikkhave dukkhe sati dukkhaɱ upādāya dukkhaɱ abhinivissa evaɱ diṭṭhi uppajjati: na vātā vāyanti na najjo sandanti, na gabbhiniyo vijāyanti na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitāti.

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

[page 218]
Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "na vātā vāyanti na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhiti"ti?

No hetaɱ bhante,

Iti kho bhikkhave dukkhe sati dukkhaɱ upādāya dukkhaɱ abhinivissa evaɱ diṭṭhi uppajjeyya: "na vātā vāyanti, na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti.

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

[BJT Page 420]

3. 2. 2
Etaɱ mamasuttaɱ

225. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "Etaɱ mama eso hamasmi, eso me attā"ti?

Bhagavammulakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Tena hi bhikkhave suṇātha sādhukaɱ manasikarotha bhāsissāmi evaɱ bhanteti kho te bhikkhū bhagavato paccassosuɱ bhagavā etadavoca:

Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "etaɱ mama, eso hamasmi, eso me attā"ti vedanāya sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati:saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: etaɱ mama, eso hamasmi, eso me attāti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: etaɱ mama, eso hamasmi, eso me attāti.

No hetaɱ bhante,

Iti kho bhikkhave dukkhe sati dukkhaɱ upādāya dukkhaɱ abhinivissa evaɱ diṭṭhi uppajjati: etaɱ mama, eso hamasmi, eso me attāti.

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "etaɱ mama, eso hamasmi, eso me attāti

No hetaɱ bhante,

Iti kho bhikkhave dukkhe sati dukkhaɱ upādāya dukkhaɱ abhinivissa evaɱ diṭṭhi uppajjeyya: "etaɱ mama, eso hamasmi, eso me attā"ti.

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.
3. 2. 3
So attāsuttaɱ

226. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "So attā, so loko, so pecca bhavissāmi, nicco dhuvo sassato aviparināmadhammo"ti?

Bhagavammulakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Tena hi bhikkhave suṇātha sādhukaɱ manasikarotha bhāsissāmi evaɱ bhanteti kho te bhikkhū bhagavato paccassosuɱ bhagavā etadavoca:

Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti vedanāya sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati:saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti.

No hetaɱ bhante,

Iti kho bhikkhave dukkhe sati dukkhaɱ upādāya dukkhaɱ abhinivissa evaɱ diṭṭhi uppajjati: so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti.

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti.
No hetaɱ bhante,

Iti kho bhikkhave dukkhe sati dukkhaɱ upādāya dukkhaɱ abhinivissa evaɱ diṭṭhi uppajjeyya: "so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti.
Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 2. 4
Noca me siyāsuttaɱ

227. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "No cassaɱ, no ca me siyā, na bhavissāmi, na me bhavissati"ti

Bhagavammulakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. Tena hi bhikkhave suṇātha sādhukaɱ manasikarotha bhāsissāmi evaɱ bhanteti kho te bhikkhū bhagavato paccassosuɱ bhagavā etadavoca:

Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati:"no cassaɱ, no ca me siyā na bhavissāmi na me bhavissatī"ti. Vedanāya sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati:saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "no cassaɱ, so ca me siyā, na bhavissāmi na me bhavissatī"ti.
Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "no cassaɱ, no ca me siyā na bhavissāmi na me bhavissatī"ti.
No hetaɱ bhante,

Iti kho bhikkhave dukkhe sati dukkhaɱ upādāya dukkhaɱ abhinivissa evaɱ diṭṭhi uppajjati: no cassaɱ no ca me siyā na bhavissāmi na me bhavissatī"ti.
Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "no cassaɱ no ca me siyā na bhavissāmi na me bhavissatī"ti.
No hetaɱ bhante,

Iti kho bhikkhave dukkhe sati dukkhaɱ upādāya dukkhaɱ abhinivissa evaɱ diṭṭhi uppajjeyya: "no cassaɱ no ca me siyā na bhavissāmi na me bhavissatī"ti.
Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 2. 5

Natthi dinnasuttaɱ

228. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "Natthi dinnaɱ, natthi yiṭṭhaɱ, natthi hutaɱ, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko, natthi ayaɱ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaɱ parañca lokaɱ sayaɱ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaɱ puriso, yadā kālaɱ karoti, paṭhavi paṭhavikāyaɱ anupeti, anupagacchati, āpo āpokāyaɱ anupeti anupagacchati, tejo tejokāyaɱ anupeti anupagacchati, vāyo vāyokāyaɱ anupeti anupagacchati, ākāsaɱ indriyāni saɱkamanti, āsandipañcamā purisā mataɱ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhīni bhavanti, bhasmantā1 āhutiyo, dattūpaññattamidaɱ dānaɱ nāma tesaɱ tucchaɱ musā vippalāpo, ye keci atthikavādaɱ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti.

Bhagavammulakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "natthi dinnaɱ, natthi yiṭṭhaɱ, natthi hutaɱ, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko, natthi ayaɱ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaɱ parañca lokaɱ sayaɱ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaɱ puriso, yadā kālaɱ karoti, paṭhavi paṭhavikāyaɱ anupeti, anupagacchati, āpo āpokāyaɱ anupeti anupagacchati, tejo tejokāyaɱ anupeti anupagacchati, vāyo vāyokāyaɱ anupeti anupagacchati, ākāsaɱ indriyāni saɱkamanti, āsandipañcamā puriso mataɱ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1āhutiyo, dattūpaññattamidaɱ dānaɱ nāma tesaɱ kucchaɱ musā vippalāpo, ye keci atthikavādaɱ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti. Vedanāya sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati: viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "natthi dinnaɱ, natthi yiṭṭhaɱ, natthi hutaɱ, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko, natthi ayaɱ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaɱ parañca lokaɱ sayaɱ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaɱ puriso, yadā kālaɱ karoti, paṭhavi paṭhavikāyaɱ anupeti, anupagacchati, āpo āpokāyaɱ anupeti anupagacchati, tejo tejokāyaɱ anupeti anupagacchati, vāyo vāyokāyaɱ anupeti anupagacchati, ākāsaɱ indriyāni saɱkamanti, āsandipañcamā puriso mataɱ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1- āhutiyo, dattūpaññattamidaɱ dānaɱ nāma tesaɱ kucchaɱ musā vippalāpo, ye keci atthikavādaɱ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "natthi dinnaɱ, natthi yiṭṭhaɱ, natthi hutaɱ, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko, natthi ayaɱ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabuhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaɱ parañca lokaɱ sayaɱ abhiññā sacchikatvā pavedenti. Cātummahābhūtiko ayaɱ puriso, yadā kālaɱ karoti, paṭhavi paṭhavikāyaɱ anupeti, anupagacchati, āpo āpokāyaɱ anupeti anupagacchati, tejo tejokāyaɱ anupeti anupagacchati, vāyo vāyokāyaɱ anupeti anupagacchati, ākāsaɱ indriyāni saɱkamanti, āsandipañcamā puriso mataɱ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1āhutiyo, dattūpaññattamidaɱ dānaɱ nāma tesaɱ kucchaɱ musā vippalāpo, ye keci atthikavādaɱ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti.

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

"Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "natthi dinnaɱ, natthi yiṭṭhaɱ, natthi hutaɱ, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko, natthi ayaɱ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaɱ parañca lokaɱ sayaɱ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaɱ puriso, yadā kālaɱ karoti, paṭhavi paṭhavikāyaɱ anupeti, anupagacchati, āpo āpokāyaɱ anupeti anupagacchati, tejo tejokāyaɱ anupeti anupagacchati, vāyo vāyokāyaɱ anupeti anupagacchati, ākāsaɱ indriyāni saɱkamanti, āsandipañcamā puriso mataɱ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1āhutiyo, dattūpaññattamidaɱ dānaɱ nāma tesaɱ kucchaɱ musā vippalāpo, ye keci atthikavādaɱ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti.

No hetaɱ bhante,

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya:
"Natthi dinnaɱ, natthi yiṭṭhaɱ, natthi hutaɱ, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko, natthi ayaɱ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaɱ parañca lokaɱ sayaɱ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaɱ puriso, yadā kālaɱ karoti, paṭhavi paṭhavikāyaɱ anupeti, anupagacchati, āpo āpokāyaɱ anupeti anupagacchati, tejo tejokāyaɱ anupeti anupagacchati, vāyo vāyokāyaɱ anupeti anupagacchati, ākāsaɱ indriyāni saɱkamanti, āsandipañcamā puriso mataɱ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā āhutiyo, dattupaññattamidaɱ dānaɱ nāma tesaɱ kucchaɱ musā vippalāpo, ye keci atthikavādaɱ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇāti?.

No hetaɱ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 2. 6
Karato suttaɱ
229 Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave, sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati: "karato kārayato chindato chedāpayato pacato pācayato socato socāpayato kilamato kilamāpayato phandato phandāpayoto pāṇamatipātayato6 adinnaɱ ādiyato sandhiɱ chindato nillopaɱ harato ekāgārikaɱ karoto paripatthe tiṭṭhato. Paradāraɱ gacchato musā bhaṇato karato na karīyati pāpaɱ7, khurapariyantena ce'pi cakkena yo imissā paṭhaviyā pāṇe ekamaɱsakhalaɱ ekamaɱsapuñjaɱ kareyya, natthi tato nidānaɱ pāpaɱ. Natthi pāpassa āgamo, dakkhiṇañce'pi gaɱgāya tīraɱ gaccheyya hananto ghātento chindanto chedāpento pacento, pācento natthi tato nidānaɱ pāpaɱ natthi pāpassa āgamo, uttarañce'pi gaɱgāya tīraɱ2gaccheyya dadanto dāpento yajanto yājento, 9natthi tato nidānaɱ puññaɱ natthi puññassa āgamo, dānena damena saɱyamena saccavajjena10natthi puññaɱ natthi puññassa āgamo"ti.

Bhagavammulakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpaɱ kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "karato kārayato chindato chedāpayato pacato pācayato socato ka socāpayato kilamato kilamāpayato phandato phandāpayato pāṇamatipātayato- adinnaɱ ādiyato sandhiɱ chindato nillopaɱ harato ekāgārikaɱ karoto paripatthe tiṭṭhato. Paradāraɱ gacchato musā bhaṇato karato na karīyati pāpaɱ,khurapariyantena ce'pi cakkena yo imissā paṭhaviyā paṇe ekamaɱsakhalaɱ ekamaɱsapuñjaɱ kareyya, natthi tato nidānaɱ pāpaɱ. Natthi pāpassa āgamo, dakkhiṇañce'pi gaɱgāya tīraɱ gaccheyya hananto ghātento chindanto chedāpento pacento, pācento natthi tato nidānaɱ pāpaɱ natthi pāpassa āgamo, uttarañeca'pi gaɱgāya tīraɱ2gaccheyya dadanto dāpento yajanto yājento, natthi tato nidānaɱ puññaɱ natthi puññassa āgamo, dānena damena saɱyamena saccavajjena natthi puññaɱ natthi puññassa āgamo"ti. Vedanāya sati vedanāya upādāya vedanāya abhinivissa evaɱ diṭṭhi uppajjati. Saññāya sati saññāya upādāya saññāya abhinivissa evaɱ diṭṭhi uppajjati. Saɱkhāresu sati saɱkharesu upādāya saɱkharesu abhinivissa evaɱ diṭṭhi uppajjati. Viññāṇe sati viññāṇaɱ upādāya abhinivissa evaɱ diṭṭhi uppajjati. "Karato kārayato chindato chedāpayato pacato pācayato3socato socāpayato kilamato kilamāpayato phandato phandāpayato pāṇamatipātayato adinnaɱ ādiyato sandhiɱ chindato nillopaɱ harato ekāgārikaɱ karoto paripatthe tiṭṭhato. Paradāraɱ gacchato musā bhaṇato karato na karīyati pāpaɱ,khurapariyantena ce'pi cakkena yo imissā paṭhaviyā paṇe ekamaɱsakhalaɱ ekamaɱsapuñjaɱ kareyya, natthi tato nidānaɱ pāpaɱ. Natthi pāpassa āgamo, dakkhiṇañce'pi gaɱgāya tīraɱ8gaccheyya hananto ghātento chindanto chedāpento pacento, pācento natthi tato nidānaɱ pāpaɱ natthi pāpassa āgamo, uttarañce'pi gaɱgāya tīraɱ gaccheyya dadanto dāpento yajanto yājento, natthi tato nidānaɱ puññaɱ natthi puññassa āgamo, dānena damena saɱyamenasaccavajjena natthi puññaɱ natthi puññassa āgamo"ti.

"Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

"Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yampanāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya,
"Karato kārayato chindato chedāpayato pacato pācayato socato socāpayato kilamato kilamāpayato phandato phandāpayato pāṇamatipātayato adinnaɱ ādiyato sandhiɱ chindato nillopaɱ harato ekāgārikaɱ karoto paripatthe tiṭṭhato. Paradāraɱ gacchato musā bhaṇato karato na karīyati pāpaɱ, khurapariyantena ce'pi cakkena yo imissā paṭhaviyā paṇe ekamaɱsakhalaɱ ekamaɱsapuñjaɱ kareyya, natthi tato nidānaɱ pāpaɱ. Natthi pāpassa āgamo, dakkhiṇañce'pi gaɱgāya tīraɱ8gaccheyya hananto ghātento chindanto chedāpento pacento, pācento natthi tato nidānaɱ pāpaɱ natthi pāpassa āgamo, uttarañce'pi gaɱgāya tīraɱ gaccheyya dadanto dāpento yajanto yājento, natthi tato nidānaɱ puññaɱ natthi puññassa āgamo, dānena damena saɱyamena saccavajjena natthi puññaɱ natthi puññassa āgamo"ti.
[BJT Page 422]

3. 2. 7
Natthi hetu suttaɱ

230. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? Natthi hetu natthi paccayo sattānaɱ saɱkililesāya, ahetu appaccayā sattā saɱkilissanti, natthi hetu natthi paccayo sattānaɱ visuddhiyā, ahetu appaccayā sattā visujjhanti, natthi sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, 2- niyati saɱgatibhāvaparinatā chasvevābhijātisu sukhadukkhaɱ paṭisaɱvedentī"ti?

Bhagavammulakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.

Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "natthi hetu natthi paccayo sattānaɱ saɱkilesāya ahetu appaccayā sattā saɱkilissanti, natthi hetu natthi paccayo sattānaɱ visuddhiyā ahetu paccayā sattā visujjhanati natthi balaɱ natthi viriyaɱ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, niyati saɱgatibhāvaparinatā chasvevābhijātisu sukha dukkhaɱ paṭisaɱvedentī" vedanāya sati vedanāya upādāya vedanāya abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññāya upādāya saññāya abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāresu upādāya saɱkhāresu abhinivissa evaɱ diṭṭhi uppajjati:" viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati:"natthi hetu natthi paccayo sattānaɱ saɱkilesāya ahetu appaccayā sattā saɱkilissanti, natthi hetu natthi paccayo sattānaɱ visuddhiyā ahetu paccayā sattā visujjhanati natthi balaɱ natthi viriyaɱ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, niyati saɱgatibhāvaparinatā chasvevābhijātisu sukha dukkhaɱ paṭisaɱvedentī"

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: natthi hetu natthi paccayo sattānaɱsaɱkilesāya ahetu appaccayā sattā saɱkilissanti, natthi hetu natthi paccayo sattānaɱ visuddhiyā ahetu paccayā sattā visujjhanati natthi balaɱ natthi viriyaɱ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, niyati saɱgatibhāvaparinatā chasvevābhijātisu sukha dukkhaɱ paṭisaɱvedentī"

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: natthi hetu natthi paccayo sattānaɱ saɱkilesāya ahetu appaccayā sattā saɱkilissanti, natthi hetu natthi paccayo sattānaɱ visuddhiyā ahetu paccayā sattā visujjhanati natthi balaɱ natthi viriyaɱ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, niyati saɱgatibhāvaparinatā chasvevābhijātisu sukha dukkhaɱ paṭisaɱvedentī"ti?

No hetaɱ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 2. 8
Mahādiṭṭhi suttaɱ

231. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? Sattime kāyā akaṭā akaṭavidhā animmitā animmātā1vañjhā kūṭaṭṭhā phasikaṭṭāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaɱ khyākhādhenti, nālaɱ aññamaññassa sukhāya vā dukkhāya vā, sukhadukkhāya vā:

Katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jīve. Sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaɱ khyābādhenti1nālaɱ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Yo'pi tiṇhena satthena sīsaɱ jindati na koci kañci jīvitā voropeti. Sattannaɱ tveva kāyānamantarena satthaɱ vivaramanupavisati.

Cuddasa kho pana imāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni ca pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo ekūnapaññāsa ājivasate ekūnapaññāsa paribbājakasate ekūnapaññāsa nāgāvāsasate vīse indriyasate tiɱse nirayasate chattiɱsa rajodhātuyo satta saññigabbhā satta asaññīgabbhā sattanigaṇḍhigabbhā satta dibbā satta mānusā satta pisācā3 satta sarā satta pavudhā satta ca pavudhasatāni satta papātā satta ca papātasatāni satta supinā satta ca supinasatāni cullāsīti mahākappuno satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā saɱsaritvā dukkhassantaɱ karissanti.

Tattha natthi: "imināhaɱ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaɱ vā kammaɱ paripācessāmi paripakkaɱ vā kammaɱ phussa phussa khyantīkarissāmī"ti hevaɱ natthi doṇamite sukhadukkhe. Pariyantakaṭe saɱsāre. Natthi hāyanavaḍḍhane. Natthi ukkaɱsāvakaɱse. Seyyathāpi nāma suttaguḷe khitte nibabeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaɱ palentīti.

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaɱ khyābādhenti1- nālaɱ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhaɱ palentīti. Vedanayā sati vedanāya upādāya vedanāya abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññāya upādāya saññāya abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāresu upādāya saɱkhāresu abhinivissa evaɱ diṭṭhi uppajjati:" viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati:"sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaɱ khyābādhenti nālaɱ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāɱ palentīti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaɱ khyābādhenti nālaɱ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāɱ palentīti.

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaɱ khyābādhenti nālaɱ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhā vā, katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jive sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaɱ khyābādhenti, nālaɱ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Yopi tiṇhena satthena sīsaɱ jindati, na koci kañci jīvitā voropeti, sattannaɱtveva kāyānamantarena satthaɱ vivaramanupavisati.

Cuddasa kho panimāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni ca pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo, ekūnapaññāsa ājīvasate , paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriyasate tiɱse nirayasate chattiɱsa rajodhātuyo sattasaññigabbhā satta asaññagabbhā satta nigaṇḍhigabbhā satta dibbā satta mānusā, satta pisācā, satta sarā, satta pavudhā, satta ca pavudhasatāni, satta papātā satta ca papātasatāni, satta supinā, satta ca supinasatāni cullāsīti mahākappuno satasahassāni. Yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaɱ karissanti. Tattha natthi: "imināhaɱ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaɱ vā kammaɱ paripācessāmi, paripakkaɱ vā kammaɱ phussa phussa khyantīkarissāmī"ti hevaɱ natthi doṇamite sukhadukkhe pariyantakaṭe saɱsāre natthi hāyanavaḍḍhane natthi ukkaɱsāvakaɱse, seyyathā'pi nāma suttaguḷe khitte nibbeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaɱ palentī"ti.

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "satti'me kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaɱ khyābādhenti, nālaɱ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā, katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jive. Satti'me kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā

Kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaɱ khyābādhenti, nālaɱ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā yo'pi tiṇhena satthena sīsaɱ jindati, na koci kañci jīvitā voropeti. Sattannaɱtveva kāyānamantarena satthaɱ vivaramanupavisati.

Cuddasa kho pana imāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo ekūnapaññāsa ājivasate ekūnapaññāsa paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriya sate tiɱse nirayasate chattiɱsa rajodhātuyo satta saññigabbhā satta asaññigabbhā satta nigaṇḍhigabbhā satta dibbā satta mānusā, satta pisācā. Satta sarā satta pavudhā, satta ca pavudhasatāni satta papātā satta ca papātasatāni satta supinā satta ca supinasatāni cullāsīti mahākappuno satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaɱ karissanti.

Tattha natthi: "imināhaɱ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaɱ vā kammaɱ paripācessāmi, paripakkaɱ vā kammaɱ phussa phussa khyantīkarissāmī"ti hevaɱ natthi doṇamite sukhadukkhe pariyantakaṭe saɱsāre natthi hāyanavaḍḍhane natthi ukkaɱsāvakaɱse, seyyathā'pi nāma suttaguḷe khitte nibabeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaɱ palentīti?

No hetaɱ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 2. 9.
Sassatalokasuttaɱ

232. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? Sassato loko"ti?

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "sassato loko"ti vedanāya sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "sassato loko"ti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?
Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: sassato loko"ti

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti aniccaɱ bhante,
Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "sassato loko"ti?

No hetaɱ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 2. 10.
Asassatalokasuttaɱ

233. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? Asassato loko"ti?

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "asassato loko"ti vedanāya sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "asassato loko"ti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?
Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: asassato loko"ti

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "asassato loko"ti?

No hetaɱ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 2. 11.
Antavālokasuttaɱ

234. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? Antavā loko"ti?

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "antavā loko"ti vedanāya sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "antavā loko"ti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?
Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: antavā loko"ti

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "antavā loko"ti?

No hetaɱ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 2. 12.
Anantavālokasuttaɱ

235. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? Anantavā loko"ti?

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "anantavā loko"ti vedanāya sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "anantavā loko"ti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?
Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: anantavā loko"ti

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "anantavā loko"ti?

No hetaɱ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

[BJT Page 424]

3. 2. 13
Taɱ jivaɱ taɱ sarira suttaɱ

236. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "Taɱ jīvaɱ taɱ sarīra"nti ?

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "taɱ jīvaɱ taɱ sarīra"nti. Vedanāya sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "taɱ jīvaɱ taɱ sarīra"nti.
Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?
Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "taɱ jīvaɱ taɱ sarīra"nti

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "taɱ jīvaɱ taɱ sarīra"nti?

No hetaɱ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 2. 14
Aññaɱ jīvaɱ aññaɱ sarīra suttaɱ

237. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "Aññaɱ jīvaɱ aññaɱ sarīra"nti?

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "aññaɱ jīvaɱ aññaɱ sarīra"nti. Vedanāya sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "aññaɱ jīvaɱ aññaɱ sarīra"nti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?
Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "aññaɱ jīvaɱ aññaɱ sarīra"nti

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "aññaɱ jīvaɱ aññaɱ sarīra"nti?

No hetaɱ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 2. 15
Hoti tathāgata suttaɱ

238. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "Hoti tathāgato paraɱ maraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "hoti tathāgato paraɱ maraṇā"ti vedanāya sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "hoti tathāgato paraɱ maraṇā"ti.
Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?
Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "hoti tathāgato paraɱ maraṇā"ti

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "hoti tathagato paraɱ maraṇā"ti?

No hetaɱ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 2. 16
Na hoti tathāgata suttaɱ

239. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "Na hoti tathāgato paraɱ maraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "na hoti tathāgato paraɱ maraṇā"ti vedanāya sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "na hoti tathāgato paraɱ maraṇā"ti.
Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?
Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: na hoti tathāgato paraɱ maraṇā"ti

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "na hoti tathāgato paraɱ maraṇā"ti?

No hetaɱ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 2. 17
Hoti ca na ca hoti tathāgata suttaɱ

240. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "Hoti ca na ca hoti tathāgato paraɱ maraṇā"ti?
Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "hoti ca na ca hoti tathāgato paraɱ maraṇā"ti vedanāya sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "hoti ca na ca hoti tathāgato paraɱ maraṇā"ti.
Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?
Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "hoti ca na ca hoti tathāgato paraɱ maraṇā"ti

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ
Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaɱ khyābādhenti1- nālaɱ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhā vā, katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jive sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaɱ khyābādhenti, nālaɱ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Yopi tiṇhena satthena sīsaɱ jindati, na koci kañci jīvitā voropeti, sattannaɱtveva kāyānamantarena satthaɱ vivaramanupavisati.

Cuddasa kho panimāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni ca pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo, ekūnapaññāsa ājīvasate , paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriyasate tiɱse nirayasate chattiɱsa rajodhātuyo sattasaññigabbhā satta asaññagabbhā satta nigaṇḍhigabbhā satta dibbā satta mānusā, satta pisācā, satta sarā, satta pavudhā, satta ca pavudhasatāni, satta papātā satta ca papātasatāni, satta supinā, satta ca supinasatāni cullāsīti mahākappuno satasahassāni. Yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaɱ karissanti. Tattha natthi: "imināhaɱ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaɱ vā kammaɱ paripācessāmi, paripakkaɱ vā kammaɱ phussa phussa khyantīkarissāmī"ti hevaɱ natthi doṇamite sukhadukkhe pariyantakaṭe saɱsāre natthi hāyanavaḍḍhane natthi ukkaɱsāvakaɱse, seyyathā'pi nāma suttaguḷe khitte nibbeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaɱ palentī"ti.

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "satti'me kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaɱ khyābādhenti, nālaɱ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā, katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jive. Satti'me kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaɱ khyābādhenti, nālaɱ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā yo'pi tiṇhena satthena sīsaɱ jindati, na koci kañci jīvitā voropeti. Sattannaɱtveva kāyānamantarena satthaɱ vivaramanupavisati.

Cuddasa kho pana imāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo ekūnapaññāsa ājivasate ekūnapaññāsa paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriya sate tiɱse nirayasate chattiɱsa rajodhātuyo satta saññigabbhā satta asaññigabbhā satta nigaṇḍhigabbhā satta dibbā satta mānusā, satta pisācā. Satta sarā satta pavudhā, satta ca pavudhasatāni satta papātā satta ca papātasatāni satta supinā satta ca supinasatāni cullāsīti mahākappuno satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaɱ karissanti.

Tattha natthi: "imināhaɱ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaɱ vā kammaɱ paripācessāmi, paripakkaɱ vā kammaɱ phussa phussa khyantīkarissāmī"ti hevaɱ natthi doṇamite sukhadukkhe pariyantakaṭe saɱsāre natthi hāyanavaḍḍhane natthi ukkaɱsāvakaɱse, seyyathā'pi nāma suttaguḷe khitte nibabeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaɱ palentīti?

No hetaɱ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 2. 18
Neva hoti na nahoti suttaɱ

241. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati: "neva hoti na nahoti tathāgato parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.

[BJT Page 426]

Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: neva hoti na nahoti tathāgato parammaraṇā"ti vedanāya sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati: "viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "neva hoti na nahoti tathāgato parammaraṇā"ti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "neva hoti na nahoti tathāgato parammaraṇā"ti?

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "neva hoti na nahoti tathāgato parammaraṇā"ti?

No hetaɱ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 2. 19
Rūpī attā suttaɱ

242. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ [page 219] upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "Rūpī attā hoti arogo parammaraṇā"ti?

Bhagavammulakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "rūpī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇaɱ sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "rūpī attā hoti arogo parammaraṇā"ti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: rūpī attāhoti arogo parammaraṇā"ti?

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "rūpī attā hoti arogo parammaraṇā"ti?

No hetaɱ bhante,

Iti kho bhikkhave dukkhe sati dukkhaɱ upādāya dukkhaɱ abhinivissa evaɱ diṭṭhi uppajjati: rūpī attā hoti arogo parammaraṇāti.

3. 2. 20
Arūpī attā suttaɱ

243. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "Arūpī attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "arūpī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇaɱ sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "arūpī attā hoti arogo parammaraṇā"ti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: arūpī attāhoti arogo parammaraṇā"ti?

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "arūpī attā hoti arogo parammaraṇā"ti?

No hetaɱ bhante,

Iti kho bhikkhave dukkhe sati dukkhaɱ upādāya dukkhaɱ abhinivissa evaɱ diṭṭhi uppajjati: arūpī attā hoti arogo paraɱ maraṇāti.
[BJT Page 428]

3. 2. 21
Rūpīva arūpīva attā suttaɱ

244. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "Rūpīva arūpī ca attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "rūpī ca arūpī ca attā hoti arogo parammaraṇā"ti vedanayā sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇaɱ sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "rūpī ca arūpī ca attā hoti arogo parammaraṇā"ti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: rūpī ca arūpī ca attā hoti arogo parammaraṇā"ti?

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "rūpī ca arūpī ca attā hoti arogo parammaraṇā"ti?

No hetaɱ bhante,

Iti kho bhikkhave dukkhe sati dukkhaɱ upādāya dukkhaɱ abhinivissa evaɱ diṭṭhi uppajjati: rūpī ca arūpī ca attā hoti arogo parammaraṇāti.

3. 2. 22
Neva rūpī nārūpī attā suttaɱ

245. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "Nevarūpī nārūpī attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "nevarūpī nārūpī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇaɱ sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "nevarūpī nārūpī attā hoti arogo parammaraṇā"ti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: nevarūpī nārūpī attā hoti arogo parammaraṇā"ti?

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "nevarūpī nārūpī attā hoti arogo parammaraṇā"ti?

No hetaɱ bhante,

Iti kho bhikkhave dukkhe sati dukkhaɱ upādāya dukkhaɱ abhinivissa evaɱ diṭṭhi uppajjati: nevarūpī nārūpī attā hoti arogo parammaraṇāti.

3. 2. 23
Ekantasukhī attā suttaɱ

246. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "Ekantasukhī attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "ekantasukhī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇaɱ sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "ekantasukhī attā hoti arogo parammaraṇā"ti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: ekantasukhī attā hoti arogo parammaraṇā"ti?

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "ekantasukhī attā hoti arogo parammaraṇā"ti?

No hetaɱ bhante,

Iti kho bhikkhave dukkhe sati dukkhaɱ upādāya dukkhaɱ abhinivissa evaɱ diṭṭhi uppajjati: ekantasukhī attā hoti arogo parammaraṇāti.

3. 2. 24
[page 220] ekantadukkhī attā suttaɱ
247. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "ekantadukkhī attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "ekantadukkhī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇaɱ sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "ekantadukkhī attā hoti arogo parammaraṇā"ti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: ekantadukkhī attā hoti arogo parammaraṇā"ti?

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "ekantadukkhī attā hoti arogo parammaraṇā"ti?

No hetaɱ bhante,

Iti kho bhikkhave dukkhe sati dukkhaɱ upādāya dukkhaɱ abhinivissa evaɱ diṭṭhi uppajjati: ekantadukkhī attā hoti arogo parammaraṇāti.

3. 2. 25
Sukhadukkhī attā suttaɱ

248. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "Sukhadukkhī attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "sukhadukkhi attā hoti arogo parammaraṇā"ti vedanayā sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇaɱ sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "sukhadukkhī attā hoti arogo parammaraṇā"ti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: sukhadukkhī attā hoti arogo parammaraṇā"ti?

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "sukhadukkhī attā hoti arogo parammaraṇā"ti?

No hetaɱ bhante,

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ
Iti kho bhikkhave dukkhe sati dukkhaɱ upādāya dukkhaɱ abhinivissa evaɱ diṭṭhi uppajjati: sukhadukkhī attā hoti arogo parammaraṇāti.

3. 2. 26
Adukkhamasukhī attā suttaɱ

249. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "Adukkhamasukhī attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.

[BJT Page 430]

Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "adukkhamasukhī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇaɱ sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "adukkhamasukhī attā hoti arogo parammaraṇā"ti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: adukkhamasukhī attā hoti arogo parammaraṇā"ti?

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "adukkhamasukhī attā hoti arogo parammaraṇā"ti?

No hetaɱ bhante,

Iti kho bhikkhave dukkhe sati dukkhaɱ upādāya dukkhaɱ abhinivissa evaɱ diṭṭhi uppajjati: adukkhamasukhī attā hoti arogo parammaraṇāti.

Gamanavaggo dutiyo.

Tatruddānaɱ:
Vātaɱ etaɱ mama so attā no ca me siyā,
Natthī karato hetucca mahādiṭṭhena aṭṭhamaɱ.

Sassato [page 221] asassato ceva antā nantā ca vuccati,
Taɱ jīvaɱ aññaɱ jīvaɱ ca tathāgatena cattāro.

Rūpī attā yathā hoti arūpī ca tathā paraɱ,
Rūpī cārūpi ca attā neva rūpī nārūpī ca,

Ekantasukhī ca attā ekanta dukkhī tathā.
Sukhadukkhī attā ca adukkhamasukhī paraɱ,
Ime chabbīsasuttantā dutiyavāre sudesitāti.

[BJT Page 432]

2.Gamana vaggo

3. 3. 1
Vāta suttaɱ

250. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "Na vātā vāyanti, na najjo sandanti, na gabbhiniyo vijāyanti, na candimusuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti?

Bhagavammulakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressantīti. Tena hi bhikkhave suṇātha sādhukaɱ manasikarotha bhāsissāmi. Evaɱ bhanteti kho te bhikkhū bhagavato paccassosuɱ bhagavā etadavoca:

Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "na vātā vāyanti na najjo sandanti, na gabbhaniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti. Vedanāya sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: na vātā vāyanti na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ taɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: na vātā vāyanti na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti?

No hetaɱ bhante,

Iti kho bhikkhave dukkhe sati dukkhaɱ upādāya dukkhaɱ abhinivissa evaɱ diṭṭhi uppajjati: na vātā vāyanti na najjo sandanti, na gabbhiniyo vijāyanti na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitāti.

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "na vātā vāyanti na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhiti"ti?

No hetaɱ bhante,

Iti kho bhikkhave dukkhe sati dukkhaɱ upādāya dukkhaɱ abhinivissa evaɱ diṭṭhi uppajjeyya: "na vātā vāyanti, na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti.

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 3. 2
Etaɱ mamasuttaɱ

251. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "Etaɱ mama eso hamasmi, eso me attā"ti?

Bhagavammulakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Tena hi bhikkhave suṇātha sādhukaɱ manasikarotha bhāsissāmi evaɱ bhanteti kho te bhikkhū bhagavato paccassosuɱ bhagavā etadavoca:

Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "etaɱ mama, eso hamasmi, eso me attā"ti vedanāya sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati:saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: etaɱ mama, eso hamasmi, eso me attāti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: etaɱ mama, eso hamasmi, eso me attāti.

No hetaɱ bhante,

Iti kho bhikkhave dukkhe sati dukkhaɱ upādāya dukkhaɱ abhinivissa evaɱ diṭṭhi uppajjati: etaɱ mama, eso hamasmi, eso me attāti.

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "etaɱ mama, eso hamasmi, eso me attāti

No hetaɱ bhante,

Iti kho bhikkhave dukkhe sati dukkhaɱ upādāya dukkhaɱ abhinivissa evaɱ diṭṭhi uppajjeyya: "etaɱ mama, eso hamasmi, eso me attā"ti.

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 3. 3
So attāsuttaɱ

252. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "So attā, so loko, so pecca bhavissāmi, nicco dhuvo sassato aviparināmadhammo"ti?

Bhagavammulakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Tena hi bhikkhave suṇātha sādhukaɱ manasikarotha bhāsissāmi evaɱ bhanteti kho te bhikkhū bhagavato paccassosuɱ bhagavā etadavoca:

Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti vedanāya sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati:saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti.

No hetaɱ bhante,

Iti kho bhikkhave dukkhe sati dukkhaɱ upādāya dukkhaɱ abhinivissa evaɱ diṭṭhi uppajjati: so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti.

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti.
No hetaɱ bhante,

Iti kho bhikkhave dukkhe sati dukkhaɱ upādāya dukkhaɱ abhinivissa evaɱ diṭṭhi uppajjeyya: "so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti.
Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 3. 4
Noca me siyāsuttaɱ

253. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "No cassaɱ, no ca me siyā, na bhavissāmi, na me bhavissati"ti

Bhagavammulakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. Tena hi bhikkhave suṇātha sādhukaɱ manasikarotha bhāsissāmi evaɱ bhanteti kho te bhikkhū bhagavato paccassosuɱ bhagavā etadavoca:

Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati:"no cassaɱ, no ca me siyā na bhavissāmi na me bhavissatī"ti. Vedanāya sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati:saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "no cassaɱ, so ca me siyā, na bhavissāmi na me bhavissatī"ti.
Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "no cassaɱ, no ca me siyā na bhavissāmi na me bhavissatī"ti.
No hetaɱ bhante,

Iti kho bhikkhave dukkhe sati dukkhaɱ upādāya dukkhaɱ abhinivissa evaɱ diṭṭhi uppajjati: no cassaɱ no ca me siyā na bhavissāmi na me bhavissatī"ti.
Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "no cassaɱ no ca me siyā na bhavissāmi na me bhavissatī"ti.
No hetaɱ bhante,

Iti kho bhikkhave dukkhe sati dukkhaɱ upādāya dukkhaɱ abhinivissa evaɱ diṭṭhi uppajjeyya: "no cassaɱ no ca me siyā na bhavissāmi na me bhavissatī"ti.
Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 3. 5

Natthi dinnasuttaɱ

254. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "Natthi dinnaɱ, natthi yiṭṭhaɱ, natthi hutaɱ, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko, natthi ayaɱ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaɱ parañca lokaɱ sayaɱ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaɱ puriso, yadā kālaɱ karoti, paṭhavi paṭhavikāyaɱ anupeti, anupagacchati, āpo āpokāyaɱ anupeti anupagacchati, tejo tejokāyaɱ anupeti anupagacchati, vāyo vāyokāyaɱ anupeti anupagacchati, ākāsaɱ indriyāni saɱkamanti, āsandipañcamā purisā mataɱ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhīni bhavanti, bhasmantā1 āhutiyo, dattūpaññattamidaɱ dānaɱ nāma tesaɱ tucchaɱ musā vippalāpo, ye keci atthikavādaɱ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti.

Bhagavammulakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "natthi dinnaɱ, natthi yiṭṭhaɱ, natthi hutaɱ, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko, natthi ayaɱ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaɱ parañca lokaɱ sayaɱ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaɱ puriso, yadā kālaɱ karoti, paṭhavi paṭhavikāyaɱ anupeti, anupagacchati, āpo āpokāyaɱ anupeti anupagacchati, tejo tejokāyaɱ anupeti anupagacchati, vāyo vāyokāyaɱ anupeti anupagacchati, ākāsaɱ indriyāni saɱkamanti, āsandipañcamā puriso mataɱ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1āhutiyo, dattūpaññattamidaɱ dānaɱ nāma tesaɱ kucchaɱ musā vippalāpo, ye keci atthikavādaɱ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti. Vedanāya sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati: viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "natthi dinnaɱ, natthi yiṭṭhaɱ, natthi hutaɱ, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko, natthi ayaɱ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaɱ parañca lokaɱ sayaɱ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaɱ puriso, yadā kālaɱ karoti, paṭhavi paṭhavikāyaɱ anupeti, anupagacchati, āpo āpokāyaɱ anupeti anupagacchati, tejo tejokāyaɱ anupeti anupagacchati, vāyo vāyokāyaɱ anupeti anupagacchati, ākāsaɱ indriyāni saɱkamanti, āsandipañcamā puriso mataɱ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1- āhutiyo, dattūpaññattamidaɱ dānaɱ nāma tesaɱ kucchaɱ musā vippalāpo, ye keci atthikavādaɱ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "natthi dinnaɱ, natthi yiṭṭhaɱ, natthi hutaɱ, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko, natthi ayaɱ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabuhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaɱ parañca lokaɱ sayaɱ abhiññā sacchikatvā pavedenti. Cātummahābhūtiko ayaɱ puriso, yadā kālaɱ karoti, paṭhavi paṭhavikāyaɱ anupeti, anupagacchati, āpo āpokāyaɱ anupeti anupagacchati, tejo tejokāyaɱ anupeti anupagacchati, vāyo vāyokāyaɱ anupeti anupagacchati, ākāsaɱ indriyāni saɱkamanti, āsandipañcamā puriso mataɱ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1āhutiyo, dattūpaññattamidaɱ dānaɱ nāma tesaɱ kucchaɱ musā vippalāpo, ye keci atthikavādaɱ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti.

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

"Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "natthi dinnaɱ, natthi yiṭṭhaɱ, natthi hutaɱ, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko, natthi ayaɱ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaɱ parañca lokaɱ sayaɱ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaɱ puriso, yadā kālaɱ karoti, paṭhavi paṭhavikāyaɱ anupeti, anupagacchati, āpo āpokāyaɱ anupeti anupagacchati, tejo tejokāyaɱ anupeti anupagacchati, vāyo vāyokāyaɱ anupeti anupagacchati, ākāsaɱ indriyāni saɱkamanti, āsandipañcamā puriso mataɱ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1āhutiyo, dattūpaññattamidaɱ dānaɱ nāma tesaɱ kucchaɱ musā vippalāpo, ye keci atthikavādaɱ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti.

No hetaɱ bhante,

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya:
"Natthi dinnaɱ, natthi yiṭṭhaɱ, natthi hutaɱ, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko, natthi ayaɱ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaɱ parañca lokaɱ sayaɱ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaɱ puriso, yadā kālaɱ karoti, paṭhavi paṭhavikāyaɱ anupeti, anupagacchati, āpo āpokāyaɱ anupeti anupagacchati, tejo tejokāyaɱ anupeti anupagacchati, vāyo vāyokāyaɱ anupeti anupagacchati, ākāsaɱ indriyāni saɱkamanti, āsandipañcamā puriso mataɱ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā āhutiyo, dattupaññattamidaɱ dānaɱ nāma tesaɱ kucchaɱ musā vippalāpo, ye keci atthikavādaɱ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇāti?.

No hetaɱ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 3. 6
Karato suttaɱ
255 Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave, sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati: "karato kārayato chindato chedāpayato pacato pācayato socato socāpayato kilamato kilamāpayato phandato phandāpayoto pāṇamatipātayato6 adinnaɱ ādiyato sandhiɱ chindato nillopaɱ harato ekāgārikaɱ karoto paripatthe tiṭṭhato. Paradāraɱ gacchato musā bhaṇato karato na karīyati pāpaɱ7, khurapariyantena ce'pi cakkena yo imissā paṭhaviyā pāṇe ekamaɱsakhalaɱ ekamaɱsapuñjaɱ kareyya, natthi tato nidānaɱ pāpaɱ. Natthi pāpassa āgamo, dakkhiṇañce'pi gaɱgāya tīraɱ gaccheyya hananto ghātento chindanto chedāpento pacento, pācento natthi tato nidānaɱ pāpaɱ natthi pāpassa āgamo, uttarañce'pi gaɱgāya tīraɱ2gaccheyya dadanto dāpento yajanto yājento, 9natthi tato nidānaɱ puññaɱ natthi puññassa āgamo, dānena damena saɱyamena saccavajjena10natthi puññaɱ natthi puññassa āgamo"ti.

Bhagavammulakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpaɱ kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "karato kārayato chindato chedāpayato pacato pācayato socato ka socāpayato kilamato kilamāpayato phandato phandāpayato pāṇamatipātayato- adinnaɱ ādiyato sandhiɱ chindato nillopaɱ harato ekāgārikaɱ karoto paripatthe tiṭṭhato. Paradāraɱ gacchato musā bhaṇato karato na karīyati pāpaɱ,khurapariyantena ce'pi cakkena yo imissā paṭhaviyā paṇe ekamaɱsakhalaɱ ekamaɱsapuñjaɱ kareyya, natthi tato nidānaɱ pāpaɱ. Natthi pāpassa āgamo, dakkhiṇañce'pi gaɱgāya tīraɱ gaccheyya hananto ghātento chindanto chedāpento pacento, pācento natthi tato nidānaɱ pāpaɱ natthi pāpassa āgamo, uttarañeca'pi gaɱgāya tīraɱ2gaccheyya dadanto dāpento yajanto yājento, natthi tato nidānaɱ puññaɱ natthi puññassa āgamo, dānena damena saɱyamena saccavajjena natthi puññaɱ natthi puññassa āgamo"ti. Vedanāya sati vedanāya upādāya vedanāya abhinivissa evaɱ diṭṭhi uppajjati. Saññāya sati saññāya upādāya saññāya abhinivissa evaɱ diṭṭhi uppajjati. Saɱkhāresu sati saɱkharesu upādāya saɱkharesu abhinivissa evaɱ diṭṭhi uppajjati. Viññāṇe sati viññāṇaɱ upādāya abhinivissa evaɱ diṭṭhi uppajjati. "Karato kārayato chindato chedāpayato pacato pācayato3socato socāpayato kilamato kilamāpayato phandato phandāpayato pāṇamatipātayato adinnaɱ ādiyato sandhiɱ chindato nillopaɱ harato ekāgārikaɱ karoto paripatthe tiṭṭhato. Paradāraɱ gacchato musā bhaṇato karato na karīyati pāpaɱ,khurapariyantena ce'pi cakkena yo imissā paṭhaviyā paṇe ekamaɱsakhalaɱ ekamaɱsapuñjaɱ kareyya, natthi tato nidānaɱ pāpaɱ. Natthi pāpassa āgamo, dakkhiṇañce'pi gaɱgāya tīraɱ8gaccheyya hananto ghātento chindanto chedāpento pacento, pācento natthi tato nidānaɱ pāpaɱ natthi pāpassa āgamo, uttarañce'pi gaɱgāya tīraɱ gaccheyya dadanto dāpento yajanto yājento, natthi tato nidānaɱ puññaɱ natthi puññassa āgamo, dānena damena saɱyamenasaccavajjena natthi puññaɱ natthi puññassa āgamo"ti.

"Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

"Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yampanāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya,
"Karato kārayato chindato chedāpayato pacato pācayato socato socāpayato kilamato kilamāpayato phandato phandāpayato pāṇamatipātayato adinnaɱ ādiyato sandhiɱ chindato nillopaɱ harato ekāgārikaɱ karoto paripatthe tiṭṭhato. Paradāraɱ gacchato musā bhaṇato karato na karīyati pāpaɱ, khurapariyantena ce'pi cakkena yo imissā paṭhaviyā paṇe ekamaɱsakhalaɱ ekamaɱsapuñjaɱ kareyya, natthi tato nidānaɱ pāpaɱ. Natthi pāpassa āgamo, dakkhiṇañce'pi gaɱgāya tīraɱ8gaccheyya hananto ghātento chindanto chedāpento pacento, pācento natthi tato nidānaɱ pāpaɱ natthi pāpassa āgamo, uttarañce'pi gaɱgāya tīraɱ gaccheyya dadanto dāpento yajanto yājento, natthi tato nidānaɱ puññaɱ natthi puññassa āgamo, dānena damena saɱyamena saccavajjena natthi puññaɱ natthi puññassa āgamo"ti.

3. 3. 7
Natthi hetu suttaɱ

256. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? Natthi hetu natthi paccayo sattānaɱ saɱkililesāya, ahetu appaccayā sattā saɱkilissanti, natthi hetu natthi paccayo sattānaɱ visuddhiyā, ahetu appaccayā sattā visujjhanti, natthi sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, 2- niyati saɱgatibhāvaparinatā chasvevābhijātisu sukhadukkhaɱ paṭisaɱvedentī"ti?

Bhagavammulakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.

Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "natthi hetu natthi paccayo sattānaɱ saɱkilesāya ahetu appaccayā sattā saɱkilissanti, natthi hetu natthi paccayo sattānaɱ visuddhiyā ahetu paccayā sattā visujjhanati natthi balaɱ natthi viriyaɱ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, niyati saɱgatibhāvaparinatā chasvevābhijātisu sukha dukkhaɱ paṭisaɱvedentī" vedanāya sati vedanāya upādāya vedanāya abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññāya upādāya saññāya abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāresu upādāya saɱkhāresu abhinivissa evaɱ diṭṭhi uppajjati:" viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati:"natthi hetu natthi paccayo sattānaɱ saɱkilesāya ahetu appaccayā sattā saɱkilissanti, natthi hetu natthi paccayo sattānaɱ visuddhiyā ahetu paccayā sattā visujjhanati natthi balaɱ natthi viriyaɱ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, niyati saɱgatibhāvaparinatā chasvevābhijātisu sukha dukkhaɱ paṭisaɱvedentī"

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: natthi hetu natthi paccayo sattānaɱsaɱkilesāya ahetu appaccayā sattā saɱkilissanti, natthi hetu natthi paccayo sattānaɱ visuddhiyā ahetu paccayā sattā visujjhanati natthi balaɱ natthi viriyaɱ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, niyati saɱgatibhāvaparinatā chasvevābhijātisu sukha dukkhaɱ paṭisaɱvedentī"

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: natthi hetu natthi paccayo sattānaɱ saɱkilesāya ahetu appaccayā sattā saɱkilissanti, natthi hetu natthi paccayo sattānaɱ visuddhiyā ahetu paccayā sattā visujjhanati natthi balaɱ natthi viriyaɱ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, niyati saɱgatibhāvaparinatā chasvevābhijātisu sukha dukkhaɱ paṭisaɱvedentī"ti?

No hetaɱ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 3. 8
Mahādiṭṭhi suttaɱ

257. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? Sattime kāyā akaṭā akaṭavidhā animmitā animmātā1vañjhā kūṭaṭṭhā phasikaṭṭāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaɱ khyākhādhenti, nālaɱ aññamaññassa sukhāya vā dukkhāya vā, sukhadukkhāya vā:

Katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jīve. Sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaɱ khyābādhenti1nālaɱ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Yo'pi tiṇhena satthena sīsaɱ jindati na koci kañci jīvitā voropeti. Sattannaɱ tveva kāyānamantarena satthaɱ vivaramanupavisati.

Cuddasa kho pana imāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni ca pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo ekūnapaññāsa ājivasate ekūnapaññāsa paribbājakasate ekūnapaññāsa nāgāvāsasate vīse indriyasate tiɱse nirayasate chattiɱsa rajodhātuyo satta saññigabbhā satta asaññīgabbhā sattanigaṇḍhigabbhā satta dibbā satta mānusā satta pisācā3 satta sarā satta pavudhā satta ca pavudhasatāni satta papātā satta ca papātasatāni satta supinā satta ca supinasatāni cullāsīti mahākappuno satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā saɱsaritvā dukkhassantaɱ karissanti.

Tattha natthi: "imināhaɱ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaɱ vā kammaɱ paripācessāmi paripakkaɱ vā kammaɱ phussa phussa khyantīkarissāmī"ti hevaɱ natthi doṇamite sukhadukkhe. Pariyantakaṭe saɱsāre. Natthi hāyanavaḍḍhane. Natthi ukkaɱsāvakaɱse. Seyyathāpi nāma suttaguḷe khitte nibabeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaɱ palentīti.

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaɱ khyābādhenti1- nālaɱ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhaɱ palentīti. Vedanayā sati vedanāya upādāya vedanāya abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññāya upādāya saññāya abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāresu upādāya saɱkhāresu abhinivissa evaɱ diṭṭhi uppajjati:" viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati:"sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaɱ khyābādhenti nālaɱ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāɱ palentīti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaɱ khyābādhenti nālaɱ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāɱ palentīti.

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaɱ khyābādhenti nālaɱ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhā vā, katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jive sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaɱ khyābādhenti, nālaɱ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Yopi tiṇhena satthena sīsaɱ jindati, na koci kañci jīvitā voropeti, sattannaɱtveva kāyānamantarena satthaɱ vivaramanupavisati.

Cuddasa kho panimāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni ca pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo, ekūnapaññāsa ājīvasate , paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriyasate tiɱse nirayasate chattiɱsa rajodhātuyo sattasaññigabbhā satta asaññagabbhā satta nigaṇḍhigabbhā satta dibbā satta mānusā, satta pisācā, satta sarā, satta pavudhā, satta ca pavudhasatāni, satta papātā satta ca papātasatāni, satta supinā, satta ca supinasatāni cullāsīti mahākappuno satasahassāni. Yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaɱ karissanti. Tattha natthi: "imināhaɱ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaɱ vā kammaɱ paripācessāmi, paripakkaɱ vā kammaɱ phussa phussa khyantīkarissāmī"ti hevaɱ natthi doṇamite sukhadukkhe pariyantakaṭe saɱsāre natthi hāyanavaḍḍhane natthi ukkaɱsāvakaɱse, seyyathā'pi nāma suttaguḷe khitte nibbeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaɱ palentī"ti.

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "satti'me kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaɱ khyābādhenti, nālaɱ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā, katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jive. Satti'me kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā

Kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaɱ khyābādhenti, nālaɱ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā yo'pi tiṇhena satthena sīsaɱ jindati, na koci kañci jīvitā voropeti. Sattannaɱtveva kāyānamantarena satthaɱ vivaramanupavisati.

Cuddasa kho pana imāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo ekūnapaññāsa ājivasate ekūnapaññāsa paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriya sate tiɱse nirayasate chattiɱsa rajodhātuyo satta saññigabbhā satta asaññigabbhā satta nigaṇḍhigabbhā satta dibbā satta mānusā, satta pisācā. Satta sarā satta pavudhā, satta ca pavudhasatāni satta papātā satta ca papātasatāni satta supinā satta ca supinasatāni cullāsīti mahākappuno satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaɱ karissanti.

Tattha natthi: "imināhaɱ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaɱ vā kammaɱ paripācessāmi, paripakkaɱ vā kammaɱ phussa phussa khyantīkarissāmī"ti hevaɱ natthi doṇamite sukhadukkhe pariyantakaṭe saɱsāre natthi hāyanavaḍḍhane natthi ukkaɱsāvakaɱse, seyyathā'pi nāma suttaguḷe khitte nibabeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaɱ palentīti?

No hetaɱ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 3. 9.
Sassatalokasuttaɱ

258. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? Sassato loko"ti?

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "sassato loko"ti vedanāya sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "sassato loko"ti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?
Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: sassato loko"ti

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti aniccaɱ bhante,
Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "sassato loko"ti?

No hetaɱ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 3. 10.
Asassatalokasuttaɱ

259. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? Asassato loko"ti?

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "asassato loko"ti vedanāya sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "asassato loko"ti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?
Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: asassato loko"ti

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "asassato loko"ti?

No hetaɱ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 3. 11.
Antavālokasuttaɱ

260. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? Antavā loko"ti?

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "antavā loko"ti vedanāya sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "antavā loko"ti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?
Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: antavā loko"ti

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "antavā loko"ti?

No hetaɱ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 3. 12.
Anantavālokasuttaɱ

261. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? Anantavā loko"ti?

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "anantavā loko"ti vedanāya sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "anantavā loko"ti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?
Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: anantavā loko"ti

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "anantavā loko"ti?

No hetaɱ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 3. 13
Taɱ jivaɱ taɱ sarira suttaɱ

262. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "Taɱ jīvaɱ taɱ sarīra"nti ?

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "taɱ jīvaɱ taɱ sarīra"nti. Vedanāya sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "taɱ jīvaɱ taɱ sarīra"nti.
Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?
Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "taɱ jīvaɱ taɱ sarīra"nti

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "taɱ jīvaɱ taɱ sarīra"nti?

No hetaɱ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 3. 14
Aññaɱ jīvaɱ aññaɱ sarīra suttaɱ

263. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "Aññaɱ jīvaɱ aññaɱ sarīra"nti?

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "aññaɱ jīvaɱ aññaɱ sarīra"nti. Vedanāya sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "aññaɱ jīvaɱ aññaɱ sarīra"nti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?
Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "aññaɱ jīvaɱ aññaɱ sarīra"nti

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "aññaɱ jīvaɱ aññaɱ sarīra"nti?

No hetaɱ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 3. 15
Hoti tathāgata suttaɱ

264. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "Hoti tathāgato paraɱ maraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "hoti tathāgato paraɱ maraṇā"ti vedanāya sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "hoti tathāgato paraɱ maraṇā"ti.
Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?
Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "hoti tathāgato paraɱ maraṇā"ti

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "hoti tathagato paraɱ maraṇā"ti?

No hetaɱ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 3. 16
Na hoti tathāgata suttaɱ

265. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "Na hoti tathāgato paraɱ maraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "na hoti tathāgato paraɱ maraṇā"ti vedanāya sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "na hoti tathāgato paraɱ maraṇā"ti.
Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?
Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: na hoti tathāgato paraɱ maraṇā"ti

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "na hoti tathāgato paraɱ maraṇā"ti?

No hetaɱ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 3. 17
Hoti ca na ca hoti tathāgata suttaɱ

266. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "Hoti ca na ca hoti tathāgato paraɱ maraṇā"ti?
Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "hoti ca na ca hoti tathāgato paraɱ maraṇā"ti vedanāya sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "hoti ca na ca hoti tathāgato paraɱ maraṇā"ti.
Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?
Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "hoti ca na ca hoti tathāgato paraɱ maraṇā"ti

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ
Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaɱ khyābādhenti1- nālaɱ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhā vā, katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jive sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaɱ khyābādhenti, nālaɱ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Yopi tiṇhena satthena sīsaɱ jindati, na koci kañci jīvitā voropeti, sattannaɱtveva kāyānamantarena satthaɱ vivaramanupavisati.

Cuddasa kho panimāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni ca pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo, ekūnapaññāsa ājīvasate , paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriyasate tiɱse nirayasate chattiɱsa rajodhātuyo sattasaññigabbhā satta asaññagabbhā satta nigaṇḍhigabbhā satta dibbā satta mānusā, satta pisācā, satta sarā, satta pavudhā, satta ca pavudhasatāni, satta papātā satta ca papātasatāni, satta supinā, satta ca supinasatāni cullāsīti mahākappuno satasahassāni. Yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaɱ karissanti. Tattha natthi: "imināhaɱ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaɱ vā kammaɱ paripācessāmi, paripakkaɱ vā kammaɱ phussa phussa khyantīkarissāmī"ti hevaɱ natthi doṇamite sukhadukkhe pariyantakaṭe saɱsāre natthi hāyanavaḍḍhane natthi ukkaɱsāvakaɱse, seyyathā'pi nāma suttaguḷe khitte nibbeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaɱ palentī"ti.

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "satti'me kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaɱ khyābādhenti, nālaɱ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā, katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jive. Satti'me kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaɱ khyābādhenti, nālaɱ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā yo'pi tiṇhena satthena sīsaɱ jindati, na koci kañci jīvitā voropeti. Sattannaɱtveva kāyānamantarena satthaɱ vivaramanupavisati.

Cuddasa kho pana imāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo ekūnapaññāsa ājivasate ekūnapaññāsa paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriya sate tiɱse nirayasate chattiɱsa rajodhātuyo satta saññigabbhā satta asaññigabbhā satta nigaṇḍhigabbhā satta dibbā satta mānusā, satta pisācā. Satta sarā satta pavudhā, satta ca pavudhasatāni satta papātā satta ca papātasatāni satta supinā satta ca supinasatāni cullāsīti mahākappuno satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaɱ karissanti.

Tattha natthi: "imināhaɱ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaɱ vā kammaɱ paripācessāmi, paripakkaɱ vā kammaɱ phussa phussa khyantīkarissāmī"ti hevaɱ natthi doṇamite sukhadukkhe pariyantakaṭe saɱsāre natthi hāyanavaḍḍhane natthi ukkaɱsāvakaɱse, seyyathā'pi nāma suttaguḷe khitte nibabeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaɱ palentīti?

No hetaɱ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 3. 18
Neva hoti na nahoti suttaɱ

267. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati: "neva hoti na nahoti tathāgato parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.

Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: neva hoti na nahoti tathāgato parammaraṇā"ti vedanāya sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati: "viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "neva hoti na nahoti tathāgato parammaraṇā"ti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "neva hoti na nahoti tathāgato parammaraṇā"ti?

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "neva hoti na nahoti tathāgato parammaraṇā"ti?

No hetaɱ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 3. 19
Rūpī attā suttaɱ

268. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "Rūpī attā hoti arogo parammaraṇā"ti?

Bhagavammulakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "rūpī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇaɱ sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "rūpī attā hoti arogo parammaraṇā"ti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: rūpī attāhoti arogo parammaraṇā"ti?

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "rūpī attā hoti arogo parammaraṇā"ti?

No hetaɱ bhante,

Iti kho bhikkhave dukkhe sati dukkhaɱ upādāya dukkhaɱ abhinivissa evaɱ diṭṭhi uppajjati: rūpī attā hoti arogo parammaraṇāti.

3. 3. 20
Arūpī attā suttaɱ

269. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "Arūpī attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "arūpī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇaɱ sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "arūpī attā hoti arogo parammaraṇā"ti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: arūpī attāhoti arogo parammaraṇā"ti?

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "arūpī attā hoti arogo parammaraṇā"ti?

No hetaɱ bhante,

Iti kho bhikkhave dukkhe sati dukkhaɱ upādāya dukkhaɱ abhinivissa evaɱ diṭṭhi uppajjati: arūpī attā hoti arogo paraɱ maraṇāti.
3. 3. 21
Rūpīva arūpīva attā suttaɱ

270. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "Rūpīva arūpī ca attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "rūpī ca arūpī ca attā hoti arogo parammaraṇā"ti vedanayā sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇaɱ sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "rūpī ca arūpī ca attā hoti arogo parammaraṇā"ti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: rūpī ca arūpī ca attā hoti arogo parammaraṇā"ti?

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "rūpī ca arūpī ca attā hoti arogo parammaraṇā"ti?

No hetaɱ bhante,

Iti kho bhikkhave dukkhe sati dukkhaɱ upādāya dukkhaɱ abhinivissa evaɱ diṭṭhi uppajjati: rūpī ca arūpī ca attā hoti arogo parammaraṇāti.

3. 3. 22
Neva rūpī nārūpī attā suttaɱ

271. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "Nevarūpī nārūpī attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "nevarūpī nārūpī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇaɱ sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "nevarūpī nārūpī attā hoti arogo parammaraṇā"ti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: nevarūpī nārūpī attā hoti arogo parammaraṇā"ti?

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "nevarūpī nārūpī attā hoti arogo parammaraṇā"ti?

No hetaɱ bhante,

Iti kho bhikkhave dukkhe sati dukkhaɱ upādāya dukkhaɱ abhinivissa evaɱ diṭṭhi uppajjati: nevarūpī nārūpī attā hoti arogo parammaraṇāti.

3. 3. 23
Ekantasukhī attā suttaɱ

272. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "Ekantasukhī attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "ekantasukhī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇaɱ sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "ekantasukhī attā hoti arogo parammaraṇā"ti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: ekantasukhī attā hoti arogo parammaraṇā"ti?

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "ekantasukhī attā hoti arogo parammaraṇā"ti?

No hetaɱ bhante,

Iti kho bhikkhave dukkhe sati dukkhaɱ upādāya dukkhaɱ abhinivissa evaɱ diṭṭhi uppajjati: ekantasukhī attā hoti arogo parammaraṇāti.

3. 3. 24
Ekantadukkhī attā suttaɱ
273. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "ekantadukkhī attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "ekantadukkhī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇaɱ sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "ekantadukkhī attā hoti arogo parammaraṇā"ti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: ekantadukkhī attā hoti arogo parammaraṇā"ti?

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "ekantadukkhī attā hoti arogo parammaraṇā"ti?

No hetaɱ bhante,

Iti kho bhikkhave dukkhe sati dukkhaɱ upādāya dukkhaɱ abhinivissa evaɱ diṭṭhi uppajjati: ekantadukkhī attā hoti arogo parammaraṇāti.

3. 3. 25
Sukhadukkhī attā suttaɱ

274. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "Sukhadukkhī attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "sukhadukkhi attā hoti arogo parammaraṇā"ti vedanayā sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇaɱ sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "sukhadukkhī attā hoti arogo parammaraṇā"ti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: sukhadukkhī attā hoti arogo parammaraṇā"ti?

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "sukhadukkhī attā hoti arogo parammaraṇā"ti?

No hetaɱ bhante,

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ
Iti kho bhikkhave dukkhe sati dukkhaɱ upādāya dukkhaɱ abhinivissa evaɱ diṭṭhi uppajjati: sukhadukkhī attā hoti arogo parammaraṇāti.

3. 3. 26
Adukkhamasukhī attā suttaɱ

275. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "Adukkhamasukhī attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.

Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "adukkhamasukhī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇaɱ sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "adukkhamasukhī attā hoti arogo parammaraṇā"ti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: adukkhamasukhī attā hoti arogo parammaraṇā"ti?

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesita anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "adukkhamasukhī attā hoti arogo parammaraṇā"ti?

No hetaɱ bhante,

Iti kho bhikkhave dukkhe sati dukkhaɱ upādāya dukkhaɱ abhinivissa evaɱ diṭṭhi uppajjati: adukkhamasukhī attā hoti arogo parammaraṇāti.

Gamanavaggo dutiyo.

Tatruddānaɱ:
Vātaɱ etaɱ mama so attā no ca me siyā,
Natthī karato hetucca mahādiṭṭhena aṭṭhamaɱ.

Sassato asassato ceva antā nantā ca vuccati,
Taɱ jīvaɱ aññaɱ jīvaɱ ca tathāgatena cattāro.

Rūpī attā yathā hoti arūpī ca tathā paraɱ,
Rūpī cārūpi ca attā neva rūpī nārūpī ca,

Ekantasukhī ca attā ekanta dukkhī tathā.
Sukhadukkhī attā ca adukkhamasukhī paraɱ,
Ime chabbīsasuttantā dutiyavāre sudesitāti.

)))))))))))))))))))))))))))))

2.Gamana vaggo

3. 4. 1
Vāta suttaɱ

276. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "Na vātā vāyanti, na najjo sandanti, na gabbhiniyo vijāyanti, na candimusuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti?

Bhagavammulakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressantīti. Tena hi bhikkhave suṇātha sādhukaɱ manasikarotha bhāsissāmi. Evaɱ bhanteti kho te bhikkhū bhagavato paccassosuɱ bhagavā etadavoca:

Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "na vātā vāyanti na najjo sandanti, na gabbhaniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti. Vedanāya sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: na vātā vāyanti na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ taɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: na vātā vāyanti na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti?

No hetaɱ bhante,

Iti kho bhikkhave dukkhe sati dukkhaɱ upādāya dukkhaɱ abhinivissa evaɱ diṭṭhi uppajjati: na vātā vāyanti na najjo sandanti, na gabbhiniyo vijāyanti na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitāti.

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "na vātā vāyanti na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhiti"ti?

No hetaɱ bhante,

Iti kho bhikkhave dukkhe sati dukkhaɱ upādāya dukkhaɱ abhinivissa evaɱ diṭṭhi uppajjeyya: "na vātā vāyanti, na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti.

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 2
Etaɱ mamasuttaɱ

277. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "Etaɱ mama eso hamasmi, eso me attā"ti?

Bhagavammulakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Tena hi bhikkhave suṇātha sādhukaɱ manasikarotha bhāsissāmi evaɱ bhanteti kho te bhikkhū bhagavato paccassosuɱ bhagavā etadavoca:

Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "etaɱ mama, eso hamasmi, eso me attā"ti vedanāya sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati:saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: etaɱ mama, eso hamasmi, eso me attāti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: etaɱ mama, eso hamasmi, eso me attāti.

No hetaɱ bhante,

Iti kho bhikkhave dukkhe sati dukkhaɱ upādāya dukkhaɱ abhinivissa evaɱ diṭṭhi uppajjati: etaɱ mama, eso hamasmi, eso aettāti.

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "etaɱ mama, eso hamasmi, eso me attāti

No hetaɱ bhante,

Iti kho bhikkhave dukkhe sati dukkhaɱ upādāya dukkhaɱ abhinivissa evaɱ diṭṭhi uppajjeyya: "etaɱ mama, eso hamasmi, eso me attā"ti.

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 3
So attāsuttaɱ

278. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "So attā, so loko, so pecca bhavissāmi, nicco dhuvo sassato aviparināmadhammo"ti?

Bhagavammulakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Tena hi bhikkhave suṇātha sādhukaɱ manasikarotha bhāsissāmi evaɱ bhanteti kho te bhikkhū bhagavato paccassosuɱ bhagavā etadavoca:

Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti vedanāya sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati:saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti.

No hetaɱ bhante,

Iti kho bhikkhave dukkhe sati dukkhaɱ upādāya dukkhaɱ abhinivissa evaɱ diṭṭhi uppajjati: so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti.

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti.
No hetaɱ bhante,

Iti kho bhikkhave dukkhe sati dukkhaɱ upādāya dukkhaɱ abhinivissa evaɱ diṭṭhi uppajjeyya: "so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti.
Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 4
Noca me siyāsuttaɱ

279. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "No cassaɱ, no ca me siyā, na bhavissāmi, na me bhavissati"ti

Bhagavammulakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. Tena hi bhikkhave suṇātha sādhukaɱ manasikarotha bhāsissāmi evaɱ bhanteti kho te bhikkhū bhagavato paccassosuɱ bhagavā etadavoca:

Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati:"no cassaɱ, no ca me siyā na bhavissāmi na me bhavissatī"ti. Vedanāya sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati:saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "no cassaɱ, so ca me siyā, na bhavissāmi na me bhavissatī"ti.
Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "no cassaɱ, no ca me siyā na bhavissāmi na me bhavissatī"ti.
No hetaɱ bhante,

Iti kho bhikkhave dukkhe sati dukkhaɱ upādāya dukkhaɱ abhinivissa evaɱ diṭṭhi uppajjati: no cassaɱ no ca me siyā na bhavissāmi na me bhavissatī"ti.
Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "no cassaɱ no ca me siyā na bhavissāmi na me bhavissatī"ti.
No hetaɱ bhante,

Iti kho bhikkhave dukkhe sati dukkhaɱ upādāya dukkhaɱ abhinivissa evaɱ diṭṭhi uppajjeyya: "no cassaɱ no ca me siyā na bhavissāmi na me bhavissatī"ti.
Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 5

Natthi dinnasuttaɱ

280. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "Natthi dinnaɱ, natthi yiṭṭhaɱ, natthi hutaɱ, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko, natthi ayaɱ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaɱ parañca lokaɱ sayaɱ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaɱ puriso, yadā kālaɱ karoti, paṭhavi paṭhavikāyaɱ anupeti, anupagacchati, āpo āpokāyaɱ anupeti anupagacchati, tejo tejokāyaɱ anupeti anupagacchati, vāyo vāyokāyaɱ anupeti anupagacchati, ākāsaɱ indriyāni saɱkamanti, āsandipañcamā purisā mataɱ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhīni bhavanti, bhasmantā1 āhutiyo, dattūpaññattamidaɱ dānaɱ nāma tesaɱ tucchaɱ musā vippalāpo, ye keci atthikavādaɱ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti.

Bhagavammulakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "natthi dinnaɱ, natthi yiṭṭhaɱ, natthi hutaɱ, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko, natthi ayaɱ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaɱ parañca lokaɱ sayaɱ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaɱ puriso, yadā kālaɱ karoti, paṭhavi paṭhavikāyaɱ anupeti, anupagacchati, āpo āpokāyaɱ anupeti anupagacchati, tejo tejokāyaɱ anupeti anupagacchati, vāyo vāyokāyaɱ anupeti anupagacchati, ākāsaɱ indriyāni saɱkamanti, āsandipañcamā puriso mataɱ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1āhutiyo, dattūpaññattamidaɱ dānaɱ nāma tesaɱ kucchaɱ musā vippalāpo, ye keci atthikavādaɱ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti. Vedanāya sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati: viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "natthi dinnaɱ, natthi yiṭṭhaɱ, natthi hutaɱ, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko, natthi ayaɱ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaɱ parañca lokaɱ sayaɱ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaɱ puriso, yadā kālaɱ karoti, paṭhavi paṭhavikāyaɱ anupeti, anupagacchati, āpo āpokāyaɱ anupeti anupagacchati, tejo tejokāyaɱ anupeti anupagacchati, vāyo vāyokāyaɱ anupeti anupagacchati, ākāsaɱ indriyāni saɱkamanti, āsandipañcamā puriso mataɱ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1- āhutiyo, dattūpaññattamidaɱ dānaɱ nāma tesaɱ kucchaɱ musā vippalāpo, ye keci atthikavādaɱ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "natthi dinnaɱ, natthi yiṭṭhaɱ, natthi hutaɱ, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko, natthi ayaɱ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabuhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaɱ parañca lokaɱ sayaɱ abhiññā sacchikatvā pavedenti. Cātummahābhūtiko ayaɱ puriso, yadā kālaɱ karoti, paṭhavi paṭhavikāyaɱ anupeti, anupagacchati, āpo āpokāyaɱ anupeti anupagacchati, tejo tejokāyaɱ anupeti anupagacchati, vāyo vāyokāyaɱ anupeti anupagacchati, ākāsaɱ indriyāni saɱkamanti, āsandipañcamā puriso mataɱ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1āhutiyo, dattūpaññattamidaɱ dānaɱ nāma tesaɱ kucchaɱ musā vippalāpo, ye keci atthikavādaɱ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti.

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

"Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "natthi dinnaɱ, natthi yiṭṭhaɱ, natthi hutaɱ, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko, natthi ayaɱ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaɱ parañca lokaɱ sayaɱ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaɱ puriso, yadā kālaɱ karoti, paṭhavi paṭhavikāyaɱ anupeti, anupagacchati, āpo āpokāyaɱ anupeti anupagacchati, tejo tejokāyaɱ anupeti anupagacchati, vāyo vāyokāyaɱ anupeti anupagacchati, ākāsaɱ indriyāni saɱkamanti, āsandipañcamā puriso mataɱ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1āhutiyo, dattūpaññattamidaɱ dānaɱ nāma tesaɱ kucchaɱ musā vippalāpo, ye keci atthikavādaɱ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti.

No hetaɱ bhante,

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya:
"Natthi dinnaɱ, natthi yiṭṭhaɱ, natthi hutaɱ, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko, natthi ayaɱ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaɱ parañca lokaɱ sayaɱ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaɱ puriso, yadā kālaɱ karoti, paṭhavi paṭhavikāyaɱ anupeti, anupagacchati, āpo āpokāyaɱ anupeti anupagacchati, tejo tejokāyaɱ anupeti anupagacchati, vāyo vāyokāyaɱ anupeti anupagacchati, ākāsaɱ indriyāni saɱkamanti, āsandipañcamā puriso mataɱ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā āhutiyo, dattupaññattamidaɱ dānaɱ nāma tesaɱ kucchaɱ musā vippalāpo, ye keci atthikavādaɱ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇāti?.

No hetaɱ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 6
Karato suttaɱ
281 Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave, sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati: "karato kārayato chindato chedāpayato pacato pācayato socato socāpayato kilamato kilamāpayato phandato phandāpayoto pāṇamatipātayato6 adinnaɱ ādiyato sandhiɱ chindato nillopaɱ harato ekāgārikaɱ karoto paripatthe tiṭṭhato. Paradāraɱ gacchato musā bhaṇato karato na karīyati pāpaɱ7, khurapariyantena ce'pi cakkena yo imissā paṭhaviyā pāṇe ekamaɱsakhalaɱ ekamaɱsapuñjaɱ kareyya, natthi tato nidānaɱ pāpaɱ. Natthi pāpassa āgamo, dakkhiṇañce'pi gaɱgāya tīraɱ gaccheyya hananto ghātento chindanto chedāpento pacento, pācento natthi tato nidānaɱ pāpaɱ natthi pāpassa āgamo, uttarañce'pi gaɱgāya tīraɱ2gaccheyya dadanto dāpento yajanto yājento, 9natthi tato nidānaɱ puññaɱ natthi puññassa āgamo, dānena damena saɱyamena saccavajjena10natthi puññaɱ natthi puññassa āgamo"ti.

Bhagavammulakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpaɱ kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "karato kārayato chindato chedāpayato pacato pācayato socato ka socāpayato kilamato kilamāpayato phandato phandāpayato pāṇamatipātayato- adinnaɱ ādiyato sandhiɱ chindato nillopaɱ harato ekāgārikaɱ karoto paripatthe tiṭṭhato. Paradāraɱ gacchato musā bhaṇato karato na karīyati pāpaɱ,khurapariyantena ce'pi cakkena yo imissā paṭhaviyā paṇe ekamaɱsakhalaɱ ekamaɱsapuñjaɱ kareyya, natthi tato nidānaɱ pāpaɱ. Natthi pāpassa āgamo, dakkhiṇañce'pi gaɱgāya tīraɱ gaccheyya hananto ghātento chindanto chedāpento pacento, pācento natthi tato nidānaɱ pāpaɱ natthi pāpassa āgamo, uttarañeca'pi gaɱgāya tīraɱ2gaccheyya dadanto dāpento yajanto yājento, natthi tato nidānaɱ puññaɱ natthi puññassa āgamo, dānena damena saɱyamena saccavajjena natthi puññaɱ natthi puññassa āgamo"ti. Vedanāya sati vedanāya upādāya vedanāya abhinivissa evaɱ diṭṭhi uppajjati. Saññāya sati saññāya upādāya saññāya abhinivissa evaɱ diṭṭhi uppajjati. Saɱkhāresu sati saɱkharesu upādāya saɱkharesu abhinivissa evaɱ diṭṭhi uppajjati. Viññāṇe sati viññāṇaɱ upādāya abhinivissa evaɱ diṭṭhi uppajjati. "Karato kārayato chindato chedāpayato pacato pācayato3socato socāpayato kilamato kilamāpayato phandato phandāpayato pāṇamatipātayato adinnaɱ ādiyato sandhiɱ chindato nillopaɱ harato ekāgārikaɱ karoto paripatthe tiṭṭhato. Paradāraɱ gacchato musā bhaṇato karato na karīyati pāpaɱ,khurapariyantena ce'pi cakkena yo imissā paṭhaviyā paṇe ekamaɱsakhalaɱ ekamaɱsapuñjaɱ kareyya, natthi tato nidānaɱ pāpaɱ. Natthi pāpassa āgamo, dakkhiṇañce'pi gaɱgāya tīraɱ8gaccheyya hananto ghātento chindanto chedāpento pacento, pācento natthi tato nidānaɱ pāpaɱ natthi pāpassa āgamo, uttarañce'pi gaɱgāya tīraɱ gaccheyya dadanto dāpento yajanto yājento, natthi tato nidānaɱ puññaɱ natthi puññassa āgamo, dānena damena saɱyamenasaccavajjena natthi puññaɱ natthi puññassa āgamo"ti.

"Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

"Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yampanāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya,
"Karato kārayato chindato chedāpayato pacato pācayato socato socāpayato kilamato kilamāpayato phandato phandāpayato pāṇamatipātayato adinnaɱ ādiyato sandhiɱ chindato nillopaɱ harato ekāgārikaɱ karoto paripatthe tiṭṭhato. Paradāraɱ gacchato musā bhaṇato karato na karīyati pāpaɱ, khurapariyantena ce'pi cakkena yo imissā paṭhaviyā paṇe ekamaɱsakhalaɱ ekamaɱsapuñjaɱ kareyya, natthi tato nidānaɱ pāpaɱ. Natthi pāpassa āgamo, dakkhiṇañce'pi gaɱgāya tīraɱ8gaccheyya hananto ghātento chindanto chedāpento pacento, pācento natthi tato nidānaɱ pāpaɱ natthi pāpassa āgamo, uttarañce'pi gaɱgāya tīraɱ gaccheyya dadanto dāpento yajanto yājento, natthi tato nidānaɱ puññaɱ natthi puññassa āgamo, dānena damena saɱyamena saccavajjena natthi puññaɱ natthi puññassa āgamo"ti.
3. 4. 7
Natthi hetu suttaɱ

282. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? Natthi hetu natthi paccayo sattānaɱ saɱkililesāya, ahetu appaccayā sattā saɱkilissanti, natthi hetu natthi paccayo sattānaɱ visuddhiyā, ahetu appaccayā sattā visujjhanti, natthi sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, 2- niyati saɱgatibhāvaparinatā chasvevābhijātisu sukhadukkhaɱ paṭisaɱvedentī"ti?

Bhagavammulakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.

Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "natthi hetu natthi paccayo sattānaɱ saɱkilesāya ahetu appaccayā sattā saɱkilissanti, natthi hetu natthi paccayo sattānaɱ visuddhiyā ahetu paccayā sattā visujjhanati natthi balaɱ natthi viriyaɱ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, niyati saɱgatibhāvaparinatā chasvevābhijātisu sukha dukkhaɱ paṭisaɱvedentī" vedanāya sati vedanāya upādāya vedanāya abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññāya upādāya saññāya abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāresu upādāya saɱkhāresu abhinivissa evaɱ diṭṭhi uppajjati:" viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati:"natthi hetu natthi paccayo sattānaɱ saɱkilesāya ahetu appaccayā sattā saɱkilissanti, natthi hetu natthi paccayo sattānaɱ visuddhiyā ahetu paccayā sattā visujjhanati natthi balaɱ natthi viriyaɱ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, niyati saɱgatibhāvaparinatā chasvevābhijātisu sukha dukkhaɱ paṭisaɱvedentī"

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: natthi hetu natthi paccayo sattānaɱsaɱkilesāya ahetu appaccayā sattā saɱkilissanti, natthi hetu natthi paccayo sattānaɱ visuddhiyā ahetu paccayā sattā visujjhanati natthi balaɱ natthi viriyaɱ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, niyati saɱgatibhāvaparinatā chasvevābhijātisu sukha dukkhaɱ paṭisaɱvedentī"

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: natthi hetu natthi paccayo sattānaɱ saɱkilesāya ahetu appaccayā sattā saɱkilissanti, natthi hetu natthi paccayo sattānaɱ visuddhiyā ahetu paccayā sattā visujjhanati natthi balaɱ natthi viriyaɱ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, niyati saɱgatibhāvaparinatā chasvevābhijātisu sukha dukkhaɱ paṭisaɱvedentī"ti?

No hetaɱ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 8
Mahādiṭṭhi suttaɱ

283. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? Sattime kāyā akaṭā akaṭavidhā animmitā animmātā1vañjhā kūṭaṭṭhā phasikaṭṭāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaɱ khyākhādhenti, nālaɱ aññamaññassa sukhāya vā dukkhāya vā, sukhadukkhāya vā:

Katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jīve. Sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaɱ khyābādhenti1nālaɱ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Yo'pi tiṇhena satthena sīsaɱ jindati na koci kañci jīvitā voropeti. Sattannaɱ tveva kāyānamantarena satthaɱ vivaramanupavisati.

Cuddasa kho pana imāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni ca pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo ekūnapaññāsa ājivasate ekūnapaññāsa paribbājakasate ekūnapaññāsa nāgāvāsasate vīse indriyasate tiɱse nirayasate chattiɱsa rajodhātuyo satta saññigabbhā satta asaññīgabbhā sattanigaṇḍhigabbhā satta dibbā satta mānusā satta pisācā3 satta sarā satta pavudhā satta ca pavudhasatāni satta papātā satta ca papātasatāni satta supinā satta ca supinasatāni cullāsīti mahākappuno satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā saɱsaritvā dukkhassantaɱ karissanti.

Tattha natthi: "imināhaɱ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaɱ vā kammaɱ paripācessāmi paripakkaɱ vā kammaɱ phussa phussa khyantīkarissāmī"ti hevaɱ natthi doṇamite sukhadukkhe. Pariyantakaṭe saɱsāre. Natthi hāyanavaḍḍhane. Natthi ukkaɱsāvakaɱse. Seyyathāpi nāma suttaguḷe khitte nibabeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaɱ palentīti.

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaɱ khyābādhenti1- nālaɱ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhaɱ palentīti. Vedanayā sati vedanāya upādāya vedanāya abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññāya upādāya saññāya abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāresu upādāya saɱkhāresu abhinivissa evaɱ diṭṭhi uppajjati:" viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati:"sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaɱ khyābādhenti nālaɱ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāɱ palentīti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaɱ khyābādhenti nālaɱ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāɱ palentīti.

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaɱ khyābādhenti nālaɱ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhā vā, katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jive sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaɱ khyābādhenti, nālaɱ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Yopi tiṇhena satthena sīsaɱ jindati, na koci kañci jīvitā voropeti, sattannaɱtveva kāyānamantarena satthaɱ vivaramanupavisati.

Cuddasa kho panimāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni ca pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo, ekūnapaññāsa ājīvasate , paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriyasate tiɱse nirayasate chattiɱsa rajodhātuyo sattasaññigabbhā satta asaññagabbhā satta nigaṇḍhigabbhā satta dibbā satta mānusā, satta pisācā, satta sarā, satta pavudhā, satta ca pavudhasatāni, satta papātā satta ca papātasatāni, satta supinā, satta ca supinasatāni cullāsīti mahākappuno satasahassāni. Yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaɱ karissanti. Tattha natthi: "imināhaɱ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaɱ vā kammaɱ paripācessāmi, paripakkaɱ vā kammaɱ phussa phussa khyantīkarissāmī"ti hevaɱ natthi doṇamite sukhadukkhe pariyantakaṭe saɱsāre natthi hāyanavaḍḍhane natthi ukkaɱsāvakaɱse, seyyathā'pi nāma suttaguḷe khitte nibbeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaɱ palentī"ti.

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "satti'me kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaɱ khyābādhenti, nālaɱ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā, katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jive. Satti'me kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā

Kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaɱ khyābādhenti, nālaɱ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā yo'pi tiṇhena satthena sīsaɱ jindati, na koci kañci jīvitā voropeti. Sattannaɱtveva kāyānamantarena satthaɱ vivaramanupavisati.

Cuddasa kho pana imāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo ekūnapaññāsa ājivasate ekūnapaññāsa paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriya sate tiɱse nirayasate chattiɱsa rajodhātuyo satta saññigabbhā satta asaññigabbhā satta nigaṇḍhigabbhā satta dibbā satta mānusā, satta pisācā. Satta sarā satta pavudhā, satta ca pavudhasatāni satta papātā satta ca papātasatāni satta supinā satta ca supinasatāni cullāsīti mahākappuno satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaɱ karissanti.

Tattha natthi: "imināhaɱ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaɱ vā kammaɱ paripācessāmi, paripakkaɱ vā kammaɱ phussa phussa khyantīkarissāmī"ti hevaɱ natthi doṇamite sukhadukkhe pariyantakaṭe saɱsāre natthi hāyanavaḍḍhane natthi ukkaɱsāvakaɱse, seyyathā'pi nāma suttaguḷe khitte nibabeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaɱ palentīti?

No hetaɱ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 9.
Sassatalokasuttaɱ

284. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? Sassato loko"ti?

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "sassato loko"ti vedanāya sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "sassato loko"ti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?
Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: sassato loko"ti

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti aniccaɱ bhante,
Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "sassato loko"ti?

No hetaɱ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 10.
Asassatalokasuttaɱ

285. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? Asassato loko"ti?

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "asassato loko"ti vedanāya sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "asassato loko"ti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?
Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: asassato loko"ti

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "asassato loko"ti?

No hetaɱ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 11.
Antavālokasuttaɱ

286. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? Antavā loko"ti?

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "antavā loko"ti vedanāya sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "antavā loko"ti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?
Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: antavā loko"ti

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "antavā loko"ti?

No hetaɱ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 12.
Anantavālokasuttaɱ

287. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? Anantavā loko"ti?

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "anantavā loko"ti vedanāya sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "anantavā loko"ti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?
Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: anantavā loko"ti

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "anantavā loko"ti?

