Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]

To view the Pali diacriticals on this site it will be necessary to download and install the custom MozPali font available from the Files and Downloads Page.

 


 

Saɱyutta-Nikāya of the Sutta-Piṭaka
V. Mahā-Vagga

The Sri Lanka Buddha Jayanti Tripitaka Series Pali text

Public Domain

 

Namo tassa Bhagavato arahato Sammāsambuddhassa

 

NOTICE: These files were reproduced from those originally located on the Journal of Buddhist Ethics website.

ALTERATIONS: Superficial re-formatting of headers, footers and page numbers adding 'ids,' and tag changes to make the file conform to HTML 5 standards. Otherwise the internal text of the files remains untouched.

Page numbers in green refer to the PTS hard copy. They can be found or linked-to by appending '#pg000' (three digits in all cases, i.e. '001') to the end of the url for this file.

 


 

[page 001]

Suttantapiṭake
Saɱyuttanikāyo
Pañcamo bhāgo
Mahāvaggo
1. Maggasaɱyuttaɱ
1. Avijjāvaggo
Namo tassa bhagavato arahato sammā sambuddhassa

1. 1. 1

Avijjāsuttaɱ

1. Evaɱ me sutaɱ, ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca: avijjā bhikkhave pubbaṅgamā akusalānaɱ dhammānaɱ samāpattiyā anvadeva1 ahirikaɱ anottappaɱ avijjāgatassa bhikkhave aviddasuno micchādiṭṭhi pahoti. Micchādiṭṭhissa micchāsaṅkappo pahoti. Micchāsaṅkappassa micchāvācā pahoti. Micchāvācassa micchākammanto pahoti. Micchākammantassa micchāājīvo pahoti. Micchāājīvassa micchāvāyāmo pahoti. Micchāvāyāmassa micchāsati pahoti. Micchāsatissa micchāsamādhi pahoti.

Vijjā ca kho bhikkhave pubbaṅgamā kusalānaɱ dhammānaɱ samāpattiyā anvadeva hirottappaɱ. Vijjāgatassa [page 002] bhikkhave viddasuno sammādiṭṭhi pahoti. Sammādiṭṭhissa sammāsaṅkappo pahoti. Sammāsaṅkappassa sammāvācā pahoti. Sammāvācassa sammākammanto pahoti. Sammākammantassa sammāājīvo pahoti. Sammāājīvassa sammāvāyāmo pahoti. Sammāvāyāmassa sammāsati pahoti. Sammāsatissa sammāsamādhi pahotīti.

--------------------------
1. Anudeva-sīmu, sī. 1, 2.

[BJT Page 004]

1. 1. 2

Upaḍḍhasuttaɱ

2. Evaɱ me sutaɱ, ekaɱ samayaɱ bhagavā sakkesu1 viharati, nāgarakaɱ2 nāma sakyānaɱ nigamo. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā ānando bhagavantaɱ etadavoca: upaḍḍhamidaɱ bhanate, brahmacariyassa yadidaɱ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatāti. Mā hevaɱ ānanda, 3 mā hevaɱ ānanda, sakalameva hidaɱ ānanda, brahmacariyaɱ yadidaɱ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā. Kalyāṇamittassetaɱ ānanda, bhikkhuno pāṭikaṅkhaɱ kalyāṇasahāyassa kalyāṇasampavaṅkassa ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissati.

Kathañcānanda, bhikkhu kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroti: idhānanda, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, evaɱ kho ānanda, bhikkhu kalyāṇamitto kalyāṇasahāyo kalyāṇasampaṅko ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulītaroti.

[page 003]
Tadamināpetaɱ ānanda, pariyāyena veditabbaɱ: yathā sakalameva hidaɱ brahmacariyaɱ yadidaɱ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā4ti. Mamaɱ hi ānanda, kalyāṇamittaɱ āgamma jātidhammā sattā jātiyā parimuccanti, jarādhammā sattā jarāya parimuccanti,

--------------------------
1. Sakyesu-machasaɱ. Syā
2. Naṅgarakaɱ-sī 1, 2. Sakkaraɱ-machasaɱ, syā.
3. Ānanda avaca-syā.
4. Kalyāṇasampavaṅkatāti-syā.

[BJT Page 006]

Maraṇadhammā sattā maraṇena parivuccanti, sokaparidevadukkhadomanassupāyāsadhammā sattā sokaparidevadukkhadomanassupayāsehi parimuccanti. Iminā kho etaɱ ānanda, pariyāyena veditabbaɱ. Yathā:sakalamevahidaɱ brahmacariyaɱ yadidaɱ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatāti.

1. 1. 3

Sāriputtasuttaɱ

3. Sāvatthiyaɱ:

Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā sāriputto bhagavantaɱ etadavoca: sakalamevidaɱ bhante, brahmacariyaɱ yadidaɱ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatāti. Sādhu, sādhu sāriputta, sakalamevidaɱ sāriputta brahmacariyaɱ yadidaɱ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā. Kalyāṇamittassetaɱ sāriputta, bhikkhuno pāṭikaṅkhaɱ kalyāṇasahāyassa kalyāṇasampavaṅkassa ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissati.

Kathañca sāriputta, bhikkhu kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroti: idha sāripatta, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsaṅkappaɱ bhāveti vivekanissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ [page 004] nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ kho sāriputta, bhikkhu kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissati.

Tadamināpetaɱ sāriputta, pariyāyena veditabbaɱ: yathā sakalamevidaɱ brahmacariyaɱ yadidaɱ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā. Mamaɱ hi sāriputta, kalyāṇamittaɱ āgamma jātidhammā sattā jātiyā parimuccanti, jarādhammā sattā jarāya parimuccanti, maraṇadhammā sattā maraṇena parimuccanti. Sokaparidevadukkhadomanassupāyāsadhammā sattā sokaparidevadukkhadomanassupāyāsehi parimuccanti. Iminā kho etaɱ sāriputta, pariyāyena veditabbaɱ: yathā sakalamevidaɱ brahmacariyaɱ yadidaɱ kalyāṇamittatā kalyāṇasahāyatatā kalyāṇasampavaṅkatāti.

-------------------------
1. Kalyāṇasampavaṅkatāti-syā.

[BJT Page 008]

1. 1. 4

Brāhmaṇasuttaɱ

4. Sāvatthiyaɱ:

Atha kho āyasmā ānando pubbanhasamayaɱ nivāsetvā pattacīvaramādāya sāvatthiɱ piṇḍāya pāvisi. Addasā kho āyasmā ānando jāṇussoniɱ brāhmaṇaɱ sabbasetena vaḷabhīrathena1 sāvatthiyaɱ niyyāyantaɱ, setā sudaɱ assā yuttā honti. Setālaṅkārā seto ratho setaparivāro setā rasmiyo setā patodalaṭṭhi setaɱ chattaɱ setaɱ uṇhīsaɱ setāni vatthāni setā upāhanā setāya sudaɱ vālavījaniyā vījiyyati. 2 Tamenaɱ jano disvā evamāha "brahmaɱ vata bho yānaɱ brahmayānarūpaɱ3 vata bho" ti.

Atha kho āyasmā ānando sāvatthiyaɱ piṇḍāya pavisitvā pacchābhattaɱ piṇḍapātapaṭikkanto yena bhagavā [page 005] tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā ānando bhagavantaɱ etadavoca: idhāhaɱ bhante pubbaṇhasamayaɱ nivāsetvā pattacīvaramādāya sāvatthiɱ piṇḍāya pāvisiɱ. Addasaɱ khvāhaɱ bhante jāṇussoniɱ brāhmaṇaɱ sabbasetena vaḷabhīrathena sāvatthiyā niyyāyantaɱ. Setā sudaɱ assā yuttā honti. Setālaṅkārā, seto ratho setaparivāro, setā rasmiyo, setā patodalaṭṭhi, setaɱ chattaɱ, setaɱ uṇhīsaɱ, setāni vatthāni, setā upāhanā, setāya sudaɱ vālavījaniyā vījiyyati. Tamenaɱ jano disvā evamāha: "brahmaɱ vata bho yānaɱ brahmayānarūpaɱ3 vata bho"ti. Sakkā nu kho bhante imasmiɱ dhammavinaye brahmayānaɱ paññāpetunti.

Sakkā ānandāti bhagavā avoca. Imasseva kho etaɱ ānanda ariyassa aṭṭhaṅgikassa maggassa adhivacanaɱ brahmayānaɱ itipi dhammayānaɱ itipi anuttaro saṅgāmavijayo itipi. Sammādiṭṭhi ānanda bhāvitā bahulīkatā rāgavinayapariyosānā hoti. Dosavinayapariyosānā hoti. Mohavinayapariyosānā hoti sammāsaṅkappo ānanda bhāvito bahulīkato rāgavinayapariyosāno hoti, dosavinayapariyasāno hoti, mohavinayapariyosāno hoti. Sammāvācā ānanda bhāvitā bahulīkatā rāgavinayapariyasānā hoti, dosavinayapariyosānā hoti, mohavinayapariyosānā hoti. Sammākammanto ānanda bhāvito bahulīkato rāgavinayapariyosāno hoti, dosavinayapariyosāno hoti,

-------------------------
1. Vaḷavābhirathe - machasaɱ syā.
2. Vījīyati - machasaɱ.
3. Brahmayānaɱ rūpaɱ - sī, 1, 2.

[BJT Page 010]
Mohavinayapariyosāno hoti. Sammāājīvo ānanda bhāvito bahulīkato rāgavinayapariyosāno hoti, dosavinayapariyosāno hoti, mohavinayapariyosāno hoti, sammāvāyāmo ānanda bhāvito bahulīkato [page 006] rāgavinayapariyosāno hoti, dosavinayapariyosāno hoti, mohavinayapariyosāno hoti, sammāsati ānanda bhāvitā bahulīkatā rāgavinayapariyosānā hoti, dosavinayapariyosānā hoti, mohavinayapariyosānā hoti, sammāsamādhi ānanda bhāvito bahulīkato rāgavinayapariyosāno hoti, dosavinayapariyosāno hoti, mohavinayapariyosāno hoti.

Iminā kho etaɱ ānanda pariyāyena veditabbaɱ yathā imassetaɱ ariyassa aṭṭhaṅgikassa maggassa adhivacanaɱ brahmayānaɱ itipi dhammayānaɱ itipi anuttaro saṅgāmavijayo itipīti. Idamavoca bhagavā idaɱ vatvā sugato athāparaɱ etadavoca satthā:

1. Yassa saddhā ca paññā ca - dhammā yuttā sadā1 dhuraɱ,
Hiri īsā mano yottaɱ - sati ārakkhasārathī.

2. Ratho sīlaparikkhāro - jhānakkho cakkavīriyo,
Upekhā2 dhurasamādhi - anicchā parivāraṇaɱ.

3. Avyāpādo3 avihiɱsā - viveko yassa āvudhaɱ,
Titikkhā vammasannāho4 - yogakkhemāya vattati.

4. Etadattani sambhūtaɱ - brahmayānaɱ anuttaraɱ
Nīyyanti dhīrā lokamhā - aññadatthu jayaɱ jayanti.

1. 1. 5

Kimatthiyasuttaɱ

5. Sāvatthiyaɱ:

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā kho te bhikkhū bhagavantaɱ etadavocuɱ: idha no bhante aññatitthiyā paribbājakā amhe evaɱ pucchanti. Kimitthiyaɱ āvuso samaṇe gotame brahmacariyaɱ vussatīti. ? Evaɱ puṭṭhā mayaɱ bhante tesaɱ aññatitthiyānaɱ paribbājakānaɱ evaɱ vyākaroma. Dukkhassa kho āvuso pariññatthaɱ bhagavati brahmacariyaɱ vussatīti. Kacci mayaɱ bhante evaɱ puṭṭhā evaɱ vyākaramānā vuttavādino ceva bhagavato homa? Na ca bhagavantaɱ abhūtena abbhācikkhāma. Dhammassa [page 007] cānudhammaɱ vyākaroma. Na ca koci sahadhammiko vādānuvādo gārayhaɱ ṭhānaɱ āgacchatīti?

-------------------------
1. Saddhādhuraɱ - syā.
2. Upekkhā - machasaɱ, syā.
3. Abyāpādo - machasaɱ. Sayā,
4. Cammasannāho - machasaɱ, dhammasannāho - syā.

[BJT Page 012]

Taggha tumhe bhikkhave, evaɱ puṭṭhā evaɱ vyākaramānā vuttavādino ceva me hotha, na ca maɱ abhūtena abbhācikkhatha, dhammassa cānudhammaɱ vyākarotha, na ca koci sahadhammiko vādānuvādo gārayhaɱ ṭhānaɱ āgacchati. Dukkhassa hi bhikkhave, pariññatthaɱ mayi brahmacariyaɱ vussati. Sace vo1 bhikkhave, aññatitthiyā paribbājakā evaɱ puccheyyuɱ, atthi panāvuso maggo atthi paṭipadā etassa dukkhassa pariññāyāti. Evaɱ puṭṭhā tumhe bhikkhave, tesaɱ aññatitthiyānaɱ paribbājakānaɱ evaɱ vyākareyyātha: "atthi kho āvuso. Maggo atthi paṭipadā etassa dukkhassa pariññāyā "ti. Katamo ca bhikkhave, maggo katamā paṭipadā etassa dukkhassa pariññāya: ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaɱ bhikkhave, maggo ayaɱ paṭipadā etassa dukkhassa pariññāyāti. Evaɱ puṭṭhā tumhe bhikkhave, tesaɱ aññatitthiyānaɱ paribbājakānaɱ evaɱ vyākareyyathāti.

1. 1. 6

Bhikkhusuttaɱ

6. Sāvatthiyaɱ:

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: "brahmacariyaɱ brahmacariya"nti bhante, vuccati, katamannu kho bhante, brahmacariyaɱ? Katamaɱ brahmacariyapariyosānanti? Ayameva kho bhikkhu, ariyo aṭṭhaṅgiko maggo brahmacariyaɱ. Seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. [page 008] yo kho bhikkhu, rāgakkhayo dosakkhayo mohakkhayo imaɱ brahmacariyapariyosānanti.

1. 1. 7

Dutiya bhikkhusuttaɱ

7. Sāvatthiyaɱ:

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: rāgavinayo dosavinayo mohavinayoti bhante, vuccati, kissa nu kho etaɱ bhante, adhivacanaɱ rāgavinayo dosavinayo mohavinayoti? Nibbānadhātuyā kho etaɱ bhikkhu, adhivacanaɱ rāgavinayo dosavinayo mohavinayoti. Āsavānaɱ khayo tena vuccatīti. Evaɱ vutte so bhikkhu bhagavantaɱ etadavoca: amataɱ amatanti bhante, vuccati, katamannu kho bhante, amataɱ, katamo amatagāmīmaggoti? Yo so bhikkhu rāgakkhayo dosakkhayo mohakkhayo idaɱ vuccati amataɱ. Ayameva ariyo aṭṭhaṅgiko maggo amatagāmīmaggo. Seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhīti.

-------------------------
1. Sace kho - sī 1, 2.

[BJT Page 014]
1. 1. 8

Vibhaṅgasuttaɱ

8. Sāvatthiyaɱ:

Ariyaɱ vo bhikkhave, aṭṭhaṅgikaɱ maggaɱ desissāmi, vibhajissāmi, taɱ suṇātha, sādhukaɱ manasi karotha, bhāsissāmīti. Evaɱ bhanteti kho te bhikkhū bhagavato paccassosuɱ, bhagavā etadavoca: katamo ca bhikkhave, ariyo aṭṭhaṅgiko maggo, seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Katamā ca bhikkhave, sammādiṭṭhi? Yaɱ kho bhikkhave, dukkhe ñāṇaɱ dukkhasamudaye ñāṇaɱ dukkhanirodhe [page 009] ñāṇaɱ dukkhanirodhagāminiyā paṭipadāya ñāṇaɱ, ayaɱ vuccati bhikkhave, sammādiṭṭhi.

Katamo ca bhikkhave, sammāsaṅkappo: yo kho bhikkhave, nekkhammasaṅkappo avyāpādasaɱkappo, avihiɱsāsaṅkappo, ayaɱ vuccati bhikkhave, sammāsaṅkappo.

Katamā ca bhikkhave, sammāvācā: yā kho bhikkhave, musāvādā veramaṇī pisunāya vācāya veramaṇī pharusāya vācāya veramaṇī samphappalāpā veramaṇī ayaɱ vuccati bhikkhave, sammāvācā.

Katamo ca bhikkhave, sammākammanto: yā kho bhikkhave, pāṇātipātā veramaṇī adinnādānā veramaṇī abrahmacariyā veramaṇī, ayaɱ vuccati bhikkhave, sammākammanto.

Katamo ca bhikkhave, sammāājīvo: idha bhikkhave, ariyasāvako micchāājīvaɱ pahāya sammāājīvena jīvikaɱ kappeti, ayaɱ vuccati bhikkhave, sammāājīvo.

Katamo ca bhikkhave, sammāvāyāmo: idha bhikkhave, bhikkhu anuppannānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ anuppādāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati. Uppannānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ pahānāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati. Anuppannānaɱ kusalānaɱ dhammānaɱ uppādāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati. Uppannānaɱ kusalānaɱ dhammānaɱ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati, ayaɱ vuccati bhikkhave, sammāvāyāmo.

[BJT Page 016]

Katamā ca bhikkhave, sammāsati: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ, vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ, citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ, dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Ayaɱ vuccati bhikkhave, sammāsati.

Katamo ca bhikkhave, sammāsamādhi: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja viharati. Vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno sukhañca kāyena paṭisaɱvedeti. Yantaɱ ariyā ācikkhanti upekhako satimā sukhavihārīti taɱ tatiyaɱ jhānaɱ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaɱ atthagamā adukkhaɱ asukhaɱ upekhāsatipārisuddhiɱ catutthaɱ jhānaɱ upasampajja viharati. Ayaɱ vuccati bhikkhave, sammāsamādhīti.

1. 1. 9

Sūkasuttaɱ

9. Sāvatthiyaɱ:

Seyyathāpi bhikkhave, sālisūkaɱ vā yavasūkaɱ vā micchāpaṇihitaɱ hatthena vā pādena vā akkantaɱ hatthaɱ vā pādaɱ vā bhecchati1 lohitaɱ vā uppādessatīti netaɱ ṭhānaɱ vijjati. Taɱ kissa hetu: micchāpaṇihitattā bhikkhave, sūkassa. Evameva kho bhikkhave, so vata bhikkhu micchāpaṇihitāya diṭṭhiyā micchāpaṇihitāya maggabhāvanāya avijjaɱ bhecchati1 vijjaɱ uppādessati nibbānaɱ sacchikarissatīti netaɱ ṭhānaɱ vijjati. Taɱ kissa hetu: micchāpaṇihitattā bhikkhave, diṭṭhiyā.

Seyyathāpi bhikkhave, sālisūkaɱ vā yavasūkaɱ vā sammāpaṇihitaɱ, hatthena vā pādena vā akkantaɱ hatthaɱ vā pādaɱ vā bhecchati1 lohitaɱ vā uppādessatīti ṭhānametaɱ vijjati. Taɱ kissa hetu. Sammāpaṇihitattā bhikkhave, [page 011] sūkassa. Evameva kho bhikkhave, so vata bhikkhu sammāpaṇihitāya diṭṭhiyā sammāpaṇihitāya maggabhāvanāya avijjaɱ bhecchati vijjaɱ uppādessati nibbānaɱ sacchikarissatīti. Ṭhānametaɱ vijjati. Taɱ kissa hetu, sammāpaṇihitattā bhikkhave, diṭṭhiyā.

--------------------------
1. Chijjati - sī, 1, 2. Hindissati - machasaɱ, syā.

[BJT Page 018]

Kathañca bhikkhave, bhikkhu sammāpaṇihitāya diṭṭhiyā sammāpaṇihitāya maggabhāvanāya avijjaɱ bhindati vijjaɱ uppādeti1 nibbānaɱ sacchikaroti2, idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissataɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāvācaɱ bhāveti vivekanidassitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ evañce so3 bhikkhave, bhikkhu sammāpaṇihitāya diṭṭhiyā sammāpaṇihitāya maggabhāvanāya avijjaɱ bhindati vijjaɱ uppādeti nibbānaɱ sacchikarotīti.

1. 1. 10

Nandiyasuttaɱ

10. Sāvatthiyaɱ:

Atha kho nandiyo paribbājako yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiɱ sammodi. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho nandiyo paribbājako bhagavantaɱ etadavoca: kati nu kho bho gotama, dhammā bhāvitā bahulīkatā nibbānagamā4 honti nibbānaparāyaṇā nibbānapariyosānāti? Aṭṭha kho nandiya, dhammā bhāvitā bahulīkatā nibbānagamā hoti nibbānaparāyaṇā nibbānapariyosānā. Katame aṭṭha sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ime kho nandiya, aṭṭha dhammā bhāvitā bahulīkatā nibbānagamā honti nibbāṇaparāyaṇā nibbānapariyosānāti.

Evaɱ vutte nandiyo paribbājako bhagavantaɱ etadavoca: abhikkantaɱ bho gotama, abhikkantaɱ bho [page 012] gotama, seyyathāpi bho gotama, nikkujjitaɱ vā ukkujjeyya, paṭicchantaɱ vā vivareyya, mūḷhassa vā maggaɱ ācikkheyya, andhakāre vā telapajjotaɱ dhāreyya cakkhumanto rūpāni dakkhintīti. Evamevaɱ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaɱ bhante, bhagavantaɱ gotamaɱ saraṇaɱ gacchāmi, dhammañca bhikkhusaṅghañca. Upāsakaɱ maɱ bhavaɱ gotamo dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatanti.

Avijjāvaggo paṭhamo.

Tatraddānaɱ:
Avijjā ca upaḍḍhaɱ ca sāriputto ca brāhmaṇo,
Kimatthiyo ca dve bhikkhū vibhaṅgo sūkanandiyāti.

-------------------------
1. Uppādessati - syā.
2. Sacchikarissati - syā.
3. Evaɱ kho - machasaɱ, syā.
4. Nibbānaṅgamā - machasaɱ.
5. Aṭṭhime - machasavaɱ, syā.

[BJT Page 020]

2. Vihāravaggo

1. 2. 1

Vihārasuttaɱ

11. Sāvatthiyaɱ:

Icchāmahaɱ bhikkhavekha, aḍḍhamāsaɱ1 patasallīyituɱ2, namhi kenaci upasaṅkamitabbo aññatra ekena piṇḍapātanīhārakenāti. Evaɱ bhanteti kho te bhikkhū bhagavato paṭissutvā nāssudha koci bhagavantaɱ upasaṅkamati aññatra ekena piṇḍapātanīhārakena. Atha kho bhagavā tassa aḍḍhamāsassa accayena paṭisallānā vuṭṭhito bhikkhū āmantesi. Yena svāhaɱ bhikkhave, vihārena paṭhamābhisambuddho viharāmi, tassa padesena vihāsiɱ. So evaɱ pajānāmi. Micchādiṭṭhipaccayāpi vedayitaɱ, sammādiṭṭhipaccayāpi vedayitaɱ, micchāsaṅkappapaccayāpi vedayitaɱ, sammāsaṅkappapaccayāpi vedayitaɱ, micchāvācāpaccayāpi vedayitaɱ, sammāvācāpacchayāpi vedayitaɱ, micchākammantapaccayāpi vedayitaɱ, sammākammantapaccayāpi vedayitaɱ, micchāājīvapaccayāpi vedayitaɱ, sammāājīvapaccayāpi vedayitaɱ, micchāvāyāmapaccayāpi vedayitaɱ, sammāvāyāmapaccayāpi vedayitaɱ, micchāsatipaccayāpi vedayitaɱ, sammāsatipaccayāpi vedayitaɱ, micchāsamādhipaccayāpi vedayitaɱ, sammāsamādhipaccayāpi vedayitaɱ, chandapaccayāpi vedayitaɱ, vitakkapaccayāpi vedayitaɱ, saññāpaccayāpi vedayitaɱ.

Chando ca avupasanto hoti, vitakkā ca3 avupasantā honti, saññā ca avupasantā honti4 tappaccayāpi vedayitaɱ. (Chando ca vūpasanto hoti vitakkā ca avupasantā honti, [page 013] saññā ca avupasantā honti, tappaccayāpi vedayitaɱ, chando ca vūpasanto hoti, vitakkā ca vūpasantā honti, saññā ca avupasantā honti, tappaccayāpi vedayitaɱ5. ) Chando ca vūpasanto hoti, vitakkā ca vūpasantā honti, saññā ca vūpasantā honti, tappaccayāpi vedayitaɱ. Appattassa pattiyā atthi vāyāmo, 6 tasmimpi ṭhāne anuppatte tappaccayāpi vedayitanti.

--------------------------
1. Addhamāsaɱ - sī 1, 2
2. Paṭisalliyituɱ - machasaɱ. Syā.
3. Vitakko ca - machasaɱ.
4. Hoti - machasaɱ - syā, sī 2.
5. Aṅkitapāṭho na dissate - machasaɱ, syā potthakesu.
6. Āyāmaɱ - machasaɱ.

[BJT Page 022]

1. 2. 2

Dutiyavihārasuttaɱ

12. Sāvatthiyaɱ:

Icchāmahaɱ bhikkhave, temāsaɱ patisallīyituɱ, namhi kenaci upasaṅkamitabbo aññatra ekena piṇḍapātanīhārakenā'ti. "Evaɱ bhante"ti kho te bhikkhū bhagavato paṭisasutvā nāssudha koci bhagavantaɱ upasaṅkamati aññatra ekena piṇḍapātanīhārakena. Atha kho bhagavā tassa temāsassa accayena paṭisallānā vuṭṭhito bhikkhū āmantesi: yena svāhaɱ bhikkhave, vihārena paṭhamābhisambuddho viharāmi, tassa padesena1 vihāsiɱ. So evaɱ pajānāmi, micchādiṭṭhipaccayāpi vedayitaɱ, micchādiṭṭhivūpasamapaccayāpi vedayitaɱ, sammādiṭṭhipaccayāpi vedayitaɱ, sammādiṭṭhivūpasamapaccayāpi vedayitaɱ, micchāsaṅkappapaccayāpi vedayitaɱ, micchāsaṅkappavūpasamapaccayāpi vedayitaɱ, sammāsaṅkappapaccayāpi vedayitaɱ, sammāsaṅkappavūpasamapaccayāpi vedayitaɱ, micchāvācāpaccayāpi vedayitaɱ, micchāvācāvūpasamapaccayāpi vedayitaɱ, sammāvācāpaccayāpi vedayitaɱ, sammāvācāvūpasamapaccayāpi vedayitaɱ, micchākammantapaccayāpi vedayitaɱ, micchākammantavūpasamapaccayāpi vedayitaɱ, sammākammantapaccayāpi vedayitaɱ, sammākammantavūpasamapaccayāpi vedayitaɱ, micchāājīvapaccayāpi vedayitaɱ, micchāājīvavūpasamapaccayāpi vedayitaɱ, sammāājīvapaccayāpi vedayitaɱ, sammāājīvavūpasamapaccayāpi vedayitaɱ, micchāvāyāmapaccayāpi vedayitaɱ, micchāvāyāmavūpasamapaccayāpi vedayitaɱ, sammāvāyāmapaccayāpi vedayitaɱ, sammāvāyāmavūpasamapaccayāpi vedayitaɱ, micchāsatipaccayāpi vedayitaɱ, micchāsativūpasamapaccayāpi vedayitaɱ, sammāsatipaccayāpi vedayitaɱ, sammāsativūpasamapaccayāpi vedayitaɱ, micchāsamādhipaccayāpi vedayitaɱ micchāsamādhivūpasamapacchayāpi vedayitaɱ, sammāsamādhipaccayāpi vedayitaɱ, sammāsamādhivūpasamapaccayāpi vedayitaɱ, chandapaccayāpi vedayitaɱ, chandavūpasamapaccayāpi vedayitaɱ, vitakkapaccayāpi vedayitaɱ, vitakkavūpasamapaccayāpi vedayitaɱ, saññāpaccayāpi vedayitaɱ, saññāvūpasamapaccayāpi veyitaɱ.

Chando ca avupasanto hoti vitakkā ca avupasantā honti, saññā ca avupasantā honti, tappaccayāpi vedayitaɱ. Chando ca vūpasanto hoti, vitakkā ca avupasantā honti, saññā ca avupasantā honti, chando ca vūpasanto hoti, vitakkā ca vūpasantā honti. Tappaccayāpi vedayitaɱ. Saññā ca avupasantā honti. Tappaccayāpi vedayitaɱ. [page 014] chando ca vūpasanto hoti, vitakkā ca vūpasantā honti, saññā ca vūpasantā honti, tappaccayāpi vedayitaɱ. Appattassa pattiyā atthi vāyāmaɱ, tasmimpi ṭhāne anuppatte tappaccayāpi vedayitanti.

1. 2. 3

Sekhasuttaɱ

13. Sāvatthiyaɱ:

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: "sekho sekho"ti bhante, vuccati, kittāvatā nu kho bhante, sekho hotīti? Idha bhikkhu sekhāya sammādiṭṭhiyā samannāgato hoti, sekhena sammāsaṅkappena samannāgato hoti, sekhāya sammāvācāya samannāgato hoti, sekhena sammākammantena samannāgato hoti, sekhana sammāājīvena samannāgato hoti, sekhena sammāvāyāmena samannāgato hoti, sekhāya sammāsatiyā samannāgato hoti, sekhena sammāsamādhinā samannāgato hoti, ettāvatā kho bhikkhu sekho hotīti.

--------------------------
1. Padeseneva - sī 1. 2.

[BJT Page 024]

1. 2. 4
Uppādasuttaɱ

14. Sāvatthiyaɱ:

Aṭṭhime bhikkhave, dhammā bhāvitā bahulīkatā anuppannā uppajjanti nāññātra tathāgatassa pātubhāvā arahato sammāsambuddhassa. Katame aṭṭha: seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammasati sammāsamādhi. Ime kho bhikkhave, aṭṭha dhammā bhāvitā bahulīkatā anuppannā uppajjanti nāññatra tathāgatassa pātubhāvā arahato sammāsambuddhassāti.

1. 2. 5

Dutiypaupādasuttaɱ

15. Sāvatthiyaɱ:

Aṭṭhime bhikkhave, dhammā bhāvitā bahulīkatā anuppannā uppajjanti nāññatra sugatavinayā, katame aṭṭha: seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati [page 015] sammāsamādhi. Ime kho bhikkhave, aṭṭha dhammā bhāvitā bahulīkatā anuppannā uppajjanti nāññatra sugatavinayāti.

1. 2. 6

Parisuddhasuttaɱ

16. Sāvatthiyaɱ:

Aṭṭhime bhikkhave, dhammā parisuddhā pariyodātā anaṅgaṇā vīgatūpakkilesā anuppannā uppajjanti, nāññatra tathāgatassa pātubhāvā arahato sammāsambuddhassa. Katame aṭṭha: seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ime kho bhikkhave aṭṭha dhammā parisuddhā pariyodātā anaṅgaṇā vigatūpakkilesā anuppannā uppajjanti, nāññatra tathāgatassa pātubhāvā arahato sammāsambuddhassāti.

1. 2. 7

Dutiyaparisuddhasuttaɱ

17. Sāvatthiyaɱ:

Aṭṭhime bhikkhave, dhammā parisuddhā pariyodātā anaṅgaṇā vigatūpakkilesā anuppannā uppajjanti. Nāññatra sugatavinayā. Katame aṭṭha: seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ime kho bhikkhave aṭṭha dhammā parisuddhā pariyodātā anaṅgaṇā vigatūpakkilesā anuppannā uppajjanti. Nāññatra sugatavinayāti.

[BJT Page 026]

1. 2. 8

Kukkuṭārāmasuttaɱ

18.

Evaɱ me sutaɱ, ekaɱ samayaɱ āyasmā ca ānando āyasmā ca bhaddo pāṭaliputte viharanti kukkuṭārāme. Atha kho āyasmā bhaddo sāyanhasamayaɱ paṭisallānā vuṭṭhito yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmatā ānandena saddhiɱ sammodi. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā bhaddo āyasmantaɱ ānandaɱ etadavoca: "abrahmacariyaɱ abrahmacariyanti āvuso ānanda, vuccati. Katamaɱ nu kho āvuso abrahmacariya"nti?
[page 016]

Sādhu sādhu āvuso bhadda, bhaddako te āvuso bhadda ummaggo, bhaddakaɱ paṭibhānaɱ, kalyāṇī paripucchā evaɱ hi tvaɱ āvuso bhadda, pucchasi "abrahmacariyaɱ abrahmacariya"nti āvuso ānanda vuccati katamaɱ nu kho āvuso abrahmacariyanti. Evamāvusoti. Ayameva kho āvuso aṭṭhaṅgiko micchāmaggo abrahmacariyaɱ. Seyyathīdaɱ: micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhīti.

1. 2. 9

Dutiya kukkuṭārāmasuttaɱ

19. Pāṭaliputte:

Ekamantaɱ nisinno kho āyasmā bhaddo āyasmantaɱ ānandaɱ etadavoca: "brahmacariyaɱ brahmacaeriya"nti āvuso ānanda vuccati. Katamaɱ nu kho āvuso brahmacariyaɱ? Katamaɱ brahmacariyapariyosānanti?

Sādhu sādhu āvuso bhadda, bhaddako te āvuso bhadda, ummaggo, bhaddakaɱ paṭibhānaɱ, kalyāṇī paripucchā, evaɱ hi tvaɱ āvuso bhadda, pucchasi "brahmacariyaɱ brahmacariya"nti āvuso ānanda, vucchati. Katamaɱ nu kho āvuso brahmacariyaɱ katamaɱ brahmacariyapariyosānanti? Evamāvusoti.

Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo brahmacariyaɱ. Seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Yo kho āvuso rāgakkhayo dosakkhayo mohakkhayo idaɱ brahmacariyopariyosānanti.

[BJT Page 028]

1. 2. 10

Tatiyakukkuṭārāmasuttaɱ

20. Pāṭaliputte:

"Brahmacariyaɱ brahmacariya"nti āvuso ānanda vuccati, katamaɱ nu kho āvuso brahmacariyaɱ? Katamo brahmacārī? Katamaɱ brahmacariyapariyosānanti?

[page 017]
Sādhu sādhu āvuso bhadda, bhaddako te āvuso bhadda ummaggo, bhaddakaɱ paṭibhānaɱ, kalyāṇī paripucchā, evaɱ hi tvaɱ āvuso bhadda, pucchasi. "Brahmacariyaɱ brahmacariyanti āvuso ānanda vuccati katamaɱ nu kho āvuso brahmacariyaɱ, katamo brahmacārī, katamaɱ brahmacariyapariyosāna"nti? Evamāvusoti.

Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo brahmacariyaɱ seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Yo kho āvuso iminā ariyena aṭṭhaṅgikena maggena samannāgato ayaɱ vuccati brahmacārī. Yo kho āvuso rāgakkhayo dosakkhayo mohakkhayo idaɱ brahmacariyapariyosānanti.

Vihāravaggo dutiyo.

Tatruddānaɱ:
Dve vihārā sekho ca uppādā apare duve,
Parisuddhena dve vuttā kukkuṭārāmena tayoti.

[BJT Page 030]

3. Micchattavaggo

1. 3. 1

Micchattasuttaɱ

21. Sāvatthiyaɱ:

Micchattañca vo bhikkhave, desissāmi sammattañca. Taɱ suṇātha. [page 018] katamañca bhikkhave, micchattaɱ, seyyathīdaɱ: micchādiṭṭhi, micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi. Idaɱ vuccati bhikkhave, micchattaɱ.

Katamañca bhikkhave, sammattaɱ, seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Idaɱ vuccati bhikkhave, sammattanti.

1. 3. 2

Akusaladhammasuttaɱ

22. Sāvatthiyaɱ:

Akusale ca vo bhikkhave, dhamme desissāmi kusale ca dhamme. Taɱ suṇātha. Katame ca bhikkhave, akusalā dhammā, seyyathīdaɱ: micchādiṭṭhi micchāsaṅkappo micchāvācā miccākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi. Ime vuccanti bhikkhave, akusalā dhammā.

Katame ca bhikkhave, kusalā dhammā, seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Idaɱ vuccanti bhikkhave, kusalā dhammāti.

1. 3. 3

Paṭipadāsuttaɱ

23. Sāvatthiyaɱ:

Micchāpaṭipadañca vo bhikkhave, desissāmi sammāpaṭipadañca. Taɱ suṇātha. Katamā ca bhikkhave, micchāpaṭipadā, seyyathīdaɱ: micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi, ayaɱ vuccati bhikkhave, micchāpaṭipadā.

Katamā ca bhikkhave, sammāpaṭipadā, seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaɱ vuccati bhikkhave, sammāpaṭipadāti.

[BJT Page 032]

1. 3. 4

Dutiya paṭipadāsuttaɱ

24. Sāvatthiyaɱ:

Gihino vāhaɱ bhikkhave, pabbajitassa vā micchāpaṭipadaɱ na vaṇṇemi. Gihī vā bhikkhave, pabbajito vā micchāpaṭipanno [page 019] micchāpaṭipattādhikaraṇahetu nārādhako hoti ñāyaɱ dhammaɱ kusalaɱ. Katamā ca bhikkhave, micchāpaṭipadā, seyyathīdaɱ: micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi. Ayaɱ vuccati bhikkhave micchāpaṭipadā. Gihino vāhaɱ bhikkhave, pabbajitassa vā micchāpaṭipadaɱ na vaṇṇemi. Gihī vā bhikkhave, pabbajito vā micchāpaṭipanno micchāpaṭipattādhikaraṇahetu nārādhako hoti ñāyaɱ dhammaɱ kusalaɱ.

Gihino vāhaɱ bhikkhave, pabbajitassa vā sammāpaṭipadaɱ vaṇṇemi. Gihī vā bhikkhave, pabbajito vā sammāpaṭipanno sammāpaṭipattādhikaraṇahetu ārādhako hoti ñāyaɱ dhammaɱ kusalaɱ. Katamā ca bhikkhave, sammāpaṭipadā, seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākamanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaɱ vuccati bhikkhave, sammāpaṭipadā. Gihino vāhaɱ bhikkhave, pabbajitassa vā sammāpaṭipadaɱ vaṇṇemi. Gihī vā bhikkhave, pabbajito vā sammāpaṭipanno sammāpaṭipattādhikaraṇahetu ārādhako hoti ñāyaɱ dhammaɱ kusalanti.

1. 3. 5

Asappurisasuttaɱ

25. Sāvatthiyaɱ:

Asappurisañca vo bhikkhave, desissāmi sappurisañca. Taɱ suṇātha. Katamo ca bhikkhave, asappuriso: idha bhikkhave, ekacco micchādiṭṭhiko hoti micchāsaṅkappo micchāvāco micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi. Ayaɱ vuccati bhikkhave, asappuriso.

Katamo ca bhikkhave, sappuriso: idha bhikkhave, ekacco sammādiṭṭhiko hoti sammāsaṅkappo sammāvāco [page 020] sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaɱ vuccati bhikkhave, sappurisoti.

[BJT Page 034]

1. 3. 6

Dutiyaasappurisasuttaɱ

26. Sāvatthiyaɱ:

Asappurisañca vo bhikkhave, desissāmi. Asappurisena asappurisatarañca. Sappurisañca1 desissāmi sappurisena sappurisatarañca. Taɱ suṇātha. Katamo ca bhikkhave, asappuriso: idha bhikkhave, ekacco micchādiṭṭhiko hoti micchāsaṅkappo micchāvāco micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi. Ayaɱ vuccati bhikkhave, asappuriso. Katamo ca bhikkhave, asappurisena asappurisataro: idha bhikkhave, ekacco micchādiṭṭhiko hoti micchāsaṅkappo micchāvāco micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi micchāñāṇī2 micchāvimutti. Ayaɱ vuccati bhikkhave, asappurisena asappurisataro. Katamo ca bhikkhave sappuriso: idha bhikkhave, ekacco sammādiṭṭhiko hoti sammāsaṅkappo sammāvāco sammākammanto sammaājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaɱ vuccati bhikkhave sappuriso. Katamo ca bhikkhave, sappurisena sappurisataro: idha bhikkhave, ekacco sammādiṭṭhiko hoti sammāsaṅkappo sammāvāco sammākamanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇī sammāvimutti. Ayaɱ vuccati bhikkhave, sappurisena sappurisataroti.

1. 3. 7

Kumbhasuttaɱ

27. Sāvatthiyaɱ:

Seyyathāpi bhikkhave, kumbho anādhāro suppavattiyo hoti. Sādhāro duppavattiyo hoti. Evameva kho bhikkhave, cittaɱ anādhāraɱ suppavattiyaɱ hoti. Sādhāraɱ duppavattiyaɱ hoti. [page 021] ko ca bhikkhave, cittassa ādhāro ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaɱ vuccati cittassa ādhāro. Seyyathāpi bhikkhave, kumbho anādhāro suppavattiyo hoti. Sādhāro duppavattiyo hoti. Evameva kho bhikkhave, cittaɱ anādhāraɱ suppavattiyaɱ hoti. Sādhāraɱ duppavattiyaɱ hotīti.

1. 3. 8

Samādhisuttaɱ

28. Sāvatthiyaɱ:

Ariyaɱ vo bhikkhave, sammāsamādhiɱ desissāmi saupanisaɱ saparikkhāraɱ. Taɱ suṇātha. Katamo ca bhikkhave, ariyo sammāsamādhi saupaniso saparikkhāro, seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati3 yā kho bhikkhave, imehi sattahaṅgehi cittassa ekaggatā saparikkhāratā4 ayaɱ vuccati bhikkhave, ariyo sammāsamādhi saupaniso itipi saparikkhāro itipīti.

--------------------------
1. Sapapurisañca vo - machasaɱ,
2. Ñāṇaɱ - sīmu, sī 2.
3. Sammāsamādhi - sīmu, syā.
4. Saparikkhatā - sīmu, syā.

[BJT Page 036]

1. 3. 9

Vedanāsuttaɱ

29. Sāvatthiyaɱ:

Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā. Imā kho bhikkhave, tisso vedanā imāsaɱ kho bhikkhave tissannaɱ vedanānaɱ pariññāya ariyo aṭṭhaṅgiko maggo seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. [page 022] imāsaɱ kho bhikkhave, tissannaɱ vedanānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 3. 10

Uttiyasuttaɱ

30. Sāvatthiyaɱ

Atha kho āyasmā uttiyo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā uttiyo bhagavantaɱ etadavoca: idha mayhaɱ bhante, rāhogatassa patisallīnassa evaɱ cetaso parivitakko udapādi. Pañca kāmaguṇā vuttā bhagavatā. Katame nu kho pañca kāmaguṇā vuttā bhagavatāti.

Sādhu sādhu uttiya, pañca kho me uttiya, kāmaguṇā vuttā mayā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Ime kho uttiya, pañca kāmaguṇā vuttā mayā. Imesaɱ kho uttiya, pañcannaɱ kāmaguṇānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Imesaɱ kho uttiya, paññannaɱ kāmaguṇānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

Micchattavaggo tatiyo.

Tatradadānaɱ:
Micchattaɱ akusaladhammaɱ duve paṭipadā'pi ca,
Asappurisena dve kumbho samādhi vedanuttiyāti.

[BJT Page 038]

4. Paṭipattivaggo

1. 4. 1

Paṭipattisuttaɱ

[page 023]

31. Sāvatthiyaɱ:

Micchāpaṭipattiñca vo bhikkhave, desissāmi sammāpaṭipattiñca. Taɱ suṇātha. Katamā ca bhikkhave, micchāpaṭipatti seyyathīdaɱ: micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi. Ayaɱ vuccati bhikkhave, micchāpaṭipatti. Katamā ca bhikkhave, sammāpaṭipatti seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaɱ vuccati bhikkhave, sammāpaṭipattīti.

1. 4. 2

Paṭipannasuttaɱ

32. Sāvatthiyaɱ:

Micchāpaṭipannañca vo bhikkhave, desissāmi sammāpaṭipannañca, taɱ suṇātha. Katamo ca bhikkhave, micchāpaṭipanno: idha bhikkhave, ekacco micchādiṭṭhiko hoti micchāsaṅkappo micchāvāco micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi. Ayaɱ vuccati bhikkhave, micchāpaṭipanno. Katamo ca bhikkhave, sammāpaṭipanno idha bhikkhave, ekacco sammādiṭṭhiko hoti sammāsaṅkappo sammāvāco sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaɱ vuccati bhikkhave, sammāpaṭipannoti.

1. 4. 3

Viraddhasuttaɱ

33. Sāvatthiyaɱ:

Yesaɱ kesañci bhikkhave, ariyo aṭṭhaṅgiko maggo viraddho, viraddho tesaɱ ariyo aṭṭhaṅgiko maggo sammādukkhakkhayagāmī. Yesaɱ kesañci bhikkhave, ariyo aṭṭhaṅgiko maggo āraddho, āraddho tesaɱ ariyo aṭṭhaṅgiko maggo sammādukkhakkhayagāmī. [page 024] katamo ca bhikkhave ariyo1 aṭṭhaṅgiko maggo seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Yesaɱ kesañci bhikkhave, ayaɱ ariyo aṭṭhaṅgiko maggo viraddho, viraddho tesaɱ ariyo aṭṭhaṅgiko maggo sammādukkhakkhayagāmī. Yesaɱ kesañci bhikkhave, ayaɱ ariyo aṭṭhaṅgiko maggo āraddho, āraddho tesaɱ ariyo aṭṭhaṅgiko maggo sammādukkhakkhayagāmīti.

1. 4. 3

Pāraṅgamasuttaɱ

34. Sāvatthiyaɱ:

Aṭṭhime bhikkhave, dhammā bhāvitā bahulīkatā apārā pāraṅgamanāya saɱvattanti. Katame aṭṭha: seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ime kho bhikkhave, aṭṭha dhammā bhāvitā bahulīkatā apārā pāraṅgamanāya saɱvattantīti. Idamavoca bhagavā. Idaɱ vatvā sugato athāparaɱ etadavoca satthā:

--------------------------
1. Katamo ariyo - sīmu.

[BJT Page 040]

1. Appakā te manussesu ye janā pāragāmino,
Athāyaɱ itarā pajā tīramevānudhāvati.
2. Ye ca kho sammadakkhāte dhamme dhammānuvattino,
Te janā pāramessanti maccudheyyaɱ suduttaraɱ.
3. Kaṇhaɱ dhammaɱ vippahāya sukkaɱ bhāvetha paṇḍito,
Okā anokaɱ āgamma viveke yattha dūramaɱ.
4. Tatrābhiratimiccheyya hitvā kāme akiñcano,
Pariyodapeyya attānaɱ cittaklesehi paṇḍito.
5. Yesaɱ sambodhiaṅgesu sammā cittaɱ subhāvitaɱ,
Ādānapaṭinissagge anupādāya ye ratā
Khīṇāsavā jutimanto te loke parinibbutāti.

[page 025]

1. 4. 5

Sāmaññasuttaɱ

35. Sāmaññañca vo bhikkhave, desissāmi sāmaññaphalāni ca. Taɱ suṇātha. Katamañca bhikkhave, sāmaññaɱ: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaɱ: sammādiṭṭhi samāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Idaɱ vuccati bhikkhave, sāmaññaɱ. Katamāni ca bhikkhave, sāmaññaphalāni: sotāpattiphalaɱ sakadāgāmiphalaɱ anāgāmiphalaɱ arahattaphalaɱ1. Imāni vuccanti bhikkhave, sāmaññaphalānīti.

1. 4. 6

Dutiya sāmaññasuttaɱ

36. Sāmaññañca vo bhikkhave, desissāmi sāmaññatthañca. Taɱ suṇātha. Katamañca bhikkhave, sāmaññaɱ: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Idaɱ vuccati bhikkhave, sāmaññaɱ. Katamo ca bhikkhave, sāmaññattho: yo kho bhikkhave, rāgakkhayo dosakkhayo mohakkhayo ayaɱ vuccati bhikkhave, sāmaññatthoti.

1. 4. 7

Brahmaññasuttaɱ

37. Brahmaññañca vo bhikkhave, desissāmi brahmaññaphalāni ca. Taɱ suṇātha. Katamañca bhikkhave, brahmaññaɱ: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Idaɱ vuccati bhikkhave, brahmaññaɱ. Katamāni ca bhikkhave, brahmaññaphalāni: sotāpattiphalaɱ [page 026] sakadāgāmiphalaɱ anāgāmiphalaɱ arahattaphalaɱ imāni vuccanti bhikkhave, brahmaññaphalānīti.

---------------------------
1. Arahattaɱ - sī 1, 2.

[BJT Page 042]

1. 4. 8

Dutiya brahmaññasuttaɱ

38. Brahmaññañca vo bhikkhave, desissāmi brahmaññatthañca. Taɱ suṇātha. Katamañca bhikkhave, brahmaññaɱ: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Idaɱ vuccati bhikkhave, brahmaññaɱ. Katamo ca bhikkhave, brahmaññattho: yo kho bhikkhave, rāgakkhayo dosakkhayo mohakkhayo ayaɱ vuccati bhikkhave, brahmaññatthoti.

1. 4. 9

Brahmacariyasuttaɱ

39. Brahmacariyañca vo bhikkhave, desissāmi brahmacariyaphalāni ca. Taɱ suṇātha. Katamañca bhikkhave, brahmacariyaɱ: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Idaɱ vuccati bhikkhave, brahmacariyaɱ. Katamāni ca bhikkhave, brahmacariyaphalāni: sotāpattiphalaɱ sakadāgāmiphalaɱ anāgāmiphalaɱ arahattaphalaɱ. Imāni vuccanti bhikkhave, brahmacariyaphalānīti.

1. 4. 10

Dutiya brahmacariyasuttaɱ

40. Brahmacariyañca vo bhikkhave, desissāmi brahmacariyatthañca. Taɱ suṇātha. Katamañca bhikkhave, brahmacariyaɱ: ayameva ariyo aṭṭhaṅgiko maggo, seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Idaɱ vuccati bhikkhave, brahmacariyaɱ. [page 027] katamo ca bhikkhave, brahmacariyattho: yo kho bhikkhave, rāgakkhayo dosakkhayo mohakkhayo ayaɱ vuccati bhikkhave, brahmacariyatthoti.

(Sabbaɱ sāvatthinidānameva)

Paṭipattivaggo catuttho.

Tatraddānaɱ:
Paṭipattipaṭinno ca viraddho ca pāraṅgamo
Sāmaññena dve vuttā brahmaññenapare duve
Brahmacariyena dve vuttā vaggo tena pavuccatīti.

[BJT Page 044]

5. Aññatitthiyapeyyālo
1. 5. 1

Virāgasuttaɱ

41. Sāvatthiyaɱ

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinne kho te bhikkhū bhagavā etadavoca: sace vo bhikkhave, aññatitthiyā paribbājakā evaɱ puccheyyuɱ, "kimatthiyaɱ āvuso, samaṇe gotame brahmacariyaɱ vussatī"ti? Evaɱ puṭṭhā tumhe bhikkhave, tesaɱ "aññatitthiyānaɱ paribbājakānaɱ evaɱ vyākareyyātha. Rāgavirāgatthaɱ kho āvuso bhagavati brahmacariyaɱ vussatī"ti.

Sace pana vo bhikkhave, aññatitthiyā paribbājakā evaɱ puccheyyuɱ: "atthi panāvuso maggo atthi paṭipadā rāgavirāgayā"ti? Evaɱ puṭṭhā tumhe bhikkhave, tesaɱ aññatitthiyānaɱ paribbājakānaɱ evaɱ vyākareyyātha: "atthi kho āvuso maggo atthi paṭipadā rāgavirāgayā"ti. Katamo ca bhikkhave, maggo katamo ca paṭipadā [page 028] rāgavirāgāya: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaɱ bhikkhave, maggo ayaɱ paṭipadā rāgavirāgāyāti. Evaɱ puṭṭhā tumhe bhikkhave, tesaɱ aññatitthiyānaɱ paribbājakānaɱ evaɱ vyākareyyāthāti.

1. 5. 2

Saɱyojanasuttaɱ

42. Sace vo bhikkhave, aññatitthiyā paribbājakā evaɱ puccheyyuɱ: "kimatthiyaɱ āvuso, samaṇe gotame brahmacariyaɱ vussatī"ti? Evaɱ puṭṭhā tumhe bhikkhave, tesaɱ aññatitthiyānaɱ paribbājakānaɱ evaɱ vyākareyyātha: saɱyojanapahānatthaɱ1 kho āvuso, bhagavati brahmacariyaɱ vussatīti.

Sace pana vo bhikkhave, aññatitthiyā paribbājakā evaɱ puccheyyuɱ: "atthi panāvuso maggo, atthi paṭipadā saɱyojanappahānatthāyā"ti. Evaɱ puṭṭhā tumhe bhikkhave, tesaɱ aññatitthiyānaɱ paribbājakānaɱ evaɱ vyākareyyātha: "atthi kho āvuso maggo atthi paṭipadā saɱyojanappahānāyā"ti. Katamo ca bhikkhave, maggo katamā paṭipadā saɱyojanappahānāya: ayameva ariyo aṭṭhaṅgiko maggo, seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaɱ bhikkhave maggo ayaɱ paṭipadā saɱyojanappahānāyāti. Evaɱ puṭṭhā tumhe bhikkhave, tesaɱ aññatitthiyānaɱ paribbājakānaɱ evaɱ vyākareyyāthāti.

1. 5. 3

Anusayasuttaɱ

43. Sace vo bhikkhave, aññatitthiyā paribbājakā evaɱ puccheyyuɱ: "kimatthiyaɱ āvuso, samaṇe gotame brahmacariyaɱ vussatī"ti. Evaɱ puṭṭhā tumhe bhikkhave, tesaɱ aññatitthiyānaɱ paribbājakānaɱ evaɱ vyākareyyātha: "anusayasamugghātatthaɱ2 kho āvuso bhagavati brahmacariyaɱ vussatī"ti.

--------------------------
1. Anusayasamugghātanatthaɱ - machasaɱ.

[BJT Page 046]

Sace pana vo bhikkhave, aññatitthiyā paribbājakā evaɱ puccheyyuɱ: "atthi panāvuso, maggo atthi paṭipadā anusayasamugghātāyā"ti. Evaɱ puṭṭhā tumhe bhikkhave, tesaɱ aññatitthiyānaɱ paribbājakānaɱ evaɱ vyākareyyātha: "atthi kho āvuso maggo, atthi paṭipadā anusayasamugghātāyā"ti. Katamo ca bhikkhave maggo, katamā paṭipadā anusayasamugghātāya: ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaɱ bhikkhave maggo, ayaɱ paṭipadā anusayasamugghātāyāti. Evaɱ puṭṭhā tumhe bhikkhave, tesaɱ aññatitthiyānaɱ paribbājakānaɱ evaɱ vyākareyyāthāti.

1. 5. 4

Addhānasuttaɱ

44. Sace vo bhikkhave, aññatitthiyā paribbājakā evaɱ puccheyyuɱ: "kimatthiyaɱ āvuso, samaṇe gotame brahmacariyaɱ vussatī"ti? Evaɱ puṭṭhā tumhe bhikkhave, tesaɱ aññatitthiyānaɱ paribbājakānaɱ evaɱ vyākareyyātha: addhānapariññatthaɱ kho āvuso, bhagavati brahmacacariyaɱ vussatī"ti sace pana vo bhikkhave, aññatitthiyā paribbājakā evaɱ puccheyyuɱ: "atthi panāvuso, maggo atthi paṭipadā addhānapariññāyā"ti. Evaɱ puṭṭhā tumhe bhikkhave, tesaɱ aññatitthiyānaɱ paribbājakānaɱ evaɱ vyākareyyātha: "atthi kho āvuso maggo, atthi paṭipadā addhānapariññāyā"ti. Katamo ca bhikkhave maggo, katamā paṭipadā addhānapariññāya: ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaɱ bhikkhave maggo, ayaɱ paṭipadā addhānapariññāyāti. Evaɱ puṭṭhā tumhe bhikkhave, tesaɱ aññatitthiyānaɱ paribbājakānaɱ evaɱ vyākareyyāthāti.

1. 5. 5

Āsavakkhayasuttaɱ

45. Sace vo bhikkhave, aññatitthiyā paribbājakā evaɱ puccheyyuɱ: "kimatthiyaɱ āvuso, samaṇe gotame brahmacariyaɱ vussatī"ti? Evaɱ puṭṭhā tumhe bhikkhave, tesaɱ aññatitthiyānaɱ paribbājakānaɱ evaɱ vyākareyyātha: "āsavānaɱ khayatthaɱ kho āvuso, bhagavati brahmacariyaɱ vussatī"ti. Sace pana vo bhikkhave, aññatitthiyā paribbājakā evaɱ puccheyyuɱ: "atthi panāvuso, maggo atthi paṭipadā āsavānaɱ khayāyā"ti. Evaɱ puṭṭhā tumhe bhikkhave, tesaɱ aññatitthiyānaɱ paribbājakānaɱ evaɱ vyākareyyātha: "atthi kho āvuso maggo, atthi paṭipadā āsavānaɱ khayāyā"ti. Katamo ca bhikkhave maggo, katamā paṭipadā āsavānaɱ khayāya: ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaɱ bhikkhave maggo, ayaɱ paṭipadā āsavānaɱ khayāyāti. Evaɱ puṭṭhā tumhe bhikkhave, tesaɱ aññatitthiyānaɱ paribbājakānaɱ evaɱ vyākareyyāthāti.

1. 5. 6

Vijjāvimuttisuttaɱ

46. Sace vo bhikkhave, aññatitthiyā paribbājakā evaɱ puccheyyuɱ: "kimatthiyaɱ āvuso, samaṇe gotame brahmacariyaɱ vussatī"ti? Evaɱ puṭṭhā tumhe bhikkhave, tesaɱ aññatitthiyānaɱ paribbājakānaɱ evaɱ vyākareyyātha: "vijjāvimuttiphalasacchikiriyatthaɱ kho āvuso, bhagavati brahmacariyaɱ vussatī"ti. Sace pana vo bhikkhave, aññatitthiyā paribbājakā evaɱ puccheyyuɱ: "atthi panāvuso, maggo atthi paṭipadā vijjāvimuttiphalasacchikiriyāyā"ti. Evaɱ puṭṭhā tumhe bhikkhave, tesaɱ aññatitthiyānaɱ paribbājakānaɱ evaɱ vyākareyyātha: "atthi kho āvuso maggo, atthi paṭipadā vijjāvimuttiphalasacchikiriyāyā"ti. Katamo ca bhikkhave maggo, katamā paṭipadā vijjāvimuttiphalasacchikiriyāya: ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaɱ bhikkhave maggo, ayaɱ paṭipadā vijjāvimuttiphalasacchitakiriyāyāti. Evaɱ puṭṭhā tumhe bhikkhave, tesaɱ aññatitthiyānaɱ paribbājakānaɱ evaɱ vyākareyyāthāti.

[BJT Page 048]

1. 5. 7

Ñāṇadassanasuttaɱ

[page 029]
47. Sace vo bhikkhave, aññatitthiyā paribbājakā evaɱ puccheyyuɱ: "kimatthiyaɱ āvuso, samaṇe gotame brahmacariyaɱ vussatī"ti? Evaɱ puṭṭhā tumhe bhikkhave, tesaɱ aññatitthiyānaɱ paribbājakānaɱ evaɱ vyākareyyātha: "ñāṇadassanatthaɱ kho āvuso, bhagavati brahmacariyaɱ vussatī"ti. Sace pana vo bhikkhave, aññatitthiyā paribbājakā evaɱ puccheyyuɱ: "atthi panāvuso, maggo atthi paṭipadā ñāṇadassanāyā"ti. Evaɱ puṭṭhā tumhe bhikkhave, tesaɱ aññatitthiyānaɱ paribbājakānaɱ evaɱ vyākareyyātha: "atthi kho āvuso maggo, atthi paṭipadā ñāṇadassanāyā"ti. Katamo ca bhikkhave maggo, katamā paṭipadā ñāṇadassanāya: ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaɱ bhikkhave maggo, ayaɱ paṭipadā ñāṇadassanāyāti. Evaɱ puṭṭhā tumhe bhikkhave, tesaɱ aññatitthiyānaɱ paribbājakānaɱ evaɱ vyākareyyāthāti.

1. 5. 8

Anupādāsuttaɱ

48. Sace vo bhikkhave, aññatitthiyā paribbājakā evaɱ puccheyyuɱ: "kimatthiyaɱ āvuso, samaṇe gotame brahmacariyaɱ vussatī"ti? Evaɱ puṭṭhā tumhe bhikkhave, tesaɱ aññatitthiyānaɱ paribbājakānaɱ evaɱ vyākareyyātha: "anupādāparinibbānatthaɱ kho āvuso, bhagavati brahmacariyaɱ vussatī"ti. Sace pana vo bhikkhave, aññatitthiyā paribbājakā evaɱ puccheyyuɱ: "atthi panāvuso, maggo atthi paṭipadā anupādāparinibbānāyā1"ti. Evaɱ puṭṭhā tumhe bhikkhave, tesaɱ aññatitthiyānaɱ paribbājakānaɱ evaɱ vyākareyyātha: "atthi kho āvuso maggo, atthi paṭipadā anupādāparinibbānāyā"ti. Katamo ca bhikkhave maggo, katamā paṭipadā anupādāparinibbānāya: ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaɱ bhikkhave maggo, ayaɱ paṭipadā anupādāparinibbānāyāti. Evaɱ puṭṭhā tumhe bhikkhave, tesaɱ aññatitthiyānaɱ paribbājakānaɱ evaɱ vyākareyyāthāti.

(Sabbaɱ sāvatthinidānaɱ. )
Aññatitthiyapeyyāli

Tatraddānaɱ:
Virāgasaññojanānusayā addhāna āsavakkhayā
Vijjāvimuttiñāṇañca anupādāti aṭṭhimeti.

---------------------------
1. Parinibbānāya - machasaɱ, syā, sī1
[BJT Page 050]

6. Suriyapeyyālo
1. 6. 1

Kalyāṇamittasuttaɱ

Sabbaɱ sāvatthinidānaɱ.

49. Suriyassa bhikkhave, udayato etaɱ pubbaṅgamaɱ etaɱ pubbanimittaɱ yadidaɱ aruṇaggaɱ1 evameva kho bhikkhave, [page 030] bhikkhuno ariyassa aṭṭhaṅgikassa maggassa uppādāya etaɱ pubbaṅgamaɱ, etaɱ pubbanimittaɱ, yadidaɱ kalyāṇamittatā. Kalyāṇamittassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ: ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatīti. Kathañca bhikkhave bhikkhu kalyāṇamitto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroti: idha bhikkhave bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ kho bhikkhave, bhikkhu kalyāṇamitto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

1. 6. 2

Sīlasuttaɱ

50. Suriyassa bhikkhave, udayato etaɱ pubbaṅgamaɱ etaɱ pubbanimittaɱ yadidaɱ aruṇaggaɱ1; evameva kho bhikkhave, bhikkhuno ariyassa aṭṭhaṅgikassa maggassa uppādāya etaɱ pubbaṅgamaɱ etaɱ pubbanimittaɱ yadidaɱ sīlasampadā. Sīlasampannassetaɱ bhikkhave bhikkhuno pāṭikaṅkhaɱ ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu sīlasampanno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ kho bhikkhave, bhikkhu silasampanno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti. Ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

---------------------------
1. Aruṇuggaɱ - machasaɱ, syā.