No hetaɱ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 13
Taɱ jivaɱ taɱ sarira suttaɱ

288. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "Taɱ jīvaɱ taɱ sarīra"nti ?

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "taɱ jīvaɱ taɱ sarīra"nti. Vedanāya sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "taɱ jīvaɱ taɱ sarīra"nti.
Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?
Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "taɱ jīvaɱ taɱ sarīra"nti

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "taɱ jīvaɱ taɱ sarīra"nti?

No hetaɱ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 14
Aññaɱ jīvaɱ aññaɱ sarīra suttaɱ

289. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "Aññaɱ jīvaɱ aññaɱ sarīra"nti?

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "aññaɱ jīvaɱ aññaɱ sarīra"nti. Vedanāya sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "aññaɱ jīvaɱ aññaɱ sarīra"nti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?
Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "aññaɱ jīvaɱ aññaɱ sarīra"nti

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "aññaɱ jīvaɱ aññaɱ sarīra"nti?

No hetaɱ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 15
Hoti tathāgata suttaɱ

290. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "Hoti tathāgato paraɱ maraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "hoti tathāgato paraɱ maraṇā"ti vedanāya sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "hoti tathāgato paraɱ maraṇā"ti.
Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?
Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "hoti tathāgato paraɱ maraṇā"ti

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "hoti tathagato paraɱ maraṇā"ti?

No hetaɱ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 16
Na hoti tathāgata suttaɱ

291. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "Na hoti tathāgato paraɱ maraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "na hoti tathāgato paraɱ maraṇā"ti vedanāya sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "na hoti tathāgato paraɱmaraṇā"ti.
Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?
Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: na hoti tathāgato paraɱ maraṇā"ti

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "na hoti tathāgato paraɱ maraṇā"ti?

No hetaɱ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 17
Hoti ca na ca hoti tathāgata suttaɱ

292. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "Hoti ca na ca hoti tathāgato paraɱ maraṇā"ti?
Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "hoti ca na ca hoti tathāgato paraɱ maraṇā"ti vedanāya sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "hoti ca na ca hoti tathāgato paraɱ maraṇā"ti.
Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?
Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "hoti ca na ca hoti tathāgato paraɱ maraṇā"ti

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ
Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaɱ khyābādhenti1- nālaɱ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhā vā, katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jive sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaɱ khyābādhenti, nālaɱ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Yopi tiṇhena satthena sīsaɱ jindati, na koci kañci jīvitā voropeti, sattannaɱtveva kāyānamantarena satthaɱ vivaramanupavisati.

Cuddasa kho panimāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni ca pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo, ekūnapaññāsa ājīvasate , paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriyasate tiɱse nirayasate chattiɱsa rajodhātuyo sattasaññigabbhā satta asaññagabbhā satta nigaṇḍhigabbhā satta dibbā satta mānusā, satta pisācā, satta sarā, satta pavudhā, satta ca pavudhasatāni, satta papātā satta ca papātasatāni, satta supinā, satta ca supinasatāni cullāsīti mahākappuno satasahassāni. Yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaɱ karissanti. Tattha natthi: "imināhaɱ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaɱ vā kammaɱ paripācessāmi, paripakkaɱ vā kammaɱ phussa phussa khyantīkarissāmī"ti hevaɱ natthi doṇamite sukhadukkhe pariyantakaṭe saɱsāre natthi hāyanavaḍḍhane natthi ukkaɱsāvakaɱse, seyyathā'pi nāma suttaguḷe khitte nibbeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaɱ palentī"ti.

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "satti'me kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaɱ khyābādhenti, nālaɱ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā, katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jive. Satti'me kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaɱ khyābādhenti, nālaɱ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā yo'pi tiṇhena satthena sīsaɱ jindati, na koci kañci jīvitā voropeti. Sattannaɱtveva kāyānamantarena satthaɱ vivaramanupavisati.

Cuddasa kho pana imāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo ekūnapaññāsa ājivasate ekūnapaññāsa paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriya sate tiɱse nirayasate chattiɱsa rajodhātuyo satta saññigabbhā satta asaññigabbhā satta nigaṇḍhigabbhā satta dibbā satta mānusā, satta pisācā. Satta sarā satta pavudhā, satta ca pavudhasatāni satta papātā satta ca papātasatāni satta supinā satta ca supinasatāni cullāsīti mahākappuno satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaɱ karissanti.

Tattha natthi: "imināhaɱ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaɱ vā kammaɱ paripācessāmi, paripakkaɱ vā kammaɱ phussa phussa khyantīkarissāmī"ti hevaɱ natthi doṇamite sukhadukkhe pariyantakaṭe saɱsāre natthi hāyanavaḍḍhane natthi ukkaɱsāvakaɱse, seyyathā'pi nāma suttaguḷe khitte nibabeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaɱ palentīti?

No hetaɱ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 18
Neva hoti na nahoti suttaɱ

293. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati: "neva hoti na nahoti tathāgato parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.

Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: neva hoti na nahoti tathāgato parammaraṇā"ti vedanāya sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi tti'me kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaɱ khyābādhenti, nālaɱ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā yo'pi tiṇhena satthena sīsaɱ jindati, na koci kañci jīvitā voropeti. Sattannaɱtveva kāyānamantarena satthaɱ vivaramanupavisati.

Cuddasa kho pana imāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo ekūnapaññāsa ājivasate ekūnapaññāsa paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriya sate tiɱse nirayasate chattiɱsa rajodhātuyo satta saññigabbhā satta asaññigabbhā satta nigaṇḍhigabbhā satta dibbā satta mānusā, satta pisācā. Satta sarā satta pavudhā, satta ca pavudhasatāni satta papātā satta ca papātasatāni satta supinā satta ca supinasatāni cullāsīti mahākappuno satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaɱ karissanti.

Tattha natthi: "imināhaɱ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaɱ vā kammaɱ paripācessāmi, paripakkaɱ vā kammaɱ phussa phussa khyantīkarissāmī"ti hevaɱ natthi doṇamite sukhadukkhe pariyantakaṭe saɱsāre natthi hāyanavaḍḍhane natthi ukkaɱsāvakaɱse, seyyathā'pi nāma suttaguḷe khitte nibabeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaɱ palentīti?

No hetaɱ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 3. 18
Neva hoti na nahoti suttaɱ

293. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati: "neva hoti na nahoti tathāgato parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.

Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: neva hoti na nahoti tathāgato parammaraṇā"ti vedanāya sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati: "viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "neva hoti na nahoti tathāgato parammaraṇā"ti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "neva hoti na nahoti tathāgato parammaraṇā"ti?

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "neva hoti na nahoti tathāgato parammaraṇā"ti?

No hetaɱ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 3. 19
Rūpī attā suttaɱ

294. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "Rūpī attā hoti arogo parammaraṇā"ti?

Bhagavammulakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "rūpī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇaɱ sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "rūpī attā hoti arogo parammaraṇā"ti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: rūpī attāhoti arogo parammaraṇā"ti?

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "rūpī attā hoti arogo parammaraṇā"ti?

No hetaɱ bhante,

Iti kho bhikkhave dukkhe sati dukkhaɱ upādāya dukkhaɱ abhinivissa evaɱ diṭṭhi uppajjati: rūpī attā hoti arogo parammaraṇāti.

3. 3. 20
Arūpī attā suttaɱ

295. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "Arūpī attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "arūpī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇaɱ sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "arūpī attā hoti arogo parammaraṇā"ti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: arūpī attāhoti arogo parammaraṇā"ti?

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "arūpī attā hoti arogo parammaraṇā"ti?

No hetaɱ bhante,

Iti kho bhikkhave dukkhe sati dukkhaɱ upādāya dukkhaɱ abhinivissa evaɱ diṭṭhi uppajjati: arūpī attā hoti arogo paraɱ maraṇāti.
3. 3. 21
Rūpīva arūpīva attā suttaɱ

296. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "Rūpīva arūpī ca attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "rūpī ca arūpī ca attā hoti arogo parammaraṇā"ti vedanayā sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇaɱ sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "rūpī ca arūpī ca attā hoti arogo parammaraṇā"ti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: rūpī ca arūpī ca attā hoti arogo parammaraṇā"ti?

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "rūpī ca arūpī ca attā hoti arogo parammaraṇā"ti?

No hetaɱ bhante,

Iti kho bhikkhave dukkhe sati dukkhaɱ upādāya dukkhaɱ abhinivissa evaɱ diṭṭhi uppajjati: rūpī ca arūpī ca attā hoti arogo parammaraṇāti.

3. 3. 22
Neva rūpī nārūpī attā suttaɱ

297. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "Nevarūpī nārūpī attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "nevarūpī nārūpī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇaɱ sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "nevarūpī nārūpī attā hoti arogo parammaraṇā"ti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: nevarūpī nārūpī attā hoti arogo parammaraṇā"ti?

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "nevarūpī nārūpī attā hoti arogo parammaraṇā"ti?

No hetaɱ bhante,

Iti kho bhikkhave dukkhe sati dukkhaɱ upādāya dukkhaɱ abhinivissa evaɱ diṭṭhi uppajjati: nevarūpī nārūpī attā hoti arogo parammaraṇāti.

3. 3. 23
Ekantasukhī attā suttaɱ

298. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "Ekantasukhī attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "ekantasukhī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇaɱ sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "ekantasukhī attā hoti arogo parammaraṇā"ti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: ekantasukhī attā hoti arogo parammaraṇā"ti?

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "ekantasukhī attā hoti arogo parammaraṇā"ti?

No hetaɱ bhante,

Iti kho bhikkhave dukkhe sati dukkhaɱ upādāya dukkhaɱ abhinivissa evaɱ diṭṭhi uppajjati: ekantasukhī attā hoti arogo parammaraṇāti.

3. 3. 24
Ekantadukkhī attā suttaɱ
299. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "ekantadukkhī attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "ekantadukkhī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇaɱ sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "ekantadukkhī attā hoti arogo parammaraṇā"ti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: ekantadukkhī attā hoti arogo parammaraṇā"ti?

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "ekantadukkhī attā hoti arogo parammaraṇā"ti?

No hetaɱ bhante,

Iti kho bhikkhave dukkhe sati dukkhaɱ upādāya dukkhaɱ abhinivissa evaɱ diṭṭhi uppajjati: ekantadukkhī attā hoti arogo parammaraṇāti.

3. 3. 25
Sukhadukkhī attā suttaɱ

300. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "Sukhadukkhī attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "sukhadukkhi attā hoti arogo parammaraṇā"ti vedanayā sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇaɱ sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "sukhadukkhī attā hoti arogo parammaraṇā"ti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: sukhadukkhī attā hoti arogo parammaraṇā"ti?

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "sukhadukkhī attā hoti arogo parammaraṇā"ti?

No hetaɱ bhante,

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ
Iti kho bhikkhave dukkhe sati dukkhaɱ upādāya dukkhaɱ abhinivissa evaɱ diṭṭhi uppajjati: sukhadukkhī attā hoti arogo parammaraṇāti.

3. 3. 26
Adukkhamasukhī attā suttaɱ

301. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "Adukkhamasukhī attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.

Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "adukkhamasukhī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇaɱ sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "adukkhamasukhī attā hoti arogo parammaraṇā"ti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: adukkhamasukhī attā hoti arogo parammaraṇā"ti?

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "adukkhamasukhī attā hoti arogo parammaraṇā"ti?

No hetaɱ bhante,

Iti kho bhikkhave dukkhe sati dukkhaɱ upādāya dukkhaɱ abhinivissa evaɱ diṭṭhi uppajjati: adukkhamasukhī attā hoti arogo parammaraṇāti.

Gamanavaggo dutiyo.

Tatruddānaɱ:
Vātaɱ etaɱ mama so attā no ca me siyā,
Natthī karato hetucca mahādiṭṭhena aṭṭhamaɱ.

Sassato asassato ceva antā nantā ca vuccati,
Taɱ jīvaɱ aññaɱ jīvaɱ ca tathāgatena cattāro.

Rūpī attā yathā hoti arūpī ca tathā paraɱ,
Rūpī cārūpi ca attā neva rūpī nārūpī ca,

Ekantasukhī ca attā ekanta dukkhī tathā.
Sukhadukkhī attā ca adukkhamasukhī paraɱ,
Ime chabbīsasuttantā dutiyavāre sudesitāti.

))))))))))))))))))))))))))

2.Gamana vaggo

3. 4. 1
Vāta suttaɱ

224. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "Na vātā vāyanti, na najjo sandanti, na gabbhiniyo vijāyanti, na candimusuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti?

Bhagavammulakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressantīti. Tena hi bhikkhave suṇātha sādhukaɱ manasikarotha bhāsissāmi. Evaɱ bhanteti kho te bhikkhū bhagavato paccassosuɱ bhagavā etadavoca:

Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "na vātā vāyanti na najjo sandanti, na gabbhaniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti. Vedanāya sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: na vātā vāyanti na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ taɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: na vātā vāyanti na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti?

No hetaɱ bhante,

Iti kho bhikkhave dukkhe sati dukkhaɱ upādāya dukkhaɱ abhinivissa evaɱ diṭṭhi uppajjati: na vātā vāyanti na najjo sandanti, na gabbhiniyo vijāyanti na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitāti.

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "na vātā vāyanti na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhiti"ti?

No hetaɱ bhante,

Iti kho bhikkhave dukkhe sati dukkhaɱ upādāya dukkhaɱ abhinivissa evaɱ diṭṭhi uppajjeyya: "na vātā vāyanti, na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti.

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

[BJT Page 420]

3. 4. 2
Etaɱ mamasuttaɱ

225. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "Etaɱ mama eso hamasmi, eso me attā"ti?

Bhagavammulakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Tena hi bhikkhave suṇātha sādhukaɱ manasikarotha bhāsissāmi evaɱ bhanteti kho te bhikkhū bhagavato paccassosuɱ bhagavā etadavoca:

Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "etaɱ mama, eso hamasmi, eso me attā"ti vedanāya sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati:saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: etaɱ mama, eso hamasmi, eso me attāti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: etaɱ mama, eso hamasmi, eso me attāti.

No hetaɱ bhante,

Iti kho bhikkhave dukkhe sati dukkhaɱ upādāya dukkhaɱ abhinivissa evaɱ diṭṭhi uppajjati: etaɱ mama, eso hamasmi, eso aettāti.

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "etaɱ mama, eso hamasmi, eso me attāti

No hetaɱ bhante,

Iti kho bhikkhave dukkhe sati dukkhaɱ upādāya dukkhaɱ abhinivissa evaɱ diṭṭhi uppajjeyya: "etaɱ mama, eso hamasmi, eso me attā"ti.

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.
3. 4. 3
So attāsuttaɱ

226. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "So attā, so loko, so pecca bhavissāmi, nicco dhuvo sassato aviparināmadhammo"ti?

Bhagavammulakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Tena hi bhikkhave suṇātha sādhukaɱ manasikarotha bhāsissāmi evaɱ bhanteti kho te bhikkhū bhagavato paccassosuɱ bhagavā etadavoca:

Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti vedanāya sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati:saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti.

No hetaɱ bhante,

Iti kho bhikkhave dukkhe sati dukkhaɱ upādāya dukkhaɱ abhinivissa evaɱ diṭṭhi uppajjati: so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti.

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti.
No hetaɱ bhante,

Iti kho bhikkhave dukkhe sati dukkhaɱ upādāya dukkhaɱ abhinivissa evaɱ diṭṭhi uppajjeyya: "so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti.
Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 4
Noca me siyāsuttaɱ

227. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "No cassaɱ, no ca me siyā, na bhavissāmi, na me bhavissati"ti

Bhagavammulakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. Tena hi bhikkhave suṇātha sādhukaɱ manasikarotha bhāsissāmi evaɱ bhanteti kho te bhikkhū bhagavato paccassosuɱ bhagavā etadavoca:

Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati:"no cassaɱ, no ca me siyā na bhavissāmi na me bhavissatī"ti. Vedanāya sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati:saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "no cassaɱ, so ca me siyā, na bhavissāmi na me bhavissatī"ti.
Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "no cassaɱ, no ca me siyā na bhavissāmi na me bhavissatī"ti.
No hetaɱ bhante,

Iti kho bhikkhave dukkhe sati dukkhaɱ upādāya dukkhaɱ abhinivissa evaɱ diṭṭhi uppajjati: no cassaɱ no ca me siyā na bhavissāmi na me bhavissatī"ti.
Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "no cassaɱ no ca me siyā na bhavissāmi na me bhavissatī"ti.
No hetaɱ bhante,

Iti kho bhikkhave dukkhe sati dukkhaɱ upādāya dukkhaɱ abhinivissa evaɱ diṭṭhi uppajjeyya: "no cassaɱ no ca me siyā na bhavissāmi na me bhavissatī"ti.
Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 5

Natthi dinnasuttaɱ

228. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "Natthi dinnaɱ, natthi yiṭṭhaɱ, natthi hutaɱ, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko, natthi ayaɱ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaɱ parañca lokaɱ sayaɱ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaɱ puriso, yadā kālaɱ karoti, paṭhavi paṭhavikāyaɱ anupeti, anupagacchati, āpo āpokāyaɱ anupeti anupagacchati, tejo tejokāyaɱ anupeti anupagacchati, vāyo vāyokāyaɱ anupeti anupagacchati, ākāsaɱ indriyāni saɱkamanti, āsandipañcamā purisā mataɱ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhīni bhavanti, bhasmantā1 āhutiyo, dattūpaññattamidaɱ dānaɱ nāma tesaɱ tucchaɱ musā vippalāpo, ye keci atthikavādaɱ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti.

Bhagavammulakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "natthi dinnaɱ, natthi yiṭṭhaɱ, natthi hutaɱ, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko, natthi ayaɱ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaɱ parañca lokaɱ sayaɱ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaɱ puriso, yadā kālaɱ karoti, paṭhavi paṭhavikāyaɱ anupeti, anupagacchati, āpo āpokāyaɱ anupeti anupagacchati, tejo tejokāyaɱ anupeti anupagacchati, vāyo vāyokāyaɱ anupeti anupagacchati, ākāsaɱ indriyāni saɱkamanti, āsandipañcamā puriso mataɱ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1āhutiyo, dattūpaññattamidaɱ dānaɱ nāma tesaɱ kucchaɱ musā vippalāpo, ye keci atthikavādaɱ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti. Vedanāya sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati: viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "natthi dinnaɱ, natthi yiṭṭhaɱ, natthi hutaɱ, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko, natthi ayaɱ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaɱ parañca lokaɱ sayaɱ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaɱ puriso, yadā kālaɱ karoti, paṭhavi paṭhavikāyaɱ anupeti, anupagacchati, āpo āpokāyaɱ anupeti anupagacchati, tejo tejokāyaɱ anupeti anupagacchati, vāyo vāyokāyaɱ anupeti anupagacchati, ākāsaɱ indriyāni saɱkamanti, āsandipañcamā puriso mataɱ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1- āhutiyo, dattūpaññattamidaɱ dānaɱ nāma tesaɱ kucchaɱ musā vippalāpo, ye keci atthikavādaɱ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "natthi dinnaɱ, natthi yiṭṭhaɱ, natthi hutaɱ, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko, natthi ayaɱ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabuhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaɱ parañca lokaɱ sayaɱ abhiññā sacchikatvā pavedenti. Cātummahābhūtiko ayaɱ puriso, yadā kālaɱ karoti, paṭhavi paṭhavikāyaɱ anupeti, anupagacchati, āpo āpokāyaɱ anupeti anupagacchati, tejo tejokāyaɱ anupeti anupagacchati, vāyo vāyokāyaɱ anupeti anupagacchati, ākāsaɱ indriyāni saɱkamanti, āsandipañcamā puriso mataɱ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1āhutiyo, dattūpaññattamidaɱ dānaɱ nāma tesaɱ kucchaɱ musā vippalāpo, ye keci atthikavādaɱ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti.

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

"Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "natthi dinnaɱ, natthi yiṭṭhaɱ, natthi hutaɱ, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko, natthi ayaɱ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaɱ parañca lokaɱ sayaɱ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaɱ puriso, yadā kālaɱ karoti, paṭhavi paṭhavikāyaɱ anupeti, anupagacchati, āpo āpokāyaɱ anupeti anupagacchati, tejo tejokāyaɱ anupeti anupagacchati, vāyo vāyokāyaɱ anupeti anupagacchati, ākāsaɱ indriyāni saɱkamanti, āsandipañcamā puriso mataɱ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1āhutiyo, dattūpaññattamidaɱ dānaɱ nāma tesaɱ kucchaɱ musā vippalāpo, ye keci atthikavādaɱ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti.

No hetaɱ bhante,

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya:
"Natthi dinnaɱ, natthi yiṭṭhaɱ, natthi hutaɱ, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko, natthi ayaɱ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaɱ parañca lokaɱ sayaɱ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaɱ puriso, yadā kālaɱ karoti, paṭhavi paṭhavikāyaɱ anupeti, anupagacchati, āpo āpokāyaɱ anupeti anupagacchati, tejo tejokāyaɱ anupeti anupagacchati, vāyo vāyokāyaɱ anupeti anupagacchati, ākāsaɱ indriyāni saɱkamanti, āsandipañcamā puriso mataɱ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā āhutiyo, dattupaññattamidaɱ dānaɱ nāma tesaɱ kucchaɱ musā vippalāpo, ye keci atthikavādaɱ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇāti?.

No hetaɱ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 6
Karato suttaɱ
229 Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave, sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati: "karato kārayato chindato chedāpayato pacato pācayato socato socāpayato kilamato kilamāpayato phandato phandāpayoto pāṇamatipātayato6 adinnaɱ ādiyato sandhiɱ chindato nillopaɱ harato ekāgārikaɱ karoto paripatthe tiṭṭhato. Paradāraɱ gacchato musā bhaṇato karato na karīyati pāpaɱ7, khurapariyantena ce'pi cakkena yo imissā paṭhaviyā pāṇe ekamaɱsakhalaɱ ekamaɱsapuñjaɱ kareyya, natthi tato nidānaɱ pāpaɱ. Natthi pāpassa āgamo, dakkhiṇañce'pi gaɱgāya tīraɱ gaccheyya hananto ghātento chindanto chedāpento pacento, pācento natthi tato nidānaɱ pāpaɱ natthi pāpassa āgamo, uttarañce'pi gaɱgāya tīraɱ2gaccheyya dadanto dāpento yajanto yājento, 9natthi tato nidānaɱ puññaɱ natthi puññassa āgamo, dānena damena saɱyamena saccavajjena10natthi puññaɱ natthi puññassa āgamo"ti.

Bhagavammulakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpaɱ kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "karato kārayato chindato chedāpayato pacato pācayato socato ka socāpayato kilamato kilamāpayato phandato phandāpayato pāṇamatipātayato- adinnaɱ ādiyato sandhiɱ chindato nillopaɱ harato ekāgārikaɱ karoto paripatthe tiṭṭhato. Paradāraɱ gacchato musā bhaṇato karato na karīyati pāpaɱ,khurapariyantena ce'pi cakkena yo imissā paṭhaviyā paṇe ekamaɱsakhalaɱ ekamaɱsapuñjaɱ kareyya, natthi tato nidānaɱ pāpaɱ. Natthi pāpassa āgamo, dakkhiṇañce'pi gaɱgāya tīraɱ gaccheyya hananto ghātento chindanto chedāpento pacento, pācento natthi tato nidānaɱ pāpaɱ natthi pāpassa āgamo, uttarañeca'pi gaɱgāya tīraɱ2gaccheyya dadanto dāpento yajanto yājento, natthi tato nidānaɱ puññaɱ natthi puññassa āgamo, dānena damena saɱyamena saccavajjena natthi puññaɱ natthi puññassa āgamo"ti. Vedanāya sati vedanāya upādāya vedanāya abhinivissa evaɱ diṭṭhi uppajjati. Saññāya sati saññāya upādāya saññāya abhinivissa evaɱ diṭṭhi uppajjati. Saɱkhāresu sati saɱkharesu upādāya saɱkharesu abhinivissa evaɱ diṭṭhi uppajjati. Viññāṇe sati viññāṇaɱ upādāya abhinivissa evaɱ diṭṭhi uppajjati. "Karato kārayato chindato chedāpayato pacato pācayato3socato socāpayato kilamato kilamāpayato phandato phandāpayato pāṇamatipātayato adinnaɱ ādiyato sandhiɱ chindato nillopaɱ harato ekāgārikaɱ karoto paripatthe tiṭṭhato. Paradāraɱ gacchato musā bhaṇato karato na karīyati pāpaɱ,khurapariyantena ce'pi cakkena yo imissā paṭhaviyā paṇe ekamaɱsakhalaɱ ekamaɱsapuñjaɱ kareyya, natthi tato nidānaɱ pāpaɱ. Natthi pāpassa āgamo, dakkhiṇañce'pi gaɱgāya tīraɱ8gaccheyya hananto ghātento chindanto chedāpento pacento, pācento natthi tato nidānaɱ pāpaɱ natthi pāpassa āgamo, uttarañce'pi gaɱgāya tīraɱ gaccheyya dadanto dāpento yajanto yājento, natthi tato nidānaɱ puññaɱ natthi puññassa āgamo, dānena damena saɱyamenasaccavajjena natthi puññaɱ natthi puññassa āgamo"ti.

"Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

"Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yampanāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya,
"Karato kārayato chindato chedāpayato pacato pācayato socato socāpayato kilamato kilamāpayato phandato phandāpayato pāṇamatipātayato adinnaɱ ādiyato sandhiɱ chindato nillopaɱ harato ekāgārikaɱ karoto paripatthe tiṭṭhato. Paradāraɱ gacchato musā bhaṇato karato na karīyati pāpaɱ, khurapariyantena ce'pi cakkena yo imissā paṭhaviyā paṇe ekamaɱsakhalaɱ ekamaɱsapuñjaɱ kareyya, natthi tato nidānaɱ pāpaɱ. Natthi pāpassa āgamo, dakkhiṇañce'pi gaɱgāya tīraɱ8gaccheyya hananto ghātento chindanto chedāpento pacento, pācento natthi tato nidānaɱ pāpaɱ natthi pāpassa āgamo, uttarañce'pi gaɱgāya tīraɱ gaccheyya dadanto dāpento yajanto yājento, natthi tato nidānaɱ puññaɱ natthi puññassa āgamo, dānena damena saɱyamena saccavajjena natthi puññaɱ natthi puññassa āgamo"ti.
[BJT Page 422]

3. 4. 7
Natthi hetu suttaɱ

230. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? Natthi hetu natthi paccayo sattānaɱ saɱkililesāya, ahetu appaccayā sattā saɱkilissanti, natthi hetu natthi paccayo sattānaɱ visuddhiyā, ahetu appaccayā sattā visujjhanti, natthi sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, 2- niyati saɱgatibhāvaparinatā chasvevābhijātisu sukhadukkhaɱ paṭisaɱvedentī"ti?

Bhagavammulakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.

Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "natthi hetu natthi paccayo sattānaɱ saɱkilesāya ahetu appaccayā sattā saɱkilissanti, natthi hetu natthi paccayo sattānaɱ visuddhiyā ahetu paccayā sattā visujjhanati natthi balaɱ natthi viriyaɱ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, niyati saɱgatibhāvaparinatā chasvevābhijātisu sukha dukkhaɱ paṭisaɱvedentī" vedanāya sati vedanāya upādāya vedanāya abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññāya upādāya saññāya abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāresu upādāya saɱkhāresu abhinivissa evaɱ diṭṭhi uppajjati:" viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati:"natthi hetu natthi paccayo sattānaɱ saɱkilesāya ahetu appaccayā sattā saɱkilissanti, natthi hetu natthi paccayo sattānaɱ visuddhiyā ahetu paccayā sattā visujjhanati natthi balaɱ natthi viriyaɱ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, niyati saɱgatibhāvaparinatā chasvevābhijātisu sukha dukkhaɱ paṭisaɱvedentī"

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: natthi hetu natthi paccayo sattānaɱsaɱkilesāya ahetu appaccayā sattā saɱkilissanti, natthi hetu natthi paccayo sattānaɱ visuddhiyā ahetu paccayā sattā visujjhanati natthi balaɱ natthi viriyaɱ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, niyati saɱgatibhāvaparinatā chasvevābhijātisu sukha dukkhaɱ paṭisaɱvedentī"

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: natthi hetu natthi paccayo sattānaɱ saɱkilesāya ahetu appaccayā sattā saɱkilissanti, natthi hetu natthi paccayo sattānaɱ visuddhiyā ahetu paccayā sattā visujjhanati natthi balaɱ natthi viriyaɱ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, niyati saɱgatibhāvaparinatā chasvevābhijātisu sukha dukkhaɱ paṭisaɱvedentī"ti?

No hetaɱ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 8
Mahādiṭṭhi suttaɱ

231. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? Sattime kāyā akaṭā akaṭavidhā animmitā animmātā1vañjhā kūṭaṭṭhā phasikaṭṭāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaɱ khyākhādhenti, nālaɱ aññamaññassa sukhāya vā dukkhāya vā, sukhadukkhāya vā:

Katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jīve. Sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaɱ khyābādhenti1nālaɱ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Yo'pi tiṇhena satthena sīsaɱ jindati na koci kañci jīvitā voropeti. Sattannaɱ tveva kāyānamantarena satthaɱ vivaramanupavisati.

Cuddasa kho pana imāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni ca pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo ekūnapaññāsa ājivasate ekūnapaññāsa paribbājakasate ekūnapaññāsa nāgāvāsasate vīse indriyasate tiɱse nirayasate chattiɱsa rajodhātuyo satta saññigabbhā satta asaññīgabbhā sattanigaṇḍhigabbhā satta dibbā satta mānusā satta pisācā3 satta sarā satta pavudhā satta ca pavudhasatāni satta papātā satta ca papātasatāni satta supinā satta ca supinasatāni cullāsīti mahākappuno satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā saɱsaritvā dukkhassantaɱ karissanti.

Tattha natthi: "imināhaɱ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaɱ vā kammaɱ paripācessāmi paripakkaɱ vā kammaɱ phussa phussa khyantīkarissāmī"ti hevaɱ natthi doṇamite sukhadukkhe. Pariyantakaṭe saɱsāre. Natthi hāyanavaḍḍhane. Natthi ukkaɱsāvakaɱse. Seyyathāpi nāma suttaguḷe khitte nibabeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaɱ palentīti.

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaɱ khyābādhenti1- nālaɱ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhaɱ palentīti. Vedanayā sati vedanāya upādāya vedanāya abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññāya upādāya saññāya abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāresu upādāya saɱkhāresu abhinivissa evaɱ diṭṭhi uppajjati:" viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati:"sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaɱ khyābādhenti nālaɱ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāɱ palentīti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaɱ khyābādhenti nālaɱ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāɱ palentīti.

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaɱ khyābādhenti nālaɱ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhā vā, katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jive sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaɱ khyābādhenti, nālaɱ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Yopi tiṇhena satthena sīsaɱ jindati, na koci kañci jīvitā voropeti, sattannaɱtveva kāyānamantarena satthaɱ vivaramanupavisati.

Cuddasa kho panimāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni ca pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo, ekūnapaññāsa ājīvasate , paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriyasate tiɱse nirayasate chattiɱsa rajodhātuyo sattasaññīgabbhā satta asaññīgabbhā satta nigaṇḍhigabbhā satta dibbā satta mānusā, satta pisācā, satta sarā, satta pavudhā, satta ca pavudhasatāni, satta papātā satta ca papātasatāni, satta supinā, satta ca supinasatāni cullāsīti mahākappuno satasahassāni. Yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaɱ karissanti. Tattha natthi: "imināhaɱ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaɱ vā kammaɱ paripācessāmi, paripakkaɱ vā kammaɱ phussa phussa khyantīkarissāmī"ti hevaɱ natthi doṇamite sukhadukkhe pariyantakaṭe saɱsāre natthi hāyanavaḍḍhane natthi ukkaɱsāvakaɱse, seyyathā'pi nāma suttaguḷe khitte nibbeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaɱ palentī"ti.

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "satti'me kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaɱ khyābādhenti, nālaɱ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā, katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jive. Satti'me kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā

Kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaɱ khyābādhenti, nālaɱ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā yo'pi tiṇhena satthena sīsaɱ jindati, na koci kañci jīvitā voropeti. Sattannaɱtveva kāyānamantarena satthaɱ vivaramanupavisati.

Cuddasa kho pana imāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo ekūnapaññāsa ājivasate ekūnapaññāsa paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriya sate tiɱse nirayasate chattiɱsa rajodhātuyo satta saññigabbhā satta asaññigabbhā satta nigaṇḍhigabbhā satta dibbā satta mānusā, satta pisācā. Satta sarā satta pavudhā, satta ca pavudhasatāni satta papātā satta ca papātasatāni satta supinā satta ca supinasatāni cullāsīti mahākappuno satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaɱ karissanti.

Tattha natthi: "imināhaɱ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaɱ vā kammaɱ paripācessāmi, paripakkaɱ vā kammaɱ phussa phussa khyantīkarissāmī"ti hevaɱ natthi doṇamite sukhadukkhe pariyantakaṭe saɱsāre natthi hāyanavaḍḍhane natthi ukkaɱsāvakaɱse, seyyathā'pi nāma suttaguḷe khitte nibabeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaɱ palentīti?

No hetaɱ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 9.
Sassatalokasuttaɱ

232. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? Sassato loko"ti?

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "sassato loko"ti vedanāya sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "sassato loko"ti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?
Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: sassato loko"ti

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti aniccaɱ bhante,
Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "sassato loko"ti?

No hetaɱ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 10.
Asassatalokasuttaɱ

233. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? Asassato loko"ti?

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "asassato loko"ti vedanāya sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "asassato loko"ti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?
Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: asassato loko"ti

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "asassato loko"ti?

No hetaɱ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 11.
Antavālokasuttaɱ

234. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? Antavā loko"ti?

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "antavā loko"ti vedanāya sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "antavā loko"ti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?
Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: antavā loko"ti

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "antavā loko"ti?

No hetaɱ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 12.
Anantavālokasuttaɱ

235. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? Anantavā loko"ti?

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "anantavā loko"ti vedanāya sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "anantavā loko"ti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?
Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: anantavā loko"ti

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "anantavā loko"ti?

No hetaɱ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

[BJT Page 424]

3. 4. 13
Taɱ jivaɱ taɱ sarira suttaɱ

236. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "Taɱ jīvaɱ taɱ sarīra"nti ?

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "taɱ jīvaɱ taɱ sarīra"nti. Vedanāya sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "taɱ jīvaɱ taɱ sarīra"nti.
Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?
Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "taɱ jīvaɱ taɱ sarīra"nti

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "taɱ jīvaɱ taɱ sarīra"nti?

No hetaɱ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 14
Aññaɱ jīvaɱ aññaɱ sarīra suttaɱ

237. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "Aññaɱ jīvaɱ aññaɱ sarīra"nti?

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "aññaɱ jīvaɱ aññaɱ sarīra"nti. Vedanāya sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "aññaɱ jīvaɱ aññaɱ sarīra"nti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?
Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "aññaɱ jīvaɱ aññaɱ sarīra"nti

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "aññaɱ jīvaɱ aññaɱ sarīra"nti?

No hetaɱ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 15
Hoti tathāgata suttaɱ

238. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "Hoti tathāgato paraɱ maraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "hoti tathāgato paraɱ maraṇā"ti vedanāya sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "hoti tathāgato paraɱ maraṇā"ti.
Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?
Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "hoti tathāgato paraɱ maraṇā"ti

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "hoti tathagato paraɱ maraṇā"ti?

No hetaɱ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 16
Na hoti tathāgata suttaɱ

239. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "Na hoti tathāgato paraɱ maraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "na hoti tathāgato paraɱ maraṇā"ti vedanāya sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "na hoti tathāgato paraɱ maraṇā"ti.
Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?
Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: na hoti tathāgato paraɱ maraṇā"ti

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "na hoti tathāgato paraɱ maraṇā"ti?

No hetaɱ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 17
Hoti ca na ca hoti tathāgata suttaɱ

240. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "Hoti ca na ca hoti tathāgato paraɱ maraṇā"ti?
Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "hoti ca na ca hoti tathāgato paraɱ maraṇā"ti vedanāya sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "hoti ca na ca hoti tathāgato paraɱ maraṇā"ti.
Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?
Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "hoti ca na ca hoti tathāgato paraɱ maraṇā"ti

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ
Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaɱ khyābādhenti1- nālaɱ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhā vā, katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jive sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaɱ khyābādhenti, nālaɱ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Yopi tiṇhena satthena sīsaɱ jindati, na koci kañci jīvitā voropeti, sattannaɱtveva kāyānamantarena satthaɱ vivaramanupavisati.

Cuddasa kho panimāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni ca pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo, ekūnapaññāsa ājīvasate , paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriyasate tiɱse nirayasate chattiɱsa rajodhātuyo sattasaññigabbhā satta asaññagabbhā satta nigaṇḍhigabbhā satta dibbā satta mānusā, satta pisācā, satta sarā, satta pavudhā, satta ca pavudhasatāni, satta papātā satta ca papātasatāni, satta supinā, satta ca supinasatāni cullāsīti mahākappuno satasahassāni. Yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaɱ karissanti. Tattha natthi: "imināhaɱ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaɱ vā kammaɱ paripācessāmi, paripakkaɱ vā kammaɱ phussa phussa khyantīkarissāmī"ti hevaɱ natthi doṇamite sukhadukkhe pariyantakaṭe saɱsāre natthi hāyanavaḍḍhane natthi ukkaɱsāvakaɱse, seyyathā'pi nāma suttaguḷe khitte nibbeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaɱ palentī"ti.

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "satti'me kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaɱ khyābādhenti, nālaɱ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā, katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jive. Satti'me kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaɱ khyābādhenti, nālaɱ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā yo'pi tiṇhena satthena sīsaɱ jindati, na koci kañci jīvitā voropeti. Sattannaɱtveva kāyānamantarena satthaɱ vivaramanupavisati.

Cuddasa kho pana imāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo ekūnapaññāsa ājivasate ekūnapaññāsa paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriya sate tiɱse nirayasate chattiɱsa rajodhātuyo satta saññigabbhā satta asaññigabbhā satta nigaṇḍehigabbhā satta dibbā satta mānusā, satta pisācā. Satta sarā satta pavudhā, satta ca pavudhasatāni satta papātā satta ca papātasatāni satta supinā satta ca supinasatāni cullāsīti mahākappuno satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaɱ karissanti.

Tattha natthi: "imināhaɱ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaɱ vā kammaɱ paripācessāmi, paripakkaɱ vā kammaɱ phussa phussa khyantīkarissāmī"ti hevaɱ natthi doṇamite sukhadukkhe pariyantakaṭe saɱsāre natthi hāyanavaḍḍhane natthi ukkaɱsāvakaɱse, seyyathā'pi nāma suttaguḷe khitte nibabeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaɱ palentīti?

No hetaɱ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 18
Neva hoti na nahoti suttaɱ

241. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati: "neva hoti na nahoti tathāgato parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.

[BJT Page 426]

Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: neva hoti na nahoti tathāgato parammaraṇā"ti vedanāya sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati: "viññāṇe sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "neva hoti na nahoti tathāgato parammaraṇā"ti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "neva hoti na nahoti tathāgato parammaraṇā"ti?

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "neva hoti na nahoti tathāgato parammaraṇā"ti?

No hetaɱ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaɱkhā pahīnā hoti. Dukkhe'pissa kaɱkhā pahīnā hoti, dukkhasamudayepissa kaɱkhā pahīnā hoti, dukkhanirodhepissa kaɱkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaɱkhā pahīnā hoti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 19
Rūpī attā suttaɱ

242. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "Rūpī attā hoti arogo parammaraṇā"ti?

Bhagavammulakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "rūpī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇaɱ sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "rūpī attā hoti arogo parammaraṇā"ti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: rūpī attāhoti arogo parammaraṇā"ti?

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "rūpī attā hoti arogo parammaraṇā"ti?

No hetaɱ bhante,

Iti kho bhikkhave dukkhe sati dukkhaɱ upādāya dukkhaɱ abhinivissa evaɱ diṭṭhi uppajjati: rūpī attā hoti arogo parammaraṇāti.

3. 4. 20
Arūpī attā suttaɱ

243. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "Arūpī attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "arūpī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇaɱ sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "arūpī attā hoti arogo parammaraṇā"ti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: arūpī attāhoti arogo parammaraṇā"ti?

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "arūpī attā hoti arogo parammaraṇā"ti?

No hetaɱ bhante,

Iti kho bhikkhave dukkhe sati dukkhaɱ upādāya dukkhaɱ abhinivissa evaɱ diṭṭhi uppajjati: arūpī attā hoti arogo paraɱ maraṇāti.
[BJT Page 428]

3. 4. 21
Rūpīva arūpīva attā suttaɱ

244. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "Rūpīva arūpī ca attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "rūpī ca arūpī ca attā hoti arogo parammaraṇā"ti vedanayā sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇaɱ sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "rūpī ca arūpī ca attā hoti arogo parammaraṇā"ti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: rūpī ca arūpī ca attā hoti arogo parammaraṇā"ti?

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "rūpī ca arūpī ca attā hoti arogo parammaraṇā"ti?

No hetaɱ bhante,

Iti kho bhikkhave dukkhe sati dukkhaɱ upādāya dukkhaɱ abhinivissa evaɱ diṭṭhi uppajjati: rūpī ca arūpī ca attā hoti arogo parammaraṇāti.

3. 4. 22
Neva rūpī nārūpī attā suttaɱ

245. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "Nevarūpī nārūpī attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "nevarūpī nārūpī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇaɱ sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "nevarūpī nārūpī attā hoti arogo parammaraṇā"ti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: nevarūpī nārūpī attā hoti arogo parammaraṇā"ti?

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "nevarūpī nārūpī attā hoti arogo parammaraṇā"ti?

No hetaɱ bhante,

Iti kho bhikkhave dukkhe sati dukkhaɱ upādāya dukkhaɱ abhinivissa evaɱ diṭṭhi uppajjati: nevarūpī nārūpī attā hoti arogo parammaraṇāti.

3. 4. 23
Ekantasukhī attā suttaɱ

246. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "Ekantasukhī attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "ekantasukhī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇaɱ sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "ekantasukhī attā hoti arogo parammaraṇā"ti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: ekantasukhī attā hoti arogo parammaraṇā"ti?

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "ekantasukhī attā hoti arogo parammaraṇā"ti?

No hetaɱ bhante,

Iti kho bhikkhave dukkhe sati dukkhaɱ upādāya dukkhaɱ abhinivissa evaɱ diṭṭhi uppajjati: ekantasukhī attā hoti arogo parammaraṇāti.

3. 4. 24
ekantadukkhī attā suttaɱ
247. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "ekantadukkhī attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "ekantadukkhī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇaɱ sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "ekantadukkhī attā hoti arogo parammaraṇā"ti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: ekantadukkhī attā hoti arogo parammaraṇā"ti?

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "ekantadukkhī attā hoti arogo parammaraṇā"ti?

No hetaɱ bhante,

Iti kho bhikkhave dukkhe sati dukkhaɱ upādāya dukkhaɱ abhinivissa evaɱ diṭṭhi uppajjati: ekantadukkhī attā hoti arogo parammaraṇāti.

3. 4. 25
Sukhadukkhī attā suttaɱ

248. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "Sukhadukkhī attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "sukhadukkhi attā hoti arogo parammaraṇā"ti vedanayā sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇaɱ sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "sukhadukkhī attā hoti arogo parammaraṇā"ti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: sukhadukkhī attā hoti arogo parammaraṇā"ti?

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "sukhadukkhī attā hoti arogo parammaraṇā"ti?

No hetaɱ bhante,

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ
Iti kho bhikkhave dukkhe sati dukkhaɱ upādāya dukkhaɱ abhinivissa evaɱ diṭṭhi uppajjati: sukhadukkhī attā hoti arogo parammaraṇāti.

3. 4. 26
Adukkhamasukhī attā suttaɱ

249. Sāvatthiyaɱ:

Kismiɱ nu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa evaɱ diṭṭhi uppajjati? "Adukkhamasukhī attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaɱnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.

[BJT Page 430]

Rūpe kho bhikkhave, sati rūpaɱ upādāya rūpaɱ abhinivissa evaɱ diṭṭhi uppajjati: "adukkhamasukhī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaɱ upādāya vedanaɱ abhinivissa evaɱ diṭṭhi uppajjati: saññāya sati saññaɱ upādāya saññaɱ abhinivissa evaɱ diṭṭhi uppajjati: saɱkhāresu sati saɱkhāre upādāya saɱkhāre abhinivissa evaɱ diṭṭhi uppajjati:"viññāṇaɱ sati viññāṇaɱ upādāya viññāṇaɱ abhinivissa evaɱ diṭṭhi uppajjati: "adukkhamasukhī attā hoti arogo parammaraṇā"ti.

Taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vāti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: adukkhamasukhī attā hoti arogo parammaraṇā"ti?

No hetaɱ bhante,

Vedanā niccaɱ vā aniccaɱ vāti?

Saññā niccaɱ vā aniccaɱ vāti?

Saɱkhārā niccaɱ vā aniccaɱ vāti?

Viññāṇaɱ niccaɱ vā aniccaɱ vāti?

Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ, viññātaɱ, pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi niccaɱ vā aniccaɱ vā'ti?

Aniccaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti?

Dukkhaɱ bhante,

Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya: "adukkhamasukhī attā hoti arogo parammaraṇā"ti?

No hetaɱ bhante,

Iti kho bhikkhave dukkhe sati dukkhaɱ upādāya dukkhaɱ abhinivissa evaɱ diṭṭhi uppajjati: adukkhamasukhī attā hoti arogo parammaraṇāti.

Gamanavaggo dutiyo.

Tatruddānaɱ:
Vātaɱ etaɱ mama so attā no ca me siyā,
Natthī karato hetucca mahādiṭṭhena aṭṭhamaɱ.

Sassato asassato ceva antā nantā ca vuccati,
Taɱ jīvaɱ aññaɱ jīvaɱ ca tathāgatena cattāro.

Rūpī attā yathā hoti arūpī ca tathā paraɱ,
Rūpī cārūpi ca attā neva rūpī nārūpī ca,

Ekantasukhī ca attā ekanta dukkhī tathā.
Sukhadukkhī attā ca adukkhamasukhī paraɱ,
Ime chabbīsasuttantā dutiyavāre sudesitāti.

[BJT Page 442]

4. Okkantisaɱyuttaɱ
1. Cakkhuvaggo
4. 1. 1
Cakkhu suttaɱ

302. [page 225] sāvatthiyaɱ:

Cakkhuɱ bhikkhave, aniccaɱ viparināmī1- aññathābhāvi, sotaɱ aniccaɱ viparināmī aññathābhāvī, ghānaɱ aniccaɱ viparināmī aññathābhāvī, jivhā aniccā viparināmī aññathābhāvī, kāyo anicco viparināmī aññathābhāvī, mano anicco viparināmī aññathābhāvī.

Yo bhikkhave, ime dhamme evaɱ saddahati adhivuccati, ayaɱ vuccati saddhānusārī okkanto sammattaniyāmaɱ sappurisabhumiɱ okkanto vītivatto puthujjanabhumiɱ, abhabbo taɱ kammaɱ kātuɱ yaɱ kammaɱ katvā nirayaɱ vā tiracchānayoniɱ vā pettivisayaɱ vā upapajjeyya. Abhabbo va2- tāva kālaɱ kātuɱ yāva na sotāpattiphalaɱ sacchikaroti.

Yassa kho bhikkhave, ime dhamme evaɱ paññāya mattaso nijjhānaɱ khamanti, ayaɱ vuccati dhammānusāri okkanto sammattaniyāmaɱ sappurisabhumiɱ okkanto vītivatto puthujjanabhumiɱ, abhabbo taɱ kammaɱ kātuɱ yaɱ kammaɱ katvā nirayaɱ vā tiracchānayoniɱ vā pettivisayaɱ vā upapajjeyya. Abhabbo va tāva kālaɱ kātuɱ yāva na sotāpattiphalaɱ sacchikaroti.

Yo bhikkhave, ime dhamme evaɱ jānāti3- evaɱ passati. Ayaɱ vuccati sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

4. 1. 2
Rūpa suttaɱ

303. Sāvatthiyaɱ:

Rūpā bhikkhave, aniccā viparināmino aññathābhāvino, saddā aniccā viparināmino aññathābhāvino, gandhā aniccā viparināmino aññathābhāvino, rasā aniccā viparināmino aññathābhāvino, phoṭṭhabbā aniccā viparināmino aññathābhāvino, dhammā aniccā viparināmino aññathābhāvino.

1. Vipariṇamiɱ - sīmu sī 2, vipariṇamī. [PTS.]
2. Abhabbo ca - machasaɱ.
3. Pajānāti - machasaɱ.

[BJT Page 444]

[page 226] yo bhikkhave, ime dhamme evaɱ saddahati adhimuccati, ayaɱ vuccati saddhānusārī okkanto sammattaniyāmaɱ sappurisabhumiɱ okkanto vitivatto puthujjanabhumiɱ, abhabbo taɱ kammaɱ kātuɱ yaɱ kammaɱ katvā nirayaɱ vā tiracchānayoniɱ vā pettivisayaɱ vā upapajjeyya. Abhabbo va tāva kālaɱ kātuɱ yāva na sotāpattiphalaɱ sacchikaroti. Ayaɱ vuccati dhammānusārī okkanto sammattaniyāmaɱ sappurisabhumiɱ okkanto vitivatto puthujjanabhumiɱ, abhabbo taɱ kammaɱ kātuɱ yaɱ kammaɱ katvā nirayaɱ vā tiracchānayoniɱ vā pettivisayaɱ vā upapajjeyya. Abhabbo va tāva kālaɱ kātuɱ yāva na sotāpattiphalaɱ sacchikaroti
Yo bhikkhave, ime dhamme evaɱ jānāti passati. Ayaɱ vuccati sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

4. 1. 3
Viññāṇa suttaɱ

304. Sāvatthiyaɱ:

Cakkhuviññāṇaɱ bhikkhave, aniccaɱ viparināmi aññathābhāvi, sotaviññāṇaɱ aniccaɱ viparināmī aññathābhāvi, ghānaviññāṇaɱ aniccaɱ viparināmī aññathābhāvi, jivhāviññāṇaɱ aniccaɱ viparināmi aññathābhāvi, kāyaviññāṇaɱ aniccaɱ viparināmi aññathābhāvi, manoviññāṇaɱ aniccaɱ viparināmi aññathābhāvi.

Yo bhikkhave, ime dhamme evaɱ saddahati adhimuccati, ayaɱ vuccati saddhānusārī okkanto sammattaniyāmaɱ sappurisabhumiɱ okkanto vitivatto puthujjanabhumiɱ, abhabbo taɱ kammaɱ kātuɱ yaɱ kammaɱ katvā nirayaɱ vā tiracchānayoniɱ vā pettivisayaɱ vā upapajjeyya. Abhabbo va tāva kālaɱ kātuɱ yāva na sotāpattiphalaɱ sacchikaroti
Yo bhikkhave, ime dhamme evaɱ saddahati adhimuccati ayaɱ vuccati saddhānusārī sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

. 84. 1. 4
Phassa suttaɱ

305. Sāvatthiyaɱ:

Cakkhusamphasso bhikkhave, anicco viparināmi aññathābhāvi, sotasamphasso anicco viparināmi aññathābhāvi, ghānasamphasso anicco viparināmi aññathābhāvi, jivhāsamphasso anicco viparināmi aññathābhāvi, kāyasamphasso anicco viparināmi aññathābhāvi, manosamphasso anicco viparināmi aññathābhāvi.

Yo bhikkhave, ime dhamme evaɱ saddahati adhimuccati, ayaɱ vuccati saddhānusārī okkanto sammattaniyāmaɱ sappurisabhumiɱ okkanto vitivatto puthujjanabhumiɱ, abhabbo taɱ kammaɱ kātuɱ yaɱ kammaɱ katvā nirayaɱ vā tiracchānayoniɱ vā pettivisayaɱ vā upapajjeyya. Abhabbo va tāva kālaɱ kātuɱ yāva na sotāpattiphalaɱ sacchikaroti
Yo bhikkhave, ime dhamme evaɱ saddahati adhimuccati ayaɱ vuccati saddhānusārī sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

4. 1. 5
Vedanā suttaɱ

306. Sāvatthiyaɱ:

Cakkhusamphassajā vedanā bhikkhave, aniccā viparināmi aññathābhāvi, sotasamphassajā vedanā aniccā viparināmi aññathābhāvi, ghānasamphassajā vedanā aniccā viparināmi. Aññathābhāvi, jivhāsamphassajā vedanā aniccā viparināmi aññathābhāvi, kāyasamphassajā vedanā aniccā viparināmi aññathābhāvi, manosamphassajā vedanā aniccā viparināmi aññathābhāvi.

Yo bhikkhave, ime dhamme evaɱ saddahati adhimuccati, ayaɱ vuccati saddhānusārī okkanto sammattaniyāmaɱ sappurisabhumiɱ okkanto vitivatto puthujjanabhumiɱ, abhabbo taɱ kammaɱ kātuɱ yaɱ kammaɱ katvā nirayaɱ vā tiracchānayoniɱ vā pettivisayaɱ vā upapajjeyya. Abhabbo va tāva kālaɱ kātuɱ yāva na sotāpattiphalaɱ sacchikaroti

Yo bhikkhave, ime dhamme evaɱ saddahati adhimuccati ayaɱ vuccati saddhānusārī sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

[BJT Page 446]

4. 1. 6
Saññā suttaɱ

307. [page 227] sāvatthiyaɱ:

Rūpasaññā bhikkhave, aniccā viparināmi aññathābhāvi, saddasaññā aniccā viparināmi aññathābhāvi, gandhasaññā aniccā viparināmī aññathābhāvī, rasasaññā aniccā viparināmi aññathābhāvi, phoṭṭhabbasaññā aniccā viparināmi aññathābhāvi, dhammasaññā aniccā viparināmi aññathābhāvi.

Yo bhikkhave, ime dhamme evaɱ saddahati adhimuccati, ayaɱ vuccati saddhānusārī okkanto sammattaniyāmaɱ sappurisabhumiɱ okkanto vitivatto puthujjanabhumiɱ, abhabbo taɱ kammaɱ kātuɱ yaɱ kammaɱ katvā nirayaɱ vā tiracchānayoniɱ vā pettivisayaɱ vā upapajjeyya. Abhabbo va tāva kālaɱ kātuɱ yāva na sotāpattiphalaɱ sacchikaroti

Yo bhikkhave, ime dhamme evaɱ saddahati adhimuccati ayaɱ vuccati saddhānusārī sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

4. 1. 7
Cetanā suttaɱ

308. Sāvatthiyaɱ:

Rūpasañcetanā bhikkhave, aniccā viparināmi aññathābhāvi, saddasañcetanā aniccā viparināmi aññathābhāvi, gandhasañcetanā aniccā viparināmi. Aññathābhāvi, rasasañcetanā aniccā viparināmi aññathābhāvi, phoṭṭhabbasañcetanā aniccā viparināmi aññathābhāvi, dhammasañcetanā aniccā viparināmi aññathābhāvi.

Yo bhikkhave, ime dhamme evaɱ saddahati adhimuccati, ayaɱ vuccati saddhānusārī okkanto sammattaniyāmaɱ sappurisabhumiɱ okkanto vitivatto puthujjanabhumiɱ, abhabbo taɱ kammaɱ kātuɱ yaɱ kammaɱ katvā nirayaɱ vā tiracchānayoniɱ vā pettivisayaɱ vā upapajjeyya. Abhabbo va tāva kālaɱ kātuɱ yāva na sotāpattiphalaɱ sacchikaroti
Yo bhikkhave, ime dhamme evaɱ saddahati adhimuccati ayaɱ vuccati saddhānusārī sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

4. 1. 8
Taṇhā suttaɱ

309. Sāvatthiyaɱ:

Rūpataṇhā bhikkhave, aniccā viparināmi aññathābhāvi, saddataṇhā aniccā viparināmi aññathābhāvi, gandhataṇhā aniccā viparināmi aññathābhāvi, rasataṇhā aniccā viparināmi aññathābhāvi, phoṭṭhabbataṇhā aniccā viparināmi aññathābhāvi, dhammataṇhā aniccā viparināmi aññathābhāvi.

Yo bhikkhave, ime dhamme evaɱ saddahati adhimuccati, ayaɱ vuccati saddhānusārī okkanto sammattaniyāmaɱ sappurisabhumiɱ okkanto vitivatto puthujjanabhumiɱ, abhabbo taɱ kammaɱ kātuɱ yaɱ kammaɱ katvā nirayaɱ vā tiracchānayoniɱ vā pettivisayaɱ vā upapajjeyya. Abhabbo va tāva kālaɱ kātuɱ yāva na sotāpattiphalaɱ sacchikaroti

Yo bhikkhave, ime dhamme evaɱ saddahati adhimuccati ayaɱ vuccati saddhānusārī sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

4. 1. 9
Dhātu suttaɱ

310. Sāvatthiyaɱ:

Paṭhavidhātu bhikkhave, aniccā viparināmi aññathābhāvi, āpodhātu aniccā viparināmi aññathābhāvi, tejodhātu aniccā viparināmi. Aññathābhāvi, vāyodhātu aniccā viparināmi aññathābhāvi, ākāsadhātu aniccā viparināmi aññathābhāvi, viññāṇadhātu aniccā viparināmi aññathābhāvi.

Yo bhikkhave, ime dhamme evaɱ saddahati adhimuccati, ayaɱ vuccati saddhānusārī okkanto sammattaniyāmaɱ sappurisabhumiɱ okkanto vitivatto puthujjanabhumiɱ, abhabbo taɱ kammaɱ kātuɱ yaɱ kammaɱ katvā nirayaɱ vā tiracchānayoniɱ vā pettivisayaɱ vā upapajjeyya. Abhabbo va tāva kālaɱ kātuɱ yāva na sotāpattiphalaɱ sacchikaroti

Yo bhikkhave, ime dhamme evaɱ saddahati adhimuccati ayaɱ vuccati saddhānusārī sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

[BJT Page 448]

4. 1. 10
Khandha suttaɱ

311. Sāvatthiyaɱ:

Rūpaɱ bhikkhave, aniccaɱ viparināmi aññathābhāvi.

Vedanā aniccā viparināmī aññathābhāvi, saññā aniccā viparināmi aññathābhāvi, saɱkhārā aniccā viparināmi. Aññathābhāvi, viññāṇaɱ aniccaɱ viparināmī aññathābhāvi,

Yo bhikkhave, ime dhamme evaɱ saddahati adhimuccati ayaɱ vuccati saddhānusārī okkanto sammattaniyāmaɱ, [page 228] sappurisabhumiɱ okkanto, vitivatto puthujjanabhumiɱ, abhabbo taɱ kammaɱ kātuɱ yaɱ kammaɱ katvā nirayaɱ vā tiracchānayoniɱ1vā pettivisayaɱ vā upapajjeyya, abhabbova tāva kālaɱ kātuɱ yāva na sotāpattiphalaɱ sacchikaroti.
Yassa kho bhikkhave, ime dhammā evaɱ paññāya mattaso nijjhānaɱ khamanti, ayaɱ vuccati dhammānusārī okkanto sammattaniyāmaɱ, sappurisabhumiɱ okkanto, vitivatto puthujjanabhumiɱ, abhabbo taɱ kammaɱ kātuɱ yaɱ kammaɱ katvā nirayaɱ vā tiracchānayoniɱ vā pettivisayaɱ vā upapajjeyya, abhabbova tāva kālaɱ kātuɱ yāva na sotāpattiphalaɱ sacchikararoti.
Yo bhikkhave, ime dhamme evaɱ jānāti. Evaɱ passati, ayaɱ vuccati sotāpatanno avinipātadhammo niyato sambodhiparāyanoti.

Cakkhuvaggo paṭhamo.

Tatruddānaɱ:
Cakkhu rūpañca viññāṇaɱ phasso ca vedanāya ca,
Saññā ca cetanā taṇhā dhātukkhandhena te dasā
Okkantisaɱyuttaɱ niṭṭhitaɱ.

1. Tiracchānayonīyaɱ - sī 1, 2.

[BJT Page 450]

5. Uppādasaɱyuttaɱ
1. Uppādavaggo
5. 1. 1
Cakkhu suttaɱ

312. Sāvatthiyaɱ:

Yo bhikkhave, cakkhussa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaɱ ṭhiti jarāmaraṇassa pātubhāvo. Yo sotassa uppādo ṭhiti abhinibbatti pātubhāvo.Yo dukkhassa uppādo rogānaɱ ṭhiti jarāmaraṇassa pātubhāvo. Yo ghānassa upādāyo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaɱ ṭhiti, jarāmaraṇassa pātubhāvo. Yo jivhāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaɱ ṭhiti, jarāmaraṇassa pātubhāvo. Yo kāyassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaɱ ṭhiti, jarāmaraṇassa pātubhāvo. Yo manassa uppādo ṭhiti abhinibbatti pātubhāvo, [page 229] dukkhasseso uppādo, rogānaɱ ṭhiti, jarāmaraṇassa pātubhāvo.

Yo ca bhikkhave, cakkhussa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaɱ vūpasamo, jarāmaraṇassa atthagamo, yo sotassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaɱ vūpasamo jarāmaraṇassa atthagamo, yo ghānassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaɱ vūpasamo jarāmaraṇassa atthagamo. Yo jivhāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaɱ vūpasamo jarāmaraṇassa atthagamo. Yo kāyassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaɱ vūpasamo jarāmaraṇassa atthagamo. Yo manassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaɱ vūpasamo jarāmaraṇassa atthagamoti.

5. 1. 2
Rūpa suttaɱ

313. Sāvatthiyaɱ:

Yo bhikkhave, rūpānaɱ uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaɱ ṭhiti jarāmaraṇassa pātubhāvo. Yo saddānaɱ upāddo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaɱ ṭhiti, jarāmaraṇassa pātubhāvo. Yo gandhānaɱ uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaɱ ṭhiti jarāmaraṇassa pātubhāvo. Yo rasānaɱ uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaɱ ṭhiti, jarāmaraṇassa pātubhāvo. Yo phoṭṭhabbānaɱ upādāyo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaɱ ṭhiti, jarāmaraṇassa pātubhāvo. Yo dhammānaɱ uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaɱ ṭhiti, jarāmaraṇassa pātubhāvo.

Yo ca bhikkhave, rūpānaɱ nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaɱ vūpasamo, jarāmaraṇassa atthagamoti.

Yo saddānaɱ nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaɱ vūpasamo jarāmaraṇassa atthagamoti. Yo gandhānaɱ nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaɱ vūpasamo jarāmaraṇassa atthagamoti. Yo rasānaɱ nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaɱ vūpasamo jarāmaraṇassa atthagamoti. Yo phoṭṭhabbānaɱ nirodho vūpasamo atthagamo dukkhasseso nirodho, rogānaɱ vūpasamo jarāmaraṇassa atthagamo. Yo dhammānaɱ nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaɱ vūpasamo jarāmaraṇassa atthagamoti.

[BJT Page 452]

5. 1. 3
Viññāṇa suttaɱ

314. Sāvatthiyaɱ:

Yo bhikkhave, cakkhuviññāṇassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaɱ ṭhiti jarāmaraṇassa pātubhāvo. Yo sotaviññāṇassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaɱ ṭhiti, jarāmaraṇassa pātubhāvo. Yo ghānaviññāṇassa uppādo, ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaɱ ṭhiti, jarāmaraṇassa pātubhāvo. Yo jivhāviññāṇassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaɱ ṭhiti, jarāmaraṇassa pātubhāvo. Yo kāyaviññāṇassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaɱ ṭhiti, jarāmaraṇassa pātubhāvo. Yo manoviññāṇassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaɱ ṭhiti, jarāmaraṇassa pātubhāvo.

Yo ca bhikkhave, cakkhuviññāṇassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaɱ vūpasamo, jarāmaraṇassa atthagamo, yo sotaviññāṇassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaɱ vūpasamo jarāmaraṇassa atthagamo. Yo ghānaviññāṇassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaɱ vūpasamo jarāmaraṇassa atthagamo. Yo jivhāviññāṇassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaɱ vūpasamo jarāmaraṇassa atthagamo. Yo kāyaviññāṇassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaɱ vūpasamo jarāmaraṇassa atthagamo. Yo manoviññāṇassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaɱ vūpasamo jarāmaraṇassa atthagamoti.

5. 1. 4
Phassa suttaɱ

[page 230]
315. Sāvatthiyaɱ:

Yo bhikkhave, cakkhusamphassassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaɱ ṭhiti jarāmaraṇassa pātubhāvo. Yo sotasamphassassa upādāyo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaɱ ṭhiti, jarāmaraṇassa pātubhāvo. Yo ghānasamphassassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaɱ ṭhiti, jarāmaraṇassa pātubhāvo. Yo jivhāsamphassassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaɱ ṭhiti, jarāmaraṇassa pātubhāvo. Yo kāyasamphassassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaɱ ṭhiti, jarāmaraṇassa pātubhāvo. Yo manosamphassassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaɱ ṭhiti, jarāmaraṇassa pātubhāvo.

Yo ca bhikkhave, cakkhusamphassassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaɱ vūpasamo, jarāmaraṇassa atthagamo, yo sotasamphassassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaɱ vūpasamo jarāmaraṇassa atthagamo. Yo ghānasamphassassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaɱ vūpasamo jarāmaraṇassa atthagamo. Yo jivhāsamphassassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaɱ vūpasamo jarāmaraṇassa atthagamo. Yo kāyasamphassassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaɱ vūpasamo jarāmaraṇassa atthagamo. Yo mano samphassassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaɱ vūpasamo jarāmaraṇassa atthagamoti.

5. 1. 5
Vedanā suttaɱ

316. Sāvatthiyaɱ:

Yo bhikkhave, cakkhusamphassajāya vedanā uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaɱ ṭhiti jarāmaraṇassa pātubhāvo. Yo sotasamphassajāya vedanāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaɱ ṭhiti, jarāmaraṇassa pātubhāvo. Yo ghānasamphassajāya vedanāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaɱ ṭhiti, jarāmaraṇassa pātubhāvo. Yo jivhāsamphassajāya vedanāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaɱ ṭhiti, jarāmaraṇassa pātubhāvo. Yo kāyasamphassajāya vedanāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaɱ ṭhiti, jarāmaraṇassa pātubhāvo. Yo manosamphassajāya vedanāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaɱ ṭhiti, jarāmaraṇassa pātubhāvo.

Yo ca bhikkhave, cakkhusamphassajāya vedanāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaɱ vūpasamo, jarāmaraṇassa atthagamo, yo sotasamphassajāya vedanāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaɱ vūpasamo jarāmaraṇassa atthagamo. Yo ghānasamphassajāya vedanāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaɱ vūpasamo jarāmaraṇassa atthagamo. Yo jivhāsamphassajāya vedanāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaɱ vūpasamo jarāmaraṇassa atthagamo. Yo kāyasamphassajāya vedanāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaɱ vūpasamo jarāmaraṇassa atthagamo. Yo manosamphassajāya vedanāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaɱ vūpasamo jarāmaraṇassa atthagamoti.

5. 1. 6
Saññāsuttaɱ

317. Sāvatthiyaɱ:

Yo bhikkhave, rūpasaññāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaɱ ṭhiti jarāmaraṇassa pātubhāvo. Yo saddasaññāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaɱ ṭhiti, jarāmaraṇassa pātubhāvo. Yo gandhasaññāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaɱ ṭhiti, jarāmaraṇassa pātubhāvo. Yo rasasaññāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaɱ ṭhiti, jarāmaraṇassa pātubhāvo. Yo phoṭṭhabbasaññāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaɱ ṭhiti, jarāmaraṇassa pātubhāvo. Yo dhammasaññāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaɱ ṭhiti, jarāmaraṇassa pātubhāvo.

Yo ca bhikkhave, rūpasaññāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaɱ vūpasamo, jarāmaraṇassa atthagamo, yo saddasaññāya nirodho nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaɱ vūpasamo jarāmaraṇassa atthagamo. Yo gandhasaññāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaɱ vūpasamo jarāmaraṇassa atthagamo. Yo rasasaññāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaɱ vūpasamo jarāmaraṇassa atthagamo. Yo phoṭṭhabbasaññāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaɱ vūpasamo jarāmaraṇassa atthagamo. Yo dhammasaññāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaɱ vūpasamo jarāmaraṇassa atthagamoti.

[BJT Page 454]

5. 1. 7
Cetanā suttaɱ

318. Sāvatthiyaɱ:

Yo bhikkhave, rūpasañcetanāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaɱ ṭhiti jarāmaraṇassa pātubhāvo. Yo saddasañcetanāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaɱ ṭhiti, jarāmaraṇassa pātubhāvo. Yo gandhasañcetanāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaɱ ṭhiti, jarāmaraṇassa pātubhāvo. Yo rasasañcetanāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaɱ ṭhiti, jarāmaraṇassa pātubhāvo. Yo phoṭṭhabbasañcetanāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaɱ ṭhiti, jarāmaraṇassa pātubhāvo. Yo dhammasañcetāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaɱ ṭhiti, jarāmaraṇassa pātubhāvo.

Yo ca bhikkhave, rūpasañcetanāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaɱ vūpasamo, jarāmaraṇassa atthagamo, yo saddasañcetanāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaɱ vūpasamo jarāmaraṇassa atthagamo. Yo gandhasañcetanāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaɱ vūpasamo jarāmaraṇassa atthagamo. Yo rasasañcetanāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaɱ vūpasamo jarāmaraṇassa atthagamo. Yo phoṭṭhabbasañcetanāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaɱ vūpasamo jarāmaraṇassa atthagamo. Yo dhammasañcetanāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaɱ vūpasamo jarāmaraṇassa atthagamoti.

5. 1. 8
Taṇhā suttaɱ

319. Sāvatthiyaɱ:

Yo bhikkhave, rūpataṇhāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaɱ ṭhiti jarāmaraṇassa pātubhāvo. Yo saddataṇhāya ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaɱ ṭhiti, jarāmaraṇassa pātubhāvo. Yo gandhataṇhāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaɱ ṭhiti, jarāmaraṇassa pātubhāvo. Yo rasataṇhāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaɱ ṭhiti, jarāmaraṇassa pātubhāvo. Yo phoṭṭhabbataṇhāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaɱ ṭhiti, jarāmaraṇassa pātubhāvo. Yo dhammataṇhāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaɱ ṭhiti, jarāmaraṇassa pātubhāvo.

[page 231]
Yo ca bhikkhave, rūpataṇhāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaɱ vūpasamo, jarāmaraṇassa atthagamo, yo saddataṇhāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaɱ vūpasamo jarāmaraṇassa atthagamo. Yo gandhataṇhāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaɱ vūpasamo jarāmaraṇassa atthagamo. Yo rasataṇhāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaɱ vūpasamo jarāmaraṇassa atthagamo. Yo phoṭṭhabbataṇhāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaɱ vūpasamo jarāmaraṇassa atthagamo. Yo dhammataṇhāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaɱ vūpasamo jarāmaraṇassa atthagamoti.

5. 1. 9
Dhātu sutta
Yo bhikkhave, paṭhavīdhātuyā uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaɱ ṭhiti jarāmaraṇassa pātubhāvo. Yo āpodhātuyā uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaɱ ṭhiti, jarāmaraṇassa pātubhāvo. Yo tejodhātuyā uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaɱ ṭhiti, jarāmaraṇassa pātubhāvo. Yo vāyodhātuyā uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaɱ ṭhiti, jarāmaraṇassa pātubhāvo. Ākāsadhātuyā uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaɱ ṭhiti, jarāmaraṇassa pātubhāvo. Yo viññāṇadhātuyā uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaɱ ṭhiti, jarāmaraṇassa pātubhāvo.

Yo ca kho bhikkhave, paṭhavīdhātuyā nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaɱ vūpasamo, jarāmaraṇassa atthagamo, yo āpodhātuyā nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaɱ vūpasamo jarāmaraṇassa atthagamo. Yo tejodhātuyā nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaɱ vūpasamo jarāmaraṇassa atthagamo. Yo vāyodhātuyā nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaɱ vūpasamo jarāmaraṇassa atthagamo. Yo ākāsadhātuyā nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaɱ vūpasamo jarāmaraṇassa atthagamo. Yo viññāṇadhātuyā nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaɱ vūpasamo jarāmaraṇassa atthagamoti.

5. 1. 10
Khandha suttaɱ

321. Sāvatthiyaɱ:

Yo bhikkhave, rūpassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaɱ ṭhiti jarāmaraṇassa pātubhāvo. Yo vedanāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaɱ ṭhiti, jarāmaraṇassa
Pātubhāvo. Yo saññāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaɱ ṭhiti, jarāmaraṇassa pātubhāvo. Yo saɱkhārānaɱ uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaɱ ṭhiti, jarāmaraṇassa pātubhāvo. Yo viññāṇassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaɱ ṭhiti, jarāmaraṇassa pātubhāvo.

[BJT Page 456]

Yo ca kho bhikkhave, rūpassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaɱ vūpasamo, jarāmaraṇassa atthagamo, yo vedanāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaɱ vūpasamo jarāmaraṇassa atthagamo. Yo saññāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaɱ vūpasamo jarāmaraṇassa atthagamo. Yo saɱkhārānaɱ nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaɱ vūpasamo jarāmaraṇassa atthagamo. Yo viññāṇassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaɱ vūpasamo jarāmaraṇassa atthagamoti.

Uppādavaggo paṭhamo.

Tatruddānaɱ:
Cakkhu rūpañca viññāṇaɱ phasso ca vedanāya ca,
Saññā ca cetanā taṇhā dhātukkhandhena te dasāti

Uppādasaɱyuttaɱ samattaɱ.

[BJT Page 458]

6. Kilesasaɱyuttaɱ
1. Kilesavaggo
6. 1. 1
Cakkhu suttaɱ

[page 232]
322. Sāvatthiyaɱ:

Yo bhikkhave, cakkhusmiɱ chandarāgo, cittasse'so upakkileso. Yo sotasmiɱ chandarāgo cittasse'so upakkileso yo ghānasmiɱ chandarāgo cittasse'so upakkileso yo jivhāya chandarāgo cittasse 'so upakkileso yo kāyasmiɱ chandarāgo, cittasse'so upakkileso, yo manasmiɱ chandarāgo cittasse'so upakkileso.

Yato kho bhikkhave, bhikkhuno imesu chasu ṭhānesu cetaso upakkileso pahīno hoti, nekkhammaninnaɱ cassa cittaɱ hoti. Nekkhammaparibhāvitaɱ cittaɱ kammaniyaɱ khāyati abhiññā sacchikaraṇiyesu dhammesūti

6. 1. 2
Rūpa suttaɱ

323. Sāvatthiyaɱ:

Yo bhikkhave, rūpesu chandarāgo, cittasse'so upakkileso. Yo saddesu chandarāgo cittasse'so upakkileso yo gandhesu chandarāgo cittasse'so upakkileso yo jarasesu chandarāgo cittasse 'so upakkileso yo phoṭṭhabbesu chandarāgo, cittasse'so upakkileso, yo dhammesu chandarāgo cittasse'so upakkileso.

Yato kho bhikkhave, bhikkhuno imesu chasu ṭhānesu cetaso upakkileso pahīno hoti, nekkhammaninnaɱ cassa cittaɱ hoti. Nekkhammaparibhāvitaɱ cittaɱ kammaniyaɱ khāyati abhiññā sacchikaraṇiyesu dhammesūti.
6. 1. 3
Viññāṇa suttaɱ

324. Sāvatthiyaɱ:

Yo bhikkhave, cakkhuviññāṇasmiɱ chandarāgo, cittasse'so upakkileso. Yo sotaviññāṇasmiɱ chandarāgo cittasse'so upakkileso yo ghānaviññāṇasmiɱ chandarāgo cittasse'so upakkileso yo jivhāviññāṇasmiɱ chandarāgo cittasse 'so upakkileso yo kāyaviññāṇasmiɱ chandarāgo, cittasse'so upakkileso, yo manoviññāṇasmiɱ chandarāgo cittasse'so upakkileso.

[BJT Page 460]

Yato kho bhikkhave, bhikkhuno imesu chasu ṭhānesu cetaso upakkileso pahīno hoti, nekkhammaninnaɱ cassa cittaɱ hoti. Nekkhammaparibhāvitaɱ cittaɱ kammaniyaɱ khāyati abhiññā sacchikaraṇiyesu dhammesūti.
6. 1. 4
Phassa suttaɱ

325. Sāvatthiyaɱ:

Yo bhikkhave, cakkhusamphassasmiɱ chandarāgo, cittasse'so upakkileso. Yo sotasamphassasmiɱ chandarāgo cittasse'so upakkileso yo ghānasamphassasmiɱ chandarāgo cittasse'so upakkileso yo jivhāsamphassasmiɱ chandarāgo cittasse 'so upakkileso yo kāyasamphassasmiɱ chandarāgo, cittasse'so upakkileso, yo manosamphassasmiɱ chandarāgo cittasse'so upakkileso.

Yato kho bhikkhave, bhikkhuno imesu chasu ṭhānesu cetaso upakkileso pahīno hoti, nekkhammaninnaɱ cassa cittaɱ hoti. Nekkhammaparibhāvitaɱ cittaɱ kammaniyaɱ khāyati abhiññā sacchikaraṇiyesu dhammesūti.
6. 1. 5
Vedanā suttaɱ

326. Sāvatthiyaɱ:

Yo bhikkhave, cakkhusamphassajāya vedanāya chandarāgo, cittasse'so upakkileso. Yo sotasamphassajāya vedanāya chandarāgo cittasse'so upakkileso yo ghānasamphassajāya vedanāya chandarāgo cittasse'so upakkileso yo jivhāsamphassajāya vedanāya chandarāgo cittasse 'so upakkileso yo kāyasamphassajāya vedanāya chandarāgo, cittasse'so upakkileso, yo manosamphassajāya vedanāya chandarāgo cittasse'so upakkileso.

Yato kho bhikkhave, bhikkhuno imesu chasu ṭhānesu cetaso upakkileso pahīno hoti, nekkhammaninnaɱ cassa cittaɱ hoti. Nekkhammaparibhāvitaɱ cittaɱ kammaniyaɱ khāyati abhiññā sacchikaraṇiyesu dhammesūti.
6. 1. 6

Saññā suttaɱ

327. Sāvatthiyaɱ:

Yo bhikkhave, rūpasaññāya chandarāgo, cittasse'so upakkileso. Yo saddasaññāya chandarāgo cittasse'so upakkileso yo gandhasaññāya chandarāgo cittasse'so upakkileso yo rasasaññāya chandarāgo cittasse 'so upakkileso yo phoṭṭhabbasaññāya chandarāgo, cittasse'so upakkileso, yo dhammasaññāya chandarāgo cittasse'so upakkileso.

Yato kho bhikkhave, bhikkhuno imesu chasu ṭhānesu cetaso upakkileso pahīno hoti, nekkhammaninnaɱ cassa cittaɱ hoti. Nekkhammaparibhāvitaɱ cittaɱ kammaniyaɱ khāyati abhiññā sacchikaraṇiyesu dhammesūti.
[BJT Page 462]

6. 1. 7
Cetanā suttaɱ

328. Sāvatthiyaɱ:

Yo bhikkhave, rūpasañcetanāya chandarāgo, cittasse'so upakkileso. Yo saddasañcetanāya chandarāgo cittasse'so upakkileso yo gandhasañcetanāya chandarāgo cittasse'so upakkileso yo rasasañcetanāya chandarāgo cittasse 'so upakkileso yo phoṭṭhabbasañcetanāya chandarāgo, cittasse'so upakkileso, yo dhammasañcetanāya chandarāgo cittasse'so upakkileso.

Yato kho bhikkhave, bhikkhuno imesu chasu ṭhānesu cetaso upakkileso pahīno hoti, nekkhammaninnaɱ cassa cittaɱ hoti. Nekkhammaparibhāvitaɱ cittaɱ kammaniyaɱ khāyati abhiññā sacchikaraṇiyesu dhammesūti.
6. 1. 8
Taṇhā suttaɱ

329. Sāvatthiyaɱ:

Yo bhikkhave, rūpataṇhāya chandarāgo, cittasse'so upakkileso. Yo saddataṇhāya chandarāgo cittasse'so upakkileso yo gandhataṇhāya chandarāgo cittasse'so upakkileso yo rasataṇhāya chandarāgo cittasse 'so upakkileso yo phoṭṭhabbataṇhāya chandarāgo, cittasse'so upakkileso, yo dhammataṇhāya chandarāgo cittasse'so upakkileso.

Yato kho bhikkhave, bhikkhuno imesu chasu ṭhānesu cetaso upakkileso pahīno hoti, nekkhammaninnaɱ cassa cittaɱ hoti. Nekkhammaparibhāvitaɱ cittaɱ kammaniyaɱ khāyati abhiññā sacchikaraṇiyesu dhammesūti.
6. 1. 9
Dhātu suttaɱ

330. Sāvatthiyaɱ:

Yo bhikkhave, paṭhavidhātuyā chandarāgo, cittasse'so upakkileso. Yo āpodhātuyā chandarāgo cittasse'so upakkileso yo tejodhātuyā chandarāgo cittasse'so upakkileso yo vāyodhātuyā chandarāgo cittasse 'so upakkileso yo ākāsadhātuyā chandarāgo, cittasse'so upakkileso,yo viññāṇadhātuyā chandarāgo cittasse'so upakkileso.

Yato kho bhikkhave, bhikkhuno imesu chasu ṭhānesu cetaso upakkileso pahīno hoti, nekkhammaninnaɱ cassa cittaɱ hoti. Nekkhammaparibhāvitaɱ cittaɱ kammanīyaɱ khāyanti abhiññā sacchikaraṇiyesu dhammesūti.

[BJT Page 464]

6. 1. 10
Khandha suttaɱ

331. Sāvatthiyaɱ:

Yo bhikkhave, rūpasmiɱ chandarāgo, cittasse'so upakkileso. Yo vedanāya chandarāgo cittasse'so upakkileso yo saññāya chandarāgo cittasse'so upakkileso yo saɱkhāresu chandarāgo cittasse 'so upakkileso yo viññāṇasmiɱ chandarāgo, cittasse'so upakkileso.

Yato kho bhikkhave, bhikkhuno imesu chasu ṭhānesu cetaso upakkileso pahīno hoti, nekkhammaninnaɱ cassa cittaɱ hoti. Nekkhammaparibhāvitaɱ cittaɱ kammaniyaɱ khāyanti abhiññā sacchikaraṇiyesu dhammesūti.

Kilesavaggo paṭhamo.

Tatruddānaɱ:

[page 235] cakkhu rūpañca viññāṇaɱ samphasso vedanāya ca,
Saññā sañcetanā taṇhā dhātukkhandhena te dasāti.

Kilesa saɱyuttaɱ niṭṭhitaɱ.

. 1[BJT Page 466]

7. Sāriputta saɱyuttaɱ

1. Sāriputtavaggo
7. 1. 1

Vivekaja suttaɱ

332. Sāvatthiyaɱ:

Ekaɱ samayaɱ āyasmā sāriputto sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā sāriputto pubbanhasamayaɱ nivāsetvā pattacīvaramādāya sāvatthiɱ1- piṇḍāya pāvisi. Sāvatthiyaɱ piṇḍāya caritvā pacchābhattaɱ piṇḍapātapaṭikkanto yena andhavanaɱ tenupasaɱkami divāvihārāya. Andhavanaɱ ajjhogahetvā aññatarasmiɱ rukkhamule divāvihāraɱ nisīdi. Atha kho āyasmā sāriputto sāyanhasamayaɱ paṭisallānā vuṭṭhito yena jetavanaɱ anāthapiṇḍikassa ārāmo tenupasaɱkami.

Addasā kho āyasmā ānando āyasmantaɱ sāriputtaɱ dūratova āgacchantaɱ. Disvāna āyasmantaɱ sāriputtaɱ etadavoca: vippasannāni kho te āvuso sāriputta, indriyāni parisuddho mukhavaṇṇo pariyodāto, katamenāyasmā sāriputto ajja vihārena vihāsīti.

Idhā'haɱ āvuso, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ2upasampajja viharāmi. Tassa mayhaɱ āvuso na evaɱ hoti: "ahaɱ paṭhamaɱ jhānaɱ samāpajjāmīti vā ahaɱ paṭhamaɱ jhānaɱ samāpannoti vā ahaɱ paṭhamā jhānā vuṭṭhitoti vā"ti.

Tathā hi panāyasmato sāriputtassa dīgharattaɱ abhiɱkāramamiɱkāramānānusayā susamūhatā. Tasmā āyasmato sāriputtassa na evaɱ hoti: "ahaɱ paṭhamaɱ jhānaɱ samāpajjāmīti vā ahaɱ paṭhamaɱ jhānaɱ samāpannoti vā ahaɱ paṭhamajhānā vuṭṭhitoti vā"ti.

1. Sāvatthiyaɱ - sī. 2.
2. Paṭhamajhānaɱ - sīmu.

[BJT Page 468]

7. 1. 2
Avitakka suttaɱ

333. Sāvatthiyaɱ:

Addasā kho āyasmā ānando āyasmantaɱ sāriputtaɱ dūratova āgacchantaɱ. Disvāna āyasmantaɱ sāriputtaɱ etadavoca: vippasannāni kho te āvuso sāriputta, indriyāni parisuddho mukhavaṇṇo pariyodāto, katamenāyasmā sāriputto ajja vihārena vihāsīti.

Idhā'haɱ āvuso, vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ1- upasampajja viharāmi

Tassa mayhaɱ āvuso na evaɱ hoti: "ahaɱ dutiyaɱ jhānaɱ samāpajjāmīti vā ahaɱ dutiyaɱ jhānaɱ samāpannoti vā ahaɱ dutiyaɱ jhānaɱ vuṭṭhitoti vā"ti.

[page 236] tathā hi panāyasmato sāriputtassa dīgharattaɱabhiɱkāramamiɱkāramānānusayā susamūhatā, tasmā āyasmato sāriputtassa na evaɱ hoti: "ahaɱ dutiyaɱ jhānaɱ samāpajjāmīti vā ahaɱ dutiyaɱ jhānaɱ samāpannoti vā ahaɱ dutiyajhānā vuṭṭhitoti vā"ti. .

7. 1. 3

Piti suttaɱ

334. Sāvatthiyaɱ:

Addasā kho āyasmā ānando āyasmantaɱ sāriputtaɱ dūratova āgacchantaɱ. Disvāna āyasmantaɱ sāriputtaɱ etadavoca: vippasannāni kho te āvuso sāriputta, indriyāni parisuddho mukhavaṇṇo pariyodāto, katamenāyasmā2- sāriputto ajja vihārena vihāsīti.

Idhāhaɱ āvuso, pitiyā ca virāgā upekkhako ca viharāmi,3 sato ca sampajāno sukhaɱ ca kāyena paṭisaɱvedemi, yaɱ taɱ ariyā ācikkhanti upekkhako satimā sukhavīhārīti taɱ [page 237] tatiyaɱ jhānaɱ upasampajja viharāmi.