[BJT Page 052]

1. 6. 3

Chandasuttaɱ

51. Suriyassa bhikkhave, udayato etaɱ pubbaṅgamaɱ etaɱ pubbanimittaɱ yadidaɱ aruṇaggaɱ; evameva kho bhikkhave, bhikkhuno ariyassa aṭṭhaṅgikassa maggassa uppādāya etaɱ pubbaṅgamaɱ etaɱ pubbanimittaɱ yadidaɱ chandasampadā. Chandasampannassetaɱ bhikkhave bhikkhuno pāṭikaṅkhaɱ ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu chandasampanno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ kho bhikkhave, bhikkhu chandasampanno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti. Ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

1. 6. 4

Attasuttaɱ

52. Suriyassa bhikkhave, udayato etaɱ pubbaṅgamaɱ etaɱ pubbanimittaɱ yadidaɱ aruṇaggaɱ; evameva kho bhikkhave, bhikkhuno ariyassa aṭṭhaṅgikassa maggassa uppādāya etaɱ pubbaṅgamaɱ etaɱ pubbanimittaɱ yadidaɱ attasampadā. Attasampannassetaɱ bhikkhave bhikkhuno pāṭikaṅkhaɱ ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu attasampanno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ kho bhikkhave, bhikkhu attasampanno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti. Ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

1. 6. 5

Diṭṭhisuttaɱ

53. Suriyassa bhikkhave, udayato etaɱ pubbaṅgamaɱ etaɱ pubbanimittaɱ yadidaɱ aruṇaggaɱ; evameva kho bhikkhave, bhikkhuno ariyassa aṭṭhaṅgikassa maggassa uppādāya etaɱ pubbaṅgamaɱ etaɱ pubbanimittaɱ yadidaɱ diṭṭhisampadā. Diṭṭhisampannassetaɱ bhikkhave bhikkhuno pāṭikaṅkhaɱ ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu diṭṭhisampanno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ kho bhikkhave, bhikkhu diṭṭhisampanno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti. Ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

1. 6. 6

Appamādasuttaɱ

54. Suriyassa bhikkhave, udayato etaɱ pubbaṅgamaɱ etaɱ pubbanimittaɱ yadidaɱ aruṇaggaɱ; evameva kho bhikkhave, bhikkhuno ariyassa aṭṭhaṅgikassa maggassa uppādāya etaɱ pubbaṅgamaɱ etaɱ pubbanimittaɱ yadidaɱ appamādasampadā. Appamādasampannassetaɱ bhikkhave bhikkhuno pāṭikaṅkhaɱ ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamādasampanno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ kho bhikkhave, bhikkhu appamādasampanno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti. Ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

1. 6. 7

Yonisosuttaɱ

[page 031]
55. Suriyassa bhikkhave, udayato etaɱ pubbaṅgamaɱ etaɱ pubbanimittaɱ yadidaɱ aruṇaggaɱ; evameva kho bhikkhave, bhikkhuno ariyassa aṭṭhaṅgikassa maggassa uppādāya etaɱ pubbaṅgamaɱ etaɱ pubbanimittaɱ yadidaɱ yonisomanasikārasampadā. Yonisomanasikārasampannassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu yonisomanasikārasampanno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ kho bhikkhave, bhikkhu yonisomanasikārasampanno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti. Ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

[BJT Page 054]

01. 6. 8

Dutiya kalyāṇamittasuttaɱ

56. Suriyassa bhikkhave, udayato etaɱ pubbaṅgamaɱ etaɱ pubbanimittaɱ yadidaɱ aruṇaggaɱ, evameva kho bhikkhave, bhikkhuno ariyassa aṭṭhaṅgikassa maggassa uppādāya etaɱ pubbaṅgamaɱ etaɱ pubbanimittaɱ yadidaɱ kalyāṇamittatā. Kalyāṇamittassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu kalyāṇamitto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāvācaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammākammantaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayariyosānaɱ mohavinayapariyosānaɱ sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu kalyāṇamitto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

1. 6. 9

Dutiya sīlasuttaɱ

57. Suriyassa bhikkhave, udayato etaɱ pubbaṅgamaɱ etaɱ pubbanimittaɱ yadidaɱ aruṇaggaɱ, evameva kho bhikkhave, bhikkhuno ariyassa aṭṭhaṅgikassa maggassa uppādāya etaɱ pubbaṅgamaɱ etaɱ pubbanimittaɱ yadidaɱ sīlasampadā. Sīlasampannassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu sīlasampanno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāvācaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammākammantaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayariyosānaɱ mohavinayapariyosānaɱ sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu sīlasampanno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti. (Vitthāretabbaɱ)

1. 6. 10

Dutiya chandasuttaɱ

58. Suriyassa bhikkhave, udayato etaɱ pubbaṅgamaɱ etaɱ pubbanimittaɱ yadidaɱ aruṇaggaɱ, evameva kho bhikkhave, bhikkhuno ariyassa aṭṭhaṅgikassa maggassa uppādāya etaɱ pubbaṅgamaɱ etaɱ pubbanimittaɱ [page 032] yadidaɱ chandasampadā. Chandasampannassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu chandasampanno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotati: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāvācaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammākammantaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayariyosānaɱ mohavinayapariyosānaɱ sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu chandasampanno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

1. 6. 11

Dutiya attasuttaɱ

59. Suriyassa bhikkhave, udayato etaɱ pubbaṅgamaɱ etaɱ pubbanimittaɱ yadidaɱ aruṇaggaɱ. Evameva kho bhikkhave, bhikkhuno ariyassa aṭṭhaṅgikassa maggassa uppādāya etaɱ pubbaṅgamaɱ etaɱ pubbanimittaɱ yadidaɱ attasampadā. Attasampannassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu attasampanno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāvācaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammākammantaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāsamādhiɱ bhaveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu attasampanno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

[BJT Page 056]

1. 6. 12

Dutiya diṭṭhisuttaɱ

60. Suriyassa bhikkhave, udayato etaɱ pubbaṅgamaɱ etaɱ pubbanimittaɱ yadidaɱ aruṇaggaɱ. Evameva kho bhikkhave, bhikkhuno ariyassa aṭṭhaṅgikassa maggassa uppādāya etaɱ pubbaṅgamaɱ etaɱ pubbanimittaɱ yadidaɱ diṭṭhisampadā. Diṭṭhisampannassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu diṭṭhisampanno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāvācaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammākammantaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāsamādhiɱ bhaveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu diṭṭhisampanno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

1. 6. 13

Dutiya appamādasuttaɱ

61. Suriyassa bhikkhave, udayato etaɱ pubbaṅgamaɱ etaɱ pubbanimittaɱ yadidaɱ aruṇaggaɱ. Evameva kho bhikkhave, bhikkhuno ariyassa aṭṭhaṅgikassa maggassa uppādāya etaɱ pubbaṅgamaɱ etaɱ pubbanimittaɱ yadidaɱ appamādasampadā. Appamādasampannassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamādasampanno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāvācaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammākammantaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāsamādhiɱ bhaveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu appamādasampanno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

1. 6. 14

Dutiya yonisosuttaɱ

62. Suriyassa bhikkhave, udayato etaɱ pubbaṅgamaɱ etaɱ pubbanimittaɱ yadidaɱ aruṇaggaɱ. Evameva kho bhikkhave, bhikkhuno ariyassa aṭṭhaṅgikassa maggassa uppādāya etaɱ pubbaṅgamaɱ etaɱ pubbanimittaɱ yadidaɱ yonisomanasikārasampadā. Yonisomanasikārasampannassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu yonisomanasikārasampanno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāvācaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammākammantaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāsamādhiɱ bhaveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu yonisomanasikārasampanno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

Suriyapeyyāli
Tatraddānaɱ:
Kalyāṇamittaɱ sīlañca chando ca attasampadā
Diṭṭhi ca appamādo ca yoniso bhavati sattamanti.

[BJT Page 058]

7. Ekadhammapeyyālo
1. 7. 1

Kalyāṇamittasuttaɱ

63. Sāvatthiyaɱ:

Ekadhammo bhikkhave, bahukāro ariyassa aṭṭhaṅgikassa maggassa uppādāya. Katamo ekadhammo, yadidaɱ kalyāṇamittatā, [page 033] kalyāṇamittassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu kalyāṇamitto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, evaɱ kho bhikkhave, bhikkhu kalyāṇamitto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

1. 7. 2

Sīlasuttaɱ

64. Ekadhammo bhikkhave, bahukāro ariyassa aṭṭhaṅgikassa maggassa uppādāya. Katamo ekadhammo: yadidaɱ sīlasampadā, sīlasampannassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu sīlasampanno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, evaɱ kho bhikkhave, bhikkhu sīlasampanno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

1. 7. 3

Chandasuttaɱ

65. Ekadhammo bhikkhave, bahukāro ariyassa aṭṭhaṅgikassa maggassa uppādāya. Katamo ekadhammo, yadidaɱ chandasampadā, chandasampannassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu chandasampanno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, evaɱ kho bhikkhave, bhikkhu chandasampanno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

1. 7. 4

Attasuttaɱ

66. Ekadhammo bhikkhave, bahukāro ariyassa aṭṭhaṅgikassa maggassa uppādāya. Katamo ekadhammo: yadidaɱ attasampadā, attasampannassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu attasampanno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, evaɱ kho bhikkhave, bhikkhu attasampanno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

[BJT Page 060]

1. 7. 5

Diṭṭhisuttaɱ

67. Ekadhammo bhikkhave, bahukāro ariyassa aṭṭhaṅgikassa maggassa uppādāya. Katamo ekadhammo: yadidaɱ diṭṭhisampadā, diṭṭhisampannassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu diṭṭhisampanno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, evaɱ kho bhikkhave, bhikkhu diṭṭhisampanno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

1. 7. 6

Appamādasuttaɱ

68. Ekadhammo bhikkhave, bahukāro ariyassa aṭṭhaṅgikassa maggassa uppādāya. Katamo ekadhammo:yadidaɱ appamādasampadā, appamādasampannassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamādasampanno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, evaɱ kho bhikkhave, bhikkhu appamādasampanno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

1. 7. 7

Yonisosuttaɱ

69. Ekadhammo bhikkhave, bahukāro ariyassa aṭṭhaṅgikassa maggassa uppādāya. Katamo ekadhammo: yadidaɱ yonisomanasikārasampadā, yonisomanasikārasampannassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatīti. Kathañca bhikkhave, [page 034] bhikkhu yonisomanasikārasampanno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariya aṭṭhaṅgikaɱ maggaɱ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, evaɱ kho bhikkhave, bhikkhu yenisomanasikārasampanno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

1. 7. 8

Dutiya kalyāṇamittasuttaɱ

70. Sāvatthiyaɱ:

Ekadhammo bhikkhave, bahukāro ariyassa aṭṭhaṅgikassa maggassa uppādāya. Katamo ekadhammo: yadidaɱ kalyāṇamittatā. Kalyāṇamittassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu kalyāṇamitto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāvācaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammākammantaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu kalyāṇamitto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

[BJT Page 062]

1. 7. 9

Dutiya sīlasuttaɱ

71. Ekadhammo bhikkhave, bahukāro ariyassa aṭṭhaṅgikassa maggassa uppādāya. Katamo ekadhammo: yadidaɱ sīlasampadā. Sīlasampannassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu sīlasampanno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāvācaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammākammantaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu sīlasampanno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

1. 7. 10

Dutiya chandasuttaɱ

72. Ekadhammo bhikkhave, bahukāro ariyassa aṭṭhaṅgikassa maggassa uppādāya. Katamo ekadhammo: yadidaɱ chandasampadā. Chandasampannassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu chandasampanno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāvācaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammākammantaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu chandasampanno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

1. 7. 11

Dutiya attasuttaɱ

73. Ekadhammo bhikkhave, bahukāro ariyassa aṭṭhaṅgikassa maggassa uppādāya. Katamo ekadhammo: yadidaɱ attasampadā. Attasampannassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu attasampanno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāvācaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammākammantaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu attasampanno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

1. 7. 12

Dutiya diṭṭhisuttaɱ

74. Ekadhammo bhikkhave, bahukāro ariyassa aṭṭhaṅgikassa maggassa uppādāya. Katamo ekadhammo: yadidaɱ diṭṭhisampadā. Diṭṭhisampannassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu diṭṭhisampanno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāvācaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammākammantaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu diṭṭhisampanno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

1. 7. 13

Dutiya appamādasuttaɱ

75. Ekadhammo bhikkhave, bahukāro ariyassa aṭṭhaṅgikassa maggassa uppādāya. Katamo ekadhammo: [page 035] yadidaɱ appamādasampadā. Appamādasampannassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamādasampanno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāvācaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammākammantaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu appamādasampanno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

[BJT Page 064]

1. 7. 14

Dutiya yonisosuttaɱ

76. Ekadhammo bhikkhave, bahukāro ariyassa aṭṭhaṅgikassa maggassa uppādāya. Katamo ekadhammo: yadidaɱ yonisomanasikārasampadā. Yonisomanasikirasampannassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu yonisomanasikārasampanno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāvācaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammākammantaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu yonisomanasikārasampanno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

Ekadhammapeyyāli.
Tatraddānaɱ:
Kalyāṇamittaɱ sīlañca chando ca attasampadā
Diṭṭhi ca appamādo ca yoniso bhavati sattamanti.

[BJT Page 066]

8. Dutiya ekadhammapeyyālo
1. 8. 1

Kalyāṇamittasuttaɱ

77. Sāvatthiyaɱ:

Nāhaɱ bhikkhave, aññaɱ ekadhammampi samanupassāmi yena anuppanno vā ariyo aṭṭhaṅgiko maggo uppajjati, uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriɱ gacchati. Yathayidaɱ bhikkhave, kalyāṇamittatā. Kalyāṇamittassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu kalyāṇamitto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroti: [page 036] idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti, vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ kho bhikkhave, bhikkhu kalyāṇamitto kalyāṇasahāyo ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

1. 8. 2

Sīlasuttaɱ

78. Nāhaɱ bhikkhave, aññaɱ ekadhammampi samanupassāmi yena anuppanno vā ariyo aṭṭhaṅgiko maggo uppajjati, uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriɱ gacchati. Yathayidaɱ bhikkhave, sīlasampadā. Sīlasampannassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu sīlasampanno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti, vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ kho bhikkhave, bhikkhu sīlasampanno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

1. 8. 3

Chandasuttaɱ

79. Nāhaɱ bhikkhave, aññaɱ ekadhammampi samanupassāmi yena anuppanno vā ariyo aṭṭhaṅgiko maggo uppajjati, uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriɱ gacchati. Yathayidaɱ bhikkhave, chandasampadā. Chandasampannassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu chandasampanno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti, vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ kho bhikkhave, bhikkhu chandasampanno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

1. 8. 4

Attasuttaɱ

80. Nāhaɱ bhikkhave, aññaɱ ekadhammampi samanupassāmi yena anuppanno vā ariyo aṭṭhaṅgiko maggo uppajjati, uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriɱ gacchati. Yathayidaɱ bhikkhave, attasampadā. Attasampannassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu attasampanno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti, vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ kho bhikkhave, bhikkhu attasampanno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

[BJT Page 068]

1. 8. 5

Diṭṭhisuttaɱ

81. Nāhaɱ bhikkhave, aññaɱ ekadhammampi samanupassāmi yena anuppanno vā ariyo aṭṭhaṅgiko maggo uppajjati, uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriɱ gacchati. Yathayidaɱ bhikkhave, diṭṭhisampadā. Diṭṭhisampannassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu diṭṭhisampanno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti, vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ kho bhikkhave, bhikkhu diṭṭhisampanno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

1. 8. 6

Appamādasuttaɱ

82. Nāhaɱ bhikkhave, aññaɱ ekadhammampi samanupassāmi yena anuppanno vā ariyo aṭṭhaṅgiko maggo uppajjati, uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriɱ gacchati. Yathayidaɱ bhikkhave, appamādasampadā. Appamādasampannassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamādasampanno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti, vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ kho bhikkhave, bhikkhu appamādasampanno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

1. 8. 7

Yonisosuttaɱ

83. Nāhaɱ bhikkhave, aññaɱ ekadhammampi samanupassāmi yena anuppanno vā ariyo aṭṭhaṅgiko maggo uppajjati, uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriɱ gacchati. Yathayidaɱ bhikkhave, yonisomanasikārasampadā. Yonisomanasikārasampannassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu yonisomanasikārasampanno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti, vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ kho bhikkhave, bhikkhu yenisomanasikārasampanno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

1. 8. 8

Dutiya kalyāṇamittasuttaɱ

[page 037]
84. Nāhaɱ bhikkhave, aññaɱ ekadhammampi samanupassāmi yena anuppanno vā ariyo aṭṭhaṅgiko maggo uppajjati, uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriɱ gacchati. Yathayidaɱ bhikkhave, kalyāṇamittatā. Kalyāṇamittassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu kalyāṇamitto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayopariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu kalyāṇamitto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

[BJT Page 070]

1. 8. 9

Dutiya sīlasuttaɱ

85. Nāhaɱ bhikkhave, aññaɱ ekadhammampi samanupassāmi yena anuppanno vā ariyo aṭṭhaṅgiko maggo uppajjati, uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriɱ gacchati. Yathayidaɱ bhikkhave, sīlasampadā. Sīlasampannassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu sīlasampanno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayopariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu sīlasampanno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

1. 8. 10

Dutiya chandasuttaɱ

86. Nāhaɱ bhikkhave, aññaɱ ekadhammampi samanupassāmi yena anuppanno vā ariyo aṭṭhaṅgiko maggo uppajjati, uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriɱ gacchati. Yathayidaɱ bhikkhave, chandasampadā. Chandasampannassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu chandasampanno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayopariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu chandasampanno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

1. 8. 11

Dutiya attasuttaɱ

87. Nāhaɱ bhikkhave, aññaɱ ekadhammampi samanupassāmi yena anuppanno vā ariyo aṭṭhaṅgiko maggo uppajjati, uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriɱ gacchati. Yathayidaɱ bhikkhave, attasampadā. Attasampannassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu attasampanno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayopariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu attasampanno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

1. 8. 12

Dutiya diṭṭhisuttaɱ

88. Nāhaɱ bhikkhave, aññaɱ ekadhammampi samanupassāmi yena anuppanno vā ariyo aṭṭhaṅgiko maggo uppajjati, uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriɱ gacchati. Yathayidaɱ bhikkhave, diṭṭhisampadā. Diṭṭhisampannassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu diṭṭhisampanno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayopariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu diṭṭhisampanno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

1. 8. 13

Dutiya appamādasuttaɱ

89. Nāhaɱ bhikkhave, aññaɱ ekadhammampi samanupassāmi yena anuppanno vā ariyo aṭṭhaṅgiko maggo uppajjati, uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriɱ gacchati. Yathayidaɱ bhikkhave, appamādasampadā. Appamādasampannassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamādasampanno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayopariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu appamādasampanno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

[BJT Page 072]

1. 8. 14
Dutiya yonisosuttaɱ

90. Nāhaɱ bhikkhave, aññaɱ ekadhammampi samanupassāmi yena anuppanno vā ariyo aṭṭhaṅgiko maggo uppajjati, uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriɱ gacchati. Yathayidaɱ bhikkhave, yonisomanasikārasampadā. Yonisomanasikārasampannassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu yenisomanasikārasampanno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroti: [page 038] idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayopariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu yonisomanasikārasampanno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti,
Ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

Dutiya ekadhammapeyyālo.

Tatraddānaɱ:
Kalyāṇamittaɱ sīlañca chando ca attasampadā
Diṭṭhi ca appamādo ca yoniso bhavati sattamanti.

[BJT Page 074]

9. Gaṅgāpeyyālo

1. 9. 1

Pācīnaninnasuttaɱ

91. Sāvatthiyaɱ:

Seyyathāpi bhikkhave, gaṅgānadī pācīnaninnā, pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 9. 2

Dutiya pācīnaninnasuttaɱ

92. Seyyathāpi bhikkhave, yamunā nadī pācīnaninnā, pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 9. 3

Tatiya pācīnaninnasuttaɱ

[page 039]
93. Seyyathāpi bhikkhave, aciravatī nadī pācīnaninnā, pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 9. 4

Catuttha pācīnaninnasuttaɱ

94. Seyyathāpi bhikkhave, sarabhū nadī pācīnaninnā, pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

[BJT Page 076]

1. 9. 5

Pañcama pācīnaninnasuttaɱ

95. Seyyathāpi bhikkhave, mahī nadī pācīnaninnā, pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 9. 6

Chaṭṭha pācīnaninnasuttaɱ

96. Seyyathāpi bhikkhave, yā kāci mahānadiyo, seyyathīdaɱ: gaṅgā yamunā aciravatī sarabhū mahī. Sabbā tā pācīnaninnā, pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 9. 7

Samuddaninnasuttaɱ

97. Seyyathāpi bhikkhave, gaṅgānadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 9. 8

Dutiya samuddaninnasuttaɱ

98. Seyyathāpi bhikkhave, yamunā nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 9. 9

Tatiya samuddaninnasuttaɱ

99. Seyyathāpi bhikkhave, aciravatī nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

[BJT Page 078]
1. 9. 10
Catuttha samuddaninnasuttaɱ

[page 040]
100. Seyyathāpi bhikkhave, sarabhū nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 9. 11

Pañcama samuddaninnasuttaɱ

101. Seyyathāpi bhikkhave, mahī nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 9. 12

Chaṭṭha samuddaninnasuttaɱ

102. Seyyathāpi bhikkhave, yā kāci mahānadiyo, seyyathīdaɱ: gaṅgā yamunā aciravatī sarabhū mahī. Sabbā tā samuddaninnā, samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

Gaṅgāpeyyāli*

Tatraddānaɱ:
Cha pācīnato ninnā cha ca ninnā samuddato
Ete dve dvādasa honti vaggo tena pavuccatīti.

-------------------------
* Ito paraɱ assamānā dutiyagaṅgāpeyyālavaggo tatiyagaɱgāpeyyālavaggo catutthagaɱgāpeyyālavaggo tayo vaggā sīhaḷapotthakesu peyyālamukhena niddiṭṭhā.

[BJT Page 080]

1. 10. 1

Pācīnaninnasuttaɱ

103. Seyyathāpi bhikkhave, gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayopariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 10. 2

Dutiya pācīnaninnasuttaɱ

104. Seyyathāpi bhikkhave, yamunā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayopariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 10. 3

Tatiya pācīnaninnasuttaɱ

105. Seyyathāpi bhikkhave, aciravatī nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayopariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 10. 4

Catuttha pācīnaninnasuttaɱ

106. Seyyathāpi bhikkhave, sarabhū nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayopariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

[BJT Page 082]

1. 10. 5

Pañcama pācīnaninnasuttaɱ

107. Seyyathāpi bhikkhave, mahī nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayopariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 10. 8

Chaṭṭha pācīnaninnasuttaɱ

108. Seyyathāpi bhikkhave, yā kāci mahā nadiyo, seyyathīdaɱ: gaṅgā yamunā aciravatī sarabhū mahī, sabbā tā pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayopariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 10. 7

Samuddaninnasuttaɱ

109. Seyyathāpi bhikkhave, gaṅgā nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayopariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 10. 8

Dutiya samuddaninnasuttaɱ

110. Seyyathāpi bhikkhave, yamunā nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayopariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 10. 9

Tatiya samuddaninnasuttaɱ

111. Seyyathāpi bhikkhave, aciravatī nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayopariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

[BJT Page 084]

1. 10. 10

Catuttha samuddaninnasuttaɱ

112. Seyyathāpi bhikkhave, sarabhū nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayopariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 10. 11

Pañcama samuddaninnasuttaɱ

113. Seyyathāpi bhikkhave, mahī nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayopariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 10. 12

Chaṭṭha samuddaninnasuttaɱ

114. Seyyathāpi bhikkhave, yā kāci mahānadiyo seyyathīdaɱ: gaṅgā yamunā aciravatī sarabhū mahī, sabbā tā samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayopariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

Dutiyagaṅgāpeyyāli.

Tatraddānaɱ:
Cha pācīnato ninnā cha ca ninnā samuddato;
Ete dve dvādasa honti vaggo tena pavuccatīti.

[BJT Page 086]
11. Tatiya gaṅgāpeyyālo

1. 11. 1

Pācīnaninnasuttaɱ

[page 041]
115. Seyyathāpi bhikkhave, gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 11. 2
Dutiya pācīnaninnasuttaɱ

116. Seyyathāpi bhikkhave, yamunā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 11. 3

Tatiya pācīnaninnasuttaɱ

117. Seyyathāpi bhikkhave, aciravatī nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 11. 4

Catuttha pācīnaninnasuttaɱ

118. Seyyathāpi bhikkhave, sarabhū nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

[BJT Page 088]

1. 11. 5

Pañcama pācīnaninnasuttaɱ

119. Seyyathāpi bhikkhave, mahī nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 11. 6

Chaṭṭha pācīnaninnasuttaɱ

120. Seyyathāpi bhikkhave, yā kāci mahānadiyo seyyathīdaɱ: gaṅgā yamunā aciravatī sarabhū mahī, sabbā tā pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 11. 7

Samuddaninnasuttaɱ

121. Seyyathāpi bhikkhave, gaṅgā nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

[BJT Page 088]

1. 11. 8

Dutiya samuddaninnasuttaɱ

122. Seyyathāpi bhikkhave, yamunā nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 11. 9

Tatiya samuddaninnasuttaɱ

123. Seyyathāpi bhikkhave, aciravatī nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

[BJT Page 090]

1. 11. 10

Catuttha samuddaninnasuttaɱ

124. Seyyathāpi bhikkhave, sarabhū nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 11. 11

Pañcama samuddaninnasuttaɱ

125. Seyyathāpi bhikkhave, mahī nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 11. 12

Chaṭṭha samuddaninnasuttaɱ

126. Seyyathāpi bhikkhave, yā kāci mahā nadiyo seyyathīdaɱ: gaṅgā yamunā aciravatī sarabhū mahī, sabbā tā samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

Tatiya gaṅgāpeyyālo.

Tatraddānaɱ:
Cha pācīnato ninnā cha ca ninnā samuddato,
Ete dve dvādasa honti vaggo tena pavuccatīti.

[BJT Page 092]

12. Catuttha gaṅgāpeyyālo

1. 12. 1

Pācīnaninnasuttaɱ

127. Seyyathāpi bhikkhave, gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Evaɱ kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 12. 2
Dutiya pācīnaninnasuttaɱ

128. Seyyathāpi bhikkhave, yamunā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Evaɱ kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 12. 3

Tatiya pācīnaninnasuttaɱ

129. Seyyathāpi bhikkhave, aciravatī nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Evaɱ kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 12. 4

Catuttha pācīnaninnasuttaɱ

130. Seyyathāpi bhikkhave, sarabhū nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Evaɱ kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 12. 5

Pañcama pācīnaninnasuttaɱ

131. Seyyathāpi bhikkhave, mahī nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Evaɱ kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

[BJT Page 094]

1. 12. 6

Chaṭṭha pācīnaninnasuttaɱ

132. Seyyathāpi bhikkhave, yā kāci mahānadiyo, seyyathīdaɱ: gaṅgā yamunā aciravatī sarabhū mahī sabbā tā pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Evaɱ kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 12. 7

Samuddaninnasuttaɱ

133. Seyyathāpi bhikkhave, gaṅgā nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Evaɱ kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 12. 8

Dutiya samuddaninnasuttaɱ

134. Seyyathāpi bhikkhave, yamunā nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Evaɱ kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 12. 9

Tatiya samuddaninnasuttaɱ

135. Seyyathāpi bhikkhave, aciravatī nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Evaɱ kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

[BJT Page 096]

1. 12. 10

Catuttha samuddaninnasuttaɱ

136. Seyyathāpi bhikkhave, sarabhū nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Evaɱ kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 12. 11

Pañcama samuddaninnasuttaɱ

137. Seyyathāpi bhikkhave, mahī nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Evaɱ kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 12. 12

Chaṭṭha samuddaninnasuttaɱ

138. Seyyathāpi bhikkhave, yā kāci mahānadiyo seyyathīdaɱ: gaṅgā yamunā aciravatī sarabhū mahī, sabbā tā samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Evaɱ kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

Catuttha gaṅgāpeyyāli

Tatraddānaɱ:
Cha pācīnato ninnā cha ca ninnā samuddato,
Ete dve dvādasa honti vaggo tena pavuccatīti.

[BJT Page 098]

13. Appamādavaggo

1. 13. 1

Tathāgatasuttaɱ

139. Sāvatthiyaɱ:

Yāvatā bhikkhave, sattā apadā vā dipadā1 vā catuppadā vā bahuppadā vā rūpino vā arūpino vā saññino vā [page 042] asaññino vā nevasaññino vā nāsaññino vā tathāgato tesaɱ aggamakkhāyati arahaɱ sammā sambuddho. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ varāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, evaɱ kho bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti. Ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulītarotīti.

1. 13. 2
Dutiya tathāgatasuttaɱ

140. Yāvatā bhikkhave, sattā apadā vā dipadā vā catuppadā vā bahuppadā vā rūpino vā arūpino vā saññino vā asaññino vā nevasaññino vā nāsaññino vā tathāgato tesaɱ aggamakkhāyati arahaɱ sammāsambuddho. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatīti. Idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

---------------------------
1. Dvipadā - machasaɱ, syā. Sī 2.

[BJT Page 100]

1. 13. 3

Tatiya tathāgatasuttaɱ

141. Yāvatā bhikkhave, sattā apadā vā dipadā vā catuppadā vā bahuppadā vā rūpino vā arūpino vā saññino vā asaññino vā nevasaññino vā nāsaññino vā tathāgato tesaɱ aggamakkhāyati arahaɱ sammāsambuddho. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ "ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatī"ti. Kathañca bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroti: [page 043] idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

1. 13. 4

Catuttha tathāgatasuttaɱ

142 Yāvatā bhikkhave, sattā apadā vā dipadā vā catuppadā vā bahuppadā vā rūpino vā arūpino vā saññino vā asaññino vā nevasaññino vā nāsaññino vā tathāgato tesaɱ aggamakkhāyati arahaɱ sammāsambuddho. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ "ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatī"ti. Kathañca bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatīti. Idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Evaɱ kho bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

1. 13. 5
Padasuttāni ( paṭhama padasuttaɱ )

143. Seyyathāpi bhikkhave, yāni kānici jaṅgamānaɱ2 padajātāni, sabbāni tāni hatthipade samodhānaɱ gacchati. Hatthipadaɱ tesaɱ aggamakkhāyati yadidaɱ mahantattena. Evameva kho bhikkhave, ye keci kusaladhammā sabbe te appamādamūlakā, appamādasamosaraṇā. Appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, evaɱ kho bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti. Ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

1. 13. 6
Padasuttāni ( dutiya padasuttaɱ )

144. Seyyathāpi bhikkhave, yāni kānici jaṅgamānaɱ2 pāṇānaɱ padajātāni, sabbāni tāni hatthipade samodhānaɱ gacchati. Hatthipadaɱ tesaɱ aggamakkhāyati yadidaɱ mahantattena. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatīti. Idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

1. 13. 7

Padasuttāni ( tatiya padasuttaɱ )

145. Seyyathāpi bhikkhave, yāni kānici jaṅgamānaɱ2 pāṇānaɱ padajātāni, sabbāni tāni hatthipade samodhānaɱ gacchati. Hatthipadaɱ tesaɱ aggamakkhāyati yadidaɱ mahantattena. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ "ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatī"ti. Kathañca bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

1. 13. 8

Padasuttāni (catuttha padasuttaɱ )

146. Seyyathāpi bhikkhave, yāni kānici jaṅgamānaɱ2 pāṇānaɱ padajātāni, sabbāni tāni hatthipade samodhānaɱ gacchati. Hatthipadaɱ tesaɱ aggamakkhāyati yadidaɱ mahantattena. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ "ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatī"ti. Kathañca bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatīti. Idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Evaɱ kho bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

(Yathā tathāgatasuttāni tathā vitthāretabbāni)

1. Evameva kho - sī 1,
2. Jaṅgalānaɱ - machasaɱ. Syā.

[BJT Page 102]

1. 13. 9

Kūṭasuttāni ( paṭhama kūṭasuttaɱ )

147. Seyyathāpi bhikkhave, kūṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaṅgamā kūṭaninnā kūṭasamosaraṇā, kūṭaɱ tāsaɱ1 aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā, appamādasamosaraṇā. Appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, evaɱ kho bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti. Ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

1. 13. 10

Kūṭasuttāni ( dutiya kūṭasuttaɱ )

148. Seyyathāpi bhikkhave, kūṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaṅgamā kūṭaninnā kūṭasamosaraṇā, kūṭaɱ tāsaɱ1 aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissati: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

1. 13. 11

Kūṭasuttāni (tatiya kūṭasuttaɱ )

149. Seyyathāpi bhikkhave, kūṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaṅgamā kūṭaninnā kūṭasamosaraṇā, kūṭaɱ tāsaɱ1 aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ "ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatī"ti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

1. 13. 12

Kūṭasuttāni ( catuttha kūṭasuttaɱ )

150. Seyyathāpi bhikkhave, kūṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaṅgamā kūṭaninnā kūṭasamosaraṇā, kūṭaɱ tāsaɱ1 aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ "ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatī"ti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissati: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Evaɱ kho bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

1. 13. 13

Mūlasuttāni ( paṭhama mūlasuttaɱ )

[page 044]

151. Seyyathāpi bhikkhave, ye keci mūlagandhā, kālānusāri2 tesaɱ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā, appamādasamosaraṇā. Appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, evaɱ kho bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti. Ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

1. 13. 14

Mūlasuttāni (dutiya mūlasuttaɱ )

152. Seyyathāpi bhikkhave, ye keci mūlagandhā, kālānusāri2 tesaɱ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatīti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissati: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

1. 13. 15

Mūlasuttāni ( tatiya mūlasuttaɱ )

153. Seyyathāpi bhikkhave, ye keci mūlagandhā, kālānusāri2 tesaɱ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ "ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatī"ti. Kathañca bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

1. 13. 16

Mūlasuttāni (catuttha mūlasuttaɱ )

154. Seyyathāpi bhikkhave, ye keci mūlagandhā, kālānusāri2 tesaɱ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ "ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatī"ti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissati: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Evaɱ kho bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

1. 13. 17
Sārasuttāni (paṭhama sārasuttaɱ )

155. Seyyathāpi bhikkhave, ye keci sāragandhā, lohitacandanaɱ tesaɱ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā, appamādasamosaraṇā. Appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatīti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, evaɱ kho bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti. Ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

1. 13. 18

Sārasuttāni (dutiya sārasuttaɱ )

156. Seyyathāpi bhikkhave, ye keci sāragandhā, lohitacandanaɱ tesaɱ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatīti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatīti. Idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

1. 13. 19

Sārasuttāni ( tatiya sārasuttaɱ )

157. Seyyathāpi bhikkhave, ye keci sāragandhā, lohitacandanaɱ tesaɱ evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ "ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatī"ti. Kathañca bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

1. 13. 20

Sārasuttāni ( catuttha sārasuttaɱ )

158. Seyyathāpi bhikkhave, ye keci sāragandhā, lohitacandanaɱ tesaɱ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ "ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatī"ti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissati: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Evaɱ kho bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

1. 13. 21

Vassikasuttāni (paṭhama vassikasuttaɱ )

159. Seyyathāpi bhikkhave, ye keci pupphagandhā, vassikaɱ tesaɱ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā, appamādasamosaraṇā. Appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, evaɱ kho bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti. Ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

1. 13. 22

Vassikasuttāni (dutiya vassikasuttaɱ )

160. Seyyathāpi bhikkhave, ye keci pupphagandhā, vassikaɱ tesaɱ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatīti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissati: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

1. 13. 23

Vassikasuttāni ( tatiya vassikasuttaɱ )

161. Seyyathāpi bhikkhave, ye keci pupphagandhā, vassikaɱ tesaɱ evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ "ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatī"ti. Kathañca bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

1. 13. 24

Vassikasuttāni (catuttha vassikasuttaɱ )

162. Seyyathāpi bhikkhave, ye keci pupphagandhā, vassikaɱ tesaɱ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ "ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatī"ti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissati: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Evaɱ kho bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

1. 13. 25

Rājasuttāni ( paṭhama rājasuttaɱ )

163. Seyyathāpi bhikkhave, ye keci kuḍḍarājāno3 sabbe te rañño cakkavattissa anuyantā4 bhavanti. Rājā tesaɱ cakkavatti aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā, appamādasamosaraṇā. Appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatīti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, evaɱ kho bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti. Ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

1. 13. 26

Rājasuttāni ( dutiya rājasuttaɱ )

164. Seyyathāpi bhikkhave, ye keci kuḍḍarājāno3 sabbe te rañño cakkavattissa anuyantā4 bhavanti. Rājā tesaɱ cakkavatti aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatīti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissati: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

1. 13. 27

Rājasuttāni (tatiya rājasuttaɱ )

165. Seyyathāpi bhikkhave, ye keci kuḍḍarājāno3 sabbe te rañño cakkavattissa anuyantā4 bhavanti. Rājā tesaɱ cakkavatti aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ "ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatī"ti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

1. 13. 28

Rājasuttāni (catuttha rājasuttaɱ )

166. Seyyathāpi bhikkhave, ye keci kuḍḍarājāno3 sabbe te rañño cakkavattissa anuyantā4 bhavanti. Rājā tesaɱ cakkavatti aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ "ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatī"ti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissati: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Evaɱ kho bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

1. 13. 29

Candimasuttāni ( paṭhama candimasuttaɱ )

167. Seyyathāpi bhikkhave, yā kāci tārakarūpānaɱ pabhā. Sabbā tā candimappabhāya5 kalaɱ nāgghati soḷasiɱ candappabhā tāsaɱ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā, appamādasamosaraṇā. Appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatīti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, evaɱ kho bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti. Ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

1. 13. 30

Candimasuttāni ( dutiya candimasuttaɱ )

168. Seyyathāpi bhikkhave, yā kāci tārakarūpānaɱ pabhā. Sabbā tā candimappabhāya5 kalaɱ nāgghati soḷasiɱ candappabhā tāsaɱ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatīti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissati: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

1. 13. 31

Candimasuttāni ( tatiya candimasuttaɱ )

169. Seyyathāpi bhikkhave, yā kāci tārakarūpānaɱ pabhā. Sabbā tā candimappabhāya5 kalaɱ nāgghati soḷasiɱ candappabhā tāsaɱ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ "ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatī"ti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

1. 13. 32

Candimasuttāni (catuttha candimasuttaɱ )

170. Seyyathāpi bhikkhave, yā kāci tārakarūpānaɱ pabhā. Sabbā tā candimappabhāya5 kalaɱ nāgghati soḷasiɱ candappabhā tāsaɱ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ "ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatī"ti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissati: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Evaɱ kho bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

---------------------------
1. Tesaɱ - sī 1, 2.
2. Kāla nusārī - sī 1, 2. Koṭṭhānusāriya - syā.
3. Kuṭṭharājāno - machasaɱ, syā.
4. Anuyuttā - sīmu.
5. Candimāpabhā - syā.

[BJT Page 104]
1. 13. 33

Suriyasuttāni (paṭhama suriyasuttaɱ )

171. Seyyathāpi bhikkhave, saradasamaye viddhe vigatavalāhake deve ādicco nabhaɱ abbhussukkamāno sabbaɱ ākāsagataɱ tamagataɱ abhivihacca bhāsate ca tapate ca virocati ca. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā, appamādasamosaraṇā. Appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, evaɱ kho bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti. Ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

1. 13. 34

Suriyasuttāni (dutiya suriyasuttaɱ )

172. Seyyathāpi bhikkhave, saradasamaye viddhe vigatavalāhake deve ādicco nabhaɱ abbhussukkamāno sabbaɱ ākāsagataɱ tamagataɱ abhivihacca bhāsate ca tapate ca virocati ca. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissati: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

1. 13. 35

Suriyasuttāni ( tatiya suriyasuttaɱ )

173. Seyyathāpi bhikkhave, saradasamaye viddho vigatavalāhake deve ādicco nabhaɱ abbhussukkamāno sabbaɱ ākāsagataɱ. Tamagataɱ abhivihacca bhāsate ca tapate ca virocati ca. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ "ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatī"ti. Kathañca bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

1. 13. 36

Suriyasuttāni ( catuttha suriyasuttaɱ )

174. Seyyathāpi bhikkhave, saradasamaye viddhe vigatavalāhake deve ādicco nabhaɱ abbhussukkamāno sabbaɱ ākāsagataɱ tamagataɱ abhivihacca bhāsate ca tapate ca virocati ca. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ "ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatī"ti. Kathañca bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissati: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Evaɱ kho bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

1. 13. 37

Vatthasuttāni ( paṭhama vatthasuttaɱ )

175. Seyyathāpi bhikkhave, yāni kāni ci tantāvutānaɱ vatthānaɱ kāsikaɱ vatthaɱ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā, appamādasamosaraṇā. Appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatīti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, evaɱ kho bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti. Ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

1. 13. 38

Vatthasuttāni ( dutiya vatthasuttaɱ )

[page 045]
176. Seyyathāpi bhikkhave, yāni kāni ci tantāvutānaɱ vatthānaɱ kāsikaɱ vatthaɱ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatīti. Idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

1. 13. 39

Vatthasuttāni ( tatiya vatthasuttaɱ )

176. Seyyathāpi bhikkhave, yāni kāni ci tantāvutānaɱ vatthānaɱ kāsikaɱ vatthaɱ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ "ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatī"ti. Kathañca bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

1. 13. 40

Vatthasuttāni ( catuttha vatthasuttaɱ )

178. Seyyathāpi bhikkhave, yā kāni ci tantāvutānaɱ vatthānaɱ kāsikaɱ vatthaɱ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ "ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvessati, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatī"ti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissati: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Evaɱ kho bhikkhave, bhikkhu appamatto ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

(Sabbameva sāvatthinidānaɱ yathā tathāgatasuttāni sabbāni tathā vitthāretabbāni. )

Appamādavaggo teḷasamo.

Tatraddānaɱ:
Tathāgataɱ padaɱ kūṭaɱ mūlaɱ sārena vassinaɱ,
Rājā candimasuriyā ca vatthena dasamaɱ padanti.

[BJT Page 106]

14. Balakaraṇīyavaggo

1. 14. 1

Balasuttaɱ

179. Sāvatthiyaɱ:

Seyyathāpi bhikkhave, ye keci balakaraṇīyā kammantā karīyanti, sabbe te paṭhaviɱ nissāya paṭhaviyaɱ patiṭṭhāya [page 046] evamete balakaraṇīyā kammantā karīyanti. Evameva kho bhikkhave, bhikkhu sīlaɱ nissāya sīle patiṭṭhāya ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroti. Kathañca
Bhikkhave, bhikkhu sīlaɱ nissāya sīle patiṭṭhāya ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, evaɱ kho bhikkhave, bhikkhu sīlaɱ nissāya sīle patiṭṭhāya ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti. Ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

1. 14. 2

Dutiyabalasuttaɱ

180. Seyyathāpi bhikkhave, ye keci balakaraṇīyā kammantā karīyanti, sabbe te paṭhaviɱ nissāya paṭhaviyaɱ patiṭṭhāya. Evamete balakaraṇīyā kammantā karīyanti. Evameva kho bhikkhave, bhikkhu sīlaɱ nissāya sīle patiṭṭhāya ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroti. Kathañca bhikkhave, bhikkhu sīlaɱ nissāya sīle patiṭṭhāya ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroti. Idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu sīlaɱ nissāya sīle patiṭṭhāya ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

1. 14. 3

Tatiyabalasuttaɱ

181. Seyyathāpi bhikkhave, ye keci balakaraṇīyā kammantā karīyanti, sabbe te paṭhaviɱ nissāya paṭhaviyaɱ patiṭṭhāya, evamete balakaraṇīyā kammantā karīyanti. Evameva kho bhikkhave, bhikkhu sīlaɱ nissāya sīle patiṭṭhāya ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroti. Kathañca bhikkhave, bhikkhu sīlaɱ nissāya sīle patiṭṭhāya ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ,

[BJT Page 108]

Sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu sīlaɱ nissāya sīle patiṭṭhāya ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

1. 14. 4

Catutthabalasuttaɱ

182. Seyyathāpi bhikkhave, ye keci balakaraṇīyā kammantā karīyanti, sabbe te paṭhaviɱ nissāya paṭhaviyaɱ patiṭṭhāya, evamete balakaraṇīyā kammantā karīyanti. Evameva kho bhikkhave, bhikkhu sīlaɱ nissāya sīle patiṭṭhāya ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroti. Kathañca
Bhikkhave, bhikkhu sīlaɱ nissāya sīle patiṭṭhāya ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarissatīti. Idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Evaɱ kho bhikkhave, bhikkhu sīlaɱ nissāya sīle patiṭṭhāya ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

1. 14. 5

Bījasuttāni ( paṭhama bījasuttaɱ )

183. Seyyathāpi bhikkhave, ye keci bījagāmabhutagāmā vuddhiɱ viruḷhiɱ vepullaɱ āpajjanti, sabbe te paṭhaviɱ nissāya paṭhaviyā patiṭṭhāya evamete bījagāmabhūtagāmā vuddhiɱ virūḷhiɱ vepullaɱ āpajjanti. Evameva kho bhikkhave, bhikkhu sīlaɱ nissāya sīle patiṭṭhāya ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarontā. Vuddhiɱ virūḷhiɱ vepullaɱ pāpuṇāti dhammesu. Kathañca bhikkhave, bhikkhu sīlaɱ nissāya sīle patiṭṭhāya ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, evaɱ kho bhikkhave, bhikkhu sīlaɱ nissāya sīle patiṭṭhāya ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento. Ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto vuddhiɱ virūḷhiɱ vepullaɱ pāpuṇāti dhammesūti.

1. 14. 6
Bījasuttāni. ( Dutiya bījasuttaɱ )

184. Seyyathāpi bhikkhave, ye keci bījagāmabhūtagāmā vuddhiɱ virūḷhiɱ vepullaɱ āpajjanti, sabbe te paṭhaviɱ nissāya paṭhaviyā patiṭṭhāya. Evamete bījagāmabhutagāmā vuddhiɱ virūḷhiɱ vepullaɱ āpajjanti. Evameva kho bhikkhave, bhikkhu sīlaɱ nissāya sīle patiṭṭhāya ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarontā. Vuddhiɱ virūḷhiɱ vepullaɱ pāpuṇāti dhammesu. Kathañca bhikkhave, bhikkhu sīlaɱ nissāya sīle patiṭṭhāya ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto vuddhiɱ virūḷhiɱ vepullaɱ pāpuṇāti dhammesu. Idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu sīlaɱ nissāya sīle patiṭṭhāya ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto vuddhiɱ virūḷhiɱ vepullaɱ pāpuṇāti dhammesu.

1. 14. 7

Bījasuttāni. (Tatiya bījasuttaɱ )

185. Seyyathāpi bhikkhave, ye keci bījagāmabhutagāmā vuddhiɱ virūḷhiɱ vepullaɱ āpajjanti, sabbe te paṭhaviɱ nissāya paṭhaviyā patiṭṭhāya, evamete bījagāmabhūtagāmā vuddhiɱ virūḷhiɱ vepullaɱ āpajjanti. Evameva kho bhikkhave, bhikkhu sīlaɱ nissāya sīle patiṭṭhāya ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarontā vuddhiɱ virūḷhiɱ vepullaɱ pāpuṇāti dhammesu. Kathañca bhikkhave, bhikkhu sīlaɱ nissāya sīle patiṭṭhāya ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto vuddhiɱ virūḷhiɱ vepullaɱ pāpapuṇāti dhammesu: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu sīlaɱ nissāya sīle patiṭṭhāya ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto vuddhiɱ virūḷhiɱ vepullaɱ pāpuṇāti dhammesūti.

1. 14. 8

Bījasuttāni. ( Catuttha bījasuttaɱ )

186. Seyyathāpi bhikkhave, ye keci bījagāmābhūtagāmā vuddhiɱ virūḷhiɱ vepullaɱ āpajjanti, sabbe te paṭhaviɱ nissāya paṭhaviyā patiṭṭhāya, evamete bījagāmabhūtagāmā vuddhiɱ virūḷhiɱ vepullaɱ āpajjanti. Evameva kho bhikkhave, bhikkhu sīlaɱ nissāya sīle patiṭṭhāya ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarontā vuddhiɱ virūḷhiɱ vepullaɱ pāpuṇāti dhammesu. Kathañca bhikkhave, bhikkhu sīlaɱ nissāya sīle patiṭṭhāya ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto vuddhi virūḷhiɱ vepullaɱ pāpuṇāti dhammesu: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Evaɱ kho bhikkhave, bhikkhu sīlaɱ nissāya sīle patiṭṭhāya ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto vuddhiɱ virūḷhiɱ vepullaɱ pāpuṇāti dhammesūti.

[BJT Page 110]
[page 047]

1. 14. 9

Nāgasuttāni (paṭhama nāgasuttaɱ )

187. Seyyathāpi bhikkhave, himavantaɱ1 pabbatarājaɱ nissāya nāgā kāyaɱ vaḍḍhanti, balaɱ gāhenti. Te tattha kāyaɱ vaḍḍhetvā balaɱ gāhetvā kussubbhe2 otaranti. Kussubbhe2 otaritvā mahāsobbhe otaranti. Mahāsobbhe otaritvā kunnadiyo otaranti, kunnadiyo otaritvā mahānadiyo otaranti. Mahānadiyo otaritvā mahāsamuddaɱ sāgaraɱ otaranti. Te tattha mahantatthaɱ vepullantaɱ3 āpajjanti kāyena. Evameva kho bhikkhave, bhikkhu sīlaɱ nissāya sīle patiṭṭhāya ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto mahantaɱ vepullattaɱ3 pāpuṇāti dhammesu. Kathañca bhikkhave, bhikkhu sīlaɱ nissāya sīle patiṭṭhāya ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto mahantaɱ vepullattaɱ3 pāpuṇāti dhammesu: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, evaɱ kho bhikkhave, bhikkhu sīlaɱ nissāya sīle patiṭṭhāya ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento. Ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto mahantaɱ vepullattaɱ3 pāpuṇāti dhammesūti.

1. 14. 10
Nāgasuttāni ( dutiya nāgasuttaɱ )

188. Seyyathāpi bhikkhave, himavantaɱ1 pabbatarājaɱ nissāya nāgā kāyaɱ vaḍḍhanti, balaɱ gāhenti. Te tattha kāyaɱ vaḍaḍhetvā balaɱ gāhetvā kussubbhe2 otaranti. Kussubbhe2 otaritvā mahāsobbhe otaranti. Mahāsobbhe otaritvā kunnadiyo otaranti, kunnadiyo otaritvā mahānadiyo otaranti. Mahānadiyo otaritvā mahāsamuddaɱ sāgaraɱ otaranti. Te tattha mahantattaɱ vepullattaɱ3 āpajjanti kāyena. Evameva kho bhikkhave, bhikkhu sīlaɱ nissāya sīle patiṭṭhāya ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto mahantaɱ vepullattaɱ pāpuṇāti dhammesu. Kathañca bhikkhave, bhikkhu sīlaɱ nissāya sīle patiṭṭhāya ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto mahantaɱ vepullattaɱ3 pāpuṇāti dhammesu: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu sīlaɱ nissāya sīle patiṭṭhāya ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento, ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto mahantattaɱ vepullattaɱ3 pāpuṇāti dhammesūti.

1. 14. 11

Nāgasuttāni ( tatiya nāgasuttaɱ )

189. Seyyathāpi bhikkhave, himavantaɱ1 pabbatarājaɱ nissāya nāgā kāyaɱ vaḍḍhenti, balaɱ gāhenti. Te tattha kāyaɱ vaḍḍhetvā balaɱ gāhetvā kussubbhe2 otaranti. Kussubbhe2 otaritvā mahāsobbhe otaranti. Mahāsobbhe otaritvā kunnadiyo otaranti, kunnadiyo otaritvā mahānadiyo otaranti. Mahānadiyo otaritvā mahāsamuddaɱ sāgaraɱ otaranti. Te tattha mahantattaɱ vepullattaɱ3 āpajjanti kāyena. Evameva kho bhikkhave bhikkhu sīlaɱ nissāya sīle patiṭṭhāya ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto mahantattaɱ vepullattaɱ3 pāpuṇāti dhammesu. Kathañca
Bhikkhave, bhikkhu sīlaɱ nissāya sīle patiṭṭhāya ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto mahantattaɱ vepullattaɱ3 pāpuṇāti dhammesu: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu sīlaɱ nissāya sīle patiṭṭhāya ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto mahantattaɱ vepullattaɱ pāpuṇāti dhammesūti.

1. 14. 12
Nāgasuttāni ( catuttha nāgasuttaɱ )

190. Seyyathāpi bhikkhave, himavantaɱ1 pabbatarājaɱ nissāya nāgā kāyaɱ vaḍḍhenti, balaɱ gāhenti. Te tattha kāyaɱ vaḍḍhetvā balaɱ gāhetvā kussubbhe2 otaranti. Kussubbhe2 otaritvā mahāsobbhe otaranti. Mahāsobbhe otaritvā kunnadiyo otaranti, kunnadiyo otaritvā mahānadiyo otaranti. Mahānadiyo otaritvā mahāsamuddaɱ sāgaraɱ otaranti. Te tattha mahantattaɱ vepullattaɱ3 āpajjanti kāyena. Evameva kho bhikkhave, bhikkhu sīlaɱ nissāya sīle patiṭṭhāya ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto mahantattaɱ vepullattaɱ3 pāpuṇāti dhammesu. Kathañca bhikkhave, bhikkhu sīlaɱ nissāya sīle patiṭṭhāya ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto mahantattaɱ vepullattaɱ3 pāpuṇāti dhammesu: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Evaɱ kho bhikkhave, bhikkhu sīlaɱ nissāya sīle patiṭṭhāya ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto mahantattaɱ vepullattaɱ3 pāpuṇāti dhammesūti.

1. 14. 13

Rukkhasuttāni ( paṭhama rukkhasuttaɱ )

191. Seyyathāpi bhikkhave, rukkho pācīnaninno pācīna poṇo pācīnapabbhāro so mūle4 chinno katamena papātena papateyyāti 5. [page 048] yena bhanne, ninno yena poṇo yena pabbhāroti. Evameva kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, evaɱ kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento. Ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto, nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 14. 14

Rukkhasuttāni ( dutiya rukkhasuttaɱ )

180. Seyyathāpi bhikkhave, rukkho pācīnaninno pācīna poṇo pācīnapabbhāro so mūle4 chinno katamena papātena papateyyāti 5. Yena bhante, ninno yena poṇo yena pabbhāroti. Evameva kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.
Kathañca bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbāninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto, nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 14. 15

Rukkhasuttāni ( tatiya rukkhasuttaɱ )

193. Seyyathāpi bhikkhave, rukkho pācīnaninno pācīna poṇo pācīnapabbhāro so mūle4 chinno katamena papātena papateyyāti5 yena bhante, ninno yena poṇo yena pabbhāroti. Evameva kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca
Bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto, nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.

1. 14. 16

Rukkhasuttāni ( catuttha rukkhasuttaɱ )

194. Seyyathāpi bhikkhave, rukkho pācīnaninno pācīna poṇo pācīnapabbhāro so mūle4 chinno katamena papātena papateyyāti 5. Yena bhante, ninno yena poṇo yena pabbhāroti. Evameva kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca
Bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Evaɱ kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto, nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

---------------------------
1. Himavantaɱ bhikkhave - sī 1, 2, syā.
2. Kusobbhe - machasaɱ, kusubbhe syā.
3. Vepullataɱ - sī 1, 2
4. Mulacchinno - machasaɱ.
5. Papatessati - syā.

[BJT Page 112]

1. 14. 17

Kumbhasuttāni ( paṭhama kumbhasuttaɱ )

195. Seyyathāpi bhikkhave, kumbho nikkujjo vamateva udakaɱ no paccāvamati. Evameva kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto vamateva pāpake akusale dhamme no paccāvamati. Kathañca
Bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto vamateva pāpake akusale dhamme no paccāvamati; idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, evaɱ kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento. Ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto, vāmateva pāpake akusale dhamme no paccāvamatīti.

1. 14. 18

Kumbhasuttāni ( dutiya kumbhasuttaɱ )

196. Seyyathāpi bhikkhave, kumbho nikkujjo vamateva udakaɱ no paccāvamati. Evameva kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto vamateva pāpake akusale dhamme no paccāvamati. Kathañca bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto vamateva pāpake akusale dhamme no paccāvamati: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto, vamateva pāpake akusale dhamme no paccāvamatīti.

1. 14. 19

Kumbhasuttāni ( tatiya kumbhasuttaɱ )

197. Seyyathāpi bhikkhave, kumbho nikujjo vamateva udakaɱ no paccāvamati. Evameva kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto vamateva pāpake akusale dhamme no paccāvamati. Kathañca
Bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto vamateva pāpake akusale dhamme no paccāvamati: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto, vamateva pāpake akusale dhamme no paccāvamatīti.

1. 14. 20

Kumbhasuttāni ( catuttha kumbhasuttaɱ )

198. Seyyathāpi bhikkhave, kumbho nikkujjo vamateva udakaɱ no paccāvamati. Evameva kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto vamateva pāpake akusale dhamme no paccāvamati. Kathañca
Bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto vamateva pāpake akusale dhamme no paccāvamati: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Evaɱ kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto, vamateva pāpake akusale dhamme no paccāvamatīti.

1. 14. 21

Sūkasuttāni ( paṭhama sūkasuttaɱ )

199. Seyyathāpi bhikkhave, sālisūkaɱ vā yavasūkaɱ vā sammā paṇihitaɱ hatthena vā pāpadena vā akkantaɱ hatthaɱ vā pādaɱ vā bhecchati lohitaɱ vā uppādessatīti ṭhānametaɱ vijjati. Taɱ kissa hetu: sammā paṇihittatā bhikkhave, sūkassa. [page 049] evameva kho so vata1 bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya maggabhāvanāya avijjaɱ bhecchati2 vijjaɱ uppādessati nibbānaɱ sacchikarissatīti ṭhānametaɱ vijjati. Taɱ kissa hetu: sammā paṇihittatā bhikkhave diṭṭhiyā, kathañca
Bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya maggabhāvanāya avijjaɱ bhindati vijjaɱ uppādeti nibbānaɱ sacchikaroti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, evaɱ kho bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya maggabhāvanāya avijjaɱ bhindati vijjaɱ uppādeti nibbānaɱ sacchikarotīti.

1. 14. 22

Sūkasuttāni ( dutiya sūkasuttaɱ )

200. Seyyathāpi bhikkhave, sālisūkaɱ vā yavasūkaɱ vā sammā paṇihitaɱ hatthena vā pāpadena vā akkantaɱ hatthaɱ vā pādaɱ vā bhecchati lohitaɱ vā uppādessatīti ṭhānametaɱ vijjati. Taɱ kissa hetu: sammā paṇihittatā bhikkhave, sūkassa. Evameva kho so vata1 bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya maggabhāvanāya avijjaɱ bhecchati2 vijjaɱ uppādessati nibbānaɱ sacchikarissatīti ṭhānametaɱ vijjati. Taɱ kissa hetu: sammā paṇihittatā bhikkhave diṭṭhiyā, kathañca bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya maggabhāvanāya avijjaɱ bhindati vijjaɱ uppādeti nibbānaɱ sacchikaroti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya maggabhāvanāya avijjaɱ bhindati vijjaɱ uppādeti nibbānaɱ sacchikarotīti.

1. 14. 23

Sūkasuttāni ( tatiya sūkasuttaɱ )

201. Seyyathāpi bhikkhave, sālisūkaɱ vā yavasūkaɱ vā sammā paṇihitaɱ hatthena vā pāpadena vā akkantaɱ hatthaɱ vā pādaɱ vā bhecchati lohitaɱ vā uppādessatīti ṭhānametaɱ vijjati. Taɱ kissa hetu: sammā paṇihittatā bhikkhave, sūkassa. Evameva kho so vata1 bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya maggabhāvanāya avijjaɱ bhecchati2 vijjaɱ uppādessati nibbānaɱ sacchikarissatīti ṭhānametaɱ vijjati. Taɱ kissa hetu: sammā paṇihittatā bhikkhave diṭṭhiyā, kathañca bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya maggabhāvanāya avijjaɱ bhindati vijjaɱ uppādeti nibbānaɱ sacchikaroti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya maggabhāvanāya avijjaɱ bhindati vijjaɱ uppādeti nibbānaɱ sacchikarotīti.

1. 14. 24

Sūkasuttāni ( catuttha sūkasuttaɱ )

202. Seyyathāpi bhikkhave, sālisūkaɱ vā yavasūkaɱ vā sammā paṇihitaɱ hatthena vā pāpadena vā akkantaɱ hatthaɱ vā pādaɱ vā bhecchati lohitaɱ vā uppādessatīti ṭhānametaɱ vijjati. Taɱ kissa hetu: sammā paṇihittatā bhikkhave, sūkassa. Evameva kho so vata1 bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya maggabhāvanāya avijjaɱ bhecchati2 vijjaɱ uppādessati nibbānaɱ sacchikarissatīti ṭhānametaɱ vijjati. Taɱ kissa hetu: sammā paṇihittatā bhikkhave diṭṭhiyā, kathañca bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya maggabhāvanāya avijjaɱ bhindati vijjaɱ uppādeti nibbānaɱ sacchikaroti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Evaɱ kho bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya maggabhāvanāya avijjaɱ bhindati vijjaɱ uppādeti nibbānaɱ sacchikarotīti.

---------------------------
1. Evameva kho bhikkhave - machasaɱ, syā.
2. Bhindissati - machasaɱ, syā.

1. 14. 25
Ākāsa suttāni ( paṭhama ākāsa suttaɱ )

203. Seyyathāpi bhikkhave, ākāse vividhā vātā vāyanti puratthimāpi vātā vāyanti. Pacchimāpi vātā vāyanti. Uttarāpi vātā vāyanti dakkhiṇāpi vātā vāyanti. Sarajāpi vātā vāyanti arajāpi vātā vāyanti. Sītāpi vātā vāyanti. Uṇhāpi vātā vāyanti parittāpi vātā vāyanti. Adhimattāpi vātā vāyanti,

[BJT Page 114]

Evameva kho bhikkhave, bhikkhuno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvayato ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripuriɱ gacchanti. Cattāropi sammappadhānā bhāvanā pāripūriɱ gacchanti, cattāropi iddhipādā bhāvatā pāripūriɱ gacchanti. Pañcapi indriyāni bhāvanā pāripūriɱ gacchanti. Pañcapi balāni bhāvanā pāripūriɱ gacchanti sattapi bojjhaṅgā bhāvanā pāripūriɱ gacchanti. Kathañca bhikkhave, bhikkhuno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvayato ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripūriɱ gacchanti, cattāropi sammappadhānā bhāvanā pāripūriɱ gacchanti, cattāropi iddhipādā bhāvanā pāripūriɱ gacchanti, pañcapi indriyāni bhāvanā pāripūriɱ gacchanti, pañcapi balāni bhāvanā pāripūriɱ gacchanti, sattapi bojjhaṅgā bhāvanā pāripūriɱ gacchanti, idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, evaɱ kho bhikkhave, bhikkhuno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvayato ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripūriɱ gacchanti. Cattāropi sammappadhānā bhāvanā pāripūriɱ gacchanti. Cattāropi iddhipādā bhāvanā pāripūriɱ gacchanti. Pañcapi indriyāni bhāvanā pāripūriɱ gacchanti. Pañcapi balāni bhāvanā pāripūriɱ gacchanti. Sattapi bojjhaṅgā bhāvanā pāripūriɱ gacchantīti.

1. 14. 26
Ākāsa suttāni ( dutiya ākāsa suttaɱ )

204. Seyyathāpi bhikkhave, ākāse vividhā vātā vāyanti puratthimāpi vātā vāyanti. Pacchimāpi vātā vāyanti. Uttarāpi vātā vāyanti dakkhiṇāpi vātā vāyanti. Sarajāpi vātā vāyanti arajāpi vātā vāyanti. Sītāpi vātā vāyanti. Uṇhāpi vātā vāyanti parittāpi vātā vāyanti. Adhimattāpi vātā vāyanti, evameva kho bhikkhave, bhikkhuno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvayato ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripuriɱ gacchanti. Cattāropi sammappadhānā bhāvanā pāripūriɱ gacchanti, cattāropi iddhipādā bhāvatā pāripūriɱ gacchanti. Pañcapi indriyāni bhāvanā pāripūriɱ gacchanti. Pañcapi balāni bhāvanā pāripūriɱ gacchanti sattapi bojjhaṅgā bhāvanā pāripūriɱ gacchanti. Kathañca bhikkhave, bhikkhuno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvayato ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripūriɱ gacchanti, cattāropi sammappadhānā bhāvanā pāripūriɱ gacchanti, cattāropi iddhipādā bhāvanā pāripūriɱ gacchanti, pañcapi indriyāni bhāvanā pāripūriɱ gacchanti, pañcapi balāni bhāvanā pāripūriɱ gacchanti, sattapi bojjhaṅgā bhāvanā pāripūriɱ gacchanti, idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhuno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvayato ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripūriɱ gacchanti. Cattāropi sammappadhānā bhāvanā pāripūriɱ gacchanti. Cattāropi iddhipādā bhāvanā pāripūriɱ gacchanti. Pañcapi indriyāni bhāvanā pāripūriɱ gacchanti. Pañcapi balāni bhāvanā pāripūriɱ gacchanti. Sattapi bojjhaṅgā bhāvanā pāripūriɱ gacchantīti.

1. 14. 27
Ākāsa suttāni ( tatiya ākāsa suttaɱ )

205. Seyyathāpi bhikkhave, ākāse vividhā vātā vāyanti puratthimāpi vātā vāyanti. Pacchimāpi vātā vāyanti. Uttarāpi vātā vāyanti dakkhiṇāpi vātā vāyanti. Sarajāpi vātā vāyanti arajāpi vātā vāyanti. Sītāpi vātā vāyanti. Uṇhāpi vātā vāyanti parittāpi vātā vāyanti. Adhimattāpi vātā vāyanti, evameva kho bhikkhave, bhikkhuno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvayato ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripuriɱ gacchanti. Cattāropi sammappadhānā bhāvanā pāripūriɱ gacchanti, cattāropi iddhipādā bhāvatā pāripūriɱ gacchanti. Pañcapi indriyāni bhāvanā pāripūriɱ gacchanti. Pañcapi balāni bhāvanā pāripūriɱ gacchanti sattapi bojjhaṅgā bhāvanā pāripūriɱ gacchanti. Kathañca bhikkhave, bhikkhuno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvayato ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripūriɱ gacchanti, cattāropi sammappadhānā bhāvanā pāripūriɱ gacchanti, cattāropi iddhipādā bhāvanā pāripūriɱ gacchanti, pañcapi indriyāni bhāvanā pāripūriɱ gacchanti, pañcapi balāni bhāvanā pāripūriɱ gacchanti, sattapi bojjhaṅgā bhāvanā pāripūriɱ gacchanti, idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhuno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvayato ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripūriɱ gacchanti. Cattāropi sammappadhānā bhāvanā pāripūriɱ gacchanti. Cattāropi iddhipādā bhāvanā pāripūriɱ gacchanti. Pañcapi indriyāni bhāvanā pāripūriɱ gacchanti. Pañcapi balāni bhāvanā pāripūriɱ gacchanti. Sattapi bojjhaṅgā bhāvanā pāripūriɱ gacchantīti.