Tassa mayhaɱ āvuso na evaɱ hoti: "ahaɱ tatiyaɱ jhānaɱ samāpajjāmīti vā ahaɱ tatiyaɱ jhānaɱ samāpannoti vā ahaɱ tatiyaɱ jhānaɱ vuṭṭhitoti vā"ti.

Tathā hi panāyasmato sāriputtassa dīgharattaɱ abhiɱkāramamiɱkāramānānusayā susamūhatā, āyasmato sāriputtassa na evaɱ hoti: "ahaɱ tatiyaɱ jhānaɱ samāpajjāmīti vā ahaɱ tatiyaɱ jhānaɱ samāpannoti vā ahaɱ tatiyajhānā vuṭṭhitoti vā"ti.

7. 1. 4

Upekkhā suttaɱ

335. Sāvatthiyaɱ:

Addasā kho āyasmā ānando āyasmantaɱ sāriputtaɱ dūratova āgacchantaɱ. Disvāna āyasmantaɱ sāriputtaɱ etadavoca: vippasannāni kho te āvuso sāriputta, indriyāni parisuddho mukhavaṇṇo pariyodāto, katamenāyasmā2- sāriputto ajja vihārena vihāsīti.

1. Dutiyajjhānaɱ - sīmu.
2. Katamenapanāyasmā - sī. 2.
3. Vihāsiɱ - machasaɱ.

[BJT Page 470]

Idhāhaɱ āvuso, sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaɱ atthagamā adukkhamasukhaɱ upekkhāsatipārisuddhiɱ catutthaɱ jhānaɱ upasampajja viharāmi.

Tassa mayhaɱ āvuso na evaɱ hoti: "ahaɱ catutthaɱ jhānaɱ samāpajjāmīti vā ahaɱ catutthaɱ jhānaɱ samāpannoti vā ahaɱ catutthaɱ jhānaɱ vuṭṭhitoti vā"ti.

Tathā hi panāyasmato sāriputtassa dīgharattaɱ abhiɱkāramamiɱkāramānānusayā susamūhatā, āyasmato sāriputtassa na evaɱ hoti: "ahaɱ catutthaɱ jhānaɱ samāpajjāmīti vā ahaɱ catutthaɱ jhānaɱ samāpannoti vā ahaɱ catutthajjhānā vuṭṭhitoti vā"ti.

7. 1. 5

Ākāsānañcāyatana suttaɱ

336. Sāvatthiyaɱ:

Addasā kho āyasmā ānando āyasmantaɱ sāriputtaɱ dūratova āgacchantaɱ. Disvāna āyasmantaɱ sāriputtaɱ etadavoca: vippasannāni kho te āvuso sāriputta, indriyāni parisuddho mukhavaṇṇo pariyodāto, katamenāyasmā sāriputto ajja vihārena vihāsīti.

Idhāhaɱ āvuso, sabbaso rūpasaññānaɱ samatikkamā paṭighasaññānaɱ atthagamā nānattasaññānaɱ amanasikārā "ananto ākāsoti ākāsānañcāyatanaɱ upasampajja viharāmi.

Tassa mayhaɱ āvuso na evaɱ hoti: ahaɱ "ananto ākāsoti ākāsānañcāyatanaɱ" samājajjāmiti vā ahaɱ ananto ākāsoti ākāsanañcāyatanaɱ samāpannoti vā ahaɱ ananto ākāsoti ākāsānañcāyatanaɱ vuṭṭhitoti vā"ti

Tathā hi panāyasmato sāriputtassa dīgharattaɱ abhiɱkāramamiɱkāramānānusayā susamūhatā, āyasmato sāriputtassa na evaɱ hoti: "ahaɱ ananto ākāsoti ākāsānañcāyatanaɱ samāpajjāmīti vā ahaɱ ananto ākāsoti ānāsānañcāyatanaɱ samāpannoti vā ahaɱ ananto ākāsoti ākāsānañcāyatanaɱ vuṭṭhitoti vā"ti.

7. 1. 6
Viññāṇañcāyatana suttaɱ

337. Sāvatthiyaɱ:

Addasā kho āyasmā ānando āyasmantaɱ sāriputtaɱ dūratova āgacchantaɱ, disvāna āyasmantaɱ sāriputtaɱ etadavoca: vippasannāni kho te āvuso sāriputta, indriyāni parisuddho mukhavaṇṇo pariyodāto, katamenāyasmā sāriputto ajja vihārena vihāsīti.

Idhāhaɱ āvuso, sabbaso ākāsānañcāyatanaɱ samatikkamma "anattaɱ viññāṇa"nti viññāṇañcāyatanaɱ upasampajja viharāmi.
Tassa mayhaɱ āvuso na evaɱ hoti "ahaɱ anantaɱ viññāṇanti viññāṇañcāyatanaɱ samāpajjāmīti vā ahaɱ anantaɱ viññāṇanti viññāṇañcāyatanaɱ samāpannoti vā ahaɱ anantaɱ viññāṇanti viññāṇañcāyatanaɱ vuṭṭhitoti vā"ti.
Tathā hi panāyasmato sāriputtassa dīgharattaɱ abhiɱkāramamiɱkāramānānusayā susamūhatā, āyasmato sāriputtassa na evaɱ hoti: "ahaɱ anantaɱ viññāṇanti viññāṇañcāyatanaɱ samāpajjāmīti vā ahaɱ anantaɱ viññāṇanti viññāṇañcāyatanaɱ samāpannoti vā ahaɱ anantaɱ viññāṇanti viññāṇañcāyatanaɱ vuṭṭhito vā"ti.
Tatiyajhānā vuṭṭhitoti vā"ti.

7. 1. 7
Ākiñcaññāyatana suttaɱ

338. Sāvatthiyaɱ:

Atha kho āyasmā sāriputto pubbanhasamayaɱ nivāsetvā pattacīvaramādāya sāvatthiɱ piṇḍāya pāvisi. Sāvatthiyaɱ piṇḍāya caritvā pacchābhattaɱ piṇḍapātapaṭikkanto yena andhavanaɱ tenupasaɱkami divāvihārāya. Andhavanaɱ ajjhogahetvā aññatarasmiɱ rukkhamule divāvihāraɱ nisīdi. Atha kho āyasmā sāriputto sāyanhasamayaɱ paṭisallānā vuṭṭhito yena jetavanaɱ anāthapiṇḍikassa ārāmo tenupasaɱkami.
Addasā kho āyasmā ānando āyasmantaɱ sāriputtaɱ dūratova āgacchantaɱ, disvāna āyasmantaɱ sāriputtaɱ etadavoca: vippasannāni kho te āvuso sāriputta, indriyāni parisuddho mukhavaṇṇo pariyodāto, katamenāyasmā sāriputto ajja vihārena vihāsīti.

Idhāhaɱ āvuso, sabbaso viññāṇañcāyatanaɱ samatikkamma "natthi kiñcī"ti ākiñcaññāyatanaɱ upasampajja viharāmi.
Tassa mayhaɱ āvuso na evaɱ hoti "ahaɱ natthi kiñcīti ākiñcaññāyatanaɱ samāpajjāmīti vā ahaɱ natthi kiñcīti ākiñcaññāyatanaɱ samāpannoti vā ahaɱ natthi kiñcīti ākiñcaññāyatanaɱ vuṭṭhitoti vā"ti.
Tathā hi panāyasmato sāriputtassa dīgharattaɱ abhiɱkāramamiɱkāramānānusayā susamūhatā, āyasmato sāriputtassa na evaɱ hoti: "ahaɱ natthi kiñciti ākiñcaññāyatanaɱ samāpajjāmīti vā ahaɱ natthi kiñcīti ākiñcaññāyatanaɱ samāpannoti vā ahaɱ natthi kiñcīti ākiñcaññāyatanaɱ vuṭṭhito vā"ti.

7. 1. 8
Nevasaññā nāsaññayatana suttaɱ

[page 238]
339. Sāvatthiyaɱ:

Atha kho āyasmā sāriputto pubbanhasamayaɱ nivāsetvā pattacīvaramādāya sāvatthiɱ piṇḍāya pāvisi. Sāvatthiyaɱ piṇḍāya caritvā pacchābhattaɱ piṇḍapātapaṭikkanto yena andhavanaɱ tenupasaɱkami divāvihārāya. Andhavanaɱ ajjhogahetvā aññatarasmiɱ rukkhamule divāvihāraɱ nisīdi. Atha kho āyasmā sāriputto sāyanhasamayaɱ paṭisallānā vuṭṭhito yena jetavanaɱ anāthapiṇḍikassa ārāmo tenupasaɱkami.
Addasā kho āyasmā ānando āyasmantaɱ sāriputtaɱ dūratova āgacchantaɱ, disvāna āyasmantaɱ sāriputtaɱ etadavoca: vippasannāni kho te āvuso sāriputta, indriyāni parisuddho mukhavaṇṇo pariyodāto, katamenāyasmā sāriputto ajja vihārena vihāsīti.

Idhāhaɱ āvuso, sabbaso ākiñcaññāyatanaɱ samatikkamma "nevasaññānāsaññāyatanaɱ upasampajja viharāmi.
Tassa mayhaɱ āvuso na evaɱ hoti "ahaɱ nevasaññānāsaññāyatanaɱ samāpajjāmīti vā ahaɱ nevasaññānāsaññāyatanaɱ samāpannoti vā ahaɱ nevasaññānāsaññāyatanaɱ vuṭṭhitoti vā"ti.
Tathā hi panāyasmato sāriputtassa dīgharattaɱ abhiɱkāramamiɱkāramānānusayā susamūhatā, āyasmato sāriputtassa na evaɱ hoti: "ahaɱ nevasaññānāsaññāyatanaɱ samāpajjāmīti vā ahaɱ nevasaññānāsaññāyatanaɱ samāpannoti vā ahaɱ nevasaññānāsaññāyatanaɱ vuṭṭhito vā"ti.

[BJT Page 472]

7. 1. 9
Nirodha samāpatti suttaɱ

340. Sāvatthiyaɱ:

Ekaɱ samayaɱ āyasmā sāriputto sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā sāriputto pubbanhasamayaɱ nivāsetvā pattacīvaramādāya sāvatthiɱ piṇḍāya pāvisi. Sāvatthiyaɱ piṇḍāya caritvā pacchābhattaɱ piṇḍapātapaṭikkanto yena andhavanaɱ tenupasaɱkami divāvihārāya. Andhavanaɱ ajjhogahetvā aññatarasmiɱ rukkhamule divāhāraɱ nisīdi. Atha kho āyasmā sāriputto sāyanhasamayaɱ paṭisallānā vuṭṭhito yena jetavanaɱ anāthapiṇḍikassa ārāmo tenupasaɱkami.

Addasā kho āyasmā ānando āyasmantaɱ sāriputtaɱ dūratova āgacchantaɱ. Disvāna āyasmantaɱ sāriputtaɱ etadavoca: vippasannāni kho te āvuso sāriputta, indriyāni parisuddho mukhavaṇṇo pariyodāto, katamenāyasmā sāriputto ajja vihārena vihāsīti.

Idhāhaɱ āvuso, sabbaso nevasaññānāsaññāyatanaɱ samatikkamma saññāvedayitanirodhaɱ upasampajja vibharāmi. Tassa mayhaɱ āvuso na evaɱ hoti: "ahaɱ saññāvedayitanirodhaɱ samāpajjāmī"ti. Vā ahaɱ saññāvedayitanirodhaɱ samāpanno"ti vā "ahaɱ saññāvedayitanirodhaɱ vuṭṭitoti vā"ti.

Tathā hi panāyasmātato sāriputtassa dīgharattaɱ abhiɱkāramamiɱkāramānānusayā susamūhatā. Tasmā āyasmato sāriputtassa na evaɱ hoti: "ahaɱ saññāvedayatanirodhaɱ samāpajjāmīti vā ahaɱ saññāvedayitanirodhaɱ samāpajjāmīti vā ahaɱ saññāvedayitanirodhaɱ vuṭṭhitoti vā"ti.

7. 1. 10
Sūcimukhī suttaɱ

341. Sāvatthiyaɱ:

Ekaɱ samayaɱ āyasmā sāriputto rājagahe viharati vephavane kālandakanivāpe. Atha kho āyasmā sāriputto pubbanhasamayaɱ nivāsetvā pattacīvaramādāya rājagahaɱ piṇḍāya pāvisi. Rājagahe sapadānaɱ piṇḍāya caritvā taɱ piṇḍapātaɱ aññataraɱ kuḍḍamulaɱ1 nissāya bhuñjati. Atha kho sūcimukhi paribbājikā yenāyasmā sāriputto tenupasaɱkami upasaɱkamitvā āyasmantaɱ sāriputtaɱ etadavoca: kiɱ nu kho samaṇa, adhomukho bhuñajasīti.

1. Kuḍḍaɱ, sī 1, 2.Kuṭṭamulaɱ - machasaɱ.

[BJT Page 474]

Nakhvāhaɱ bhagini, adhomukho bhuñjāmīti. Tena hi samaṇa, uddhaɱmukho bhuñjasīti
Na khvāhaɱ bhagini, uddhaɱ mukho bhuñjāmiti.

[page 239] tena hi samaṇa, disāmukho bhuñjasiti.
Na khvāhaɱ bhagini, disāmukho bhuñjāmiti.

Tena hi samaṇa vidisāmukho bhuñjasiti.

Na khvāhaɱ bhagini, vidisāmukho bhuñjāmiti.

Kiɱ nu samaṇa, adhomukho bhuñjasiti iti puṭṭho samāno na khvāhaɱ bhagini, adhomukho bhuñjāmīti vadesi. Tena hi samaṇa, uddhaɱ mukho bhuñjasiti iti puṭṭho samāno na khvāhaɱ bhagini, uddhaɱmukho bhuñjāmiti vadesi. Tena hi samaṇa, disāmukho bhuñjasiti iti puṭṭho samāno na khvāhaɱ bhagini, disāmukho bhuñjāmīti vadesi. Tena hi samaṇa, vidisāmukho bhuñjasiti iti puṭṭho samāno na khvāhaɱ bhagini, vidisāmukho bhuñjamiti vadesi. Kathañcarahi samaṇa, bhuñjasīti.

Ye hi keci bhagini, samaṇabrāhmaṇā vatthuvijjātiracchānavijjāya micchājīvena jīvikaɱ kappenti, ime vuccanti bhagini, samaṇabrāhmaṇā "adhomukhā bhuñjantī"ti ye hi keci bhagini, samaṇabrāhmaṇā nakkhattavijjātiracchānavijjāya micchājīvena jīvikaɱ kappenti, ime vuccanti bhagini, samaṇabrāhmaṇā "uddhaɱmukhā bhuñjantī"ti.
Ye hi keci bhagini, samaṇabrāhmaṇā dūteyyapahinagamanānuyogā micchājīvena jīvikaɱ kappenti, ime vuccanti bhagini, samaṇabrāhmaṇā "disāmukhā bhuñjantī"ti. Ye hi keci bhagini, samaṇabrāhmaṇā aɱgavijjātiracchānavijjāya micchājīvena jīvikaɱ kappenti, ime vuccanti bhagini, samaṇabrāhmaṇā "vidisāmukhā bhuñjantī"ti.
So khvāhaɱ bhagini, na vatthuvijjātiracchānavijjāya micchājīvena jīvikaɱ kappemi. Na nakkattavijjātiracchānavijjāya micchājīvena jīvikaɱ kappemi, na dūteyyapahīnagamanānuyogā micchājīvena jīvikaɱ kappemi. Na aɱgavijjātiracchānavijjāya micchājīvena jīvikaɱ kappemi. Dhammena bhikkhaɱ pariyesāmi, dhammena bhikkhaɱ pariyesitvā bhuñjāmiti.

[BJT Page 476]

[page 240] atha kho sūcimukhi paribbājikā rājagahe rathiyāya rathiyaɱ siɱghāṭakena sīɱghāṭakaɱ upasaɱkamitvā evamārocesi: "dhammikaɱ samaṇā sakyaputtiyā āhāraɱ āhārenti, anavajjaɱ samaṇā sakyaputtiyā āhāraɱ āhārenti, detha samaṇānaɱ sakyaputtiyānaɱ piṇḍa"nti.

Sāriputtavaggo paṭhamo.

Tatruddānaɱ:

Vivekajaɱ avitakkaɱ pītivirāgupekkhāhi
Ākāsānañaca viññāṇaɱ ākiñcaññena tīṇi ca
Nevasaññā ca nirodho sūcimukhī dasa suttāti.

Sāriputtasaɱyuttaɱ niṭṭhitaɱ.

[BJT Page 478]

8. Nāgasaɱyuttaɱ

1. Nāgavaggo

8. 1. 1

Suddhika suttaɱ

342. Sāvatthiyaɱ:

Catasso imā bhikkhave, nāgayoniyo. Katamā catasso? Aṇḍajā nāgā jalākhujā nāgā saɱsedajā nāgā opapātikā nāgā, imā kho bhikkhave, catasso nāgayoniyoti.

8. 1. 2
Paṇītatara suttaɱ

343. Sāvatthiyaɱ:

Catasso imā bhikkhave, nāgayoniyo. Katamā catasso? Aṇḍajā nāgā jalākhujā nāgā saɱsedajā nāgā opapātikā nāgā, [page 241] tatra bhikkhave, aṇḍajehi nāgehi jalābujā ca saɱsedajā ca opapātikā ca nāgā paṇītatarā.

Tatra bhikkhave, aṇḍajehi ca jalābujehi ca nāgehi saɱsedajā ca opapātikā ca nāgā paṇītatarā.

Tatra bhikkhave, aṇḍajehi ca jalābujehi ca saɱsedajehi ca nāgehi opapātikā nāgā paṇītatarā, imā kho bhikkhave, catasso nāgayoniyoti.

8. 1. 3
Uposatha suttaɱ

344. Sāvatthiyaɱ:

Atha kho aññataro bhikkhu yena bhagavā tenupasaɱkami, upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo. Yenamidhekacce aṇḍajā nāgā uposathaɱ upavasanti, vossaṭṭhakāyā ca bhavantīti.

[BJT Page 480]

Idha bhikkhu ekaccānaɱ aṇḍajānaɱ nāgānaɱ evaɱ hoti: "mayaɱ kho pubbe kāyena dvayakārino ahumbha vācāya dvayakārino manasā dvayakārino, te mayaɱ kāyena dvayakārino vācāya dvayakārino manasā dvayakārino kāyassa bhedā parammaraṇā aṇḍajānaɱ nāgānaɱ sahabyataɱ upapannā.

Sacajja mayaɱ kāyena sucaritaɱ careyyāma vācāya sucaritaɱ careyyāma manasā sucaritaɱ careyyāma. Evaɱ mayaɱ kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjeyyāma, handa mayaɱ etarahi kāyena sucaritaɱ carāma vācāya sucaritaɱ carāma manasā sucaritaɱ carāmā"ti.

Ayaɱ kho bhikkhu hetu ayaɱ paccayo yenamidhekacce aṇḍajā nāgā uposathaɱ upavasanti vossaṭṭhakāyā ca bhavantīti.

8. 1. 4
Dutiya uposatha suttaɱ

[page 242]
345. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo. Yenamidhekacce jalābujā nāgā uposathaɱ upavasanti, vossaṭṭhakāyā ca bhavantīti.

Idha bhikkhu ekaccānaɱ jalābujānaɱ nāgānaɱ evaɱ hoti: "mayaɱ kho pubbe kāyena dvayakārino ahumbha vācāya dvayakārino manasā dvayakārino, te mayaɱ kāyena dvayakārino vācāya dvayakārino manasā dvayakārino kāyassa bhedā parammaraṇā jalābujānaɱ nāgānaɱ sahabyataɱ upapannā.

Sacajja mayaɱ kāyena sucaritaɱ careyyāma vācāya sucaritaɱ careyyāma manasā sucaritaɱ careyyāma. Evaɱ mayaɱ kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjeyyāma, handa mayaɱ etarahi kāyena sucaritaɱ carāma vācāya sucaritaɱ carāma manasā sucaritaɱ carāmā"ti.

Ayaɱ kho bhikkhu hetu ayaɱ paccayo yenamidhekacce jalābujā nāgā uposathaɱ upavasanti vossaṭṭhakāyā ca bhavantīti.

8. 1. 5
Tatiya uposatha suttaɱ

346. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo. Yenamidhekacce saɱsedajā nāgā uposathaɱ upavasanti, vossaṭṭhakāyā ca bhavantīti.

Idha bhikkhu ekaccānaɱ saɱsedajānaɱ nāgānaɱ evaɱ hoti: "mayaɱ kho pubbe kāyena dvayakārino ahumbha vācāya dvayakārino manasā dvayakārino, te mayaɱ kāyena dvayakārino vācāya dvayakārino manasā dvayakārino kāyassa bhedā parammaraṇā saɱsedajā nāgānaɱ sahabyataɱ upapannā.

Sacajja mayaɱ kāyena sucaritaɱ careyyāma vācāya sucaritaɱ careyyāma manasā sucaritaɱ careyyāma. Evaɱ mayaɱ kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjeyyāma, handa mayaɱ etarahi kāyena sucaritaɱ carāma vācāya sucaritaɱ carāma manasā sucaritaɱ carāmā"ti.

Ayaɱ kho bhikkhu hetu ayaɱ paccayo yenamidhekacce saɱsedajā nāgā uposathaɱ upavasanti vossaṭṭhakāyā ca bhavantīti.

8. 1. 6
Catuttha uposatha suttaɱ

347. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacce opapātikā nāgā uposathaɱ upavasanti, vossaṭṭhakāyā ca bhavantīti.

[BJT Page 482]

Idha bhikkhu ekaccānaɱ opapātikānaɱ nāgānaɱ evaɱ hoti: "mayaɱ kho pubbe kāyena dvayakārino ahumbha vācāya dvayakārino manasā dvayakārino, te mayaɱ kāyena dvayakārino vācāya dvayakārino manasā dvayakārino kāyassa bhedā parammaraṇā opapatikānaɱ nāgānaɱ sahabyataɱ upapannā. [page 243] sacajja mayaɱ kāyena sucaritaɱ careyyāma vācāya sucaritaɱ careyyāma manasā sucaritaɱ careyyāma. Evaɱ mayaɱ kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjeyyāma, handa mayaɱ etarahi kāyena sucaritaɱ carāma vācāya sucaritaɱ carāma manasā sucaritaɱ carāmā"ti.

Ayaɱ kho bhikkhu hetu ayaɱ paccayo yenamidhekacce opapātikā nāgā uposathaɱ upavasanti vossaṭṭhakāyā ca bhavantīti.

8. 1. 7
Suta suttaɱ

348. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti: "aṇḍajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā aṇḍajānaɱ nāgānaɱ sahabyataɱ upapajjeyya"nti. So kāyassa bhedā parammaraṇā aṇḍajānaɱ nāgānaɱ sahabyataɱ upapajjati.

Ayaɱ kho bhikkhu hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

8. 1. 8
Dutiya suta suttaɱ

349. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti: "jalābujā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā jalābujānaɱ nāgānaɱ sahabyataɱ upapajjeyya"nti. So kāyassa bhedā parammaraṇā jalābujānaɱ nāgānaɱ sahabyataɱ upapajjati.

[page 244] ayaɱ kho bhikkhu hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

[BJT Page 484]

8. 1. 9
Tatiya suta suttaɱ

350. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā saɱsedajānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti: "saɱsedajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā saɱsedajānaɱ nāgānaɱ sahabyataɱ upapajjeyya"nti. So kāyassa bhedā parammaraṇā saɱsedajānaɱ nāgānaɱ sahabyataɱ upapajjati.

Ayaɱ kho bhikkhu hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saɱsedajānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

8. 1. 10
Catuttha suta suttaɱ

351. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena dvayakāri tassa sutaɱ hoti: opapātinā nāgā dīghāyukā vaṇṇavanno sukhabahulā"ti tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā opapātikānaɱ nāgānaɱ sahabyataɱ upapajjeyya"nti. So kāyassa bhedā parammaraṇā opapātikānaɱ nāgānaɱ sahabyataɱ upapajjati.

Ayaɱ kho bhikkhu hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

8. 1. 11
Annadāyaka aṇḍaja suttaɱ

352. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco [page 245] kāyassa bhedā parammaraṇā aṇḍajānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti: "aṇḍajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā aṇḍajānaɱ nāgānaɱ sahabyataɱ upapajjeyya"nti. So antaɱ deti. So kāyassa bhedā parammaraṇā aṇḍajānaɱ nāgānaɱ sahabyataɱ upapajjati.
Ayaɱ kho bhikkhu hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

8. 1. 12
Pānadāyaka aṇḍaja suttaɱ

353. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti: "aṇḍajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā aṇḍajānaɱ nāgānaɱ sahabyataɱ upapajjeyya"nti. So pānaɱ deti.So kāyassa bhedā parammaraṇā aṇḍajānaɱ nāgānaɱ sahabyataɱ upapajjati.
Ayaɱ kho bhikkhu hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

8. 1. 13
Vatthadāyaka aṇḍaja suttaɱ

354. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti: "aṇḍajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā aṇḍajānaɱ nāgānaɱ sahabyataɱ upapajjeyya"nti. So vatthaɱ deti.So kāyassa bhedā parammaraṇā aṇḍajānaɱ nāgānaɱ sahabyataɱ upapajjati.
Ayaɱ kho bhikkhu hetu ayaɱ paccayo yenamidhekacco [PTS] kāyassa bhedā parammaraṇā aṇḍajānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

8. 1. 14
Yānadāyaka aṇḍaja suttaɱ

355. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti: "aṇḍajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā aṇḍajānaɱ nāgānaɱ sahabyataɱ upapajjeyya"nti. So yānaɱ deti.So kāyassa bhedā parammaraṇā aṇḍajānaɱ nāgānaɱ sahabyataɱ upapajjati.
Ayaɱ kho bhikkhu hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

8. 1. 15
Mālādāyaka aṇḍaja suttaɱ

356. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti: "aṇḍajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā aṇḍajānaɱ nāgānaɱ sahabyataɱ upapajjeyya"nti. So mālaɱ deti.So kāyassa bhedā parammaraṇā aṇḍajānaɱ nāgānaɱ sahabyataɱ upapajjati.
Ayaɱ kho bhikkhu hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

8. 1. 16
Gandhadāyaka aṇḍaja suttaɱ

357. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti: "aṇḍajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā aṇḍajānaɱ nāgānaɱ sahabyataɱ upapajjeyya"nti. So gandhaɱ deti.So kāyassa bhedā parammaraṇā aṇḍajānaɱ nāgānaɱ sahabyataɱ upapajjati.
Ayaɱ kho bhikkhu hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

8. 1. 17
Vilepanadāyaka aṇḍaja suttaɱ

358. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti: "aṇḍajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā aṇḍajānaɱ nāgānaɱ sahabyataɱ upapajjeyya"nti. So vilepanaɱ deti.So kāyassa bhedā parammaraṇā aṇḍajānaɱ nāgānaɱ sahabyataɱ upapajjati.
Ayaɱ kho bhikkhu hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

8. 1. 18
Seyyadāyaka aṇḍaja suttaɱ

359. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti: "aṇḍajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā aṇḍajānaɱ nāgānaɱ sahabyataɱ upapajjeyya"nti. So seyyaɱ deti.So kāyassa bhedā parammaraṇā aṇḍajānaɱ nāgānaɱ sahabyataɱ upapajjati.
Ayaɱ kho bhikkhu hetu ayaɱ paccayo yenamidhekacco [PTS] kāyassa bhedā parammaraṇā aṇḍajānaɱ nāgānaɱ sahabyataɱ upapajjatīti.
8. 1. 19
Āvasathadāyaka aṇḍaja suttaɱ

360. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti: "aṇḍajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā aṇḍajānaɱ nāgānaɱ sahabyataɱ upapajjeyya"nti. So āvasathaɱ deti.So kāyassa bhedā parammaraṇā aṇḍajānaɱ nāgānaɱ sahabyataɱ upapajjati.
Ayaɱ kho bhikkhu hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

[BJT Page 488]

8. 1. 20
Padīpeyyadāyaka aṇḍaja suttaɱ

361. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti: "aṇḍajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā aṇḍajānaɱ nāgānaɱ sahabyataɱ upapajjeyya"nati. So padīpeyyaɱ deti.So kāyassa bhedā parammaraṇā aṇḍajānaɱ nāgānaɱ sahabyataɱ upapajjati.
Ayaɱ kho bhikkhu hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

8. 1. 21
Annadāyaka jalābuja suttaɱ

362. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti: "jalābujā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā jalābujānaɱ nāgānaɱ sahabyataɱ upapajjeyya"nati. So annaɱ deti.So kāyassa bhedā parammaraṇā jalābujānaɱ nāgānaɱ sahabyataɱ upapajjati.
Ayaɱ kho bhikkhu hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

8. 1. 22
Pānadāyaka jalābuja suttaɱ

363. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti: "jalābujā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā jalābujānaɱ nāgānaɱ sahabyataɱ upapajjeyya"nati. So pānaɱ deti.So kāyassa bhedā parammaraṇā jalābujānaɱ nāgānaɱ sahabyataɱ upapajjati.
Ayaɱ kho bhikkhu hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

8. 1. 23
Vatthadāyaka jalābuja suttaɱ

364. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti: "jalābujā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā jalābujānaɱ nāgānaɱ sahabyataɱ upapajjeyya"nati. So vatthaɱ deti.So kāyassa bhedā parammaraṇā jalābujānaɱ nāgānaɱ sahabyataɱ upapajjati.
Ayaɱ kho bhikkhu hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

8. 1. 24
Yānadāyaka jalābuja suttaɱ

365. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti: "jalābujā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā jalābujānaɱ nāgānaɱ sahabyataɱ upapajjeyya"nati. So yānaɱ deti.So kāyassa bhedā parammaraṇā jalābujānaɱ nāgānaɱ sahabyataɱ upapajjati.
Ayaɱ kho bhikkhu hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

8. 1. 25
Mālādāyaka jalābuja suttaɱ

366. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti: "jalābujā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā jalābujānaɱ nāgānaɱ sahabyataɱ upapajjeyya"nati. So mālaɱ deti.So kāyassa bhedā parammaraṇā jalābujānaɱ nāgānaɱ sahabyataɱ upapajjati.
Ayaɱ kho bhikkhu hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

8. 1. 26
Gandhadāyaka jalābuja suttaɱ

367. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kheī bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti: "jalābujā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā jalābujānaɱ nāgānaɱ sahabyataɱ upapajjeyya"nati. So gandhaɱ deti.So kāyassa bhedā parammaraṇā jalābujānaɱ nāgānaɱ sahabyataɱ upapajjati.
Ayaɱ kho bhikkhu hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

8. 1. 27
Vilepanadāyaka jalābuja suttaɱ

368. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti: "jalābujā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā jalābujānaɱ nāgānaɱ sahabyataɱ upapajjeyya"nati. So vilepanaɱ deti.So kāyassa bhedā parammaraṇā jalābujānaɱ nāgānaɱ sahabyataɱ upapajjati.
Ayaɱ kho bhikkhu hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

8. 1. 28
Seyyadāyaka jalābuja suttaɱ

369. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti: "jalābujā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā jalābujānaɱ nāgānaɱ sahabyataɱ upapajjeyya"nati. So seyyaɱ deti.So kāyassa bhedā parammaraṇā jalābujānaɱ nāgānaɱ sahabyataɱ upapajjati.
Ayaɱ kho bhikkhu hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

8. 1. 29
Āvasathadāyaka jalābuja suttaɱ

370. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti: "jalābujā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā jalābujānaɱ nāgānaɱ sahabyataɱ upapajjeyya"nati. So āvasathaɱ deti.So kāyassa bhedā parammaraṇā jalābujānaɱ nāgānaɱ sahabyataɱ upapajjati.
Ayaɱ kho bhikkhu hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

8. 1. 30
Padīpeyyadāyaka jalābuja suttaɱ

371. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti: "jalābujā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā jalābujānaɱ nāgānaɱ sahabyataɱ upapajjeyya"nati. So padīpeyyaɱ deti.So kāyassa bhedā parammaraṇā jalābujānaɱ nāgānaɱ sahabyataɱ upapajjati.
Ayaɱ kho bhikkhu hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

8. 1. 31
Annadāyaka saɱsedaja suttaɱ

372. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā saɱsedajānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti: "saɱsedajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā saɱsedajānaɱ nāgānaɱ sahabyataɱ upapajjeyya"nati. So annaɱ deti.So kāyassa bhedā parammaraṇā saɱsedajānaɱ nāgānaɱ sahabyataɱ upapajjati.
Ayaɱ kho bhikkhu hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saɱsedajānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

8. 1. 32
Pānadāyaka saɱsedaja suttaɱ

373. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā saɱsedajānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti: "saɱsedajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā saɱsedajānaɱ nāgānaɱ sahabyataɱ upapajjeyya"nati. So pānaɱ deti.So kāyassa bhedā parammaraṇā saɱsedajānaɱ nāgānaɱ sahabyataɱ upapajjati.
Ayaɱ kho bhikkhu hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saɱsedajānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

8. 1. 33
Vatthadāyaka saɱsedaja suttaɱ

374. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā saɱsedajānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti: "saɱsedajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā saɱsedajānaɱ nāgānaɱ sahabyataɱ upapajjeyya"nati. So vatthaɱ deti.So kāyassa bhedā parammaraṇā saɱsedajānaɱ nāgānaɱ sahabyataɱ upapajjati.
Ayaɱ kho bhikkhu hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saɱsedajānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

8. 1. 34
Yānadāyaka saɱsedaja suttaɱ

375. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā saɱsedajānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti: "saɱsedajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā saɱsedajānaɱ nāgānaɱ sahabyataɱ upapajjeyya"nati. So yānaɱ deti.So kāyassa bhedā parammaraṇā saɱsedajānaɱ nāgānaɱ sahabyataɱ upapajjati.
Ayaɱ kho bhikkhu hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saɱsedajānaɱ nāgānaɱ sahabyataɱ upapajjatīti.
8. 1. 35
Mālādāyaka saɱsedaja suttaɱ

376. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā saɱsedajānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti: "saɱsedajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā saɱsedajānaɱ nāgānaɱ sahabyataɱ upapajjeyya"nati. So mālaɱ deti.So kāyassa bhedā parammaraṇā saɱsedajānaɱ nāgānaɱ sahabyataɱ upapajjati.
Ayaɱ kho bhikkhu hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saɱsedajānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

8. 1. 36
Gandhadāyaka saɱsedaja suttaɱ

377. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā saɱsedajānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti: "saɱsedajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā saɱsedajānaɱ nāgānaɱ sahabyataɱ upapajjeyya"nati. So gandhaɱ deti.So kāyassa bhedā parammaraṇā saɱsedajānaɱ nāgānaɱ sahabyataɱ upapajjati.
Ayaɱ kho bhikkhu hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saɱsedajānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

8. 1. 37
Vilepanadāyaka saɱsedaja suttaɱ

378. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā saɱsedajānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti: "saɱsedajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā saɱsedajānaɱ nāgānaɱ sahabyataɱ upapajjeyya"nati. So vilepanaɱ deti.So kāyassa bhedā parammaraṇā saɱsedajānaɱ nāgānaɱ sahabyataɱ upapajjati.
Ayaɱ kho bhikkhu hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saɱsedajānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

8. 1. 38
Seyyadāyaka saɱsedaja suttaɱ

379. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā saɱsedajānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti: "saɱsedajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā saɱsedajānaɱ nāgānaɱ sahabyataɱ upapajjeyya"nati. So seyyaɱ deti.So kāyassa bhedā parammaraṇā saɱsedajānaɱ nāgānaɱ sahabyataɱ upapajjati.
Ayaɱ kho bhikkhu hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saɱsedajānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

8. 1. 39
Āvasathadāyaka saɱsedaja suttaɱ

380. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā saɱsedajānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti: "saɱsedajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā saɱsedajānaɱ nāgānaɱ sahabyataɱ upapajjeyya"nati. So āvasathaɱ deti.So kāyassa bhedā parammaraṇā saɱsedajānaɱ nāgānaɱ sahabyataɱ upapajjati.
Ayaɱ kho bhikkhu hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saɱsedajānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

8. 1. 40
Padīpeyyadāyaka saɱsedaja suttaɱ

381. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā saɱsedajānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti: "saɱsedajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā saɱsedajānaɱ nāgānaɱ sahabyataɱ upapajjeyya"nati. So padīpeyyaɱ deti.So kāyassa bhedā parammaraṇā saɱsedajānaɱ nāgānaɱ sahabyataɱ upapajjati.
Ayaɱ kho bhikkhu hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saɱsedajānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

8. 1. 41
Annadāyaka opapātika suttaɱ

382. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti: "opapātikā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā opapātikānaɱ nāgānaɱ sahabyataɱ upapajjeyya"nati. So annaɱ deti.So kāyassa bhedā parammaraṇā opapātikānaɱ nāgānaɱ sahabyataɱ upapajjati.
Ayaɱ kho bhikkhu hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

8. 1. 42
Pānadāyaka opapātika suttaɱ

383. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti: "opapātikā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā opapātikānaɱ nāgānaɱ sahabyataɱ upapajjeyya"nati. So pānaɱ deti.So kāyassa bhedā parammaraṇā opapātikānaɱ nāgānaɱ sahabyataɱ upapajjati.
Ayaɱ kho bhikkhu hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaɱ nāgānaɱ sahabyataɱ upapajjatīti.
8. 1. 43
Vatthadāyaka opapātika suttaɱ

384. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti: "opapātikā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā opapātikānaɱ nāgānaɱ sahabyataɱ upapajjeyya"nati. So vatthaɱ deti.So kāyassa bhedā parammaraṇā opapātikānaɱ nāgānaɱ sahabyataɱ upapajjati.
Ayaɱ kho bhikkhu hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

8. 1. 44
Yānadāyaka opapātika suttaɱ

382. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti: "opapātikā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā opapātikānaɱ nāgānaɱ sahabyataɱ upapajjeyya"nati. So yānaɱ deti.So kāyassa bhedā parammaraṇā opapātikānaɱ nāgānaɱ sahabyataɱ upapajjati.
Ayaɱ kho bhikkhu hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaɱ nāgānaɱ sahabyataɱ upapajjatīti.
[BJT Page 490]

8. 1. 45
Mālādāyaka opapātika suttaɱ

386. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti: "opapātikā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā opapātikānaɱ nāgānaɱ sahabyataɱ upapajjeyya"nati. So mālaɱ deti.So kāyassa bhedā parammaraṇā opapātikānaɱ nāgānaɱ sahabyataɱ upapajjati.
Ayaɱ kho bhikkhu hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

8. 1. 46
Gandhadāyaka opapātika suttaɱ

387. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti: "opapātikā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā opapātikānaɱ nāgānaɱ sahabyataɱ upapajjeyya"nati. So gandhaɱ deti.So kāyassa bhedā parammaraṇā opapātikānaɱ nāgānaɱ sahabyataɱ upapajjati.
Ayaɱ kho bhikkhu hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

8. 1. 47
Vilepanadāyaka opapātika suttaɱ

388. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti: "opapātikā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā opapātikānaɱ nāgānaɱ sahabyataɱ upapajjeyya"nati. So vilepanaɱ deti.So kāyassa bhedā parammaraṇā opapātikānaɱ nāgānaɱ sahabyataɱ upapajjati.
Ayaɱ kho bhikkhu hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

8. 1. 48
Seyyadāyaka opapātika suttaɱ

389. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti: "opapātikā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā opapātikānaɱ nāgānaɱ sahabyataɱ upapajjeyya"nati. So seyyaɱ deti.So kāyassa bhedā parammaraṇā opapātikānaɱ nāgānaɱ sahabyataɱ upapajjati.
Ayaɱ kho bhikkhu hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

8. 1. 49
Āvasathadāyaka opapātika suttaɱ

390. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti: "opapātikā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā opapātikānaɱ nāgānaɱ sahabyataɱ upapajjeyya"nati. So āvasathaɱ deti.So kāyassa bhedā parammaraṇā opapātikānaɱ nāgānaɱ sahabyataɱ upapajjati.
Ayaɱ kho bhikkhu hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

8. 1. 50
Padīpeyyadāyaka opapātika suttaɱ

391. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaɱ nāgānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti: "opapātikā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā opapātikānaɱ nāgānaɱ sahabyataɱ upapajjeyya"nati. So padīpeyyaɱ deti.So kāyassa bhedā parammaraṇā opapātikānaɱ nāgānaɱ sahabyataɱ upapajjati.
Ayaɱ kho bhikkhu hetu ayaɱ paccayo [page 246] yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaɱ nāgānaɱ sahabyataɱ upapajjatīti.
Nāgavaggo paṭhamo.
[BJT Page 492]
Tatruddānaɱ: suddhikaɱ paṇītataraɱ caturo ca uposathā tassa sutena cattāro caturo sucaritena ca dānūpakārā cattāro nāge paññāsasuttānīti. Nāgasaɱyuttaɱ samattaɱ.
[BJT Page 494]

9. Supaṇṇa saɱyuttaɱ

1. Supaṇṇavaggo

9. 1. 1

Suddhi suttaɱ

392. Sāvatthiyaɱ:

Catasso imā bhikkhave, supaṇṇayoniyo, katamā catasso: aṇḍajā supaṇṇā jalābujā supaṇṇā saɱsedajā supaṇṇā opapātikā supaṇṇā. Imā kho bhikkhave, catasso supaṇṇayoniyoti.

9. 1. 2
Haranti suttaɱ

[page 247]
393. Sāvatthiyaɱ:

Catasso imā bhikkhave, supaṇṇayoniyo, katamā catasso: aṇḍajā supaṇṇā jalābujā supaṇṇā saɱsedajā supaṇṇā opapātikā supaṇṇā.

Tatra bhikkhave, aṇḍajā supaṇṇā aṇḍaje nāge haranti. Na jalābuje na saɱsedaje na opapātike.

Tatra bhikkhave, aṇḍajā supaṇṇā aṇḍaje ca jalābuje ca nāge haranti. Na saɱsedaje, na opapātike.

Tatra bhikkhave, saɱsedajā supaṇṇā aṇḍaje ca jalābuje ca saɱsedaje ca nāge haranti. Na opapātike.

Tatra bhikkhave,opapātikā supaṇṇā aṇḍaje ca jalābuje ca saɱsedaje ca opapātike ca nāge haranti. Imā kho bhikkhave, catasso supaṇṇayoniyoti.

9. 1. 3

Dvayakāri suttaɱ

394. Sāvatthiyaɱ:

Atha kho aññataro bhikkhu yena bhagavā tenupasaɱkami, upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassabhedā parammaraṇā aṇḍajānaɱ supaṇṇānaɱ sahabyataɱ upapajjatīti

[BJT Page 496]

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvakārī manasā dvayakāri tassa sutaɱ hoti: "aṇḍajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulāti"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā aṇḍajānaɱ supaṇṇānaɱ sahabyataɱ upapajjeyya"nni. So kāyassa bhedā parammaraṇā aṇḍajānaɱ supaṇṇānaɱ sahabyataɱ upapajjati.

Ayaɱ kho bhikkhu hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaɱ supaṇṇānaɱ sahabyataɱ upapajjatīti.