1. 14. 28
Ākāsa suttāni ( catuttha ākāsa suttaɱ )

203. Seyyathāpi bhikkhave, ākāse vividhā vātā vāyanti puratthimāpi vātā vāyanti. Pacchimāpi vātā vāyanti. Uttarāpi vātā vāyanti dakkhiṇāpi vātā vāyanti. Sarajāpi vātā vāyanti arajāpi vātā vāyanti. Sītāpi vātā vāyanti. Uṇhāpi vātā vāyanti parittāpi vātā vāyanti. Adhimattāpi vātā vāyanti, evameva kho bhikkhave, bhikkhuno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvayato ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripuriɱ gacchanti. Cattāropi sammappadhānā bhāvanā pāripūriɱ gacchanti, cattāropi iddhipādā bhāvatā pāripūriɱ gacchanti. Pañcapi indriyāni bhāvanā pāripūriɱ gacchanti. Pañcapi balāni bhāvanā pāripūriɱ gacchanti sattapi bojjhaṅgā bhāvanā pāripūriɱ gacchanti. Kathañca bhikkhave, bhikkhuno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvayato ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripūriɱ gacchanti, cattāropi sammappadhānā bhāvanā pāripūriɱ gacchanti, cattāropi iddhipādā bhāvanā pāripūriɱ gacchanti, pañcapi indriyāni bhāvanā pāripūriɱ gacchanti, pañcapi balāni bhāvanā pāripūriɱ gacchanti, sattapi bojjhaṅgā bhāvanā pāripūriɱ gacchanti, idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Evaɱ kho bhikkhave, bhikkhuno ariyaɱ aṭṭhaṅgikaɱ [page 050] maggaɱ bhāvayato ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripūriɱ gacchanti. Cattāropi sammappadhānā bhāvanā pāripūriɱ gacchanti. Cattāropi iddhipādā bhāvanā pāripūriɱ gacchanti. Pañcapi indriyāni bhāvanā pāripūriɱ gacchanti. Pañcapi balāni bhāvanā pāripūriɱ gacchanti. Sattapi bojjhaṅgā bhāvanā pāripūriɱ gacchantīti.

1. 14. 29

Meghasuttāni ( paṭhama meghasuttaɱ )

207. Seyyathāpi bhikkhave, gimhānaɱ pacchime māse uggataɱ1 rajojallaɱ. Tamenaɱ mahāakālamegho ṭhānaso antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasamapeti. Kathañca bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasamapeti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, evaɱ kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento. Ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasametīti.

1. 14. 30
Meghasuttāni ( dutiya meghasuttaɱ )

208. Seyyathāpi bhikkhave, gimhānaɱ pacchime māse uggataɱ1 rajojallaɱ. Tamenaɱ mahāakālamegho ṭhānaso antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasamapeti. Kathañca bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasamapeti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento. Ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasametīti.

1. 14. 31
Meghasuttāni ( tatiya meghasuttaɱ )

209. Seyyathāpi bhikkhave, gimhānaɱ pacchime māse uggataɱ1 rajojallaɱ. Tamenaɱ mahāakālamegho ṭhānaso antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasamapeti. Kathañca bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasamapeti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento. Ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasametīti.

1. 14. 32
Meghasuttāni ( catuttha meghasuttaɱ )

210. Seyyathāpi bhikkhave, gimhānaɱ pacchime māse uggataɱ1 rajojallaɱ. Tamenaɱ mahāakālamegho ṭhānaso antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasamapeti. Kathañca bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasamapeti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Evaɱ kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento. Ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasametīti.

1. 14. 33
Dutiyameghasuttāni

211. Seyyathāpi bhikkhave, uppannaɱ mahāmeghaɱ, tamenaɱ mahāvāto antarāyeva antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto uppannuppanne pāpake akusale dhamme
---------------------------
1. Upahata - aṭṭhakathā.

[BJT Page 116]

Antarāyeva antaradhāpeti, vūpasameti. Kathañca bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti, vūpasameti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, evaɱ kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto, uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti vūpasametīti.

1. 14. 34

Dutiyameghasuttāni

212. Seyyathāpi bhikkhave, uppannaɱ mahāmeghaɱ, tamenaɱ mahāvāto antarāyeva antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti, vūpasameti. Kathañca bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti, vūpasameti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto, uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti vūpasametīti.

1. 14. 35

Dutiyameghasuttāni

213. Seyyathāpi bhikkhave, uppannaɱ mahāmeghaɱ, tamenaɱ mahāvāto antarāyeva antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti, vūpasameti. Kathañca bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti, vūpasameti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto, uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti vūpasametīti.

1. 14. 36

Dutiya meghasuttāni

214. Seyyathāpi bhikkhave, uppannaɱ mahāmeghaɱ, tamenaɱ mahāvāto antarāyeva antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti, vūpasameti. Kathañca bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti, vūpasameti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. [page 051] evaɱ kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto, uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti vūpasametīti.

1. 14. 37

Nāvāsuttāni ( paṭhama nāvāsuttaɱ )

215. Seyyathāpi bhikkhave, sāmuddikāya nāvāya vettabandhana bandhāya chammāsāni udake pariyātāya1 hemanatikena thalaɱ2 ukkhitāya vātātapaparetāni bandhanāni tāni pāvussakena meghena abhippavuṭṭhāni3 appakasirena paṭippassambhanti4. Pūtikāni bhavanti. Evameva kho bhikkhave, bhikkhuno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvayato ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroto appakasireneva saɱyojanāni paṭippassambhanti. Pūtikāni bhavanti. Kathañca bhikkhave, bhikkhuno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvayato ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroto appakasireneva saɱyojanāni paṭippassambhanti4 pūtikāni bhavanti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, evaɱ kho bhikkhave, bhikkhuno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvayato ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroto appakasireneva saɱyojanāni paṭippassambhanti pūtikāni bhavantīti.

1. 14. 38

Nāvāsuttāni ( dutiya nāvāsuttaɱ )

216. Seyyathāpi bhikkhave, sāmuddikāya nāvāya vettabandhana bandhāya chammāsāni udake pariyātāya1 hemanatikena thalaɱ2 ukkhitāya vātātapaparetāni bandhanāni tāni pāvussakena meghena abhippavuṭṭhāni3 appakasirena paṭippassambhanti4. Pūtikāni bhavanti. Evameva kho bhikkhave, bhikkhuno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvayato ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroto appakasireneva saɱyojanāni paṭippassambhanti. Pūtikāni bhavanti. Kathañca bhikkhave, bhikkhuno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvayato ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroto appakasireneva saɱyojanāni paṭippassambhanti4 pūtikāni bhavanti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhuno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvayato ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroto appakasireneva saɱyojanāni paṭippassambhanti pūtikāni bhavantīti.

1. 14. 39

Nāvāsuttāni ( tatiya nāvāsuttaɱ )

217. Seyyathāpi bhikkhave, sāmuddikāya nāvāya vettabandhana bandhāya chammāsāni udake pariyātāya1 hemanatikena thalaɱ2 ukkhitāya vātātapaparetāni bandhanāni tāni pāvussakena meghena abhippavuṭṭhāni3 appakasirena paṭippassambhanti4. Pūtikāni bhavanti. Evameva kho bhikkhave, bhikkhuno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvayato ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroto appakasireneva saɱyojanāni paṭippassambhanti. Pūtikāni bhavanti. Kathañca
Bhikkhave, bhikkhuno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvayato ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroto appakasireneva saɱyojanāni paṭippassambhanti4 pūtikāni bhavanti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhuno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvayato ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroto appakasireneva saɱyojanāni paṭippassambhanti pūtikāni bhavantīti.

1. 14. 40

Nāvāsuttāni ( catuttha nāvāsuttaɱ )

218. Seyyathāpi bhikkhave, sāmuddikāya nāvāya vettabandhana bandhāya chammāsāni udake pariyātāya1 hemanatikena thalaɱ2 ukkhitāya vātātapaparetāni bandhanāni tāni pāvussakena meghena abhippavuṭṭhāni3 appakasirena paṭippassambhanti4. Pūtikāni bhavanti. Evameva kho bhikkhave, bhikkhuno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvayato ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroto appakasireneva saɱyojanāni paṭippassambhanti. Pūtikāni bhavanti. Kathañca
Bhikkhave, bhikkhuno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvayato ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroto appakasireneva saɱyojanāni paṭippassambhanti4 pūtikāni bhavanti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Evaɱ kho bhikkhave, bhikkhuno ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvayato ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroto appakasireneva saɱyojanāni paṭippassambhanti pūtikāni bhavantīti.

1. 14. 41

Āgantukasuttāni ( paṭhama āgantukasuttaɱ )

219. Seyyathāpi bhikkhave, āgantukāgāraɱ, tattha puratthimāya5 disāya āgantvā vāsaɱ kappenti. Pacchimāya disāya āgantvā vāsaɱ kappenti. Uttarāya disāya āgantvā vāsaɱ kappenti. Dakkhiṇāya disāya āgantvā vāsaɱ kappenti. Khattiyāpi āgantvā vāsaɱ kappenti. Brāhmaṇāpi [page 052] āgantvā vāsaɱ kappenti. Vessāpi āgantvā vāsaɱ kappenti. Suddāpi āgantvā vāsaɱ kappenti.

------------------------------
1. Pariyādāya - machasaɱ, syā, sīmu.
2. Thale - sī 1. 2.
3. Abhippabaddhāni -sī 1, 2.
4. Paṭipapassambhenti - 1, 2.
5. Puratthimāyapi - machasaɱ syā.

[BJT Page 118]

Evameva kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto ye dhammā abhiññā1 pariññeyyā te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti.

Katame ca bhikkhave, dhammā abhiññā1 pariññeyyā: pañcupādānakkhandhātissa vacanīyā. Katame pañca, seyyathīdaɱ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, dhammā abhiññā pariññeyyā. Katame ca bhikkhave, dhammā abhiññā pahātabbā: avijjā ca bhavataṇhā ca. Ime bhikkhave, dhammā abhiññā pahātabbā. Katame ca bhikkhave, dhammā abhiññā sacchikātabbā: vijjā ca vimutti ca, ime bhikkhave, dhammā abhiññā sacchikātabbā. Katame ca bhikkhave, dhammā abhiññā bhāvetabbā: samatho ca vipassanā ca. Ime bhikkhave, dhammā abhiññā bhāvetabbā. Kathañca bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto. Ye dhammā abhiññā pariññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññāsacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, evaɱ kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto, ye dhammā abhiññā1 pariññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāvetīti.

1. 14. 42

Āgantukasuttāni ( dutiya āgantukasuttaɱ )

220. Seyyathāpi bhikkhave, āgantukāgāraɱ, tattha puratthimāya5 disāya āgantvā vāsaɱ kappenti. Pacchimāya disāya āgantvā vāsaɱ kappenti. Uttarāya disāya āgantvā vāsaɱ kappenti. Dakkhiṇāya disāya āgantvā vāsaɱ kappenti. Khattiyāpi āgantvā vāsaɱ kappenti. Brahmaṇāpi āgantvā vāsaɱ kappenti.Vessāpi āgantvā vāsaɱ kappenti. Suddāpi āgantvā vāsaɱ kappenti.

Evameva kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto ye dhammā abhiññā1 pariññeyyā te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti.

Katame ca bhikkhave, dhammā abhiññā1 pariññeyyā: pañcupādānakkhandhātissa vacanīyā. Katame pañca, seyyathīdaɱ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, dhammā abhiññā pariññeyyā. Katame ca bhikkhave, dhammā abhiññā pahātabbā: avijjā ca bhavataṇhā ca. Ime bhikkhave, dhammā abhiññā pahātabbā. Katame ca bhikkhave, dhammā abhiññā sacchikātabbā: vijjā ca vimutti ca, ime bhikkhave, dhammā abhiññā sacchikātabbā. Katame ca bhikkhave, dhammā abhiññā bhāvetabbā: samatho ca vipassanā ca. Ime bhikkhave, dhammā abhiññā bhāvetabbā. Kathañca bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto. Ye dhammā abhiññā pariññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto, ye dhammā abhiññā1 pariññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāvetīti.

1. 14. 43

Āgantukasuttāni ( tatiya āgantukasuttaɱ )

221. Seyyathāpi bhikkhave, āgantukāgāraɱ, tattha puratthimāya5 disāya āgantvā vāsaɱ kappenti. Pacchimāya disāya āgantvā vāsaɱ kappenti. Uttarāya disāya āgantvā vāsaɱ kappenti. Dakkhiṇāya disāya āgantvā vāsaɱ kappenti. Khattiyāpi āgantvā vāsaɱ kappenti. Brahmaṇāpi āgantvā vāsaɱ kappenti. Vessāpi āgantvā vāsaɱ kappenti. Suddāpi āgantvā vāsaɱ kappenti. Evameva kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto ye dhammā abhiññā1 pariññeyyā te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti.

Katame ca bhikkhave, dhammā abhiññā1 pariññeyyā: pañcupādānakkhandhātissa vacanīyā. Katame pañca, seyyathidaɱ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, dhammā abhiññā pariññeyyā. Katame ca bhikkhave, dhammā abhiññā pahātabbā: avijjā ca bhavataṇhā ca. Ime bhikkhave, dhammā abhiññā pahātabbā. Katame ca bhikkhave, dhammā abhiññā sacchikātabbā: vijjā ca vimutti ca, ime bhikkhave, dhammā abhiññā sacchikātabbā. Katame ca bhikkhave, dhammā abhiññā bhāvetabbā: samatho ca vipassanā ca. Ime bhikkhave, dhammā abhiññā bhāvetabbā. Kathañca bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto. Ye dhammā abhiññā pariññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto, ye dhammā abhiññā1 pariññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāvetīti.

1. 14. 44

Āgantukasuttāni ( catuttha āgantukasuttaɱ )

222. Seyyathāpi bhikkhave, āgantukāgāraɱ, tattha puratthimāya5 disāya āgantvā vāsaɱ kappenti. Pacchimāya disāya āgantvā vāsaɱ kappenti. Uttarāya disāya āgantvā vāsaɱ kappenti. Dakkhiṇāya disāya āgantvā vāsaɱ kappenti. Khattiyāpi āgantvā vāsaɱ kappenti. Brahmaṇāpi āgantvā vāsaɱ kappenti. Vessāpi āgantvā vāsaɱ kappenti. Suddāpi āgantvā vāsaɱ kappenti. Evameva kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto ye dhammā abhiññā1 pariññeyyā te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti.

Katame ca bhikkhave, dhammā abhiññā1 pariññeyyā: pañcupādānakkhandhātissa vacanīyā. Katame pañca, seyyathīdaɱ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, dhammā abhiññā pariññeyyā. Katame ca bhikkhave, dhammā abhiññā pahātabbā: avijjā ca bhavataṇhā ca. Ime bhikkhave, dhammā abhiññā pahātabbā. Katame ca bhikkhave, dhammā abhiññā sacchikātabbā: vijjā ca vimutti ca, ime bhikkhave, dhammā abhiññā sacchikātabbā. Katame ca bhikkhave, dhammā abhiññā bhāvetabbā: samatho ca vipassanā ca. Ime bhikkhave, dhammā abhiññā bhāvetabbā. Kathañca bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ
Maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto. Ye dhammā abhiññā pariññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Evaɱ kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto, ye dhammā abhiññā1 pariññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññā sacchikātabbā, te [page 053] dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāvetīti.

1. 14. 45

Nadīsuttāni ( paṭhama nadīsuttaɱ )

223. Seyyathāpi bhikkhave gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Atha mahājanakāyo āgaccheyya, kuddālapiṭakaɱ ādāya mayaɱ imaɱ gaṅgānadiɱ2 pacchāninnaɱ karissāma pacchāpoṇaɱ pacchāpabbhāranti. Taɱ kimmaññatha bhikkhave, api nu so mahājanakāyo taɱ gaṅgānadiɱ pacchāninnaɱ kareyya pacchāpoṇaɱ pacchāpabbhāranti? No hetaɱ bhante, taɱ kissa hetu? Gaṅgā bhante, nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā, sā na sukarā pacchāninnaɱ kātuɱ pacchāpoṇaɱ pacchāpabbhāraɱ. Yāvadeva ca pana so mahājanakāyo kilamathassa vighātassa bhāgī assātī.

--------------------------
1. Abhiviññayyā - sī 2.
2. Gaṅgaɱ nadiɱ - machasaɱ syā.

[BJT Page 120]

Evameva kho bhikkhave, bhikkhuɱ ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāventaɱ2 ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarontaɱ3 rājāno vā rājamahāmattā vā mittā vā amaccā vā ñātī vā sālohitā vā bhogehi abhihaṭṭhuɱ pavāreyyuɱ. Ehambho4 purisa, kinte ime kāsāvā anudahanti. Kiɱ muṇḍo kapālamanusañcarasi. Ehi, hīnāyāvattitvā bhoge ca bhuñjassu. Puññāni ca karohī ti. So vata bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto sikkhaɱ paccakkhāya hīnāyāvatteyyāti5. Netaɱ ṭhānaɱ vijjati. Taɱ kissa hetu: yaɱ hi taɱ bhikkhave, cittaɱ dīgharattaɱ vivekaninnaɱ vivekapoṇaɱ vivekapabbhāraɱ. Taɱ vata hīnāyāvattissatīti netaɱ ṭhānaɱ vijjati. Kathañca bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, evaɱ kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

1. 14. 46

Nadīsuttāni ( dutiya nadīsuttaɱ )

224. Seyyathāpi bhikkhave gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Atha mahājanakāyo āgaccheyya, kuddālapiṭakaɱ ādāya mayaɱ imaɱ gaṅgānadiɱ2 pacchāninnaɱ karissāma pacchāpoṇaɱ pacchāpabbhāranti. Taɱ kimmaññatha bhikkhave, api nu so mahājanakāyo taɱ gaṅgānadiɱ pacchāninnaɱ kareyya pacchāpoṇaɱ pacchāpabbhāranti? No hetaɱ bhante, taɱ kissa hetu? Gaṅgā bhante, nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā, sā na sukarā pacchāninnaɱ kātuɱ pacchāpoṇaɱ pacchāpabbhāraɱ. Yāvadeva ca pana so mahājanakāyo kilamathassa vighātassa bhāgī assāti.

Evameva kho bhikkhave, bhikkhuɱ ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāventaɱ2 ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarontaɱ3 rājāno vā rājamahāmattā vā mittā vā amaccā vā ñātī vā sālohitā vā bhogehi abhihaṭṭhuɱ pavāreyyuɱ. Ehambho4 purisa, kinte ime kāsāvā anudahanti. Kiɱ muṇḍo kapālamanusañcarasi. Ehi, hīnāyāvattitvā bhoge ca bhuñjassu. Puññāni ca karohī ti. So vata bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto sikkhaɱ paccakkhāya hīnāyāvatteyyāti5. Netaɱ ṭhānaɱ vijjati. Taɱ kissa hetu: yaɱ hi taɱ bhikkhave, cittaɱ dīgharattaɱ vivekaninnaɱ vivekapoṇaɱ vivekapabbhāraɱ. Taɱ vata hīnāyāvattissatīti netaɱ ṭhānaɱ vijjati. Kathañca bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvetā ariyaɱ ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

1. 14. 47

Nadīsuttāni ( tatiya nadīsuttaɱ )

225. Seyyathāpi bhikkhave gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Atha mahājanakāyo āgaccheyya, kuddālapiṭakaɱ ādāya mayaɱ imaɱ gaṅgānadiɱ2 pacchāninnaɱ karissāma pacchāpoṇaɱ pacchāpabbhāranti. Taɱ kimmaññatha bhikkhave, api nu so mahājanakāyo taɱ gaṅgānadiɱ pacchāninnaɱ kareyya pacchāpoṇaɱ pacchāpabbhāranti? No hetaɱ bhante, taɱ kissa hetu? Gaṅgā bhante, nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā, sā na sukarā pacchāninnaɱ kātuɱ pacchāpoṇaɱ pacchāpabbhāraɱ. Yāvadeva ca pana so mahājanakāyo kilamathassa vighātassa bhāgī assāti.

Evameva kho bhikkhave, bhikkhuɱ ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāventaɱ2 ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarontaɱ3 rājāno vā rājamahāmattā vā mittā vā amaccā vā ñātī vā sālohitā vā bhogehi abhihaṭṭhuɱ pavāreyyuɱ. Ehambho4 purisa, kinte ime kāsāvā anudahanti. Kiɱ muṇḍo kapālamanusañcarasi. Ehi, hīnāyāvattitvā bhoge ca bhuñjassu. Puññāni ca karohī ti. So vata bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto sikkhaɱ paccakkhāya hīnāyāvatteyyāti5. Netaɱ ṭhānaɱ vijjati. Taɱ kissa hetu: yaɱ hi taɱ bhikkhave, cittaɱ dīgharattaɱ vivekaninnaɱ vivekapoṇaɱ vivekapabbhāraɱ. Taɱ vata hīnāyāvattissatīti netaɱ ṭhānaɱ vijjati. Kathañca bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Evaɱ kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

1. 14. 48
Nadīsuttāni
( Catuttha nadīsuttaɱ )

226. Seyyathāpi bhikkhave gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Atha mahājanakāyo āgaccheyya, kuddālapiṭakaɱ ādāya mayaɱ imaɱ gaṅgānadiɱ2 pacchāninnaɱ karissāma pacchāpoṇaɱ pacchāpabbhāranti. Taɱ kimmaññatha bhikkhave, api nu so mahājanakāyo taɱ gaṅgānadiɱ pacchāninnaɱ kareyya pacchāpoṇaɱ pacchāpabbhāranti? No hetaɱ bhante, taɱ kissa hetu? Gaṅgā bhante, nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā, sā na sukarā pacchāninnaɱ kātuɱ pacchāpoṇaɱ pacchāpabbhāraɱ. Yāvadeva ca pana so mahājanakāyo kilamathassa vighātassa bhāgī assāti.

Evameva kho bhikkhave, bhikkhuɱ ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāventaɱ2 ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarontaɱ3 rājāno vā rājamahāmattā vā mittā vā amaccā vā ñātī vā sālohitā vā bhogehi abhihaṭṭhuɱ pavāreyyuɱ. Ehambho4 purisa, kinte ime kāsāvā anudahanti. Kiɱ muṇḍo kapālamanusañcarasi. Ehi, hīnāyāvattitvā bhoge ca bhuñjassu. Puññāni ca karohī ti. So vata bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto sikkhaɱ paccakkhāya hīnāyāvatteyyāti5. Netaɱ ṭhānaɱ vijjati. Taɱ kissa hetu: yaɱ hi taɱ bhikkhave, cittaɱ dīgharattaɱ vivekaninnaɱ vivekapoṇaɱ vivekapabbhāraɱ. Taɱ vata hīnāyāvattissatīti netaɱ ṭhānaɱ vijjati. Kathañca bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaroti: [page 054] idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Evaɱ kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāveti ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkarotīti.

(Yathā balasuttāni sabbāni tathā vitthāretabbāni. )
Balakaraṇīyavaggo cuddasamo.

Tatraddānaɱ:
Balaɱ bījaɱ ca nāgo ca rukkhaɱ kumbhena sūkinā
Ākāsena duve meghā nāvā āgantukā nadī ti.

---------------------------
1. Bhikkhu - sīmu. Sī 1, 2.
2. Bhāvento - sīmu, sī1, 2.
3. Bahulīkaronto - sīmu, sī 1, 2.
4. Evambho - sīmu sī 1, 2.
5. Hināyāvattissatīti - machasaɱ, syā.

[BJT Page 122]

15. Esanāvaggo

1. 15. 1

Esanāsuttaɱ

227. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaɱ kho bhikkhave tissannaɱ esanānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imāsaɱ kho bhikkhave tissannaɱ esanānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti. *

1. 15. 2

Dutiya esanāsuttaɱ

228. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaɱ kho bhikkhave tissannaɱ esanānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imāsaɱ kho bhikkhave, tissannaɱ esanānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 3

Tatiya esanāsuttaɱ

229. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaɱ kho bhikkhave tissannaɱ esanānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imāsaɱ kho bhikkhave, tissannaɱ esanānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

----------------------------
*Ito paraɱ dissamānāni esanāsuttāni sīhaḷapotthakesu na dissanne.

[BJT Page 124]

1. 15. 4

Catuttha esanāsuttaɱ

230. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaɱ kho bhikkhave tissannaɱ esanānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imāsaɱ kho bhikkhave, tissannaɱ esanānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 5

5 Esanāsuttatāni

231. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaɱ kho bhikkhave tissannaɱ esanānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imāsaɱ kho bhikkhave tissannaɱ esanānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 6

6 Esanāsuttatāni

232. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaɱ kho bhikkhave tissannaɱ esanānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imāsaɱ kho bhikkhave, tissannaɱ esanānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 7

7 Esanāsuttāni

233. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaɱ kho bhikkhave tissannaɱ esanānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imāsaɱ kho bhikkhave, tissannaɱ esanānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 8

8 Esanāsuttāni

234. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaɱ kho bhikkhave tissannaɱ esanānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, [page 055] sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imāsaɱ kho bhikkhave, tissannaɱ esanānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

(Yathā abhiññāvāro tathā vitthāretabbo. )

1. 15. 9

9 Esanāsuttāni

235. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaɱ kho bhikkhave tissannaɱ esanānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imāsaɱ kho bhikkhave tissannaɱ esanānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 10

10 Esanāsuttāni

236. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaɱ kho bhikkhave tissannaɱ esanānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imāsaɱ kho bhikkhave, tissannaɱ esanānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 11

11 Esanāsuttāni

237. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaɱ kho bhikkhave tissannaɱ esanānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imāsaɱ kho bhikkhave, tissannaɱ esanānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 12

12 Esanāsuttāni

238. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaɱ kho bhikkhave tissannaɱ esanānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imāsaɱ kho bhikkhave, tissannaɱ esanānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

(Yathā abhiññāvāro tathā vitthāretabbo. )

1. 15. 13

13 Esanāsuttāni

239. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaɱ kho bhikkhave tissannaɱ esanānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imāsaɱ kho bhikkhave tissannaɱ esanānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 14

14 Esanāsuttāni

240. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaɱ kho bhikkhave tissannaɱ esanānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imāsaɱ kho bhikkhave, tissannaɱ esanānaɱ pahanāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 15

15 Esanāsuttāni

241. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaɱ kho bhikkhave tissannaɱ esanānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imāsaɱ kho bhikkhave, tissannaɱ esanānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 16

16 Esanāsuttāni

242. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaɱ kho bhikkhave tissannaɱ esanānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imāsaɱ kho bhikkhave, tissannaɱ esanānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

(Yathā abhiññāvāro tathā vitthāretabbo. )

[BJT Page 126]

1. 15. 17

Vidhāsuttāni

[page 056]
243. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaɱ kho bhikkhave, tissannaɱ vidhānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imāsaɱ kho bhikkhave tissannaɱ vidhānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 18

Vidhāsuttāni

244. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaɱ kho bhikkhave, tissannaɱ vidhānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imāsaɱ kho bhikkhave, tissannaɱ vidhānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 19

Vidhāsuttāni

245. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaɱ kho bhikkhave, tissannaɱ vidhānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imāsaɱ kho bhikkhave, tissannaɱ vidhānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 20

Vidhāsuttāni

246. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaɱ kho bhikkhave, tissannaɱ vidhānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imāsaɱ kho bhikkhave, tissannaɱ vidhānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

(Yathā esanāsuttāni tathā vitthāretabbāni. )

1. 15. 21

Vidhāsuttāni

247. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaɱ kho bhikkhave, tissannaɱ vidhānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imāsaɱ kho bhikkhave tissannaɱ vidhānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 22

Vidhāsuttāni

248. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaɱ kho bhikkhave, tissannaɱ vidhānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imāsaɱ kho bhikkhave, tissannaɱ vidhānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 23

Vidhāsuttāni

249. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaɱ kho bhikkhave, tissannaɱ vidhānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imāsaɱ kho bhikkhave, tissannaɱ vidhānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 24

Vidhāsuttāni

250. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaɱ kho bhikkhave, tissannaɱ vidhānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imāsaɱ kho bhikkhave, tissannaɱ vidhānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

(Yathā esanāsuttāni tathā vitthāretabbāni. )

1. 15. 25
Vidhāsuttāni

251. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaɱ kho bhikkhave, tissannaɱ vidhānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imāsaɱ kho bhikkhave tissannaɱ vidhānaɱ parikkhāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 26

Vidhāsuttāni

252. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaɱ kho bhikkhave, tissannaɱ vidhānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imāsaɱ kho bhikkhave, tissannaɱ vidhānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 27

Vidhāsuttāni

253. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaɱ kho bhikkhave, tissannaɱ vidhānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imāsaɱ kho bhikkhave, tissannaɱ vidhānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 28

Vidhāsuttāni

254. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaɱ kho bhikkhave, tissannaɱ vidhānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imāsaɱ kho bhikkhave, tissannaɱ vidhānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

(Yathā esanāsuttāni tathā vitthāretabbāni. )

1. 15. 29

Vidhāsuttāni

255. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaɱ kho bhikkhave, tissannaɱ vidhānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imāsaɱ kho bhikkhave tissannaɱ vidhānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 30

Vidhāsuttāni

256. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaɱ kho bhikkhave, tissannaɱ vidhānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imāsaɱ kho bhikkhave, tissannaɱ vidhānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 31

Vidhāsuttāni

257. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaɱ kho bhikkhave, tissannaɱ vidhānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imāsaɱ kho bhikkhave, tissannaɱ vidhānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 32

Vidhāsuttāni

258. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaɱ kho bhikkhave, tissannaɱ vidhānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imāsaɱ kho bhikkhave, tissannaɱ vidhānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

(Yathā esanāsuttāni tathā vitthāretabbāni. )

1. 15. 33
Āsavasuttāni

259. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaɱ kho bhikkhave tiṇṇannaɱ āsavānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imesaɱ kho bhikkhave tiṇṇannaɱ āsavānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 34

Āsavasuttāni

260. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaɱ kho bhikkhave tiṇṇannaɱ āsavānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ āsavānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 35

Āsavasuttāni

261. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaɱ kho bhikkhave tiṇṇannaɱ āsavānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ āsavānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 36

Āsavasuttāni

262. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaɱ kho bhikkhave tiṇṇannaɱ āsavānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ āsavānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 37

Āsavasuttāni

263. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaɱ kho bhikkhave tiṇṇannaɱ āsavānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imesaɱ kho bhikkhave tiṇṇannaɱ āsavānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 38

Āsavasuttāni

264. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaɱ kho bhikkhave tiṇṇannaɱ āsavānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ āsavānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 39

Āsavasuttāni

265. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaɱ kho bhikkhave tiṇṇannaɱ āsavānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ āsavānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 40

Āsavasuttāni

266. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaɱ kho bhikkhave tiṇṇannaɱ āsavānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ āsavānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 41

Āsavasuttāni

267. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaɱ kho bhikkhave tiṇṇannaɱ āsavānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imesaɱ kho bhikkhave tiṇṇannaɱ āsavānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 42

Āsavasuttāni

268. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaɱ kho bhikkhave tiṇṇannaɱ āsavānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ āsavānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
1. 15. 43
Āsavasuttāni

269. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaɱ kho bhikkhave tiṇṇannaɱ āsavānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ āsavānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 44

Āsavasuttāni

270. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaɱ kho bhikkhave tiṇṇannaɱ āsavānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ āsavānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 45

Āsavasuttāni

271. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaɱ kho bhikkhave tiṇṇannaɱ āsavānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imesaɱ kho bhikkhave tiṇṇannaɱ āsavānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 46

Āsavasuttāni

272. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaɱ kho bhikkhave tiṇṇannaɱ āsavānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ āsavānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
1. 15. 47

Āsavasuttāni

273. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaɱ kho bhikkhave tiṇṇannaɱ āsavānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ āsavānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 48

Āsavasuttāni

274. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaɱ kho bhikkhave tiṇṇannaɱ āsavānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ āsavānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 49

Bhavasuttāni

275. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaɱ kho bhikkhave tiṇṇannaɱ bhavānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imesaɱ kho bhikkhave tiṇṇannaɱ bhavānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 50

Bhavasuttāni

276. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaɱ kho bhikkhave tiṇṇannaɱ bhavānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ bhavānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 51

Bhavasuttāni

277. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaɱ kho bhikkhave tiṇṇannaɱ bhavānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ bhavānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 52

Bhavasuttāni

278. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaɱ kho bhikkhave tiṇṇannaɱ bhavānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ bhavānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 53

Bhavasuttāni

279. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaɱ kho bhikkhave tiṇṇannaɱ bhavānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imesaɱ kho bhikkhave tiṇṇannaɱ bhavānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 54

Bhavasuttāni

280. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaɱ kho bhikkhave tiṇṇannaɱ bhavānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ bhavānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 55

Bhavasuttāni

281. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaɱ kho bhikkhave tiṇṇannaɱ bhavānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ bhavānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 56

Bhavasuttāni

282. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaɱ kho bhikkhave tiṇṇannaɱ bhavānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ bhavānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 57

Bhavasuttāni

283. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaɱ kho bhikkhave tiṇṇannaɱ bhavānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imesaɱ kho bhikkhave tiṇṇannaɱ bhavānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 58

Bhavasuttāni

284. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaɱ kho bhikkhave tiṇṇannaɱ bhavānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ bhavānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 59

Bhavasuttāni

285. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaɱ kho bhikkhave tiṇṇannaɱ bhavānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ bhavānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 60

Bhavasuttāni

286. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaɱ kho bhikkhave tiṇṇannaɱ bhavānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ bhavānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 61

Bhavasuttāni

287. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaɱ kho bhikkhave tiṇṇannaɱ bhavānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imesaɱ kho bhikkhave tiṇṇannaɱ bhavānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 62

Bhavasuttāni

288. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaɱ kho bhikkhave tiṇṇannaɱ bhavānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ bhavānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 63

Bhavasuttāni

289. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaɱ kho bhikkhave tiṇṇannaɱ bhavānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ bhavānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 64

Bhavasuttāni

290. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaɱ kho bhikkhave tiṇṇannaɱ bhavānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ bhavānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

[BJT Page 128]

1. 15. 65

Dukkhatāsuttāni

291. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaɱ kho bhikkhave tissannaɱ dukkhatānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imāsaɱ kho bhikkhave tissannaɱ dukkhatānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 66

Dukkhatāsuttāni

292. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaɱ kho bhikkhave tissannaɱ dukkhatānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imesaɱ kho bhikkhave, tissannaɱ dukkhatānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 67

Dukkhatāsuttāni

293. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaɱ kho bhikkhave tissannaɱ dukkhatānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imesaɱ kho bhikkhave, tissannaɱ dukkhatānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 68

Dukkhatāsuttāni

294. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaɱ kho bhikkhave tissannaɱ dukkhatānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imesaɱ kho bhikkhave, tissannaɱ dukkhatānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 66

Dukkhatāsuttāni

295. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaɱ kho bhikkhave tissannaɱ dukkhatānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imāsaɱ kho bhikkhave tissannaɱ dukkhatānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 70

Dukkhatāsuttāni

296. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaɱ kho bhikkhave tissannaɱ dukkhatānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imesaɱ kho bhikkhave, tissannaɱ dukkhatānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 71

Dukkhatāsuttāni

297. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaɱ kho bhikkhave tissannaɱ dukkhatānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imesaɱ kho bhikkhave, tissannaɱ dukkhatānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 72

Dukkhatāsuttāni

298. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaɱ kho bhikkhave tissannaɱ dukkhatānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imesaɱ kho bhikkhave, tissannaɱ dukkhatānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 73

Dukkhatāsuttāni

299. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaɱ kho bhikkhave tissannaɱ dukkhatānaɱ parikkayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imāsaɱ kho bhikkhave tissannaɱ dukkhatānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 74

Dukkhatāsuttāni

300. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaɱ kho bhikkhave tissannaɱ dukkhatānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imesaɱ kho bhikkhave, tissannaɱ dukkhatānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 75

Dukkhatāsuttāni

301. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaɱ kho bhikkhave tissannaɱ dukkhatānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imesaɱ kho bhikkhave, tissannaɱ dukkhatānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 76

Dukkhatāsuttāni

302. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaɱ kho bhikkhave tissannaɱ dukkhatānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imesaɱ kho bhikkhave, tissannaɱ dukkhatānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 77

Dukkhatāsuttāni

303. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaɱ kho bhikkhave tissannaɱ dukkhatānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imāsaɱ kho bhikkhave tissannaɱ dukkhatānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 78

Dukkhatāsuttāni

304. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaɱ kho bhikkhave tissannaɱ dukkhatānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imesaɱ kho bhikkhave, tissannaɱ dukkhatānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 79

Dukkhatāsuttāni

305. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaɱ kho bhikkhave tissannaɱ dukkhatānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imesaɱ kho bhikkhave, tissannaɱ dukkhatānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 80

Dukkhatāsuttāni

306. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaɱ kho bhikkhave tissannaɱ dukkhatānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imesaɱ kho bhikkhave, tissannaɱ dukkhatānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 81

Khīlasuttāni

[page 057]
307. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaɱ kho bhikkhave, tiṇṇannaɱ khīlānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imesaɱ kho bhikkhave tiṇṇannaɱ khīlānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 82

Khīlasuttāni

308. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaɱ kho bhikkhave, tiṇṇannaɱ khīlānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ khīlānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 83

Khīlasuttāni

309. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaɱ kho bhikkhave, tiṇṇannaɱ khīlānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ khīlānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 84

Khīlasuttāni

310. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaɱ kho bhikkhave, tiṇṇannaɱ khīlānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ khīlānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 85

Khīlasuttāni

311. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaɱ kho bhikkhave, tiṇṇannaɱ khīlānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imesaɱ kho bhikkhave tiṇṇannaɱ khīlānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 86

Khīlasuttāni

312. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaɱ kho bhikkhave, tiṇṇannaɱ khīlānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ khīlānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 87

Khīlasuttāni

313. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaɱ kho bhikkhave, tiṇṇannaɱ khīlānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ khīlānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 88

Khīlasuttāni

314. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaɱ kho bhikkhave, tiṇṇannaɱ khīlānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ khīlānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 89

Khīlasuttāni

315. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaɱ kho bhikkhave, tiṇṇannaɱ khīlānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imesaɱ kho bhikkhave tiṇṇannaɱ khīlānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 90

Khīlasuttāni

316. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaɱ kho bhikkhave, tiṇṇannaɱ khīlānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ khīlānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 91

Khīlasuttāni

317. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaɱ kho bhikkhave, tiṇṇannaɱ khīlānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ khīlānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 92

Khīlasuttāni

318. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaɱ kho bhikkhave, tiṇṇannaɱ khīlānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ khīlānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 93

Khīlasuttāni

319. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaɱ kho bhikkhave, tiṇṇannaɱ khīlānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imesaɱ kho bhikkhave tiṇṇannaɱ khīlānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 94

Khīlasuttāni

320. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaɱ kho bhikkhave, tiṇṇannaɱ khīlānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ khīlānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 95

Khīlasuttāni

321. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaɱ kho bhikkhave, tiṇṇannaɱ khīlānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ khīlānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 96

Khīlasuttāni

322. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaɱ kho bhikkhave, tiṇṇannaɱ khīlānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ khīlānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 97

Malasuttāni

323. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaɱ. Doso malaɱ. Moho malaɱ. Imāni kho bhikkhave, tīṇi malāni. Imesaɱ bhikkhave, tiṇṇannaɱ malānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imesaɱ kho bhikkhave tiṇṇannaɱ malānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 98

Malasuttāni

324. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaɱ. Doso malaɱ. Moho malaɱ. Imāni kho bhikkhave, tīṇi malāni. Imesaɱ bhikkhave, tiṇṇannaɱ malānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ malānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 99

Malasuttāni

325. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaɱ. Doso malaɱ. Moho malaɱ. Imāni kho bhikkhave, tīṇi malāni. Imesaɱ bhikkhave, tiṇṇannaɱ malānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ malānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 100

Malasuttāni

326. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaɱ. Doso malaɱ. Moho malaɱ. Imāni kho bhikkhave, tīṇi malāni. Imesaɱ bhikkhave, tiṇṇannaɱ malānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ malānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 101

Malasuttāni

327. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaɱ. Doso malaɱ. Moho malaɱ. Imāni kho bhikkhave, tīṇi malāni. Imesaɱ bhikkhave, tiṇṇannaɱ malānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imesaɱ kho bhikkhave tiṇṇannaɱ malānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 102

Malasuttāni

328. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaɱ. Doso malaɱ. Moho malaɱ. Imāni kho bhikkhave, tīṇi malāni. Imesaɱ bhikkhave, tiṇṇannaɱ malānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ malānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 103

Malasuttāni

329. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaɱ. Doso malaɱ. Moho malaɱ. Imāni kho bhikkhave, tīṇi malāni. Imesaɱ bhikkhave, tiṇṇannaɱ malānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ malānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 104

Malasuttāni

330. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaɱ. Doso malaɱ. Moho malaɱ. Imāni kho bhikkhave, tīṇi malāni. Imesaɱ bhikkhave, tiṇṇannaɱ malānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ malānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 105

Malasuttāni

331. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaɱ. Doso malaɱ. Moho malaɱ. Imāni kho bhikkhave, tīṇi malāni. Imesaɱ bhikkhave, tiṇṇannaɱ malānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imesaɱ kho bhikkhave tiṇṇannaɱ malānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 106

Malasuttāni

332. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaɱ. Doso malaɱ. Moho malaɱ. Imāni kho bhikkhave, tīṇi malāni. Imesaɱ bhikkhave, tiṇṇannaɱ malānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ malānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 107

Malasuttāni

333. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaɱ. Doso malaɱ. Moho malaɱ. Imāni kho bhikkhave, tīṇi malāni. Imesaɱ bhikkhave, tiṇṇannaɱ malānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ malānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 108

Malasuttāni

334. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaɱ. Doso malaɱ. Moho malaɱ. Imāni kho bhikkhave, tīṇi malāni. Imesaɱ bhikkhave, tiṇṇannaɱ malānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ malānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 109

Malasuttāni

335. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaɱ. Doso malaɱ. Moho malaɱ. Imāni kho bhikkhave, tīṇi malāni. Imesaɱ bhikkhave, tiṇṇannaɱ malānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imesaɱ kho bhikkhave tiṇṇannaɱ malānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 110

Malasuttāni

336. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaɱ. Doso malaɱ. Moho malaɱ. Imāni kho bhikkhave, tīṇi malāni. Imesaɱ bhikkhave, tiṇṇannaɱ malānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ malānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 111

Malasuttāni

337. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaɱ. Doso malaɱ. Moho malaɱ. Imāni kho bhikkhave, tīṇi malāni. Imesaɱ bhikkhave, tiṇṇannaɱ malānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ malānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 112

Malasuttāni

338. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaɱ. Doso malaɱ. Moho malaɱ. Imāni kho bhikkhave, tīṇi malāni. Imesaɱ bhikkhave, tiṇṇannaɱ malānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ malānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

[BJT Page 130]

1. 15. 113

Nīghasuttāni

339. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaɱ kho bhikkhave, tiṇṇannaɱ nīghānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imesaɱ kho bhikkhave tiṇṇannaɱ nīghānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 114

Nīghasuttāni

340. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaɱ kho bhikkhave, tiṇṇannaɱ nīghānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ nīghānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 115

Nīghasuttāni

341. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaɱ kho bhikkhave, tiṇṇannaɱ nīghānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ nīghānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 116

Nīghasuttāni

342. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaɱ kho bhikkhave, tiṇṇannaɱ nīghānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. * Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ nīghānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 117

Nīghasuttāni

343. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaɱ kho bhikkhave, tiṇṇannaɱ nīghānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imesaɱ kho bhikkhave tiṇṇannaɱ nīghānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 118

Nīghasuttāni

344. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaɱ kho bhikkhave, tiṇṇannaɱ nīghānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ nīghānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 119

Nīghasuttāni

345. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaɱ kho bhikkhave, tiṇṇannaɱ nīghānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ nīghānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 120

Nīghasuttāni

346. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaɱ kho bhikkhave, tiṇṇannaɱ nīghānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ nīghānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 121

Nīghasuttāni

347. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaɱ kho bhikkhave, tiṇṇannaɱ nīghānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imesaɱ kho bhikkhave tiṇṇannaɱ nīghānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 122

Nīghasuttāni

348. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaɱ kho bhikkhave, tiṇṇannaɱ nīghānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ nīghānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 123

Nīghasuttāni

349. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaɱ kho bhikkhave, tiṇṇannaɱ nīghānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ nīghānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 124

Nīghasuttāni

350. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaɱ kho bhikkhave, tiṇṇannaɱ nīghānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ nīghānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 125

Nīghasuttāni

351. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaɱ kho bhikkhave, tiṇṇannaɱ nīghānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imesaɱ kho bhikkhave tiṇṇannaɱ nīghānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 126

Nīghasuttāni

352. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaɱ kho bhikkhave, tiṇṇannaɱ nīghānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ nīghānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 127

Nīghasuttāni

353. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaɱ kho bhikkhave, tiṇṇannaɱ nīghānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ nīghānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 128

Nīghasuttāni

354. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaɱ kho bhikkhave, tiṇṇannaɱ nīghānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ nīghānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 129
Vedanāsuttāni

355. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaɱ kho bhikkhave, tissannaɱ vedanānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imāsaɱ kho bhikkhave tissannaɱ vedanānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 130

Vedanāsuttāni

356. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaɱ kho bhikkhave, tissannaɱ vedanānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imāsaɱ kho bhikkhave, tissannaɱ vedanānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 131

Vedanāsuttāni

357. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaɱ kho bhikkhave, tissannaɱ vedanānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imāsaɱ kho bhikkhave, tissannaɱ vedanānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 132

Vedanāsuttāni

358. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaɱ kho bhikkhave, tissannaɱ vedanānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imāsaɱ kho bhikkhave, tissannaɱ vedanānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 133

Vedanāsuttāni

359. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaɱ kho bhikkhave, tissannaɱ vedanānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imāsaɱ kho bhikkhave tissannaɱ vedanānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 134

Vedanāsuttāni

360. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaɱ kho bhikkhave, tissannaɱ vedanānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imāsaɱ kho bhikkhave, tissannaɱ vedanānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 135

Vedanāsuttāni

361. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaɱ kho bhikkhave, tissannaɱ vedanānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imāsaɱ kho bhikkhave, tissannaɱ vedanānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 136

Vedanāsuttāni

362. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaɱ kho bhikkhave, tissannaɱ vedanānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imāsaɱ kho bhikkhave, tissannaɱ vedanānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 137

Vedanāsuttāni

363. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaɱ kho bhikkhave, tissannaɱ vedanānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imāsaɱ kho bhikkhave tissannaɱ vedanānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 138

Vedanāsuttāni

364. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaɱ kho bhikkhave, tissannaɱ vedanānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imāsaɱ kho bhikkhave, tissannaɱ vedanānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 139

Vedanāsuttāni

365. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaɱ kho bhikkhave, tissannaɱ vedanānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imāsaɱ kho bhikkhave, tissannaɱ vedanānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 140

Vedanāsuttāni

366. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaɱ kho bhikkhave, tissannaɱ vedanānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imāsaɱ kho bhikkhave, tissannaɱ vedanānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 141

Vedanāsuttāni

367. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaɱ kho bhikkhave, tissannaɱ vedanānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imāsaɱ kho bhikkhave tissannaɱ vedanānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 142

Vedanāsuttāni

368. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaɱ kho bhikkhave, tissannaɱ vedanānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imāsaɱ kho bhikkhave, tissannaɱ vedanānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 143

Vedanāsuttāni

369. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaɱ kho bhikkhave, tissannaɱ vedanānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imāsaɱ kho bhikkhave, tissannaɱ vedanānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 144

Vedanāsuttāni

370. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaɱ kho bhikkhave, tissannaɱ vedanānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imāsaɱ kho bhikkhave, tissannaɱ vedanānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 145

Taṇhāsuttāni

[page 058]
371. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaɱ kho bhikkhave, tissannaɱ taṇhānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imāsaɱ kho bhikkhave tissannaɱ taṇhānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 146

Taṇhāsuttāni

372. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaɱ kho bhikkhave, tissannaɱ taṇhānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imāsaɱ kho bhikkhave, tissannaɱ taṇhānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 147

Taṇhāsuttāni

373. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaɱ kho bhikkhave, tissannaɱ taṇhānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imāsaɱ kho bhikkhave, tissannaɱ taṇhānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 148

Taṇhāsuttāni

374. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaɱ kho bhikkhave, tissannaɱ taṇhānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imāsaɱ kho bhikkhave, tissannaɱ taṇhānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 149

Taṇhāsuttāni

375. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaɱ kho bhikkhave, tissannaɱ taṇhānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imāsaɱ kho bhikkhave tissannaɱ taṇhānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 150

Taṇhāsuttāni

376. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaɱ kho bhikkhave, tissannaɱ taṇhānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imāsaɱ kho bhikkhave, tissannaɱ taṇhānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 151

Taṇhāsuttāni

377. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaɱ kho bhikkhave, tissannaɱ taṇhānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imāsaɱ kho bhikkhave, tissannaɱ taṇhānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 152

Taṇhāsuttāni

378. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaɱ kho bhikkhave, tissannaɱ taṇhānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imāsaɱ kho bhikkhave, tissannaɱ taṇhānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 153

Taṇhāsuttāni

379. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaɱ kho bhikkhave, tissannaɱ taṇhānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imāsaɱ kho bhikkhave tissannaɱ taṇhānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 154

Taṇhāsuttāni

380. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaɱ kho bhikkhave, tissannaɱ taṇhānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imāsaɱ kho bhikkhave, tissannaɱ taṇhānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 155

Taṇhāsuttāni

381. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaɱ kho bhikkhave, tissannaɱ taṇhānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imāsaɱ kho bhikkhave, tissannaɱ taṇhānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 156

Taṇhāsuttāni

382. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaɱ kho bhikkhave, tissannaɱ taṇhānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imāsaɱ kho bhikkhave, tissannaɱ taṇhānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 157

Taṇhāsuttāni

383. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaɱ kho bhikkhave, tissannaɱ taṇhānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imāsaɱ kho bhikkhave tissannaɱ taṇhānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 158

Taṇhāsuttāni

384. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaɱ kho bhikkhave, tissannaɱ taṇhānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imāsaɱ kho bhikkhave, tissannaɱ taṇhānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 159

Taṇhāsuttāni

385. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaɱ kho bhikkhave, tissannaɱ taṇhānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imāsaɱ kho bhikkhave, tissannaɱ taṇhānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 160

Taṇhāsuttāni

386. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaɱ kho bhikkhave, tissannaɱ taṇhānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imāsaɱ kho bhikkhave, tissannaɱ taṇhānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

(Yathā esanāsuttāni tathā sabbaɱ vitthāretabbaɱ)
Esanāvaggo paṇṇarasamo.

Tatraddānaɱ:
Esanā vidhā āsavā bhavā dukkhatā ca tisso
Khīlā malāni nīghā ca vedanāhi taṇhāhi cāti.

---------------------------
1. Nighā - syā.

[BJT Page 132]
[page 059]
1. 16. 1

Oghasuttāni

387. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaɱ kho bhikkhave, catunnaɱ oghānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imesaɱ kho bhikkhave catunnaɱ oghānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 2

Oghasuttāni

388. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaɱ kho bhikkhave, catunnaɱ oghānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imesaɱ kho bhikkhave, catunnaɱ oghānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
1. 16. 3

Oghasuttāni

389. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaɱ kho bhikkhave, catunnaɱ oghānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imesaɱ kho bhikkhave, catunnaɱ oghānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 4

Oghasuttāni

390. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaɱ kho bhikkhave, catunnaɱ oghānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imesaɱ kho bhikkhave, catunnaɱ oghānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 5
Oghasuttāni

391. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaɱ kho bhikkhave, catunnaɱ oghānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imesaɱ kho bhikkhave catunnaɱ oghānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 6

Oghasuttāni

392. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaɱ kho bhikkhave, catunnaɱ oghānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imesaɱ kho bhikkhave, catunnaɱ oghānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 7

Oghasuttāni

393. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaɱ kho bhikkhave, catunnaɱ oghānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imesaɱ kho bhikkhave, catunnaɱ oghānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 8

Oghasuttāni

394. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaɱ kho bhikkhave, catunnaɱ oghānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imesaɱ kho bhikkhave, catunnaɱ oghānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 9

Oghasuttāni

395. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaɱ kho bhikkhave, catunnaɱ oghānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imesaɱ kho bhikkhave catunnaɱ oghānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 10

Oghasuttāni

396. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaɱ kho bhikkhave, catunnaɱ oghānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imesaɱ kho bhikkhave, catunnaɱ oghānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 11

Oghasuttāni

397. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaɱ kho bhikkhave, catunnaɱ oghānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imesaɱ kho bhikkhave, catunnaɱ oghānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 12

Oghasuttāni

398. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaɱ kho bhikkhave, catunnaɱ oghānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imesaɱ kho bhikkhave, catunnaɱ oghānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 13

Oghasuttāni

399. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaɱ kho bhikkhave, catunnaɱ oghānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imesaɱ kho bhikkhave catunnaɱ oghānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 14

Oghasuttāni

400. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaɱ kho bhikkhave, catunnaɱ oghānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imesaɱ kho bhikkhave, catunnaɱ oghānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 15

Oghasuttāni

401. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaɱ kho bhikkhave, catunnaɱ oghānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imesaɱ kho bhikkhave, catunnaɱ oghānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 16

Oghasuttāni

402. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaɱ kho bhikkhave, catunnaɱ oghānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imesaɱ kho bhikkhave, catunnaɱ oghānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

(Yathā esanā soḷasasuttantāni tathāvitthāretabbāni. )

1. 16. 17
Yogasuttāni

403. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaɱ kho bhikkhave, catunnaɱ yogānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imesaɱ kho bhikkhave catunnaɱ yogānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 18

Yogasuttāni

404. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaɱ kho bhikkhave, catunnaɱ yogānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imesaɱ kho bhikkhave, catunnaɱ yogānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 19

Yogasuttāni

405. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaɱ kho bhikkhave, catunnaɱ yogānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imesaɱ kho bhikkhave, catunnaɱ yogānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 20

Yogasuttāni

406. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaɱ kho bhikkhave, catunnaɱ yogānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imesaɱ kho bhikkhave, catunnaɱ yogānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 21

Yogasuttāni

407. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaɱ kho bhikkhave, catunnaɱ yogānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imesaɱ kho bhikkhave catunnaɱ yogānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 22

Yogasuttāni

408. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaɱ kho bhikkhave, catunnaɱ yogānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imesaɱ kho bhikkhave, catunnaɱ yogānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 23

Yogasuttāni

409. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaɱ kho bhikkhave, catunnaɱ yogānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imesaɱ kho bhikkhave, catunnaɱ yogānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 24

Yogasuttāni

410. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaɱ kho bhikkhave, catunnaɱ yogānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imesaɱ kho bhikkhave, catunnaɱ yogānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 25

Yogasuttāni

411. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaɱ kho bhikkhave, catunnaɱ yogānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imesaɱ kho bhikkhave catunnaɱ yogānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 26

Yogasuttāni

412. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaɱ kho bhikkhave, catunnaɱ yogānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imesaɱ kho bhikkhave, catunnaɱ yogānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 27

Yogasuttāni

413. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaɱ kho bhikkhave, catunnaɱ yogānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imesaɱ kho bhikkhave, catunnaɱ yogānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 28

Yogasuttāni

414. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaɱ kho bhikkhave, catunnaɱ yogānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imesaɱ kho bhikkhave, catunnaɱ yogānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 29

Yogasuttāni

415. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaɱ kho bhikkhave, catunnaɱ yogānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imesaɱ kho bhikkhave catunnaɱ yogānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 30

Yogasuttāni

416. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaɱ kho bhikkhave, catunnaɱ yogānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imesaɱ kho bhikkhave, catunnaɱ yogānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 31

Yogasuttāni

417. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaɱ kho bhikkhave, catunnaɱ yogānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imesaɱ kho bhikkhave, catunnaɱ yogānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 32

Yogasuttāni

418. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaɱ kho bhikkhave, catunnaɱ yogānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imesaɱ kho bhikkhave, catunnaɱ yogānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 33

Upādānasuttāni

419. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaɱ diṭṭhūpādānaɱ sīlabbatūpādānaɱ attavādūpādānaɱ. Imāni kho bhikkhave, cattāri upādānāni. Imesaɱ kho
Bhikkhave, catunnaɱ upādānānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imesaɱ kho bhikkhave catunnaɱ upādānānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 34

Upādānasuttāni

420. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaɱ diṭṭhūpādānaɱ sīlabbatūpādānaɱ attavādūpādānaɱ. Imāni kho bhikkhave, cattāri upādānāni. Imesaɱ kho
Bhikkhave, catunnaɱ upādānānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imesaɱ kho bhikkhave, catunnaɱ upādānānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 35

Upādānasuttāni

421. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaɱ diṭṭhūpādānaɱ sīlabbatūpādānaɱ attavādūpādānaɱ. Imāni kho bhikkhave, cattāri upādānāni. Imesaɱ kho
Bhikkhave, catunnaɱ upādānānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imesaɱ kho bhikkhave, catunnaɱ upādānānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 36

Upādānasuttāni

422. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaɱ diṭṭhūpādānaɱ sīlabbatūpādānaɱ attavādūpādānaɱ. Imāni kho bhikkhave, cattāri upādānāni. Imesaɱ kho
Bhikkhave, catunnaɱ upādānānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imesaɱ kho bhikkhave, catunnaɱ upādānānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 37

Upādānasuttāni

423. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaɱ diṭṭhūpādānaɱ sīlabbatūpādānaɱ attavādūpādānaɱ. Imāni kho bhikkhave, cattāri upādānāni. Imesaɱ kho
Bhikkhave, catunnaɱ upādānānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imesaɱ kho bhikkhave catunnaɱ upādānānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 38

Upādānasuttāni

424. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaɱ diṭṭhūpādānaɱ sīlabbatūpādānaɱ attavādūpādānaɱ. Imāni kho bhikkhave, cattāri upādānāni. Imesaɱ kho
Bhikkhave, catunnaɱ upādānānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imesaɱ kho bhikkhave, catunnaɱ upādānānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 39

Upādānasuttāni

425. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaɱ diṭṭhūpādānaɱ sīlabbatūpādānaɱ attavādūpādānaɱ. Imāni kho bhikkhave, cattāri upādānāni. Imesaɱ kho
Bhikkhave, catunnaɱ upādānānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imesaɱ kho bhikkhave, catunnaɱ upādānānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 40

Upādānasuttāni

426. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaɱ diṭṭhūpādānaɱ sīlabbatūpādānaɱ attavādūpādānaɱ. Imāni kho bhikkhave, cattāri upādānāni. Imesaɱ kho
Bhikkhave, catunnaɱ upādānānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imesaɱ kho bhikkhave, catunnaɱ upādānānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 41

Upādānasuttāni

427. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaɱ diṭṭhūpādānaɱ sīlabbatūpādānaɱ attavādūpādānaɱ. Imāni kho bhikkhave, cattāri upādānāni. Imesaɱ kho
Bhikkhave, catunnaɱ upādānānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imesaɱ kho bhikkhave catunnaɱ upādānānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 42

Upādānasuttāni

428. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaɱ diṭṭhūpādānaɱ sīlabbatūpādānaɱ attavādūpādānaɱ. Imāni kho bhikkhave, cattāri upādānāni. Imesaɱ kho
Bhikkhave, catunnaɱ upādānānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imesaɱ kho bhikkhave, catunnaɱ upādānānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 43

Upādānasuttāni

429. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaɱ diṭṭhūpādānaɱ sīlabbatūpādānaɱ attavādūpādānaɱ. Imāni kho bhikkhave, cattāri upādānāni. Imesaɱ kho
Bhikkhave, catunnaɱ upādānānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imesaɱ kho bhikkhave, catunnaɱ upādānānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 44

Upādānasuttāni

430. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaɱ diṭṭhūpādānaɱ sīlabbatūpādānaɱ attavādūpādānaɱ. Imāni kho bhikkhave, cattāri upādānāni. Imesaɱ kho
Bhikkhave, catunnaɱ upādānānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imesaɱ kho bhikkhave, catunnaɱ upādānānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 45

Upādānasuttāni

431. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaɱ diṭṭhūpādānaɱ sīlabbatūpādānaɱ attavādūpādānaɱ. Imāni kho bhikkhave, cattāri upādānāni. Imesaɱ kho
Bhikkhave, catunnaɱ upādānānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imesaɱ kho bhikkhave catunnaɱ upādānānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 46

Upādānasuttāni

432. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaɱ diṭṭhūpādānaɱ sīlabbatūpādānaɱ attavādūpādānaɱ. Imāni kho bhikkhave, cattāri upādānāni. Imesaɱ kho
Bhikkhave, catunnaɱ upādānānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imesaɱ kho bhikkhave, catunnaɱ upādānānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 47

Upādānasuttāni

433. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaɱ diṭṭhūpādānaɱ sīlabbatūpādānaɱ attavādūpādānaɱ. Imāni kho bhikkhave, cattāri upādānāni. Imesaɱ kho
Bhikkhave, catunnaɱ upādānānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imesaɱ kho bhikkhave, catunnaɱ upādānānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 48

Upādānasuttāni

434. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaɱ diṭṭhūpādānaɱ sīlabbatūpādānaɱ attavādūpādānaɱ. Imāni kho bhikkhave, cattāri upādānāni. Imesaɱ kho
Bhikkhave, catunnaɱ upādānānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imesaɱ kho bhikkhave, catunnaɱ upādānānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

[BJT Page 134]

1. 16. 49

Ganthasuttāni

435. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaɱsaccābhiniveso kāyagantho. [page 060] ime kho bhikkhave, cattāro ganthā imesaɱ kho bhikkhave, catunnaɱ ganthānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imesaɱ kho bhikkhave catunnaɱ ganthānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 50

Ganthasuttāni

436. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaɱsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaɱ kho bhikkhave, catunnaɱ ganthānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imesaɱ kho bhikkhave, catunnaɱ ganthānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 51

Ganthasuttāni

437. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaɱsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaɱ kho bhikkhave, catunnaɱ ganthānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imesaɱ kho bhikkhave, catunnaɱ ganthānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 52

Ganthasuttāni

438. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaɱsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaɱ kho bhikkhave, catunnaɱ ganthānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imesaɱ kho bhikkhave, catunnaɱ ganthānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 53

Ganthasuttāni

439. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaɱsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaɱ kho bhikkhave, catunnaɱ ganthānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imesaɱ kho bhikkhave catunnaɱ ganthānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 54

Ganthasuttāni

440. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaɱsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaɱ kho bhikkhave, catunnaɱ ganthānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imesaɱ kho bhikkhave, catunnaɱ ganthānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 55

Ganthasuttāni

441. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaɱsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaɱ kho bhikkhave, catunnaɱ ganthānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imesaɱ kho bhikkhave, catunnaɱ ganthānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 56

Ganthasuttāni

442. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaɱsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaɱ kho bhikkhave, catunnaɱ ganthānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikapakhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imesaɱ kho bhikkhave, catunnaɱ ganthānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 57

Ganthasuttāni

443. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaɱsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaɱ kho bhikkhave, catunnaɱ ganthānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imesaɱ kho bhikkhave catunnaɱ ganthānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 58

Ganthasuttāni

444. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaɱsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaɱ kho bhikkhave, catunnaɱ ganthānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imesaɱ kho bhikkhave, catunnaɱ ganthānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
1. 16. 59

Ganthasuttāni

445. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaɱsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaɱ kho bhikkhave, catunnaɱ ganthānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imesaɱ kho bhikkhave, catunnaɱ ganthānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 60

Ganthasuttāni

446. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaɱsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaɱ kho bhikkhave, catunnaɱ ganthānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imesaɱ kho bhikkhave, catunnaɱ ganthānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 61

Ganthasuttāni

447. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaɱsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaɱ kho bhikkhave, catunnaɱ ganthānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imesaɱ kho bhikkhave catunnaɱ ganthānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 62

Ganthasuttāni

448. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaɱsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaɱ kho bhikkhave, catunnaɱ ganthānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imesaɱ kho bhikkhave, catunnaɱ ganthānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 63

Ganthasuttāni

449. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaɱsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaɱ kho bhikkhave, catunnaɱ ganthānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imesaɱ kho bhikkhave, catunnaɱ ganthānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 64

Ganthasuttāni

450. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaɱsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaɱ kho bhikkhave, catunnaɱ ganthānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imesaɱ kho bhikkhave, catunnaɱ ganthānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 65

Anusayasuttāni

451. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaɱ kho bhikkhave, sattannaɱ anusayānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imesaɱ kho bhikkhave sattannaɱ anusayānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 66

Anusayasuttāni

452. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaɱ kho bhikkhave, sattannaɱ anusayānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imesaɱ kho bhikkhave, sattannaɱ anusayānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 67

Anusayasuttāni

453. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaɱ kho bhikkhave, sattannaɱ anusayānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imesaɱ kho bhikkhave, sattannaɱ anusayānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 68

Anusayasuttāni

454. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaɱ kho bhikkhave, sattannaɱ anusayānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu. Sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. 9Imesaɱ kho bhikkhave, sattannaɱ anusayānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 69

Anusayasuttāni

455. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaɱ kho bhikkhave, sattannaɱ anusayānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imesaɱ kho bhikkhave sattannaɱ anusayānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 70

Anusayasuttāni

456. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaɱ kho bhikkhave, sattannaɱ anusayānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imesaɱ kho bhikkhave, sattannaɱ anusayānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 71

Anusayasuttāni

457. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaɱ kho bhikkhave, sattannaɱ anusayānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imesaɱ kho bhikkhave, sattannaɱ anusayānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 72

Anusayasuttāni

458. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaɱ kho bhikkhave, sattannaɱ anusayānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imesaɱ kho bhikkhave, sattannaɱ anusayānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 73

Anusayasuttāni

459. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaɱ kho bhikkhave, sattannaɱ anusayānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imesaɱ kho bhikkhave sattannaɱ anusayānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 74

Anusayasuttāni

460. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaɱ kho bhikkhave, sattannaɱ anusayānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imesaɱ kho bhikkhave, sattannaɱ anusayānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 75

Anusayasuttāni

461. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaɱ kho bhikkhave, sattannaɱ anusayānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imesaɱ kho bhikkhave, sattannaɱ anusayānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 76

Anusayasuttāni

462. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaɱ kho bhikkhave, sattannaɱ anusayānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imesaɱ kho bhikkhave, sattannaɱ anusayānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 77

Anusayasuttāni

463. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaɱ kho bhikkhave, sattannaɱ anusayānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imesaɱ kho bhikkhave sattannaɱ anusayānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 78

Anusayasuttāni

464. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaɱ kho bhikkhave, sattannaɱ anusayānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imesaɱ kho bhikkhave, sattannaɱ anusayānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 79

Anusayasuttāni

465. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaɱ kho bhikkhave, sattannaɱ anusayānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imesaɱ kho bhikkhave, sattannaɱ anusayānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 80

Anusayasuttāni

466. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaɱ kho bhikkhave, sattannaɱ anusayānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imesaɱ kho bhikkhave, sattannaɱ anusayānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 81
Kāmaguṇasuttāni

467. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaɱ kho bhikkhave, pañcannaɱ kāmaguṇānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imesaɱ kho bhikkhave pañcannaɱ kāmaguṇānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 82

Kāmaguṇasuttāni

468. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaɱ kho bhikkhave, pañcannaɱ kāmaguṇānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imesaɱ kho bhikkhave, pañcannaɱ kāmaguṇānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 83

Kāmaguṇasuttāni

469. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaɱ kho bhikkhave, pañcannaɱ kāmaguṇānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imesaɱ kho bhikkhave, pañcannaɱ kāmaguṇānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 84

Kāmaguṇasuttāni

470. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaɱ kho bhikkhave, pañcannaɱ kāmaguṇānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imesaɱ kho bhikkhave, pañcannaɱ kāmaguṇānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 85

Kāmaguṇasuttāni

471. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaɱ kho bhikkhave, pañcannaɱ kāmaguṇānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imesaɱ kho bhikkhave pañcannaɱ kāmaguṇānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 86

Kāmaguṇasuttāni

472. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaɱ kho bhikkhave, pañcannaɱ kāmaguṇānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imesaɱ kho bhikkhave, pañcannaɱ kāmaguṇānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 87

Kāmaguṇasuttāni

473. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaɱ kho bhikkhave, pañcannaɱ kāmaguṇānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imesaɱ kho bhikkhave, pañcannaɱ kāmaguṇānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 88

Kāmaguṇasuttāni

474. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaɱ kho bhikkhave, pañcannaɱ kāmaguṇānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imesaɱ kho bhikkhave, pañcannaɱ kāmaguṇānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 89

Kāmaguṇasuttāni

475. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaɱ kho bhikkhave, pañcannaɱ kāmaguṇānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imesaɱ kho bhikkhave pañcannaɱ kāmaguṇānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 90

Kāmaguṇasuttāni

476. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaɱ kho bhikkhave, pañcannaɱ kāmaguṇānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imesaɱ kho bhikkhave, pañcannaɱ kāmaguṇānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 91

Kāmaguṇasuttāni

477. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaɱ kho bhikkhave, pañcannaɱ kāmaguṇānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imesaɱ kho bhikkhave, pañcannaɱ kāmaguṇānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 92

Kāmaguṇasuttāni

478. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaɱ kho bhikkhave, pañcannaɱ kāmaguṇānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imesaɱ kho bhikkhave, pañcannaɱ kāmaguṇānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 93

Kāmaguṇasuttāni

479. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaɱ kho bhikkhave, pañcannaɱ kāmaguṇānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imesaɱ kho bhikkhave pañcannaɱ kāmaguṇānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 94

Kāmaguṇasuttāni

480. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaɱ kho bhikkhave, pañcannaɱ kāmaguṇānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imesaɱ kho bhikkhave, pañcannaɱ kāmaguṇānaɱ pahanāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 95

Kāmaguṇasuttāni

481. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaɱ kho bhikkhave, pañcannaɱ kāmaguṇānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imesaɱ kho bhikkhave, pañcannaɱ kāmaguṇānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 96

Kāmaguṇasuttāni

482. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaɱ kho bhikkhave, pañcannaɱ kāmaguṇānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imesaɱ kho bhikkhave, pañcannaɱ kāmaguṇānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

[BJT Page 136]

1. 16. 97

Nīvaraṇasuttāni

483. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaɱ vyāpādanīvaraṇaɱ thīnamiddhanīvaraṇaɱ uddhaccakukkuccanīvaraṇaɱ vicikicchānīvaraṇaɱ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaɱ kho bhikkhave, pañcannaɱ nīvaraṇānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imesaɱ kho bhikkhave pañcannaɱ nīvaraṇānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 98

Nīvaraṇasuttāni

484. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaɱ vyāpādanīvaraṇaɱ thīnamiddhanīvaraṇaɱ uddhaccakukkuccanīvaraṇaɱ vicikicchānīvaraṇaɱ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaɱ kho bhikkhave, pañcannaɱ nīvaraṇānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imesaɱ kho bhikkhave, pañcannaɱ nīvaraṇānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 99

Nīvaraṇasuttāni

485. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaɱ vyāpādanīvaraṇaɱ thīnamiddhanīvaraṇaɱ uddhaccakukkuccanīvaraṇaɱ vicikicchānīvaraṇaɱ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaɱ kho bhikkhave, pañcannaɱ nīvaraṇānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imesaɱ kho bhikkhave, pañcannaɱ nīvaraṇānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 100

Nīvaraṇasuttāni

486. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaɱ vyāpādanīvaraṇaɱ thīnamiddhanīvaraṇaɱ uddhaccakukkuccanīvaraṇaɱ vicikicchānīvaraṇaɱ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaɱ kho bhikkhave, pañcannaɱ nīvaraṇānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imesaɱ kho bhikkhave, pañcannaɱ nīvaraṇānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 101

Nīvaraṇasuttāni

487. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaɱ vyāpādanīvaraṇaɱ thīnamiddhanīvaraṇaɱ uddhaccakukkuccanīvaraṇaɱ vicikicchānīvaraṇaɱ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaɱ kho bhikkhave, pañcannaɱ nīvaraṇānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imesaɱ kho bhikkhave pañcannaɱ nīvaraṇānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 102

Nīvaraṇasuttāni

488. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaɱ vyāpādanīvaraṇaɱ thīnamiddhanīvaraṇaɱ uddhaccakukkuccanīvaraṇaɱ vicikicchānīvaraṇaɱ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaɱ kho bhikkhave, pañcannaɱ nīvaraṇānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imesaɱ kho bhikkhave, pañcannaɱ nīvaraṇānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 103

Nīvaraṇasuttāni

489. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaɱ vyāpādanīvaraṇaɱ thīnamiddhanīvaraṇaɱ uddhaccakukkuccanīvaraṇaɱ vicikicchānīvaraṇaɱ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaɱ kho bhikkhave, pañcannaɱ nīvaraṇānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imesaɱ kho bhikkhave, pañcannaɱ nīvaraṇānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 104

Nīvaraṇasuttāni

490. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaɱ vyāpādanīvaraṇaɱ thīnamiddhanīvaraṇaɱ uddhaccakukkuccanīvaraṇaɱ vicikicchānīvaraṇaɱ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaɱ kho bhikkhave, pañcannaɱ nīvaraṇānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imesaɱ kho bhikkhave, pañcannaɱ nīvaraṇānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 105

Nīvaraṇasuttāni

491. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaɱ vyāpādanīvaraṇaɱ thīnamiddhanīvaraṇaɱ uddhaccakukkuccanīvaraṇaɱ vicikicchānīvaraṇaɱ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaɱ kho bhikkhave, pañcannaɱ nīvaraṇānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imesaɱ kho bhikkhave pañcannaɱ nīvaraṇānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 106
Nīvaraṇasuttāni

492. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaɱ vyāpādanīvaraṇaɱ thīnamiddhanīvaraṇaɱ uddaccakukkuccanīvaraṇaɱ vicikicchānīvaraṇaɱ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaɱ kho bhikkhave, pañcannaɱ nīvaraṇānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imesaɱ kho bhikkhave, pañcannaɱ nīvaraṇānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 107

Nīvaraṇasuttāni

493. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaɱ vyāpādanīvaraṇaɱ thīnamiddhanīvaraṇaɱ uddhaccakukkuccanīvaraṇaɱ vicikicchānīvaraṇaɱ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaɱ kho bhikkhave, pañcannaɱ nīvaraṇānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imesaɱ kho bhikkhave, pañcannaɱ nīvaraṇānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 108

Nīvaraṇasuttāni

494. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaɱ vyāpādanīvaraṇaɱ thīnamiddhanīvaraṇaɱ uddhaccakukkuccanīvaraṇaɱ vicikicchānīvaraṇaɱ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaɱ kho bhikkhave, pañcannaɱ nīvaraṇānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imesaɱ kho bhikkhave, pañcannaɱ nīvaraṇānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 109

Nīvaraṇasuttāni

495. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaɱ vyāpādanīvaraṇaɱ thīnamiddhanīvaraṇaɱ uddhaccakukkuccanīvaraṇaɱ vicikicchānīvaraṇaɱ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaɱ kho bhikkhave, pañcannaɱ nīvaraṇānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imesaɱ kho bhikkhave pañcannaɱ nīvaraṇānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 110

Nīvaraṇasuttāni

496. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaɱ vyāpādanīvaraṇaɱ thīnamiddhanīvaraṇaɱ uddhaccakukkuccanīvaraṇaɱ vicikicchānīvaraṇaɱ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaɱ kho bhikkhave, pañcannaɱ nīvaraṇānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imesaɱ kho bhikkhave, pañcannaɱ nīvaraṇānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 111

Nīvaraṇasuttāni

497. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaɱ vyāpādanīvaraṇaɱ thīnamiddhanīvaraṇaɱ uddhaccakukkuccanīvaraṇaɱ vicikicchānīvaraṇaɱ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaɱ kho bhikkhave, pañcannaɱ nīvaraṇānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imesaɱ kho bhikkhave, pañcannaɱ nīvaraṇānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 112

Nīvaraṇasuttāni

498. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaɱ vyāpādanīvaraṇaɱ thīnamiddhanīvaraṇaɱ uddhaccakukkuccanīvaraṇaɱ vicikicchānīvaraṇaɱ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaɱ kho bhikkhave, pañcannaɱ nīvaraṇānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imesaɱ kho bhikkhave, pañcannaɱ nīvaraṇānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 113

Upādānakkhandhasuttāni

499. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho [page 061] saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaɱ kho bhikkhave, pañcannaɱ upādānakkhandhānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, . Imesaɱ kho bhikkhave pañcannaɱ upādānakkhandhānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 114

Upādānakkhandhasuttāni

500. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaɱ kho bhikkhave, pañcannaɱ upādānakkhandhānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imesaɱ kho bhikkhave, pañcannaɱ upādānakkhandhānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 115

Upādānakkhandhasuttāni

501. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaɱ kho bhikkhave, pañcannaɱ upādānakkhandhānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imesaɱ kho bhikkhave, pañcannaɱ upādānakkhandhānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 116

Upādānakkhandhasuttāni

502. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaɱ kho bhikkhave, pañcannaɱ upādānakkhandhānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imesaɱ kho bhikkhave, pañcannaɱ upādānakkhandhānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 117

Upādānakkhandhasuttāni

503. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaɱ kho bhikkhave, pañcannaɱ upādānakkhandhānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imesaɱ kho bhikkhave pañcannaɱ upādānakkhandhānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 118

Upādānakkhandhasuttāni

504. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaɱ kho bhikkhave, pañcannaɱ upādānakkhandhānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imesaɱ kho bhikkhave, pañcannaɱ upādānakkhandhānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 119

Upādānakkhandhasuttāni

505. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaɱ kho bhikkhave, pañcannaɱ upādānakkhandhānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imesaɱ kho bhikkhave, pañcannaɱ upādānakkhandhānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 120

Upādānakkhandhasuttāni

506. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaɱ kho bhikkhave, pañcannaɱ upādānakkhandhānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imesaɱ kho bhikkhave, pañcannaɱ upādānakkhandhānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
1. 16. 121

Upādānakkhandhasuttāni

507. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaɱ kho bhikkhave, pañcannaɱ upādānakkhandhānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imesaɱ kho bhikkhave pañcannaɱ upādānakkhandhānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 122

Upādānakkhandhasuttāni

508. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaɱ kho bhikkhave, pañcannaɱ upādānakkhandhānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imesaɱ kho bhikkhave, pañcannaɱ upādānakkhandhānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 123

Upādānakkhandhasuttāni

509. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaɱ kho bhikkhave, pañcannaɱ upādānakkhandhānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imesaɱ kho bhikkhave, pañcannaɱ upādānakkhandhānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 124

Upādānakkhandhasuttāni

510. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaɱ kho bhikkhave, pañcannaɱ upādānakkhandhānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imesaɱ kho bhikkhave, pañcannaɱ upādānakkhandhānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 125

Upādānakkhandhasuttāni

511. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaɱ kho bhikkhave, pañcannaɱ upādānakkhandhānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imesaɱ kho bhikkhave pañcannaɱ upādānakkhandhānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 126

Upādānakkhandhasuttāni

512. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaɱ kho bhikkhave, pañcannaɱ upādānakkhandhānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imesaɱ kho bhikkhave, pañcannaɱ upādānakkhandhānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 127

Upādānakkhandhasuttāni

513. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaɱ kho bhikkhave, pañcannaɱ upādānakkhandhānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imesaɱ kho bhikkhave, pañcannaɱ upādānakkhandhānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 128
Upādānakkhandhasuttāni

514. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaɱ kho bhikkhave, pañcannaɱ upādānakkhandhānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imesaɱ kho bhikkhave, pañcannaɱ upādānakkhandhānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 129

Orambhāgiyasaɱyojanasuttāni

515. Pañcimāni bhikkhave, orambhāgiyāni saɱyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saɱyojanāni. Imesaɱ kho bhikkhave, pañcannaɱ orambhāgiyānaɱ saɱyojanānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imesaɱ kho bhikkhave pañcannaɱ orambhāgiyānaɱ saɱyojanānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 130

Orambhāgiyasaɱyojanasuttāni

516. Pañcimāni bhikkhave, orambhāgiyāni saɱyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saɱyojanāni. Imesaɱ kho bhikkhave, pañcannaɱ orambhāgiyānaɱ saɱyojanānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imesaɱ kho bhikkhave, pañcannaɱ orambhāgiyānaɱ saɱyojanānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 131

Orambhāgiyasaɱyojanasuttāni

517. Pañcimāni bhikkhave, orambhāgiyāni saɱyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saɱyojanāni. Imesaɱ kho bhikkhave, pañcannaɱ orambhāgiyānaɱ saɱyojanānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imesaɱ kho bhikkhave, pañcannaɱ orambhāgiyānaɱ saɱyojanānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 132

Orambhāgiyasaɱyojanasuttāni

518. Pañcimāni bhikkhave, orambhāgiyāni saɱyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saɱyojanāni. Imesaɱ kho bhikkhave, pañcannaɱ orambhāgiyānaɱ saɱyojanānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imesaɱ kho bhikkhave, pañcannaɱ orambhāgiyānaɱ saɱyojanānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 133

Orambhāgiyasaɱyojanasuttāni

519. Pañcimāni bhikkhave, orambhāgiyāni saɱyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saɱyojanāni. Imesaɱ kho bhikkhave, pañcannaɱ orambhāgiyānaɱ saɱyojanānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imesaɱ kho bhikkhave pañcannaɱ orambhāgiyānaɱ saɱyojanānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 134

Orambhāgiyasaɱyojanasuttāni

520. Pañcimāni bhikkhave, orambhāgiyāni saɱyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saɱyojanāni. Imesaɱ kho bhikkhave, pañcannaɱ orambhāgiyānaɱ saɱyojanānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imesaɱ kho bhikkhave, pañcannaɱ orambhāgiyānaɱ saɱyojanānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 135

Orambhāgiyasaɱyojanasuttāni

521. Pañcimāni bhikkhave, orambhāgiyāni saɱyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saɱyojanāni. Imesaɱ kho bhikkhave, pañcannaɱ orambhāgiyānaɱ saɱyojanānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imesaɱ kho bhikkhave, pañcannaɱ orambhāgiyānaɱ saɱyojanānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 136

Orambhāgiyasaɱyojanasuttāni

522. Pañcimāni bhikkhave, orambhāgiyāni saɱyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saɱyojanāni. Imesaɱ kho bhikkhave, pañcannaɱ orambhāgiyānaɱ saɱyojanānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imesaɱ kho bhikkhave, pañcannaɱ orambhāgiyānaɱ saɱyojanānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 137

Orambhāgiyasaɱyojanasuttāni

523. Pañcimāni bhikkhave, orambhāgiyāni saɱyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saɱyojanāni. Imesaɱ kho bhikkhave, pañcannaɱ orambhāgiyānaɱ saɱyojanānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imesaɱ kho bhikkhave pañcannaɱ orambhāgiyānaɱ saɱyojanānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 138

Orambhāgiyasaɱyojanasuttāni

524. Pañcimāni bhikkhave, orambhāgiyāni saɱyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saɱyojanāni. Imesaɱ kho bhikkhave, pañcannaɱ orambhāgiyānaɱ saɱyojanānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imesaɱ kho bhikkhave, pañcannaɱ orambhāgiyānaɱ saɱyojanānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 139

Orambhāgiyasaɱyojanasuttāni

525. Pañcimāni bhikkhave, orambhāgiyāni saɱyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saɱyojanāni. Imesaɱ kho bhikkhave, pañcannaɱ orambhāgiyānaɱ saɱyojanānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imesaɱ kho bhikkhave, pañcannaɱ orambhāgiyānaɱ saɱyojanānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 140

Orambhāgiyasaɱyojanasuttāni

526. Pañcimāni bhikkhave, orambhāgiyāni saɱyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saɱyojanāni. Imesaɱ kho bhikkhave, pañcannaɱ orambhāgiyānaɱ saɱyojanānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imesaɱ kho bhikkhave, pañcannaɱ orambhāgiyānaɱ saɱyojanānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 141

Orambhāgiyasaɱyojanasuttāni

527. Pañcimāni bhikkhave, orambhāgiyāni saɱyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saɱyojanāni. Imesaɱ kho bhikkhave, pañcannaɱ orambhāgiyānaɱ saɱyojanānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imesaɱ kho bhikkhave pañcannaɱ orambhāgiyānaɱ saɱyojanānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 142

Orambhāgiyasaɱyojanasuttāni

528. Pañcimāni bhikkhave, orambhāgiyāni saɱyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saɱyojanāni. Imesaɱ kho bhikkhave, pañcannaɱ orambhāgiyānaɱ saɱyojanānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imesaɱ kho bhikkhave, pañcannaɱ orambhāgiyānaɱ saɱyojanānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 143

Orambhāgiyasaɱyojanasuttāni

529. Pañcimāni bhikkhave, orambhāgiyāni saɱyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saɱyojanāni. Imesaɱ kho bhikkhave, pañcannaɱ orambhāgiyānaɱ saɱyojanānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imesaɱ kho bhikkhave, pañcannaɱ orambhāgiyānaɱ saɱyojanānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 144

Orambhāgiyasaɱyojanasuttāni

530. Pañcimāni bhikkhave, orambhāgiyāni saɱyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saɱyojanāni. Imesaɱ kho bhikkhave, pañcannaɱ orambhāgiyānaɱ saɱyojanānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imesaɱ kho bhikkhave, pañcannaɱ orambhāgiyānaɱ saɱyojanānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

[BJT Page 138]

1. 16. 145

Uddhambhāgiyasaɱyojanasuttāni

531. Pañcimāni bhikkhave, uddhambhāgiyāni saɱyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaɱ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saɱyojanāni. Imesaɱ kho bhikkhave, pañcannaɱ uddhambhāgiyānaɱ [page 062] saɱyojanānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imesaɱ kho bhikkhave pañcannaɱ uddhambhāgiyānaɱ saɱyojanānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 146

Uddhambhāgiyasaɱyojanasuttāni

532. Pañcimāni bhikkhave, uddhambhāgiyāni saɱyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaɱ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saɱyojanāni. Imesaɱ kho bhikkhave, pañcannaɱ uddhambhāgiyānaɱ saɱyojanānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imesaɱ kho bhikkhave, pañcannaɱ uddhambhāgiyānaɱ saɱyojanānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 147

Uddhambhāgiyasaɱyojanasuttāni

533. Pañcimāni bhikkhave, uddhambhāgiyāni saɱyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaɱ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saɱyojanāni. Imesaɱ kho bhikkhave, pañcannaɱ uddhambhāgiyānaɱ saɱyojanānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imesaɱ kho bhikkhave, pañcannaɱ uddhambhāgiyānaɱ saɱyojanānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 148

Uddhambhāgiyasaɱyojanasuttāni

534. Pañcimāni bhikkhave, uddhambhāgiyāni saɱyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaɱ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saɱyojanāni. Imesaɱ kho bhikkhave, pañcannaɱ uddhambhāgiyānaɱ saɱyojanānaɱ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imesaɱ kho bhikkhave, pañcannaɱ uddhambhāgiyānaɱ saɱyojanānaɱ abhiññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 149

Uddhambhāgiyasaɱyojanasuttāni

535. Pañcimāni bhikkhave, uddhambhāgiyāni saɱyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaɱ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saɱyojanāni. Imesaɱ kho bhikkhave, pañcannaɱ uddhambhāgiyānaɱ saɱyojanānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imesaɱ kho bhikkhave pañcannaɱ uddhambhāgiyānaɱ saɱyojanānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 150

Uddhambhāgiyasaɱyojanasuttāni

536. Pañcimāni bhikkhave, uddhambhāgiyāni saɱyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaɱ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saɱyojanāni. Imesaɱ kho bhikkhave, pañcannaɱ uddhambhāgiyānaɱ saɱyojanānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imesaɱ kho bhikkhave, pañcannaɱ uddhambhāgiyānaɱ saɱyojanānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 151

Uddhambhāgiyasaɱyojanasuttāni

537. Pañcimāni bhikkhave, uddhambhāgiyāni saɱyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaɱ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saɱyojanāni. Imesaɱ kho bhikkhave, pañcannaɱ uddhambhāgiyānaɱ saɱyojanānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imesaɱ kho bhikkhave, pañcannaɱ uddhambhāgiyānaɱ saɱyojanānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 152

Uddhambhāgiyasaɱyojanasuttāni

538. Pañcimāni bhikkhave, uddhambhāgiyāni saɱyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaɱ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saɱyojanāni. Imesaɱ kho bhikkhave, pañcannaɱ uddhambhāgiyānaɱ saɱyojanānaɱ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imesaɱ kho bhikkhave, pañcannaɱ uddhambhāgiyānaɱ saɱyojanānaɱ pariññāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 153

Uddhambhāgiyasaɱyojanasuttāni

539. Pañcimāni bhikkhave, uddhambhāgiyāni saɱyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaɱ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saɱyojanāni. Imesaɱ kho bhikkhave, pañcannaɱ uddhambhāgiyānaɱ saɱyojanānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imesaɱ kho bhikkhave pañcannaɱ uddhambhāgiyānaɱ saɱyojanānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 154

Uddhambhāgiyasaɱyojanasuttāni

540. Pañcimāni bhikkhave, uddhambhāgiyāni saɱyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaɱ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saɱyojanāni. Imesaɱ kho bhikkhave, pañcannaɱ uddhambhāgiyānaɱ saɱyojanānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imesaɱ kho bhikkhave, pañcannaɱ uddhambhāgiyānaɱ saɱyojanānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 155

Uddhambhāgiyasaɱyojanasuttāni

541. Pañcimāni bhikkhave, uddhambhāgiyāni saɱyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaɱ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saɱyojanāni. Imesaɱ kho bhikkhave, pañcannaɱ uddhambhāgiyānaɱ saɱyojanānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imesaɱ kho bhikkhave, pañcannaɱ uddhambhāgiyānaɱ saɱyojanānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 156

Uddhambhāgiyasaɱyojanasuttāni

542. Pañcimāni bhikkhave, uddhambhāgiyāni saɱyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaɱ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saɱyojanāni. Imesaɱ kho bhikkhave, pañcannaɱ uddhambhāgiyānaɱ saɱyojanānaɱ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imesaɱ kho bhikkhave, pañcannaɱ uddhambhāgiyānaɱ saɱyojanānaɱ pari-k-khayāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 157

Uddhambhāgiyasaɱyojanasuttāni

543. Pañcimāni bhikkhave, uddhambhāgiyāni saɱyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaɱ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saɱyojanāni. Imesaɱ kho bhikkhave, pañcannaɱ uddhambhāgiyānaɱ saɱyojanānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, imesaɱ kho bhikkhave pañcannaɱ uddhambhāgiyānaɱ saɱyojanānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 158

Uddhambhāgiyasaɱyojanasuttāni

544. Pañcimāni bhikkhave, uddhambhāgiyāni saɱyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaɱ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saɱyojanāni. Imesaɱ kho bhikkhave, pañcannaɱ uddhambhāgiyānaɱ saɱyojanānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsaṅkappaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvācaɱ bhāveti
Rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammākammantaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāājīvaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāvāyāmaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsatiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, sammāsamādhiɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ. Imesaɱ kho bhikkhave, pañcannaɱ uddhambhāgiyānaɱ saɱyojanānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 159

Uddhambhāgiyasaɱyojanasuttāni

545. Pañcimāni bhikkhave, uddhambhāgiyāni saɱyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaɱ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saɱyojanāni. Imesaɱ kho bhikkhave, pañcannaɱ uddhambhāgiyānaɱ saɱyojanānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsaṅkappaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvācaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammākammantaɱ bhāveti, amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāājīvaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāvāyāmaɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsatiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ, sammāsamādhiɱ bhāveti amatogadhaɱ amataparāyaṇaɱ amatapariyosānaɱ. Imesaɱ kho bhikkhave, pañcannaɱ uddhambhāgiyānaɱ saɱyojanānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 160

Uddhambhāgiyasaɱyojanasuttāni

546. Pañcimāni bhikkhave, uddhambhāgiyāni saɱyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaɱ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saɱyojanāni. Imesaɱ kho bhikkhave, pañcannaɱ uddhambhāgiyānaɱ saɱyojanānaɱ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsaṅkappaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvācaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammākammantaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāājīvaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāvāyāmaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsatiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, sammāsamādhiɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imesaɱ kho bhikkhave, pañcannaɱ uddhambhāgiyānaɱ saɱyojanānaɱ pahānāya ayaɱ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

(Yathā esanā suttantā tathā sabbesu peyyālesu soḷasa soḷasa suttantā vitthāretabbā. )

Oghavaggo soḷasamo.

Tatraddānaɱ:
Oghā yogā upādānā ganthā anusayāpi ca
Kāmaguṇa nīvaraṇā khandhā oruddhambhāgiyāti.

Maggasaɱyuttaɱ samattaɱ.

Tatra vagguddānaɱ:
Avijjā vaggo paṭhamo dutiyo vihāro vuccati.
Micchattavaggo tatiyo catuttho paṭipatti ca.
Aññatitthiyo pañcamo chaṭṭho suriyapeyyālo,
Ekadhammā duve gaṅgā peyyālāpi ca cattāro.
Appamādo teḷasamo balavaggo ca cuddaso,
Esanā paṇṇarasamo oghavaggo soḷasamoti.

[BJT Page 140]

2. Bojjhaṅgasaɱyuttaɱ

1. Pabbatavaggo

2. 1. 1

Himavantasuttaɱ

[page 063]

547. Sāvatthiyaɱ:
Himavantaɱ bhikkhave, pabbatarājānaɱ1 nissāya nāgā kāyaɱ vaḍḍhenti balaɱ gāhenti. Te tattha kāyaɱ vaḍḍhetvā balaɱ gāhetvā kussubbhe otaranti. Kussubbhe otaritvā mahāsobbhe otaranti. Mahāsobbhe otaritvā kunnadiyo otaranti. Kunnadiyo otaritvā mahānadiyo otaranti. Mahānadiyo otaritvā mahāsamuddaɱ sāgaraɱ otaranti. Te tattha mahantattaɱ vepullattaɱ āpajjanti kāyena. Evameva kho bhikkhave bhikkhu sīlaɱ nissāya sīle patiṭṭhāya sattabojjhaṅge bhāvento sattabojjhaṅge bahulīkaronto mahantattaɱ vepullattaɱ pāpuṇāti dhammesu.

Kathañca bhikkhave, bhikkhu sīlaɱ nissāya sīle patiṭṭhāya sattabojjhaṅge bhāvento sattabojjhaṅge bahulīkaronto mahantattaɱ vepullattaɱ pāpuṇāti dhammesu: idha bhikkhave,
Bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. [page 064] dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ kho bhikkhave bhikkhu sīlaɱ nissāya sīle
Patiṭṭhāya sattabojjhaṅge bahulīkaronto mahantattaɱ vepullattaɱ pāpuṇāti dhammesūti.
2. 1. 2

Kāyasuttaɱ

548. Sāvatthiyaɱ:
Seyyathāpi bhikkhave, ayaɱ kāyo āhāraṭṭhiko āhāraɱ paṭicca tiṭṭhati, anāhāro no tiṭṭhati. Evameva kho bhikkhave, pañca nīvaraṇā āhāraṭṭhitikā āhāraɱ paṭicca tiṭṭhanti, anāhārā no tiṭṭhanti.

Ko ca bhikkhave āhāro anuppannassa vā kāmacchandassa uppādāya uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāya ? Atthi bhikkhave subhanimittaɱ. Tattha ayoniso manasikārabahulīkāro ayamāhāro anuppannassa vā kāmacchandassa uppādāya uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāya.

--------------------------
1. Pabbatarājaɱ - sī 1, syā

[BJT Page 142]

Ko ca bhikkhave āhāro anuppannassa vā byāpādassa uppādāya uppannassa vā byāpādassa bhiyyobhāvāya vepullāya. Atthi bhikkhave paṭighanimittaɱ. Tattha ayoniso manasikārabahulīkāro, ayamāhāro anuppannassa vā byāpādassa uppādāya uppannassa vā byāpādassa bhiyyobhāvāya vepullāya.

Ko ca bhikkhave āhāro anuppannassa vā thīnamiddhassa uppādāya, uppannassa vā thīnamiddhassa bhiyyobhāvāya vepullāya ? Atthi bhikkhave arati tandi vijambhikā bhattasammado cetaso līnattaɱ. Tattha ayoniso [page 065] manasikārabahulīkāro, ayamāhāro anuppannassa vā thīnamiddhassa uppādāya uppannassa vā thīnamiddhassa bhiyyobhāvāya vepullāya.

Ko ca bhikkhave āhāro anuppannassa vā uddhaccakukkucca uppādāya uppannassa vā uddhaccakukkuccassa bhiyyobhāvāya vepullāya ? Atthi bhikkhave cetaso avupasamo. Tattha ayoniso manasikārabahulīkāro ayamāhāro anuppannassa vā uddhaccakukkuccassa uppādāya uppannassa vā uddhaccakukkuccassa bhiyyobhāvāya vepullāya.

Ko ca bhikkhave āhāro anuppannāya vā vicikicchāya uppādāya uppannāya vā vicikicchāya bhiyyobhāvāya vepullāya? Atthi bhikkhave vicikicchāṭhāniyā dhammā. Tattha ayoniso manasikārabahulīkāro ayamāhāro anuppannāya vā vicikicchāya uppādāya uppannāya vā vicikicchāya bhiyyobhāvāya vepullāya. Seyyathāpi bhikkhave, ayaɱ kāyo āhāraṭṭhitiko āhāraɱ paṭicca tiṭṭhati. Anāhāro no tiṭṭhati. Evameva kho bhikkhave ime pañca nīvaraṇā āhāraṭṭhitikā āhāraɱ paṭicca tiṭṭhanti. Anāhārā no tiṭṭhanti.

Seyyathāpi bhikkhave, ayaɱ kāyo āhāraṭṭhitiko āhāraɱ paṭicca tiṭṭhati. Anāhāro no tiṭṭhati. Evameva kho bhikkhave satta bojjhaṅgā āhāraṭṭhitikā āhāraɱ paṭicca tiṭṭhanti. Anāhārā no tiṭṭhanti. Ko ca bhikkhave āhāro anuppannassa vā satisabbojjhaṅgassa uppādāya uppannassa vā satisambojjhaṅgassa bhāvanāya pāripūriyā ? Atthi bhikkhave satisambojjhaṅgaṭṭhānīyā dhammā. Tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā satisambojjhaṅgassa uppādāya uppannassa vā satisambojjhaṅgassa bhāvanāya pāripuriyā.

[page 066]
Ko ca bhikkhave āhāro anuppannassa vā dhammavicayasambojjhaṅgassa uppādāya uppannassa vā dhammavicayasambojjhaṅgassa bhāvanāya pāripūriyā ? Atthi bhikkhave kusalākusalā dhammā sāvajjānavajjā dhammā hīnappaṇītā dhammā kaṇhasukkasappaṭibhāgā dhammā. Tattha yoniso manasikārabahulīkāro ayamāhāro anuppannassa vā dhammavicayasambojjhaṅgassa uppādāya uppannassa vā dhammavicayasambojjhaṅgassa bhāvanāya pāripūriyā.

[BJT Page 144]

Ko ca bhikkhave āhāro anuppannassa vā viriyasambojjhaṅgassa uppādāya uppannassa vā viriyasambojjhaṅgassa bhāvanāya pāripūriyā ? Atthi bhikkhave āhārambhadhātu nikkamadhātu parakkamadhātu, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā viriyasambojjhaṅgassa uppādāya uppannassa vā viriyasambojjhaṅgassa bhāvanāya pāripūriyā.

Ko ca bhikkhave āhāro anuppannassa vā pītisambojjhaṅgassa uppādāya uppannassa vā pītisambojjhaṅgassa bhāvanāya pāripūriyā ? Atthi bhikkhave pītisambojjhaṅgaṭṭhāniyā dhammā, tattha yoniso manasikārabahulīkāro, ayamāhāro anuppannassa vā pītisambojjhaṅgassa uppādāya, uppannassa vā pītisambojjhaṅgassa bhāvanāya pāripūriyā.

Ko ca bhikkhave āhāro anuppannassa vā passaddhisambojjhaṅgassa uppādāya, uppannassa vā passaddhisambojjhaṅgassa bhāvanāya pāripūriyā ? Atthi bhikkhave kāyapassaddhi, cittapassaddhi, tattha yoniso manasikārabahulīkāro, ayamāhāro anuppannassa vā passaddhisambojjhaṅgassa uppādāya, uppannassa vā passaddhisambojjhaṅgassa bhāvanāya pāripūriyā.

Ko ca bhikkhave āhāro anuppannassa vā samādhisambojjhaṅgassa uppādāya uppannassa vā samādhisambojjhaṅgassa bhāvanāya pāripūriyā ? Atthi bhikkhave samathanimittaɱ1 abyagganimittaɱ, tattha yoniso manasikārabahulīkāro, ayamāhāro anuppannassa vā samādhisambojjhaṅgassa uppādāya, uppannassa vā samādhisambojjhaṅgassa bhāvanāya pāripūriyā.

[page 067]
Ko ca bhikkhave āhāro anuppannassa vā upekhāsambojjhaṅgassa uppādāya uppannassa vā upekhāsambojjhaṅgassa bhāvanāya pāripūriyā ? Atthi bhikkhave upekhāsambojjhaṅgaṭṭhānīyā2 dhammā tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā upekhāsambojjhaṅgassa uppādāya, uppannassa vā upekhāsambojjhaṅgassa bhāvanāya pāripūriyā. Seyyathāpi bhikkhave, ayaɱ kāyo āhāraṭṭhitiko āhāraɱ paṭicca tiṭṭhati. Anāhāro no tiṭṭhati. Evameva kho bhikkhave ime satta bojjhaṅgā āhāraṭṭhitikā āhāraɱ paṭicca tiṭṭhanti. Anāhārā no tiṭṭhantīti.

--------------------------
1. Samādhinimittaɱ - syā.
2. Bojjhaṅgaṭṭhāniyā - syā.

[BJT Page 146]

2. 1. 3

Sīlasuttaɱ

549. Ye te bhikkhave bhikkhu sīlasampannā samādhisampannā paññāsampannā vimuttisampannā vimuttiñāṇadassanasampannā. Dassanampahaɱ1 bhikkhave, tesaɱ bhikkhūnaɱ bahukāraɱ2 vadāmi. Savanampahaɱ bhikkhave, tesaɱ bhikkhūnaɱ bahukāraɱ vadāmi. Upasaṅkamanampahaɱ bhikkhave, tesaɱ bhikkhūnaɱ bahukāraɱ vadāmi. Payirupāsanampahaɱ bhikkhave, tesaɱ bhikkhūnaɱ bahukāraɱ vadāmi, anussatimpahaɱ bhikkhave tesaɱ bhīkkhūnaɱ bahukāraɱ vadāmi. Anupabbajjampahaɱ bhikkhave tesaɱ bhikkhūnaɱ bahukāraɱ vadāmi. Taɱ kissa hetu: tathārūpānaɱ bhikkhave bhikkhūnaɱ dhammaɱ sutvā dvayena3 vūpakaṭṭho viharati kāyavūpakāsena ca cittavūpakāsena ca. So tathā vūpakaṭṭho viharanto taɱ dhammaɱ anussarati anuvitakketi.

Yasmiɱ samaye bhikkhave, bhikkhu yathā4 vūpakaṭṭho viharanto taɱ dhammaɱ anussarati anuvitakketi. [page 068] satisambojjhaṅgo tasmiɱ samaye tassa bhikkhuno āraddho hoti. Satisambojjhaṅgaɱ yasmiɱ samaye bhikkhu bhāveti, satisambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanāpāripūriɱ gacchati. So tathā sato viharanto taɱ dhammaɱ paññāya pavicinati pavicarati parivīmaɱsamāpajjati.

Yasmiɱ samaye bhikkhave, bhikkhu tathā sato viharanto taɱ dhammaɱ paññāya pavicinati pavicarati parivīmaɱsamāpajjati, dhammavicayasambojjhaṅgo tasmiɱ samaye tassa bhikkhuno āraddho hoti. Dhammavicayasambojjhaṅgaɱ yasmiɱ samaye bhikkhu bhāveti, dhammavicayasambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanā pāripūriɱ gacchati. Tassa taɱ dhammaɱ paññāya pavicinato pavicarato parivīmaɱsamāpajjato āraddhaɱ hoti viriyaɱ asallīnaɱ.

Yasmiɱ samaye bhikkhave, bhikkhuno taɱ dhammaɱ paññāya pavicanato pavicarato parivīmaɱsamāpajjato āraddhaɱ hoti viriyaɱ asallīnaɱ, viriyasambojjhaṅgo tasmiɱ samaye bhikkhuno āraddho hoti. Viriyasambojjhaṅgaɱ yasmiɱ samaye bhikkhu bhāveti, viriyasambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanā pāripūriɱ gacchati. Āraddhaviriyassa uppajjati pīti nirāmisā.

Yasmiɱ samaye bhikkhave, bhikkhuno āraddhaviriyassa uppajjati pīti nirāmisā, pītisambojjhaṅgo tasmiɱ samaye bhikkhuno āraddho hoti. Pītisambojjhaṅgaɱ yasmiɱ samaye bhikkhu bhāveti, pītisambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanā pāripūriɱ gacchati. Pītimanassa kāyopi passambhati cittampi passambhati,

--------------------------
1. Pāhaɱ - machasaɱ.
2. Bahupakāraɱ - syā.
3. Dvayena vūpakāsena vūpakaṭṭho - machasaɱ.
4. Tathā - machasaɱ, syā.

[BJT Page 148]

Yasmiɱ samaye bhikkhave, bhikkhuno pītimanassa kāyopi passambhati, cittampi passambhati, passaddhisambojjhaṅgo tasmiɱ samaye bhikkhuno āraddho hoti. Passaddhisambojjhaṅgaɱ yasmiɱ1 samaye bhikkhu bhāveti, passaddhisambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanā [page 069] pāripūriɱ gacchati. Passaddhakāyassa sukhaɱ hoti sukhino cittaɱ samādhiyati.

Yasmiɱ samaye bhikkhave, bhikkhuno passaddhakāyassa sukhino cittaɱ samādhiyati, samādhisambojjhaṅgo tasmiɱ samaye bhikkhuno āraddho hoti. Samādhisambojjhaṅgaɱ yasmiɱ samaye bhikkhu bhāveti, samādhisambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanā pāripūriɱ gacchati. So tathā samāhitaɱ cittaɱ sādhukaɱ ajjhupekkhitā hoti.

Yasmiɱ samaye bhikkhave, bhikkhu tathā samāhitaɱ cittaɱ sādhukaɱ ajjhupekkhitā hoti. Upekhāsambojjhaṅgo tasmiɱ samaye bhikkhuno āraddho hoti. Upekhāsambojjhaṅgaɱ yasmiɱ samaye bhikkhu bhāveti, upekhāsambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanāpāripūriɱ gacchati.

Evaɱ bhāvitesu kho bhikkhave sattasu bojjhaṅgesu evaɱ bahulīkatesu satta phalā sattānisaɱsā pāṭikaṅkhā. Katame satta phalā sattānisaɱsā: diṭṭheva dhamme paṭigacca2 aññaɱ ārādheti. No ce diṭṭheva dhamme paṭigacca aññaɱ ārādheti, atha maraṇakāle aññaɱ ārādheti. No ce diṭṭheva dhamme paṭigacca aññaɱ ārādheti, no ce maraṇakāle aññaɱ ārādheti, atha pañcannaɱ orambhāgiyānaɱ saɱyojanānaɱ pari-k-khayā antarāparinibbāyī hoti. No ce diṭṭheva dhamme paṭigacca aññaɱ ārādheti, no ce maraṇakāle aññaɱ ārādheti, no ce pañcannaɱ orambhāgiyānaɱ saɱyojanānaɱ pari-k-khayā antarāparinibbāyī hoti, atha pañcannaɱ orambhāgiyānaɱ saɱyojanānaɱ pari-k-khayā upahacca parinibbāyī hoti. No ce diṭṭheva dhamme paṭigacca aññaɱ ārādheti, no ce maraṇakāle aññaɱ ārādheti, no ce pañcannaɱ [page 070] orambhāgiyānaɱ saɱyojanānaɱ pari-k-khayā antarāparinibbāyī hoti, no ce pañcannaɱ orambhāgiyānaɱ saɱyojanānaɱ pari-k-khayā upahacca parinibbāyī hoti, atha pañcannaɱ orambhāgiyānaɱ saɱyojanānaɱ pari-k-khayā asaɱkhāraparinibbāyī hoti.

--------------------------
1. Tasmiɱ - machasaɱ, syā.
2. Paṭikacca - machasaɱ, syā.

[BJT Page 150]

No ce diṭṭheva dhamme paṭigacca aññaɱ ārādheti, no ce maraṇakāle aññaɱ ārādheti, no ce pañcannaɱ orambhāgiyānaɱ saɱyojanānaɱ pari-k-khayā antarā parinibbāyī hoti, no ce pañcannaɱ orambhāgiyānaɱ saɱyojanānaɱ pari-k-khayā upahacca parinibbāyī hoti, no ce pañcannaɱ orambhāgiyānaɱ saɱyojanānaɱ pari-k-khayā asaɱkhāraparinibbāyī hoti, atha pañcannaɱ orambhāgiyānaɱ saɱyojanānaɱ pari-k-khayā sasaɱkhāraparinibbāyī hoti,

No ce diṭṭheva dhamme paṭigacca aññaɱ ārādheti, no ce maraṇakāle aññaɱ ārādheti, no ce pañcannaɱ orambhāgiyānaɱ saɱyojanānaɱ pari-k-khayā antarāparinibbāyī hoti, no ce pañcannaɱ orambhāgiyānaɱ saɱyojanānaɱ pari-k-khayā upahaccaparinibbāyī hoti, no ce pañcannaɱ orambhāgiyānaɱ saɱyojanānaɱ pari-k-khayā asaɱkhāraparinibbāyī hoti, no ce pañcannaɱ orambhāgiyānaɱ saɱyojanānaɱ pari-k-khayā sasaṅkhāraparinibbāyī hoti. Atha pañcannaɱ orambhāgiyānaɱ saɱyojanānaɱ pari-k-khayā uddhaɱsoto hoti akaniṭṭhagāmī. Evaɱ bhāvitesu kho bhikkhave, sattasu bojjhaṅgesu evaɱ bahulīkatesu ime satta phalā sattānisaɱsā pāṭikaṅkhāti.

2. 1. 4

Vatthasuttaɱ

550. Ekaɱ samayaɱ āyasmā sāriputto sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho āyasmā sāriputto bhikkhū āmantesi "āvuso bhikkhavo"ti. [page 071] "āvuso"ti kho te bhikkhū āyasmato sāriputtassa paccassosuɱ. Āyasmā sāriputto etadavoca:

Sattime āvuso, bojjhaṅgā katame satta: satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekhāsambojjhaṅgoti, ime kho āvuso sattabojjhaṅgā. Imesaɱ1 āvuso, sattannaɱ bojjhaṅgānaɱ yena yena bojjhaṅgena ākaṅkhāmi pubbaṇhasamayaɱ viharituɱ. Tena tena bojjhaṅgena pubbaṇhasamayaɱ viharāmi. Yena yena bojjhaṅgena ākaṅkhāmi majjhantikaɱ2 samayaɱ viharituɱ, tena tena bojjhaṅgena majjhantikaɱ samayaɱ viharāmi. Yena yena bojjhaṅgena ākaṅkhāmi sāyanhasamayaɱ viharituɱ, tena tena bojjhaṅgena sāyanhasamayaɱ viharāmi.

---------------------------
1. Imesaɱ khvāhaɱ - machasaɱ, syā.
2. Majjhaṇhīkaɱ - machasaɱ.

[BJT Page 152]

Satisambojjhaṅgo iti ce me āvuso, hoti appamāṇoti me hoti. Susamāraddhoti me hoti. Tiṭṭhantaɱ1 tiṭṭhatīti pajānāmi. Sacepi me cavati, idappaccayā me cavatīti pajānāmi, dhammavicayasambojjhaṅgo iti ce me āvuso, hoti appamāṇoti me hoti. Susamāraddhoti me hoti. Tiṭṭhantaɱ1 tiṭṭhatīti pajānāmi. Sacepi me cavati, idappaccayā me cavatīti pajānāmi, viriyasambojjhaṅgo iti ce me āvuso, hoti appamāṇoti me hoti. Susamāraddhoti me hoti. Tiṭṭhantaɱ1 tiṭṭhatīti pajānāmi. Sacepi me cavati, idappaccayā me cavatīti pajānāmi, pītisambojjhaṅgo iti ce me āvuso, hoti appamāṇoti me hoti. Susamāraddhoti me hoti. Tiṭṭhantaɱ1 tiṭṭhatīti pajānāmi. Sacepi me cavati, idappaccayā me cavatīti pajānāmi, passaddhisambojjhaṅgo iti ce me āvuso, hoti appamāṇoti me hoti. Susamāraddhoti me hoti. Tiṭṭhantaɱ1 tiṭṭhatīti pajānāmi. Sacepi me cavati, idappaccayā me cavatīti pajānāmi, samādhisambojjhaṅgo iti ce me āvuso, hoti appamāṇoti me hoti. Susamāraddhoti me hoti. Tiṭṭhantaɱ1 tiṭṭhatīti pajānāmi. Sacepi me cavati, idappaccayā me cavatīti pajānāmi, upekhāsambojjhaṅgo iti ce me āvuso, hoti appamāṇoti me hoti. Susamāraddhoti me hoti. Tiṭṭhantaɱ1 tiṭṭhatīti pajānāmi. Sacepi me cavati, idappaccayā me cavatīti pajānāmi, seyyathāpi āvuso, rañño vā rājamahāmattassa vā nānārattānaɱ dussānaɱ dussakaraṇḍako pūro assa so yaññadeva2 dussayugaɱ ākaṅkheyya pubbaṇhasamayaɱ pārupituɱ. Tantadeva dussayugaɱ pubbaṇhasamayaɱ pārupeyya. Yaññadeva dussayugaɱ ākaṅkheyya majjhantikaɱ samayaɱ pārupituɱ. Tantadeva dussayugaɱ majjhantikaɱ samayaɱ pārupeyya. Yaññadeva dussayugaɱ ākaṅkheyya sāyanhasamayaɱ pārupituɱ tantadeva dussayugaɱ sāyanhasamayaɱ pārupeyya.

[page 072]

Evameva kho'haɱ āvuso, imesaɱ sattannaɱ bojjhaṅgānaɱ yena yena bojjhaṅgena ākaṅkhāmi pubbaṇhasamayaɱ viharituɱ. Tena tena bojjhaṅgena pubbaṇhasamayaɱ vimarāmi. Yena yena bojjhaṅgena ākaṅkhāmi majjhantikaɱ samayaɱ viharituɱ. Tena tena bojjhaṅgena majjhantikaɱ samayaɱ viharāmi. Yena yena bojjhaṅgena ākaṅkhāmi sāyanhasamayaɱ viharituɱ. Tena tena bojjhaṅgena sāyanhasamayaɱ viharāmi. Satisambojjhaṅgo iti ce me āvuso, hoti appamāṇoti me hoti. Susamāraddhoti me hoti. Tiṭṭhantaɱ1 tiṭṭhatīti pajānāmi. Sacepi me cavati, idappaccayā me cavatīti pajānāmi, dhammavicayasambojjhaṅgo iti ce me āvuso, hoti appamāṇoti me hoti. Susamāraddhoti me hoti. Tiṭṭhantaɱ1 tiṭṭhatīti pajānāmi. Sacepi me cavati, idappaccayā me cavatīti pajānāmi, viriyasambojjhaṅgo iti ce me āvuso, hoti appamāṇoti me hoti. Susamāraddhoti me hoti. Tiṭṭhantaɱ1 tiṭṭhatīti pajānāmi. Sacepi me cavati, idappaccayā me cavatīti pajānāmi, pītisambojjhaṅgo iti ce me āvuso, hoti appamāṇoti me hoti. Susamāraddhoti me hoti. Tiṭṭhantaɱ1 tiṭṭhatīti pajānāmi. Sacepi me cavati, idappaccayā me cavatīti pajānāmi, passaddhisambojjhaṅgo iti ce me āvuso, hoti appamāṇoti me hoti. Susamāraddhoti me hoti. Tiṭṭhantaɱ1 tiṭṭhatīti pajānāmi. Sacepi me cavati, idappaccayā me cavatīti pajānāmi, samādhisambojjhaṅgo iti ce me āvuso, hoti appamāṇoti me hoti. Susamāraddhoti me hoti. Tiṭṭhantaɱ1 tiṭṭhatīti pajānāmi. Sacepi me cavati, idappaccayā me cavatīti pajānāmi, upekhāsambojjhaṅgo iti ce me āvuso, hoti appamāṇoti me hoti. Susamāraddhoti me hoti. Tiṭṭhantaɱ1 tiṭṭhatīti pajānāmi. Sacepi me cavati, idappaccayā me cavatīti pajānāmi,

2. 1. 5

Bhikkhusuttaɱ

551. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: bojjhaṅgā bojjhaṅgāti bhante, vuccanti kittāvatā nukho bhante, bojjhaṅgāti vuccantī ? Ti. Bodhāya saɱvattantīti kho bhikkhu tasmā bojjhaṅgāti vuccanti. Idha bhikkhu, bhikkhu3 satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ.

---------------------------
1. Tiṭṭhantaɱ ca naɱ - machasaɱ.
2. Pūro yaññadeva - sī 1, 2. Sīmu.
3. Idha bhikkhu satisambojajhaṅga - machasaɱ.

[BJT Page 154]

Tassime sattabojjhaṅge bhāvayato kāmāsavāpi cittaɱ vimuccati. Bhavāsavāpi cittaɱ vimuccati. Avijjāsavāpi cittaɱ vimuccati. Vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānāti. Bodhāya saɱvattantīti kho bhikkhu, tasmā bojjhaṅgāti vuccantīti.

2. 1. 6

Kuṇḍaliyasuttaɱ

[page 073]

552. Ekaɱ samayaɱ bhagavā sākete viharati añjanavane migadāye, atha kho kuṇḍaliyo paribbājako yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiɱ sammodi. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho kuṇḍaliyo paribbājako bhagavantaɱ etadavoca: ahamasmi bho gotama, ārāmanisādī1 parisāvacaro. Tassa mayhaɱ bho gotama, pacchābhattaɱ bhuttapātarāsassa ayamācāro2 hoti: ārāmena ārāmaɱ uyyānena uyyānaɱ anucaṅkamāmi, anuvicarāmi. So tattha passāmi: "eke samaṇabrāhmaṇe itivādappamokkhānisaɱsañceva kathaɱ kathente upārambhānisaɱsañca. " Bhavaɱ pana gotamo kimānisaɱso viharatīti. Vijjāvimuttiphalānisaɱso kho kuṇḍaliya, tathāgato viharatīti. Katame pana bho gotama, dhammā bhāvitā bahulīkatā vijjāvimuttiɱ paripūrentī ? Ti. Satta kho kuṇḍaliya, bojjhaṅgā bhāvitā bahulīkatā vijjāvimuttiɱ paripūrentīti.

Katame pana bho gotama, dhammā bhāvitā bahulīkatā sattabojjhaṅge paripūrentī ? Ti. Cattāro kho kuṇḍaliya, satipaṭṭhānā bhāvitā bahulīkatā sattabojjhaṅge paripūrentīti.
Katame bho gotama, dhammā bhāvitā bahulīkatā cattāro satipaṭṭhāne paripūrentī ? Ti. Tīṇi kho kuṇḍaliya, sucaritāni bhāvitāni bahulīkatāni cattāro satipaṭṭhāne paripūrentīti.
Katame pana bho gotama, dhammā bhāvitā bahulīkatā tīṇi sucaritāni paripūrentī ? Ti, [page 074] indriyasaɱvaro kho kuṇḍaliya, bhāvito bahulīkato tīṇi sucaritāni paripūrentīti.

Kathaɱ bhāvito ca kuṇḍaliya, indriyasaɱvaro kathaɱ bahulīkato tīṇi sucaritāni paripūreti? Idha kuṇḍaliya, bhikkhu cakkhunā rūpaɱ disvā manāpaɱ nābhijjhati3, nābhihaɱsati4, na rāgaɱ janeti, tassa ṭhito ca kāyo hoti, ṭhitaɱ cittaɱ, ajjhattaɱ susaṇṭhitaɱ5, suvimuttaɱ cakkhunā kho paneva rūpaɱ disvā amanāpaɱ na maṅku hoti, apatitthinacitto6 adīnamanaso7 abyāpannacetaso. Tassa ṭhito ca kāyo hoti, ṭhitaɱ cittaɱ, ajjhattaɱ susaṇṭhitaɱ, suvimuttaɱ.

--------------------------
1. Ārāma nissayī - machasaɱ, ārāmaniyādī - syā.
2. Ayamāhāro - syā.
3. Nābhijjhāyati - syā.
4. Nābhisati - sīmu.
5. Susaɱ vihitaɱ - sī 1, 2.
6. Appatiṭṭhitacitto - machasaɱ, syā, apacittikacitto - sī 1, 2.
7. Adīnamānaso - machasaɱ, ādinnamānaso - syā.

[BJT Page 156]

Punacaparaɱ kuṇḍaliya, bhikkhu sotena saddaɱ sutvā manāpaɱ nābhijjhati, nābhihaɱsati, na rāgaɱ janeti, tassa ṭhito ca kāyo hoti, ṭhitaɱ cittaɱ, ajjhattaɱ susaṇṭhitaɱ, suvimuttaɱ sotena kho paneva saddaɱ sutvā amanāpaɱ na maṅku hoti, apatitthinacitto adīnamanaso abyāpannacetaso. Tassa ṭhito ca kāyo hoti, ṭhitaɱ cittaɱ, ajjhattaɱ susaṇṭhitaɱ, suvimuttaɱ. Ghānena gandhaɱ ghāyitvā manāpaɱ nābhijjhati, nābhihaɱsati, na rāgaɱ janeti, tassa ṭhito ca kāyo hoti, ṭhitaɱ cittaɱ, ajjhattaɱ susaṇṭhitaɱ, suvimuttaɱ ghānena kho paneva gandhaɱ ghāyitvā amanāpaɱ na maṅku hoti, apatitthinacitto adīnamanaso abyāpannacetaso. Tassa ṭhito ca kāyo hoti, ṭhitaɱ cittaɱ, ajjhattaɱ susaṇṭhitaɱ, suvimuttaɱ. Jivhāya rasaɱ sāyitvā manāpaɱ nābhijjhati, nābhihaɱsati, na rāgaɱjaneti, tassa ṭhito ca kāyo hoti, ṭhitaɱ cittaɱ, ajjhattaɱ susaṇṭhitaɱ, suvimuttaɱ jivhāya kho paneva rasaɱ sāyitvā amanāpaɱ na maṅku hoti, apatitthinacitto adīnamanaso abyāpannacetaso. Tassa ṭhito ca kāyo hoti, ṭhitaɱ cittaɱ, ajjhattaɱ susaṇṭhitaɱ, suvimuttaɱ. Kāyena phoṭṭhabbaɱ phusitvā manāpaɱ nābhijjhati, nābhihaɱsati, na rāgaɱ janeti, tassa ṭhito ca kāyo hoti, ṭhitaɱ cittaɱ, ajjhattaɱ susaṇṭhitaɱ, suvimuttaɱ kāyena kho paneva phoṭṭhabbaɱ phusitvā amanāpaɱ na maṅku hoti, apatitthinacitto adīnamanaso abyāpannacetaso. Tassa ṭhito ca kāyo hoti, ṭhitaɱ cittaɱ, ajjhattaɱ susaṇṭhitaɱ, suvimuttaɱ. Manasā dhammaɱ viññāya manāpaɱ nābhijjhati, nābhihaɱsati, na rāgaɱ janeti, tassa ṭhito ca kāyo hoti, ṭhitaɱ cittaɱ, ajjhattaɱ susaṇṭhitaɱ, suvimuttaɱ manasā kho paneva dhammaɱ viññāya amanāpaɱ na maṅku hoti, apatitthinacitto adīnamanaso abyāpannacetaso. Tassa ṭhito ca kāyo hoti, ṭhitaɱ cittaɱ, ajjhattaɱ susaṇṭhitaɱ, suvimuttaɱ. Manasā kho paneva dhammaɱ viññāya amanāpaɱ na maṅku hoti. Apatitthinacitto adīnamanaso abyāpannacetaso. Tassa ṭhito ca kāyo hoti, ṭhitaɱ cittaɱ, ajjhattaɱ susaṇṭhitaɱ, suvimuttaɱ yato kho kuṇḍaliya, bhikkhuno cakkhunā rūpaɱ disvā manāpāmanāpesu rūpesu ṭhito ca kāyo hoti, ṭhitaɱ cittaɱ, ajjhattaɱ susaṇṭhitaɱ, suvimuttaɱ. Sotena saddaɱ sutvā manāpāmanāpesu saddesu ṭhito ca kāyo hoti, ṭhitaɱ cittaɱ, ajjhattaɱ susaṇṭhitaɱ, suvimuttaɱ. Ghānena gandhaɱ ghāyitvā manāpāmanāpesu gandhesu ṭhito ca kāyo hoti, ṭhitaɱ cittaɱ, ajjhattaɱ susaṇṭhitaɱ, suvimuttaɱ. Jivhāya rasaɱ sāyitvā manāpāmanāpesu rasesu ṭhito ca kāyo hoti, ṭhitaɱ cittaɱ, ajjhattaɱ susaṇṭhitaɱ, suvimuttaɱ. Kāyena phoṭṭhabbaɱ phusitvā manāpāmanāpesu phoṭṭhabbesu ṭhito ca kāyo hoti, ṭhitaɱ cittaɱ, ajjhattaɱ susaṇṭhitaɱ, suvimuttaɱ. Manasā dhammaɱ viññāya manāpāmanāpesu dhammesu ṭhito ca kāyo hoti, ṭhitaɱ cittaɱ, ajjhattaɱ susaṇṭhitaɱ, [page 075] suvimuttaɱ. Evaɱ bhāvito kho kuṇḍaliya, indriyasaɱvaro evaɱ bahulīkato tīṇi sucaritāni paripūretīti.

Kathaɱ bhāvitāni ca kuṇḍaliya, tīṇi sucaritāni kathaɱ bahulīkatāni cattāro satipaṭṭhāne paripūrenti? Idha kuṇḍaliya, bhikkhu kāyaduccaritaɱ pahāya kāyasucaritaɱ bhāveti. Vacīduccaritaɱ pahāya vacīsucaritaɱ bhāveti. Manoduccaritaɱ pahāya manosucaritaɱ bhāveti. Evaɱ bhāvitāni kho kuṇḍaliya, tīṇi sucaritāni evaɱ bahulīkatāni cattāro satipaṭṭhāne paripūrentīti.

Kathaɱ bhāvitā ca kuṇḍaliya, cattāro satipaṭṭhānā kathaɱ bahulīkatā satta bojjhaṅge paripūrenti? Idha kuṇḍaliya, bhikkhu kāye kāyānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Vedanāsu vedanānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Citte cittānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Dhammesu dhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Evaɱ bhāvitā kho kuṇḍaliya, cattāro satipaṭṭhānā evaɱ bahulīkatā satta bojjhaṅge paripūrentīti.

Kathaɱ bhāvitā ca kho kuṇḍaliya, satta bojjhaṅgā kathaɱ bahulīkatā vijajāvimuttiɱ paripūrenti? Idha kuṇḍaliya, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho kuṇḍaliya, satta bojjhaṅgā evaɱ bahulīkatā vijjāvimuttiɱ paripūrentīti. Evaɱ vutte kuṇḍaliyo paribbājako bhagavantaɱ etadavoca: "abhikkantaɱ bho gotama abhikkantaɱ bho gotama, seyyathāpi bho gotama, nikkujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷhassa vā maggaɱ ācikkheyya, andhakāre vā telapajjotaɱ dhāreyya cakkhumanto rūpāni dakkhintīti. Evamevaɱ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaɱ bhagavantaɱ gotamaɱ saraṇaɱ gacchāmi, dhammañca bhikkhusaṅghañca. Upāsakaɱ maɱ bhavaɱ gotamo dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gata"nti.

[BJT Page 158]

2. 1. 7

Kūṭāgārasuttaɱ

553. Seyyathāpi bhikkhave, kūṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaninnā kūṭapoṇā kūṭapabbhārā, evameva kho bhikkhave bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. [page 076] kathañca bhikkhave bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro? Idha bhikkhave bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ kho bhikkhave bhikkhu1 satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 1. 8

Upavānasuttaɱ

554. Ekaɱ samayaɱ āyasmā ca upavāno āyasmā ca sāriputto kosambiyaɱ viharanti ghositārāme. Atha kho āyasmā sāriputto sāyanhasamayaɱ paṭisallānā vuṭṭhito yenāyasmā upavāno tenupasaṅkami. Upasaṅkamitvā āyasmatā upavānena saddhiɱ sammodi. Sammedanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā sāriputto āyasmantaɱ upavānaɱ etadavoca: "jāneyya nu kho āvuso upavāna bhikkhu paccattaɱ yoniso manasikārā2 evaɱ susamāraddhā me satta bojjhaṅgā phāsuvihārāya saɱvattantī"ti.

Jāneyya kho āvuso sāriputta bhikkhu paccattaɱ yoniso manasikārā evaɱ susamāraddhā me satta bojjhaṅgā phāsuvihārāya saɱvattantīti. Satisambojjhaṅgaɱ kho āvuso bhikkhu ārabhamāno pajānāti "cittaɱ ca me suvimuttaɱ thīnamiddhaɱ ca me susamūhataɱ. Uddhacca kukkuccañca me suppaṭivinītaɱ. Āraddhaɱ ca me viriyaɱ aṭṭhikatvā manasikaromi. No ca līnanti" dhammavicayasambojjhaṅgaɱ kho āvuso bhikkhu ārabhamāno pajānāti "cittaɱ ca me suvimuttaɱ thīnamiddhaɱ ca me susamūhataɱ. Uddhacca kukkuccañca me suppaṭivinītaɱ. Āraddhaɱ ca me viriyaɱ aṭṭhikatvā manasikaromi. No ca līnanti" viriyasambojjhaṅgaɱ kho āvuso bhikkhu ārabhamāno pajānāti "cittaɱ ca me suvimuttaɱ thīnamiddhaɱ ca me susamūhataɱ. Uddhacca kukkuccañca me suppaṭivinītaɱ. Āraddhaɱ ca me viriyaɱ aṭṭhikatvā manasikaromi. No ca līnanti" pītisambojjhaṅgaɱ kho āvuso bhikkhu ārabhamāno pajānāti "cittaɱ ca me suvimuttaɱ thīnamiddhaɱ ca me susamūhataɱ. Uddhacca kukkuccañca me suppaṭivinītaɱ. Āraddhaɱ ca me viriyaɱ aṭṭhikatvā manasikaromi. No ca līnanti" passaddhisambojjhaṅgaɱ kho āvuso bhikkhu ārabhamāno pajānāti "cittaɱ ca me suvimuttaɱ thīnamiddhaɱ ca me susamūhataɱ. Uddhacca kukkuccañca me suppaṭivinītaɱ. Āraddhaɱ ca me viriyaɱ aṭṭhikatvā manasikaromi. No ca līnanti" samādhisambojjhaṅgaɱ kho āvuso bhikkhu ārabhamāno pajānāti "cittaɱ ca me suvimuttaɱ thīnamiddhaɱ ca me susamūhataɱ. Uddhacca kukkuccañca me suppaṭivinītaɱ. Āraddhaɱ ca me viriyaɱ aṭṭhikatvā manasikaromi. No ca līnanti" upekhāsambojjhaṅgaɱ kho āvuso bhikkhu ārabhamāno pajānāti [page 077] "cittaɱ ca me suvimuttaɱ thīnamiddhaɱ ca me susamūhataɱ. Uddhacca kukkuccañca me suppaṭivinītaɱ. Āraddhaɱ ca me viriyaɱ aṭṭhikatvā3 manasikaromi. No ca līnanti" evaɱ kho āvuso sāriputta bhikkhu jāneyya paccattaɱ yoniso manasikārā susamāraddhā me satta bojjhaṅgā phāsu vihārāya saɱvattantīti.