9. 1. 4
Dutiya dvayakāri suttaɱ

395. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu [page 248] bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaɱ supaṇṇānaɱ sahabyataɱ upapajjati

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri. Tassa sutaɱ hoti "jalābujā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti "aho vatāhaɱ kāyassa bhedā parammaraṇā jalābujānaɱ supaṇṇānaɱ sahabyataɱ upapajjeyya"nni. So kāyassa bhedā parammaraṇā jalābujānaɱ supaṇṇānaɱ sahabyataɱ upapajjati, ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaɱ supaṇṇānaɱ sahabyataɱ uppajjatīti.

9. 1. 5

Tatiya dvayakāri suttaɱ

396. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā saɱsedajānaɱ supaṇṇānaɱ sahabyataɱ upapajjati

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri. Tassa sutaɱ hoti "saɱsedajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti "aho vatāhaɱ kāyassa bhedā parammaraṇā saɱsedajānaɱ supaṇṇānaɱ sahabyataɱ upapajjeyya"nni. So kāyassa bhedā parammaraṇā saɱsedajānaɱ supaṇṇānaɱ sahabyataɱ upapajjati, ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saɱsedajānaɱ supaṇṇānaɱ sahabyataɱ uppajjatīti.

9. 1. 6

Catuttha dvayakāri suttaɱ

397. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaɱ supaṇṇānaɱ sahabyataɱ upapajjati

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri. Tassa sutaɱ hoti "opapātikā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti "aho vatāhaɱ kāyassa bhedā parammaraṇā opapatikānaɱ supaṇṇānaɱ sahabyataɱ upapajjeyya"nni. So kāyassa bhedā parammaraṇā opapātikānaɱ supaṇṇānaɱ sahabyataɱ upapajjati, ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaɱ supaṇṇānaɱ sahabyataɱ uppajjatīti.

9. 1. 7

Annadāyaka aṇḍaja suttaɱ

398. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaɱ supaṇṇānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti "aṇḍajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā aṇḍajānaɱ supaṇṇānaɱ sahabyataɱ upapajjeyya"nni. So annaɱ deti. So kāyassa bhedā parammaraṇā aṇḍajānaɱ supaṇṇānaɱ sahabyataɱ upapajjati, ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaɱ supaṇṇānaɱ sahabyataɱ uppajjatīti.

[BJT Page 498]

9. 1. 8

Pānadāyaka aṇḍaja suttaɱ

399. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaɱ supaṇṇānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti "aṇḍajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā aṇḍajānaɱ supaṇṇānaɱ sahabyataɱ upapajjeyya"nni. So pānaɱ deti. So kāyassa bhedā parammaraṇā aṇḍajānaɱ supaṇṇānaɱ sahabyataɱ upapajjati, ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaɱ supaṇṇānaɱ sahabyataɱ uppajjatīti.

9. 1. 9

Vatthadāyaka aṇḍaja suttaɱ

400. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaɱ supaṇṇānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti "aṇḍajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā aṇḍajānaɱ supaṇṇānaɱ sahabyataɱ upapajjeyya"nni. So vatthaɱ deti. So kāyassa bhedā parammaraṇā aṇḍajānaɱ supaṇṇānaɱ sahabyataɱ upapajjati, ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaɱ supaṇṇānaɱ sahabyataɱ uppajjatīti.

9. 1. 10

Yānadāyaka aṇḍaja suttaɱ

401. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaɱ supaṇṇānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti "aṇḍajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā aṇḍajānaɱ supaṇṇānaɱ sahabyataɱ upapajjeyya"nni. So yānaɱ deti. So kāyassa bhedā parammaraṇā aṇḍajānaɱ supaṇṇānaɱ sahabyataɱ upapajjati, ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaɱ supaṇṇānaɱ sahabyataɱ uppajjatīti.

9. 1. 11

Mālādāyaka aṇḍaja suttaɱ

402. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaɱ supaṇṇānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti "aṇḍajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā aṇḍajānaɱ supaṇṇānaɱ sahabyataɱ upapajjeyya"nni. So mālaɱ deti. So kāyassa bhedā parammaraṇā aṇḍajānaɱ supaṇṇānaɱ sahabyataɱ upapajjati, ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaɱ supaṇṇānaɱ sahabyataɱ uppajjatīti.

9. 1. 12

Gandhadāyaka aṇḍaja suttaɱ

403. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaɱ supaṇṇānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti "aṇḍajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā aṇḍajānaɱ supaṇṇānaɱ sahabyataɱ upapajjeyya"nni. So gandhaɱ deti. So kāyassa bhedā parammaraṇā aṇḍajānaɱ supaṇṇānaɱ sahabyataɱ upapajjati, ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaɱ supaṇṇānaɱ sahabyataɱ uppajjatīti.

9. 1. 13

Vilepanadāyaka aṇḍaja suttaɱ

404. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaɱ supaṇṇānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti "aṇḍajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā aṇḍajānaɱ supaṇṇānaɱ sahabyataɱ upapajjeyya"nni. So vilepanaɱ deti. So kāyassa bhedā parammaraṇā aṇḍajānaɱ supaṇṇānaɱ sahabyataɱ upapajjati, ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaɱ supaṇṇānaɱ sahabyataɱ uppajjatīti.

9. 1. 14

Seyyadāyaka aṇḍaja suttaɱ

405. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaɱ supaṇṇānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti "aṇḍajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā aṇḍajānaɱ supaṇṇānaɱ sahabyataɱ upapajjeyya"nni. So seyyaɱ deti. So kāyassa bhedā parammaraṇā aṇḍajānaɱ supaṇṇānaɱ sahabyataɱ upapajjati, ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaɱ supaṇṇānaɱ sahabyataɱ uppajjatīti.

9. 1. 15

Āvasathadāyaka aṇḍaja suttaɱ

406. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaɱ supaṇṇānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti "aṇḍajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā aṇḍajānaɱ supaṇṇānaɱ sahabyataɱ upapajjeyya"nni. So āvasathaɱ deti. So kāyassa bhedā parammaraṇā aṇḍajānaɱsupaṇṇānaɱ sahabyataɱ upapajjati, ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaɱ supaṇṇānaɱ sahabyataɱ uppajjatīti.
[BJT Page 500]

9. 1. 16

Padīpeyyadāyaka aṇḍaja suttaɱ

407. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaɱ supaṇṇānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti "aṇḍajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā aṇḍajānaɱ supaṇṇānaɱ sahabyataɱ upapajjeyya"nni. So padīpeyyaɱ deti. So kāyassa bhedā parammaraṇā aṇḍajānaɱ supaṇṇānaɱ sahabyataɱ upapajjati, ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaɱ supaṇṇānaɱ sahabyataɱ uppajjatīti.

9. 1. 17.

Annadāyaka jalābuja suttaɱ

408. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu [page 249] bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaɱ supaṇṇānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti "jalābujā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā jalābujānaɱ supaṇṇānaɱ sahabyataɱ upapajjeyya"nni. So annaɱ deti. So kāyassa bhedā parammaraṇā jalābujānaɱ supaṇṇānaɱ sahabyataɱ upapajjati, ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaɱ supaṇṇānaɱ sahabyataɱ uppajjatīti.

9. 1. 18.

Pānadāyaka jalābuja suttaɱ

409. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaɱ supaṇṇānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti "jalābujā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā jalābujānaɱ supaṇṇānaɱ sahabyataɱ upapajjeyya"nni. So pānaɱ deti. So kāyassa bhedā parammaraṇā jalābujānaɱ supaṇṇānaɱ sahabyataɱ upapajjati, ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaɱ supaṇṇānaɱ sahabyataɱ uppajjatīti.

9. 1. 19.

Vatthadāyaka jalābuja suttaɱ

410. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaɱ supaṇṇānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti "jalābujā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā jalābujānaɱ supaṇṇānaɱ sahabyataɱ upapajjeyya"nni. So vatthaɱ deti. So kāyassa bhedā parammaraṇā jalābujānaɱ supaṇṇānaɱ sahabyataɱ upapajjati, ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaɱ supaṇṇānaɱ sahabyataɱ uppajjatīti.

9. 1. 20.

Yānadāyaka jalābuja suttaɱ

411. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaɱ supaṇṇānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti "jalābujā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā jalābujānaɱ supaṇṇānaɱ sahabyataɱ upapajjeyya"nni. So yānaɱ deti. So kāyassa bhedā parammaraṇā jalābujānaɱ supaṇṇānaɱ sahabyataɱ upapajjati, ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaɱ supaṇṇānaɱ sahabyataɱ uppajjatīti.

9. 1. 21.

Mālādāyaka jalābuja suttaɱ

412. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaɱ supaṇṇānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti "jalābujā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā jalābujānaɱ supaṇṇānaɱ sahabyataɱ upapajjeyya"nni. So mālaɱ deti. So kāyassa bhedā parammaraṇā jalābujānaɱ supaṇṇānaɱ sahabyataɱ upapajjati, ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaɱ supaṇṇānaɱ sahabyataɱ uppajjatīti.

9. 1. 22.

Gandhadāyaka jalābuja suttaɱ

413. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaɱ supaṇṇānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti "jalābujā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā jalābujānaɱ supaṇṇānaɱ sahabyataɱ upapajjeyya"nni. So gandhaɱ deti. So kāyassa bhedā parammaraṇā jalābujānaɱ supaṇṇānaɱ sahabyataɱ upapajjati, ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaɱ supaṇṇānaɱ sahabyataɱ uppajjatīti.

9. 1. 23.

Vilepanadāyaka jalābuja suttaɱ

414. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaɱ supaṇṇānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti "jalābujā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā jalābujānaɱ supaṇṇānaɱ sahabyataɱ upapajjeyya"nni. So vilepanaɱ deti. So kāyassa bhedā parammaraṇā jalābujānaɱ supaṇṇānaɱ sahabyataɱ upapajjati, ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaɱ supaṇṇānaɱ sahabyataɱ uppajjatīti.

9. 1. 24.

Seyyadāyaka jalābuja suttaɱ

415. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaɱ supaṇṇānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti "jalābujā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā jalābujānaɱ supaṇṇānaɱ sahabyataɱ upapajjeyya"nni. So seyyaɱ deti. So kāyassa bhedā parammaraṇā jalābujānaɱ supaṇṇānaɱ sahabyataɱ upapajjati, ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaɱ supaṇṇānaɱ sahabyataɱ uppajjatīti.

9. 1. 25.

Āvasathadāyaka jalābuja suttaɱ

416. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaɱ supaṇṇānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti "jalābujā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā jalābujānaɱ supaṇṇānaɱ sahabyataɱ upapajjeyya"nni. So āvasathaɱ deti. So kāyassa bhedā parammaraṇā jalābujānaɱ supaṇṇānaɱ sahabyataɱ upapajjati, ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaɱ supaṇṇānaɱ sahabyataɱ uppajjatīti.

9. 1. 26.

Padīpeyyadāyaka jalābuja suttaɱ

417. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaɱ supaṇṇānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti "jalābujā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā jalābujānaɱ supaṇṇānaɱ sahabyataɱ upapajjeyya"nni. So padīpeyyaɱ deti. So kāyassa bhedā parammaraṇā jalābujānaɱ supaṇṇānaɱ sahabyataɱ upapajjati, ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaɱ supaṇṇānaɱ sahabyataɱ uppajjatīti.

9. 1. 27.

Annadāyaka saɱsedaja suttaɱ

418. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā saɱsedajānaɱ supaṇṇānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti "saɱsedajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā saɱsedajānaɱ supaṇṇānaɱ sahabyataɱ upapajjeyya"nni. So annaɱ deti. So kāyassa bhedā parammaraṇā saɱsedajānaɱ supaṇṇānaɱ sahabyataɱ upapajjati, ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saɱsedajānaɱ supaṇṇānaɱ sahabyataɱ uppajjatīti.

9. 1. 28.

Pānadāyaka saɱsedaja suttaɱ

419. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā saɱsedajānaɱ supaṇṇānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti "saɱsedajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā saɱsedajānaɱ supaṇṇānaɱ sahabyataɱ upapajjeyya"nni. So pānaɱ deti. So kāyassa bhedā parammaraṇā saɱsedajānaɱ supaṇṇānaɱ sahabyataɱ upapajjati, ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saɱsedajānaɱ supaṇṇānaɱ sahabyataɱ uppajjatīti.
9. 1. 29.

Vatthadāyaka saɱsedaja suttaɱ

420. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā saɱsedajānaɱ supaṇṇānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti "saɱsedajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā saɱsedajānaɱ supaṇṇānaɱ sahabyataɱ upapajjeyya"nni. So vatthaɱ deti. So kāyassa bhedā parammaraṇā saɱsedajānaɱ supaṇṇānaɱ sahabyataɱ upapajjati, ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saɱsedajānaɱ supaṇṇānaɱ sahabyataɱ uppajjatīti.
9. 1. 30.

Yānadāyaka saɱsedaja suttaɱ

421. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā saɱsedajānaɱ supaṇṇānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti "saɱsedajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā saɱsedajānaɱ supaṇṇānaɱ sahabyataɱ upapajjeyya"nni. So yānaɱ deti. So kāyassa bhedā parammaraṇā saɱsedajānaɱ supaṇṇānaɱ sahabyataɱ upapajjati, ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saɱsedajānaɱ supaṇṇānaɱ sahabyataɱ uppajjatīti.
9 .1. 31.

Mālādāyaka saɱsedaja suttaɱ

422. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā saɱsedajānaɱ supaṇṇānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti "saɱsedajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā saɱsedajānaɱ supaṇṇānaɱ sahabyataɱ upapajjeyya"nni. So mālaɱ deti. So kāyassa bhedā parammaraṇā saɱsedajānaɱ supaṇṇānaɱ sahabyataɱ upapajjati, ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saɱsedajānaɱ supaṇṇānaɱ sahabyataɱ uppajjatīti.
9. 1. 32.

Gandhadāyaka saɱsedaja suttaɱ

423. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā saɱsedajānaɱ supaṇṇānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti "saɱsedajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā saɱsedajānaɱ supaṇṇānaɱ sahabyataɱ upapajjeyya"nni. So gandhaɱ deti. So kāyassa bhedā parammaraṇā saɱsedajānaɱ supaṇṇānaɱ sahabyataɱ upapajjati, ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saɱsedajānaɱ supaṇṇānaɱ sahabyataɱ uppajjatīti.
9. 1. 33.

Vilepanadāyaka saɱsedaja suttaɱ

424. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā saɱsedajānaɱ supaṇṇānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti "saɱsedajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā saɱsedajānaɱ supaṇṇānaɱ sahabyataɱ upapajjeyya"nni. So vilepanaɱ deti. So kāyassa bhedā parammaraṇā saɱsedajānaɱ supaṇṇānaɱ sahabyataɱ upapajjati, ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saɱsedajānaɱ supaṇṇānaɱ sahabyataɱ uppajjatīti.
9. 1. 34.

Seyyadāyaka saɱsedaja suttaɱ

425. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā saɱsedajānaɱ supaṇṇānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti "saɱsedajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā saɱsedajānaɱ supaṇṇānaɱ sahabyataɱ upapajjeyya"nni. So seyyaɱ deti. So kāyassa bhedā parammaraṇā saɱsedajānaɱ supaṇṇānaɱ sahabyataɱ upapajjati, ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saɱsedajānaɱ supaṇṇānaɱ sahabyataɱ uppajjatīti.
9. 1. 35.

Āvasathadāyaka saɱsedaja suttaɱ

426. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā saɱsedajānaɱ supaṇṇānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti "saɱsedajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā saɱsedajānaɱ supaṇṇānaɱ sahabyataɱ upapajjeyya"nni. So āvasathaɱ deti. So kāyassa bhedā parammaraṇā saɱsedajānaɱ supaṇṇānaɱ sahabyataɱ upapajjati, ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saɱsedajānaɱ supaṇṇānaɱ sahabyataɱ uppajjatīti.
9. 1. 36.

Padīpeyyadāyaka saɱsedaja suttaɱ

427. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā saɱsedajānaɱ supaṇṇānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti "saɱsedajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā saɱsedajānaɱ supaṇṇānaɱ sahabyataɱ upapajjeyya"nni. So padīpeyyaɱ deti. So kāyassa bhedā parammaraṇā saɱsedajānaɱ supaṇṇānaɱ sahabyataɱ upapajjati, ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saɱsedajānaɱ supaṇṇānaɱ sahabyataɱ uppajjatīti.
9. 1. 37.

Annadāyaka opapātika suttaɱ

428. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaɱ supaṇṇānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti "opapātikā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā opapātikānaɱ supaṇṇānaɱ sahabyataɱ upapajjeyya"nni. So annaɱ deti. So kāyassa bhedā parammaraṇā opapātikānaɱ supaṇṇānaɱ sahabyataɱ upapajjati, ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaɱ supaṇṇānaɱ sahabyataɱ uppajjatīti.

9. 1. 38.

Pānadāyaka opapātika suttaɱ

429. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaɱ supaṇṇānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti "opapātikā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā opapātikānaɱ supaṇṇānaɱ sahabyataɱ upapajjeyya"nni. So pānaɱ deti. So kāyassa bhedā parammaraṇā opapātikānaɱ supaṇṇānaɱ sahabyataɱ upapajjati, ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaɱ supaṇṇānaɱ sahabyataɱ uppajjatīti.

9. 1. 39.

Vatthadāyaka opapātika suttaɱ

430. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaɱ supaṇṇānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti "opapātikā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā opapātikānaɱ supaṇṇānaɱ sahabyataɱ upapajjeyya"nni. So vatthaɱ deti. So kāyassa bhedā parammaraṇā opapātikānaɱ supaṇṇānaɱ sahabyataɱ upapajjati, ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaɱ supaṇṇānaɱ sahabyataɱ uppajjatīti.

9. 1. 40.

Yānadāyaka opapātika suttaɱ

431. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaɱ supaṇṇānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti "opapātikā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā opapātikānaɱ supaṇṇānaɱ sahabyataɱ upapajjeyya"nni. So yānaɱ deti. So kāyassa bhedā parammaraṇā opapātikānaɱ supaṇṇānaɱ sahabyataɱ upapajjati, ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaɱ supaṇṇānaɱ sahabyataɱ uppajjatīti.

[BJT Page 502]

9. 1. 41.

Mālādāyaka opapātika suttaɱ

432. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaɱ supaṇṇānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti "opapātikā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā opapātikānaɱ supaṇṇānaɱ sahabyataɱ upapajjeyya"nni. So mālaɱ deti. So kāyassa bhedā parammaraṇā opapātikānaɱ supaṇṇānaɱ sahabyataɱ upapajjati, ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaɱ supaṇṇānaɱ sahabyataɱ uppajjatīti.

9. 1. 42.

Gandhadāyaka opapātika suttaɱ

433. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaɱ supaṇṇānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti "opapātikā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā opapātikānaɱ supaṇṇānaɱ sahabyataɱ upapajjeyya"nni. So gandhaɱ deti. So kāyassa bhedā parammaraṇā opapātikānaɱ supaṇṇānaɱ sahabyataɱ upapajjati, ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaɱ supaṇṇānaɱ sahabyataɱ uppajjatīti.

9. 1. 43.

Vilepanadāyaka opapātika suttaɱ

434. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaɱ supaṇṇānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti "opapātikā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā opapātikānaɱ supaṇṇānaɱ sahabyataɱ upapajjeyya"nni. So vilepanaɱ deti. So kāyassa bhedā parammaraṇā opapātikānaɱ supaṇṇānaɱ sahabyataɱ upapajjati, ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaɱ supaṇṇānaɱ sahabyataɱ uppajjatīti.

9. 1. 44.

Seyyadāyaka opapātika suttaɱ

435. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaɱ supaṇṇānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti "opapātikā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā opapātikānaɱ supaṇṇānaɱ sahabyataɱ upapajjeyya"nni. So seyyaɱ deti. So kāyassa bhedā parammaraṇā opapātikānaɱ supaṇṇānaɱ sahabyataɱ upapajjati, ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco takatatatīyassa bhedā parammaraṇā opapātikānaɱ supaṇṇānaɱ sahabyataɱ uppajjatī"ti.
9. 1. 45.

Āvasathadāyaka opapātika suttaɱ

436. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaɱ supaṇṇānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti "opapātikā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā opapātikānaɱ supaṇṇānaɱ sahabyataɱ upapajjeyya"nni. So āvasathaɱ deti. So kāyassa bhedā parammaraṇā opapātikānaɱ supaṇṇānaɱ sahabyataɱ upapajjati, ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaɱ supaṇṇānaɱ sahabyataɱ uppajjatīti.
.
9. 1. 46.

Padīpeyyadāyaka opapātika suttaɱ

437. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaɱ supaṇṇānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaɱ hoti "opapātikā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā opapātikānaɱ supaṇṇānaɱ sahabyataɱ upapajjeyya"nni. So padīpeyyaɱ deti. So kāyassa bhedā parammaraṇā opapātikānaɱ supaṇṇānaɱ sahabyataɱ upapajjati, ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaɱ supaṇṇānaɱ sahabyataɱ uppajjatīti.
Supaṇṇavaggo paṭhamo.

Tatruddānaɱ:
Suddhakaɱ haranti ceva dvakārī caturo ca,
Dānūpakārā cattāri supaṇṇe cha cattālīsāti.

Supaṇṇasyuttaɱ samattaɱ.

[BJT Page 504]

10. Gandhabbakāya saɱyuttaɱ

1. Gandhabbavaggo

10. 1. 1

Suddhika suttaɱ

438. Sāvatthiyaɱ:

[page 250]
Gandhabbakāyike vo bhikkhave, deve desissāmi, taɱ suṇātha.

Katame ca bhikkhave, gandhabbakāyikā devā? Santi bhikkhave, mūlagandhe adhivatvā devā, santi bhikkhave, sāragandhe adhivatvā devā, santi bhikkhave, pheggugandhe adhivatvā devā, santi bhikkhave tacagandhe adhivatvā devā, santi bhikkhave, papaṭikāgandhe1adhivatvā devā, santi bhikkhave, pattagandhe adhivatvā devā, santi bhikkhave, pupphagandhe adhivatvā devā, santi bhikkhave, phalagandhe adhivatvā devā, santi bhikkhave rasagandhe adhivatvā devā, santi bhikkhave, gandhagandhe adhivatvā devā. Ime vuccanti bhikkhave, gandhabbakāyikā devāti.

10. 1. 2

Sucarita suttaɱ

439. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo. Yenamidhekacco kāyassa bhedā parammaraṇā gandhabbakāsikānaɱ devānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati manasā sucaritaɱ carati, tassa sutaɱ hoti "gandhabbakāyikā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā gandhabbakāyikānaɱ devānaɱ sahabyataɱ upapajjeyya"nti. So kāyassa bhedā parammaraṇā gandhabbakāyikānaɱ devānaɱ sahabyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhabbakāyikānaɱ devānaɱ sahabyataɱ upapajjatīti.

-------------------------------
1. Papaṭikagandho - machasaɱ syā [PTS.]

[BJT Page 506]

10. 1. 3
Mūlagandha suttaɱ

440. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu [page 251] bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaɱ devānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "mūlagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaɱ devānaɱ sahabyataɱ upapajjeyya"nti. So dātā hoti mūlagandhānaɱ. So kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaɱ devānaɱ sahabyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaɱ devānaɱ sahabyataɱ uppajjatīti.

10. 1. 4

Sāragandha suttaɱ

441. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaɱ devānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti"sāragandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā sāragandhe adhivatthānaɱ devānaɱ sahabyataɱ upapajjeyya"nti. So dātā hoti sāragandhānaɱ so kāyassa bhedā parammaraṇā sāragandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaɱ devānaɱ sahabyataɱ uppajjatīti.

10. 1. 5
Pheggugandha suttaɱ

442. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaɱ devānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "pheggugandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaɱ devānaɱ sahabyataɱ uppajjeyya"nti. So dātā hoti pheggugandhānaɱ. So kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaɱ devānaɱ sahabyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaɱ devānaɱ sahabyataɱ uppajjatīti.

10. 1. 6

Tacagandha suttaɱ

443. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaɱ devānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "tacagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā tacagandhe adhivatthānaɱ devānaɱ sahabyataɱ uppajjeyya"nti. So dātā hoti tacagandhānaɱ. So kāyassa bhedā parammaraṇā tacagandhe adhivatthānaɱ devānaɱ sahabyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaɱ devānaɱ sahabyataɱ uppajjatīti.

10. 1. 7
Papaṭikagandha suttaɱ

444. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā papaṭikagandhe adhivatthānaɱ devānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "papaṭikagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā papaṭikagandhe adhivatthānaɱ devānaɱ sahabyataɱ uppajjeyya"nti. So dātā hoti papaṭikagandhānaɱ. So kāyassa bhedā parammaraṇā papaṭikagandhe adhivatthānaɱ devānaɱ sahabyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikagandhe adhivatthānaɱ devānaɱ sahabyataɱ uppajjatīti.

10. 1. 8
Pattagandha suttaɱ

445. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaɱ devānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "pattagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā pattagandhe adhivatthānaɱ devānaɱ sahabyataɱ uppajjeyya"nti. So dātā hoti pattagandhānaɱ. So kāyassa bhedā parammaraṇā pattagandhe adhivatthānaɱ devānaɱ sahabyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaɱ devānaɱ sahabyataɱ uppajjatīti.

10. 1. 9
Pupphagandha suttaɱ

446. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaɱ devānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "pupphagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaɱ devānaɱ sahabyataɱ uppajjeyya"nti. So dātā hoti pupphagandhānaɱ. So kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaɱ devānaɱ sahabyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaɱ devānaɱ sahabyataɱ uppajjatīti.

10. 1. 10
Phalagandha suttaɱ

447. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaɱ devānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "phalagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā phalagandhe adhivatthānaɱ devānaɱ sahabyataɱ uppajjeyya"nti. So dātā hoti phalagandhānaɱ. So kāyassa bhedā parammaraṇā phalagandha adhivatthānaɱ devānaɱ sahabyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaɱ devānaɱ sahabyataɱ uppajjatīti.

10. 1. 11
Rasagandha suttaɱ

448. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaɱ devānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "rasagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā rasagandhe adhivatthānaɱ devānaɱ sahabyataɱ uppajjeyya"nti. So dātā hoti rasagandhānaɱ. So kāyassa bhedā parammaraṇā rasagandhe adhivatthānaɱ devānaɱ sahabyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaɱ devānaɱ sahabyataɱ uppajjatīti.

10. 1. 12
Gandhagandha suttaɱ

449. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaɱ devānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "gandhagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaɱ devānaɱ sahabyataɱ uppajjeyya"nti. [page 252] so dātā hoti gandhagandhānaɱ. So kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaɱ devānaɱ sahabyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaɱ devānaɱ sahabyataɱ uppajjatīti.

[BJT Page 508]

10. 1. 13
Annadāna mūlagandha suttaɱ

450. Sāvatthiyaɱ:
:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo. Yenamidhekacco kāyassa bhedā parammaraṇā mulagandhe adhivatthānaɱ devānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "mūlagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti.
Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaɱ devānaɱ sahabyataɱ uppajjeyya"nti. So annaɱ deti. So kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaɱ devānaɱ sahavyataɱ uppajjatīti.

10. 1. 14.

Pānadāna mūlagandha suttaɱ

451 Sāvatthiyaɱ

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo. Yenamidhekacco kāyassa bhedā parammaraṇā mulagandhe adhivatthānaɱ devānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "mūlagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti.
Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaɱ devānaɱ sahabyataɱ uppajjeyya"nti. So pānaɱ deti. So kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaɱ devānaɱ sahavyataɱ uppajjatīti.
10.1.15.
Vatthadāna mūlagandha suttaɱ

452- Sāvatthiyaɱ

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo. Yenamidhekacco kāyassa bhedā parammaraṇā mulagandhe adhivatthānaɱ devānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "mūlagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti.
Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaɱ devānaɱ sahabyataɱ uppajjeyya"nti. So vatthaɱ deti. So kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaɱ devānaɱ sahavyataɱ uppajjatīti.
10.1.16.

Yānadāna mūlagandha suttaɱ

453- Sāvatthiyaɱ

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo. Yenamidhekacco kāyassa bhedā parammaraṇā mulagandhe adhivatthānaɱ devānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "mūlagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti.
Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaɱ devānaɱ sahabyataɱ uppajjeyya"nti. So yānaɱ deti. So kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaɱ devānaɱ sahavyataɱ uppajjatīti.
10.1.17.

Māladāna mūlagandha suttaɱ

454- Sāvatthiyaɱ

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo. Yenamidhekacco kāyassa bhedā parammaraṇā mulagandhe adhivatthānaɱ devānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "mūlagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti.
Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaɱ devānaɱ sahabyataɱ uppajjeyya"nti. So mālaɱ deti. So kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaɱ devānaɱ sahavyataɱ uppajjatīti.
10.1.18.

Gandhadāna mūlagandha suttaɱ

455-Sāvatthiyaɱ

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo. Yenamidhekacco kāyassa bhedā parammaraṇā mulagandhe adhivatthānaɱ devānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "mūlagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti.
Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaɱ devānaɱ sahabyataɱ uppajjeyya"nti. So gandhaɱ deti. So kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaɱ devānaɱ sahavyataɱ uppajjatīti.
10.1.19.

Vilepanadāna mūlagandha suttaɱ

456-Sāvatthiyaɱ

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo. Yenamidhekacco kāyassa bhedā parammaraṇā mulagandhe adhivatthānaɱ devānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "mūlagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti.
Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaɱ devānaɱ sahabyataɱ uppajjeyya"nti. So vilepanaɱ deti. So kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaɱ devānaɱ sahavyataɱ uppajjatīti.
10.1.20.

Seyyadāna mūlagandha suttaɱ

457-Sāvatthiyaɱ

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo. Yenamidhekacco kāyassa bhedā parammaraṇā mulagandhe adhivatthānaɱ devānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "mūlagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti.
Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaɱ devānaɱ sahabyataɱ uppajjeyya"nti. So seyyaɱ deti. So kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaɱ devānaɱ sahavyataɱ uppajjatīti.
10.1.21.

Āvasathadāna mūlagandha suttaɱ

458 -Sāvatthiyaɱ

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo. Yenamidhekacco kāyassa bhedā parammaraṇā mulagandhe adhivatthānaɱ devānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "mūlagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti.
Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaɱ devānaɱ sahabyataɱ uppajjeyya"nti. So āvasathaɱ deti. So kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaɱ devānaɱ sahavyataɱ uppajjatīti.
10.1.22.

Padīpeyyadāna mūlagandha suttaɱ

459 -Sāvatthiyaɱ

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo. Yenamidhekacco kāyassa bhedā parammaraṇā mulagandhe adhivatthānaɱ devānaɱ sahabyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "mūlagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti.
Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaɱ devānaɱ sahabyataɱ uppajjeyya"nti. So padīpeyyaɱ deti. So kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaɱ devānaɱ sahavyataɱ uppajjatīti.

[page 253]
10. 1. 23

Ananadāna sāragandha suttaɱ

460 Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "sāragandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā sāragandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So annaɱ deti. So kāyassa bhedā parammaraṇā sāragandhe adhivatthā devānaɱ sahavyataɱ upapajjati.
Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 24.

Pānadāna sāragandha suttaɱ

461. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "sāragandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā sāragandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So pānaɱ deti. So kāyassa bhedā parammaraṇā sāragandhe adhivatthā devānaɱ sahavyataɱ upapajjati.
Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 25.

Vatthadāna sāragandha suttaɱ

462. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "sāragandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā sāragandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So vatthaɱ deti. So kāyassa bhedā parammaraṇā sāragandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.
Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 26

Yānadāna sāragandha suttaɱ

463. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "sāragandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā sāragandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So yānaɱ deti. So kāyassa bhedā parammaraṇā sāragandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.
Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 27

Māladāna sāragandha suttaɱ

464. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "sāragandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā sāragandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So mālaɱ deti. So kāyassa bhedā parammaraṇā sāragandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.
Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 28.

Gandhadāna sāragandha suttaɱ

465. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "sāragandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā sāragandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So gandhaɱ deti. So kāyassa bhedā parammaraṇā sāragandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.
Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 29.

Vilepanadāna sāragandha suttaɱ

466. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "sāragandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā sāragandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So vilepanaɱ deti. So kāyassa bhedā parammaraṇā sāragandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.
Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 30.

Seyyadāna sāragandha suttaɱ

467. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "sāragandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā sāragandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So seyyaɱ deti. So kāyassa bhedā parammaraṇā sāragandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.
Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 31.

Āvasathadāna sāragandha suttaɱ

468. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "sāragandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā sāragandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So āvasathaɱ deti. So kāyassa bhedā parammaraṇā sāragandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.
Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 32.

Padīpeyyadāna sāragandha suttaɱ

469. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "sāragandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā sāragandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So padīpeyyaɱ deti. So kāyassa bhedā parammaraṇā sāragandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.
Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 33.

Annadāna pheggugandha suttaɱ

470 Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "pheggugandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So annaɱ deti. So kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassabhedā parammaraṇā pheggugandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 34.

Pānadāna pheggugandha suttaɱ

471. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "pheggugandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So pānaɱ deti. So kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 35.

Vatthadāna pheggugandha suttaɱ

472. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "pheggugandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So vatthaɱ deti. So kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 36.

Yānadāna pheggugandha suttaɱ

473. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "pheggugandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So yānaɱ deti. So kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 37.

Māladāna pheggugandha suttaɱ

474. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "pheggugandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So mālaɱ deti. So kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 38.

Gandhadāna pheggugandha suttaɱ

475. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "pheggugandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So gandhaɱ deti. So kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 39.

Vilepanadāna pheggugandha suttaɱ

476. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "pheggugandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So vilepanaɱ deti. So kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 40.

Seyyadāna pheggugandha suttaɱ

477. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "pheggugandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So seyyaɱ deti. So kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 41.

Āvasathadāna pheggugandha suttaɱ

478. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "pheggugandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So āvasathaɱ deti. So kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 42.

Padīpeyyadāna pheggugandha suttaɱ

479. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "pheggugandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So padīpeyyaɱ deti. So kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 43.

Annadāna tacagandha suttaɱ

480. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "tacagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā tacagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So annaɱ deti. So kāyassa bhedā parammaraṇā tacagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 44.

Pānadāna tacagandha suttaɱ

481. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "tacagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā tacagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So pānaɱ deti. So kāyassa bhedā parammaraṇā tacagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 45.

Vatthadāna tacagandha suttaɱ

482. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "tacagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā tacagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So vatthaɱ deti. So kāyassa bhedā parammaraṇā tacagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 46.

Yānadāna tacagandha suttaɱ

483. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "tacagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā tacagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So yānaɱ deti. So kāyassa bhedā parammaraṇā tacagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 47.

Māladāna tacagandha suttaɱ

484. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "tacagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā tacagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So mālaɱ deti. So kāyassa bhedā parammaraṇā tacagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 48.

Gandhadāna tacagandha suttaɱ

485. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "tacagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā tacagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So gandhaɱ deti. So kāyassa bhedā parammaraṇā tacagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 49.

Vilepanadāna tacagandha suttaɱ

486. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "tacagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā tacagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So vilepanaɱ deti. So kāyassa bhedā parammaraṇā tacagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 50.

Seyyadāna tacagandha suttaɱ

487. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "tacagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā tacagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So seyyaɱ deti. So kāyassa bhedā parammaraṇā tacagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 51.

Āvasathadāna tacagandha suttaɱ

488. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "tacagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā tacagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So āvasathaɱ deti. So kāyassa bhedā parammaraṇā tacagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 52.

Padīpeyyadāna tacagandha suttaɱ

489. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "tacagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā tacagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So padīpeyyaɱ deti. So kāyassa bhedā parammaraṇā tacagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 53.

Annadāna papaṭikāgandha suttaɱ

490. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "papaṭikāgandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So annaɱ deti. So kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 54.

Pānadāna papaṭikāgandha suttaɱ

491. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "papaṭikāgandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So pānaɱ deti. So kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 55.

Vatthadāna papaṭikāgandha suttaɱ

492. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "papaṭikāgandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So vatthaɱ deti. So kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 56.

Yānadāna papaṭikāgandha suttaɱ

493. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "papaṭikāgandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So yānaɱ deti. So kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 57.

Māladāna papaṭikāgandha suttaɱ

494. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "papaṭikāgandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So mālaɱ deti. So kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 58.

Gandhadāna papaṭikāgandha suttaɱ

495. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "papaṭikāgandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So gandhaɱ deti. So kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 59.

Vilepanadāna papaṭikāgandha suttaɱ

496. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "papaṭikāgandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So vilepanaɱ deti. So kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 60.

Seyyadāna papaṭikāgandha suttaɱ

497. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "papaṭikāgandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So seyyaɱ deti. So kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.
Bhedā parammaraṇā tacagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 61.

Āvasathadāna papaṭikāgandha suttaɱ

498. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "papaṭikāgandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So āvasathaɱ deti. So kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 62.

Padīpeyyadāna papaṭikāgandha suttaɱ

499. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "papaṭikāgandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So padīpeyyaɱ deti. So kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 63.

Annadāna pattagandha suttaɱ

500. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "pattagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā pattagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So annaɱ deti. So kāyassa bhedā parammaraṇā pattagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 64.

Pānadāna pattagandha suttaɱ

501. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "pattagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā pattagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So pānaɱ deti. So kāyassa bhedā parammaraṇā pattagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 65.

Vatthadāna pattagandha suttaɱ

502. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "pattagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā pattagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So vatthaɱ deti. So kāyassa bhedā parammaraṇā pattagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 66.

Yānadāna pattagandha suttaɱ

503. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "pattagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā pattagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So yānaɱ deti. So kāyassa bhedā parammaraṇā pattagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 67.

Māladāna pattagandha suttaɱ

504. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "pattagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā pattagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So mālaɱ deti. So kāyassa bhedā parammaraṇā pattagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 68.

Gandhadāna pattagandha suttaɱ

505. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "pattagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā pattagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So gandhaɱ deti. So kāyassa bhedā parammaraṇā pattagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 69.

Vilepanadāna pattagandha suttaɱ

506. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "pattagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā pattagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So vilepanaɱ deti. So kāyassa bhedā parammaraṇā pattagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 70.

Seyyadāna pattagandha suttaɱ

507. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "pattagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā pattagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So seyyaɱ deti. So kāyassa bhedā parammaraṇā pattagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 71.

Āvasathadāna pattagandha suttaɱ

508. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "pattagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā pattagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So āvasathaɱ deti. So kāyassa bhedā parammaraṇā pattagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 72.

Padīpeyyadāna pattagandha suttaɱ

509. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "pattagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā pattagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So padīpeyyaɱ deti. So kāyassa bhedā parammaraṇā pattagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 73.

Annadāna pupphagandha suttaɱ

510. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "pupphagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So annaɱ deti. So kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 74.

Pānadāna pupphagandha suttaɱ

511. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "pupphagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So pānaɱ deti. So kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 75.

Vatthadāna pupphagandha suttaɱ

512. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "pupphagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So vatthaɱ deti. So kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 76.

Yānadāna pupphagandha suttaɱ

513. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "pupphagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So yānaɱ deti. So kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 77.

Māladāna pupphagandha suttaɱ

514. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "pupphagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So mālaɱ deti. So kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 78.

Gandhadāna pupphagandha suttaɱ

515. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "pupphagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So gandhaɱ deti. So kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 79.

Vilepanadāna pupphagandha suttaɱ

516. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "pupphagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So vilepanaɱ deti. So kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 80.

Seyyadāna pupphagandha suttaɱ

517. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "pupphagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So seyyaɱ deti. So kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 81.

Āvasathadāna pupphagandha suttaɱ

518. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "pupphagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So āvasathaɱ deti. So kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 82.

Padīpeyyadāna pupphagandha suttaɱ

519. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "pupphagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So padīpeyyaɱ deti. So kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 83.

Annadāna phalagandha suttaɱ

520. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "phalagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā phalagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So annaɱ deti. So kāyassa bhedā parammaraṇā phalagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 84.

Pānadāna phalagandha suttaɱ

521. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "phalagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā phalagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So pānaɱ deti. So kāyassa bhedā parammaraṇā phalagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 85.

Vatthadāna phalagandha suttaɱ

522. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "phalagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā phalagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So vatthaɱ deti. So kāyassa bhedā parammaraṇā phalagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 86.

Yānadāna phalagandha suttaɱ

523. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "phalagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā phalagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So yānaɱ deti. So kāyassa bhedā parammaraṇā phalagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 87.

Māladāna phalagandha suttaɱ

524. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "phalagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā phalagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So mālaɱ deti. So kāyassa bhedā parammaraṇā phalagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 88.

Gandhadāna phalagandha suttaɱ

525. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "phalagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā phalagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So gandhaɱ deti. So kāyassa bhedā parammaraṇā phalagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 89.

Vilepanadāna phalagandha suttaɱ

526. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "phalagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā phalagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So vilepanaɱ deti. So kāyassa bhedā parammaraṇā phalagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 90.

Seyyadāna phalagandha suttaɱ

527. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "phalagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā phalagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So seyyaɱ deti. So kāyassa bhedā parammaraṇā phalagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 91.

Āvasathadāna phalagandha suttaɱ

528. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "phalagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā phalagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So āvasathaɱ deti. So kāyassa bhedā parammaraṇā phalagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 92.

Padīpeyyadāna phalagandha suttaɱ

529. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "phalagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā phalagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So padīpeyyaɱ deti. So kāyassa bhedā parammaraṇā phalagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 93.

Annadāna rasagandha suttaɱ

530. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "rasagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā rasagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So annaɱ deti. So kāyassa bhedā parammaraṇā rasagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 94.

Pānadāna rasagandha suttaɱ

531. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "rasagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā rasagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So pānaɱ deti. So kāyassa bhedā parammaraṇā rasagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 95.

Vatthadāna rasagandha suttaɱ

532. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "rasagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā rasagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So vatthaɱ deti. So kāyassa bhedā parammaraṇā rasagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 96.

Yānadāna rasagandha suttaɱ

533. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "rasagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā rasagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So yānaɱ deti. So kāyassa bhedā parammaraṇā rasagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassabhedā parammaraṇā rasagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 97.

Māladāna rasagandha suttaɱ

534. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "rasagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā rasagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So mālaɱ deti. So kāyassa bhedā parammaraṇā rasagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 98.

Gandhadāna rasagandha suttaɱ

535. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "rasagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā rasagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So gandhaɱ deti. So kāyassa bhedā parammaraṇā rasagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 99.

Vilepanadāna rasagandha suttaɱ

536. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "rasagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā rasagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So vilepanaɱ deti. So kāyassa bhedā parammaraṇā rasagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 100.

Seyyadāna rasagandha suttaɱ

537. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "rasagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā rasagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So seyyaɱ deti. So kāyassa bhedā parammaraṇā rasagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 101.

Āvasathadāna rasagandha suttaɱ

538. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "rasagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā rasagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So āvasathaɱ deti. So kāyassa bhedā parammaraṇā rasagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 102.

Padīpeyyadāna rasagandha suttaɱ

539. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "rasagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā rasagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So padīpeyyaɱ deti. So kāyassa bhedā parammaraṇā rasagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 103.

Annadāna gandhagandha suttaɱ

540. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "gandhagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So annaɱ deti. So kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 104.

Pānadāna gandhagandha suttaɱ

541. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "gandhagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So pānaɱ deti. So kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 105.