--------------------------
1. Evaɱ kho bhikkhu - sīmu, syā.
2. Manasikāro - sī 1, 2.
3. Aṭṭhi katvā - machasaɱ.

[BJT Page 160]

2. 1. 9

Uppādasuttaɱ

555. Sattime bhikkhave, bojjhaṅgā bhāvitā bahulīkatā anuppannā uppajjanti nāññatra tathāgatassa pātubhāvā arahato sammāsambuddhassa. Katame satta satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekhāsambojjhaṅgo. Ime kho bhikkhave, satta bojjhaṅgā bhāvitā bahulīkatā anuppannā uppajjanti nāññatra tathāgatassa pātubhāvā arahato sammāsambuddhassāti.

2. 1. 10

Dutiya uppādasuttaɱ

556. Sattime bhikkhave, bojjhaṅgā bhāvitā bahulīkatā anuppannā uppajjanti nāññatra sugatavinayā. Katame satta satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekhāsambojjhaṅgo. Ime kho bhikkhave, satta bojjhaṅgā bhāvitā bahulīkatā anuppannā uppajjanti nāññatra sugatavinayāti.

Pabbatavaggo paṭhamo.

Tatraddānaɱ:
Himavantaɱ kāyo sīlaɱ vatthaɱ bhikkhu ca kuṇḍalī
Kūṭāgāramupavānaɱ uppāde apare duveti.

[BJT Page 162]

2. Gilānavaggo

2. 2. 1

Pāṇasuttaɱ

[page 078]

557. Seyyathāpi bhikkhave, ye keci pāṇā cattāro iriyāpathe kappenti kālena gamanaɱ kālena ṭhānaɱ kālena nisajjaɱ kālena seyyaɱ, sabbe te paṭhaviɱ nissāya paṭhaviyaɱ patiṭṭhāya evamete cattāro iriyāpathe kappenti. Evameva kho bhikkhave, bhikkhu sīlaɱ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkaroti. Kathañca bhikkhave, bhikkhu sīlaɱ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti? Idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ kho bhikkhave, bhikkhu sīlaɱ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāveti satta bojjhaṅge bahulīkarotīti.

2. 2. 2

Suriyasuttaɱ

558. Suriyassa bhikkhave, udayato etaɱ pubbaṅgamaɱ etaɱ pubbanimittaɱ yadidaɱ aruṇaggaɱ. Evameva kho bhikkhave bhikkhuno sattannaɱ bojjhaṅgānaɱ uppādāya etaɱ pubbaṅgamaɱ etaɱ pubbanimittaɱ yadidaɱ kalyāṇamittatā. Kalyāṇamittassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ sattabojjhaṅge bhāvessati satta bojjhaṅge bahulīkarissati. Kathañca bhikkhave, bhikkhu kalyāṇamitto sattabojjhaṅge bhāveti sattabojjhaṅge bahulīkaroti idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ kho bhikkhave, [page 079] bhikkhu kalyāṇamitto satta bojjhaṅge bhāveti satta bojjhaṅge bahulīkarotīti.

2. 2. 3

Dutiyasuriyasuttaɱ

559. Suriyassa bhikkhave, udayato etaɱ pubbaṅgamaɱ etaɱ pubbanimittaɱ yadidaɱ aruṇaggaɱ. Evameva kho bhikkhave bhikkhuno sattannaɱ bojjhaṅgānaɱ uppādāya etaɱ pubbaṅgamaɱ etaɱ pubbanimittaɱ yadidaɱ yonisomanasikāro. Yonisomanikārasampannassasetaɱ bhikkhave, bhikkhano pāṭikaṅkhaɱ sattabojjhaṅge bhāvessati satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu yonisomanasikārasampanno sattabojjhaṅge bhāveti sattabojjhaṅge bahulīkaroti idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ kho bhikkhave, bhikkhu yonisomanasikārasasampanno satta bojjhaṅge bhāveti satta bojjhaṅge bahulīkarotīti.

[BJT Page 164]

2. 2. 4

Gilānasuttaɱ

560. Evaɱ me sutaɱ. Ekaɱ samayaɱ bhagavā rājagahe viharati veluvane kalandakanivāpe. Tena kho pana samayena āyasmā mahākassapo pipphaliguhāyaɱ viharati ābādhiko dukkhito bāḷhagilāno. Atha kho bhagavā sāyanhasamayaɱ paṭisallanā vuṭṭhito yenāyasmā mahākassapo tenupasaṅkami. Upasaṅkamitvā paññatena āsane nisīdi. Nisajja kho bhagavā āyasmantaɱ mahākassapaɱ etadavoca: "kacci te kassapa, khamanīyaɱ? Kacci yāpanīyaɱ? Kacci dukkhā vedanā? Paṭikkamanti no abhikkamanti? Paṭikkamosānaɱ paññāyati no abhikkamo?Ti [page 080] na me bhante, khamanīyaɱ. Na yāpanīyaɱ bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti. Abhikkamosānaɱ paññāyati, no paṭikkamo"ti.
"Sattime kassapa bojjhaṅgā mayā sammadakkhātā bhāvitā bahulīkatā abhiññāya sambodhāya nibbāṇaya saɱvattanti. Katame satta: satisambojjhaṅgo kho kassapa, mayā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saɱvattati. Dhammavicayasambojjhaṅgo kho kassapa, mayā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saɱvattati. Viriyasambojjhaṅgo kho kassapa, mayā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saɱvattati. Pītisambojjhaṅgo kho kassapa, mayā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saɱvattati. Passaddhisambojjhaṅgo kho kassapa, mayā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saɱvattati. Samādhisambojjhaṅgo kho kassapa, mayā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saɱvattati. Upekhāsambojjhaṅgo kho kassapa, mayā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saɱvattati. Ime kho kassapa, satta bojjhaṅgā mayā sammadakkhānā bhāvitā bahulīkatā abhiññāya sambodhāya nibbānāya saɱvattantīti. Taggha bhagava, 2 bojjhaṅgā, taggha sugata, bojjhaṅgāti.

Idamavoca bhagavā. Attamano āyasmā mahākassapo bhagavato bhāsitaɱ abhinandi. Vuṭṭhāhi3 cāyasmā mahākassapo tamhā ābādhā. Tathā pahīno ca āyasmato mahākassapassa so ābādho ahosīti.

--------------------------
1. Pippali - machasaɱ,
2. Bhagavā - machasaɱ, syā,
3. Vuṭṭhahi - machasaɱ, syā.

[BJT Page 166]

2. 2. 5

Dutiya gilānasuttaɱ

561. Evaɱ me sutaɱ. Ekaɱ samayaɱ bhagavā rājagahe viharati veluvane kalandakanivāpe. Tena kho pana samayena āyasmā mahāmoggallāno gijjhakūṭe pabbate viharati ābādhiko dukkhito bāḷhagilāno. Atha kho bhagavā sāyanhasamayaɱ paṭisallanā vuṭṭhito yenāyasmā mahāmoggallāno tenupasaṅkami. Upasaṅkamitvā paññatena āsane nisīdi. Nisajja kho bhagavā āyasmantaɱ mahāmoggallānaɱ etadavoca: "kacci te moggallāna, khamanīyaɱ? Kacci yāpanīyaɱ? Kacci dukkhā vedanā? Paṭikkamanti no abhikkamanti? Paṭikkamosānaɱ paññāyati no abhikkamo?Ti na me bhante, khamanīyaɱ. Na yāpanīyaɱ bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti. Abhikkamosānaɱ paññāyati, no paṭikkamo"ti.
"Sattime moggallāna bojjhaṅgā mayā sammadakkhātā bhāvitā bahulīkatā abhiññāya sambodhāya nibbānāya saɱvattanti. Katame satta: satisambojjhaṅgo kho moggallāna, mayā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saɱvattati. Dhammavicayasambojjhaṅgo kho moggallāna, mayā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saɱvattati. Viriyasambojjhaṅgo kho moggallāna, mayā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saɱvattati. Pītisambojjhaṅgo kho moggallāna, mayā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saɱvattati. Passaddhisambojjhaṅgo kho moggallāna, mayā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saɱvattati. Samādhisambojjhaṅgo kho moggallāna, mayā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saɱvattati. Upekhāsambojjhaṅgo kho moggallāna, mayā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saɱvattati. Ime kho moggallāna, satta bojjhaṅgā mayā sammadakkhānā bhāvitā bahulīkatā abhiññāya sambodhāya nibbānāya saɱvattantīti.

Taggha bhagava, bojjhaṅgā, taggha sugata, bojjhaṅgāti.

"Idamavoca bhagavā. Attamano āyasmā mahāmoggallāno bhagavato bhāsitaɱ abhinandi. Vuṭṭhāhi cāyasmā mahāmoggallāno tamhā ābādhā. Tathā pahīno cāyasmato mahāmoggallānassa so ābādho ahosīti.

2. 2. 6

Tatiya gilānasuttaɱ

561. Evaɱ me sutaɱ. [page 081] ekaɱ samayaɱ bhagavā rājagahe viharati veluvane kalandakanivāpe. Tena kho pana samayena bhagavā ābādhiko hoti dukkhito bāḷhagilāno. Atha kho āyasmā mahācundo yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho āyasmantaɱ mahācundaɱ bhagavā etadavoca:

[BJT Page 168]

Paṭibhantu taɱ cunda, bojjhaṅgāti. Sattime bhante bojjhaṅgā bhagavatā sammadakkhātā bhāvitā bahulīkatā abhiññāya sambodhāya nibbānāya saɱvattanti. Katame satta: satisambojjhaṅgo kho bhante, bhagavatā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saɱvattati. Dhammavicayasambojjhaṅgo kho bhante, bhagavatā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saɱvattati. Viriyasambojjhaṅgo kho bhante, bhagavatā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saɱvattati. Pītisambojjhaṅgo kho bhante, bhagavatā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saɱvattati. Passaddhisambojjhaṅgo kho bhante, bhagavatā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saɱvattati. Samādhisambojjhaṅgo kho bhante, bhagavatā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saɱvattati. Upekhāsambojjhaṅgo kho bhante, bhagavatā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saɱvattati. Ime kho bhante, satta bojjhaṅgā bhagavatā sammadakkhānā bhāvitā bahulīkatā abhiññāya sambodhāya nibbānāya saɱvattantīti.

Taggha cunda, bojjhaṅgā, taggha cunda, bojjhaṅgāti.

Idamavocāyasmā mahācundo, samanuñño satthā ahosi. Vuṭṭhāhi ca bhagavā tamhā ābādhā. Tathā pahīno ca bhagavato so ābādho ahosīti.

2. 2. 7

Apārasuttaɱ

563. Sattime bhikkhave, bojjhaṅgā bhāvitā bahulīkatā apārā pāraɱ gamanāya saɱvattanti. Katame satta: satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekhāsambojjhaṅgo. Ime kho bhikkhave, sattabojjhaṅgā bhāvitā bahulīkatā apārā pāraɱ gamanāya saɱvattantīti. Idamavoca bhagavā idaɱ vatvā sugato athāparaɱ etadavoca satthā.

[page 082]

1. Appakā te manussesu ye janā pāragāmino,
Athāyaɱ itarā pajā tīramevānudhāvatī.

2. Ye ca kho sammadakkhāte dhamme dhammānuvattino,
Te janā pāramessanti maccudheyyaɱ suduttaraɱ.

3. Kaṇhaɱ dhammaɱ vippahāya sukkaɱ bhāvetha paṇḍito,
Okā anokaɱ āgamma1 viveke yattha dūramaɱ.

4. Tatrābhiratimiccheyya hitvā kāme akiñcano,
Pariyodapeyya attānaɱ cittaklesehi paṇḍito.

5. Yesaɱ sambodhiaṅgesu2 sammā cittaɱ subhāvitaɱ,
Ādānapaṭinissagge anupādāya ye ratā,
Khīṇāsavā jutimanto te loke parinibbutāti.

-------------------------
1. Anokāmāgama - machasaɱ, syā,
2. Sambodhiyaṅgesu - machasaɱ, syā,

[BJT Page 170]

2. 2. 8

Āraddhasuttaɱ

564. Yesaɱ kesañci bhikkhave, satta bojjhaṅgā viraddhā viraddho tesaɱ ariyo maggo sammā dukkhakkhayagāmī. Yesaɱ kesañci bhikkhave, satta bojjhaṅgā āraddhā āraddho tesaɱ ariyo maggo sammā dukkhakkhayagāmī. Katame satta: satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekhāsambojjhaṅgo. Yesaɱ kesañci bhikkhave, ime sattabojjhaṅgā viraddhā. Viraddho tesaɱ ariyo maggo sammā dukkhakkhayagāmī. Yesaɱ kesañci bhikkhave, ime satta bojjhaṅgā āraddhā, āraddho tesaɱ ariyo maggo sammā dukkhakkhayagāmīti.

2. 2. 9

Ariyasuttaɱ

565. Sattime bhikkhave, bojjhaṅgā bhāvitā bahulīkatā ariyā nīyyānikā nīyanti takkarassa sammā dukkhakkhayāya. Katame satta: satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekhāsambojjhaṅgo. Ime kho bhikkhave, satta bojjhaṅgā bhāvitā bahulīkatā ariyā niyyānikā nīyanti takkarassa sammā dukkhakkhayāyāti.

2. 2. 10

Nibbidāsuttaɱ

566. Sattime bhikkhave, bojjhaṅgā bhāvitā bahulīkatā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbāṇaya saɱvattanti. Katame satta: satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekhāsambojjhaṅgo. Ime kho bhikkhave, satta bojjhaṅgā bhāvitā bahulīkatā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saɱvattantīti.

[page 083]

Gilānavaggo dutiyo.

Tatraddānaɱ:
Pāṇo dve suriyūpame gilānā apare tayo,
Apāramāraddhoti ca ariyo nibbidāya cāti.

[BJT Page 172]

3. Udāyīvaggo

2. 3. 1

Bodhāyasuttaɱ

567. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: "bojjhaṅgā bojjhaṅgāti" bhante, vuccanti kittāvatā nu kho bhante, bojjhaṅgāti vuccantīti. Bodhāya1 saɱvattantīti kho bhikkhu tasmā bojjhaṅgāti vuccanti. Idha bhikkhu2 bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Bodhāya saɱvattantīti kho bhikkhu tasmā bojjhaṅgāti vuccantīti.

2. 3. 2

Desanāsuttaɱ

568. Sattime3 bhikkhave, bojjhaṅge desissāmi, taɱ suṇātha. Katame ca bhikkhave, sattabojjhaṅgā: satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekhāsambojjhaṅgo. Ime kho bhikkhave, satta bojjhaṅgāti.

2. 3. 3

Ṭhānasuttaɱ

[page 084]

569. Kāmarāgaṭṭhāniyānaɱ bhikkhave, dhammānaɱ manasikārabahulīkārā anuppanno ceva kāmacchando uppajjati, uppanno ca kāmacchando bhiyyobhāvāya vepullāya saɱvattati. Byāpādaṭṭhāniyānaɱ bhikkhave, manasikārabahulīkārā anuppanno ceva byāpādo uppajjati, uppanno ca byāpādo bhiyyobhāvāya vepullāya saɱvattati. Thīnamiddhaṭṭhāniyānaɱ bhikkhave, dhammānaɱ manasikārabahulīkārā anuppannañceva thīnamiddhaɱ uppajjati, uppannañca thīnamiddhaɱ bhiyyobhāvāya vepullāya saɱvattati. Uddhaccakukkuccaṭṭhāniyānaɱ bhikkhave, dhammānaɱ manasikārabahulīkārā anuppannañceva uddhaccakukkuccaɱ uppajjati, uppannañca uddhaccakukkuccaɱ bhiyyobhāvāya vepullāya saɱvattati. Vicikicacchāṭhāniyānaɱ bhikkhave, dhammānaɱ manasikārabahulīkārā anuppannā ceva vicikicchā uppajjati, uppannā ca vicikicchā bhiyyobhāvāya vepullāya saɱvattati.

--------------------------
1. Sambodhāya - syā,
2. Idha bhikkhave bhikkhu - sī, 1, 2, syā,
3. Satta vo bhikkhave - machasaɱ, syā.

[BJT Page 174]

Satisambojjhaṅgaṭṭhāniyānaɱ bhikkhave, dhammānaɱ manasikāra bahulīkārā anuppanno ceva satisambojjhaṅgo uppajjati, uppanno ca satisambojjhaṅgo bhāvanāpāripūriɱ gacchati. Dhammavicayasambojjhaṅgaṭṭhāniyānaɱ bhikkhave, dhammānaɱ manasikāra bahulīkārā anuppanno ceva dhammavicayasambojjhaṅgo uppajjati, uppanno ca dhammavicayasambojjhaṅgo bhāvanāpāripūriɱ gacchati. Viriyasambojjhaṅgaṭṭhāniyānaɱ bhikkhave, dhammānaɱ manasikāra bahulīkārā anuppanno ceva viriyasambojjhaṅgo uppajjati, uppanno ca viriyasambojjhaṅgo bhāvanāpāripūriɱ gacchati. Pītisambojjhaṅgaṭṭhāniyānaɱ bhikkhave, dhammānaɱ manasikāra bahulīkārā anuppanno ceva pītisambojjhaṅgo uppajjati, uppanno ca pītisambojjhaṅgo bhāvanāpāripūriɱ gacchati. Passaddhisambojjhaṅgaṭṭhāniyānaɱ bhikkhave, dhammānaɱ manasikāra bahulīkārā anuppanno ceva passaddhisambojjhaṅgo uppajjati, uppanno ca passaddhisambojjhaṅgo bhāvanāpāripūriɱ gacchati. Samādhisambojjhaṅgaṭṭhāniyānaɱ bhikkhave, dhammānaɱ manasikāra bahulīkārā anuppanno ceva samādhisambojjhaṅgo uppajjati, uppanno ca samādhisambojjhaṅgo bhāvanāpāripūriɱ gacchati. Upekhāsambojjhaṅgaṭṭhānīyānaɱ bhikkhave, dhammānaɱ manasikāra bahulīkārā anuppanno ceva upekhāsambojjhaṅgo uppajjati, uppanno ca upekhāsambojjhaṅgo bhāvanāpāripūriɱ gacchatīti.

2. 3. 4

Yonisosuttaɱ

570. Ayoniso bhikkhave, manasikaroto anuppanno ceva kāmacchando uppajjati. Uppanno ca kāmacchando bhiyyobhāvāya vepullāya saɱvattati [page 085] anuppanno ceva vyāpādo uppajjati, uppanno ca vyāpādo bhiyyobhāvāya vepullāya saɱvattati. Anuppannañceva thīnamiddhaɱ uppajjati uppannañca thīnamiddhaɱ bhiyyobhāvāya vepullāya saɱvattati. Anuppannañceva uddhaccakukkuccaɱ uppajjati, uppannañceva uddhaccakukkuccaɱ bhiyyobhāvāya vepullāya saɱvattati. Anuppannā ceva vicikicchā uppajjati uppannā ca vicikicchā bhiyyobhāvāya vepullāya saɱvattati. Anuppanno ca satisambojjhaṅgo nūppajjati, uppanno ca satisambojjhaṅgo nirujjhati. Anuppanno ca dhammavicayasambojjhaṅgo nūppajjati, uppanno ca dhammavicayasambojjhaṅgo nirujjhati. Anuppanno ca viriyasambojjhaṅgo nūppajjati, uppanno ca viriyasambojjhaṅgo nirujjhati. Anuppanno ca pītisambojjhaṅgo nūppajjati, uppanno ca pītisambojjhaṅgo nirujjhati. Anuppanno ca passaddhisambojjhaṅgo nūppajjati, uppanno ca passaddhisambojjhaṅgo nirujjhati. Anuppanno ca samādhisambojjhaṅgo nūppajjati, uppanno ca samādhisambojjhaṅgo nirujjhati. Anuppanno ca upekhāsambojjhaṅgo nūppajjati, uppanno ca upekhāsambojjhaṅgo nirujjhati.

Yoniso bhikkhave, manasikaroto anuppanno ceva kāmacchando nūppajjati uppanno ca kāmacchando pahīyati. Anuppanno ceva vyāpādo nūppajjati, uppanno ca vyāpādo pahīyati. Anuppannañceva thīnamiddhaɱ nūppajjati, uppannañca thīnamiddhaɱ pahīyati. Anuppannañceva uddhaccakukkuccaɱ nūppajjati, uppannañca uddhaccakukkuccaɱ pahīyati. Anuppannā ceva vicikicchā nūppajjati, uppannā ca vicikicchā pahīyati. Anuppanno ca satisambojjhaṅgo uppajjati, uppanno ca satisambojjhaṅgo bhāvanāpāripūriɱ gacchati. Anuppanno ca dhammavicayasambojjhaṅgo uppajjati, uppanno ca dhammavicayasambojjhaṅgo bhāvanāpāripūriɱ gacchati. Anuppanno ca viriyasambojjhaṅgo uppajjati, uppanno ca viriyasambojjhaṅgo bhāvanāpāripūriɱ gacchati. Anuppanno ca pītisambojjhaṅgo uppajjati, uppanno ca pītisambojjhaṅgo bhāvanāpāripūriɱ gacchati. Anuppanno ca passaddhisambojjhaṅgo uppajjati, uppanno ca passaddhisambojjhaṅgo bhāvanāpāripūriɱ gacchati. Anuppanno ca samādhisambojjhaṅgo uppajjati, uppanno ca samādhisambojjhaṅgo bhāvanāpāripūriɱ gacchati. Anuppanno ca upekhāsambojjhaṅgo uppajjati, uppanno ca upekhāsambojjhaṅgo bhāvanāpāripūriɱ gacchatīti.

2. 3. 5

Aparihāniyasuttaɱ

571. Satta vo bhikkhave, aparihāniye dhamme desissāmi, taɱ suṇātha. [page 086] katame ca bhikkhave, satta aparihāniyā dhammā: yadidaɱ satta bojjhaṅgā. Katame satta satisambojjhago dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekhāsambojjhaṅgo ime kho bhikkhave, satta aparihāniyā dhammāti.

[BJT Page 176]

2. 3. 6

Khayasuttaɱ

572. Yo bhikkhave, maggo yā paṭipadā taṇhakkhayāya saɱvattati1, taɱ maggaɱ taɱ paṭipadaɱ bhāvetha. Katamo ca bhikkhave, maggo katamā ca paṭipadā taṇhakkhayāya saɱvattati: yadidaɱ sattabojjhaṅgā. Katame satta: satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekhāsambojjhaṅgoti. Evaɱ vutte āyasmā udāyi bhagavantaɱ etadavoca: kathaɱ bhāvitā nu kho bhante, satta bojjhaṅgā kathaɱ bahulīkatā taṇhakkhayāya saɱvattantīti.

Idhūdāyi, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ vipulaɱ2 mahaggataɱ appamāṇaɱ abyāpajjhaɱ. Tassa satisambojjhaṅgaɱ bhāvayato vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vipulaɱ mahaggataɱ appamāṇaɱ abyāpajjhaɱ. Taṇhā pahīyati. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ vipulaɱ mahaggataɱ appamāṇaɱ abyāpajjhaɱ. Tassa dhammavicayasambojjhaṅgaɱ bhāvayato vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vipulaɱ mahaggataɱ appamāṇaɱ abyāpajjhaɱ. Taṇhā pahīyati. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ vipulaɱ mahaggataɱ appamāṇaɱ abyāpajjhaɱ. Tassa viriyasambojjhaṅgaɱ bhāvayato vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vipulaɱ mahaggataɱ appamāṇaɱ abyāpajjhaɱ. Taṇhā pahīyati. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ vipulaɱ mahaggataɱ appamāṇaɱ abyāpajjhaɱ. Tassa pītisambojjhaṅgaɱ bhāvayato vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vipulaɱ mahaggataɱ appamāṇaɱ abyāpajjhaɱ. Taṇhā pahīyati. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ vipulaɱ mahaggataɱ appamāṇaɱ abyāpajjhaɱ. Tassa passaddhisambojjhaṅgaɱ bhāvayato vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vipulaɱ mahaggataɱ appamāṇaɱ abyāpajjhaɱ. Taṇhā pahīyati. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ vipulaɱ mahaggataɱ appamāṇaɱ abyāpajjhaɱ. Tassa samādhisambojjhaṅgaɱ bhāvayato vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vipulaɱ mahaggataɱ appamāṇaɱ abyāpajjhaɱ. Taṇhā pahīyati. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ vipulaɱ mahaggataɱ appamāṇaɱ abyāpajjhaɱ. Tassa upekkhāsambojjhaṅgaɱ bhāvayato vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vipulaɱ mahaggataɱ appamāṇaɱ abyāpajjhaɱ. Taṇhā [page 087] pahīyati. Taṇhāya pahānā kammaɱ pahīyati. Kammassa pahānā dukkhaɱ pahīyati. Iti kho udāyi, taṇhakkhayā kammakkhayo. Kammakkhayā dukkhakkhayoti.

2. 3. 7

Nirodhasuttaɱ

573. Yo bhikkhave, maggo yā paṭipadā taṇhānirodhāya saɱvattati, taɱ maggaɱ taɱ paṭipadaɱ bhāvetha. Katamo ca bhikkhave, maggo katamā paṭipadā taṇhānirodhāya saɱvattati: yadidaɱ satta bojjhaṅgā. Katame satta: satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekhāsambojjhaṅgo. Kathaɱ bhāvitā ca bhikkhave satta bojjhaṅgā kathaɱ bahulīkatā taṇhānirodhāya saɱvattanti: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, satta bojjhaṅgā evaɱ bahulīkatā taṇhānirodhāya saɱvattatīti.

--------------------------
1. Saɱvattanti - sī, 1, 2.
2. Vepullaɱ - sī 1, 2.
3. Pahānāya - sī 1, 2.

[BJT Page 178]

2. 3. 8

Nibbedhasuttaɱ

574. Nibbedhabhāgiyaɱ vo bhikkhave, maggaɱ desissāmi. Taɱ suṇātha. Katamo ca bhikkhave, nibbedhabhāgiyo maggo yadidaɱ satta bojjhaṅgā. Katame satta: satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekhāsambojjhaṅgoti. Evaɱ vutte āyasmā udāyī bhagavantaɱ etadavoca: kathaɱ bhāvitā nu kho bhante, satta bojjhaṅgā kathaɱ bahulīkatā nibbedhāya saɱvattantīti.

Idhudāyi bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ vipulaɱ mahaggataɱ [page 088] appamāṇaɱ abyāpajjhaɱ. So satisambojjhaṅgaɱ bhāvitena1 cittena anibbiddhapubbaɱ appadālitapubbaɱ lobhakkhandhaɱ nibbijjhati, padāleti. Anibbiddhapubbaɱ appadālitapubbaɱ dosakkhandhaɱ nibbijjhati padāleti. Anibbiddhapubbaɱ appadālitapubbaɱ mohakkhandhaɱ nibbijjhati padāleti. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ vipulaɱ mahaggataɱ appamāṇaɱ abyāpajjhaɱ. So dhammavicayasambojjhaṅgaɱ bhāvitena cittena anibbiddhapubbaɱ appadālitapubbaɱ lobhakkhandhaɱ nibbijjhati, padāleti. Anibbiddhapubbaɱ appadālitapubbaɱ dosakkhandhaɱ nibbijjhati padāleti. Anibbiddhapubbaɱ appadālitapubbaɱ mohakkhandhaɱ nibbijjhati padāleti. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ vipulaɱ mahaggataɱ appamāṇaɱ abyāpajjhaɱ. So viriyasambojjhaṅgaɱ bhāvitena cittena anibbiddhapubbaɱ appadālitapubbaɱ lobhakkhandhaɱ nibbijjhati, padāleti. Anibbiddhapubbaɱ appadālitapubbaɱ dosakkhandhaɱ nibbijjhati padāleti. Anibbiddhapubbaɱ appadālitapubbaɱ mohakkhandhaɱ nibbijjhati padāleti. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ vipulaɱ mahaggataɱ appamāṇaɱ abyāpajjhaɱ. So pītisambojjhaṅgaɱ bhāvitena cittena anibbiddhapubbaɱ appadālitapubbaɱ lobhakkhandhaɱ nibbijjhati, padāleti. Anibbiddhapubbaɱ appadālitapubbaɱ dosakkhandhaɱ nibbijjhati padāleti. Anibbiddhapubbaɱ appadālitapubbaɱ mohakkhandhaɱ nibbijjhati padāleti. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ vipulaɱ mahaggataɱ appamāṇaɱ abyāpajjhaɱ. So passaddhitisambojjhaṅgaɱ bhāvitena cittena anibbiddhapubbaɱ appadālitapubbaɱ lobhakkhandhaɱ nibbijjhati, padāleti. Anibbiddhapubbaɱ appadālitapubbaɱ dosakkhandhaɱ nibbijjhati padāleti. Anibbiddhapubbaɱ appadālitapubbaɱ mohakkhandhaɱ nibbijjhati padāleti. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ vipulaɱ mahaggataɱ appamāṇaɱ abyāpajjhaɱ. So samādhisambojjhaṅgaɱ bhāvitena cittena anibbiddhapubbaɱ appadālitapubbaɱ lobhakkhandhaɱ nibbijjhati, padāleti. Anibbiddhapubbaɱ appadālitapubbaɱ dosakkhandhaɱ nibbijjhati padāleti. Anibbiddhapubbaɱ appadālitapubbaɱ mohakkhandhaɱ nibbijjhati padāleti. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ vipulaɱ mahaggataɱ appamāṇaɱ abyāpajjhaɱ. So upekhāsambojjhaṅgaɱ bhāvitena cittena anibbiddhapubbaɱ appadālitapubbaɱ lobhakkhandhaɱ nibbijjhati, padāleti. Anibbiddhapubbaɱ appadālitapubbaɱ dosakkhandhaɱ nibbijjhati padāleti. Anibbiddhapubbaɱ appadālitapubbaɱ mohakkhandhaɱ nibbijjhati padāleti. Evaɱ bhāvitā kho udāyi, satta bojjhaṅgā evaɱ bahulīkatā nibbedhāya saɱvattantīti.

2. 3. 9

Ekadhammasuttaɱ

575. Nāhaɱ bhikkhave, aññaɱ ekadhammampi samanupassāmi ye3 evaɱ bhāvitā bahulīkatā4 saɱyojaniyānaɱ dhammānaɱ pahānāya saɱvattanti5. Yathayidaɱ bhikkhave, satta bojjhaṅgā. Katame satta: satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekhāsambojjhaṅgo. Kathaɱ bhāvitā ca bhikkhave, satta bojjhaṅgā kathaɱ bahulīkatā saɱyojaniyānaɱ dhammānaɱ pahānāya saɱvattanti. Idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, satta bojjhaṅgā evaɱ bahulīkatā saɱyojaniyānaɱ dhammānaɱ pahānāya saɱvattanti. [page 089] katame ca bhikkhave, saɱyojaniyā dhammā: cakkhuɱ bhikkhave, saɱyojaniyo dhammo. Etthete uppajjati saɱyojanavinibaddhā ajjhosānā. Sotaɱ saɱyojaniyo dhammo. Etthete uppajjati saɱyojanavinibaddhā ajjhosānā. Ghānaɱ saɱyojaniyo dhammo. Etthete uppajjati saɱyojanavinibaddhā ajjhosānā. Jivhā saɱyojaniyo dhammo. Etthete uppajjati saɱyojanavinibaddhā ajjhosānā. Kāyo saɱyojaniyo dhammo. Etthete uppajjati saɱyojanavinibaddhā ajjhosānā. Mano saɱyojaniyo dhammo. Etthete uppajjati saɱyojanavinibaddhā ajjhosānā. Ime vuccanti bhikkhave, saɱyojaniyā dhammāti.

--------------------------
1. Satisambojjhaṅgahāvitena - syā.
2. Nibbānāya sī 1. 2.
3. Yo - machasaɱ, syā.
4. Bhāvito bahulīkato - machasaɱ, syā.
5. Saɱvattati - machasaɱ, syā.

[BJT Page 180]

2. 3. 10

Udayīsuttaɱ

576. Ekaɱ samayaɱ bhagavā sumhesu viharati setakaɱ1 nāma sumhānaɱ nigamo. Atha kho āyasmā udāyī yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā udāyī bhagavantaɱ etadavoca: acchariyaɱ bhante, abbhutaɱ bhante, yāva bahukataɱ ca2 me bhante, bhagavati pemaɱ ca gāravo ca hiri ca ottappañca. Ahaɱ hi bhante, pubbe agārikabhūto samāno abahukato ahosiɱ dhammena. Abahukato saṅghena. So khvāhaɱ bhante, bhagavati pemaɱ ca gāravaɱ ca hiriɱ3 ca ottapañca sampassamāno agārasmā anagāriyaɱ pabbajiɱ4. Tassa me bhagavā dhammaɱ desesi: "iti rūpaɱ, iti rūpassa samudayo, iti rūpassa atthagamo, iti vedanā, iti vedanāya samudayo, iti vedanāya atthagamo, iti saññā, iti saññāya samudayo, iti saññāya atthagamo, iti saṅkhārā, iti saṅkhārānaɱ samudayo, iti saṅkhārānaɱ atthagamo, iti viññāṇaɱ, iti viññāṇassa samudayo, iti viññāṇassa atthagamo"ti.

So khvāhaɱ bhante, suññāgāragato imesu pañcasu upādānakkhandhesu5 ukkujjāvakujjaɱ samparivattento idaɱ dukkhanti yathābhūtaɱ abbhaññāsiɱ, ayaɱ dukkhasamudayoti [page 090] yathābhūtaɱ abbhaññāsiɱ, ayaɱ dukkhanirodhoti yathābhūtaɱ abbhaññāsiɱ, ayaɱ dukkhanirodhagāminīpaṭipadāti yathābhūtaɱ abbhaññāsiɱ. Dhammo ca me bhante, abhisamito6, maggo ca paṭiladdho7, yo me bhāvito bahulīkato tathā tathā viharantaɱ tathattāya upanessati. Yathāhaɱ "khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyā"ti pajānissāmi.
Satisambojjhaṅgo kho me bhante, paṭiladdho, yo me bhāvito bahulīkato tathā tathā viharantaɱ tathattāya upanessati. Yathāhaɱ "khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyā"ti pajānissāmi. Dhammavicayasambojjhaṅgo kho me bhante, paṭiladdho yo me bhāvito bahulīkato tathā tathā viharantaɱ tathattāya upanessati. Yathāhaɱ "khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyā"ti pajānissāmi. Viriyasambojjhaṅgo kho me bhante, paṭiladdho yo me bhāvito bahulīkato tathā tathā viharantaɱ tathattāya upanessati. Yathāhaɱ "khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyā"ti pajānissāmi. Pītisambojjhaṅgo kho me bhante, paṭiladdho yo me bhāvito bahulīkato tathā tathā viharantaɱ tathattāya upanessati. Yathāhaɱ "khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyā"ti pajānissāmi. Passaddhisambojjhaṅgo kho me bhante, paṭiladdho yo me bhāvito bahulīkato tathā tathā viharantaɱ tathattāya upanessati. Yathāhaɱ "khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyā"ti pajānissāmi. Samādhisambojjhaṅgo kho me bhante, paṭiladdho yo me bhāvito bahulīkato tathā tathā viharantaɱ tathattāya upanessati. Yathāhaɱ "khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyā"ti pajānissāmi. Upekhāsambojjhaṅgo kho me bhante, paṭiladdho yo me bhāvito bahulīkato tathā tathā viharantaɱ tathattāya upanessati. Yathāhaɱ "khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyā"ti pajānissāmi. Ayaɱ kho me bhante, maggo paṭiladdho, yo me bhāvito bahulīkato tathā tathā viharantaɱ tathattāya upanessati. Yathāhaɱ "khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyā"ti pajānissāmīti.

-------------------------
1. Sedakaɱ - sī 1, 2.
2. Bahukārāpi - syā.
3. Gāravo ca hiri ca - sī 1, 2.
4. Pabbajito - machasaɱ, sīmu.
5. Imesaɱ pañcupādānakkhandhānaɱ - machasaɱ, syā.
6. Abhisameto - sī 1, 2. Syā.
7. Maggo ca me paṭiladdho - machasaɱ, syā.

[BJT Page 182]

Sādhu sādhu udāyi, eso hi te udāyi, maggo paṭiladdho, yo te bhāvito bahulīkato tathā tathā viharantaɱ tathattāya upanessati yathā tvaɱ "khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyā"ti pajānissasīti.

Udāyīvaggo tatiyo.

Tatraddānaɱ:
Bodhāya desanā ṭhānā yoniso' parihāniyā,
Khayo nirodho nibbedho ekadhammo udāyī cāti.

[BJT Page 184]

4. Nivaraṇavaggo

2. 4. 1

Kusalasuttaɱ

[page 091]

577. Ye keci bhikkhave, dhammā kusalā kusalabhāgiyā kusalapakkhiyā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissati, kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti. Idha bhikkhave,
Bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ kho bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkarotīti.

2. 4. 2

Dutiyakusalasuttaɱ

578. Ye keci bhikkhave, dhammā kusalā kusalabhāgiyā kusalapakkhiyā, sabbe te yonisomanasikāramūlakā yonisomanasikārasamosaraṇā yonisomanasikāro tesaɱ dhammānaɱ aggamakkhāyati. Yonisomanasikārasampannassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissati, kathañca bhikkhave, bhikkhu yonisomanasikārasampanno satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti. Idha bhikkhave,
Bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ kho bhikkhave, bhikkhu yonisomanasikārasampanno satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkarotīti.

[BJT Page 186]

2. 4. 3

Kilesasuttaɱ

[page 092]

579. Pañcime bhikkhave, jātarūpassa upakkilesā yehi upakkilesehi upakkiliṭṭhaɱ jātarūpaɱ na ceva mudu hoti, na ca kammaniyaɱ na ca pabhassaraɱ pabhaṅgu ca, na ca sammā upeti kammāya. Katame pañca: ayo bhikkhave, jātarūpassa upakkileso, yena upakkilesena upakkiliṭṭhaɱ jātarūpaɱ na ceva mudu hoti na ca kammaniyaɱ na ca pabhassaraɱ pabhaṅgu ca, na ca sammā upeti kammāya. Lohaɱ bhikkhave, jātarūpassa upakkileso, yena upakkilesena upakkiliṭṭhaɱ jātarūpaɱ na ceva mudu hoti na ca kammaniyaɱ na ca pabhassaraɱ pabhaṅgu ca, na ca sammā upeti kammāya. Tipu bhikkhave, jātarūpassa upakkileso, yena upakkilesena upakkiliṭṭhaɱ jātarūpaɱ na ceva mudu hoti na ca kammaniyaɱ na ca pabhassaraɱ pabhaṅgu ca, na ca sammā upeti kammāya. Sīsaɱ bhikkhave, jātarūpassa upakkileso, yena upakkilesena upakkiliṭṭhaɱ jātarūpaɱ na ceva mudu hoti na ca kammaniyaɱ na ca pabhassaraɱ pabhaṅgu ca, na ca sammā upeti kammāya. Sajjhu bhikkhave, jātarūpassa upakkileso, yena upakkilesena upakkiliṭṭhaɱ jātarūpaɱ na ceva mudu hoti na ca kammaniyaɱ na ca pabhassaraɱ pabhaṅgu ca, na ca sammā upeti kammāya. Ime kho bhikkhave, pañca jātarūpassa upakkilesā, yehi upakkilesehi upakkiliṭṭhaɱ jātarūpaɱ na ceva mudu hoti na ca kammaniyaɱ na ca pabhassaraɱ pabhaṅgu ca, na ca sammā upeti kammāya.

Evameva kho bhikkhave, pañcime cittassa upakkilesā yehi upakkilesehi upakkiliṭṭhaɱ cittaɱ na ceva mudu hoti na ca kammaniyaɱ na ca pabhassaraɱ pabhaṅgu ca, na ca sammāsamādhiyati āsavānaɱ khayāya. Katame pañca: kāmacchando bhikkhave, cittassa upakkileso yena upakkilesena upakkiliṭṭhaɱ cittaɱ na ceva mudu hoti na ca kammaniyaɱ na ca pabhassaraɱ pabhaṅgu ca, na ca sammāsamādhiyati āsavānaɱ khayāya. Vyāpādo bhikkhave, cittassa upakkileso yena upakkilesena upakkiliṭṭhaɱ cittaɱ na ceva mudu hoti na ca kammaniyaɱ na ca pabhassaraɱ pabhaṅgu ca, na ca sammāsamādhiyati āsavānaɱ khayāya. Thīnamiddhaɱ bhikkhave, cittassa upakkileso yena upakkilesena upakkiliṭṭhaɱ cittaɱ na ceva mudu hoti na ca kammaniyaɱ na ca pabhassaraɱ pabhaṅgu ca, na ca sammāsamādhiyati āsavānaɱ khayāya. Uddhaccakukkuccaɱ bhikkhave, cittassa upakkileso yena upakkilesena upakkiliṭṭhaɱ cittaɱ na ceva mudu hoti na ca kammaniyaɱ na ca pabhassaraɱ pabhaṅgu ca, na ca sammāsamādhiyati āsavānaɱ khayāya. Vicikicchā bhikkhave, cittassa upakkileso yena upakkilesena upakkiliṭṭhaɱ cittaɱ na ceva mudu hoti na ca kammaniyaɱ na ca pabhassaraɱ pabhaṅgu ca, na ca sammāsamādhiyati āsavānaɱ khayāya.
[page 093] ime kho bhikkhave, pañca cittassa upakkilesā, yehi upakkilesehi upakkiliṭṭhaɱ cittaɱ na ceva mudu hoti, na ca kammaniyaɱ, na ca pabhassaraɱ, pabhaṅgu ca, na ca sammāsamādhiyati āsavānaɱ khayāyāti.

[BJT Page 188]

2. 4. 4

Anāvaraṇasuttaɱ

580. Sattime bhikkhave, bojjhaṅgā anāvaraṇā anīvaraṇā cetaso anupakkilesā bhāvitā bahulīkatā vijjāvimuttiphalasacchikiriyāya saɱvattanti. Katame satta: satisambojjhaṅgo kho bhikkhave, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulīkato vijjāvimuttikiriyāya saɱvattati. Dhammavicayasambojjhaṅgo kho bhikkhave, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulīkato vijjāvimuttikiriyāya saɱvattati. Viriyasambojjhaṅgo kho bhikkhave, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulīkato vijjāvimuttikiriyāya saɱvattati pītisambojjhaṅgo kho bhikkhave, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulīkato vijjāvimuttikiriyāya saɱvattati. Passaddhitisambojjhaṅgo kho bhikkhave, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulīkato vijjāvimuttikiriyāya saɱvattati. Samādhisambojjhaṅgo kho bhikkhave, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulīkato vijjāvimuttikiriyāya saɱvattati. Upekhāsambojjhaṅgo kho bhikkhave, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulīkato vijjāvimuttikiriyāya saɱvattati. Ime kho bhikkhave, satta bojjhaṅgā anāvaraṇā anīvaraṇā cetaso anupakkilesā bhāvitā bahulīkatā vijjāvimuttikiriyāya saɱvattantīti.
2. 4. 5

Yonisosuttaɱ

581. Ayoniso bhikkhave, manasikaroto anuppanno ceva kāmacchando uppajjati, uppanno ca kāmacchando bhiyyobhāvāya vepullāya saɱvattati. Anuppanno ceva vyāpādo uppajjati, uppanno ca vyāpādo bhiyyobhāvāya vepullāya saɱvattati. Anuppannañceva thīnamiddhaɱ uppajjati, uppannañca thīnamiddhaɱ bhiyyobhāvāya vepullāya saɱvattati. Anuppannañceva uddhaccakukkuccaɱ uppajjati, uppannañca uddhaccakukkuccaɱ bhiyyobhāvāya vepullāya saɱvattati. Anuppannā ceva vicikicchā uppajjati, uppannā ca vicikicchā bhiyyobhāvāya vepullāya saɱvattati.

[page 094]
Yoniso ca bhikkhave, manasikaroto anuppanno ceva satisambojjhaṅgo uppajjati, uppanno ca satisambojjhaṅgo bhāvanāpāripūriɱ gacchati. Anuppanno ceva dhammavicayasambojjhaṅgo uppajjati, uppanno ca dhammavicayasambojjhaṅgo bhāvanāpāripūriɱ gacchati. Anuppanno ceva viriyasambojjhaṅgo uppajjati, uppanno ca viriyasambojjhaṅgo bhāvanāpāripūriɱ gacchati. Anuppanno ceva pītisambojjhaṅgo uppajjati, uppanno ca pītisambojjhaṅgo bhāvanāpāripūriɱ gacchati. Anuppanno ceva passaddhisambojjhaṅgo uppajjati, uppanno ca passaddhisambojjhaṅgo bhāvanāpāripūriɱ gacchati. Anuppanno ceva samādhisambojjhaṅgo uppajjati, uppanno ca samādhisambojjhaṅgo bhāvanāpāripūriɱ gacchati. Anuppanno ceva upekhāsambojjhaṅgo uppajjati, uppanno ca upekhāsambojjhaṅgo bhāvanāpāripūriɱ gacchatīti.

2. 4. 6

Buddhisuttaɱ

582. Sattime bhikkhave, bojjhaṅgā bhāvitā bahulīkatā buddhiyā aparihānāya saɱvattanti. Katame satta: satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekhāsambojjhaṅgo. Ime kho bhikkhave, satta bojjhaṅgā bhāvitā bahulīkatā buddhiyā aparihānāya saɱvattantīti.

[BJT Page 190]

2. 4. 7

Āvaraṇasuttaɱ

583. Pañcime bhikkhave, āvaraṇā nīvaraṇā cetaso upakkilesā paññāya dubbalīkaraṇā. Katame pañca: kāmacchando bhikkhave, āvaraṇo nīvaraṇo cetaso upakkileso paññāya dubbalīkaraṇo. Vyāpādo bhikkhave, āvaraṇo nīvaraṇo cetaso upakkileso paññāya dubbalīkaraṇo. Thīnamiddhaɱ bhikkhave, āvaraṇaɱ nīvaraṇaɱ cetaso upakkilesaɱ paññāya dubbalīkaraṇaɱ. Uddhaccakukkuccaɱ [page 095] bhikkhave, āvaraṇaɱ nīvaraṇaɱ cetaso upakkilesaɱ paññāya dubbalīkaraṇaɱ. Vicikicchā bhikkhave, āvaraṇā nīvaraṇā cetaso upakkilesā paññāya dubbalīkaraṇā, ime kho bhikkhave, pañca āvaraṇā nīvaraṇā cetaso upakkilesā paññāya dubbalīkaraṇāti.

2. 4. 8

Anīvaraṇasuttaɱ

584. Yasmiɱ bhikkhave, samaye ariyasāvako aṭṭhikatvā manasikatvā sabbacetaso samannāharitvā ohitasoto dhammaɱ suṇāti. Pañcassa nīvaraṇā tasmiɱ samaye na honti. Satta bojjhaṅgā tasmiɱ samaye bhāvanāpāripūriɱ gacchanti. Katamassa pañcanīvaraṇā tasmiɱ samaye na honati: kāmacchandanīvaraṇaɱ tasmiɱ samaye na hoti. Vyāpādanīvaraṇaɱ tasmiɱ samaye na hoti. Thīnamiddhanīvaraṇaɱ tasmiɱ samaye na hoti. Uddhaccakukkuccanīvaraṇaɱ tasmiɱ samaye na hoti. Vicikicchānīvaraṇaɱ tasmiɱ samaye na hoti. Imassa pañcanīvaraṇā tasmiɱ samaye na honti.

Katame satta bojjhaṅgā tasmiɱ samaye bhāvanāpāripūriɱ gacchanti: satisambojjhaṅgo tasmiɱ samaye bhāvanāpāripūriɱ gacchati. Dhammavicayasambojjhaṅgo tasmiɱ samaye bhāvanā pāripūriɱ gacchati. Viriyasambojjhaṅgo tasmiɱ samaye bhāvanāpāripūriɱ gacchati. Pītisambojjhaṅgo tasmiɱ samaye bhāvanāpāripūriɱ gacchati. Passaddhisambojjhaṅgo tasmiɱ samaye bhāvanāpāripūriɱ gacchati. Samādhisambojjhaṅgo tasmiɱ samaye bhāvanāpāripūriɱ gacchati. Upekhāsambojjhaṅgo tasmiɱ samaye bhāvanāpāripūriɱ gacchati. [page 096] yasmiɱ bhikkhave, samaye ariyasāvako aṭṭhikatvā manasikatvā sabbacetaso samannāharitvā ohitasoto dhammaɱ suṇāti. Imassa pañcanīvaraṇā tasmiɱ samaye na honti. Ime sattabojjhaṅgā tasmiɱ samaye bhāvanāpāripūriɱ gacchantīti.

[BJT Page 192]

2. 4. 9

Mahārukkhasuttaɱ

585. Santi1 bhikkhave, mahārukkhā anubījā mahākāyā rukkhānaɱ ajjhāruhā, yehi rukkhā ajjhārūḷhā obhaggavibhaggā vipatitā senti. Katame ca bhikkhave, mahārukkhā anubījā mahākāyā rukkhānaɱ ajjhāruhā yehi rukkhā ajjhārūḷhā obhaggavibhaggā vipatitā senti, seyyathīdaɱ: assattho nigrodho pilakkho udumbaro kacchako kapitthano. Ime kho bhikkhave, mahārukkhā anubījā mahākāyā rukkhānaɱ ajjhāruhā, yehi rukkhā ajjhārūḷhā obhaggavibhaggā vipatitā senti2.

Evameva kho bhikkhave, idhekacco kulaputto yādisake kāme ohāya agārasmā anagāriyaɱ pabbajito hoti, so tādisakehi vā kāmehi tato vā pāpiṭṭhatarehi obhaggavibhaggo vipatito seti.

Pañcime bhikkhave, āvaraṇā nīvaraṇā cetaso ajjhāruhā paññāya dubbalīkaraṇā katame pañca: kāmacchando bhikkhave, āvaraṇo nīvaraṇo cetaso ajjhāruho paññāya dubbalīkaraṇo vyāpādo bhikkhave, āvaraṇo nīvaraṇo cetaso ajjhāruho paññāya dubbalīkaraṇo, thīnamiddhaɱ bhikkhave, āvaraṇaɱ nīvaraṇaɱ cetaso ajjhāruhaɱ paññāya dubbalīkaraṇaɱ. Uddhaccakukkuccaɱ bhikkhave, āvaraṇaɱ nīvaraṇaɱ cetaso ajjhāruhaɱ paññāya dubbalīkaraṇaɱ. Vicikicchā bhikkhave, āvaraṇā nīvaraṇā cetaso ajjhāruhā paññāya dubbalīkaraṇā. Ime kho [page 097] bhikkhave, pañca āvaraṇā nīvaraṇā cetaso ajjhāruhā paññāya dubbalīkaraṇā.

Sattime bhikkhave, bojjhaṅgā anāvaraṇā anīvaraṇā cetaso anajjhāruhā bhāvitā bahulīkatā vijjāvimuttiphalasacchikiriyāya saɱvattanti. Katame satta: satisambojjhaṅgo bhikkhave, anāvaraṇo anīvaraṇo cetaso ajjhāruho bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saɱvattati.
Dhammavicayasambojjhaṅgo bhikkhave, anāvaraṇo anīvaraṇo cetaso ajjhāruho bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saɱvattati. Viriyasambojjhaṅgo bhikkhave, anāvaraṇo anīvaraṇo cetaso ajjhāruho bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saɱvattati. Pītisambojjhaṅgo bhikkhave, anāvaraṇo anīvaraṇo cetaso ajjhāruho bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saɱvattati. Passaddhisambojjhaṅgo bhikkhave, anāvaraṇo anīvaraṇo cetaso ajjhāruho bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saɱvattati. Samādhisambojjhaṅgo bhikkhave, anāvaraṇo anīvaraṇo cetaso ajjhāruho bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saɱvattati. Upekhāsambojjhaṅgo bhikkhave, anāvaraṇo anīvaraṇo cetaso ajjhāruho bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saɱvattati. Ime kho bhikkhave, satta bojjhaṅgā anāvaraṇā anīvaraṇā cetaso anajjhāruhā. Bhāvitā bahulīkatā vijjāvimuttiphalasacchikiriyāya saɱvattantīti.

-------------------------
1. Sattime - sī 2.
2. Honti - sī 2.

[BJT Page 194]

2. 4. 10

Nīvaraṇasuttaɱ

586. Pañcime bhikkhave, nīvaraṇā andhakaraṇā acakkhukaraṇā aññāṇakaraṇā paññānirodhiyā vighātapakkhiyā anibbānasaɱvattanikā. Katame pañca: kāmacchandanīvaraṇaɱ bhikkhave, andhakaraṇaɱ acakkhukaraṇaɱ aññāṇakaraṇaɱ paññānirodhiyaɱ vighātapakkhiyaɱ anibbānasaɱvattanikaɱ. Vyāpādanīvaraṇaɱ bhikkhave, andhakaraṇaɱ acakkhukaraṇaɱ aññāṇakaraṇaɱ paññānirodhiyaɱ vighātapakkhiyaɱ anibbānasaɱvattanikaɱ. Thīnamiddhanīvaraṇaɱ bhikkhave, andhakaraṇaɱ acakkhukaraṇaɱ aññāṇakaraṇaɱ paññānirodhiyaɱ vighātapakkhiyaɱ anibbānasaɱvattanikaɱ. Uddhaccakukkuccanīvaraṇaɱ bhikkhave, andhakaraṇaɱ acakkhukaraṇaɱ aññāṇakaraṇaɱ paññānirodhiyaɱ vighātapakkhiyaɱ anibbānasaɱvattanikaɱ. Vicikicchānīvaraṇaɱ bhikkhave, andhakaraṇaɱ acakkhukaraṇaɱ aññāṇakaraṇaɱ paññānirodhiyaɱ vighātapakkhiyaɱ anibbānasaɱvattanikaɱ. Ime kho bhikkhave, pañcanīvaraṇā andhakaraṇā acakkhukaraṇā aññāṇakaraṇā paññanirodhiyā vighātapakkhiyā anibbānasaɱvattanikā.

Sattime bhikkhave, bojjhaṅgā cakkhukaraṇā ñāṇakaraṇā paññāvuddhiyā avighātapakkhiyā nibbānasaɱvattanikā. Katame satta: satisambojjhaṅgo bhikkhave, cakkhukaraṇo ñāṇakaraṇo paññavuddhiyo avighātapakkhiyo nibbānasaɱvattaniko dhammavicayasambojjhaṅgo bhikkhave, cakkhukaraṇo ñāṇakaraṇo paññavuddhiyo avighātapakkhiyo nibbānasaɱvattaniko viriyasambojjhaṅgo bhikkhave, cakkhukaraṇo ñāṇakaraṇo paññavuddhiyo avighātapakkhiyo nibbānasaɱvattaniko pītisambojjhaṅgo bhikkhave, cakkhukaraṇo ñāṇakaraṇo paññavuddhiyo avighātapakkhiyo nibbānasaɱvattaniko passaddhisambojjhaṅgo bhikkhave, cakkhukaraṇo ñāṇakaraṇo paññavuddhiyo avighātapakkhiyo nibbānasaɱvattaniko samādhisambojjhaṅgo bhikkhave, cakkhukaraṇo ñāṇakaraṇo paññavuddhiyo avighātapakkhiyo nibbānasaɱvattaniko upekhāsambojjhaṅgo bhikkhave, cakkhukaraṇo ñāṇakaraṇo paññavuddhiyo avighātapakkhiyo nibbānasaɱvattaniko. Ime kho [page 098] bhikkhave, sattabojjhaṅgā cakkhukaraṇā ñāṇakaraṇā paññāvuddhiyā avighātapakkhiyā nibbānasaɱvattatikāti.

Nīvaraṇavaggo catuttho.

Tatraddānaɱ:
Dve kusalā kileso ca anāvaraṇañca yoniso,
Budhyāvaraṇānīvaraṇā mahārukkhanīvaraṇāti.

[BJT Page 196]

5. Cakkavattivaggo

2. 5. 1

Vidhāsuttaɱ

587. Yehi keci bhikkhave, atītamaddhānaɱ samaṇā vā brāhmaṇā vā tisso vidhā pajahiɱsu. Sabbe te sattannaɱ bojjhaṅgānaɱ bhāvittatā bahulīkattatā. Yehi keci bhikkhave, anāgatamaddhānaɱ samaṇā vā brāhmaṇā vā tisso vidhā pajahissanti sabbe te sattannaɱ bojjhaṅgānaɱ bhāvittatā bahulīkatattā. Yehi keci bhikkhave, etarahi samaṇā vā brāhmaṇā vā tisso vidhā pajahanti, sabbe te sattannaɱ bojjhaṅgānaɱ bhāvittatā bahulīkattatā. Katamesaɱ sattannaɱ1: satisambojjhaṅgassa dhammavicayasambojjhaṅgassa viriyasambojjhaṅgassa pītisambojjhaṅgassa passaddhisambojjhaṅgassa samādhisambojjhaṅgassa upekhāsambojjhaṅgassa. Yehi keci bhikkhave, atītamaddhānaɱ samaṇā vā brāhmaṇā vā tisso vidhā pajahiɱsu, sabbe te imesaɱ sattannaɱ bojjhaṅgānaɱ bhāvittatā bahulīkatattā. Yehi keci bhikkhave, anāgatamaddhānaɱ samaṇā vā brāhmaṇā vā tisso vidhā pajahissanti, sabbe te imesaɱ sattannaɱ bojjhaṅgānaɱ bhāvittatā bahulīkatattā. Yehi keci bhikkhave, etarahi samaṇā vā brāhmaṇā vā tisso vidhā pajahanti, sabbe te imesaɱ ca sattannaɱ bojjhaṅgānaɱ bhāvittatā bahulīkatattāti.

2. 5. 2

Cakkavattisuttaɱ

[page 099]

588. Rañño bhikkhave, cakkavattissa pātubhāvā sattannaɱ ratanānaɱ pātubhāvo hoti. Katamesaɱ sattannaɱ: cakkaratanassa pātubhāvo hoti, hatthiratanassa pātubhāvo hoti, assaratanassa pātubhāvo hoti, maṇiratanassa pātubhāvo hoti, itthiratanassa pātubhāvo hoti, gahapatiratanassa pātubhāvo hoti, parināyakaratanassa pātubhāvo hoti. Rañño bhikkhave, cakkavattissa pātubhāvā imesaɱ sattannaɱ ratanānaɱ pātubhāvo hoti. Tathāgatassa bhikkhave, pātubhāvā arahato sammāsambuddhassa sattannaɱ bojjhaṅgaratanānaɱ pātubhāvo hoti. Katamesaɱ sattannaɱ2: satisambojjhaṅgaratanassa3 pātubhāvo hoti dhammavicayasambojjhaṅgaratanassa pātubhāvo hoti viriyasambojjhaṅgaratanassa pātubhāvo hoti pītisambojjhaṅgaratanassa pātubhāvo hoti passaddhisambojjhaṅgaratanassa pātubhāvo hoti samādhisambojjhaṅgaratanassa pātubhāvo hoti upekhāsambojjhaṅgaratanassa4 pātubhāvo hoti. Tathāgatassa bhikkhave, pātubhāvā arahato sammāsambuddhassa imesaɱ sattannaɱ bojjhaṅgaratanānaɱ pātubhāvo hotīti.

2. 5. 3

Mārasuttaɱ

589. Mārasenappamaddanaɱ vo bhikkhave, maggaɱ desissāmi. Taɱ suṇātha. Katamo ca bhikkhave, mārasenappamaddano maggo yadidaɱ sattabojjhaṅgā. Katame satta: satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekhāsambojjhaṅgo. Ayaɱ kho bhikkhave, mārasenappamaddano maggoti.

--------------------------
1. Sattannaɱ bojjhaṅgānaɱ - machasaɱ, syā.
2. Sattannaɱ bojjhaṅgaratanānaɱ - syā.
3. Satisambojjhaṅgassa ratanassa - machasaɱ.
4. Upekhāsambojjhaṅgassa ratanassa - machasaɱ.

[BJT Page 198]
2. 5. 4
Duppaññasuttaɱ

590. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: "duppañño eḷamūgo duppañño eḷamūgo"ti bhante, vuccati. Kittāvatā nu kho bhante, "duppañño eḷamūgoti vuccatī"ti? Sattannaɱ kho bhikkhu, bojjhaṅgānaɱ abhāvitattā abahulīkatattā "duppañño eḷamūgo"ti vuccati. Katamesaɱ [page 100] sattannaɱ: satisambojjhaṅgassa dhammavicayasambojjhaṅgassa viriyasambojjhaṅgassa pītisambojjhaṅgassa passaddhisambojjhaṅgassa samādhisambojjhaṅgassa upekhāsambojjhaṅgassa. Imesaɱ kho bhikkhu, sattannaɱ bojjhaṅgānaɱ abhāvitattā abahulīkatattā "duppañño eḷamūgo"ti vuccatīti.

2. 5. 5

Paññavasuttaɱ

591. "Paññavā aneḷamūgo paññavā aneḷamūgo"ti bhante, vuccati. Kittāvatā nu kho bhante, "paññavā aneḷamūgo"ti vuccatīti? Sattannaɱ kho bhikkhu, bojjhaṅgānaɱ bhāvittatā bahulīkatattā "paññavā aneḷamūgo"ti vuccati. Katamesaɱ sattannaɱ satisambojjhaṅgassa dhammavicayasambojjhaṅgassa viriyasambojjhaṅgassa pītisambojjhaṅgassa passaddhisambojjhaṅgassa samādhisambojjhaṅgassa upekhāsambojjhaṅgassa. Imesaɱ kho bhikkhu sattannaɱ bojjhaṅgānaɱ bhāvittatā bahulīkatattā "paññavā aneḷamūgo"ti vuccatīti.

2. 5. 6

Daḷiddasuttaɱ

592. "Daḷiddo daḷiddoti bhante, vuccati, kittāvatā nu kho bhante, daḷiddo"ti vuccatīti? Sattannaɱ kho bhikkhu, bojjhaṅgānaɱ abhāvitattā abahulīkatattā daḷiddoti vuccati. Katamesaɱ sattannaɱ: satisambojjhaṅgassa dhammavicayasambojjhaṅgassa viriyasambojjhaṅgassa pītisambojjhaṅgassa passaddhisambojjhaṅgassa upekhāsambojjhaṅgassa. Imesaɱ kho bhikkhu, sattannaɱ bojjhaṅgānaɱ abhāvitattā abahulīkatattā daḷiddoti vuccatīti.

2. 5. 7

Adaḷiddasuttaɱ

593. "Adaḷiddo adaḷiddo"ti bhante, vuccati, kittāvatā nu kho bhante, "adaḷiddo"ti vuccatī"ti? Sattannaɱ kho bhikkhu, bojjhaṅgānaɱ bhāvittatā bahulīkatattā "adaḷiddo"ti vuccati. Katamesaɱ sattannaɱ? Satisambojjhaṅgassa dhammavicayasambojjhaṅgassa viriyasambojjhaṅgassa pītisambojjhaṅgassa passaddhisambojjhaṅgassa upekhāsambojjhaṅgassa. Imesaɱ kho bhikkhu, sattannaɱ bojjhaṅgānaɱ abhāvitattā abahulīkatattā adaḷiddoti vuccatīti.

[BJT Page 200]

2. 5. 8

Ādiccasuttaɱ

[page 101]

594. Ādiccassa bhikkhave, udayato etaɱ pubbaṅgamaɱ etaɱ pubbanimittaɱ yadidaɱ aruṇaggaɱ. Evameva kho bhikkhave, bhikkhuno sattannaɱ bojjhaṅgānaɱ uppādāya etaɱ pubbaṅgamaɱ etaɱ pubbanimittaɱ yadidaɱ kalyāṇamittatā. Kalyāṇamittassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ satta bojjhaṅge bhāvessati satta bojjhaṅge bahulīkarissati. Kathañca bhikkhave, bhikkhu kalyāṇamitto satta bojjhaṅge bhāveti satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ kho bhikkhave, bhikkhu kalyāṇamitto satta bojjhaṅge bhāveti satta bojjhaṅge bahulīkarotīti.

2. 5. 9

Aṅgasuttaɱ

595. Ajjhattikaɱ bhikkhave, aṅganti karitvā nāññaɱ ekaṅgampi samanupassāmi sattannaɱ bojjhaṅgānaɱ uppādāya yathayidaɱ bhikkhave, yonisomanasikāro. Yonisomanasikārasampannassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ satta bojjhaṅge bhāvessati satta bojjhaṅge bahulīkarissati. Kathañca bhikkhave, bhikkhu yonisomanasikārasampanno satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti. Idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ kho bhikkhave, bhikkhu yonisomanasikārasampanno satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkarotīti.

2. 5. 10

Dutiya aṅgasuttaɱ

[page 102]

596. Bāhiraɱ bhikkhave, aṅganti karitvā nāññaɱ ekaṅgampi samanupassāmi sattannaɱ bojjhaṅgānaɱ uppādāya yathayidaɱ bhikkhave, kalyāṇamittatā. Kalyāṇamittassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ satta bojjhaṅge bhāvessati satta bojjhaṅge bahulīkarissati. Kathañca bhikkhave, bhikkhu kalyāṇamitto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti. Idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ kho bhikkhave, bhikkhu kalyāṇamitto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkarotīti.

Cakkavattivaggo pañcamo.

Tatraddānaɱ:
Vidhā cakkavattimāne duppañño paññavena ca
Daḷiddo adaḷiddo ca ādiccaṅgehi tedasā ti.

[BJT Page 202]

6. Bojjhaṅgavaggo

2. 6. 1

Āhārasuttaɱ

597. Pañcannaɱ ca vo bhikkhave, nīvaraṇānaɱ sattannaɱ ca bojjhaṅgānaɱ āhāraɱ ca anāhāraɱ ca desissāmi. Taɱ suṇātha. Ko ca bhikkhave, āhāro anuppannassa vā kāmacchandassa uppādāya uppannassa vā kāmacchandassa bhiyyobhāvāya [page 103] vepullāya: atthi bhikkhave, subhanimittaɱ. Tattha ayonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā kāmacchandassa uppādāya uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāya.

Ko ca bhikkhave, āhāro anuppannassa vā vyāpādassa uppādāya uppannassa vā vyāpādassa bhiyyobhāvāya vepullāya: atthi bhikkhave, paṭighanimittaɱ. Tattha ayonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā vyāpādassa uppādāya uppannassa vā vyāpādassa bhiyyobhāvāya vepullāya.

Ko ca bhikkhave, āhāro anuppannassa vā thīnamiddhassa uppādāya uppannassa vā thīnamiddhassa bhiyyobhāvāya vepullāya: atthi bhikkhave, arati tandi vijambhitā bhattasammado cetaso ca līnattaɱ. Tattha ayonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā thīnamiddhassa uppādāya uppannassa vā thīnamiddhassa bhiyyobhāvāya vepullāya.

Ko ca bhikkhave, āhāro anuppannassa vā uddhaccakukkuccassa uppādāya uppannassa vā uddhaccakukkuccassa bhiyyobhāvāya vepullāya: atthi bhikkhave, cetaso avupasamo. Tattha ayonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā uddhaccakukkuccassa uppādāya uppannassa vā uddhaccakukkuccassa bhiyyobhāvāya vepullāya.

Ko ca bhikkhave, āhāro anuppannassa vā vicikicchāya uppādāya uppannassa vā vicikicchāya bhiyyobhāvāya vepullāya: atthi bhikkhave, vicikicchāṭṭhāniyā dhammā. Tattha ayonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā vicikicchāya uppādāya uppannassa vā vicikicchāya bhiyyobhāvāya vepullāya.

Ko ca bhikkhave, āhāro anuppannassa vā satisambojjhaṅgassa uppādāya uppannassa vā satisambojjhaṅgassa bhāvanāpāripūriyā. Atthi bhikkhave, satisambojjhaṅgaṭṭhāniyā [page 104] dhammā. Tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā satisambojjhaṅgassa uppādāya uppannassa vā satisambojjhaṅgassa bhāvanāpāripūriyā.

[BJT Page 204]

Ko ca bhikkhave, āhāro anuppannassa vā dhammavicayasambojjhaṅgassa uppādāya uppannassa vā dhammavicayasambojjhaṅgassa bhāvanāpāripūriyā. Atthi bhikkhave, kusalākusalā dhammā, sāvajjānavajjā dhammā, hīnappaṇītā dhammā, kaṇhasukkasappaṭibhāgā dhammā, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā dhammavicayasambojjhaṅgassa uppādāya uppannassa vā dhammavicayasambojjhaṅgassa bhāvanāpāripūriyā.

Ko ca bhikkhave, āhāro anuppannassa vā viriyasambojjhaṅgassa uppādāya uppannassa vā viriyasambojjhaṅgassa bhāvanāpāripūriyā. Atthi bhikkhave, ārambhadhātu nikkhamadhātu parakkamadhātu. Tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā viriyasambojjhaṅgassa uppādāya uppannassa vā viriyasambojjhaṅgassa bhāvanāpāripūriyā.

Ko ca bhikkhave, āhāro anuppannassa vā pītisambojjhaṅgassa uppādāya uppannassa vā pītisambojjhaṅgassa bhāvanāpāripūriyā. Atthi bhikkhave, pītisambojjhaṅgaṭṭhāniyā dhammā. Tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā pītisambojjhaṅgassa uppādāya uppannassa vā pītisambojjhaṅgassa bhāvanāpāripūriyā.

Ko ca bhikkhave, āhāro anuppannassa vā passaddhisambojjhaṅgassa uppādāya uppannassa vā passaddhisambojjhaṅgassa bhāvanāpāripūriyā: atthi bhikkhave, kāyapassaddhi, 1 cittapassaddhi, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā passaddhisambojjhaṅgassa uppādāya uppannassa vā passaddhisambojjhaṅgassa bhāvanāpāripūriyā.

[page 105]
Ko ca bhikkhave, āhāro anuppannassa vā samādhisambojjhaṅgassa uppādāya uppannassa vā samādhisambojjhaṅgassa bhāvanāpāripūriyā. Atthi bhikkhave, samathanimittaɱ3 abyagganimittaɱ, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā samādhisambojjhaṅgassa uppādāya uppannassa vā samādhisambojjhaṅgassa bhāvanāpāripūriyā.

Ko ca bhikkhave, āhāro anuppannassa vā upekhāsambojjhaṅgassa uppādāya uppannassa vā upekhāsambojjhaṅgassa bhāvanāpāripūriyā: atthi bhikkhave, upekhāsambojjhaṅgaṭṭhāniyā dhammā. Tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā upekhāsambojjhaṅgassa uppādāya uppannassa vā upekhāsambojjhaṅgassa bhāvanāpāripūriyā.

-------------------------
1. Kāyappassaddhi - machasaɱ, syā.
2. Cittappassaddhi - machasaɱ, syā.
3. Samādhinimittaɱ - sī 1, 2, syā.

[BJT Page 206]

Ko ca bhikkhave, anāhāro anuppannassa vā kāmacchandassa uppādāya uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāya: atthi bhikkhave, asubhanimittaɱ, tattha yoniso manasikārabahulīkāro, ayamanāhāro anuppannassa vā kāmacchandassa uppādāya, uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāya.

Ko ca bhikkhave, anāhāro anuppannassa vā vyāpādassa uppādāya uppannassa vā vyāpādassa bhiyyobhāvāya vepullāya: atthi bhikkhave, mettācetovimutti. Tattha yoniso manasikārabahulīkāro, ayamanāhāro anuppannassa vā vyāpādassa uppādāya uppannassa vā vyāpādassa bhiyyobhāvāya vepullāya.

Ko ca bhikkhave, anāhāro anuppannassa vā thīnamiddhassa uppādāya uppannassa vā thīnamiddhassa bhāvanāpāripūriyā atthi bhikkhave, ārambhadhātu nikkhammadhātu parakkamadhātu, tattha yoniso manasikārabahulīkāro, ayamanāhāro anuppannassa vā thīnamiddhassa [page 106] uppādāya uppannassa vā thīnamiddhassa bhiyyobhāvāya vepullāya.

Ko ca bhikkhave, anāhāro anuppannassa vā uddhaccakukkuccassa uppādāya uppannassa vā uddhaccakukkuccassa bhiyyobhāvāya vepullāya: atthi bhikkhave, cetaso vūpasamo. Tattha yoniso manasikārabahulīkāro, ayamanāhāro anuppannassa vā uddhaccakukkuccassa uppādāya, uppannassa vā uddhaccakukkuccassa bhiyyobhāvāya vepullāya.

Ko ca bhikkhave, anāhāro anuppannassa vā vicikicchāya uppādāya uppannassa vā vicikicchāya bhiyyobhāvāya vepullāya: atthi bhikkhave, kusalākusalā dhammā, sāvajjānavajjā dhammā hīnappaṇītā dhammā kaṇhasukkasappaṭibhāgā dhammā, tattha yoniso manasikārabahulīkāro, ayamanāhāro anuppannassa vā vicikicchāya uppādāya, uppannassa vā vicikicchāya bhiyyobhāvāya vepullāya.

Ko ca bhikkhave, anāhāro anuppannassa vā satisambojjhaṅgassa uppādāya, uppannassa vā satisambojjhaṅgassa bhāvanāpāripūriyā: atthi bhikkhave, satisambojjhaṅgaṭṭhāniyā dhammā, tattha amanasikārabahulīkāro, ayamanāhāro anuppannassa vā satisambojjhaṅagassa uppādāya, uppannassa vā satisambojjhaṅgassa bhāvanāpāripūriyā.

[BJT Page 208]

Ko ca bhikkhave, anāhāro anuppannassa vā dhammavicayasambojjhaṅgassa uppādāya uppannassa vā dhammavicayasambojjhaṅgassa bhāvanāpāripūriyā. Atthi bhikkhave, kusalākusalā dhammā, sāvajjānavajjā dhammā, hīnappaṇītā dhammā, kaṇhasukkasappaṭibhāgā dhammā, tattha amanasikārabahulīkāro, ayamanāhāro anuppannassa vā dhammavicayasambojjhaṅgassa uppādāya uppannassa vā dhammavicayasambojjhaṅgassa bhāvanāpāripūriyā.

Ko ca bhikkhave, anāhāro anuppannassa vā viriyasambojjhaṅgassa uppādāya uppannassa vā viriyasambojjhaṅgassa [page 107] bhāvanāpāripūriyā. Atthi bhikkhave, ārambhadhātu nikkhamadhātu parakkamadhātu. Tattha amanasikārabahulīkāro, ayamanāhāro anuppannassa vā viriyasambojjhaṅgassa uppādāya uppannassa vā viriyasambojjhaṅgassa bhāvanāpāripūriyā.

Ko ca bhikkhave, anāhāro anuppannassa vā pītisambojjhaṅgassa uppādāya uppannassa vā pītisambojjhaṅgassa bhāvanāpāripūriyā. Atthi bhikkhave, pītisambojjhaṅgaṭṭhāniyā dhammā. Tattha amanasikārabahulīkāro, ayamanāhāro anuppannassa vā pītisambojjhaṅgassa uppādāya uppannassa vā pītisambojjhaṅgassa bhāvanāpāripūriyā.

Ko ca bhikkhave, anāhāro anuppannassa vā passaddhisambojjhaṅgassa uppādāya uppannassa vā passaddhisambojjhaṅgassa bhāvanāpāripūriyā: atthi bhikkhave, kāyapassaddhi, cittapassaddhi, tattha amanasikārabahulīkāro, ayamanāhāro anuppannassa vā passaddhisambojjhaṅgassa uppādāya uppannassa vā passaddhisambojjhaṅgassa bhāvanāpāripūriyā.

Ko ca bhikkhave, anāhāro anuppannassa vā samādhisambojjhaṅgassa uppādāya uppannassa vā samādhisambojjhaṅgassa bhāvanāpāripūriyā atthi bhikkhave, samathanimittaɱ abyagganimittaɱ, tattha amanasikārabahulīkāro, ayamanāhāro anuppannassa vā samādhisambojjhaṅgassa uppādāya uppannassa vā samādhisambojjhaṅgassa bhāvanāpāripūriyā.

Ko ca bhikkhave, anāhāro anuppannassa vā upekhāsambojjhaṅgassa uppādāya uppannassa vā upekhāsambojjhaṅgassa bhāvanāpāripūriyā: atthi bhikkhave, upekhāsambojjhaṅgaṭṭhāniyā dhammā. Tattha amanasikārabahulīkāro, ayamanāhāro anuppannassa vā upekhāsambojjhaṅgassa uppādāya uppannassa vā upekhāsambojjhaṅgassa bhāvanāpāripūriyā.

[BJT Page 210]

2. 6. 2

Pariyāyasuttaɱ

[page 108]
298. Atha kho sambahulā bhikkhū pubbaṇhasamayaɱ nivāsetvā pattacīvaramādāya sāvatthiɱ piṇḍāya pavisiɱsu. Atha kho tesaɱ bhikkhūnaɱ etadahosi: "atippago kho tāva sāvatthiyaɱ piṇḍāya carituɱ, yannūna mayaɱ yena aññatitthiyānaɱ paribabājakānaɱ ārāmo tenupasaṅkameyyāmā"ti. Atha kho te bhikkhū yena aññatitthayānaɱ paribbājakānaɱ ārāmo tenupasaṅkamiɱsu. Upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiɱ sammodiɱsu. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinne kho te bhikkhū te aññatitthiyā paribbājakā etadavocuɱ: "samaṇo āvuso gotamo sāvakānaɱ evaɱ dhammaɱ deseti. "Etha tumhe bhikkhave, pañcanīvaraṇo pahāya cetaso upakkilese paññāya dubbalīkaraṇe sattabojjhaṅge yathābhūtaɱ bhāvethā"ti. Mayampi kho āvuso, sāvakānaɱ evaɱ dhammaɱ desema. "Etha tumhe āvuso, pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe sattabojjhaṅge yathābhūtaɱ bhāvethā"ti. Idha no āvuso ko viseso, ko adhippāyo1, kiɱ nānākaraṇaɱ, samaṇassa vā gotamassa amhākaɱ vā yadidaɱ dhammadesanāya vā dhammadesanaɱ anusāsaniyā vā anusāsaninti"

Atha kho te bhikkhū tesaɱ aññatitthiyānaɱ paribbājakānaɱ bhāsitaɱ neva abhinandiɱsu, nappaṭikkosiɱsu. Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkamiɱsu, "bhagavato santike etassa bhāsitassa atthaɱ ājānissāmā"ti. Atha kho te bhikkhū sāvatthiyaɱ piṇḍāya caritvā pacchābhantaɱ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. [page 109] ekamantaɱ nisinnā kho te bhikkhū bhagavantaɱ etadavocuɱ: "idha mayaɱ bhante pubbaṇhasamayaɱ nivāsetvā pattacīvaramādāya sāvatthiɱ piṇḍāya pavisimha, tesaɱ no bhante, amhākaɱ etadahosi: "atippago kho tāva sāvatthiyaɱ piṇḍāya carituɱ. Yannūna mayaɱ yenaññatitthiyānaɱ paribbājakānaɱ ārāmo tenupasaṅkameyyāmā"ti.

Atha kho mayaɱ bhante, yenaññatitthiyānaɱ paribbājakānaɱ ārāmo tenupasaṅkamimha. Upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiɱ sammodimha. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdimha. Ekamantaɱ nisinne kho amhe bhante, te aññatitthiyā paribbājakā etadavocuɱ: "samaṇo āvuso gotamo sāvakānaɱ evaɱ dhammaɱ deseti. "Etha tumhe bhikkhave, pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe sattabojjhaṅge yathābhūtaɱ bhāvethā"ti.

--------------------------
1. Adhippāyaso - machasaɱ, syā.

[BJT Page 212]

Mayampi kho āvuso, sāvakānaɱ evaɱ dhammaɱ desema: "etha tumhe āvuso, pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, sattabojjhaṅge yathābhūtaɱ bhāvethā"ti. Idha no āvuso, ko viseso ko adhippāyo kiɱ nānākaraṇaɱ samaṇassa vā gotamassa amhākaɱ vā yadidaɱ dhammadesanāya vā dhammadesanaɱ anusāsaniyā vā anusāsaninti. Atha kho mayaɱ bhante, tesaɱ aññatitthiyānaɱ paribbājakānaɱ bhāsitaɱ neva abhinandimha, nappaṭikkosimha. Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkamimha. "Bhagavato santike etassa bhāsitassa atthaɱ ājānissāmā"ti.

Evaɱ vādino bhikkhave, aññatitthiyā paribbājakā evamassu vacanīyā. Atthi panāvuso pariyāyo yaɱ pariyāyaɱ āgamma pañcanīvaraṇā dasa honti. Sattabojjhaṅgā catuddasāti? Evaɱ puṭṭhā bhikkhave, aññatitthiyā paribbājakā na ceva sampāyissanti1. Uttariñca vighātaɱ āpajjissanti. Taɱ kissa hetu: yathā taɱ bhikkhave, avisayasmiɱ. Nāhaɱ taɱ bhikkhave, passāmi2 sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya. Yo imesaɱ pañhānaɱ veyyākaraṇena cittaɱ ārādheyya aññatra tathāgatena vā tathāgatasāvakena vā ito vā pana sutvā.

[page 110]
Katamo ca bhikkhave, pariyāyo yaɱ pariyāyaɱ āgamma pañcanīvaraṇā dasa honti: yadapi bhikkhave, ajjhattaɱ kāmacchando tadapi nīvaraṇaɱ. Yadapi bahiddhā kāmacchando tadapi nīvaraṇaɱ. Kāmacchanda nīvaraṇanti itihidaɱ uddesaɱ gacchati. 3 Tadamināpetaɱ pariyāyena dvayaɱ hoti.

Yadapi bhikkhave, ajjhattaɱ byāpādo tadapi nīvaraṇaɱ. Yadapi bahiddhā byāpādo tadapi nīvaraṇaɱ. Byāpādanīvaraṇanti itihidaɱ uddesaɱ gacchati. Tadamināpetaɱ pariyāyena dvayaɱ hoti.

Yadapi bhikkhave, thīnaɱ tadapi nīvaraṇaɱ. Yadapi middhaɱ tadapi nīvaraṇāɱ. Thīnamiddhanīvaraṇanti itihidaɱ uddesaɱ gacchati. Tadamināpetaɱ pariyāyena dvayaɱ hoti.

Yadapi bhikkhave, uddhaccaɱ tadapi nīvaraṇaɱ. Yadapi kukkuccaɱ tadapi nīvaraṇaɱ. Uddhaccakukkuccanīvaraṇanti itihidaɱ uddesaɱ gacchati. Tadamināpetaɱ pariyāyena dvayaɱ hoti.

-------------------------
1. Samupāyissanti - sī 2
2. Pasasissāmi - sī 1.
3. Āgacchati - syā.

[BJT Page 214]

Yadapi bhikkhave, ajjhattaɱ dhammesu vicikicchā tadapi nīvaraṇaɱ. Yadapi bahiddhā dhammesu vicikicchā tadapi nīvaraṇaɱ. Vicikicchā nīvaraṇanti itihidaɱ uddesaɱ gacchati. Tadamināpetaɱ pariyāyena dvayaɱ hoti. Ayaɱ kho bhikkhave, parāyāyo yaɱ pariyāyaɱ āgamma pañcanīvaraṇā dasa honti.

Katamo ca bhikkhave, pariyāyo yaɱ pariyāyaɱ āgamma satta bojjhaṅgā catuddasa honti: yadapi bhikkhave, ajjhattaɱ dhammesu1 sati tadapi satisambojjhaṅgo. Yadapi bahiddhā dhammesu sati tadapi satisambojjhaṅgo. Satisambojjhagoti itihidaɱ uddesaɱ gacchati. Tadamināpetaɱ pariyāyena dvayaɱ hoti.

[page 111]
Yadapi bhikkhave, ajjhattaɱ dhammesu1 paññāya pavicinati pavicarati2 parivīmaɱsamāpajjati tadapi dhammavicayasambojjhaṅgo. Yadapi bahiddhā dhammesu paññāya pavicanati pavicarati2 parivīmaɱsamāpajjati tadapi dhammavicayasambojjhaṅgo. Dhammavicayasambojjhagoti itihidaɱ uddesaɱ gacchati. Tadamināpetaɱ pariyāyena dvayaɱ hoti.

Yadapi bhikkhave, kāyikaɱ viriyaɱ tadapi viriyasambojjhaṅgo. Yadapi cetasikaɱ viriyaɱ tadapi viriyasambojjhaṅgā. Viriyasambojjhaṅgoti itihidaɱ uddesaɱ gacchati. Tadamināpetaɱ pariyāyena dvayaɱ hoti.

Yadapi bhikkhave, savitakkasavicārā pīti tadapi pītisambojjhaṅgo. Yadapi avitakkaavicārā pīti tadapi pītisambojjhaṅgo. Pītisambojjhaṅgoti itihidaɱ uddesaɱ gacchati. Tadamināpetaɱ pariyāyena dvayaɱ hoti.

Yadapi bhikkhave, kāyapassaddhi tadapi passaddhisambojjhaṅgo. Yadapi cittapassaddhi, tadapi passaddhisambojjhaṅgo. Passaddhisambojjhaṅgoti itihidaɱ uddesaɱ gacchati. Tadamināpetaɱ pariyāyena dvayaɱ hoti.

Yadapi bhikkhave, savitakko savicāro samādhi tadapi samādhisambojjhaṅgo. Yadapi avitakko avicāro samādhi tadapi samādhisambojjhaṅgā. Samādhisambojjhaṅgoti itihidaɱ uddesaɱ gacchati. Tadamināpetaɱ pariyāyena dvayaɱ hoti.

Yadapi bhikkhave, ajjhattaɱ dhammesu upekhā tadapi upekhāsambojjhaṅgo. Yadapi bahiddhā dhammesu upekhā tadapi upekhāsambojjhaṅgo. Upekhāsambojjhagoti itihidaɱ uddesaɱ gacchati. Tadamināpetaɱ pariyāyena dvayaɱ hoti. Ayaɱ kho bhikkhave, pariyāyo yaɱ pariyāya āgamma sattabojjhaṅgā catuddasāti.

--------------------------
1. Ajjhattikadhammesu - sīmu.
2. Pavicitipavicarīti - sī 1, 2.

[BJT Page 216]

2. 6. 3

Aggisuttaɱ

[page 112]
599. Atha kho sambahulā bhikkhū pubbaṇhasamayaɱ nivāsetvā pattacīvaramādāya sāvatthiɱ piṇḍāya pavisiɱsu. Atha kho tesaɱ bhikkhūnaɱ etadahosi: "atippago kho tāva sāvatthiyaɱ piṇḍāya carituɱ, yannūna mayaɱ yena aññatitthiyānaɱ paribabājakānaɱ ārāmo tenupasaṅkameyyāmā"ti. Atha kho te bhikkhū yena aññatitthayānaɱ paribbājakānaɱ ārāmo tenupasaṅkamiɱsu. Upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiɱ sammodiɱsu. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinne kho te bhikkhū te aññatitthiyā paribbājakā etadavocuɱ: "samaṇo āvuso gotamo sāvakānaɱ evaɱ dhammaɱ deseti. "Etha tumhe bhikkhave, pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe sattabojjhaṅge yathābhūtaɱ bhāvethā"ti. Mayampi kho āvuso, sāvakānaɱ evaɱ dhammaɱ desema. "Etha tumhe āvuso, pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe sattabojjhaṅge yathābhūtaɱ bhāvethā"ti. Idha no āvuso ko viseso, ko adhippāyo, kiɱ nānākaraṇaɱ, samaṇassa vā gotamassa amhākaɱ vā yadidaɱ dhammadesanāya vā dhammadesanaɱ anusāsaniyā vā anusāsaninti"

Atha kho te bhikkhū tesaɱ aññatitthiyānaɱ paribbājakānaɱ bhāsitaɱ neva abhinandiɱsu, nappaṭikkosiɱsu. Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkamiɱsu, "bhagavato santike etassa bhāsitassa atthaɱ ājānissāmā"ti. Atha kho te bhikkhū sāvatthiyaɱ piṇḍāya caritvā pacchābhantaɱ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā kho te bhikkhū bhagavantaɱ etadavocuɱ: "idha mayaɱ bhante pubbaṇhasamayaɱ nivāsetvā pattacīvaramādāya sāvatthiɱ piṇḍāya pavisimha, tesaɱ no bhante, amhākaɱ etadahosi: "atippago kho tāva sāvatthiyaɱ piṇḍāya carituɱ. Yannūna mayaɱ yenaññatitthiyānaɱ paribbājakānaɱ ārāmo tenupasaṅkameyyāmā"ti.

Atha kho mayaɱ bhante, yenaññatitthiyānaɱ paribbājakānaɱ ārāmo tenupasaṅkamimha. Upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiɱ sammodimha. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdimha. Ekamantaɱ nisinne kho amhe bhante, te aññatitthiyā paribbājakā etadavocuɱ: "samaṇo āvuso gotamo sāvakānaɱ evaɱ dhammaɱ deseti. "Etha tumhe bhikkhave, pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe sattabojjhaṅge yathābhūtaɱ bhāvethā"ti.
Mayampi kho āvuso, sāvakānaɱ evaɱ dhammaɱ desema: "etha tumhe āvuso, pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, sattabojjhaṅge yathābhūtaɱ bhāvethā"ti. Idha no āvuso, ko viseso ko adhippāyo kiɱ nānākaraṇaɱ samaṇassa vā gotamassa amhākaɱ vā yadidaɱ dhammadesanāya vā dhammadesanaɱ anusāsaniyā vā anusāsaninti. Atha kho mayaɱ bhante, tesaɱ aññatitthiyānaɱ paribbājakānaɱ bhāsitaɱ neva abhinandimha, nappaṭikkosimha. Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkamimha. "Bhagavato santike etassa bhāsitassa atthaɱ ājānissāmā"ti.

Evaɱ vādino bhikkhave, aññatitthiyā paribbājakā evamassu vacanīyā: "yasmiɱ āvuso, samaye līnaɱ cittaɱ hoti, katamesaɱ tasmiɱ samaye bojjhaṅgānaɱ akālo bhāvanāya, katamesaɱ tasmiɱ samaye bojjhaṅgānaɱ kālo bhāvanāya: yasmiɱ panāvuso samaye uddhataɱ cittaɱ hoti, katamesaɱ tasmiɱ samaye bojjhaṅgānaɱ akālo bhāvanāya, katamesaɱ tasmiɱ samaye bojjhaṅgānaɱ kālo bhāvanāyā"ti. Evaɱ puṭṭhā bhikkhave, aññatitthiyā paribbājakā na ceva sampāyissanti, uttariñca vighātaɱ āpajjissanti. Taɱ kissa hetu: yathā taɱ bhikkhave avisayasmiɱ. Nāhaɱ taɱ bhikkhave, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yo imesaɱ pañhānaɱ veyyākaraṇena cittaɱ ārādheyya aññatra tathāgatena vā tathāgatasāvakena vā ito vā pana sutvā.

Yasmiɱ bhikkhave, samaye līnaɱ cittaɱ hoti akālo tasmiɱ samaye passaddhisambojjhaṅgassa bhāvanāya. Akālo samādhisambojjhaṅgassa bhāvanāya. Akālo upekhāsambojjhaṅgassa bhāvanāya. Taɱ kissa hetu: līnaɱ bhikkhave cittaɱ. Taɱ etehi dhammehi dussamuṭṭhāpayaɱ hoti. Seyyathāpi bhikkhave, puriso parittaɱ aggiɱ ujjāletukāmo assa, so tattha allāni ceva tiṇāni pakkhipeyya, allāni ca gomayāni pakkhipeyya, allāni ca kaṭṭhāni pakkhipeyya, [page 113] udakavātañca dadeyya, paɱsukena ca okireyya, bhabbo nu kho so puriso parittaɱ aggiɱ ujjāletunti? No hetaɱ bhante. Evameva kho bhikkhave, yasmiɱ samaye līnaɱ cittaɱ hoti, akālo tasmiɱ samaye passaddhisambojjhaṅgassa bhāvanāya. Akālo samādhisambojjhaṅgassa bhāvanāya. Akālo upekhāsambojjhaṅgassa bhāvanāya. Taɱ kissa hetu: līnaɱ bhikkhave cittaɱ. Taɱ etehi dhammehi dussamuṭṭhāpayaɱ hoti.

Yasmiɱ ca kho bhikkhave, samaye līnaɱ cittaɱ hoti kālo tasmiɱ samaye dhammavicayasambojjhaṅgassa bhāvanāya. Kālo viriyasambojjhaṅgassa bhāvanāya. Kālo pītisambojjhaṅgassa bhāvanāya. Taɱ kissa hetu: līnaɱ bhikkhave cittaɱ. Taɱ etehi dhammehi susamuṭṭhāpayaɱ hoti. Seyyathāpi bhikkhave, puriso parittaɱ aggiɱ ujjāletukāmo assa, so tattha sukkhāni ceva tiṇāni pakkhipeyya, sukkhāni gomayāni pakkhipeyya, sukkhāni kaṭṭhāni pakkhipeyya, mukhavātaɱ ca dadeyya, na ca paɱsukena okireyya, bhabbo nu kho so puriso parittaɱ aggiɱ ujjāletunti evaɱ bhante. Evameva kho bhikkhave, yasmiɱ samaye līnaɱ cittaɱ hoti, kālo tasmiɱ samaye dhammavicayasambojjhaṅgassa bhāvanāya. Kālo viriyasambojjhaṅgassa bhāvanāya. Kālo pītisambojjhaṅgassa bhāvanāya. Taɱ kissa hetu: līnaɱ bhikkhave cittaɱ. Taɱ etehi dhammehi susamuṭṭhāpayaɱ hoti.

[BJT Page 218]

Yasmiɱ bhikkhave, samaye uddhataɱ cittaɱ hoti akālo tasmiɱ samaye dhammavicayasambojjhaṅgassa bhāvanāya. Akālo viriyasambojjhaṅgassa bhāvanāya. Akālo [page 114] pītisambojjhaṅgassa bhāvanāya. Taɱ kissa hetu? Uddhataɱ bhikkhave cittaɱ. Taɱ etehi dhammehi duvūpasamaɱ hoti. Seyyathāpi bhikkhave, puriso mahantaɱ aggikkhandhaɱ nibbāpetukāmo assa, so tattha sukkhāni ceva tiṇāni pakkhipeyya, sukkhāni gomayāni pakkhipeyya, sukkhāni kaṭṭhāni pakkhipeyya, mukhavātañca dadeyya, na ca paɱsukena okireyya, bhabbo nu kho so puriso mahantaɱ aggikkhandhaɱ nibbāpetunti? No hetaɱ bhante. Evameva kho bhikkhave, yasmiɱ samaye uddhataɱ cittaɱ hoti, akālo tasmiɱ samaye dhammavicayasambojjhaṅgassa bhāvanāya. Akālo viriyasambojjhaṅgassa bhāvanāya. Akālo pītisambojjhaṅgassa bhāvanāya. Taɱ kissa hetu: uddhataɱ bhikkhave cittaɱ. Taɱ etehi dhammehi duvūpasamaɱ hoti.

Yasmiɱ bhikkhave, samaye uddhataɱ cittaɱ hoti kālo tasmiɱ samaye passaddhisambojjhaṅgassa bhāvanāya. Kālo samādhisambojjhaṅgassa bhāvanāya. Kālo upekhāsambojjhaṅgassa bhāvanāya. Taɱ kissa hetu: uddhataɱ bhikkhave cittaɱ. Taɱ etehi dhammehi suvūpasamaɱ hoti. Seyyathāpi bhikkhave, puriso mahantaɱ aggikkhandhaɱ nibbāpetukāmo assa, so tattha allāni ceva tiṇāni pakkhipeyya, allāni ceva gomayāni pakkhipeyya, allāni ca kaṭṭhāni pakkhipeyya, udakavātañca dadeyya, paɱsukena ca okireyya, bhabbo nu kho so puriso parittaɱ aggikkhandhaɱ nibbāpetunti? Evambhante. Evameva kho bhikkhave, yasmiɱ samaye uddhakaɱ [page 115] cittaɱ hoti, kālo tasmiɱ samaye passaddhisambojjhaṅgassa bhāvanāya. Kālo samādhisambojjhaṅgassa bhāvanāya. Kālo upekhāsambojjhaṅgassa bhāvanāya. Taɱ kissa hetu: uddhakaɱ bhikkhave cittaɱ. Taɱ etehi dhammehi suvūpasamaɱ hoti. Satiɱ khvāhaɱ bhikkhave sabbatthikaɱ vadāmīti.

2. 6. 4

Mettasuttaɱ

600. Ekaɱ samayaɱ bhagavā koliyesu viharati haliddavasanaɱ nāma koliyānaɱ nigamo. Atha kho sambahulā bhikkhū pubbaṇhasamayaɱ nivāsetvā pattacīvaramādāya haliddavasanaɱ piṇḍāya pavisiɱsu. Atha kho tesaɱ bhikkhūnaɱ etadahosi: "atippago kho tāva haliddavasane piṇḍāya carituɱ, yannūna mayaɱ yenaññatitthiyānaɱ paribbājakānaɱ ārāmo tenupasaṅkameyyāmā"ti. Atha kho te bhikkhū yenaññatitthiyānaɱ paribbājakānaɱ ārāmo tenupasaṅkamiɱsu. Upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiɱ sammodiɱsu, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdiɱsu, ekamantaɱ nisinne kho te bhikkhū te aññatitthiyā paribbājakā etadavocuɱ:

---------------------------
1. Satiɱ ca khvāhaɱ machasaɱ, syā. Sati khvāhaɱ - sī 1, 2.

[BJT Page 220]

Samaṇo āvuso, gotamo sāvakānaɱ evaɱ dhammaɱ deseti: "etha tumhe bhikkhave, pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe mettāsahagatena cetasā ekaɱ disaɱ pharitvā viharatha. Tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthiɱ, iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ mettāsahagatena [page 116] cetasā vipulena mahaggatena appamāṇena averena avyāpajjena1 pharitvā viharatha. Karuṇāsahagatena cetasā ekaɱ disaɱ pharitvā viharatha. Tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthiɱ, iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena1 pharitvā viharatha. Muditāsahagatena cetasā ekaɱ disā pharitvā viharatha. Tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthiɱ, iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena1 pharitvā viharatha. Upekkhāsahagatena cetasā ekaɱ disaɱ pharitvā viharatha. Tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthiɱ, iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena1 pharitvā viharathā"ti.

Mayampi kho āvuso, sāvakānaɱ evaɱ dhammaɱ desema: "etha tumhe bhikkhave, pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe mettāsahagatena cetasā ekaɱ disaɱ pharitvā viharatha. Tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthiɱ, iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena1 pharitvā viharatha. Karuṇāsahagatena cetasā ekaɱ disaɱ pharitvā viharatha. Tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthiɱ. Iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena1 pharitvā viharatha. Muditāsahagatena cetasā ekaɱ disā pharitvā viharatha. Tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthiɱ, iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena1 pharitvā viharatha. Upekkhāsahagatena cetasā ekaɱ disaɱ pharitvā viharatha. Tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthiɱ, iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena1 pharitvā viharathā"ti. Idha no āvuso, ko viseso ko adhippāyo kiɱ nānākaraṇaɱ samaṇassa vā gotamassa amhākaɱ vā yadidaɱ [page 117] dhammadesanāya vā dhammadesanaɱ anusāsaniyā vā anusāsaninti.

Atha kho te bhikkhū tesaɱ aññatitthiyānaɱ paribbājakānaɱ bhāsitaɱ neva abhinandiɱsu, nappaṭikkosiɱsu. Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkamiɱsu, bhagavato santike etassa bhāsitassa atthaɱ ājānissāmāti. Atha kho te bhikkhū haliddavasane piṇḍāya caritvā pacchābhattaɱ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavantaɱ etadavocuɱ: idha mayaɱ bhante, pubbaṇhasamayaɱ nivāsetvā pattacīvaramādāya haliddavasanaɱ piṇḍāya pavisimha. Tesaɱ no bhante, amhākaɱ etadahosi: "atippago kho tāva haliddavasane piṇḍāya carituɱ, yannūna mayaɱ yena aññatitthiyānaɱ paribbājakānaɱ ārāmo tenupasaṅkameyyāmā"ti.

--------------------------
1. Abyāpajjhena - sī 1, 2 syā.

[BJT Page 222]

Atha kho mayaɱ bhante, yenaññatitthiyānaɱ paribbājakānaɱ ārāmo tenupasaṅikamimha. Upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiɱ sammodimha. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdimha. Ekamantaɱ nisinne kho amhe bhante, te aññatitthiyā paribbājakā etadavocuɱ:

Samaṇo āvuso, gotamo sāvakānaɱ evaɱ dhammaɱ deseti: "etha tumhe bhikkhave, pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe mettāsahagatena cetasā ekaɱ disaɱ pharitvā viharatha. Tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthiɱ, iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharatha. Karuṇāsahagatena cetasā ekaɱ disaɱ pharitvā vihiratha, tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthiɱ, iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharatha. Muditāsahagatena cetasā ekaɱ disā pharitvā viharatha. Tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthiɱ, iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharatha. Upekkhāsahagatena cetasā ekaɱ disaɱ pharitvā viharatha. Tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthiɱ, iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ upekhāsahagatena cetasā vipulena [page 118] mahaggatena appamāṇena averena abyāpajjena pharitvā viharathā"ti.

Mayampi kho āvuso, sāvakānaɱ evaɱ dhammaɱ desema: "etha tumhe bhikkhave, pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe mettāsahagatena cetasā ekaɱ disaɱ pharitvā viharatha. Tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthiɱ, iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharatha. Karuṇāsahagatena cetasā ekaɱ disaɱ pharitvā viharatha, tathā dutiyaɱ, tathā tatiyaɱ tathā catutthiɱ, iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharatha. Muditāsahagatena cetasā ekaɱ disā pharitvā viharatha. Tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthiɱ, iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharatha. Upekkhāsahagatena cetasā ekaɱ disaɱ pharitvā viharatha. Tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthiɱ, iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharathā"ti. Idha no āvuso, ko viseso ko adhippāyo kiɱ nānākaraṇaɱ samaṇassa vā gotamassa amhākaɱ vā yadidaɱ dhammadesanāya vā dhammadesanaɱ anusāsaniyā vā anusāsaninti.

Atha kho mayaɱ bhante, tesaɱ aññatitthiyānaɱ paribbājakānaɱ bhāsitaɱ neva abhinandimha. Nappaṭikkosimha. Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkamimha, "bhagavato santike etassa bhāsitassa atthaɱ ājānissāmā"ti. Evaɱvādino bhikkhave, aññatitthiyā paribbājakā evamassu vacanīyā: "kathaɱ bhāvitā panāvuso, mettā cetovimutti kiɱgatikā hoti kiɱparamā kimphalā kimpariyosānā? Kathaɱ bhāvitā panāvuso, karuṇācetovimutti kiɱgatikā hoti kiɱparamā kimphalā kiɱpariyosānā? Kathaɱ bhāvitā panāvuso, muditā cetovimutti kiɱgatikā hoti kiɱparamā kimphalā kiɱpariyosānā? Kathaɱ bhāvitā panāvuso upekhācetovimutti kiɱgatikā hoti kiɱparamā kimphalā kimpariyosānā"ti. Evaɱ puṭṭhā bhikkhave aññatitthiyā paribbājakā na ceva sampāyissanti, uttariñca vighātaɱ āpajjissanti. Taɱ kissa hetu: yathā taɱ bhikkhave avisayasmiɱ. Nāhaɱ taɱ bhikkhave, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yo imesaɱ pañhānaɱ veyyākaraṇena cittaɱ ārādheyya aññatra tathāgatena vā tathāgatasāvakena vā ito vā pana sutvā.

[BJT Page 224]

[page 119]
Kathaɱ bhāvitā ca bhikkhave, mettācetovimutti kiɱgatikā hoti kiɱparamā kiɱphalā kiɱpariyosānā: idha bhikkhave, bhikkhu mettāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Mettāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Mettāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Mettāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Mettāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Mettāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Mettāsahagataɱ upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. So sace ākaṅkhati appaṭikkūle paṭikkūla1 saññī vihareyyanti paṭikkūlasaññī tattha viharati. Sace ākaṅkhati paṭikkūle appaṭikkūlasaññī vihareyyanti appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati appaṭikkūle ca paṭikkule ca paṭikkūlasaññī vihareyyanti paṭikkūlasaññī tattha viharati. Sace ākaṅkhati paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyyanti appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati paṭikkūle ca appaṭikkūle ca paṭikkūlasaññī vihareyyanti paṭikkūlasaññī tattha viharati. Sace ākaṅkhati appaṭikkūlañca paṭikkūlañca tadubhayaɱ abhinivajjetvā upekhako vihareyyaɱ sato sampajānoti upekhako tattha viharati sato sampajāno. Subhaɱ vā kho pana vimokhaɱ upasampajja viharati, subhaparamāhaɱ bhikkhave, mettā cetovimuttiɱ vadāmi idha paññassa bhikkhuno uttariɱ vimuttiɱ appaṭivijjhato.

Kathaɱ bhāvitā ca bhikkhave, karuṇācetovimutti kiɱgatikā hoti kiɱparamā kiɱphalā kiɱpariyosānā: idha bhikkhave, bhikkhu karuṇāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Karuṇāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Karuṇāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Karuṇāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Karuṇāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Karuṇāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Karuṇāsahagataɱ upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. So sace ākaṅkhati appaṭikkūle paṭikkūlasaññī vihareyyanti. Paṭikkūlasaññī tattha viharati. Sace ākaṅkhati paṭikkūle appaṭikkūlasaññī vihareyyanti. Appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati appaṭikkūle ca paṭikkule ca paṭikkūlasaññī vihareyyanti paṭikkūlasaññī tattha viharati. Sace ākaṅkhati paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyyanti appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati paṭikkūle ca appaṭikkūle ca paṭikkūlasaññī vihareyyanti paṭikkūlasaññī tattha viharati. Sace ākaṅkhati appaṭikkūlañca paṭikkūlañca tadubhayaɱ abhinivajjetvā upekhako vihareyyaɱ sato sampajānoti upekhako tattha viharati sato sampajāno. Sabbaso vā rūpasaññānaɱ samatikkamā paṭighasaññānaɱ atthagamā nānattasaññānaɱ amanasikārā ananto ākāsoti ākāsānañcāyatanaɱ upasampajja viharati, ākāsānañcāyatanaparamāhaɱ [page 120] bhikkhave, karuṇācetovimuttiɱ vadāmi, idha paññassa bhikkhuno uttariɱ vimuttiɱ appaṭivijjhato.

--------------------------
1. Appaṭikūle paṭikūla - machasaɱ, syā.

[BJT Page 226]

Kathaɱ bhāvitā ca bhikkhave, muditā cetovimutti kiɱgatikā hoti kiɱparamā kiɱphalā kiɱpariyosānā: idha bhikkhave, bhikkhu muditāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Muditāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Muditāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Muditāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Muditāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Muditāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Muditāsahagataɱ upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. So sace ākaṅkhati appaṭikkūle paṭikkūla saññī vihareyyanti paṭikkūlasaññī tattha viharati. Sace ākaṅkhati paṭikkūle appaṭikkūlasaññī vihareyyanti appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati appaṭikkūle ca paṭikkule ca paṭikkūlasaññī vihareyyanti paṭikkūlasaññī tattha viharati. Sace ākaṅkhati paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyyanti appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati paṭikkūle ca appaṭikkūle ca paṭikkūlasaññī vihareyyanti paṭikkūlasaññī tattha viharati. Sace ākaṅkhati appaṭikkūlañca paṭikkūlañca tadubhayaɱ abhinivajjetvā upekhako vihareyyaɱ sato sampajānoti upekhako tattha viharati sato sampajāno. Sabbaso vā pana ākāsānañcāyatanaɱ samatikkamma anantaɱ viññāṇanti viññāṇañcāyatanaɱ upasampajja viharati, viññāṇañcāyatanaparamāhaɱ bhikkhave, muditācetovimuttiɱ vadāmi idha paññassa bhikkhuno uttariɱ vimuttiɱ appaṭivijjhato.

Kathaɱ bhāvitā ca bhikkhave, upekhācetovimutti kiɱgatikā hoti kiɱparamā kiɱphalā kiɱpariyosānā: idha bhikkhave, bhikkhu upekhāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsahagataɱ upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. So sace ākaṅkhati appaṭikkūle paṭikkūlasaññī vihareyyanti paṭikkūlasaññī tattha viharati. Sace ākaṅkhati paṭikkūle appaṭikkūlasaññī vihareyyanti appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati appaṭikkūle ca paṭikkule ca paṭikkūlasaññī vihareyyanti paṭikkūlasaññī tattha viharati. Sace ākaṅkhati paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyyanti appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati paṭikkūle ca appaṭikkūle ca paṭikkūlasaññī vihareyyanti paṭikkūlasaññī tattha viharati. Sace ākaṅkhati appaṭikkūlañca paṭikkūlañca tadubhayaɱ abhinivajjetvā upekhako vihareyyaɱ sato sampajānoti upekhako tattha viharati sato sampajāno. [page 121] sabbaso vā pana viññāṇañcāyatanaɱ samatikkamma natthi kiñcīti ākiñcaññāyatanaɱ upasampajja viharati, ākiñcaññāyatanaparamāhaɱ bhikkhave, upekhā cetovimuttiɱ vadāmi idha paññassa bhikkhuno uttariɱ vimuttiɱ appaṭivijjhatoti.

[BJT Page 228]

2. 6. 5

Saṅgāravasuttaɱ

601. Atha kho saṅgāravo brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiɱ sammodi. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho saṅgāravo brāhmaṇo bhagavantaɱ etadavoca: ko nu kho bho gotama, hetu ko paccayo yenekadā dīgharattaɱ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā? Ko pana bho gotama, hetu ko paccayo yenekadā dīgharattaɱ asajjhāyakatāpi mantā paṭibhanti. Pageva sajjhāya katāti.

Yasmiɱ kho brāhmaṇa, samaye kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena. Uppannassa ca kāmarāgassa nissaraṇaɱ yathābhūtaɱ nappajānāti1. Attatthampi tasmiɱ samaye yathābhūtaɱ na jānāti2 na passati. Paratthampi tasmiɱ samaye yathābhūtaɱ na jānāti na passati. Ubhayatthampi tasmiɱ samaye yathābhūtaɱ na jānāti na passati. Dīgharattaɱ sajjhāyakatāpi mantā nappaṭibhanti. Pageva asajjhāyakatā. Seyyathāpi brāhmaṇa, udapatto saɱsaṭṭho lākhāya vā haliddiyā vā nīlāya3 vā mañjeṭṭhāya vā, tattha cakkhumā puriso sakaɱ mukhanimittaɱ paccavekkhamāno yathābhūtaɱ na jāneyya na passeyya. Evameva kho brāhmaṇa, yasmiɱ samaye kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena uppannassa ca kāmarāgassa nissaraṇaɱ yathābhūtaɱ nappajānāti. Attatthampi [page 122] tasmiɱ samaye yathābhūtaɱ na jānāti na passati. Paratthampi tasmiɱ samaye yathābhūtaɱ na jānāti na passati. Ubhayatthampi tasmiɱ samaye yathābhūtaɱ na jānāti na passati. Dīgharattaɱ sajjhāyakatāpi mantā nappaṭibhanti pageva asajjhāyakatā.

Puna ca paraɱ brāhmaṇa, yasmiɱ samaye byāpādapariyuṭṭhitena cetasā viharati byāpādaparetena. Uppannassa ca byāpādassa nissaraṇaɱ yathābhūtaɱ na jānāti. Attatthampi tasmiɱ samaye yathābhūtaɱ na jānāti na passati. Paratthampi tasmiɱ samaye yathābhūtaɱ na jānāti na passati. Ubhayatthampi tasmiɱ samaye yathābhūtaɱ na jānāti na passati. Dīgharattaɱ sajjhāyakatāpi mantā nappaṭibhanti. Pageva asajjhāyakatā. Seyyathāpi brāhmaṇa, udapatto agginā santatto ukkaṭṭhito4 ussadakajāto5, tattha cakkhumā puriso sakaɱ mukhanimittaɱ paccavekkhamāno yathābhūtaɱ na jāneyya na passeyya. Evameva kho brāhmaṇa, yasmiɱ samaye byāpādapariyuṭṭhitena cetasā viharati byāpādaparetena. Uppannassa ca byāpādassa nissaraṇaɱ yathābhūtaɱ nappajānāti. Attatthampi tasmiɱ samaye yathābhūtaɱ na jānāti na passati. Paratthampi tasmiɱ samaye yathābhūtaɱ na jānāti na passati. Ubhayatthampi tasmiɱ samaye yathābhūtaɱ na jānāti na passati. Dīgharattaɱ sajjhāyakatāpi mantā nappaṭibhanti pageva asajjhāyakatā.

--------------------------
1. Nappaṭijānāti - sī 1, 2.
2. Nappajānāti - machasaɱ, syā.
3. Haliddāya cā mañjeṭṭhāya vā - sī 1, 2. Nīliyā syā
4. Pakkuthito - machasaɱ, ukkuṭṭhito - syā,
5. Usmudakajāta - machasaɱ, usamādakajāta - syā,

[BJT Page 230]

Puna ca paraɱ brāhmaṇa, yasmiɱ samaye thīnamiddhapariyuṭṭhitena cetasā viharati thīnamiddhaparetena. Uppannassa ca thīnamiddhassa nissaraṇaɱ yathābhūtaɱ na jānāti. Attatthampi tasmiɱ samaye yathābhūtaɱ na jānāti na passati. Paratthampi tasmiɱ samaye yathābhūtaɱ na jānāti na passati. Ubhayatthampi tasmiɱ samaye yathābhūtaɱ na jānāti na passati. Dīgharattaɱ sajjhāyakatāpi mantā nappaṭibhanti. Pageva asajjhāyakatā. Seyyathāpi brāhmaṇa, udapatto sevālapaṇakapariyonaddho, tattha cakkhumā puriso sakaɱ mukhanimittaɱ [page 123] paccavekkhamāno yathābhūtaɱ na jāneyya, na passeyya. Evameva kho brāhmaṇa, yasmiɱ samaye thīnamiddhapariyuṭṭhitena cetasā viharati thīnamiddhaparetena. Uppannassa ca thīnamiddhassa nissaraṇaɱ yathābhūtaɱ nappajānāti. Attatthampi tasmiɱ samaye yathābhūtaɱ na jānāti na passati. Paratthampi tasmiɱ samaye yathābhūtaɱ na jānāti na passati. Ubhayatthampi tasmiɱ samaye yathābhūtaɱ na jānāti na passati. Dīgharattaɱ sajjhāyakatāpi mantā nappaṭibhanti pageva asajjhāyakatā.

Puna ca paraɱ brāhmaṇa, yasmiɱ samaye uddhaccakukkuccapariyuṭṭhitena cetasā viharati uddhaccakukkuccaparetena. Uppannassa ca uddhaccakukkuccassa nissaraṇaɱ yathābhūtaɱ na jānāti. Attatthampi tasmiɱ samaye yathābhūtaɱ na jānāti na passati. Paratthampi tasmiɱ samaye yathābhūtaɱ na jānāti na passati. Ubhayatthampi tasmiɱ samaye yathābhūtaɱ na jānāti na passati. Dīgharattaɱ sajjhāyakatāpi mantā nappaṭibhanti. Pageva asajjhāyakatā. Seyyathāpi brāhmaṇa, udapatto vāterito calito bhanto ūmijāto, tattha cakkhumā puriso sakaɱ mukhanimittaɱ paccavekkhamāno yathābhūtaɱ na jāneyya na passeyya. Evameva kho brāhmaṇa, yasmiɱ samaye uddhaccakukkuccapariyuṭṭhitena cetasā viharati uddhaccakukkuccaparetena. Uppannassa ca uddhaccakukkuccassa nissaraṇaɱ yathābhūtaɱ nappajānāti. Attatthampi tasmiɱ samaye yathābhūtaɱ na jānāti na passati. Paratthampi tasmiɱ samaye yathābhūtaɱ na jānāti na passati. Ubhayatthampi tasmiɱ samaye yathābhūtaɱ na jānāti na passati. Dīgharattaɱ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.

Puna ca paraɱ brāhmaṇa, yasmiɱ samaye vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena. Uppannassa ca vicikicchāya nissaraṇaɱ yathābhūtaɱ na jānāti. Attatthampi tasmiɱ samaye yathābhūtaɱ na jānāti na passati. Paratthampi tasmiɱ samaye yathābhūtaɱ na jānāti na passati. Ubhayatthampi tasmiɱ samaye yathābhūtaɱ na jānāti na passati. Dīgharattaɱ sajjhāyakatāpi mantā nappaṭibhanti. Pageva asajjhāyakatā. Seyyathāpi brāhmaṇa, udapatto āvilo luḷito kalalībhūto andhakāre nikkhitto. Tattha cakkhumā puriso sakaɱ mukhanimittaɱ paccavekkhamāno yathābhūtaɱ na jāneyya [page 124] na passeyya. Evameva kho brāhmaṇa, yasmiɱ samaye vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena. Uppannassa ca vicikicchāya nissaraṇaɱ yathābhūtaɱ nappajānāti. Attatthampi tasmiɱ samaye yathābhūtaɱ na jānāti na passati. Paratthampi tasmiɱ samaye yathābhūtaɱ na jānāti na passati. Ubhayatthampi tasmiɱ samaye yathābhūtaɱ na jānāti na passati. Dīgharattaɱ sajjhāyakatāpi mantā nappaṭibhanti pageva asajjhāyakatā. Ayaɱ kho brāhmaṇa, hetu ayaɱ paccayo yenekadā dīgharattaɱ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.

[BJT Page 232]

Yasmiɱ ca kho brāhmaṇa, samaye na kāmarāgapariyuṭṭhitena cetasā viharati na kāmarāgaparetena. Uppannassa ca kāmarāgassa nissaraṇaɱ yathābhūtaɱ pajānāti. Attatthampi tasmiɱ samaye yathābhūtaɱ pajānāti, passati. Paratthampi tasmiɱ samaye yathābhūtaɱ pajānāti, passati. Ubhayatthampi tasmiɱ samaye yathābhūtaɱ pajānāti, passati. Dīgharattaɱ asajjhāyakatāpi mantā paṭibhanti. Pageva sajjhayakakatā. Seyyathāpi brāhmaṇa, udapatto asaɱsaṭṭho lākhāya vā haliddiyā vā nīlāya vā mañjeṭṭhāya vā, tattha cakkhumā puriso sakaɱ mukhanimittaɱ paccavekkhamāno yathābhūtaɱ jāneyya, passeyya. Evameva kho brāhmaṇa, yasmiɱ samaye na kāmarāgapariyuṭṭhitena cetasā viharati, na kāmarāgaparetena uppannassa ca kāmarāgassa nissaraṇaɱ yathābhūtaɱ pajānāti. Attatthampi tasmiɱ samaye yathābhūtaɱ pajānāti, passati. Paratthampi tasmiɱ samaye yathābhūtaɱ pajānāti, passati. Ubhayatthampi tasmiɱ samaye yathābhūtaɱ pajānāti, passati. Dīgharattaɱ asajjhāyakatāpi mantā paṭibhanti pageva sajjhāyakatā.

Puna ca paraɱ brāhmaṇa, yasmiɱ samaye na byāpādapariyuṭṭhitena cetasā viharati na byāpādaparetena. Uppannassa ca byāpādassa nissaraṇaɱ yathābhūtaɱ pajānāti. Attatthampi tasmiɱ samaye yathābhūtaɱ pajānāti passati. Paratthampi tasmiɱ samaye yathābhūtaɱ pajānāti passati. Ubhayatthampi tasmiɱ samaye yathābhūtaɱ pajānāti passati. Dīgharattaɱ asajjhāyakatāpi mantā paṭibhanti. Pageva sajjhayakakatā. Seyyathāpi brāhmaṇa, udapatto na agginā santatto na ukkaṭṭhito na ussadakajāto, tattha cakkhumā puriso sakaɱ mukhanimittaɱ paccavekkhamāno yathābhūtaɱ jāneyya passeyya. [page 125] evameva kho brāhmaṇa, yasmiɱ samaye na byāpādapariyuṭṭhitena cetasā viharati, na byāpādaparetena. Uppannassa ca byāpādassa nissaraṇaɱ yathābhūtaɱ pajānāti. Attatthampi tasmiɱ samaye yathābhūtaɱ pajānāti, passati. Paratthampi tasmiɱ samaye yathābhūtaɱ pajānāti, passati. Ubhayatthampi tasmiɱ samaye yathābhūtaɱ pajānāti, passati. Dīgharattaɱ asajjhāyakatāpi mantā paṭibhanti pageva sajjhāyakatā.

Puna ca paraɱ brāhmaṇa, yasmiɱ samaye na thīnamiddhapariyuṭṭhitena cetasā viharati na thīnamiddhaparetena. Uppannassa ca thīnamiddhassa nissaraṇaɱ yathābhūtaɱ pajānāti. Attatthampi tasmiɱ samaye yathābhūtaɱ pajānāti, passati. Paratthampi tasmiɱ samaye yathābhūtaɱ pajānāti passati. Ubhayatthampi tasmiɱ samaye yathābhūtaɱ pajānāti, passati. Dīgharattaɱ asajjhāyakatāpi mantā paṭibhanti. Pageva sajjhayakakatā. Seyyathāpi brāhmaṇa, udapatto na sevālapaṇakapariyonaddho, tattha cakkhumā puriso sakaɱ mukhanimittaɱ paccavekkhamāno yathābhūtaɱ jāneyya, passeyya. Evameva kho brāhmaṇa, yasmiɱ samaye na thīnamiddhapariyuṭṭhitena cetasā viharati na thīnamiddhaparetena. Uppannassa ca thīnamiddhassa nissaraṇaɱ yathābhūtaɱ pajānāti. Attatthampi tasmiɱ samaye yathābhūtaɱ pajānāti, passati. Paratthampi tasmiɱ samaye yathābhūtaɱ pajānāti, passati. Ubhayatthampi tasmiɱ samaye yathābhūtaɱ pajānāti, passati. Dīgharattaɱ asajjhāyakatāpi mantā paṭibhanti pageva sajjhāyakatā.

Puna ca paraɱ brāhmaṇa, yasmiɱ samaye na uddhaccakukkuccapariyuṭṭhitena cetasā viharati na uddhaccakukkuccaparetena. Uppannassa ca uddhaccakukkuccassa nissaraṇaɱ yathābhūtaɱ pajānāti. Attatthampi tasmiɱ samaye yathābhūtaɱ pajānāti, passati. Paratthampi tasmiɱ samaye yathābhūtaɱ pajānāti, passati. Ubhayatthampi tasmiɱ samaye yathābhūtaɱ pajānāti, passati. Dīgharattaɱ asajjhāyakatāpi mantā paṭibhanti. Pageva sajjhayakakatā. Seyyathāpi brāhmaṇa, udapatto na vāterito na calito na bhanto na ūmijāto, tattha cakkhumā puriso sakaɱ mukhanimittaɱ paccavekkhamāno yathābhūtaɱ jāneyya passeyya. Evameva kho brāhmaṇa, yasmiɱ samaye na uddhaccakukkuccapariyuṭṭhitena cetasā viharati na uddhaccakukkuccaparetena. Uppannassa ca uddhaccakukkuccassa nissaraṇaɱ yathābhūtaɱ pajānāti. Attatthampi tasmiɱ samaye yathābhūtaɱ pajānāti, passati. Paratthampi tasmiɱ samaye yathābhūtaɱ pajānāti, passati. Ubhayatthampi tasmiɱ samaye yathābhūtaɱ pajānāti, passati. Dīgharattaɱ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā.

[BJT Page 234]

Puna ca paraɱ brāhmaṇa, yasmiɱ samaye na vicikicchāpariyuṭṭhitena cetasā viharati na vicikicchāparetena. Uppannāya ca vicikicchāya nissaraṇaɱ yathābhūtaɱ pajānāti. Attatthampi tasmiɱ samaye yathābhūtaɱ pajānāti, passati. Paratthampi tasmiɱ samaye yathābhūtaɱ pajānāti, passati. Ubhayatthampi tasmiɱ samaye yathābhūtaɱ pajānāti, passati. Dīgharattaɱ asajjhāyakatāpi mantā paṭibhanti. Pageva sajjhayakakatā. Seyyathāpi brāhmaṇa, udapatto accho vippasanno anāvilo āloke nikkhitto. Tattha cakkhumā puriso sakaɱ mukhanimittaɱ paccavekkhamāno yathābhūtaɱ jāneyya, passeyya. Evameva kho brāhmaṇa, yasmiɱ samaye na vicikicchāpariyuṭṭhitena cetasā viharati na vicikicchāparetena. Uppannassa ca vicikicchāya nissaraṇaɱ yathābhūtaɱ pajānāti. Attatthampi tasmiɱ samaye yathābhūtaɱ pajānāti, passati. Paratthampi tasmiɱ samaye yathābhūtaɱ pajānāti, passati. Ubhayatthampi tasmiɱ samaye yathābhūtaɱ pajānāti, passati. Dīgharattaɱ asajjhāyakatāpi mantā paṭibhanti pageva sajjhāyakatā. [page 126] ayaɱ kho brāhmaṇa, hetu ayaɱ paccayo yenekadā dīgharattaɱ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā.

Sattime, brāhmaṇa bojjhaṅgā anāvaraṇā anīvaraṇā cetaso anupakkilesā bhāvitā bahulīkatā vijjāvimuttiphalasacchikiriyāya saɱvattanti. Katame satta? Satisambojjhaṅgo kho brāhmaṇa, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saɱvattati. Dhammavicayasambojjhaṅgo kho brāhmaṇa, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saɱvattati. Viriyasambojjhaṅgo kho brāhmaṇa, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saɱvattati. Pītisambojjhaṅgo kho brāhmaṇa, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saɱvattati. Passaddhisambojjhaṅgo kho brāhmaṇa, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saɱvattati. Samādhisambojjhaṅgo kho brāhmaṇa, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saɱvattati. Upekhāsambojjhaṅgo kho brāhmaṇa, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saɱvattati. Ime kho brāhmaṇa, satta bojjhaṅgā anāvaraṇā anīvaraṇā cetaso anupakkilesā bhāvitā bahulīkatakā vijjāvimuttiphalasacchikiriyāya saɱvattantī ti. Evaɱ vutte saɱgāravo brāhmaṇo bhagavantaɱ etadavoca: abhikkantaɱ bho gotama abhikkantaɱ bho gotama, seyyathāpi bho gotama nikkujjittaɱ vā ukkujjeyya, paṭicchattaɱ vā vivareyya, mūḷahasasa vā maggaɱ ācikkheyya' andhakāre vā telapajjotaɱ dhāreyya, 'cakkhumanto rūpānidakkhintī' ti, evameva bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaɱ bhagavantaɱ gotamaɱ saraṇaɱ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaɱ maɱ bhavaɱ gotamo dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatanti.

2. 6. 6

Abhayasuttaɱ

602. Ekaɱ samayaɱ bhagavā rājagahe viharati gijjhakūṭe pabbate. Atha kho abhayo rājakumāro yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho abhayo rājakumāro bhagavantataɱ etadavoca: pūraṇo bhante, kassapo evamāha: "natthi hetu natthi paccayo aññāṇāya adassanāya. Ahetuappaccayā' aññāṇaɱ adassanaɱ hoti. Natthi hetu natthi paccayo ñāṇadassanāya2 ahetu appaccayā ñāṇadassanaɱ3 hotīti. Idha bhagavā kimāhā"ti. Atthi rājakumāra, hetu atthi paccayo

-------------------------
1. Ahetuappaccayo - syā, machasaɱ.
2. Ñāṇāya dassanāya - machasaɱ, syā.
3. Ñāṇaɱ dassanaɱ -machasaɱ, syā.

[BJT Page 236]

Aññāṇāya adassanāya. Sahetu sappaccayā1 aññāṇaɱ adassanaɱ hoti. [page 127] atthi rājakumāra hetu atthi paccayo ñāṇadassanāya. Sahetu sappaccayā ñāṇadassanaɱ hotīti. Katamo pana bhante, hetu katamo paccayo aññāṇāya adassanāya. Kathaɱ sahetu sappaccayā aññāṇaɱ adassanaɱ hotīti.

Yasmiɱ kho rājakumāra, samaye kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaɱ yathābhūtaɱ na jānāti na passati. Ayampi kho rājakumāra, hetu ayaɱ paccayo aññāṇāya adassanāya. Evaɱ sahetu sappaccayā aññāṇaɱ adassanaɱ hoti. Punacaparaɱ rājakumāra, yasmiɱ samaye byāpādapariyuṭṭhitena cetasā viharati byāpādaparetena. Uppannassa ca byāpādassa nissaraṇaɱ yathābhūtaɱ na jānāti napassati. Ayampi kho rājakumāra, hetu ayaɱ paccayo aññāṇāya adassanāya. Evampi sahetusappaccayā aññāṇaɱ adassanaɱ hoti. Punacaparaɱ rājakumāra, yasmiɱ samaye thīnamiddhapariyuṭṭhitena cetasā viharati thīnamiddhaparetena. Uppannassa ca thīnamiddhassa nissaraṇaɱ yathābhūtaɱ na jānāti na passati. Ayampi kho rājakumāra, hetu ayaɱ paccayo aññāṇāya adassanāya. Evampi sahetupaccayā aññāṇaɱ adassanaɱ hoti. Punacaparaɱ rājakumāra, yasmiɱ samaye uddhaccakukkuccapariyuṭṭhitena cetasā viharati uddhaccakukkuccaparetena. Uppannassa ca uddhaccakukkuccassa nissaraṇaɱ yathābhūtaɱ na jānāti na passati. Ayampi kho rājakumāra, hetu ayaɱ paccayo aññāṇāya adassanāya. Evampi sahetupaccayā aññāṇaɱ adassanaɱ hoti. Punacaparaɱ rājakumāra, yasmiɱ samaye vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena. Uppannāya ca vicikicchāya nissaraṇaɱ yathābhūtaɱ na jānāti na passati. Ayampi kho rājakumāra, hetu ayaɱ paccayo aññāṇāya adassanāya. Evaɱ sahetupaccayā aññāṇaɱ adassanaɱ hotīti.