Vatthadāna gandhagandha suttaɱ

542. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "gandhagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So vatthaɱ deti. So kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 106.

Yānadāna gandhagandha suttaɱ

543. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "gandhagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So yānaɱ deti. So kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 107.

Māladāna gandhagandha suttaɱ

544. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "gandhagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So mālaɱ deti. So kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 108.

Gandhadāna gandhagandha suttaɱ

545. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "gandhagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So gandhaɱ deti. So kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 109.

Vilepanadāna gandhagandha suttaɱ

546. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "gandhagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So vilepanaɱ deti. So kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 110.

Seyyadāna gandhagandha suttaɱ

547. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "gandhagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So seyyaɱ deti. So kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 111.

Āvasathadāna gandhagandha suttaɱ

548. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "gandhagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So āvasathaɱ deti. So kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

10. 1. 112.

Padīpeyyadāna gandhagandha suttaɱ

549. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "gandhagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So padīpeyyaɱ deti. So kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaɱ devānaɱ sahavyataɱ upapajjatīti.

Gandhabbavaggo paṭhamo.

Tatruddānaɱ:

Suddhikañca sucaritaɱ dātā hi apare dasa,
Dānupakārā dasadhā gandhabbekasataɱ dvādasāti.

Gandhabbakāsaɱyuttaɱ samattaɱ.

[BJT Page 512]
[page 254]

11. Valāhakasaɱyuttaɱ

1. Valāhakavaggo

11. 1. 1

Suddhika suttaɱ

550-Sāvatthiyaɱ:

Valāhakakāyike vo bhikkhave, deve desissāmi. Taɱ suṇātha.

Katame ca bhikkhave, valāhakakāyikā devā: santi bhikkhave, sītavalāhakā devā. Santi bhikkhave, uṇhavalāhakā devā. Santi bhikkhave, abbhavalāhakā devā. Santi bhikkhave, vātavalāhakā devā. Santi bhikkhave, vassavalāhakā devā. Ime vuccanti bhikkhave, valāhakakāyikā devā.

11. 1. 2

Sucarita suttaɱ

551. Sāvatthiyaɱ:
Atha kho aññataro bhikkhu yena bhagavā tenupasaɱkami, upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā valāhakakāyikānaɱ devānaɱ sahavyataɱ uppajjatīti.
Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "valāhakakāyikā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā valāhakakāyikānaɱ devānaɱ sahavyataɱ upapajjeyya"nti.So kāyassa bhedā parammaraṇā valāhakakāyikānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā valāhakakāyikānaɱ devānaɱ sahavyataɱ uppajjatīti.

[BJT Page 514]

11. 1. 3 .
Annadāyaka sītavalāhaka suttaɱ

552. - Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu [page 255] bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "sītavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā sītavalāhakānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So annaɱ deti. So kāyassa bhedā parammaraṇā sītavalāhakānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.

11. 1. 4 .

Pānadāyaka sītavalāhaka suttaɱ

553. - Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "sītavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā sītavalāhakānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So pānaɱ deti. So kāyassa bhedā parammaraṇā sītavalāhakānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.
11. 1. 5 .

Vatthadāyaka sītavalāhaka suttaɱ

554. - Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "sītavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā sītavalāhakānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So vatthaɱ deti. So kāyassa bhedā parammaraṇā sītavalāhakānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.
11. 1. 6 .

Yānadāyaka sītavalāhaka suttaɱ

555. - Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "sītavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā sītavalāhakānaɱ devā sahavyataɱ upapajjeyya"nti. So yānaɱ deti. So kāyassa bhedā parammaraṇā sītavalāhakānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.

11. 1. 7 .

Māladāyaka sītavalāhaka suttaɱ

556. - Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "sītavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā sītavalāhakānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So mālaɱ deti. So kāyassa bhedā parammaraṇā sītavalāhakānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.

11. 1. 8 .

Gandhadāyaka sītavalāhaka suttaɱ

557. - Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "sītavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā sītavalāhakānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So gandhaɱ deti. So kāyassa bhedā parammaraṇā sītavalāhakānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.
11. 1. 9 .

Vilepanadāyaka sītavalāhaka suttaɱ

558. - Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "sītavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā sītavalāhakānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So vilepanaɱ deti. So kāyassa bhedā parammaraṇā sītavalāhakānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.
11. 1. 10 .

Seyyadāyaka sītavalāhaka suttaɱ

559. - Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "sītavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā sītavalāhakānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So seyyaɱ deti.So kāyassa bhedā parammaraṇā sītavalāhakānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.

11. 1. 11 .

Āvasathadāyaka sītavalāhaka suttaɱ

560 - Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "sītavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā sītavalāhakānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So āvasathaɱ deti. So kāyassa bhedā parammaraṇā sītavalāhakānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.
11. 1. 12 .

Padīpeyyadāyaka sītavalāhaka suttaɱ

561. - Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "sītavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā sītavalāhakānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So padīpeyyaɱ deti. So kāyassa bhedā parammaraṇā sītavalāhakānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.
11. 1. 13 .
Annadāyaka uṇhavalāhaka suttaɱ

562. - Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "uṇhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā uṇhavalāhakānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So annaɱ deti. So kāyassa bhedā parammaraṇā uṇhavalāhakānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.
11. 1. 14 .

Pānadāyaka uṇhavalāhaka suttaɱ

563. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "uṇhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā uṇhavalāhakānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So pānaɱ deti. So kāyassa bhedā parammaraṇā uṇhavalāhakānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.

11. 1. 15 .

Vatthadāyaka uṇhavalāhaka suttaɱ

564. - Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "uṇhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā uṇhavalāhakānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So vatthaɱ deti. So kāyassa bhedā parammaraṇā uṇhavalāhakānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.

11. 1. 16 .

Yānadāyaka uṇhavalāhaka suttaɱ

565. - Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "uṇhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā uṇhavalāhakānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So yānaɱ deti. So kāyassa bhedā parammaraṇā uṇhavalāhakānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.

11. 1. 17 .
Māladāyaka uṇhavalāhaka suttaɱ

566. - Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "uṇhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā uṇhavalāhakānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So mālaɱ deti. So kāyassa bhedā parammaraṇā uṇhavalāhakānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.
11. 1. 18 .

Gandhadāyaka uṇhavalāhaka suttaɱ

567. - Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "uṇhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā uṇhavalāhakānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So gandhaɱ deti. So kāyassa bhedā parammaraṇā uṇhavalāhakānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.
11. 1. 19 .

Vilepanadāyaka uṇhavalāhaka suttaɱ

568. - Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "uṇhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā uṇhavalāhakānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So vilepanaɱ deti. So kāyassa bhedā parammaraṇā uṇhavalāhakānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.
11. 1. 20 .
Seyyadāyaka uṇhavalāhaka suttaɱ

569. - Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "uṇhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā uṇhavalāhakānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So seyyaɱ deti. So kāyassa bhedā parammaraṇā uṇhavalāhakānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.
11. 1. 21 .
Āvasathadāyaka uṇhavalāhaka suttaɱ

570. - Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "uṇhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā uṇhavalāhakānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So āvasathaɱ deti. So kāyassa bhedā parammaraṇā uṇhavalāhakānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.
11. 1. 22 .

Padīpeyyadāyaka uṇhavalāhaka suttaɱ

571. - Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "uṇhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā uṇhavalāhakānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So padīpeyyaɱ deti. So kāyassa bhedā parammaraṇā uṇhavalāhakānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.
11. 1. 23 .

Annadāyaka abbhavalāhaka suttaɱ

572. - Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "abbhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā abbhavalāhakānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So annaɱ deti. So kāyassa bhedā parammaraṇa abbhavalāhakānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.
11. 1. 24 .

Pānadāyaka abbhavalāhaka suttaɱ

573. - Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "abbhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā abbhavalāhakānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So pānaɱ deti. So kāyassa bhedā parammaraṇa abbhavalāhakānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.
11. 1. 25 .

Vatthadāyaka abbhavalāhaka suttaɱ

574. - Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "abbhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā abbhavalāhakānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So vatthaɱ deti. So kāyassa bhedā parammaraṇa abbhavalāhakānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.
11. 1. 26 .

Yānadāyaka abbhavalāhaka suttaɱ

575. - Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "abbhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā abbhavalāhakānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So yānaɱ deti. So kāyassa bhedā parammaraṇa abbhavalāhakānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.
11. 1. 27 .

Māladāyaka abbhavalāhaka suttaɱ

576. - Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "abbhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā abbhavalāhakānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So mālaɱ deti. So kāyassa bhedā parammaraṇa abbhavalāhakānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.
11. 1. 28 .

Gandhadāyaka abbhavalāhaka suttaɱ

577. - Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "abbhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā abbhavalāhakānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So gandhaɱ deti. So kāyassa bhedā parammaraṇa abbhavalāhakānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.
11. 1. 29 .

Vilepanadāyaka abbhavalāhaka suttaɱ

578. - Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "abbhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā abbhavalāhakānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So vilepanaɱ deti. So kāyassa bhedā parammaraṇa abbhavalāhakānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.
11. 1. 30 .

Seyyadāyaka abbhavalāhaka suttaɱ

579. - Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "abbhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā abbhavalāhakānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So seyyaɱ deti. So kāyassa bhedā parammaraṇa abbhavalāhakānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.
11. 1. 31.

Āvasathadāyaka abbhavalāhaka suttaɱ

580. - Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "abbhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā abbhavalāhakānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So āvasathaɱ deti. So kāyassa bhedā parammaraṇa abbhavalāhakānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.
11. 1. 32.

Padīpeyyadāyaka abbhavalāhaka suttaɱ

581. - Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "abbhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā abbhavalāhakānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So padīpeyyaɱ deti. So kāyassa bhedā parammaraṇa abbhavalāhakānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.
11. 1. 33 .

Annadāyaka vātavalāhaka suttaɱ

582. - Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "vātavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā vātavalāhakānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So annaɱ deti. So kāyassa bhedā parammaraṇa vātavalāhakānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.

11. 1. 34.

Pānadāyaka vātavalāhaka suttaɱ

583. - Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "vātavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā vātavalāhakānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So pānaɱ deti. So kāyassa bhedā parammaraṇa vātavalāhakānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.
11. 1. 35.

Vatthadāyaka vātavalāhaka suttaɱ

584. - Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "vātavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā vātavalāhakānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So vatthaɱ deti. So kāyassa bhedā parammaraṇa vātavalāhakānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.
11. 1. 36.

Yānadāyaka vātavalāhaka suttaɱ

585. - Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "vātavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā vātavalāhakānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So yānaɱ deti. So kāyassa bhedā parammaraṇa vātavalāhakānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.
11. 1. 37.

Māladāyaka vātavalāhaka suttaɱ

586. - Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "vātavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā vātavalāhakānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So mālaɱ deti. So kāyassa bhedā parammaraṇa vātavalāhakānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.
11. 1. 38.

Gandhadāyaka vātavalāhaka suttaɱ

587. - Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "vātavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā vātavalāhakānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So gandhaɱ deti. So kāyassa bhedā parammaraṇa vātavalāhakānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.
11. 1. 39.

Vilepanadāyaka vātavalāhaka suttaɱ

588. - Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "vātavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā vātavalāhakānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So vilepanaɱ deti. So kāyassa bhedā parammaraṇa vātavalāhakānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.
11. 1. 40.

Seyyadāyaka vātavalāhaka suttaɱ

589. - Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "vātavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā vātavalāhakānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So seyyaɱ deti. So kāyassa bhedā parammaraṇa vātavalāhakānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.
11. 1. 41.

Āvasathadāyaka vātavalāhaka suttaɱ

590. - Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "vātavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā vātavalāhakānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So āvasathaɱ deti. So kāyassa bhedā parammaraṇa vātavalāhakānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.
11. 1. 42.

Padīpeyyadāyaka vātavalāhaka suttaɱ

591. - Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "vātavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā vātavalāhakānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So padīpeyyaɱ deti. So kāyassa bhedā parammaraṇa vātavalāhakānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.
11. 1. 43 .

Annadāyaka vassavalāhaka suttaɱ

592. - Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "vassavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā vassavalāhakānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So annaɱ deti. So kāyassa bhedā parammaraṇa vassavalāhakānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.
11. 1. 44.

Pānadāyaka vassavalāhaka suttaɱ

593. - Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "vassavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā vassavalāhakānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So pānaɱ deti. So kāyassa bhedā parammaraṇa vassavalāhakānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti. 11. 1. 45.

Vatthadāyaka vassavalāhaka suttaɱ

594. - Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "vassavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā vassavalāhakānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So vatthaɱ deti. So kāyassa bhedā parammaraṇa vassavalāhakānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.
11. 1. 46 .

Yānadāyaka vassavalāhaka suttaɱ

595. - Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "vassavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā vassavalāhakānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So yānaɱ deti. So kāyassa bhedā parammaraṇa vassavalāhakānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.
11. 1. 47.

Māladāyaka vassavalāhaka suttaɱ

596. - Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "vassavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā vassavalāhakānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So mālaɱ deti. So kāyassa bhedā parammaraṇa vassavalāhakānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.
11. 1. 48.

Gandhadāyaka vassavalāhaka suttaɱ

597. - Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "vassavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā vassavalāhakānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So gandhaɱ deti. So kāyassa bhedā parammaraṇa vassavalāhakānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.
11. 1. 49.

Vilepanadāyaka vassavalāhaka suttaɱ

598. - Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "vassavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā vassavalāhakānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So vilepanaɱ deti. So kāyassa bhedā parammaraṇa vassavalāhakānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.
11. 1. 50.

Seyyadāyaka vassavalāhaka suttaɱ

599. - Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "vassavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā vassavalāhakānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So seyyaɱ deti. So kāyassa bhedā parammaraṇa vassavalāhakānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.
11. 1. 51.

Āvasathadāyaka vassavalāhaka suttaɱ

600. - Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "vassavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā vassavalāhakānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So āvasathaɱ deti. So kāyassa bhedā parammaraṇa vassavalāhakānaɱ devānaɱ sahavyataɱ upapajjati.

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.
11. 1. 52.

Padīpeyyadāyaka vassavalāhaka suttaɱ

601. - Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaɱ carati, vācāya sucaritaɱ carati, manasā sucaritaɱ carati, tassa sutaɱ hoti "vassavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaɱ hoti: "aho vatāhaɱ kāyassa bhedā parammaraṇā vassavalāhakānaɱ devānaɱ sahavyataɱ upapajjeyya"nti. So padīpeyyaɱ deti. So kāyassa bhedā parammaraṇa vassavalāhakānaɱ devānaɱ sahavyataɱ upapajjati.
-------------------------------
1.Sītavalāhakakāyikānaɱ - sīmu.

[BJT Page 516]

Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaɱ devānaɱ sahavyataɱ uppajjatīti.
[page 256]
11. 1. 53
Sītavalāhaka suttaɱ

602. Sāvatthīyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu ko paccayo yenekadā sitaɱ hotīti.

Sanni bhikkhu, sītavalāhakā nāma devā. Tesaɱ yadā evaɱ hoti: yannūna mayaɱ sakāya ratiyā rameyyāmāti. ' Tesaɱ taɱ cetopaṇidhimanvāya sītaɱ hoti. Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenekadā sītaɱ hotīti.

11. 1. 54
Uṇhavalāhaka suttaɱ

603. Sāvatthīyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu ko paccayo: yenekadā uṇhaɱ hotīti.

Sanni bhikkhu, uṇhavalāhakā nāma devā. Tesaɱ yadā evaɱ hoti: yannūna mayaɱ sakāya ratiyā rameyyāmāti. ' Tesaɱ taɱ cetopaṇidhimanvāya uṇhaɱ hoti. Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenekadā uṇhaɱ hotīti.

11. 1. 55
Abbhavalāhaka suttaɱ

604. Sāvatthīyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu ko paccayo yenekadā abhaɱ hotīti.

Sanni bhikkhu, abhavalāhakā nāma devā. Tesaɱ yadā eva hoti: yannūna mayaɱ sakāya ratiyā rameyyāmāti. ' Tesaɱ taɱ cetopaṇidhimanvāya abhaɱ hoti. Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenekadā abhaɱ hotīti.

[BJT Page 518]

11. 1. 56
Vātavalāhaka suttaɱ

605. Sāvatthīyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu ko paccayo: yenekadā vāto hotīti.

Sanni bhikkhu, vātavalāhakā nāma devā. Tesaɱ [page 257] yadā evaɱ hoti: yannūna mayaɱ sakāya ratiyā rameyyāmāti. ' Tesaɱ taɱ cetopaṇidhimanvāya vāto hoti. Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenekadā vāto hotīti.

11. 1. 57
Vassavalāhaka suttaɱ

606. Sāvatthīyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ko nu kho bhante, hetu ko paccayo yenekadā devo vassatīti.

Sanni bhikkhu, vassavalāhakā nāma devā. Tesaɱ yadā evaɱ hoti: yannūna mayaɱ sakāya ratiyā rameyyāmāti. ' Tesaɱ taɱ cetopaṇidhimanvāya devo vassati. Ayaɱ kho bhikkhu, hetu ayaɱ paccayo yenekadā devo vassatīti.

Valāhakavaggo paṭhamo.

Tassuddānaɱ:
Suddhikaɱ sucaritañca dānehi dasa pañcakaɱ,
Sītaɱ uṇhañca abbhañca vāta vassavalāhakāti.

Valāhakasaɱyuttaɱ samattaɱ.

[BJT Page 520]

12. Vacchagottasaɱyuttaɱ
Vacchagottavaggo
12. 1. 1
Rūpa aññāṇa suttaɱ

607. Sāvatthiyaɱ:

Atha kho vacchaggotto paribbājako yena bhagavā tenupasaɱkami. Upasaṅkamitvā bhagavatā saddhiɱ sammodi. Sammodinīyaɱ kathaɱ sāraṇiyaɱ vitisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho vacchagotto paribbājako [page 258] bhagavantaɱ etadavoca:
Ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti.

Rūpe kho vaccha, aññāṇā rūpasamudaye aññāṇā rūpanirodhe aññāṇā rūpanirodhagāminiyā paṭipadāya aññāṇā, evimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā,antavā lokoti vā anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti. Ayaɱ kho vaccha hetu ayaɱ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vāantavā lokoti vā , anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vā'ti.

12. 1. 2
Vedanā aññāṇa suttaɱ

608. Sāvatthiyaɱ:
Ekamantaɱ nisinno kho vacchagotto paribbājako bhagavantaɱ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokota vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti.

1. Evamāni - sīmu.

[BJT Page 522]
Vedanā kho vaccha, aññāṇā vedanāsamudaye aññāṇā vedanānirodhe aññāṇā, vedanānirodhagāminiyā paṭipadāya aññāṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaɱ kho vaccha hetu ayaɱ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti.
12. 1. 3
Saññā aññāṇa suttaɱ

609. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho vacchagotto [page 259] paribbājako bhagavantaɱ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti.

Saññāya kho vaccha, aññāṇā saññāsamudaye aññāṇā saññānirodhe aññāṇā, saññānirodhagāminiyā paṭipadāya aññāṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaɱ kho vaccha, hetu ayaɱ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇātivā neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 4
Saɱkhāra aññāṇa suttaɱ

610. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho vacchagotto paribbājako bhagavantaɱ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokota vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti.

Saɱkhāresu kho vaccha, aññāṇā saɱkhārasamudaye aññāṇā saɱkhāranirodhe aññāṇā, saɱkhāranirodhagāminiyā paṭipadāya aññāṇa evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva

[BJT Page 524]

Hoti na na hoti tathāgato parammaraṇāti vāti. Ayaɱ kho vaccha hetu ayaɱ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇātivā neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 5
Viññāṇa aññāṇa suttaɱ

611. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho vacchagotto paribbājako bhagavantaɱ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti [page 260] vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti.

Viññāṇe kho vaccha, aññāṇā viññāṇasamudaye aññāṇā viññāṇanirodhe aññāṇā, viññāṇanirodhagāminiyā paṭipadāya aññāṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā , anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti. Ayaɱ kho vaccha hetu ayaɱ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇātivā neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 6
Rūpa adassana suttaɱ

612. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho vacchagotto paribbājako bhagavantaɱ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti.

Rūpe kho vaccha, adassanā rūpasamudaye adassanā rūpanirodhe adassanā, rūpanirodhagāminiyā paṭipadāya adassanā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti. Ayaɱ kho vaccha hetu ayaɱ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇātivā neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 7
Vedanā adassana suttaɱ

613. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho vacchagotto paribbājako bhagavantaɱ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti.

Vedanāya kho vaccha, adassanā vedanāsamudaye adassanā vedanānirodhe adassanā, vedanānirodhagāminiyā paṭipadāya adassanā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti. Ayaɱ kho vaccha hetu ayaɱ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇātivā neva hoti na na hoti tathāgato parammaraṇāti vāti.

[BJT Page 526]
12. 1. 8
Saññā adassana suttaɱ

614. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho vacchagotto paribbājako bhagavantaɱ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti.

Saññāya kho vaccha, adassanā saññāyasamudaye adassanā saññāyanirodhe adassanā, saññāyanirodhagāminiyā paṭipadāya adassanā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti. Ayaɱ kho vaccha hetu ayaɱ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇātivā neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 9
Saɱkhāra adassana suttaɱ

615. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho vacchagotto paribbājako bhagavantaɱ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti.

Saɱkhāresu kho vaccha, adassanā saɱkhārasamudaye adassanā saɱkhāranirodhe adassanā, saɱkhāranirodhagāminiyā paṭipadāya adassanā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti. Ayaɱ kho vaccha hetu ayaɱ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇātivā neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 10
Viññāṇa adassana suttaɱ

616. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho vacchagotto paribbājako bhagavantaɱ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti.

Viññāṇe kho vaccha, adassanā viññāṇasamudaye adassanā viññāṇanirodhe adassanā, viññāṇanirodhagāminiyā paṭipadāya adassanā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti. Ayaɱ kho vaccha hetu ayaɱ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇātivā neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 11
Rūpa anabhisamaya suttaɱ

617. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho vacchagotto paribbājako bhagavantaɱ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti.

Rūpe kho vaccha, anabhisamayā rūpasamudaye anabhisamayā rūpanirodhe anabhisamayā, rūpanirodhagāminiyā paṭipadāya anabhisamayā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti. Ayaɱ kho vaccha hetu ayaɱ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇātivā neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 12
Vedanā anabhisamaya suttaɱ

618. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho vacchagotto paribbājako bhagavantaɱ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti.

Vedanāya kho vaccha, anabhisamayā vedanāsamudaye anabhisamayā vedanānirodhe anabhisamayā, vedanānirodhagāminiyā paṭipadāya anabhisamayā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti. Ayaɱ kho vaccha hetu ayaɱ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇātivā neva hoti na na hoti tathāgato parammaraṇāti vāti.

1.Ma.Syā.I. Potthakesu nayidaɱ dissati.

[BJT Page 528]

12. 1. 13
Saññā anabhisamaya suttaɱ

619. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho vacchagotto paribbājako bhagavantaɱ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti.

Saññāya kho vaccha, anabhisamayā saññāsamudaye anabhisamayā saññānirodhe anabhisamayā ,saññānirodhagāminiyā paṭipadāya anabhisamayā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti. Ayaɱ kho vaccha hetu ayaɱ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇātivā neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 14
Saɱkhāra anabhisamaya suttaɱ

620. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho vacchagotto paribbājako bhagavantaɱ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti.

Saɱkhāresu kho vaccha, anabhisamayā saɱkhārasamudaye anabhisamayā saɱkhāranirodhe anabhisamayā, saɱkhāranirodhagāminiyā paṭipadāya anabhisamayā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti. Ayaɱ kho vaccha hetu ayaɱ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇātivā neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 15
Viññoṇa anabhisamaya suttaɱ

621. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho vacchagotto paribbājako bhagavantaɱ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti.

Viññāṇe kho vaccha, anabhisamayā viññāṇasamudaye anabhisamayā viññāṇanirodhe anabhisamayā, viññāṇanirodhagāminiyā paṭipadāya anabhisamayā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti. Ayaɱ kho vaccha hetu ayaɱ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti.

Tathāgato parammaraṇāti vāti.

[page 261]
12. 1. 16
Rūpa ananubodha suttaɱ

622. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho vacchagotto paribbājako bhagavantaɱ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Rūpe kho vaccha, ananubodhā rūpasamudaye ananubodhā rūpanirodhe ananubodhā rūpanirodhagāminiyā paṭipadāya ananubodhā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaɱ kho vaccha, hetu ayaɱ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 17
Vavavavedanā ananubodha suttaɱ

623. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho vacchagotto paribbājako bhagavantaɱ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Vedanāya kho vaccha, ananubodhā vedanāsamudaye ananubodhā vedanānirodhe ananubodhā vedanānirodhagāminiyā paṭipadāya ananubodhā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaɱ kho vaccha, hetu ayaɱ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 18
Saññā ananubodha suttaɱ

624. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho vacchagotto paribbājako bhagavantaɱ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Saññāya kho vaccha, ananubodhā saññāsamudaye ananubodhā saññānirodhe ananubodhā saññānirodhagāminiyā paṭipadāya ananubodhā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaɱ kho vaccha, hetu ayaɱ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

[BJT Page 530]

12. 1. 19

Saɱkhāra ananubodha suttaɱ

625. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho vacchagotto paribbājako bhagavantaɱ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Saɱkhāresu kho vaccha, ananubodhā saɱkhārasamudaye ananubodhā saɱkhāranirodhe ananubodhā saɱkhāranirodhagāminiyā paṭipadāya ananubodhā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hota tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaɱ kho vaccha, hetu ayaɱ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 20
Viññāṇa ananubodha suttaɱ

626. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho vacchagotto paribbājako bhagavantaɱ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Viññāṇe kho vaccha, ananubodhā viññāṇasamudaye ananubodhā viññāṇanirodhe ananubodhā viññāṇanirodhagāminiyā paṭipadāya ananubodhā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaɱ kho vaccha, hetu ayaɱ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 21
Rūpa appaṭivedha suttaɱ

627. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho vacchagotto paribbājako bhagavantaɱ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Rūpe kho vaccha, appaṭivedhā rūpasamudaye appaṭivedhā rūpanirodhe appaṭivedhā rūpanirodhagāminiyā paṭipadāya appaṭivedhā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaɱ kho vaccha, hetu ayaɱ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 22
Vedanā appaṭivedha suttaɱ

628. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho vacchagotto paribbājako bhagavantaɱ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Vedanāya kho vaccha, appaṭivedhā vedanāsamudaye appaṭivedhā vedanānirodhe appaṭivedhā vedanānirodhagāminiyā paṭipadāya appaṭivedhā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaɱ kho vaccha, hetu ayaɱ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 23
Saññā appaṭivedha suttaɱ

629. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho vacchagotto paribbājako bhagavantaɱ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Saññāya kho vaccha, appaṭivedhā saññāsamudaye appaṭivedhā saññānirodhe appaṭivedhā saññānirodhagāminiyā paṭipadāya appaṭivedhā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaɱ kho vaccha, hetu ayaɱ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 24
Saɱkhāra appaṭivedha suttaɱ

630. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho vacchagotto paribbājako bhagavantaɱ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Saɱkhāresu kho vaccha, appaṭivedhā saɱkhārasamudaye appaṭivedhā saɱkhāranirodhe appaṭivedhā saɱkhāranirodhagāminiyā paṭipadāya appaṭivedhā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaɱ kho vaccha, hetu ayaɱ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 25
Viññāṇa appaṭivedha suttaɱ

631. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho vacchagotto paribbājako bhagavantaɱ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Viññāṇe kho vaccha, appaṭivedhā viññāṇasamudaye appaṭivedhā viññāṇanirodhe appaṭivedhā viññāṇanirodhagāminiyā paṭipadāya appaṭivedhā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaɱ kho vaccha, hetu ayaɱ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

[BJT Page 532]

12. 1. 26
Rūpa asallakkhaṇa suttaɱ

632. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho vacchagotto paribbājako bhagavantaɱ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Rūpe kho vaccha, asallakkhaṇā rūpasamudaye asallakkhaṇā rūpanirodhe asallakkhaṇā rūpanirodhagāminiyā paṭipadāya asallakkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaɱ kho vaccha, hetu ayaɱ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 27.
Vedanā asallakkhaṇa suttaɱ

633. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho vacchagotto paribbājako bhagavantaɱ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Vedanāya kho vaccha, asallakkhaṇā vedanāsamudaye asallakkhaṇā vedanānirodhe asallakkhaṇā vedanānirodhagāminiyā paṭipadāya asallakkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaɱ kho vaccha, hetu ayaɱ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 28.
Saññā asallakkhaṇa suttaɱ

634. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho vacchagotto paribbājako bhagavantaɱ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Saññāya kho vaccha, asallakkhaṇā saññāsamudaye asallakkhaṇā saññānirodhe asallakkhaṇā saññānirodhagāminiyā paṭipadāya asallakkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaɱ kho vaccha, hetu ayaɱ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 29.
Saɱkhāra asallakkhaṇa suttaɱ

635. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho vacchagotto paribbājako bhagavantaɱ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Saɱkhāresu kho vaccha, asallakkhaṇā saɱkhārasamudaye asallakkhaṇā saɱkhāranirodhe asallakkhaṇā saɱkhāranirodhagāminiyā paṭipadāya asallakkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaɱ kho vaccha, hetu ayaɱ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 30.
Viññāṇa asallakkhaṇa suttaɱ

636. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho vacchagotto paribbājako bhagavantaɱ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Viññāṇe kho vaccha, asallakkhaṇā viññāṇasamudaye asallakkhaṇā viññāṇanirodhe asallakkhaṇā viññāṇanirodhagāminiyā paṭipadāya asallakkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaɱ kho vaccha, hetu ayaɱ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 31.
Rūpa anupalakkhaṇa suttaɱ

637. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho vacchagotto paribbājako bhagavantaɱ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Rūpe kho vaccha, anupalakkhaṇā rūpasamudaye anupalakkhaṇā rūpanirodhe anupalakkhaṇā rūpanirodhagāminiyā paṭipadāya anupalakkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaɱ kho vaccha, hetu ayaɱ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 32.
Vedanā anupalakkhaṇa suttaɱ

638. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho vacchagotto paribbājako bhagavantaɱ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Vedanāya kho vaccha, anupalakkhaṇā vedanāsamudaye anupalakkhaṇā vedanānirodhe anupalakkhaṇā vedanānirodhagāminiyā paṭipadāya anupalakkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaɱ kho vaccha, hetu ayaɱ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 33.
Saññā anupalakkhaṇa suttaɱ

639. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho vacchagotto paribbājako bhagavantaɱ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Saññāya kho vaccha, anupalakkhaṇā saññāsamudaye anupalakkhaṇā saññānirodhe anupalakkhaṇā saññānirodhagāminiyā paṭipadāya anupalakkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaɱ kho vaccha, hetu ayaɱ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 34.
Saɱkhāra anupalakkhaṇa suttaɱ

640. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho vacchagotto paribbājako bhagavantaɱ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Saɱkhāresu kho vaccha, anupalakkhaṇā saɱkhārasamudaye anupalakkhaṇā saɱkhāranirodhe anupalakkhaṇā saɱkhāranirodhagāminiyā paṭipadāya anupalakkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaɱ kho vaccha, hetu ayaɱ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 35.
Viññāṇa anupalakkhaṇa suttaɱ

641. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho vacchagotto paribbājako bhagavantaɱ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Viññāṇe kho vaccha, anupalakkhaṇā viññāṇasamudaye anupalakkhaṇā viññāṇanirodhe anupalakkhaṇā viññāṇanirodhagāminiyā paṭipadāya anupalakkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaɱ kho vaccha, hetu ayaɱ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 36.
Rūpa apaccupalakkhaṇa suttaɱ

642. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho vacchagotto paribbājako bhagavantaɱ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Rūpe kho vaccha, apaccupalakkhaṇā rūpasamudaye apaccupalakkhaṇā rūpanirodhe apaccupalakkhaṇā rūpanirodhagāminiyā paṭipadāya apaccupalakkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaɱ kho vaccha, hetu ayaɱ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 37.
Vedanā apaccupalakkhaṇa suttaɱ

643. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho vacchagotto paribbājako bhagavantaɱ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Vedanāya kho vaccha, apaccupalakkhaṇā vedanāsamudaye apaccupalakkhaṇā vedanānirodhe apaccupalakkhaṇā vedanānirodhagāminiyā paṭipadāya apaccupalakkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaɱ kho vaccha, hetu ayaɱ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 38.
Saññā apaccupalakkhaṇa suttaɱ

644. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho vacchagotto paribbājako bhagavantaɱ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Saññāya kho vaccha, apaccupalakkhaṇā saññāsamudaye apaccupalakkhaṇā saññānirodhe apaccupalakkhaṇā saññānirodhagāminiyā paṭipadāya apaccupalakkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaɱ kho vaccha, hetu ayaɱ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 39.
Saṅkhāra apaccupalakkhaṇa suttaɱ

645. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho vacchagotto paribbājako bhagavantaɱ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Saɱkhāresu kho vaccha, apaccupalakkhaṇā saɱkhārasamudaye apaccupalakkhaṇā saɱkhāranirodhe apaccupalakkhaṇā saɱkhāranirodhagāminiyā paṭipadāya apaccupalakkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaɱ kho vaccha, hetu ayaɱ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
12. 1. 40.
Viññāṇa apaccupalakkhaṇa suttaɱ

646. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho vacchagotto paribbājako bhagavantaɱ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Viññāṇe kho vaccha, apaccupalakkhaṇā viññāṇasamudaye apaccupalakkhaṇā viññāṇanirodhe apaccupalakkhaṇā viññāṇanirodhagāminiyā paṭipadāya apaccupalakkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaɱ kho vaccha, hetu ayaɱ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 41.
Rūpa asamapekkhaṇa suttaɱ

647. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho vacchagotto paribbājako bhagavantaɱ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Rūpe kho vaccha, asamapekkhaṇā rūpasamudaye asamapekkhaṇā rūpanirodhe asamapekkhaṇā rūpanirodhagāminiyā paṭipadāya asamapekkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaɱ kho vaccha, hetu ayaɱ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 42.
Vedanā asamapekkhaṇa suttaɱ

648. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho vacchagotto paribbājako bhagavantaɱ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Vedanāya kho vaccha, asamapekkhaṇā vedanāsamudaye asamapekkhaṇā vedanānirodhe asamapekkhaṇā vedanānirodhagāminiyā paṭipadāya asamapekkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaɱ kho vaccha, hetu ayaɱ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 43.
Saññā asamapekkhaṇa suttaɱ

649. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho vacchagotto paribbājako bhagavantaɱ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Saññāya kho vaccha, asamapekkhaṇā saññāsamudaye asamapekkhaṇā saññānirodhe asamapekkhaṇā saññānirodhagāminiyā paṭipadāya asamapekkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaɱ kho vaccha, hetu ayaɱ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
12. 1. 44.
Saɱkhāra asamapekkhaṇa suttaɱ

650. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho vacchagotto paribbājako bhagavantaɱ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Saɱkhāresu kho vaccha, asamapekkhaṇā saɱkhārasamudaye asamapekkhaṇā saɱkhāranirodhe asamapekkhaṇā saɱkhāranirodhagāminiyā paṭipadāya asamapekkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaɱ kho vaccha, hetu ayaɱ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 45.
Viññāṇa asamapekkhaṇa suttaɱ

651. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho vacchagotto paribbājako bhagavantaɱ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Viññāṇe kho vaccha, asamapekkhaṇā viññāṇasamudaye asamapekkhaṇā viññāṇanirodhe asamapekkhaṇā viññāṇanirodhagāminiyā paṭipadāya asamapekkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaɱ kho vaccha, hetu ayaɱ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 46.
Rūpa apaccupekkhaṇa suttaɱ

652. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho vacchagotto paribbājako bhagavantaɱ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Rūpe kho vaccha, apaccupekkhaṇā rūpasamudaye apaccupekkhaṇā rūpanirodhe apaccupekkhaṇā rūpanirodhagāminiyā paṭipadāya apaccupekkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaɱ kho vaccha, hetu ayaɱ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 47.
Vedanā apaccupekkhaṇa suttaɱ

653. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho vacchagotto paribbājako bhagavantaɱ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Vedanāya kho vaccha, apaccupekkhaṇā vedanāsamudaye apaccupekkhaṇā vedanānirodhe apaccupekkhaṇā vedanānirodhagāminiyā paṭipadāya apaccupekkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaɱ kho vaccha, hetu ayaɱ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 48.
Saññā apaccupekkhaṇa suttaɱ

654. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho vacchagotto paribbājako bhagavantaɱ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Saññāya kho vaccha, apaccupekkhaṇā saññāsamudaye apaccupekkhaṇā saññānirodhe apaccupekkhaṇā saññānirodhagāminiyā paṭipadāya apaccupekkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaɱ kho vaccha, hetu ayaɱ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 49.
Saɱkhāra apaccupekkhaṇa suttaɱ

655. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho vacchagotto paribbājako bhagavantaɱ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Saɱkhāresu kho vaccha, apaccupekkhaṇā saɱkhārasamudaye apaccupekkhaṇā saɱkhāranirodhe apaccupekkhaṇā saɱkhāranirodhagāminiyā paṭipadāya apaccupekkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaɱ kho vaccha, hetu ayaɱ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 50.
Viññāṇa apaccupekkhaṇa suttaɱ

656. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho vacchagotto paribbājako bhagavantaɱ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Viññāṇe kho vaccha, apaccupekkhaṇā viññāṇasamudaye apaccupekkhaṇā viññāṇanirodhe apaccupekkhaṇā viññāṇanirodhagāminiyā paṭipadāya apaccupekkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaɱ kho vaccha, hetu ayaɱ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

[BJT Page 534]

12. 1. 51.
Rūpa apaccakkhakamma suttaɱ

657. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho vacchagotto paribbājako bhagavantaɱ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Rūpe kho vaccha, apaccakkhakammā rūpasamudaye apaccakkhakammā rūpanirodhe apaccakkhakammā rūpanirodhagāminiyā paṭipadāya apaccakkhakammā yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaɱ kho vaccha, hetu ayaɱ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 52.
Vedanā apaccakkhakamma suttaɱ

658. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho vacchagotto paribbājako bhagavantaɱ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Vedanāya kho vaccha, apaccakkhakammā vedanāsamudaye apaccakkhakammā vedanānirodhe apaccakkhakammā vedanānirodhagāminiyā paṭipadāya apaccakkhakammā yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaɱ kho vaccha, hetu ayaɱ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 53.
Saññā apaccakkhakamma suttaɱ

659. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho vacchagotto paribbājako bhagavantaɱ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Saññāya kho vaccha, apaccakkhakammā saññāsamudaye apaccakkhakammā saññānirodhe apaccakkhakammā saññānirodhagāminiyā paṭipadāya apaccakkhakammā yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaɱ kho vaccha, hetu ayaɱ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 54.
Saɱkhāra apaccakkhakamma suttaɱ

660. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho vacchagotto paribbājako bhagavantaɱ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Saɱkhāresu kho vaccha, apaccakkhakammā saɱkhārasamudaye apaccakkhakammā saɱkhāranirodhe apaccakkhakammā saɱkhāranirodhagāminiyā paṭipadāya apaccakkhakammā yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaɱ kho vaccha, hetu ayaɱ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 55.
Viññāṇa apaccakkhakamma suttaɱ

661. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho vacchagotto paribbājako bhagavantaɱ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Viññāṇe kho vaccha, apaccakkhakammā viññāṇasamudaye apaccakkhakammā viññāṇanirodhe apaccakkhakammā viññāṇanirodhagāminiyā paṭipadāya apaccakkhakammā yānimāni anekavihitāni diṭṭhigatāni loke [page 263] uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
-------------------------------1.Appaccakkhakammā-ma- chasaɱ,syā. [BJT Page 536]

Ayaɱ kho vaccha, hetu ayaɱ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Vacchagottavaggo paṭhamo.

Tassuddānaɱ:
Aññāṇā adassanā ceva anabhisamayā ananubodhā appaṭivedhā asallakkhaṇā anupalakkhaṇā apaccupalakkhaṇā asamapekkhanā apaccupekkhanā apaccakkhakammāti.

Vacchagottasaɱyuttaɱ samattaɱ.

[BJT Page 538]

13. Jhānasaɱyuttaɱ

Jhānavaggo

13. 1. 1

Ṭhiti kusala suttaɱ

663. Sāvatthiyaɱ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

[page 264] idha bhikkhave, ekacco jhāyī samādhismiɱ samādhikusalo hoti. Na samādhismiɱ ṭhitikusalo, idha pana bhikkhave, ekacco jhāyī samādhismiɱ ṭhitikusalo hoti. Na samādhismiɱ samādhikusalo, idha pana bhikkhave, ekacco jhāyī neva samādhismiɱ samādhikusalo hoti. Na samādhismiɱ ṭhitikusalo, idha pana bhikkhave, ekacco jhāyī samādhismiɱ samādhikusalo ca hoti. Samādhismiɱ ṭhitikusalo ca.

[BJT Page 540]

Tatra bhikkhave, yvāyaɱ jhāyī samādhismiɱ samādhikusalo ca hoti, samādhismiɱ ṭhitikusalo ca, ayaɱ [page 265] imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca.

Seyyathāpi bhikkhave gavā khīraɱ khīramhā dadhi, dadhimhā nonītaɱ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaɱ jhāyī samādhismiɱ samādhikusalo ca hoti, samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.

13. 1. 3
Vuṭṭhāna kusala suttaɱ

664. Sāvatthiyaɱ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiɱ samādhikusalo hoti. Na samādhismiɱ vuṭṭhānakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiɱ vuṭṭhānakusalo, hoti. Na samādhismiɱ samādhikusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiɱ samādhikusalo hoti. Na samādhismiɱ vuṭṭhānakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiɱ samādhikusalo ca hoti. Samādhismiɱ vuṭṭhānakusalo, ca.

Tatra bhikkhave, yvāyaɱ jhāyī samādhismiɱ samādhikusalo ca hoti, samādhismiɱ vuṭṭhānakusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraɱ khīramhā dadhi, dadhimhā nonītaɱ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaɱ jhāyī samādhismiɱ samādhikusalo ca hoti, samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.

13. 1. 4
Kallita kusala suttaɱ

665. Sāvatthiyaɱ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiɱ samādhikusalo hoti. Na samādhismiɱ kallitakusalo. 1-

Idha pana bhikkhave, ekacco jhāyī samādhismiɱ kallitakusalo, hoti, na samādhismiɱ samādhikusalo

1. Kallakusalo; [PTS] sī 2. Kallana - sī 1.

[BJT Page 542]
[page 266]
Idha pana bhikkhave, ekacco jhāyī neva samādhismiɱ samādhikusalo hoti. Na samādhismiɱ kallitakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiɱ samādhikusalo ca hoti. Samādhismiɱ kallitakusalo, ca.

Tatra bhikkhave, yvāyaɱ jhāyī samādhismiɱ samādhikusalo ca hoti, samādhismiɱ kallitakusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraɱ khīramhā dadhi, dadhimhā nonītaɱ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaɱ jhāyī samādhismiɱ samādhikusalo ca hoti, samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.