Ko nāmoyaɱ bhante dhammapariyāyoti. Nīvaraṇā nāmete rājakumārāti. Taggha bhagava nīvaraṇā, taggha sugata nīvaraṇā. Ekamekenapi kho bhante nīvaraṇena abhibhūto yathābhūtaɱ na jāneyya na passeyya, ko pana vādo pañcahi nīvaraṇehi. Katamo pana bhante, hetu katamo paccayo ñāṇadassanāya kathaɱ sahetusappaccayā ñāṇadassanaɱ hotīti.

[page 128]
Idha rājakumāra, bhikkhu satisambojjhaṅgaɱ bhāveti, vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. So satisambojjhaṅgaɱ bhāvitena cittena yathābhūtaɱ jānāti passati. Ayampi kho rājakumāra, hetu ayaɱ paccayo ñāṇadassanāya. Evaɱ sahetu sappaccayā ñāṇadassanaɱ hoti. Puna ca paraɱ rājakumāra, bhikkhu dhammavicayasambojjhaṅgaɱ bhāveti, vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. So dhammavicayasambojjhaṅgaɱ bhāvitena cittena yathābhūtaɱ jānāti passati. Ayampi kho rājakumāra, hetu ayaɱ paccayo ñāṇadassanāya. Evampi sahetu sappaccayā ñāṇadassanaɱ hoti. Puna ca paraɱ rājakumāra, bhikkhu viriyasambojjhaṅgaɱ bhāveti, vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. So viriyasambojjhaṅgaɱ bhāvitena cittena yathābhūtaɱ jānāti passati. Ayampi kho rājakumāra, hetu ayaɱ paccayo ñāṇadassanāya. Evampi sahetu sappaccayā ñāṇadassanaɱ hoti. Puna ca paraɱ rājakumāra, bhikkhu pītisambojjhaṅgaɱ bhāveti, vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. So pītisambojjhaṅgaɱ bhāvitena cittena yathābhūtaɱ jānāti passati. Ayampi kho rājakumāra, hetu ayaɱ paccayo ñāṇadassanāya. Evampi sahetu sappaccayā ñāṇadassanaɱ hoti. Puna ca paraɱ rājakumāra, bhikkhu passaddhisambojjhaṅgaɱ bhāveti, vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. So passaddhisambojjhaṅgaɱ bhāvitena cittena yathābhūtaɱ jānāti passati. Ayampi kho rājakumāra, hetu ayaɱ paccayo ñāṇadassanāya. Evampi sahetu sappaccayā ñāṇadassanaɱ hoti. Puna ca paraɱ rājakumāra, bhikkhu samādhisambojjhaṅgaɱ bhāveti, vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. So samādhisambojjhaṅgaɱ bhāvitena cittena yathābhūtaɱ jānāti passati. Ayampi kho rājakumāra, hetu ayaɱ paccayo ñāṇadassanāya. Evampi sahetu sappaccayā ñāṇadassanaɱ hoti. Puna ca paraɱ rājakumāra, bhikkhu upekhāsambojjhaṅgaɱ bhāveti, vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. So upekhāsambojjhaṅgaɱ bhāvitena cittena yathābhūtaɱ jānāti passati. Ayampi kho rājakumāra, hetu ayaɱ paccayo ñāṇadassanāya. Evampi sahetu sappaccayā ñāṇadassanaɱ hotīti.

-------------------------
1. Sahetusappayo - machasaɱ, syā.

[BJT Page 238]

Konāmoyaɱ bhante, dhammapariyāyo'ti. Bojjhaṅgā nāmete rājakumārāti. Taggha bhagava bojjhaṅgā, taggha sugata bojjhaṅgā. Ekamekenapi kho bhante, bojjhaṅgena samannāgato yathābhūtaɱ jāneyya passeyya, ko pana vādo sattahi bojjhaṅgehi, yo'pi me bhante, gijjhakūṭapabbataɱ ārohantassa kāyakilamatho cittakilamatho so'pi me paṭippassaddho, dhammo ca me abhisamitoti.

Bojjhaṅgavaggo paṭhamo.

Tatraddānaɱ:-
Āhārapariyāyaggi mettaɱ saṅgāravena ca
Abhayo pucchito pañhaɱ gijjhakūṭamhi pabbateti.

[BJT Page 240]
[page 129]

7. Ānāpānavaggo

2. 7. 1

Aṭṭhikasuttaɱ

603. Aṭṭhikasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaɱsā. Kathaɱ bhāvitā ca bhikkhave, aṭṭhikasaññā kathaɱ bahulīkatā mahapphalā hoti, mahānisaɱsā: idha bhikkhave, bhikkhu aṭṭhikasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Aṭṭhikasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Aṭṭhikasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Aṭṭhikasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Aṭṭhikasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Aṭṭhikasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Aṭṭhikasaññāsahagataɱ upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, aṭṭhikasaññā evaɱ bahulīkatā mahapphalā hoti mahānisaɱsāti.

2. 7. 2

Dutiya aṭṭhikasuttaɱ

604. Aṭṭhikasaññāya bhikkhave, bhāvitāya bahulīkatāya dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaɱ bhāvitāya ca kho bhikkhave, aṭṭhikasaññāya kathaɱ bahulīkatāya dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu aṭṭhikasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Aṭṭhikasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Aṭṭhikasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Aṭṭhikasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Aṭṭhikasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Aṭṭhikasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Aṭṭhikasaññāsahagataɱ upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitāya kho bhikkhave, aṭṭhikasaññāya evaɱ bahulīkatāya dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.

2. 7. 3

Tatiya aṭṭhikasuttaɱ

[page 130]

605. Aṭṭhikasaññā bhikkhave, bhāvitā bahulīkatā mahato atthāya saɱvattati. Kathaɱ bhāvitā bhikkhave, aṭṭhikasaññā kathaɱ bahulīkatā mahato atthāya saɱvattati: idha bhikkhave, bhikkhu aṭṭhikasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Aṭṭhikasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Aṭṭhikasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Aṭṭhikasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Aṭṭhikasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Aṭṭhikasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Aṭṭhikasaññāsahagataɱ upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, aṭṭhikasaññā evaɱ bahulīkatā mahato atthāya saɱvattatīti.

[BJT Page 242]

2. 7. 4

Catuttha aṭṭhikasuttaɱ

606. Aṭṭhikasaññā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saɱvattati. Kathaɱ bhāvitā ca bhikkhave, aṭṭhikasaññā kathaɱ bahulīkatā mahato yogakkhemāya saɱvattati: idha bhikkhave, bhikkhu aṭṭhikasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Aṭṭhikasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Aṭṭhikasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Aṭṭhikasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Aṭṭhikasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Aṭṭhikasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Aṭṭhikasaññāsahagataɱ upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, aṭṭhikasaññā evaɱ bahulīkatā mahato yogakkhemāya saɱvattatīti.

2. 7. 5

Pañcama aṭṭhikasuttaɱ

607. Aṭṭhikasaññā bhikkhave, bhāvitā bahulīkatā mahato saɱvegāya saɱvattati. Kathaɱ bhāvitā ca bhikkhave, aṭṭhikasaññā kathaɱ bahulīkatā mahato saɱvegāya saɱvattati: idha bhikkhave, bhikkhu aṭṭhikasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Aṭṭhikasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Aṭṭhikasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Aṭṭhikasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Aṭṭhikasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Aṭṭhikasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Aṭṭhikasaññāsahagataɱ upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, aṭṭhikasaññā evaɱ bahulīkatā mahato saɱvegāya saɱvattatīti.

2. 7. 6

Chaṭṭha aṭṭhikasuttaɱ

[page 131]

608. Aṭṭhikasaññā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saɱvattati. Kathaɱ bhāvitā ca bhikkhave, aṭṭhikasaññā kathaɱ bahulīkatā mahato phāsuvihārāya saɱvattati: idha bhikkhave, bhikkhu aṭṭhikasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Aṭṭhikasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Aṭṭhikasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Aṭṭhikasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Aṭṭhikasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Aṭṭhikasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Aṭṭhikasaññāsahagataɱ upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, aṭṭhikasaññā evaɱ bahulīkatā mahato phāsuvihārāya saɱvattatīti.

2. 7. 7

Puḷavakasuttāni ( puḷavakasuttaɱ)

609. Puḷavakakasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaɱsā. Kathaɱ bhāvitā ca bhikkhave, puḷavakasaññā kathaɱ bahulīkatā mahapphalā hoti, mahānisaɱsā: idha bhikkhave, bhikkhu puḷavakasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Puḷavakasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Puḷavakasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Puḷavakasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Puḷavakasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Puḷavakasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Puḷavakasaññāsahagataɱ upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, puḷavakasaññā evaɱ bahulīkatā mahapphalā hoti mahānisaɱsāti.
2. 7. 8

Dutiya puḷavakasuttaɱ

610. Puḷavakasaññāya bhikkhave, bhāvitāya bahulīkatāya dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaɱ bhāvitāya ca kho bhikkhave, puḷavakasaññāya kathaɱ bahulīkatāya dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu puḷavakasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Puḷavakasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Puḷavakasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Puḷavakasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Puḷavakasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Puḷavakasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Puḷavakasaññāsahagataɱ upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitāya kho bhikkhave, puḷavakasaññāya evaɱ bahulīkatāya dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.

2. 7. 9

Tatiya puḷavakasuttaɱ

611. Puḷavakasaññā bhikkhave, bhāvitā bahulīkatā mahato atthāya saɱvattati. Kathaɱ bhāvitā bhikkhave, puḷavakasaññā kathaɱ bahulīkatā mahato atthāya saɱvattati: idha bhikkhave, bhikkhu puḷavakasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Puḷavakasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Puḷavakasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Puḷavakasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Puḷavakasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Puḷavakasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Puḷavakasaññāsahagataɱ upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, puḷavakasaññā evaɱ bahulīkatā mahato atthāya saɱvattatīti.
2. 7. 10

Catuttha puḷavakasuttaɱ

612. Puḷavakasaññā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saɱvattati. Kathaɱ bhāvitā ca bhikkhave, puḷavakasaññā kathaɱ bahulīkatā mahato yogakkhemāya saɱvattati: idha bhikkhave, bhikkhu puḷavakasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Puḷavakasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Puḷavakasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Puḷavakasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Puḷavakasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Puḷavakasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Puḷavakasaññāsahagataɱ upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, puḷavakasaññā evaɱ bahulīkatā mahato yogakkhemāya saɱvattatīti.

2. 7. 11

Pañcama puḷavakasuttaɱ

613. Puḷavakasaññā bhikkhave, bhāvitā bahulīkatā mahato saɱvegāya saɱvattati. Kathaɱ bhāvitā ca bhikkhave, puḷavakasaññā kathaɱ bahulīkatā mahato saɱvegāya saɱvattati: idha bhikkhave, bhikkhu puḷavakasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Puḷavakasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Puḷavakasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Puḷavakasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Puḷavakasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Puḷavakasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Puḷavakasaññāsahagataɱ upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, puḷavakasaññā evaɱ bahulīkatā mahato saɱvegāya saɱvattatīti.

2. 7. 12

Chaṭṭha puḷavakasuttāni

614. Puḷavakasaññā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saɱvattati. Kathaɱ bhāvitā ca bhikkhave, puḷavakasaññā kathaɱ bahulīkatā mahato phāsuvihārāya saɱvattati: idha bhikkhave, bhikkhu puḷavakasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Puḷavakasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Puḷavakasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Puḷavakasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Puḷavakasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Puḷavakasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Puḷavakasaññāsahagataɱ upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, puḷavakasaññā evaɱ bahulīkatā mahato phāsuvihārāya saɱvattatīti.

[BJT Page 244]
2. 7. 13

Vinīlakasuttāni (vinīlakasuttaɱ )

615. Vinīlakasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaɱsā. Kathaɱ bhāvitā ca bhikkhave, vinīlakasaññā kathaɱ bahulīkatā mahapphalā hoti, mahānisaɱsā: idha bhikkhave, bhikkhu vinīlakasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vinīlakasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vinīlakasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vinīlakasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vinīlakasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vinīlakasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vinīlakasaññāsahagataɱ upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, vinīlakasaññā evaɱ bahulīkatā mahapphalā hoti mahānisaɱsāti.

2. 7. 14

Dutiya vinīlakasuttaɱ

616. Vinīlakasaññāya bhikkhave, bhāvitāya bahulīkatāya dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaɱ bhāvitāya ca kho bhikkhave, vinīlakasaññāya kathaɱ bahulīkatāya dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu vinīlakasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vinīlakasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vinīlakasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vinīlakasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vinīlakasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vinīlakasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vinīlakasaññāsahagataɱ upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitāya kho bhikkhave, vinīlakasaññāya evaɱ bahulīkatāya dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.

2. 7. 15

Tatiya vinīlakasuttaɱ

617. Vinīlakasaññā bhikkhave, bhāvitā bahulīkatā mahato atthāya saɱvattati. Kathaɱ bhāvitā bhikkhave, vinīlakasaññā kathaɱ bahulīkatā mahato atthāya saɱvattati: idha bhikkhave, bhikkhu vinīlakasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vinīlakasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vinīlakasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vinīlakasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vinīlakasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vinīlakasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vinīlakasaññāsahagataɱ upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, vinīlakasaññā evaɱ bahulīkatā mahato atthāya saɱvattatīti.

2. 7. 16

Catuttha vinīlakasuttaɱ

618. Vinīlakasaññā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saɱvattati. Kathaɱ bhāvitā ca bhikkhave, vinīlakasaññā kathaɱ bahulīkatā mahato yogakkhemāya saɱvattati: idha bhikkhave, bhikkhu vinīlakasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vinīlakasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vinīlakasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vinīlakasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vinīlakasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vinīlakasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vinīlakasaññāsahagataɱ upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, vinīlakasaññā evaɱ bahulīkatā mahato yogakkhemāya saɱvattatīti.

2. 7. 17

Pañcama vinīlakasuttaɱ

619. Vinīlakasaññā bhikkhave, bhāvitā bahulīkatā mahato saɱvegāya saɱvattati. Kathaɱ bhāvitā ca bhikkhave, vinīlakasaññā kathaɱ bahulīkatā mahato saɱvegāya saɱvattati: idha bhikkhave, bhikkhu vinīlakasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vinīlakasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vinīlakasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vinīlakasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vinīlakasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vinalaḷakasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vinīlakasaññāsahagataɱ upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, vinīlakasaññā evaɱ bahulīkatā mahato saɱvegāya saɱvattatīti.

2. 7. 18

Chaṭṭha vinīlakasuttaɱ

620. Vinīlakasaññā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saɱvattati. Kathaɱ bhāvitā ca bhikkhave, vinīlakasaññā kathaɱ bahulīkatā mahato phāsuvihārāya saɱvattati: idha bhikkhave, bhikkhu vinīlakasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vinīlakasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vinīlakasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vinīlakasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vinīlakasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vinīlakasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vinīlakasaññāsahagataɱ upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, vinīlakasaññā evaɱ bahulīkatā mahato phāsuvihārāya saɱvattatīti.

2. 7. 19

Vicchiddakasuttāni ( vicchiddakasuttaɱ)

621. Vicchiddakakasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaɱsā. Kathaɱ bhāvitā ca bhikkhave, vicchiddakasaññā kathaɱ bahulīkatā mahapphalā hoti, mahānisaɱsā: idha bhikkhave, bhikkhu vicchiddakasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vicchiddakasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vicchiddakasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vicchiddakasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vicchiddakasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vicchiddakasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vicchiddakasaññāsahagataɱ upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, vicchiddakasaññā evaɱ bahulīkatā mahapphalā hoti mahānisaɱsāti.

2. 7. 20

Dutiya vicchiddakasuttaɱ

622. Vicchiddakasaññāya bhikkhave, bhāvitāya bahulīkatāya dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaɱ bhāvitāya ca kho bhikkhave, vicchiddakasaññāya kathaɱ bahulīkatāya dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu vicchiddakasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vicchiddakasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vicchiddakasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vicchiddakasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vicchiddakasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vicchiddakasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vicchiddakasaññāsahagataɱ upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitāya kho bhikkhave, vicchiddakasaññāya evaɱ bahulīkatāya dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.

2. 7. 21

Tatiya vicchiddakasuttaɱ

623. Vicchiddakasaññā bhikkhave, bhāvitā bahulīkatā mahato atthāya saɱvattati. Kathaɱ bhāvitā bhikkhave, vicchiddakasaññā kathaɱ bahulīkatā mahato atthāya saɱvattati: idha bhikkhave, bhikkhu vicchiddakasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vicchiddakasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vicchiddakasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vicchiddakasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vicchiddakasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vicchiddakasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vicchiddakasaññāsahagataɱ upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, vicchiddakasaññā evaɱ bahulīkatā mahato atthāya saɱvattatīti.

2. 7. 22

Catuttha vicchiddakasuttaɱ

624. Vicchiddakasaññā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saɱvattati. Kathaɱ bhāvitā ca bhikkhave, vicchiddakasaññā kathaɱ bahulīkatā mahato yogakkhemāya saɱvattati: idha bhikkhave, bhikkhu vicchiddakasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vicchiddakasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vicchiddakasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vicchiddakasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vicchiddakasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vicchiddakasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vicchiddakasaññāsahagataɱ upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, vicchaddakasaññā evaɱ bahulīkatā mahato yogakkhemāya saɱvattatīti.

2. 7. 23

Pañcama vicchiddakasuttaɱ

625. Vicchidadakasaññā bhikkhave, bhāvitā bahulīkatā mahato saɱvegāya saɱvattati. Kathaɱ bhāvitā ca bhikkhave, vicchiddakasaññā kathaɱ bahulīkatā mahato saɱvegāya saɱvattati: idha bhikkhave, bhikkhu vicchiddakasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vicchiddakasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vicchiddakasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vicchiddakasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vicchiddakasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vicchiddakasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vicchiddakasaññāsahagataɱ upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, vicchiddakasaññā evaɱ bahulīkatā mahato saɱvegāya saɱvattatīti.

2. 7. 24

Chaṭṭha vicchiddakasuttaɱ

626. Vicchiddakasaññā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saɱvattati. Kathaɱ bhāvitā ca bhikkhave, vicchiddakasaññā kathaɱ bahulīkatā mahato phāsuvihārāya saɱvattati: idha bhikkhave, bhikkhu vicchiddakasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vicchiddakasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vicchiddakasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vicchiddakasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vicchiddakasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vicchiddakasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vicchiddakasaññāsahagataɱ upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, vicchiddakasaññā evaɱ bahulīkatā mahato phāsuvihārāya saɱvattatīti.

2. 7. 25

Uddhumātakasuttāni (uddhumātakasuttaɱ)

627. Uddhumātakasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaɱsā. Kathaɱ bhāvitā ca bhikkhave, uddhumātakasaññā kathaɱ bahulīkatā mahapphalā hoti, mahānisaɱsā: idha bhikkhave, bhikkhu uddhumātakasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Uddhumātakasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Uddhumātakasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Uddhumātakasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Uddhumātakasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Uddhumātakasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Uddhumātakasaññāsahagataɱ upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, uddhumātakasaññā evaɱ bahulīkatā mahapphalā hoti mahānisaɱsāti.

2. 7. 26

Dutiya uddhumātakasuttaɱ

628. Uddhumātakasaññāya bhikkhave, bhāvitāya bahulīkatāya dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaɱ bhāvitāya ca kho bhikkhave, uddhumātakasaññāya kathaɱ bahulīkatāya dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu uddhumātakasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Uddhumātakasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Uddhumātakasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Uddhumātakasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Uddhumātakasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Uddhumātakasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Uddhumātakasaññāsahagataɱ upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitāya kho bhikkhave, uddhumātakasaññāya evaɱ bahulīkatāya dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.

2. 7. 27

Tatiya uddhumātakasuttaɱ

629. Uddhumātakasaññā bhikkhave, bhāvitā bahulīkatā mahato atthāya saɱvattati. Kathaɱ bhāvitā bhikkhave, uddhumātakasaññā kathaɱ bahulīkatā mahato atthāya saɱvattati: idha bhikkhave, bhikkhu uddhumātakasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Uddhumātakasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Uddhumātakasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Uddhumātakasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Uddhumātakasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Uddhumātakasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Uddhumātakasaññāsahagataɱ upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, uddhumātakasaññā evaɱ bahulīkatā mahato atthāya saɱvattatīti.

[BJT Page 244]

2. 7. 28

Catuttha uddhumātakasuttaɱ

630. Uddhumātakasaññā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saɱvattati. Kathaɱ bhāvitā ca bhikkhave, uddhumātakasaññā kathaɱ bahulīkatā mahato yogakkhemāya saɱvattati: idha bhikkhave, bhikkhu uddhumātakasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Uddhumātakasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Uddhumātakasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Uddhumātakasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Uddhumātakasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Uddhumātakasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Uddhumātakasaññāsahagataɱ upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, uddhumātakasaññā evaɱ bahulīkatā mahato yogakkhemāya saɱvattatīti.

2. 7. 29

Pañcama uddhumātakasuttaɱ

631. Uddhumātakasaññā bhikkhave, bhāvitā bahulīkatā mahato saɱvegāya saɱvattati. Kathaɱ bhāvitā ca bhikkhave, uddhumātakasaññā kathaɱ bahulīkatā mahato saɱvegāya saɱvattati: idha bhikkhave, bhikkhu uddhumātakasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Uddhumātakasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Uddhumātakasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Uddhumātakasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Uddhumātakasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Uddhumātakasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Uddhumātakasaññāsahagataɱ upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, uddhumātakasaññā evaɱ bahulīkatā mahato saɱvegāya saɱvattatīti.

2. 7. 30

Chaṭṭha uddhumātakasuttaɱ

632. Uddhumātakasaññā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saɱvattati. Kathaɱ bhāvitā ca bhikkhave, uddhumātakasaññā kathaɱ bahulīkatā mahato phāsuvihārāya saɱvattati: idha bhikkhave, bhikkhu uddhumātakasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Uddhumātakasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Uddhumātakasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Uddhumātakasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Uddhumātakasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Uddhumātakasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Uddhumātakasaññāsahagataɱ upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, uddhumātakasaññā evaɱ bahulīkatā mahato phāsuvihārāya saɱvattatīti.

2. 7. 31

Mettāsuttāni (mettāsuttaɱ)

633. Mettā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaɱsā. Kathaɱ bhāvitā ca bhikkhave, mettā kathaɱ bahulīkatā mahapphalā hoti, mahānisaɱsā: idha bhikkhave, bhikkhu mettāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Mettāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Mettāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Mettāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Mettāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Mettāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Mettāsahagataɱ upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, mettā evaɱ bahulīkatā mahapphalā hoti mahānisaɱsāti.

2. 7. 32

Dutiya mettāsuttaɱ

634. Mettāya bhikkhave, bhāvitāya bahulīkatāya dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaɱ bhāvitāya ca kho bhikkhave, mettāya kathaɱ bahulīkatāya dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu mettāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Mettāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Mettāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Mettāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Mettāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Mettāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Mettāsahagataɱ upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitāya kho bhikkhave, mettāya evaɱ bahulīkatāya dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.

2. 7. 33

Tatiya mettāsuttaɱ

635. Mettā bhikkhave, bhāvitā bahulīkatā mahato atthāya saɱvattati. Kathaɱ bhāvitā bhikkhave, mettā kathaɱ bahulīkatā mahato atthāya saɱvattati: idha bhikkhave, bhikkhu mettāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Mettāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Mettāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Mettāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Mettāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Mettāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Mettāsahagataɱ upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, mettā evaɱ bahulīkatā mahato atthāya saɱvattatīti.

2. 7. 34

Catuttha mettāsuttaɱ

636. Mettā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saɱvattati. Kathaɱ bhāvitā ca bhikkhave, mettā kathaɱ bahulīkatā mahato yogakkhemāya saɱvattati: idha bhikkhave, bhikkhu mettāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Mettāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Mettāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Mettāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Mettāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Mettāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Mettāsahagataɱ upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, mettā evaɱ bahulīkatā mahato yogakkhemāya saɱvattatīti.

2. 7. 35

Pañcama mettāsuttaɱ

637. Mettā bhikkhave, bhāvitā bahulīkatā mahato saɱvegāya saɱvattati. Kathaɱ bhāvitā ca bhikkhave, mettā kathaɱ bahulīkatā mahato saɱvegāya saɱvattati: idha bhikkhave, bhikkhu mettāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Mettāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Mettāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Mettāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Mettāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Mettāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Mettāsahagataɱ upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, mettā evaɱ bahulīkatā mahato saɱvegāya saɱvattatīti.

2. 7. 36

Chaṭṭha mettāsuttaɱ

638. Mettā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saɱvattati. Kathaɱ bhāvitā ca bhikkhave, mettā kathaɱ bahulīkatā mahato phāsuvihārāya saɱvattati: idha bhikkhave, bhikkhu mettāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Mettāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Mettāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Mettāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Mettāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Mettāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Mettāsahagataɱ upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, mettā evaɱ bahulīkatā mahato phāsuvihārāya saɱvattatīti.

2. 7. 37

Karuṇāsuttāni (karuṇāsuttaɱ)

639. Karuṇā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaɱsā. Kathaɱ bhāvitā ca bhikkhave, karuṇā kathaɱ bahulīkatā mahapphalā hoti, mahānisaɱsā: idha bhikkhave, bhikkhu karuṇāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Karuṇāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Karuṇāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Karuṇāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Karuṇāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Karuṇāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Karuṇāsahagataɱ upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, karuṇā evaɱ bahulīkatā mahapphalā hoti mahānisaɱsāti.

2. 7. 38

Dutiya karuṇāsuttaɱ

640. Karuṇāya bhikkhave, bhāvitāya bahulīkatāya dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaɱ bhāvitāya ca kho bhikkhave, karuṇāya kathaɱ bahulīkatāya dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu karuṇāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Karuṇāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Karuṇāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Karuṇāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Karuṇāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Karuṇāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Karuṇāsahagataɱ upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitāya kho bhikkhave, karuṇāya evaɱ bahulīkatāya dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.

2. 7. 39

Tatiya karuṇāsuttaɱ

641. Karuṇā bhikkhave, bhāvitā bahulīkatā mahato atthāya saɱvattati. Kathaɱ bhāvitā bhikkhave, karuṇā kathaɱ bahulīkatā mahato atthāya saɱvattati: idha bhikkhave, bhikkhu karuṇāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Karuṇāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Karuṇāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Karuṇāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Karuṇāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Karuṇāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Karuṇāsahagataɱ upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, karuṇā evaɱ bahulīkatā mahato atthāya saɱvattatīti.

2. 7. 40

Catuttha karuṇāsuttaɱ

642. Karuṇā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saɱvattati. Kathaɱ bhāvitā ca bhikkhave, karuṇā kathaɱ bahulīkatā mahato yogakkhemāya saɱvattati: idha bhikkhave, bhikkhu karuṇāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Karuṇāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Karuṇāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Karuṇāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Karuṇāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Karuṇāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Karuṇāsahagataɱ upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, karuṇā evaɱ bahulīkatā mahato yogakkhemāya saɱvattatīti.

2. 7. 41

Pañcama karuṇāsuttaɱ

643. Karuṇā bhikkhave, bhāvitā bahulīkatā mahato saɱvegāya saɱvattati. Kathaɱ bhāvitā ca bhikkhave, karuṇā kathaɱ bahulīkatā mahato saɱvegāya saɱvattati: idha bhikkhave, bhikkhu karuṇāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Karuṇāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Karuṇāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Karuṇāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Karuṇāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Karuṇāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Karuṇāsahagataɱ upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, karuṇā evaɱ bahulīkatā mahato saɱvegāya saɱvattatīti.

2. 7. 42

Chaṭṭha karuṇāsuttaɱ

644. Karuṇā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saɱvattati. Kathaɱ bhāvitā ca bhikkhave, karuṇā kathaɱ bahulīkatā mahato phāsuvihārāya saɱvattati: idha bhikkhave, bhikkhu karuṇāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Karuṇāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Karuṇāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Karuṇāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Karuṇāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Karuṇāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Karuṇāsahagataɱ upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, karuṇā evaɱ bahulīkatā mahato phāsuvihārāya saɱvattatīti.

[BJT Page 244]

2. 7. 43

Muditāsuttāni ( muditāsuttaɱ )

645. Muditā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaɱsā. Kathaɱ bhāvitā ca bhikkhave, muditā kathaɱ bahulīkatā mahapphalā hoti, mahānisaɱsā: idha bhikkhave, bhikkhu muditāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Muditāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Muditāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Muditāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Muditāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Muditāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Muditāsahagataɱ upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, muditā evaɱ bahulīkatā mahapphalā hoti mahānisaɱsāti.

2. 7. 44

Dutiya muditāsuttaɱ

646. Muditāya bhikkhave, bhāvitāya bahulīkatāya dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaɱ bhāvitāya ca kho bhikkhave, muditāya kathaɱ bahulīkatāya dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu muditāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Muditāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Muditāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Muditāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Muditāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Muditāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Muditāsahagataɱ upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitāya kho bhikkhave, muditāya evaɱ bahulīkatāya dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.

2. 7. 45

Tatiya muditāsuttāni

647. Muditā bhikkhave, bhāvitā bahulīkatā mahato atthāya saɱvattati. Kathaɱ bhāvitā bhikkhave, muditā kathaɱ bahulīkatā mahato atthāya saɱvattati: idha bhikkhave, bhikkhu muditāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Muditāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Muditāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Muditāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Muditāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Muditāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Muditāsahagataɱ upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, muditā evaɱ bahulīkatā mahato atthāya saɱvattatīti.
2. 7. 46

Catuttha muditāsuttaɱ

648. Muditā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saɱvattati. Kathaɱ bhāvitā ca bhikkhave, muditā kathaɱ bahulīkatā mahato yogakkhemāya saɱvattati: idha bhikkhave, bhikkhu muditāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Muditāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Muditāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Muditāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Muditāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Muditāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Muditāsahagataɱ upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, muditā evaɱ bahulīkatā mahato yogakkhemāya saɱvattatīti.

2. 7. 47

Pañcama muditāsuttaɱ

649. Muditā bhikkhave, bhāvitā bahulīkatā mahato saɱvegāya saɱvattati. Kathaɱ bhāvitā ca bhikkhave, muditā kathaɱ bahulīkatā mahato saɱvegāya saɱvattati: idha bhikkhave, bhikkhu muditāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Muditāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Muditāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Muditāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Muditāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Muditāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Muditāsahagataɱ upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, muditā evaɱ bahulīkatā mahato saɱvegāya saɱvattatīti.

2. 7. 48

Chaṭṭha muditāsuttaɱ

650. Muditā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saɱvattati. Kathaɱ bhāvitā ca bhikkhave, muditā kathaɱ bahulīkatā mahato phāsuvihārāya saɱvattati: idha bhikkhave, bhikkhu muditāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Muditāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Muditāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Muditāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Muditāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Muditāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Muditāsahagataɱ upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, muditā evaɱ bahulīkatā mahato phāsuvihārāya saɱvattatīti.

2. 7. 49

Upekhāsuttāni ( upekhāsuttaɱ)

651. Upekhā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaɱsā. Kathaɱ bhāvitā ca bhikkhave, upekhā kathaɱ bahulīkatā mahapphalā hoti, mahānisaɱsā: idha bhikkhave, bhikkhu upekhāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsahagataɱ upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, upekhā evaɱ bahulīkatā mahapphalā hoti mahānisaɱsāti.
2. 7. 50

Dutiya upekhāsuttaɱ

652. Upekhāya bhikkhave, bhāvitāya bahulīkatāya dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaɱ bhāvitāya ca kho bhikkhave, upekhāya kathaɱ bahulīkatāya dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu upekhāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsahagataɱ upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitāya kho bhikkhave, upekhāya evaɱ bahulīkatāya dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.

2. 7. 51

Tatiya upekhāsuttaɱ

653. Upekhā bhikkhave, bhāvitā bahulīkatā mahato atthāya saɱvattati. Kathaɱ bhāvitā bhikkhave, upekhā kathaɱ bahulīkatā mahato atthāya saɱvattati: idha bhikkhave, bhikkhu upekhāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsahagataɱ upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, upekhā evaɱ bahulīkatā mahato atthāya saɱvattatīti.

2. 7. 52

Catuttha upekhāsuttaɱ

654. Upekhā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saɱvattati. Kathaɱ bhāvitā ca bhikkhave, upekhā kathaɱ bahulīkatā mahato yogakkhemāya saɱvattati: idha bhikkhave, bhikkhu upekhāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsahagataɱ upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, upekhā evaɱ bahulīkatā mahato yogakkhemāya saɱvattatīti.

2. 7. 53

Pañcama upekhāsuttaɱ

655. Upekhā bhikkhave, bhāvitā bahulīkatā mahato saɱvegāya saɱvattati. Kathaɱ bhāvitā ca bhikkhave, upekhā kathaɱ bahulīkatā mahato saɱvegāya saɱvattati: idha bhikkhave, bhikkhu upekhāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsahagataɱ upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, upekhā evaɱ bahulīkatā mahato saɱvegāya saɱvattatīti.

2. 7. 54

Chaṭṭha upekhāsuttaɱ

656. Upekhā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saɱvattati. Kathaɱ bhāvitā ca bhikkhave, upekhā kathaɱ bahulīkatā mahato phāsuvihārāya saɱvattati: idha bhikkhave, bhikkhu upekhāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsahagataɱ pītisambojjhaṅgaɱ bhāveti 8vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsahagataɱ upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, upekhā evaɱ bahulīkatā mahato phāsuvihārāya saɱvattatīti.

2. 7. 55

Ānāpānasatisuttāni (ānāpānasatisuttaɱ )

[page 132]

657. Ānāpānasati bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaɱsā. Kathaɱ bhāvitā ca bhikkhave, ānāpānasati kathaɱ bahulīkatā mahapphalā hoti, mahānisaɱsā: idha bhikkhave, bhikkhu ānāpānasatisahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Ānāpānasatisahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Ānāpānasatisahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Ānāpānasatisahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Ānāpānasatisahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Ānāpānasatisahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Ānāpānasatisahagataɱ upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, ānāpānasati evaɱ bahulīkatā mahapphalā hoti mahānisaɱsāti.

2. 7. 56

Dutiya ānāpānasatisuttaɱ

658. Ānāpānasatiyā bhikkhave, bhāvitāya bahulīkatāya dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaɱ bhāvitāya ca kho bhikkhave, ānāpānasatiyā kathaɱ bahulīkatāya dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu ānāpānasatisahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Ānāpānasatisahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Ānāpānasatisahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Ānāpānasatisahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Ānāpānasatisahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Ānāpānasatisahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Ānāpānasatisahagataɱ upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitāya kho bhikkhave, ānāpānasatiyā evaɱ bahulīkatāya dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.

2. 7. 57

Tatiya ānāpānasatisuttaɱ

659. Ānāpānasati bhikkhave, bhāvitā bahulīkatā mahato atthāya saɱvattati. Kathaɱ bhāvitā bhikkhave, ānāpānasati kathaɱ bahulīkatā mahato atthāya saɱvattati: idha bhikkhave, bhikkhu ānāpānasatisahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Ānāpānasatisahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Ānāpānasatisahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Ānāpānasatisahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Ānāpānasatisahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Ānāpānasatisahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Ānāpānasatisahagataɱ upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, ānāpānasati evaɱ bahulīkatā mahato atthāya saɱvattatīti.

2. 7. 58

Catuttha ānāpānasatisuttaɱ

660. Ānāpānasati bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saɱvattati. Kathaɱ bhāvitā ca bhikkhave, ānāpānasati kathaɱ bahulīkatā mahato yogakkhemāya saɱvattati: idha bhikkhave, bhikkhu ānāpānasatisahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Ānāpānasatisahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Ānāpānasatisahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Ānāpānasatisahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Vicchiddakasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Ānapānasatisahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Ānāpānasatisahagataɱ upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, ānāpānasati evaɱ bahulīkatā mahato yogakkhemāya saɱvattatīti.

2. 7. 59

Pañcama ānāpānasatisuttaɱ

661. Ānāpānasati bhikkhave, bhāvitā bahulīkatā mahato saɱvegāya saɱvattati. Kathaɱ bhāvitā ca bhikkhave, ānāpānasati kathaɱ bahulīkatā mahato saɱvegāya saɱvattati: idha bhikkhave, bhikkhu ānāpānasatisahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Ānāpānasatisahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Ānāpānasatisahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Ānāpānasatisahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Ānāpānasatisahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Ānāpānasatisahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Ānāpānasatisahagataɱ upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, ānāpānasati evaɱ bahulīkatā mahato saɱvegāya saɱvattatīti.

2. 7. 60

Chaṭṭha ānāpānasatisuttaɱ

662. Ānāpānasati bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saɱvattati. Kathaɱ bhāvitā ca bhikkhave, ānāpānasati kathaɱ bahulīkatā mahato phāsuvihārāya saɱvattati: idha bhikkhave, bhikkhu ānāpānasatisahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Ānāpānasatisahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Ānāpānasatisahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Ānāpānasatisahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Ānāpānasatisahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Ānāpānasatisahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Ānāpānasatisahagataɱ upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, ānāpānasati evaɱ bahulīkatā mahato phāsuvihārāya saɱvattatīti.

Ānāpānavaggo sattamo.

Tassuddānaɱ:
Aṭṭhi puḷava vinīla vicchiddakoddhumātakā
Mettā karuṇā muditopekhānāpānena cāti.

[BJT Page 246]

8. Nirodhavaggo

2. 8. 1

Asubhasuttāni (asubhasuttaɱ)

663. Asubhasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaɱsā. Kathaɱ bhāvitā ca bhikkhave, asubhasaññā kathaɱ bahulīkatā mahapphalā hoti, mahānisaɱsā: idha bhikkhave, bhikkhu asubhasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Asubhasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Asubhasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Asubhasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Asubhasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Asubhasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Asubhasaññāsahagataɱ upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, asubhasaññā evaɱ bahulīkatā mahapphalā hoti mahānisaɱsāti.
2. 8. 2

Dutiya asubhasuttaɱ

664. Asubhasaññāya bhikkhave, bhāvitāya bahulīkatāya dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaɱ bhāvitāya ca kho bhikkhave, asubhasaññāya kathaɱ bahulīkatāya dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu asubhasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Asubhasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Asubhasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Asubhasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Asubhasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Asubhasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Asubhasaññāsahagataɱ upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitāya kho bhikkhave, asubhasaññāya evaɱ bahulīkatāya dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.

2. 8. 3

Tatiya asubhasuttaɱ

665. Asubhasaññā bhikkhave, bhāvitā bahulīkatā mahato atthāya saɱvattati. Kathaɱ bhāvitā bhikkhave, asubhasaññā kathaɱ bahulīkatā mahato atthāya saɱvattati: idha bhikkhave, bhikkhu asubhasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Asubhasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Asubhasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Asubhasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Asubhasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Asubhasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Asubhasaññāsahagataɱ upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, asubhasaññā evaɱ bahulīkatā mahato atthāya saɱvattatīti.

2. 8. 4

Catuttha asubhasuttaɱ

666. Asubhasaññā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saɱvattati. Kathaɱ bhāvitā ca bhikkhave, asubhasaññā kathaɱ bahulīkatā mahato yogakkhemāya saɱvattati: idha bhikkhave, bhikkhu asubhasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Asubhasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Asubhasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Asubhasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Asubhasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Asubhasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Asubhasaññāsahagataɱ upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, asubhasaññā evaɱ bahulīkatā mahato yogakkhemāya saɱvattatīti.

2. 8. 5
Pañcama asubhasuttaɱ

667. Asubhasaññā bhikkhave, bhāvitā bahulīkatā mahato saɱvegāya saɱvattati. Kathaɱ bhāvitā ca bhikkhave, asubhasaññā kathaɱ bahulīkatā mahato saɱvegāya saɱvattati: idha bhikkhave, bhikkhu asubhasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Asubhasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Asubhasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Asubhasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Asubhasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Asubhasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Asubhasaññāsahagataɱ upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, asubhasaññā evaɱ bahulīkatā mahato saɱvegāya saɱvattatīti.

2. 8. 6

Chaṭṭha asubhasuttaɱ

668. Asubhasaññā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saɱvattati. Kathaɱ bhāvitā ca bhikkhave, asubhasaññā kathaɱ bahulīkatā mahato phāsuvihārāya saɱvattati: idha bhikkhave, bhikkhu asubhasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Asubhasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Asubhasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Asubhasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Asubhasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Asubhasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Asubhasaññāsahagataɱ upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, asubhasaññā evaɱ bahulīkatā mahato phāsuvihārāya saɱvattatīti.

2. 8. 7

Maraṇasuttāni ( maraṇasuttaɱ)

669. Maraṇakasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaɱsā. Kathaɱ bhāvitā ca bhikkhave, maraṇasaññā kathaɱ bahulīkatā mahapphalā hoti, mahānisaɱsā: idha bhikkhave, bhikkhu maraṇasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Maraṇasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Maraṇasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Maraṇasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Maraṇasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Maraṇasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Maraṇasaññāsahagataɱ upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, maraṇasaññā evaɱ bahulīkatā mahapphalā hoti mahānisaɱsāti.

2. 8. 8

Dutiya maraṇasuttaɱ

670. Maraṇasaññāya bhikkhave, bhāvitāya bahulīkatāya dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaɱ bhāvitāya ca kho bhikkhave, maraṇasaññāya kathaɱ bahulīkatāya dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu maraṇasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Maraṇasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Maraṇasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Maraṇasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Maraṇasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Maraṇasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Maraṇasaññāsahagataɱ upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitāya kho bhikkhave, maraṇasaññāya evaɱ bahulīkatāya dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.

2. 8. 9

Tatiya maraṇasuttaɱ

671. Maraṇasaññā bhikkhave, bhāvitā bahulīkatā mahato atthāya saɱvattati. Kathaɱ bhāvitā bhikkhave, maraṇasaññā kathaɱ bahulīkatā mahato atthāya saɱvattati: idha bhikkhave, bhikkhu maraṇasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Maraṇasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Maraṇasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Maraṇasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Maraṇasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Maraṇasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Maraṇasaññāsahagataɱ upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, maraṇasaññā evaɱ bahulīkatā mahato atthāya saɱvattatīti.

2. 8. 10

Catuttha maraṇasuttaɱ

672. Maraṇasaññā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saɱvattati. Kathaɱ bhāvitā ca bhikkhave, maraṇasaññā kathaɱ bahulīkatā mahato yogakkhemāya saɱvattati: idha bhikkhave, bhikkhu maraṇasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Maraṇasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Maraṇasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Maraṇasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Maraṇasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Maraṇasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Maraṇasaññāsahagataɱ upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, maraṇasaññā evaɱ bahulīkatā mahato yogakkhemāya saɱvattatīti.

2. 8. 11

Pañcama maraṇasuttaɱ

673. Maraṇasaññā bhikkhave, bhāvitā bahulīkatā mahato saɱvegāya saɱvattati. Kathaɱ bhāvitā ca bhikkhave, maraṇasaññā kathaɱ bahulīkatā mahato saɱvegāya saɱvattati: idha bhikkhave, bhikkhu maraṇasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Maraṇasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Maraṇasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Maraṇasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Maraṇasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Maraṇasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Maraṇasaññāsahagataɱ upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, maraṇasaññā evaɱ bahulīkatā mahato saɱvegāya saɱvattatīti.

2. 8. 12

Chaṭṭha maraṇasuttaɱ

674. Maraṇasaññā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saɱvattati. Kathaɱ bhāvitā ca bhikkhave, maraṇasaññā kathaɱ bahulīkatā mahato phāsuvihārāya saɱvattati: idha bhikkhave, bhikkhu maraṇasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Maraṇasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Maraṇasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Maraṇasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Maraṇasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Maraṇasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Maraṇasaññāsahagataɱ upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, maraṇasaññā evaɱ bahulīkatā mahato phāsuvihārāya saɱvattatīti.

[BJT Page 246]

2. 8. 13

Āhāre paṭikkūlasuttāni (āhāre paṭikkūlasuttaɱ )

675. Āhāre paṭikkūlasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaɱsā. Kathaɱ bhāvitā ca bhikkhave, āhāre paṭikkūlasaññā kathaɱ bahulīkatā mahapphalā hoti, mahānisaɱsā: idha bhikkhave, bhikkhu āhāre paṭikkūlasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Āhāre paṭikkūlasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Āhāre paṭikkūlasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Āhāre paṭikkūlasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Āhāre paṭikkūlasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Āhāre paṭikkūlasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Āhāre paṭikkūlasaññāsahagataɱ upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, āhāre paṭikkulasaññā evaɱ bahulīkatā mahapphalā hoti mahānisaɱsāti.

2. 8. 14

Dutiya āhāre paṭikkūlasuttaɱ

676. Āhāre paṭikkūlasaññāya bhikkhave, bhāvitāya bahulīkatāya dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaɱ bhāvitāya ca kho bhikkhave, āhāre paṭikkūlasaññāya kathaɱ bahulīkatāya dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu āhāre paṭikkūlasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Āhāre paṭikkūlasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Āhāre paṭikkūlasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Āhāre paṭikkūlasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Āhāre paṭikkūlasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Āhāre paṭikkūlasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Āhāre paṭikkūlasaññāsahagataɱ upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitāya kho bhikkhave, āhāre paṭikkūlasaññāya evaɱ bahulīkatāya dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.

2. 8. 15

Tatiya āhāre paṭikkūlasuttaɱ

677. Āhāre paṭikkūlasaññā bhikkhave, bhāvitā bahulīkatā mahato atthāya saɱvattati. Kathaɱ bhāvitā bhikkhave, āhāre paṭikkūlasaññā kathaɱ bahulīkatā mahato atthāya saɱvattati: idha bhikkhave, bhikkhu āhāre paṭikkūlasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Āhāre paṭikkūlasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Āhāre paṭikkūlasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Āhāre paṭikkūlasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Āhāre paṭikkūlasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Āhāre paṭikkulasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Āhāre paṭikkūlasaññāsahagataɱ upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, āhāre paṭikkūlasaññā evaɱ bahulīkatā mahato atthāya saɱvattatīti.

2. 8. 16

Catuttha āhāre paṭikkūlasuttaɱ

678. Āhāre paṭikkūlasaññā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saɱvattati. Kathaɱ bhāvitā ca bhikkhave, āhāre paṭikkūlasaññā kathaɱ bahulīkatā mahato yogakkhemāya saɱvattati: idha bhikkhave, bhikkhu āhāre paṭikkūlasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Āhāre paṭikkūlasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Āhāre paṭikkūlasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Āhāre paṭikkūlasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Āhāre paṭikkūlasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti
Vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Āhāre paṭikkūlasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Āhāre paṭikkūlasaññāsahagataɱ upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, āhāre paṭikkūlasaññā evaɱ bahulīkatā mahato yogakkhemāya saɱvattatīti.

2. 8. 17

Pañcama āhāre paṭikkūlasuttaɱ

679. Āhāre paṭikkūlasaññā bhikkhave, bhāvitā bahulīkatā mahato saɱvegāya saɱvattati. Kathaɱ bhāvitā ca bhikkhave, āhāre paṭikkūlasaññā kathaɱ bahulīkatā mahato saɱvegāya saɱvattati: idha bhikkhave, bhikkhu āhāre paṭikkūlasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Āhāre paṭikkūlasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Āhāre paṭikkūlasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Āhāre paṭikkūlasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Āhāre paṭikkūlasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Āhāre paṭikkūlasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Āhāre paṭikkulasaññāsahagataɱ upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, āhāre paṭikkūlasaññā evaɱ bahulīkatā mahato saɱvegāya saɱvattatīti.

2. 8. 18

Chaṭṭha āhāre paṭikkūlasuttaɱ

680. Āhāre paṭikkūlasaññā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saɱvattati. Kathaɱ bhāvitā ca bhikkhave, āhāre paṭikkūlesaññā kathaɱ bahulīkatā mahato phāsuvihārāya saɱvattati: idha bhikkhave, bhikkhu āhāre paṭikkūlasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Āhāre paṭikkūlasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Āhāre paṭikkūlasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Āhāre paṭikkūlasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Āhāre paṭikkūlasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Āhāre paṭikkūlasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Āhāre paṭikkūlasaññāsahagataɱ upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, āhāre paṭikkūlasaññā evaɱ bahulīkatā mahato phāsuvihārāya saɱvattatīti.

2. 8. 19

Sabbaloke anabhiratasuttāni ( sabbaloke anabhiratasuttaɱ )

681. Sabbaloke anabhiratasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaɱsā. Kathaɱ bhāvitā ca bhikkhave, sabbaloke anabhiratasaññā kathaɱ bahulīkatā mahapphalā hoti, mahānisaɱsā: idha bhikkhave, bhikkhu sabbaloke anabhiratasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sabbaloke anabhiratasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sabbaloke anabhiratasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sabbaloke anabhiratasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sabbaloke anabhiratasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sabbaloke anabhiratasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sabbaloke anabhiratasaññāsahagataɱ upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, sabbaloke anabhiratasaññā evaɱ bahulīkatā mahapphalā hoti mahānisaɱsāti.

2. 8. 20

Dutiya sabbaloke anabhiratasuttaɱ

682. Sabbaloke anabhiratasaññāya bhikkhave, bhāvitāya bahulīkatāya dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaɱ bhāvitāya ca kho bhikkhave, sabbaloke anabhiratasaññāya kathaɱ bahulīkatāya dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu sabbaloke anabhiratasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sabbaloke anabhiratasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sabbaloke anabhiratasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sabbaloke anabhiratasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sabbaloke anabhiratasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sabbaloke anabhiratasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sabbaloke anabhiratasaññāsahagataɱ upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitāya kho bhikkhave, sabbaloke anabhiratasaññāya evaɱ bahulīkatāya dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.

2. 8. 21

Tatiya sabbaloke anabhiratasuttaɱ

683. Sabbaloke anabhiratasaññā bhikkhave, bhāvitā bahulīkatā mahato atthāya saɱvattati. Kathaɱ bhāvitā bhikkhave, sabbaloke anabhiratasaññā kathaɱ bahulīkatā mahato atthāya saɱvattati: idha bhikkhave, bhikkhu sabbaloke anabhiratasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sabbaloke anabhiratasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sabbaloke anabhiratasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sabbaloke anabhiratasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sabbaloke anabhiratasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sabbaloke anabhiratasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sabbaloke anabhiratasaññāsahagataɱ upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, sabbaloke anabhiratasaññā evaɱ bahulīkatā mahato atthāya saɱvattatīti.

2. 8. 22

Catuttha sabbaloke anabhiratasuttaɱ

684. Sabbaloke anabhiratasaññā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saɱvattati. Kathaɱ bhāvitā ca bhikkhave, sabbaloke anabhiratasaññā kathaɱ bahulīkatā mahato yogakkhemāya saɱvattati: idha bhikkhave, bhikkhu sabbaloke anabhiratasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sabbaloke anabhiratasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sabbaloke anabhiratasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sabbaloke anabhiratasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sabbaloke anabhiratasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti
Vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sabbaloke anabhiratasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sabbaloke anabhiratasaññāsahagataɱ upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, sabbaloke anabhiratasaññā evaɱ bahulīkatā mahato yogakkhemāya saɱvattatīti.

2. 8. 23

Pañcama sabbaloke anabhiratasuttaɱ

685. Sabbaloke anabhiratasaññā bhikkhave, bhāvitā bahulīkatā mahato saɱvegāya saɱvattati. Kathaɱ bhāvitā ca bhikkhave, sabbaloke anabhiratasaññā kathaɱ bahulīkatā mahato saɱvegāya saɱvattati: idha bhikkhave, bhikkhu sabbaloke anabhiratasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sabbaloke anabhiratasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sabbaloke anabhiratasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sabbaloke anabhiratasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sabbaloke anabhiratasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sabbaloke anabhiratasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sabbaloke anabhiratasaññāsahagataɱ upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, sabbaloke anabhiratasaññā evaɱ bahulīkatā mahato saɱvegāya saɱvattatīti.

2. 8. 24

Chaṭṭha sabbaloke anabhiratasuttaɱ

686. Sabbaloke anabhiratasaññā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saɱvattati. Kathaɱ bhāvitā ca bhikkhave, sabbaloke anabhiratasaññā kathaɱ bahulīkatā mahato phāsuvihārāya saɱvattati: idha bhikkhave, bhikkhu sabbaloke anabhiratasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sabbaloke anabhiratasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sabbaloke anabhiratasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sabbaloke anabhiratasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sabbaloke anabhiratasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sabbaloke anabhiratasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Sabbaloke anabhiratasaññāsahagataɱ upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, sabbaloke anabhiratasaññā evaɱ bahulīkatā mahato phāsuvihārāya saɱvattatīti.

2. 8. 25

Aniccasuttāni (aniccasuttaɱ)

687. Aniccasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaɱsā. Kathaɱ bhāvitā ca bhikkhave, aniccasaññā kathaɱ bahulīkatā mahapphalā hoti, mahānisaɱsā: idha bhikkhave, bhikkhu aniccasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Aniccasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Aniccasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Aniccasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Aniccasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Aniccasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Aniccasaññāsahagataɱ upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, aniccasaññā evaɱ bahulīkatā mahapphalā hoti mahānisaɱsāti.

2. 8. 26

Dutiya aniccasuttaɱ

688. Aniccasaññāya bhikkhave, bhāvitāya bahulīkatāya dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaɱ bhāvitāya ca kho bhikkhave, aniccasaññāya kathaɱ bahulīkatāya dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu aniccasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Aniccasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Aniccasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Aniccasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Aniccasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Aniccasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Aniccasaññāsahagataɱ upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitāya kho bhikkhave, aniccasaññāya evaɱ bahulīkatāya dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.

2. 8. 27

Tatiya aniccasuttaɱ

689. Aniccasaññā bhikkhave, bhāvitā bahulīkatā mahato atthāya saɱvattati. Kathaɱ bhāvitā bhikasakhave, aniccasaññā kathaɱ bahulīkatā mahato atthāya saɱvattati: idha bhikkhave, bhikkhu aniccasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Aniccasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Aniccasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Aniccasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Aniccasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Aniccasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Aniccasaññāsahagataɱ upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, aniccasaññā evaɱ bahulīkatā mahato atthāya saɱvattatīti.

[BJT Page 246]

2. 8. 28

Catuttha aniccasuttaɱ

690. Aniccasaññā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saɱvattati. Kathaɱ bhāvitā ca bhikkhave, aniccasaññā kathaɱ bahulīkatā mahato yogakkhemāya saɱvattati: idha bhikkhave, bhikkhu aniccasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Aniccasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Aniccasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Aniccasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Aniccasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Aniccasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Aniccasaññāsahagataɱ upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, aniccasaññā evaɱ bahulīkatā mahato yogakkhemāya saɱvattatīti.

2. 8. 29

Pañcama aniccasuttaɱ

691. Aniccasaññā bhikkhave, bhāvitā bahulīkatā mahato saɱvegāya saɱvattati. Kathaɱ bhāvitā ca bhikkhave, aniccasaññā kathaɱ bahulīkatā mahato saɱvegāya saɱvattati: idha bhikkhave, bhikkhu aniccasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Aniccasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Aniccasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Aniccasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Aniccasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Aniccasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Aniccasaññāsahagataɱ upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, aniccasaññā evaɱ bahulīkatā mahato saɱvegāya saɱvattatīti.

2. 8. 30

Chaṭṭha aniccasuttaɱ

692. Aniccasaññā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saɱvattati. Kathaɱ bhāvitā ca bhikkhave, aniccasaññā kathaɱ bahulīkatā mahato phāsuvihārāya saɱvattati: idha bhikkhave, bhikkhu aniccasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Aniccasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Aniccasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Aniccasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Aniccasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Aniccasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Aniccasaññāsahagataɱ upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, aniccasaññā evaɱ bahulīkatā mahato phāsuvihārāya saɱvattatīti.

2. 8. 31

Anicce dukkhasuttāni (anicce dukkhasuttaɱ)

693. Anicce dukkhasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaɱsā. Kathaɱ bhāvitā ca bhikkhave, anicce dukkhasaññā kathaɱ bahulīkatā mahapphalā hoti, mahānisaɱsā: idha bhikkhave, bhikkhu anicce dukkhasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Anicce dukkhasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Anicce dukkhasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Anicce dukkhasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Anicce dukkhasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Anicce dukkhasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Anicca dukkhasaññāsahagataɱ upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, anicce dukkhasaññā evaɱ bahulīkatā mahapphalā hoti mahānisaɱsāti.

2. 8. 32

Dutiya anicce dukkhasuttaɱ

694. Anicce dukkhasaññāya bhikkhave, bhāvitāya bahulīkatāya dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaɱ bhāvitāya ca kho bhikkhave, anicce dukkhasaññāya kathaɱ bahulīkatāya dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu anicce dukkhasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Anicce dukkhasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Anicce dukkhasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Anicce dukkhasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Anicce dukkhasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Anicce dukkhasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Anicce dukkhasaññāsahagataɱ upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitāya kho bhikkhave, anicce dukkhasaññāya evaɱ bahulīkatāya dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.

2. 8. 33

Tatiya anicce dukkhasuttaɱ

695. Anicce dukkhasaññā bhikkhave, bhāvitā bahulīkatā mahato atthāya saɱvattati. Kathaɱ bhāvitā bhikkhave, anicce dukkhasaññā kathaɱ bahulīkatā mahato atthāya saɱvattati: idha bhikkhave, bhikkhu anicce dukkhasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Anicce dukkhasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Anicce dukkhasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Anicce dukkhasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Anicce dukkhasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Anicce dukkhasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Anicce dukkhasaññāsahagataɱ upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, anicce dukkhasaññā evaɱ bahulīkatā mahato atthāya saɱvattatīti.

2. 8. 34

Catuttha anicce dukkhasuttaɱ

696. Anicce dukkhasaññā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saɱvattati. Kathaɱ bhāvitā ca bhikkhave, anicce dukkhasaññā kathaɱ bahulīkatā mahato yogakkhemāya saɱvattati: idha bhikkhave, bhikkhu anicce dukkhasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Anicce dukkhasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Anicce dukkhasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Anicce dukkhasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Anicce dukkhasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Anicce dukkhasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Anicce dukkhasaññāsahagataɱ upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ
Virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, anicce dukkhasaññā evaɱ bahulīkatā mahato yogakkhemāya saɱvattatīti.

2. 8. 35

Pañcama anicce dukkhasuttaɱ

697. Anicce dukkhasaññā bhikkhave, bhāvitā bahulīkatā mahato saɱvegāya saɱvattati. Kathaɱ bhāvitā ca bhikkhave, anicce dukkhasaññā kathaɱ bahulīkatā mahato saɱvegāya saɱvattati: idha bhikkhave, bhikkhu anicce dukkhasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Anicce dukkhasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Anicce dukkhasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Anicce dukkhasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Anicce dukkhasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Anicce dukkhasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Anicce dukkhasaññāsahagataɱ upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, anicce dukkhasaññā evaɱ bahulīkatā mahato saɱvegāya saɱvattatīti.

2. 8. 36

Chaṭṭha anicce dukkhasuttaɱ

698. Anicce dukkhasaññā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saɱvattati. Kathaɱ bhāvitā ca bhikkhave, anicce dukkhasaññā kathaɱ bahulīkatā mahato phāsuvihārāya saɱvattati: idha bhikkhave, bhikkhu anicce dukkhasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Anicce dukkhasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Anicce dukkhasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Anicce dukkhasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Anicce dukkhasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Anicce dukkhasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Anicce dukkhasaññāsahagataɱ upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, anicce dukkhasaññā evaɱ bahulīkatā mahato phāsuvihārāya saɱvattatīti.

2. 8. 37

Dukkhe anattasuttāni ( dukkhe anattasuttaɱ)

[page 133]
699. Dukkhe anattasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaɱsā. Kathaɱ bhāvitā ca bhikkhave, dukkhe anattasaññā kathaɱ bahulīkatā mahapphalā hoti, mahānisaɱsā: idha bhikkhave, bhikkhu dukkhe anattasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dukkhe anattasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dukkhe anattasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dukkhe anattasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dukkhe anattasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dukkhe anattasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dukkhe anattasaññāsahagataɱ upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, dukkhe anattasaññā evaɱ bahulīkatā mahapphalā hoti mahānisaɱsāti.

2. 8. 38

Dutiya dukkhe anattasuttaɱ

700. Dukkhe anattasaññāya bhikkhave, bhāvitāya bahulīkatāya dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaɱ bhāvitāya ca kho bhikkhave, dukkhe anattasaññāya kathaɱ bahulīkatāya dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu dukkhe anattasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dukkhe anattasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dukkhe anattasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dukkhe anattasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dukkhe anattasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dukkhe anattasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dukkhe anattasaññāsahagataɱ upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitāya kho bhikkhave, dukkhe anattasaññāya evaɱ bahulīkatāya dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.

2. 8. 39

Tatiya dukkhe anattasuttaɱ

701. Dukkhe anattasaññā bhikkhave, bhāvitā bahulīkatā mahato atthāya saɱvattati. Kathaɱ bhāvitā bhikkhave, dukkhe anattasaññā kathaɱ bahulīkatā mahato atthāya saɱvattati: idha bhikkhave, bhikkhu dukkhe anattasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dukkhe anattasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dukkhe anattasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dukkhe anattasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dukkhe anattasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dukkhe anattasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dukkhe anattasaññāsahagataɱ upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, dukkhe anattasaññā evaɱ bahulīkatā mahato atthāya saɱvattatīti.

2. 8. 40

Catuttha dukkhe anattasuttaɱ

702. Dukkhe anattasaññā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saɱvattati. Kathaɱ bhāvitā ca bhikkhave, dukkhe anattasaññā kathaɱ bahulīkatā mahato yogakkhemāya saɱvattati: idha bhikkhave, bhikkhu dukkhe anattasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dukkhe anattasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dukkhe anattasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dukkhe anattasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dukkhe anattasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dukkhe anattasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dukkhe anattasaññāsahagataɱ upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ
Virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, dukkhe anattasaññā evaɱ bahulīkatā mahato yogakkhemāya saɱvattatīti.

2. 8. 41

Pañcama dukkhe anattasuttaɱ

703. Dukkhe anattasaññā bhikkhave, bhāvitā bahulīkatā mahato saɱvegāya saɱvattati. Kathaɱ bhāvitā ca bhikkhave, dukkhe anattasaññā kathaɱ bahulīkatā mahato saɱvegāya saɱvattati: idha bhikkhave, bhikkhu dukkhe anattasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dukkhe anattasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dukkhe anattasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dukkhe anattasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dukkhe anattasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dukkhe anattasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dukkhe anattasaññāsahagataɱ upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, dukkhe anattasaññā evaɱ bahulīkatā mahato saɱvegāya saɱvattatīti.

2. 8. 42

Chaṭṭha dukkhe anattasuttaɱ

704. Dukkhe anattasaññā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saɱvattati. Kathaɱ bhāvitā ca bhikkhave, dukkhe anattasaññā kathaɱ bahulīkatā mahato phāsuvihārāya saɱvattati: idha bhikkhave, bhikkhu dukkhe anattasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dukkhe anattasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dukkhe anattasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dukkhe anattasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dukkhe anattasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dukkhe anattasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dukkhe anattasaññāsahagataɱ upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, dukkhe anattasaññā evaɱ bahulīkatā mahato phāsuvihārāya saɱvattatīti.

[BJT Page 246]

2. 8. 43

Pahānasuttāni (pahānasuttaɱ)

705. Pahānasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaɱsā. Kathaɱ bhāvitā ca bhikkhave, pahānasaññā kathaɱ bahulīkatā mahapphalā hoti, mahānisaɱsā: idha bhikkhave, bhikkhu pahānasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pahānasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pahānasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pahānasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pahānasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pahānasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pahānasaññāsahagataɱ upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, pahānasaññā evaɱ bahulīkatā mahapphalā hoti mahānisaɱsāti.

2. 8. 44

Dutiya pahānasuttaɱ

706. Pahānasaññāya bhikkhave, bhāvitāya bahulīkatāya dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaɱ bhāvitāya ca kho bhikkhave, pahānasaññāya kathaɱ bahulīkatāya dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu pahānasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pahānasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pahānasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pahānasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pahānasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pahānasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pahānasaññāsahagataɱ upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitāya kho bhikkhave, pahānasaññāya evaɱ bahulīkatāya dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.

2. 8. 45

Tatiya pahānasuttaɱ

707. Pahānasaññā bhikkhave, bhāvitā bahulīkatā mahato atthāya saɱvattati. Kathaɱ bhāvitā bhikkhave, pahānasaññā kathaɱ bahulīkatā mahato atthāya saɱvattati: idha bhikkhave, bhikkhu pahānasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pahānasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pahānasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pahānasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pahānasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pahānasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pahānasaññāsahagataɱ upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, pahānasaññā evaɱ bahulīkatā mahato atthāya saɱvattatīti.

2. 8. 46

Catuttha pahānasuttaɱ

708. Pahānasaññā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saɱvattati. Kathaɱ bhāvitā ca bhikkhave, pahānasaññā kathaɱ bahulīkatā mahato yogakkhemāya saɱvattati: idha bhikkhave, bhikkhu pahānasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pahānasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pahānasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pahānasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pahānasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pahānasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pahānasaññāsahagataɱ upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, pahānasaññā evaɱ bahulīkatā mahato yogakkhemāya saɱvattatīti.

2. 8. 47

Pañcama pahānasuttaɱ

709. Pahānasaññā bhikkhave, bhāvitā bahulīkatā mahato saɱvegāya saɱvattati. Kathaɱ bhāvitā ca bhikkhave, pahānasaññā kathaɱ bahulīkatā mahato saɱvegāya saɱvattati: idha bhikkhave, bhikkhu pahānasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pahānasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pahānasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pahānasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pahānasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pahānasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pahānasaññāsahagataɱ upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, pahānasaññā evaɱ bahulīkatā mahato saɱvegāya saɱvattatīti.