13. 1. 5
Ārammaṇa kusala suttaɱ

666. Sāvatthiyaɱ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiɱ samādhikusalo hoti. Na samādhismiɱ ārammaṇakusalo. Idha pana bhikkhave, ekacco jhāyī samādhismiɱ ārammaṇakusalo hoti, na samādhismiɱ samādhikusalo idha pana bhikkhave, ekacco jhāyī neva samādhismiɱ samādhikusalo hoti. Na samādhismiɱ ārammaṇakusalo. Idha pana bhikkhave, ekacco jhāyī samādhismiɱ samādhikusalo ca hoti, samādhismiɱ āmmaṇakusalo, ca.
Tatra bhikkhave, yvāyaɱ jhāyī samādhismiɱ samādhikusalo ca samādhismiɱ ārammaṇakusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca.

Seyyathāpi bhikkhave gavā khīraɱ khīramhā dadhi, dadhimhā nonītaɱ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaɱ jhāyī samādhismiɱ samādhikusalo ca hoti, samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.|| ||

13. 1. 6
Gocara kusala suttaɱ

667. Sāvatthiyaɱ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiɱ samādhikusalo hoti. Na samādhismiɱ gocarakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiɱ gocarakusalo, hoti, na samādhismiɱ samādhikusalo

[BJT Page 544]
[page 267]
Idha pana bhikkhave, ekacco jhāyī neva samādhismiɱ samādhikusalo hoti. Na samādhismiɱ gocarakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiɱ samādhikusalo ca hoti. Samādhismiɱ gocarakusalo, ca.

Tatra bhikkhave, yvāyaɱ jhāyī samādhismiɱ samādhikusalo ca samādhismiɱ gocarakusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraɱ khīramhā dadhi, dadhimhā nonītaɱ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaɱ jhāyī samādhismiɱ samādhikusalo ca hoti, samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti. 13. 1. 7
Abhinīhāra kusala suttaɱ

668. Sāvatthiyaɱ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiɱ samādhikusalo hoti. Na samādhismiɱ abhinīhārakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiɱ abhinīhārakusalo hoti, na samādhismiɱ samādhikusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiɱ samādhikusalo hoti. Na samādhismiɱ abhinīhārakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiɱ samādhikusalo ca hoti. Samādhismiɱ abhinīhārakusalo, ca.

Tatra bhikkhave, yvāyaɱ jhāyī samādhismiɱ samādhikusalo ca samādhismiɱ abhinīhārakusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraɱ khīramhā dadhi, dadhimhā nonītaɱ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaɱ jhāyī samādhismiɱ samādhikusalo ca hoti, samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 8
Sakkaccakāri suttaɱ

669. Sāvatthiyaɱ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiɱ samādhikusalo hoti. Na samādhismiɱ sakkaccakārī

Idha pana bhikkhave, ekacco jhāyī samādhismiɱ sakkaccakārī, hoti, na samādhismiɱ samādhikusalo

[BJT Page 546]

Idha pana bhikkhave, ekacco jhāyī neva samādhismiɱ samādhikusalo hoti. Na samādhismiɱ sakkaccakārī.

[page 268]
Idha pana bhikkhave, ekacco jhāyī samādhismiɱ samādhikusalo ca hoti. Samādhismiɱ sakkaccakārī ca.

Tatra bhikkhave, yvāyaɱ jhāyī samādhismiɱ samādhikusalo ca samādhismiɱ sakkaccakārī ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraɱ khīramhā dadhi, dadhimhā nonītaɱ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaɱ jhāyī samādhismiɱ samādhikusalo ca hoti, samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 9
Sātaccakārī suttaɱ

670. Sāvatthiyaɱ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiɱ samādhikusalo hoti. Na samādhismiɱ sātaccakārī

Idha pana bhikkhave, ekacco jhāyī samādhismiɱ sātaccakārī, hoti, na samādhismiɱ samādhikusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiɱ samādhikusalo hoti. Na samādhismiɱ sātaccakārī.

Idha pana bhikkhave, ekacco jhāyī samādhismiɱ samādhikusalo ca hoti. Samādhismiɱ sātaccakārī ca.

Tatra bhikkhave, yvāyaɱ jhāyī samādhismiɱ samādhikusalo ca samādhismiɱ sātaccakāri ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca.

Seyyathāpi bhikkhave gavā khīraɱ khīramhā dadhi, dadhimhā nonītaɱ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaɱ jhāyī samādhismiɱ samādhikusalo ca hoti, samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 10
Sappāyakārī suttaɱ

671. Sāvatthiyaɱ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiɱ samādhikusalo hoti. Na samādhismiɱ sappāyakārī.

Idha pana bhikkhave, ekacco jhāyī samādhismiɱ sappāyakārī hoti na samādhismiɱ samādhikusalo

[BJT Page 548]

Idha pana bhikkhave, ekacco jhāyī neva samādhismiɱ samādhikusalo hoti. Na samādhismiɱ sappāyakārī.

[page 269]
Idha pana bhikkhave, ekacco jhāyī samādhismiɱ samādhikusalo ca hoti. Samādhismiɱ sappāyakāri ca.

Tatra bhikkhave, yvāyaɱ jhāyī samādhismiɱ samādhikusalo ca hoti. Samādhismiɱ sappāyakāri ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraɱ khīramhā dadhi, dadhimhā nonītaɱ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaɱ jhāyī samādhismiɱ samādhikusalo ca hoti, samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 11
Samāpattiṭhitikusala suttaɱ

672. Sāvatthiyaɱ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiɱ samāpattikusalo hoti. Na samādhismiɱ ṭhitikusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiɱ ṭhitikusalo, hoti, na samādhismiɱ samāpattikusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiɱ samāpattikusalo hoti. Na samādhismiɱ ṭhitikusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiɱ samāpattikusalo ca hoti. Samādhismiɱ ṭhitikusalo ca.

Tatra bhikkhave, yvāyaɱ jhāyī samādhismiɱ samāpattikusalo ca hoti samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraɱ khīramhā dadhi, dadhimhā nonītaɱ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaɱ jhāyī samādhismiɱ samādhikusalo ca hoti, samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 12
Samāpattivuṭṭhānakusala suttaɱ

673. Sāvatthiyaɱ

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiɱ samāpattikusalo hoti. Na samādhismiɱ vuṭṭhānakusalo.

---------------------------------1. Na ca samādhismiɱ - machasaɱ

[BJT Page 550]

Idha pana bhikkhave, ekacco jhāyī samādhismiɱ vuṭṭhānakusalo hoti, na samādhismiɱ samāpattikusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiɱ samāpattikusalo hoti. Na samādhismiɱ vuṭṭhānakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiɱ [page 270] samāpattikusalo ca hoti. Samādhismiɱ vuṭṭhānakusalo ca.

Tatra bhikkhave, yvāyaɱ jhāyī samādhismiɱ samāpattikusalo ca hoti samādhismiɱ vuṭṭhānakusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 13
Samāpattikallitakusala suttaɱ

674. Sāvatthiyaɱ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiɱ samāpattikusalo hoti. Na samādhismiɱ kallitakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiɱ kallitakusalo, hoti na samādhismiɱ samāpattikusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiɱ samāpattikusalo hoti. Na samādhismiɱ kallitakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiɱ samāpattikusalo ca hoti. Samādhismiɱ kallitakusalo, ca.

Tatra bhikkhave, yvāyaɱ jhāyī samādhismiɱ samāpattikusalo ca hoti samādhismiɱ kallatakusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 14
Samāpatti ārammaṇa kusala suttaɱ

675. Sāvatthiyaɱ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiɱ samāpattikusalo hoti. Na samādhismiɱ ārammaṇakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiɱ ārammaṇakusalo, hoti, na samādhismiɱ samāpattikusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiɱ samāpattikusalo hoti. Na samādhismiɱ ārammaṇakusalo.

[BJT Page 552]

Idha pana bhikkhave, ekacco jhāyī samādhismiɱ samāpattikusalo ca hoti. Samādhismiɱ ārammaṇakusalo ca.

Tatra bhikkhave, yvāyaɱ jhāyī samādhismiɱ samāpattikusalo ca hoti samādhismiɱ āmmaraṇakusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 15
Samāpatti gocara kusala suttaɱ

676. Sāvatthiyaɱ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiɱ samāpattikusalo hoti. [page 271] na samādhismiɱ gocarakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiɱ gocarakusalo, hoti, na samādhismiɱ samāpattikusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiɱ samāpattikusalo hoti. Na samādhismiɱ gocarakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiɱ samāpattikusalo ca hoti. Samādhismiɱ gocarakusalo ca.

Tatra bhikkhave, yvāyaɱ jhāyī samādhismiɱ samāpattikusalo ca hoti samādhismiɱ gocarakusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 16
Samāpatti abhinīhāra kusala suttaɱ

677. Sāvatthiyaɱ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiɱ samāpattikusalo hoti. Na samādhismiɱ abhinīhārakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiɱ abhinīhārakusalo, hoti, na samādhismiɱ samāpattikusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiɱ samāpattikusalo hoti. Na samādhismiɱ abhinīhārakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiɱ samāpattikusalo ca hoti. Samādhismiɱ abhinīhārakusalo ca.

Tatra bhikkhave, yvāyaɱ jhāyī samādhismiɱ samāpattikusalo ca hoti samādhismiɱ abhinīhārakusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 17
Samāpatti sakkaccakārī suttaɱ

678. Sāvatthiyaɱ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiɱ samāpattikusalo hoti. Na samādhismiɱ sakkaccakārī

Idha pana bhikkhave, ekacco jhāyī samādhismiɱ sakkaccakārī hoti, na samādhismiɱ samāpattikusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiɱ samāpattikusalo hoti. Na samādhismiɱ sakkaccakārī.

Idha pana bhikkhave, ekacco jhāyī samādhismiɱ samāpattikusalo ca hoti. Samādhismiɱ sakkaccakārī ca.

Tatra bhikkhave, yvāyaɱ jhāyī samādhismiɱ samāpattikusalo ca hoti samādhismiɱ sakkaccakārī ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 18
Samāpatti sātaccakārī suttaɱ

679. Sāvatthiyaɱ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiɱ samāpattikusalo hoti. Na samādhismiɱ sātaccakārī

Idha pana bhikkhave, ekacco jhāyī samādhismiɱ sātaccakārī hoti, na samādhismiɱ samāpattikusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiɱ samāpattikusalo hoti. Na samādhismiɱ sātaccakārī.

Idha pana bhikkhave, ekacco jhāyī samādhismiɱ samāpattikusalo ca hoti. Samādhismiɱ sātaccakārī ca.

Tatra bhikkhave, yvāyaɱ jhāyī samādhismiɱ samāpattikusalo ca hoti samādhismiɱ sātaccakārī ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
[BJT Page 554]

13. 1. 19.

Samāpatti sappāyakāri suttaɱ

680. Sāvatthiyaɱ:

Idha pana bhikkhave, ekacco jhāyī samādhismiɱ samāpattikusalo hoti. Na samādhismiɱ sappāyakārī

[page 272]
Idha pana bhikkhave, ekacco jhāyī samādhismiɱ sappāyakārī, hoti, na samādhismiɱ samāpattikusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismi samāpattikusalo hoti. Na samādhismiɱ sappāyakārī.

Idha pana bhikkhave, ekacco jhāyī samādhismiɱ samāpattikusalo ca hoti. Samādhismiɱ sappāyakārī ca.

Tatra bhikkhave, yvāyaɱ jhāyī samādhismiɱ samāpattikusalo ca hoti samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraɱ khīramhā dadhi, dadhimhā nonītaɱ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaɱ jhāyī samādhismiɱ samādhikusalo ca hoti, samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 20
Ṭhitivuṭṭhāna suttaɱ

681. Sāvatthiyaɱ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiɱ ṭhitikusalo hoti. Na samādhismiɱ vuṭṭhānakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiɱ vuṭṭhānakusalo hoti na samādhismiɱ ṭhitikusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiɱ ṭhitikusalo hoti. Na samādhismiɱ vuṭṭhānakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiɱ ṭhitikusalo ca hoti. Samādhismiɱ vuṭṭhānakusalo ca.

Tatra bhikkhave, yvāyaɱ jhāyī samādhismiɱ samāpattikusalo ca hoti samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraɱ khīramhā dadhi, dadhimhā nonītaɱ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaɱ jhāyī samādhismiɱ samādhikusalo ca hoti, samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
[page 273]
13. 1. 21
Ṭhiti kallita suttaɱ

682. Sāvatthiyaɱ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiɱ ṭhitikusalo hoti. Na samādhismiɱ kallitakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiɱ ṭhitikusalo, hoti, na samādhismiɱ kallitakusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiɱ ṭhitikusalo hoti. Na samādhismiɱ kallitakusalo.
Idha pana bhikkhave, ekacco jhāyī samādhismiɱ ṭhitikusalo ca hoti. Samādhismiɱ kallitakusalo ca.

Tatra bhikkhave, yvāyaɱ jhāyī samādhismiɱ samāpattikusalo ca hoti samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraɱ khīramhā dadhi, dadhimhā nonītaɱ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaɱ jhāyī samādhismiɱ samādhikusalo ca hoti, samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
[BJT Page 556]

13. 1. 22
Ṭhiti ārammaṇa suttaɱ

683. Sāvatthiyaɱ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiɱ ṭhitikusalo hoti. Na samādhismiɱ ārammaṇakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiɱ ṭhitikusalo, hoti, na samādhismiɱ ārammaṇakusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiɱ ṭhitikusalo hoti. Na samādhismiɱ ārammaṇakusalo.
Idha pana bhikkhave, ekacco jhāyī samādhismiɱ ṭhitikusalo ca hoti. Samādhismiɱ ārammaṇakusalo ca.

Tatra bhikkhave, yvāyaɱ jhāyī samādhismiɱ samāpattikusalo ca hoti samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraɱ khīramhā dadhi, dadhimhā nonītaɱ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaɱ jhāyī samādhismiɱ samādhikusalo ca hoti, samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 23
Ṭhiti gocara suttaɱ
684. Sāvatthiyaɱ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiɱ ṭhitikusalo hoti. Na samādhismiɱ gocarakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiɱ ṭhitikusalo, hoti, na samādhismiɱ gocarakusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiɱ ṭhitikusalo hoti. Na samādhismiɱ gocarakusalo.
Idha pana bhikkhave, ekacco jhāyī samādhismiɱ ṭhitikusalo ca hoti. Samādhismiɱ gocarakusalo ca.

Tatra bhikkhave, yvāyaɱ jhāyī samādhismiɱ samāpattikusalo ca hoti samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraɱ khīramhā dadhi, dadhimhā nonītaɱ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaɱ jhāyī samādhismiɱ samādhikusalo ca hoti, samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 24
Ṭhiti abhinihāra suttaɱ

685. Sāvatthiyaɱ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiɱ ṭhitikusalo hoti. Na samādhismiɱ abhinīhārakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiɱ ṭhitikusalo, hoti, na samādhismiɱ abhinīhārakusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiɱ ṭhitikusalo hoti. Na samādhismiɱ abhinīhārakusalo.
Idha pana bhikkhave, ekacco jhāyī samādhismiɱ ṭhitikusalo ca hoti. Samādhismiɱ abhinīhārakusalo ca.

Tatra bhikkhave, yvāyaɱ jhāyī samādhismiɱ samāpattikusalo ca hoti samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraɱ khīramhā dadhi, dadhimhā nonītaɱ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaɱ jhāyī samādhismiɱ samādhikusalo ca hoti, samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 25
Ṭhiti sakkaccakārī suttaɱ
686. Sāvatthiyaɱ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiɱ ṭhitikusalo hoti. Na samādhismiɱ sakkaccakārī.

Idha pana bhikkhave, ekacco jhāyī samādhismiɱ ṭhitikusalo, hoti, na samādhismiɱ sakkaccakārī

Idha pana bhikkhave, ekacco jhāyī neva samādhismiɱ ṭhitikusalo hoti. Na samādhismiɱ sakkaccakārī.
Idha pana bhikkhave, ekacco jhāyī samādhismiɱ ṭhitikusalo ca hoti. Samādhismiɱ sakkaccakārī ca.

Tatra bhikkhave, yvāyaɱ jhāyī samādhismiɱ samāpattikusalo ca hoti samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraɱ khīramhā dadhi, dadhimhā nonītaɱ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaɱ jhāyī samādhismiɱ samādhikusalo ca hoti, samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 26
Ṭhiti sātaccakārī suttaɱ

687. Sāvatthiyaɱ:
Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiɱ ṭhitikusalo hoti. Na samādhismiɱ sātaccakārī.

Idha pana bhikkhave, ekacco jhāyī samādhismiɱ ṭhitikusalo, hoti, na samādhismiɱ sātaccakārī

Idha pana bhikkhave, ekacco jhāyī neva samādhismiɱ ṭhitikusalo hoti. Na samādhismiɱ sātaccakārī.
Idha pana bhikkhave, ekacco jhāyī samādhismiɱ ṭhitikusalo ca hoti. Samādhismiɱ sātaccakārī ca.

Tatra bhikkhave, yvāyaɱ jhāyī samādhismiɱ samāpattikusalo ca hoti samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraɱ khīramhā dadhi, dadhimhā nonītaɱ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaɱ jhāyī samādhismiɱ samādhikusalo ca hoti, samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 27
Ṭhiti sappāyakārī suttaɱ
688. Sāvatthiyaɱ

Idha bhikkhave, ekacco jhāyī samādhismiɱ samāpattikusalo hoti. Na samādhismiɱ sappāyakārī.

[BJT Page 558]

Idha pana bhikkhave, ekacco jhāyī samādhismiɱ sappāyakārī, hoti, na samādhismiɱ ṭhitikusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiɱ ṭhitikusalo hoti. Na samādhismiɱ sappāyakāri.

Idha pana bhikkhave, ekacco jhāyī samādhismiɱ ṭhitikusalo ca hoti. Samādhismiɱ sappāyakāri ca.

Tatra bhikkhave, yvāyaɱ jhāyī samādhismiɱ samāpattikusalo ca hoti samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraɱ khīramhā dadhi, dadhimhā nonītaɱ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaɱ jhāyī samādhismiɱ samādhikusalo ca hoti, samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 28
Vuṭṭhāna kallita suttaɱ
689. Sāvatthiyaɱ

Cattārome bhikkhave, jhāyī katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiɱ ṭhitikusalo hoti. Na samādhismiɱ kallitakusalo.

[page 274]
Idha pana bhikkhave, ekacco jhāyī samādhismiɱ kallitakusalo, hoti, na samādhismiɱ vuṭṭhānakusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiɱ vuṭṭhānakusalo hoti. Na samādhismiɱ kallitakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiɱ vuṭṭhānakusalo ca hoti. Samādhismiɱ kallitakusalo ca.

Tatra bhikkhave, yvāyaɱ jhāyī samādhismiɱ samāpattikusalo ca hoti samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraɱ khīramhā dadhi, dadhimhā nonītaɱ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaɱ jhāyī samādhismiɱ samādhikusalo ca hoti, samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 29
Vuṭṭhāna ārammaṇa suttaɱ
690. Sāvatthiyaɱ

Cattārome bhikkhave, jhāyī katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiɱ vuṭṭhānakusalo hoti. Na samādhismiɱ arammaṇakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiɱ arammaṇakusalo, hoti, na samādhismiɱ vuṭṭhānakusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiɱ vuṭṭhānakusalo hoti. Na samādhismiɱ ārammaṇakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiɱ vuṭṭhānakusalo ca hoti. Samādhismiɱ ārammaṇakusalo ca.

Tatra bhikkhave, yvāyaɱ jhāyī samādhismiɱ samāpattikusalo ca hoti samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraɱ khīramhā dadhi, dadhimhā nonītaɱ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaɱ jhāyī samādhismiɱ samādhikusalo ca hoti, samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
[BJT Page 560]

13. 1. 30
Vuṭṭhāna gocara suttaɱ

691. Sāvatthiyaɱ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiɱ vuṭṭhānakusalo hoti. Na samādhismiɱ gocarakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiɱ vuṭṭhānakusalo, hoti, na samādhismiɱ gocarakusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiɱ vuṭṭhānakusalo hoti. Na samādhismiɱ gocarakusalo.
Idha pana bhikkhave, ekacco jhāyī samādhismiɱ vuṭṭhānakusalo ca hoti. Samādhismiɱ gocarakusalo ca.

Tatra bhikkhave, yvāyaɱ jhāyī samādhismiɱ samāpattikusalo ca hoti samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraɱ khīramhā dadhi, dadhimhā nonītaɱ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaɱ jhāyī samādhismiɱ samādhikusalo ca hoti, samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 31
Vuṭṭhāna abhinīhāra suttaɱ

692. Sāvatthiyaɱ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiɱ vuṭṭhānakusalo hoti. Na samādhismiɱ abhinīhārakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiɱ vuṭṭhānakusalo, hoti, na samādhismiɱ abhinīhārakusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiɱ vuṭṭhānakusalo hoti. Na samādhismiɱ abhinīhārakusalo.
Idha pana bhikkhave, ekacco jhāyī samādhismiɱ vuṭṭhānakusalo ca hoti. Samādhismiɱ abhinīhārakusalo ca.

Tatra bhikkhave, yvāyaɱ jhāyī samādhismiɱ samāpattikusalo ca hoti samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraɱ khīramhā dadhi, dadhimhā nonītaɱ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaɱ jhāyī samādhismiɱ samādhikusalo ca hoti, samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 32
Vuṭṭhāna sakkaccakārī suttaɱ

693. Sāvatthiyaɱ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiɱ vuṭṭhānakusalo hoti. Na samādhismiɱ sakkaccakārī.

Idha pana bhikkhave, ekacco jhāyī samādhismiɱ vuṭṭhānakusalo, hoti, na samādhismiɱ sakkaccakārī

Idha pana bhikkhave, ekacco jhāyī neva samādhismiɱ vuṭṭhānakusalo hoti. Na samādhismiɱ sakkaccakārī.
Idha pana bhikkhave, ekacco jhāyī samādhismiɱvuṭṭhāna kusalo ca hoti. Samādhismiɱ sakkaccakārī ca.

Tatra bhikkhave, yvāyaɱ jhāyī samādhismiɱ samāpattikusalo ca hoti samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraɱ khīramhā dadhi, dadhimhā nonītaɱ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaɱ jhāyī samādhismiɱ samādhikusalo ca hoti, samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 33
Vuṭṭhāna sāttaccakārī suttaɱ

694. Sāvatthiyaɱ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiɱ vuṭṭhānakusalo hoti. Na samādhismiɱ sātaccakārī.

Idha pana bhikkhave, ekacco jhāyī samādhismiɱ vuṭṭhānakusalo, hoti, na samādhismiɱ sātaccakārī

Idha pana bhikkhave, ekacco jhāyī neva samādhismiɱ vuṭṭhānakusalo hoti. Na samādhismiɱ sātaccakārī.
Idha pana bhikkhave, ekacco jhāyī samādhismiɱ vuṭṭhānakusalo ca hoti. Samādhismiɱ sātaccakārī ca.

Tatra bhikkhave, yvāyaɱ jhāyī samādhismiɱ samāpattikusalo ca hoti samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraɱ khīramhā dadhi, dadhimhā nonītaɱ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaɱ jhāyī samādhismiɱ samādhikusalo ca hoti, samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 34
Vuṭṭhāna sappāyakārī suttaɱ
695. Sāvatthiyaɱ

Cattārome bhikkhave, jhāyi katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiɱ vuṭṭhānakusalo hoti. Na samādhismiɱ sappāyakārī.

Idha pana bhikkhave, ekacco jhāyī samādhismiɱ sappāyakārī, hoti, na samādhismiɱ vuṭṭhānakusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiɱ vuṭṭhānakusalo hoti. Na samādhismiɱ sappāyakārī.

[BJT Page 562]

Idha pana bhikkhave, ekacco jhāyī samādhismiɱ vuṭṭhānakusalo ca hoti. Samādhismiɱ sappāyakārī ca.

Tatra bhikkhave, yvāyaɱ jhāyī samādhismiɱ samāpattikusalo ca hoti samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraɱ khīramhā dadhi, dadhimhā nonītaɱ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaɱ jhāyī samādhismiɱ samādhikusalo ca hoti, samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.

[page 275]
13. 1. 35
Kalalita ārammaṇa suttaɱ

696. Sāvatthiyaɱ

Cattārome bhikkhave, jhāyi katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiɱ kallitakusalo hoti. Na samādhismiɱ ārammaṇakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiɱ ārammaṇakusalo, hoti, na samādhismiɱ kallitakusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiɱ kallitakusalo hoti. Na samādhismiɱ ārammaṇakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiɱ kallitakusalo ca hoti. Samādhismiɱ arammaṇakusalo ca.

Tatra bhikkhave, yvāyaɱ jhāyī samādhismiɱ samāpattikusalo ca hoti samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraɱ khīramhā dadhi, dadhimhā nonītaɱ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaɱ jhāyī samādhismiɱ samādhikusalo ca hoti, samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 36
Kallita gocara suttaɱ
697. Sāvatthiyaɱ-

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiɱ kallitakusalo hoti. Na samādhismiɱ gocarakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiɱ kallitakusalo, hoti, na samādhismiɱ gocarakusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiɱ kallitakusalo hoti. Na samādhismiɱ gocarakusalo.
Idha pana bhikkhave, ekacco jhāyī samādhismiɱ kallitakusalo ca hoti. Samādhismiɱ gocarakusalo ca.

Tatra bhikkhave, yvāyaɱ jhāyī samādhismiɱ samāpattikusalo ca hoti samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraɱ khīramhā dadhi, dadhimhā nonītaɱ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaɱ jhāyī samādhismiɱ samādhikusalo ca hoti, samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.

13. 1. 37
Kallita abhinīhāra suttaɱ
698. Sāvatthiyaɱ-

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiɱ kallitakusalo hoti. Na samādhismiɱ abhinīhārakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiɱ kallitakusalo, hoti, na samādhismiɱ abhinīhārakusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiɱ kallitakusalo hoti. Na samādhismiɱ abhinīhārakusalo.
Idha pana bhikkhave, ekacco jhāyī samādhismiɱ kallitakusalo ca hoti. Samādhismiɱ abhinīhārakusalo ca.

Tatra bhikkhave, yvāyaɱ jhāyī samādhismiɱ samāpattikusalo ca hoti samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraɱ khīramhā dadhi, dadhimhā nonītaɱ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaɱ jhāyī samādhismiɱ samādhikusalo ca hoti, samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 38
Kallita sakkaccakārī suttaɱ
699. Sāvatthiyaɱ-

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiɱ kallitakusalo hoti. Na samādhismiɱ sakkaccakārī.

Idha pana bhikkhave, ekacco jhāyī samādhismiɱ kallitakusalo, hoti, na samādhismiɱ sakkaccakārī

Idha pana bhikkhave, ekacco jhāyī neva samādhismiɱ kallitakusalo hoti. Na samādhismiɱ sakkaccakārī.
Idha pana bhikkhave, ekacco jhāyī samādhismiɱ kallitakusalo ca hoti. Samādhismiɱ sakkaccakārī ca.

Tatra bhikkhave, yvāyaɱ jhāyī samādhismiɱ samāpattikusalo ca hoti samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraɱ khīramhā dadhi, dadhimhā nonītaɱ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaɱ jhāyī samādhismiɱ samādhikusalo ca hoti, samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti. [BJT Page 564]

13. 1. 39
Kallita sātaccakāri suttaɱ
700. Sāvatthiyaɱ-

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiɱ kallitakusalo hoti. Na samādhismiɱ sātaccakārī.

Idha pana bhikkhave, ekacco jhāyī samādhismiɱ kallitakusalo, hoti, na samādhismiɱ sātaccakārī

Idha pana bhikkhave, ekacco jhāyī neva samādhismiɱ kallitakusalo hoti. Na samādhismiɱ sātaccakārī.
Idha pana bhikkhave, ekacco jhāyī samādhismiɱ kallitakusalo ca hoti. Samādhismiɱ sātaccakārī ca.

Tatra bhikkhave, yvāyaɱ jhāyī samādhismiɱ samāpattikusalo ca hoti samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraɱ khīramhā dadhi, dadhimhā nonītaɱ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaɱ jhāyī samādhismiɱ samādhikusalo ca hoti, samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 40
Kallita sappāyakāri suttaɱ
701. Sāvatthiyaɱ-

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiɱ kallitakusalo hoti. Na samādhismiɱ sappāyakārī.

Idha pana bhikkhave, ekacco jhāyī samādhismiɱ kallitakusalo, hoti, na samādhismiɱ sappāyakārī.

Idha pana bhikkhave, ekacco jhāyī neva samādhismiɱ kallitakusalo hoti. Na samādhismiɱ sappāyakārī.
Idha pana bhikkhave, ekacco jhāyī samādhismiɱ kallitakusalo ca hoti. Samādhismiɱ sappāyakārī ca.

Tatra bhikkhave, yvāyaɱ jhāyī samādhismiɱ samāpattikusalo ca hoti samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraɱ khīramhā dadhi, dadhimhā nonītaɱ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaɱ jhāyī samādhismiɱ samādhikusalo ca hoti, samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 41
Ārammaṇa gocara suttaɱ
702. Sāvatthiyaɱ

Cattārome bhikkhave, jhāyi katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiɱ ārammaṇakusalo hoti. Na samādhismiɱ gocarakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiɱ gocarakusalo, hoti, samādhismiɱ ārammaṇakusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiɱ ārammaṇakusalo hoti. Na samādhismiɱ gocarakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiɱ ārammaṇakusalo ca hoti. Samādhismiɱ gocarakusalo ca.

Tatra bhikkhave, yvāyaɱ jhāyī samādhismiɱ samāpattikusalo ca hoti samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraɱ khīramhā dadhi, dadhimhā nonītaɱ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaɱ jhāyī samādhismiɱ samādhikusalo ca hoti, samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.

[page 276]
13. 1. 42
Ārammaṇa abhinihāra suttaɱ
703. Sāvatthiyaɱ-

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiɱ ārammaṇakusalo hoti. Na samādhismiɱ abhinīhārakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiɱ ārammaṇakusalo, hoti, na samādhismiɱ abhinīhārakusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiɱ ārammaṇakusalo hoti. Na samādhismiɱ abhinīhārakusalo.
Idha pana bhikkhave, ekacco jhāyī samādhismiɱ ārammaṇakusalo ca hoti. Samādhismiɱ abhinīhārakusalo ca.

Tatra bhikkhave, yvāyaɱ jhāyī samādhismiɱ samāpattikusalo ca hoti samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraɱ khīramhā dadhi, dadhimhā nonītaɱ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaɱ jhāyī samādhismiɱ samādhikusalo ca hoti, samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
[BJT Page 566]

13. 1. 43
Ārammaṇa sakkaccakārī suttaɱ
704. Sāvatthiyaɱ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiɱ ārammaṇakusalo hoti. Na samādhismiɱ sakkaccakārī.

Idha pana bhikkhave, ekacco jhāyī samādhismiɱ ārammaṇakusalo hoti, na samādhismiɱ sakkaccakārī

Idha pana bhikkhave, ekacco jhāyī neva samādhismiɱ ārammaṇakusalo hoti. Na samādhismiɱ sakkaccakārī.
Idha pana bhikkhave, ekacco jhāyī samādhismiɱ ārammaṇakusalo ca hoti. Samādhismiɱ sakkaccakārī ca.

Tatra bhikkhave, yvāyaɱ jhāyī samādhismiɱ samāpattikusalo ca hoti samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraɱ khīramhā dadhi, dadhimhā nonītaɱ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaɱ jhāyī samādhismiɱ samādhikusalo ca hoti, samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 44
Ārammaṇa sātaccakārī suttaɱ
705. Sāvatthiyaɱ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiɱ ārammaṇakusalo hoti. Na samādhismiɱ sātaccakārī.

Idha pana bhikkhave, ekacco jhāyī samādhismiɱ ārammaṇakusalo hoti, na samādhismiɱ sātaccakārī

Idha pana bhikkhave, ekacco jhāyī neva samādhismiɱ ārammaṇakusalo hoti. Na samādhismiɱ sātaccakārī.
Idha pana bhikkhave, ekacco jhāyī samādhismiɱ ārammaṇakusalo ca hoti. Samādhismiɱ sātaccakārī ca.

Tatra bhikkhave, yvāyaɱ jhāyī samādhismiɱ samāpattikusalo ca hoti samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraɱ khīramhā dadhi, dadhimhā nonītaɱ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaɱ jhāyī samādhismiɱ samādhikusalo ca hoti, samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 45
Ārammaṇa sappāyakāri suttaɱ
706. Sāvatthiyaɱ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiɱ ārammaṇakusalo hoti. Na samādhismiɱ sappāyakārī.

Idha pana bhikkhave, ekacco jhāyī samādhismiɱ ārammaṇakusalo hoti, na samādhismiɱ sappāyakārī

Idha pana bhikkhave, ekacco jhāyī neva samādhismiɱ ārammaṇakusalo hoti. Na samādhismiɱ sappāyakārī.
Idha pana bhikkhave, ekacco jhāyī samādhismiɱ ārammaṇakusalo ca hoti. Samādhismiɱ sappāyakārī ca.

Tatra bhikkhave, yvāyaɱ jhāyī samādhismiɱ samāpattikusalo ca hoti samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraɱ khīramhā dadhi, dadhimhā nonītaɱ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaɱ jhāyī samādhismiɱ samādhikusalo ca hoti, samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 46
Gocara abhinīhāra suttaɱ
707. Sāvatthiyaɱ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiɱ gocarakusalo hoti. Na samādhismiɱ abhinīhārakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiɱ gocarakusalo hoti, na samādhismiɱ gocarakusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiɱ gocarakusalo hoti. Na samādhismiɱ abhinīhārakusalo.
Idha pana bhikkhave, ekacco jhāyī samādhismiɱ gocarakusalo ca hoti. Samādhismiɱ abhinīhārakusalo ca.

Tatra bhikkhave, yvāyaɱ jhāyī samādhismiɱ samāpattikusalo ca hoti samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraɱ khīramhā dadhi, dadhimhā nonītaɱ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaɱ jhāyī samādhismiɱ samādhikusalo ca hoti, samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 47
Gocara sakkaccakāri suttaɱ
708. Sāvatthiyaɱ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiɱ gocarakusalo hoti. Na samādhismiɱ sakkaccakārī.

Idha pana bhikkhave, ekacco jhāyī samādhismiɱ gocarakusalo hoti, na samādhismiɱ sakkaccakārī

Idha pana bhikkhave, ekacco jhāyī neva samādhismiɱ gocarakusalo hoti. Na samādhismiɱ sakkaccakārī.
Idha pana bhikkhave, ekacco jhāyī samādhismiɱ gocarakusalo ca hoti. Samādhismiɱ sakkaccakārī ca.

Tatra bhikkhave, yvāyaɱ jhāyī samādhismiɱ samāpattikusalo ca hoti samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraɱ khīramhā dadhi, dadhimhā nonītaɱ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaɱ jhāyī samādhismiɱ samādhikusalo ca hoti, samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
[BJT Page 568]

13. 1. 48
Gocara sātaccakārī suttaɱ
709. Sāvatthiyaɱ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiɱ gocarakusalo hoti. Na samādhismiɱ sātaccakārī.

Idha pana bhikkhave, ekacco jhāyī samādhismiɱ gocarakusalo hoti, na samādhismiɱ sātaccakārī

Idha pana bhikkhave, ekacco jhāyī neva samādhismiɱ gocarakusalo hoti. Na samādhismiɱ sātaccakārī.
Idha pana bhikkhave, ekacco jhāyī samādhismiɱ gocarakusalo ca hoti. Samādhismiɱ sātaccakārī ca.

Tatra bhikkhave, yvāyaɱ jhāyī samādhismiɱ samāpattikusalo ca hoti samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraɱ khīramhā dadhi, dadhimhā nonītaɱ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaɱ jhāyī samādhismiɱ samādhikusalo ca hoti, samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 49
Gocara sappāyakārī suttaɱ
710. Sāvatthiyaɱ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiɱ gocarakusalo hoti. Na samādhismiɱ sappāyakārī.

Idha pana bhikkhave, ekacco jhāyī samādhismiɱ gocarakusalo hoti, na samādhismiɱ sappāyakārī

Idha pana bhikkhave, ekacco jhāyī neva samādhismiɱ gocarakusalo hoti. Na samādhismiɱ sappāyakārī.
Idha pana bhikkhave, ekacco jhāyī samādhismiɱ gocarakusalo ca hoti. Samādhismiɱ sappāyakārī ca.

Tatra bhikkhave, yvāyaɱ jhāyī samādhismiɱ samāpattikusalo ca hoti samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraɱ khīramhā dadhi, dadhimhā nonītaɱ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaɱ jhāyī samādhismiɱ samādhikusalo ca hoti, samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 50

Abhinihāra sakkaccakāri suttaɱ

711. Sāvatthiyaɱ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiɱ abhinīhārakusalo hoti. [page 277] na samādhismiɱ sakkaccakārī.

Idha pana bhikkhave, ekacco jhāyī samādhismiɱ abhinīhārakusalo hoti, na samādhismiɱ sakkaccakārī

Idha pana bhikkhave, ekacco jhāyī neva samādhismiɱ abhinīhārakusalo hoti. Na samādhismiɱ sakkaccakārī.
Idha pana bhikkhave, ekacco jhāyī samādhismiɱ abhinīhārakusalo ca hoti. Samādhismiɱ sakkaccakārī ca.

Tatra bhikkhave, yvāyaɱ jhāyī samādhismiɱ samāpattikusalo ca hoti samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraɱ khīramhā dadhi, dadhimhā nonītaɱ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaɱ jhāyī samādhismiɱ samādhikusalo ca hoti, samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
--13. 1. 51

Abhinihāra sātaccakāri suttaɱ

712. Sāvatthiyaɱ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiɱ abhinīhārakusalo hoti. Na samādhismiɱ sātaccakārī.

Idha pana bhikkhave, ekacco jhāyī samādhismiɱ abhinīhārakusalo hoti, na samādhismiɱ sātaccakārī

Idha pana bhikkhave, ekacco jhāyī neva samādhismiɱ abhinīhārakusalo hoti. Na samādhismiɱ sātaccakārī.
Idha pana bhikkhave, ekacco jhāyī samādhismiɱ abhinīhārakusalo ca hoti. Samādhismiɱ sātaccakārī ca.

Tatra bhikkhave, yvāyaɱ jhāyī samādhismiɱ samāpattikusalo ca hoti samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraɱ khīramhā dadhi, dadhimhā nonītaɱ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaɱ jhāyī samādhismiɱ samādhikusalo ca hoti, samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 52
Abhinīhārasappāyakāri suttaɱ
713. Sāvatthiyaɱ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiɱ abhinīhārakusalo hoti. Na samādhismiɱ sappāyakārī.

Idha pana bhikkhave, ekacco jhāyī samādhismiɱ abhinīhārakusalo hoti, na samādhismiɱ sappāyakārī

Idha pana bhikkhave, ekacco jhāyī neva samādhismiɱ abhinīhārakusalo hoti. Na samādhismiɱ sappāyakārī.
Idha pana bhikkhave, ekacco jhāyī samādhismiɱ abhinīhārakusalo ca hoti. Samādhismiɱ sappāyakārī ca.

Tatra bhikkhave, yvāyaɱ jhāyī samādhismiɱ samāpattikusalo ca hoti samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraɱ khīramhā dadhi, dadhimhā nonītaɱ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaɱ jhāyī samādhismiɱ samādhikusalo ca hoti, samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.- Pe- idha bhikkhave, ekacco jhāyī samādhismiɱ abhinīhārakusalo hoti, na samādhismiɱ sappāyakārī - pe-

[BJT Page 570]

13. 1. 53
Sakkaccasātaccakārī suttaɱ
714. Sāvatthiyaɱ
Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiɱ sakkaccakārī hoti. Na samādhismiɱ sātaccakārī.

Idha pana bhikkhave, ekacco jhāyī samādhismiɱ sātaccakārī hoti, na samādhismiɱ sakkaccakārī

Idha pana bhikkhave, ekacco jhāyī neva samādhismiɱ sakkaccakārī hoti. Na samādhismiɱ sātaccakārī.
Idha pana bhikkhave, ekacco jhāyī samādhismiɱ sakkaccakārī ca hoti. Samādhismiɱ sātaccakārī ca.

Tatra bhikkhave, yvāyaɱ jhāyī samādhismiɱ samāpattikusalo ca hoti samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraɱ khīramhā dadhi, dadhimhā nonītaɱ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaɱ jhāyī samādhismiɱ samādhikusalo ca hoti, samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 54
Sakkaccasappāyakārī suttaɱ
715. Sāvatthiyaɱ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiɱ sakkaccakārī hoti. Na samādhismiɱ sappāyakārī.

Idha pana bhikkhave, ekacco jhāyī samādhismiɱ sātaccakārī hoti, na samādhismiɱ sappāyakārī

Idha pana bhikkhave, ekacco jhāyī neva samādhismiɱ sakkaccakārī hoti. Na samādhismiɱ sappāyakārī.
Idha pana bhikkhave, ekacco jhāyī samādhismiɱ sakkaccakārī ca hoti. Samādhismiɱ sappāyakārī ca.

Tatra bhikkhave, yvāyaɱ jhāyī samādhismiɱ samāpattikusalo ca hoti samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraɱ khīramhā dadhi, dadhimhā nonītaɱ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaɱ jhāyī samādhismiɱ samādhikusalo ca hoti, samādhismiɱ ṭhitikusalo ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 55

Sātaccasappāyakārī suttaɱ
716. Sāvatthiyaɱ

Cattārome bhikkhave, jhāyi katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiɱ sātaccakārī hoti. Na samādhismiɱ sappāyakārī. Idha pana bhikkhave, ekacco jhāyī samādhismiɱ sappāyakārī, hoti, na samādhismiɱ sātaccakārī. Idha pana bhikkhave, ekacco jhāyī neva samādhismiɱ sātaccakārī hoti. Na sappāyakāri [page 278] idha pana bhikkhave, ekacco jhāyī samādhismiɱ sātaccakāri ca hoti, samādhismiɱ sappāyakārī ca.

Tatra bhikkhave, yvāyaɱ jhāyī samādhismiɱ sātaccakāri ca hoti, samādhismiɱ sappāyakārī ca, ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraɱ khīramhā dadhi, dadhimhā nonītaɱ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaɱ jhāyī samādhismiɱ sātaccakārī ca hoti samādhismiɱ sappāyakārī ca ayaɱ imesaɱ catunnaɱ jhāyīnaɱ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.

[BJT Page 572]

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaɱ abhinandunti.

Jhānavaggo paṭhamo.

Tatruddānaɱ:
Samādhi samāpatti ṭhiti ca - vuṭṭhānaɱ kallitārammaṇena ca,
Gocara abhinīhāra sakkacca - sātacca athopi sappāyā ti.

Jhānasaɱyuttaɱ samattaɱ.

Tatruddānaɱ:
Nakulapitā aniccañca bhāraɱ na tumhākena ca
Attadīpena paññāso paṭhamoti pavuccati.

Upayo'rahaɱ khajjanīyo theraɱ pupphena pañcamaɱ
Majjhe paṇṇāsako eso sambuddhena pakāsito.

Attaɱ dhammakathikāvijjā kukkuḷaɱ diṭṭhi pañcamaɱ
Tatiyo paṇṇāsako vutto nipātoti pavuccati.

Gandha diṭṭhi ca okkanti uppādo kilesena ca
Sāriputto ca nāgo ca supaṇṇa gandhabbakāyikā
[page 279] valāho vacchagotto ca jhānena bhavati aṭṭhārasāti.


Contact:
E-mail
Copyright Statement