2. 8. 48

Chaṭṭha pahānasuttaɱ

710. Pahānasaññā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saɱvattati. Kathaɱ bhāvitā ca bhikkhave, pahānasaññā kathaɱ bahulīkatā mahato phāsuvihārāya saɱvattati: idha bhikkhave, bhikkhu pahānasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pahānasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pahānasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pahānasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pahānasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pahānasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pahānasaññāsahagataɱ upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, pahānasaññā evaɱ bahulīkatā mahato phāsuvihārāya saɱvattatīti.

[BJT Page 248]

2. 8. 49

Virāgasuttāni (virāgasuttaɱ)

711. Virāgasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaɱsā. Kathaɱ bhāvitā ca bhikkhave, virāgasaññā kathaɱ bahulīkatā mahapphalā hoti, mahānisaɱsā: idha bhikkhave, bhikkhu virāgasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Virāgasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Virāgasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Virāgasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Virāgasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Virāgasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Virāgasaññāsahagataɱ upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, virāgasaññā evaɱ bahulīkatā mahapphalā hoti mahānisaɱsāti.

2. 8. 50

Dutiya virāgasuttaɱ

712. Virāgasaññāya bhikkhave, bhāvitāya bahulīkatāya dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaɱ bhāvitāya ca kho bhikkhave, virāgasaññāya kathaɱ bahulīkatāya dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu virāgasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Virāgasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Virāgasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Virāgasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Virāgasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Virāgasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Virāgasaññāsahagataɱ upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitāya kho bhikkhave, virāgasaññāya evaɱ bahulīkatāya dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.

2. 8. 51

Tatiya virāgasuttaɱ

713. Virāgasaññā bhikkhave, bhāvitā bahulīkatā mahato atthāya saɱvattati. Kathaɱ bhāvitā bhikkhave, virāgasaññā kathaɱ bahulīkatā mahato atthāya saɱvattati: idha bhikkhave, bhikkhu virāgasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Virāgasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Virāgasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Virāgasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Virāgasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Virāgasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Virāgasaññāsahagataɱ upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, virāgasaññā evaɱ bahulīkatā mahato atthāya saɱvattatīti.

2. 8. 52

Catuttha virāgasuttaɱ

714. Virāgasaññā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saɱvattati. Kathaɱ bhāvitā ca bhikkhave, virāgasaññā kathaɱ bahulīkatā mahato yogakkhemāya saɱvattati: idha bhikkhave, bhikkhu virāgasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Virāgasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Virāgasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Virāgasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Virāgasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Virāgasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Virāgasaññāsahagataɱ upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, virāgasaññā evaɱ bahulīkatā mahato yogakkhemāya saɱvattatīti.

2. 8. 53

Pañcama virāgasuttaɱ

715. Virāgasaññā bhikkhave, bhāvitā bahulīkatā mahato saɱvegāya saɱvattati. Kathaɱ bhāvitā ca bhikkhave, virāgasaññā kathaɱ bahulīkatā mahato saɱvegāya saɱvattati: idha bhikkhave, bhikkhu virāgasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Virāgasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Virāgasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Virāgasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Virāgasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Virāgasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Virāgasaññāsahagataɱ upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, virāgasaññā evaɱ bahulīkatā mahato saɱvegāya saɱvattatīti.

2. 8. 54

Chaṭṭha virāgasuttaɱ

716. Virāgasaññā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saɱvattati. Kathaɱ bhāvitā ca bhikkhave, virāgasaññā kathaɱ bahulīkatā mahato phāsuvihārāya saɱvattati: idha bhikkhave, bhikkhu virāgasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanisāsitaɱ vossaggapariṇāmiɱ. Virāgasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Virāgasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Virāgasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Virāgasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Virāgasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Virāgasaññāsahagataɱ upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, virāgasaññā evaɱ bahulīkatā mahato phāsuvihārāya saɱvattatīti.

2. 8. 55

Nirodhasuttaɱ

717. Nirodhasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaɱsā. Kathaɱ bhāvitā ca bhikkhave, nirodhasaññā kathaɱ bahulīkatā mahapphalā hoti, mahānisaɱsā: idha bhikkhave, bhikkhu nirodhasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Nirodhasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Nirodhasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Nirodhasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Nirodhasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Nirodhasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Nirodhasaññāsahagataɱ upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, nirodhasaññā evaɱ bahulīkatā mahapphalā hoti mahānisaɱsāti.

2. 8. 56

Dutiya nirodhasuttaɱ

718. Nirodhasaññāya bhikkhave, bhāvitāya bahulīkatāya dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaɱ bhāvitāya ca kho bhikkhave, nirodhasaññāya kathaɱ bahulīkatāya dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu nirodhasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Nirodhasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Nirodhasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Nirodhasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Nirodhasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Nirodhasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Nirodhasaññāsahagataɱ upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitāya kho bhikkhave, nirodhasaññāya evaɱ bahulīkatāya dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.

2. 8. 57

Tatiya nirodhasuttaɱ

719. Nirodhasaññā bhikkhave, bhāvitā bahulīkatā mahato atthāya saɱvattati. Kathaɱ bhāvitā bhikkhave, nirodhasaññā kathaɱ bahulīkatā mahato atthāya saɱvattati: idha bhikkhave, bhikkhu nirodhasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Nirodhasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Nirodhasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Nirodhasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Nirodhasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Nirodhasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Nirodhasaññāsahagataɱ upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, nirodhasaññā evaɱ bahulīkatā mahato atthāya saɱvattatīti.
[BJT Page 250]

2. 8. 58

Catuttha nirodhasuttaɱ

720. Nirodhasaññā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saɱvattati. Kathaɱ bhāvitā ca bhikkhave, nirodhasaññā kathaɱ bahulīkatā mahato yogakkhemāya saɱvattati: idha bhikkhave, bhikkhu nirodhasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Nirodhasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Nirodhasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Nirodhasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Nirodhasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Nirodhasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Nirodhasaññāsahagataɱ upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, nirodhasaññā evaɱ bahulīkatā mahato yogakkhemāya saɱvattatīti.

2. 8. 59

Pañcama nirodhasuttaɱ

721. Nirodhasaññā bhikkhave, bhāvitā bahulīkatā mahato saɱvegāya saɱvattati. Kathaɱ bhāvitā ca bhikkhave, nirodhasaññā kathaɱ bahulīkatā mahato saɱvegāya saɱvattati: idha bhikkhave, bhikkhu nirodhasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Nirodhasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Nirodhasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Nirodhasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Nirodhasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Nirodhasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Nirodhasaññāsahagataɱ upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, nirodhasaññā evaɱ bahulīkatā mahato saɱvegāya saɱvattatīti.

2. 8. 60

Chaṭṭha nirodhasuttaɱ

722. Nirodhasaññā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saɱvattati. Kathaɱ bhāvitā ca bhikkhave, nirodhasaññā kathaɱ [page 134] bahulīkatā mahato phāsuvihārāya saɱvattati: idha bhikkhave, bhikkhu nirodhasaññāsahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Nirodhasaññāsahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Nirodhasaññāsahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Nirodhasaññāsahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Nirodhasaññāsahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Nirodhasaññāsahagataɱ samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Nirodhasaññāsahagataɱ upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, nirodhasaññā evaɱ bahulīkatā mahato phāsuvihārāya saɱvattatīti.

Nirodhavaggo aṭṭhamo.

Tatraddānaɱ:-
Asubhamaraṇāhāra paṭikkūlānabhiratā
Aniccadukkhānattapahāna virāganirodhenāti.

[BJT Page 252]
9. Gaṅgāpeyyālo
2. 9. 1
Gaṅgādisuttāni

723. Seyyathāpi bhikkhave, gaṅgānadī pācīnaninnā, pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 9. 2
Gaṅgādisuttāni

724. Seyyathāpi bhikkhave, yamunānadī pācīnaninnā, pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 9. 3

Gaṅgādisuttāni

725. Seyyathāpi bhikkhave, aciravatīnadī pācīnaninnā, pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 9. 4

Gaṅgādisuttāni

726. Seyyathāpi bhikkhave, sarabhūnadī pācīnaninnā, pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 9. 5

Gaṅgādisuttāni

727. Seyyathāpi bhikkhave, mahīnadī pācīnaninnā, pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 9. 6

Gaṅgādisuttāni

728. Seyyathāpi bhikkhave, yā kāci mahānadiyo, seyyathīdaɱ: gaṅgā yamunā aciravatī sarabhū mahī. Sabbā tā pācīnaninnā, pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 9. 7

Gaṅgādisuttāni

729. Seyyathāpi bhikkhave, gaṅgānadī samuddaninnā, samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 9. 8

Gaṅgādisuttāni

730. Seyyathāpi bhikkhave, yamunānadī samuddaninnā, samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 9. 9

Gaṅgādisuttāni

731. Seyyathāpi bhikkhave, aciravatīnadī samuddaninnā, samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 9. 10

Gaṅgādisuttāni

732. Seyyathāpi bhikkhave, sarabhūnadī samuddaninnā, samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 9. 11

Gaṅgādisuttāni

733. Seyyathāpi bhikkhave, mahīnadī samuddaninnā, samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 9. 12

Gaṅgādisuttāni

734. Seyyathāpi bhikkhave, yā kāci mahānadiyo. Seyyathīdaɱ: gaṅgā yamunā aciravatī sarabhū mahī. Sabbā tā samuddaninnā, samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

Gaṅgāpeyyālo navamo.

[page 135]
Tatraddānaɱ:
Cha pācīnato ninnā cha ca ninnā samuddato
Ete dveva dvādasa honti vaggo tena pavuccatīti.

[BJT Page 252]

10. Appamādavaggo

2. 10. 1

Tathāgatādi suttāni

735. Yāvatā bhikkhave, sattā apadā vā dvipadā vā catuppadā vā bahuppadā vā rūpino vā arūpino vā saññino vā asaññino vā nevasaññināsaññino vā tathāgato tesaɱ aggamakkhāyati arahaɱ sammāsambuddho. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno paṭikaṅkhaɱ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ kho bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 10. 2

Tathāgatādi suttāni

736. Seyyathāpi bhikkhave, yāni kānici jaṅgamānaɱ pāṇānaɱ padajātāni, sabbāni tāni hatthipade samodhānaɱ gacchati. Hatthipadaɱ tesaɱ aggamakkhāyati yadidaɱ mahantattena. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno paṭikaṅkhaɱ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ kho bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 10. 3

Tathāgatādi suttāni

737. Seyyathāpi bhikkhave, kūṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaṅgamā kūṭaninnā kūṭasamosaraṇā, kūṭaɱ tāsaɱ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno paṭikaṅkhaɱ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ kho bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 10. 4

Tathāgatādi suttāni

738. Seyyathāpi bhikkhave, ye keci mūlagandhā, kālānusāri tesaɱ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno paṭikaṅkhaɱ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ kho bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 10. 5

Tathāgatādi suttāni

739. Seyyathāpi bhikkhave, ye keci sāragandhā, kālānusāri tesaɱ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno paṭikaṅkhaɱ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ kho bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 10. 6

Tathāgatādi suttāni

740. Seyyathāpi bhikkhave, ye keci pupphagandhā, vassikaɱ tesaɱ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno paṭikaṅkhaɱ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ kho bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 10. 7

Tathāgatādi suttāni

741. Seyyathāpi bhikkhave, ye keci kuḍḍarājāno sabbe te rañño cakkavattissa anuyantā bhavanti. Rājā tesaɱ cakkavatti aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno paṭikaṅkhaɱ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ kho bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 10. 8
Tathāgatādi suttāni

742. Seyyathāpi bhikkhave, yā kāci tārakarūpānaɱ pabhā. Sabbā tā candimappabhāya kalaɱ nāgghati soḷasiɱ candappabhā tāsaɱ tesaɱ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno paṭikaṅkhaɱ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ.
Evaɱ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 10. 9

Tathāgatādi suttāni

743. Seyyathāpi bhikkhave, saradasamaye viddhe vigatavalāhake deve ādicco nabhaɱ abbhussukkamāno sabbaɱ ākāsagataɱ tamagataɱ abhivihacca bhāsate ca tapate ca virocati ca. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno paṭikaṅkhaɱ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ kho bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 10. 10

Tathāgatādi suttāni

744. Seyyathāpi bhikkhave, yāni kāni ci tantāvutānaɱ vatthānaɱ kāsikaɱ vatthaɱ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno paṭikaṅkhaɱ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ.
Evaɱ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

Appamādavaggo dasamo.

Tatraddānaɱ:
Tathāgataɱ padaɱ kūṭaɱ mūlaɱ sārena vassitaɱ
Rājā candimasuriyā ca vatthena dasamaɱ padanti.

[BJT Page 254]

11. Balakaraṇīyavaggo

2. 11. 1

Balādisuttāni

745. Seyyathāpi bhikkhave, ye keci balakaraṇīyā kammantā karīyanti, sabbe te paṭhaviɱ nissāya paṭhaviyaɱ patiṭṭhāya evamete balakaraṇīyā kammantā karīyanti. Evameva kho bhikkhave, bhikkhu sīlaɱ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti. Kathañca bhikkhave, bhikkhu sīlaɱ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ kho bhikkhave, bhikkhu sīlaɱ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 11. 2

Balādisuttāni

746. Seyyathāpi bhikkhave, ye keci bījagāmābhūtagāmā vuddhiɱ virūḷhiɱ vepullaɱ āpajjanti, sabbe te paṭhaviɱ nissāya paṭhaviyā patiṭṭhāya, evamete bījagāmabhūtagāmā vuddhiɱ virūḷhiɱ vepullaɱ āpajjanti. Evameva kho bhikkhave, bhikkhu sīlaɱ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento, satta bojjhaṅge bahulīkarontā vuddhiɱ virūḷhiɱ vepullaɱ pāpuṇāti dhammesu. Kathañca bhikkhave, bhikkhu sīlaɱ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento, satta bojjhaṅge bahulīkaronto. Idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ kho bhikkhave, bhikkhu sīlaɱ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento, satta bojjhaṅge bahulīkaronto vuddhiɱ virūḷhiɱ vepullaɱ pāpuṇāti dhammesūti.

2. 11. 3

Balādisuttāni

747. Seyyathāpi bhikkhave, himavantaɱ pabbatarājaɱ nissāya nāgā kāyaɱ vaḍḍhenti, balaɱ gāhenti. Te tattha kāyaɱ vaḍḍhetvā balaɱ gāhetvā kussubbhe otaranti. Kussubbhe2 otaritvā mahāsobbhe otaranti. Mahāsobbhe otaritvā kunnadiyo otaranti, kunnadiyo otaritvā mahānadiyo otaranti. Mahānadiyo otaritvā mahāsamuddaɱ sāgaraɱ otaranti. Te tattha mahantattaɱ vepullattaɱ āpajjanti kāyena. Evameva kho bhikkhave, bhikkhu sīlaɱ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto mahantattaɱ vepullattaɱ pāpuṇāti dhammesu. Kathañca bhikkhave, bhikkhu sīlaɱ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto mahantattaɱ vepullattaɱ pāpuṇāti dhammesu: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ kho bhikkhave, bhikkhu sīlaɱ nissāya sīle patiṭṭhāya satta bojjhaṅge maggaɱ bhāvento satta bojjhaṅge bahulīkaronto mahantattaɱ vepullattaɱ pāpuṇāti dhammesūti.

2. 11. 4
Balādisuttāni

748. Seyyathāpi bhikkhave, rukkho pācīnaninno pācīna poṇo pācīnapabbharo so mūle chinno katamena papātena papateyyāti: yena bhanne, ninno yena poṇo yena pabbhāroti. Evameva kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca
Bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento. Satta bojjhaṅge bahulīkaronto, nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 11. 5

Balādiyasuttāni

749. Seyyathāpi bhikkhave, kumbho nikkujjo vamateva udakaɱ no paccāvamati. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkarontovamateva pāpake akusale dhamme no paccāvamati. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto vamateva pāpake akusale dhamme no paccāvamati; idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto, vamateva pāpake akusale dhamme no paccāvamatīti.

[BJT Page 254]

2. 11. 6

Balādisuttāni

250. Seyyathāpi bhikkhave, sālisūkaɱ vā yavasūkaɱ vā sammā paṇihitaɱ hatthena vā pāpadena vā akkantaɱ hatthaɱ vā pādaɱ vā bhecchati lohitaɱ vā uppādessatīti ṭhānametaɱ vijjati. Taɱ kissa hetu: sammā paṇihittatā bhikkhave, sūkassa. Evameva kho so vata bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya magga bhāvanāya avijjaɱ bhecchati2 vijjaɱ uppādessati nibbānaɱ sacchikarissatīti ṭhānametaɱ vijjati. Taɱ kissa hetu: sammā paṇihittatā bhikkhave diṭṭhiyā, kathañca bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇimitāya maggabhāvanāya avijjaɱ bhindati vijjaɱ uppādeti nibbānaɱ sacchikaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ kho bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya maggabhāvanāya avijjaɱ bhindati vijjaɱ uppādeti nibbānaɱ sacchikarotīti.

2. 11. 7

Balādisuttāni

751. Seyyathāpi bhikkhave, ākāse vividhā vātā vāyantī puratthimāpi vātā vāyanti. Pacchimāpi vātā vāyanti. Uttarāpi vātā vāyanti dakkhiṇāpi vātā vāyanti. Sarajāpi vātā vāyanti arajāpi vātā vāyanti. Sītāpi vātā vāyanti. Uṇhāpi vātā vāyanti parittāpi vātā vāyanti. Adhimattāpi vātā vāyanti, evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto cattāropi satipaṭṭhānā bhāvanā pāripuriɱ gacchanti. Cattāropi sammappadhānā bhāvanā pāripūriɱ gacchanti, cattāropi iddhipādā bhāvatā pāripūriɱ gacchanti. Pañcapi indriyāni bhāvanā pāripūriɱ gacchanti. Pañcapi balāni bhāvanā pāripūriɱ gacchanti sattapi bojjhaṅgā bhāvanā pāripūriɱ gacchanti. Kathañca bhikkhave, bhikkhuno satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripūriɱ gacchanti, cattāropi sammappadhānā bhāvanā pāripūriɱ gacchanti, cattāropi iddhipādā bhāvanā pāripūriɱ gacchanti, pañcapi indriyāni bhāvanā pāripūriɱ gacchanti, pañcapi balāni bhāvanā pāripūriɱ gacchanti, sattapi bojjhaṅgā bhāvanā pāripūriɱ gacchanti, idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ kho bhikkhave, bhikkhuno satta bojjhaṅge bhāvayato satta bojjhaṅge bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripūriɱ gacchanti. Cattāropi sammappadhānā bhāvanā pāripūriɱ gacchanti. Cattāropi iddhipādā bhāvanā pāripūriɱ gacchanti. Pañcapi indriyāni bhāvanā pāripūriɱ gacchanti. Pañcapi balāni bhāvanā pāripūriɱ gacchanti. Sattapi bojjhaṅgā bhāvanā pāripūriɱ gacchantīti.

2. 11. 8

Balādiyasuttāni

752. Seyyathāpi bhikkhave, gimhānaɱ pacchime māse uggataɱ rajojallaɱ. Tamenaɱ mahāakālamegho ṭhānaso antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasamapeti. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasamapeti: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento. Satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasametīti.

2. 11. 9

Balādisuttāni

753. Seyyathāpi bhikkhave, uppannaɱ mahāmeghaɱ, tamenaɱ mahāvāto antarāyeva antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti, vūpasameti. Kathañca
Bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti, vūpasameti: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto, uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti vūpasametīti.

2. 11. 10

Balādisuttāni

754. Seyyathāpi bhikkhave, sāmuddikāya nāvāya vettabandhana bandhāya chammāsāni udake pariyātāya hemanatikena thalaɱ ukkhittāya vātātapaparetāni bandhanāni tāni pāvussakena meghena abhippavuṭṭhāni appakasirena paṭippassambhanti. Pūtikāni bhavanti. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvayato satta bojjhaṅge bahulīkaroto appakasireneva saɱyojanāni paṭippassambhanti. Pūtikāni bhavanti. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvayato satta bojjhaṅge
Bahulīkaroto appakasireneva saɱyejanāni paṭippassambhanti pūtikāni bhavanti: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ kho bhikkhave, bhikkhuno satta bojjhaṅge bhāvayato satta bojjhaṅge bahulīkaroto appakasireneva saɱyojanāni paṭippassambhanti pūtikāni bhavantīti.

2. 11. 11

Balādisuttāni

755. Seyyathāpi bhikkhave, āgantukāgāraɱ, tattha puratthimāya disāya āgantvā vāsaɱ kappenti. Pacchimāya disāya āgantvā vāsaɱ kappenti. Uttarāya disāya āgantvā vāsaɱ kappenti. Dakkhiṇāya disāya āgantvā vāsaɱ kappenti. Khattiyāpi āgantvā vāsaɱ kappenti. Brahmaṇāpi āgantvā vāsaɱ kappenti. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto ye dhammā abhiññā pariññeyyā te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahanti. Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti.

Katame ca bhikkhave, dhammā abhiññā pariññeyyā: pañcupādānakkhandhātissa vacanīyā. Katame pañca, seyyathīdaɱ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhando saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, dhammā abhiññā pariññeyyā. Katame ca bhikkhave, dhammā abhiññā pahātabbā: avijjā ca bhavataṇhā ca. Ime bhikkhave, dhammā abhiññā pahātabbā. Katame ca bhikkhave, dhammā abhiññā sacchikātabbā: vijjā ca vimutti ca, ime bhikkhave, dhammā abhiññā sacchikātabbā. Katame ca bhikkhave, dhammā abhiññā bhāvetabbā: samatho ca vipassanā ca. Ime bhikkhave, dhammā abhiññā bhāvetabbā. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto. Ye dhammā abhiññā pariññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto, ye dhammā abhiññā paraññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññāsacchikātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāvetīti.

2. 11. 12

Balādisuttāni

756. Seyyathāpi bhikkhave gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Atha mahājanakāyo āgaccheyya, kuddālapiṭakaɱ ādāya mayaɱ imaɱ gaṅgānadiɱ pacchānintaɱ karissāma pacchāpoṇaɱ pacchāpabbhārantī. Taɱ kimmaññatha bhikkhave, api nu so mahājanakāyo taɱ gaṅgānadiɱ pacchāninnaɱ kareyya pacchāpoṇaɱ pacchāpabbhārantī? No hetaɱ bhante, taɱ kissa hetu? Gaṅgā bhante, nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā, sā na sukarā pacchāninnaɱ kātuɱ pacchāpoṇaɱ pacchāpabbhāraɱ. Yāvadeva ca pana so mahājanakāyo kilamathassa vighātassa bhāgī assātī.

Evameva kho bhikkhave, bhikkhuɱ ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāventaɱ satta bojjhaṅge bahulīkarontaɱ rājāno vā rājamahāmattā vā mittā vā amaccā vā ñātī vā sālohitā vā bhogehi abhihaṭṭhuɱ pavāreyyuɱ. Ehambho purisa, kinte ime kāsāvā anudahanti. Kiɱ muṇḍo kapālamanusañcarasi. Hīnāyāvattitvā bhoge ca bhuñjassu. Puññāni ca karohī ti. So vata bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto sikkhaɱ paccakkhāya hīnāyāvatteyyāti. Netaɱ ṭhānaɱ vijjati. Taɱ kissa hetu: yaɱ hi taɱ bhikkhave, cittaɱ dīgharattaɱ vivekaninnaɱ vivekapoṇaɱ vivekapabbhāraɱ. Taɱ vata hīnāyāvattissatīti netaɱ ṭhānaɱ vijjati. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāveti satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ kho bhikkhave, bhikkhu satta bojjhaṅge bhāveti satta bojjhaṅge bahulīkarotīti.

Balakaraṇīyavaggo ekādasamo.

[page 136]
Tatraddānaɱ:-
Balaɱ bījañca nāgo ca rukkhaɱ kumbhena sūkena
Ākāsena ca dve meghā nāvā āgantukā nadīti.

12. Esanāvaggo

2. 12. 1

Esanādisuttāni

757. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaɱ kho bhikkhave tissannaɱ esanānaɱ abhiññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imāsaɱ kho bhikkhave, tissannaɱ esanānaɱ abhiññāya ayaɱ satta bojjhaṅge bhāvetabboti.

2. 12. 2

Esanādisuttāni

758. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaɱ kho bhikkhave tissannaɱ esanānaɱ pariññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imāsaɱ kho bhikkhave tissannaɱ esanānaɱ pariññāya ayaɱ satta bojjhaṅge bhāvetabboti.

2. 12. 3

Esanādisuttāni

759. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaɱ kho bhikkhave tissannaɱ esanānaɱ pari-k-khayāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imāsaɱ kho bhikkhave tissannaɱ esanānaɱ pari-k-khayāya ayaɱ satta bojjhaṅge bhāvetabboti.

2. 12. 4

Esanādisuttāni

760. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaɱ kho bhikkhave tissannaɱ esanānaɱ pahānāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imāsaɱ kho bhikkhave, tissannaɱ esanānaɱ pahānāya ayaɱ satta bojjhaṅge bhāvetabboti.

2. 12. 5

Esanādisuttāni

761. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaɱ kho bhikkhave, tissannaɱ vidhānaɱ abhiññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imāsaɱ kho bhikkhave, tissannaɱ vidhānaɱ abhiññāya ayaɱ satta bojjhaṅge bhāvetabboti.

[BJT Page 254]

2. 11. 6

Esanādisuttāni

762. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaɱ kho bhikkhave, tissannaɱ vidhānaɱ pariññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imāsaɱ kho bhikkhave tissannaɱ vidhānaɱ pariññāya ayaɱ satta bojjhaṅge bhāvetabboti.

2. 12. 7

Esanādisuttāni

763. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaɱ kho bhikkhave, tissannaɱ vidhānaɱ pari-k-khayāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imāsaɱ kho bhikkhave tissannaɱ vidhānaɱ parikkhāya ayaɱ satta bojjhaṅge bhāvetabboti.

2. 12. 8

Esanādisuttāni

764. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaɱ kho bhikkhave, tissannaɱ vidhānaɱ pahānāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imāsaɱ kho bhikkhave tissannaɱ vidhānaɱ pahānāya ayaɱ satta bojjhaṅge bhāvetabboti.

2. 12. 9

Esanādisuttāni

765. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaɱ kho bhikkhave tiṇṇannaɱ āsavānaɱ abhiññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ āsavānaɱ abhiññāya ayaɱ satta bojjhaṅge maggo bhāvetabboti.

2. 12. 10

Esanādisuttāni

766. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaɱ kho bhikkhave tiṇṇannaɱ āsavānaɱ pariññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ āsavānaɱ pariññāya ayaɱ satta bojjhaṅge maggo bhāvetabboti.

2. 12. 11

Esanādisuttāni

767. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaɱ kho bhikkhave tiṇṇannaɱ āsavānaɱ pari-k-khayāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ āsavānaɱ pari-k-khayāya ayaɱ satta bojjhaṅge maggo bhāvetabboti.

2. 12. 12

Esanādisuttāni

768. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaɱ kho bhikkhave tiṇṇannaɱ āsavānaɱ pahānāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ āsavānaɱ pahānāya ayaɱ satta bojjhaṅge maggo bhāvetabboti.

2. 12. 13

Esanādisuttāni

769. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaɱ kho bhikkhave tiṇṇannaɱ bhavānaɱ abhiññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ bhavānaɱ abhiññāya ayaɱ satta bojjhaṅge bhāvetabboti.

2. 12. 14

Esanādisuttāni

770. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaɱ kho bhikkhave tiṇṇannaɱ bhavānaɱ pariññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ bhavānaɱ pariññāya ayaɱ satta bojjhaṅge bhāvetabboti.

2. 12. 15

Esanādisuttāni

771. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaɱ kho bhikkhave tiṇṇannaɱ bhavānaɱ pari-k-khayāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ bhavānaɱ pari-k-khayāya ayaɱ satta bojjhaṅge bhāvetabboti.

2. 12. 16

Esanādisuttāni

772. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaɱ kho bhikkhave tiṇṇannaɱ bhavānaɱ pahānāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ bhavānaɱ pahanāya ayaɱ satta bojjhaṅge bhāvetabboti.

2. 12. 17

Esanādisuttāni

773. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaɱ kho bhikkhave tissannaɱ dukkhatānaɱ abhiññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imesaɱ kho bhikkhave, tissannaɱ dukkhatānaɱ abhiññāya ayaɱ satta bojjhaṅge bhāvetabboti.

2. 12. 18

Esanādisuttāni

774. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaɱ kho bhikkhave tissannaɱ dukkhatānaɱ pariññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imesaɱ kho bhikkhave, tissannaɱ dukkhatānaɱ pariññāya ayaɱ satta bojjhaṅge bhāvetabboti.

2. 12. 19

Esanādisuttāni

775. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaɱ kho bhikkhave tissannaɱ dukkhatānaɱ pari-k-khayāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imesaɱ kho bhikkhave, tissannaɱ dukkhatānaɱ pari-k-khayāya ayaɱ satta bojjhaṅge bhāvetabboti.

2. 12. 20

Esanādisuttāni

776. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaɱ kho bhikkhave tissannaɱ dukkhatānaɱ pahānāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imesaɱ kho bhikkhave, tissannaɱ dukkhatānaɱ pahānāya ayaɱ satta bojjhaṅge bhāvetabboti.

2. 12. 21

Esanādisuttāni

777. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaɱ kho bhikkhave, tiṇṇannaɱ khīlānaɱ abhiññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ khīlānaɱ abhiññāya ayaɱ satta bojjhaṅge bhāvetabboti.

2. 12. 22

Esanādisuttāni

778. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaɱ kho bhikkhave, tiṇṇannaɱ khīlānaɱ pariññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ khīlānaɱ pariññāya ayaɱ satta bojjhaṅge bhāvetabboti.

2. 12. 23

Esanādisuttāni

779. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaɱ kho bhikkhave, tiṇṇannaɱ khīlānaɱ pari-k-khayāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ khīlānaɱ pari-k-khayāya ayaɱ satta bojjhaṅge bhāvetabboti.

2. 12. 24

Esanādisuttāni

780. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaɱ kho bhikkhave, tiṇṇannaɱ khīlānaɱ pahānāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ khīlānaɱ pahānāya ayaɱ satta bojjhaṅge bhāvetabboti.

[BJT Page 254]

2. 12. 25

Esanādisuttāni

781. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaɱ. Doso malaɱ. Moho malaɱ. Imāni kho bhikkhave, tīṇi malāni. Imesaɱ bhikkhave, tiṇṇannaɱ malānaɱ abhiññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ malānaɱ abhiññāya ayaɱ satta bojjhaṅge bhāvetabboti.

2. 12. 26

Esanādisuttāni

782. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaɱ. Doso malaɱ. Moho malaɱ. Imāni kho bhikkhave, tīṇi malāni. Imesaɱ bhikkhave, tiṇṇannaɱ malānaɱ pariññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ malānaɱ pariññāya ayaɱ satta bojjhaṅge bhāvetabboti.

2. 12. 27

Esanādisuttāni

783. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaɱ. Doso malaɱ. Moho malaɱ. Imāni kho bhikkhave, tīṇi malāni. Imesaɱ bhikkhave, tiṇṇannaɱ malānaɱ pari-k-khayāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ malānaɱ pari-k-khayāya ayaɱ satta bojjhaṅge bhāvetabboti.

2. 12. 28

Esanādisuttāni

784. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaɱ. Doso malaɱ. Moho malaɱ. Imāni kho bhikkhave, tīṇi malāni. Imesaɱ bhikkhave, tiṇṇannaɱ malānaɱ pahānāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ malānaɱ pahānāya ayaɱ satta bojjhaṅge bhāvetabboti.

2. 12. 29

Esanādisuttāni

785. Tayome bhikkhave, nīghā. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaɱ kho bhikkhave, tiṇṇannaɱ nīghānaɱ abhiññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ nīghānaɱ abhiññāya ayaɱ satta bojjhaṅge bhāvetabboti.

2. 12. 30

Esanādisuttāni

786. Tayome bhikkhave, nīghā. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaɱ kho bhikkhave, tiṇṇannaɱ nīghānaɱ pariññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ nīghānaɱ pariññāya ayaɱ satta bojjhaṅge bhāvetabboti.

2. 12. 31

Esanādisuttāni

787. Tayome bhikkhave, nīghā. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaɱ kho bhikkhave, tiṇṇannaɱ nīghānaɱ pari-k-khayāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ nīghānaɱ pari-k-khayāya ayaɱ satta bojjhaṅge bhāvetabboti.

2. 12. 32

Esanādisuttāni

788. Tayome bhikkhave, nīghā. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaɱ kho bhikkhave, tiṇṇannaɱ nīghānaɱ pahānāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ nīghānaɱ pahānāya ayaɱ satta bojjhaṅge bhāvetabboti.

2. 12. 33

Esanādisuttāni

789. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaɱ kho bhikkhave, tissannaɱ vedanānaɱ abhiññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imāsaɱ kho bhikkhave, tissannaɱ vedanānaɱ abhiññāya ayaɱ satta bojjhaṅge bhāvetabboti.

2. 12. 34

Esanādisuttāni

790. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaɱ kho bhikkhave, tissannaɱ vedanānaɱ pariññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imāsaɱ kho bhikkhave, tissannaɱ vedanānaɱ pariññāya ayaɱ satta bojjhaṅge bhāvetabboti.

2. 12. 35

Esanādisuttāni

791. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaɱ kho bhikkhave, tissannaɱ vedanānaɱ pari-k-khayāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imāsaɱ kho bhikkhave, tissannaɱ vedanānaɱ pari-k-khayāya ayaɱ satta bojjhaṅge bhāvetabboti.

2. 12. 36

Esanādisuttāni

792. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaɱ kho bhikkhave, tissannaɱ vedanānaɱ pahānāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imāsaɱ kho bhikkhave, tissannaɱ vedanānaɱ pahānāya ayaɱ satta bojjhaṅge bhāvetabboti.

2. 12. 37

Esanādisuttāni

793. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaɱ kho bhikkhave, tissannaɱ taṇhānaɱ abhiññāya satta bojjhaṅage bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imāsaɱ kho bhikkhave, tissannaɱ taṇhānaɱ abhiññāya ayaɱ satta bojjhaṅge bhāvetabboti.

2. 12. 38

Esanādisuttāni

794. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaɱ kho bhikkhave, tissannaɱ taṇhānaɱ pariññāya satta bojjhaṅage bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imāsaɱ kho bhikkhave, tissannaɱ taṇhānaɱ pariññāya ayaɱ satta bojjhaṅge bhāvetabboti.

2. 12. 39

Esanādisuttāni

795. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaɱ kho bhikkhave, tissannaɱ taṇhānaɱ pari-k-khayāya satta bojjhaṅage bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imāsaɱ kho bhikkhave, tissannaɱ taṇhānaɱ pari-k-khayāya ayaɱ satta bojjhaṅge bhāvetabboti.

2. 12. 40

Esanādisuttāni

796. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaɱ kho bhikkhave, tissannaɱ taṇhānaɱ pahānāya satta bojjhaṅage bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imāsaɱ kho bhikkhave, tissannaɱ taṇhānaɱ pahānāya ayaɱ satta bojjhaṅge bhāvetabboti.

Esanāvaggo dvādasamo.

Tatraddānaɱ:-
Esanā vidhā āsavo bhavo ca dukkhatā tisso
Khilaɱ malañca nīgho ca vedanā taṇhāti te dasāti.

[BJT Page 254]

13. Oghavaggo

2. 13. 1

Oghādisuttāni

797. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaɱ kho bhikkhave, catunnaɱ oghānaɱ abhiññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imesaɱ kho bhikkhave, catunnaɱ oghānaɱ abhiññāya ayaɱ satta bojjhaṅge bhāvetabboti.

2. 13. 2

Oghādisuttāni

798. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaɱ kho bhikkhave, catunnaɱ oghānaɱ pariññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imesaɱ kho bhikkhave, catunnaɱ oghānaɱ pariññāya ayaɱ satta bojjhaṅge bhāvetabboti.

2. 13. 3

Oghādisuttāni

799. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaɱ kho bhikkhave, catunnaɱ oghānaɱ pari-k-khayāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imesaɱ kho bhikkhave, catunnaɱ oghānaɱ pari-k-khayāya ayaɱ satta bojjhaṅge bhāvetabboti.

2. 13. 4

Oghādisuttāni

800. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaɱ kho bhikkhave, catunnaɱ oghānaɱ pahānāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imesaɱ kho bhikkhave, catunnaɱ oghānaɱ pahānāya ayaɱ satta bojjhaṅge bhāvetabboti.

2. 13. 5

Oghādisuttāni

801. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaɱ kho bhikkhave, catunnaɱ yogānaɱ abhiññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imesaɱ kho bhikkhave, catunnaɱ yogānaɱ abhiññāya ayaɱ satta bojjhaṅge bhāvetabboti.

2. 13. 6

Oghādisuttāni

802. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaɱ kho bhikkhave, catunnaɱ yogānaɱ pariññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imesaɱ kho bhikkhave, catunnaɱ yogānaɱ pariññāya ayaɱ satta bojjhaṅge bhāvetabboti.

2. 13. 7

Oghādisuttāni

803. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaɱ kho bhikkhave, catunnaɱ yogānaɱ pari-k-khayāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imesaɱ kho bhikkhave, catunnaɱ yogānaɱ pari-k-khayāya ayaɱ satta bojjhaṅge bhāvetabboti.

2. 13. 8

Oghādisuttāni

804. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaɱ kho bhikkhave, catunnaɱ yogānaɱ pahānāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imesaɱ kho bhikkhave, catunnaɱ yogānaɱ pahānāya ayaɱ satta bojjhaṅge bhāvetabboti.

2. 13. 9

Oghādisuttāni

805. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaɱ diṭṭhūpādānaɱ sīlabbatūpādānaɱ attavādūpādānaɱ. Imāni kho bhikkhave, cattāri upādānāni. Imesaɱ kho
Bhikkhave, catunnaɱ upādānānaɱ abhiññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imesaɱ kho bhikkhave, catunnaɱ upādānānaɱ abhiññāya ayaɱ satta bojjhaṅge bhāvetabboti.

2. 13. 10

Oghādisuttāni

806. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaɱ diṭṭhūpādānaɱ sīlabbatūpādānaɱ attavādūpādānaɱ. Imāni kho bhikkhave, cattāri upādānāni. Imesaɱ kho
Bhikkhave, catunnaɱ upādānānaɱ pariññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imesaɱ kho bhikkhave, catunnaɱ upādānānaɱ pariññāya ayaɱ satta bojjhaṅge bhāvetabboti.

2. 13. 11

Oghādisuttāni

807. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaɱ diṭṭhūpādānaɱ sīlabbatūpādānaɱ attavādūpādānaɱ. Imāni kho bhikkhave, cattāri upādānāni. Imesaɱ kho
Bhikkhave, catunnaɱ upādānānaɱ pari-k-khayāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imesaɱ kho bhikkhave, catunnaɱ upādānānaɱ pari-k-khayāya ayaɱ satta bojjhaṅge bhāvetabboti.

2. 13. 12

Oghādisuttāni

808. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaɱ diṭṭhūpādānaɱ sīlabbatūpādānaɱ attavādūpādānaɱ. Imāni kho bhikkhave, cattāri upādānāni. Imesaɱ kho
Bhikkhave, catunnaɱ upādānānaɱ pahānāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imesaɱ kho bhikkhave, catunnaɱ upādānānaɱ pahānāya ayaɱ satta bojjhaṅge bhāvetabboti.

2. 13. 13

Oghādisuttāni

809. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaɱsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaɱ kho bhikkhave, catunnaɱ ganthānaɱ abhiññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imesaɱ kho bhikkhave, catunnaɱ ganthānaɱ abhiññāya ayaɱ satta bojjhaṅge bhāvetabboti.

2. 13. 14
Oghādisuttāni

810. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaɱsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaɱ kho bhikkhave, catunnaɱ ganthānaɱ pariññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imesaɱ kho bhikkhave, catunnaɱ ganthānaɱ pariññāya ayaɱ satta bojjhaṅge bhāvetabboti.

2. 13. 15
Oghādisuttāni

811. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaɱsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaɱ kho bhikkhave, catunnaɱ ganthānaɱ pari-k-khayāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imesaɱ kho bhikkhave, catunnaɱ ganthānaɱ pari-k-khayāya ayaɱ satta bojjhaṅge bhāvetabboti.

2. 13. 16

Oghādisuttāni

812. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaɱsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaɱ kho bhikkhave, catunnaɱ ganthānaɱ pahānāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imesaɱ kho bhikkhave, catunnaɱ ganthānaɱ pahānāya ayaɱ satta bojjhaṅge bhāvetabboti.

2. 13. 17

Mbaghādisuttāni

813. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaɱ kho bhikkhave, sattannaɱ anusayānaɱ abhiññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imesaɱ kho bhikkhave, sattannaɱ anusayānaɱ abhiññāya ayaɱ satta bojjhaṅge bhāvetabboti.

2. 13. 18

Mbaghādisuttāni

814. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaɱ kho bhikkhave, sattannaɱ anusayānaɱ pariññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imesaɱ kho bhikkhave, sattannaɱ anusayānaɱ pariññāya ayaɱ satta bojjhaṅge bhāvetabboti.

[BJT Page 254]

2. 13. 19

Mbaghādisuttāni

815. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaɱ kho bhikkhave, sattannaɱ anusayānaɱ pari-k-khayāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imesaɱ kho bhikkhave, sattannaɱ anusayānaɱ pari-k-khayāya ayaɱ satta bojjhaṅge bhāvetabboti.

2. 13. 20

Mbaghādisuttāni

816. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaɱ kho bhikkhave, sattannaɱ anusayānaɱ pahānāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imesaɱ kho bhikkhave, sattannaɱ anusayānaɱ pahānāya ayaɱ satta bojjhaṅge bhāvetabboti.

2. 13. 21

Mbaghādisuttāni

817. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaɱ kho bhikkhave, pañcannaɱ kāmaguṇānaɱ abhiññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imesaɱ kho bhikkhave, pañcannaɱ kāmaguṇānaɱ abhiññāya ayaɱ satta bojjhaṅge bhāvetabboti.

2. 13. 22

Mbaghādisuttāni

818. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaɱ kho bhikkhave, pañcannaɱ kāmaguṇānaɱ pariññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imesaɱ kho bhikkhave, pañcannaɱ kāmaguṇānaɱ pariññāya ayaɱ satta bojjhaṅge bhāvetabboti.

2. 13. 23

Mbaghādisuttāni

819. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaɱ kho bhikkhave, pañcannaɱ kāmaguṇānaɱ pari-k-khayāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imesaɱ kho bhikkhave, pañcannaɱ kāmaguṇānaɱ pari-k-khayāya ayaɱ satta bojjhaṅge bhāvetabboti.

2. 13. 24

Mbaghādisuttāni

820. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaɱ kho bhikkhave, pañcannaɱ kāmaguṇānaɱ pahānāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imesaɱ kho bhikkhave, pañcannaɱ kāmaguṇānaɱ pahānāya ayaɱ satta bojjhaṅge bhāvetabboti.

2. 13. 25

Mbaghādisuttāni

821. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaɱ vyāpādanīvaraṇaɱ thīnamiddhanīvaraṇaɱ uddhaccakukkuccanīvaraṇaɱ vicikicchānīvaraṇaɱ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaɱ kho bhikkhave, pañcannaɱ nīvaraṇānaɱ abhiññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imesaɱ kho bhikkhave pañcannaɱ nīvaraṇānaɱ abhiññāya ayaɱ satta bojjhaṅge bhāvetabboti.

2. 13. 26

Mbaghādisuttāni

822. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaɱ vyāpādanīvaraṇaɱ thīnamiddhanīvaraṇaɱ uddhaccakukkuccanīvaraṇaɱ vicikicchānīvaraṇaɱ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaɱ kho bhikkhave, pañcannaɱ nīvaraṇānaɱ pariññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imesaɱ kho bhikkhave pañcannaɱ nīvaraṇānaɱ pariññāya ayaɱ satta bojjhaṅge bhāvetabboti.

2. 13. 27

Mbaghādisuttāni

823. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaɱ vyāpādanīvaraṇaɱ thīnamiddhanīvaraṇaɱ uddhaccakukkuccanīvaraṇaɱ vicikicchānīvaraṇaɱ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaɱ kho bhikkhave, pañcannaɱ nīvaraṇānaɱ pari-k-khayāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imesaɱ kho bhikkhave pañcannaɱ nīvaraṇānaɱ pari-k-khayāya ayaɱ satta bojjhaṅge bhāvetabboti.

2. 13. 28

Mbaghādisuttāni

824. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaɱ vyāpādanīvaraṇaɱ thīnamiddhanīvaraṇaɱ uddhaccakukkuccanīvaraṇaɱ vicikicchānīvaraṇaɱ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaɱ kho bhikkhave, pañcannaɱ nīvaraṇānaɱ pahānāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imesaɱ kho bhikkhave pañcannaɱ nīvaraṇānaɱ pahānāya ayaɱ satta bojjhaṅge bhāvetabboti.

2. 13. 29

Mbaghādisuttāni

825. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaɱ kho bhikkhave, pañcannaɱ upādānakkhandhānaɱ abhiññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imesaɱ kho bhikkhave pañcannaɱ upādānakkhandhānaɱ abhiññāya ayaɱ satta bojjhaṅge bhāvetabboti.

2. 13. 30

Mbaghādisuttāni

826. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaɱ kho bhikkhave, pañcannaɱ upādānakkhandhānaɱ pariññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imesaɱ kho bhikkhave pañcannaɱ upādānakkhandhānaɱ pariññāya ayaɱ satta bojjhaṅge bhāvetabboti.

2. 13. 31

Mbaghādisuttāni

827. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaɱ kho bhikkhave, pañcannaɱ upādānakkhandhānaɱ pari-k-khayāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imesaɱ kho bhikkhave pañcannaɱ upādānakkhandhānaɱ pari-k-khayāya ayaɱ satta bojjhaṅge bhāvetabboti.

2. 13. 32

Mbaghādisuttāni

828. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaɱ kho bhikkhave, pañcannaɱ upādānakkhandhānaɱ pahānāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imesaɱ kho bhikkhave pañcannaɱ upādānakkhandhānaɱ pahānāya ayaɱ satta bojjhaṅge bhāvetabboti.

2. 13. 33

Mbaghādisuttāni

829. Pañcimāni bhikkhave, orambhāgiyāni saɱyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saɱyojanāni. Imesaɱ kho bhikkhave, pañcannaɱ orambhāgiyānaɱ saɱyojanānaɱ abhiññāya satta bojjhaṅge bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imesaɱ kho bhikkhave pañcannaɱ orambhāgiyānaɱ saɱyojanānaɱ abhiññāya ayaɱ satta bojjhaṅge bhāvetabboti.

2. 13. 34

Mbaghādisuttāni

830. Pañcimāni bhikkhave, orambhāgiyāni saɱyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saɱyojanāni. Imesaɱ kho bhikkhave, pañcannaɱ orambhāgiyānaɱ saɱyojanānaɱ pariññāya satta bojjhaṅge bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imesaɱ kho bhikkhave pañcannaɱ orambhāgiyānaɱ saɱyojanānaɱ pariññāya ayaɱ satta bojjhaṅge bhāvetabboti.

[BJT Page 254]

2. 13. 35

Mbaghādisuttāni

831. Pañcimāni bhikkhave, orambhāgiyāni saɱyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saɱyojanāni. Imesaɱ kho bhikkhave, pañcannaɱ orambhāgiyānaɱ saɱyojanānaɱ pari-k-khayāya satta bojjhaṅge bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imesaɱ kho bhikkhave pañcannaɱ orambhāgiyānaɱ saɱyojanānaɱ pari-k-khayāya ayaɱ satta bojjhaṅge bhāvetabboti.

2. 13. 36

Mbaghādisuttāni

832. Pañcimāni bhikkhave, orambhāgiyāni saɱyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saɱyojanāni. Imesaɱ kho bhikkhave, pañcannaɱ orambhāgiyānaɱ saɱyojanānaɱ pahānāya satta bojjhaṅge bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imesaɱ kho bhikkhave pañcannaɱ orambhāgiyānaɱ saɱyojanānaɱ pahānāya ayaɱ satta bojjhaṅge bhāvetabboti.

2. 13. 37

Mbaghādisuttāni

833. Pañcimāni bhikkhave, uddhambhāgiyāni saɱyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaɱ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saɱyojanāni. Imesaɱ kho bhikkhave, pañcannaɱ uddhambhāgiyānaɱ saɱyojanānaɱ abhiññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imesaɱ kho bhikkhave pañcannaɱ uddhambhāgiyānaɱ saɱyojanānaɱ abhiññāya ayaɱ satta bojjhaṅge bhāvetabboti.

2. 13. 38

Mbaghādisuttāni

834. Pañcimāni bhikkhave, uddhambhāgiyāni saɱyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaɱ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saɱyojanāni. Imesaɱ kho bhikkhave, pañcannaɱ uddhambhāgiyānaɱ saɱyojanānaɱ pariññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imesaɱ kho bhikkhave pañcannaɱ uddhambhāgiyānaɱ saɱyojanānaɱ pariññāya ayaɱ satta bojjhaṅge bhāvetabboti.

2. 13. 39

Mbaghādisuttāni

835. Pañcimāni bhikkhave, uddhambhāgiyāni saɱyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaɱ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saɱyojanāni. Imesaɱ kho bhikkhave, pañcannaɱ uddhambhāgiyānaɱ saɱyojanānaɱ pari-k-khayāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imesaɱ kho bhikkhave pañcannaɱ uddhambhāgiyānaɱ saɱyojanānaɱ pari-k-khayāya ayaɱ satta bojjhaṅge bhāvetabboti.

2. 13. 40

Mbaghādisuttāni

836. Pañcimāni bhikkhave, uddhambhāgiyāni saɱyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaɱ [page 137] avijjā. imāni kho bhikkhave, pañcuddhambhāgiyāni saɱyojanāni. Imesaɱ kho bhikkhave, pañcannaɱ uddhambhāgiyānaɱ saɱyojanānaɱ pahānāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imesaɱ kho bhikkhave pañcannaɱ uddhambhāgiyānaɱ saɱyojanānaɱ pahānāya ayaɱ satta bojjhaṅge bhāvetabboti.

Mbaghavaggo teḷasamo.

Tatraddānaɱ:
Mbagho yogo upādānaɱ gantho anusayena ca
Kāmaguṇā nīvaraṇā khandhā oruddhambhāgiyāti.

[BJT Page 256]

14. Puna gaṅgāpeyyālo

2. 14. 1

Gaṅgādisuttāni

837. Seyyathāpi bhikkhave, gaṅgā nadi pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento
Satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti, [page 138] rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, dhammavicayasambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, viriyasambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ
Dosavinayapariyosānaɱ mohavinayapariyosānaɱ, pītisambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, passaddhisambojjhaṅgaɱ bhāveti rāgavinayopariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, samādhisambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, upekhāsambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ,
Evaɱ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 2
Gaṅgādisuttāni

838. Seyyathāpi bhikkhave, yamunā nadi pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento
Satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, dhammavicayasambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, viriyasambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ
Dosavinayapariyosānaɱ mohavinayapariyosānaɱ, pītisambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, passaddhisambojjhaṅgaɱ bhāveti rāgavinayopariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, samādhisambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, upekhāsambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ,
Evaɱ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 3
Gaṅgādisuttāni

839. Seyyathāpi bhikkhave, aciravatī nadi pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, dhammavicayasambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, viriyasambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ
Dosavinayapariyosānaɱ mohavinayapariyosānaɱ, pītisambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, passaddhisambojjhaṅgaɱ bhāveti rāgavinayopariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, samādhisambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, upekhāsambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ,
Evaɱ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 4
Gaṅgādisuttāni

840. Seyyathāpi bhikkhave, sarabhū nadi pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, dhammavicayasambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, viriyasambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ
Dosavinayapariyosānaɱ mohavinayapariyosānaɱ, pītisambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, passaddhisambojjhaṅgaɱ bhāveti rāgavinayopariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, samādhisambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, upekhāsambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ,
Evaɱ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 5
Gaṅgādisuttāni

841. Seyyathāpi bhikkhave, mahī nadi pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, dhammavicayasambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, viriyasambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ
Dosavinayapariyosānaɱ mohavinayapariyosānaɱ, pītisambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, passaddhisambojjhaṅgaɱ bhāveti rāgavinayopariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, samādhisambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, upekhāsambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ,
Evaɱ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 6
Gaṅgādisuttāni

842. Seyyathāpi bhikkhave, yā kāci mahānadiyo, seyyathidaɱ: gaṅgā yamunā aciravatī sarabhū mahī, sabbā tā pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento
Satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, dhammavicayasambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, viriyasambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ
Dosavinayapariyosānaɱ mohavinayapariyosānaɱ, pītisambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, passaddhisambojjhaṅgaɱ bhāveti rāgavinayopariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, samādhisambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, upekhāsambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ,
Evaɱ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

. 02. 14. 7
Gaṅgādisuttāni

843. Seyyathāpi bhikkhave, gaṅgā nadi samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento
Satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, dhammavicayasambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, viriyasambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ
Dosavinayapariyosānaɱ mohavinayapariyosānaɱ, pītisambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, passaddhisambojjhaṅgaɱ bhāveti rāgavinayopariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, samādhisambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, upekhāsambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ,
Evaɱ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
. 0
2. 14. 8
Gaṅgādisuttāni

844. Seyyathāpi bhikkhave, yamunā nadi samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento
Satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, dhammavicayasambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, viriyasambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ
Dosavinayapariyosānaɱ mohavinayapariyosānaɱ, pītisambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, passaddhisambojjhaṅgaɱ bhāveti rāgavinayopariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, samādhisambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, upekhāsambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ,
Evaɱ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 9
Gaṅgādisuttāni

845. Seyyathāpi bhikkhave, aciravatī nadi samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento
Satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, dhammavicayasambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, viriyasambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ
Dosavinayapariyosānaɱ mohavinayapariyosānaɱ, pītisambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, passaddhisambojjhaṅgaɱ bhāveti rāgavinayopariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, samādhisambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, upekhāsambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ,
Evaɱ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

[BJT Page 256]
2. 14. 10
Gaṅgādisuttāni

846. Seyyathāpi bhikkhave, sarabhū nadi samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento
Satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave,
. 0Bhikkhu satisambojjhaṅgaɱ
Bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, dhammavicayasambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, viriyasambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ
Dosavinayapariyosānaɱ mohavinayapariyosānaɱ, pītisambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, passaddhisambojjhaṅgaɱ bhāveti rāgavinayopariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, samādhisambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, upekhāsambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ,
. 0
Evaɱ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 11
Gaṅgādisuttāni

847. Seyyathāpi bhikkhave, mahī nadi samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento
Satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, dhammavicayasambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, viriyasambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ
Dosavinayapariyosānaɱ mohavinayapariyosānaɱ, pītisambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, passaddhisambojjhaṅgaɱ bhāveti rāgavinayopariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, samādhisambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, upekhāsambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ,
Evaɱ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 12
Gaṅgādisuttāni

848. Seyyathāpi bhikkhave, yā kāci mahānadiyo seyyathidaɱ: gaṅgā yamunā aciravatī sarabhū mahī, sabbā tā samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento
Satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, dhammavicayasambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, viriyasambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ
Dosavinayapariyosānaɱ mohavinayapariyosānaɱ, pītisambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, passaddhisambojjhaṅgaɱ bhāveti rāgavinayopariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, samādhisambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, upekhāsambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ,
Evaɱ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 13
Gaṅgādisuttāni

849. Seyyathāpi bhikkhave, gaṅgā nadī pācīnaninnā pācīnapoṇā pācītapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti, amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, dhammavicayasambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, viriyasambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, pītisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, passaddhisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, samādhisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, upekhāsambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, evaɱ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 14
Gaṅgādisuttāni

850. Seyyathāpi bhikkhave, yamunā nadī pācīnaninnā pācīnapoṇā pācītapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti, amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, dhammavicayasambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, viriyasambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, pītisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, passaddhisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, samādhisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, upekhāsambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, evaɱ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 15
Gaṅgādisuttāni

851. Seyyathāpi bhikkhave, aciravatī nadī pācīnaninnā pācīnapoṇā pācītapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti, amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, dhammavicayasambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, viriyasambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, pītisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, passaddhisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, samādhisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, upekhāsambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, evaɱ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 16
Gaṅgādisuttāni

852. Seyyathāpi bhikkhave, sarabhū nadī pācīnaninnā pācīnapoṇā pācītapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti, amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, dhammavicayasambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, viriyasambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, pītisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, passaddhisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, samādhisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, upekhāsambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, evaɱ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 17
Gaṅgādisuttāni

853. Seyyathāpi bhikkhave, mahī nadī pācīnaninnā pācīnapoṇā pācītapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti, amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, dhammavicayasambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, viriyasambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, pītisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, passaddhisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, samādhisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, upekhāsambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, evaɱ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 18
Gaṅgādisuttāni

854. Seyyathāpi bhikkhave, yā kāci mahā nadiyo seyyathidaɱ: gaṅgā yamunā aciravatī sārabhū mahī, sabbā tā pācīnaninnā pācīnapoṇā pācītapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti, amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, dhammavicayasambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, viriyasambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, pītisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, passaddhisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, samādhisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, upekhāsambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, evaɱ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 19
Gaṅgādisuttāni

855. Seyyathāpi bhikkhave, gaṅgā nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti, amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, dhammavicayasambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, viriyasambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, pītisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, passaddhisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, samādhisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, upekhāsambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, evaɱ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 20
Gaṅgādisuttāni

856. Seyyathāpi bhikkhave, yamunā nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti, amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, dhammavicayasambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, viriyasambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, pītisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, passaddhisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, samādhisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, upekhāsambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, evaɱ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 21
Gaṅgādisuttāni

857. Seyyathāpi bhikkhave, aciravatī nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti, amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, dhammavicayasambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, viriyasambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, pītisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, passaddhisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, samādhisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, upekhāsambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, evaɱ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 22
Gaṅgādisuttāni

858. Seyyathāpi bhikkhave, sarabhū nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti, amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, dhammavicayasambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, viriyasambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, pītisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, passaddhisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, samādhisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, upekhāsambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, evaɱ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 23
Gaṅgādisuttāni

859. Seyyathāpi bhikkhave, mahī nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti, amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, dhammavicayasambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, viriyasambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, pītisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, passaddhisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, samādhisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, upekhāsambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, evaɱ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 24
Gaṅgādisuttāni

860. Seyyathāpi bhikkhave, yā kāci mahānadiyo seyyathidaɱ: gaṅgā yamunā sarabhū mahī, sabbā tā samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu. 9Satisambojjhaṅgaɱ bhāveti, amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, dhammavicayasambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, viriyasambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, pītisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, passaddhisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, samādhisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, upekhāsambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, . 9
Evaɱ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

[BJT Page 256]
2. 14. 25
Gaṅgādisuttāni

861. Seyyathāpi bhikkhave, gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu. 0Satisambojjhaṅgaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, dhammavicayasambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, viriyasambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, pītisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, passaddhisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, samādhisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, upekhāsambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, . 0
Evaɱ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 26
Gaṅgādisuttāni

862. Seyyathāpi bhikkhave, yamunā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, dhammavicayasambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, viriyasambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, pītisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, passaddhisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, samādhisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, upekhāsambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, evaɱ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 27
Gaṅgādisuttāni

863. Seyyathāpi bhikkhave, aciravatī nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, dhammavicayasambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, viriyasambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, pītisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, passaddhisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, samādhisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, upekhāsambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, evaɱ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 28
Gaṅgādisuttāni

864. Seyyathāpi bhikkhave, sarabhū nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, dhammavicayasambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, viriyasambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, pītisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, passaddhisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, samādhisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, upekhāsambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, evaɱ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 29
Gaṅgādisuttāni

865. Seyyathāpi bhikkhave, mahī nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, dhammavicayasambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, viriyasambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, pītisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, passaddhisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, samādhisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, upekhāsambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, evaɱ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 30
Gaṅgādisuttāni

866. Seyyathāpi bhikkhave, yā kāci mahā nadiyo, seyyathīdaɱ: gaṅgā yamunā aciravatī sarabhū mahī sabbā tā pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, dhammavicayasambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, viriyasambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, pītisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, passaddhisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, samādhisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, upekhāsambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, evaɱ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 31
Gaṅgādisuttāni

867. Seyyathāpi bhikkhave, gaṅgā nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, dhammavicayasambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, viriyasambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, pītisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, passaddhisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, samādhisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, upekhāsambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, evaɱ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 32
Gaṅgādisuttāni

868. Seyyathāpi bhikkhave, yamunā nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, dhammavicayasambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, viriyasambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, pītisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, passaddhisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, samādhisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, upekhāsambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, evaɱ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 33
Gaṅgādisuttāni

869. Seyyathāpi bhikkhave, aciravatī nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, dhammavicayasambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, viriyasambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, pītisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, passaddhisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, samādhisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, upekhāsambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, evaɱ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 34
Gaṅgādisuttāni

870. Seyyathāpi bhikkhave, sarabhū nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, dhammavicayasambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, viriyasambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, pītisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, passaddhisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, samādhisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, upekhāsambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, evaɱ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 35
Gaṅgādisuttāni

871. Seyyathāpi bhikkhave, mahī nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, dhammavicayasambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, viriyasambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, pītisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, passaddhisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, samādhisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, upekhāsambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, evaɱ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 36
Gaṅgādisuttāni

872. Seyyathāpi bhikkhave, yā kāci mahānadiyo seyyathidaɱ: gaṅgā yamunā aciravatī sarabhū mahī, sabbā tā samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, dhammavicayasambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, viriyasambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, pītisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, passaddhisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, samādhisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, upekhāsambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, evaɱ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

Punagaṅgāpeyyālo cuddasamo.

Tatraddānaɱ:
Cha pācīnato nininā cha ninnā samuddato,
Ete dve dvādasa honti vaggo tena pavuccatīti.

15. Puna appamādavaggo
2. 15. 1
Tathāgatādisuttāni

735. Yāvatā bhikkhave, sattā apadā vā dvipadā vā catuppadā vā bahuppadā vā rūpino vā arūpino vā saññino vā asaññino vā nevasaññināsaññino vā tathāgato tesaɱ aggamakkhāyati arahaɱ sammāsambuddho. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno paṭikaṅkhaɱ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ
Bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, dhammavicayasambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, viriyasambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ
Dosavinayapariyosānaɱ mohavinayapariyosānaɱ, pītisambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, passaddhisambojjhaṅgaɱ bhāveti rāgavinayopariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, samādhisambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, upekhāsambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ,
Evaɱ kho bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 2
Tathāgatādisuttāni

874. Yāvatā bhikkhave, sattā apadā vā dvipadā vā catuppadā vā bahuppadā vā rūpino vā arūpino vā saññino vā asaññino vā nevasaññināsaññino vā tathāgato tesaɱ aggamakkhāyati arahaɱ sammāsambuddho. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno paṭikaṅkhaɱ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, satisambojjhaṅgaɱ bhāveti, amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, dhammavicayasambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, viriyasambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, pītisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, passaddhisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, samādhisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, upekhāsambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, evaɱ kho bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 3
Tathāgatādisuttāni

875. Yāvatā bhikkhave, sattā apadā vā dvipadā vā catuppadā vā bahuppadā vā rūpino vā arūpino vā saññino vā asaññino vā nevasaññināsaññino vā tathāgato tesaɱ aggamakkhāyati arahaɱ sammāsambuddho. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno paṭikaṅkhaɱ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, satisambojjhaṅgaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, dhammavicayasambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, viriyasambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, pītisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, passaddhisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, samādhisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, upekhāsambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, evaɱ kho bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 4
Tathāgatādisuttāni

876. Seyyathāpi bhikkhave, yāni kānici jaṅgamānaɱ pāṇānaɱ padajātāni, sabbāni tāni hatthipade samodhānaɱ gacchati. Hatthipadaɱ tesaɱ aggamakkhāyati yadidaɱ mahantattena. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno paṭikaṅkhaɱ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, dhammavicayasambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, viriyasambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ
Dosavinayapariyosānaɱ mohavinayapariyosānaɱ, pītisambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, passaddhisambojjhaṅgaɱ bhāveti rāgavinayopariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, samādhisambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, upekhāsambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ,
Evaɱ kho bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

[BJT Page 256]
2. 15. 5
Tathāgatādisuttāni

878. Seyyathāpi bhikkhave, yāni kānici jaṅgamānaɱ pāṇānaɱ padajātāni, sabbāni tāni hatthipade samodhānaɱ gacchati. Hatthipadaɱ tesaɱ aggamakkhāyati yadidaɱ mahantattena. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno paṭikaṅkhaɱ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti, amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, dhammavicayasambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, viriyasambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, pītisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, passaddhisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, samādhisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, upekhāsambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, evaɱ kho bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 6
Tathāgatādisuttāni

878. Seyyathāpi bhikkhave, yāni kānici jaṅgamānaɱ pāṇānaɱ padajātāni, sabbāni tāni hatthipade samodhānaɱ gacchati. Hatthipadaɱ tesaɱ aggamakkhāyati yadidaɱ mahantattena. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno paṭikaṅkhaɱ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ satisambojjhaṅgaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, dhammavicayasambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, viriyasambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, pītisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, passaddhisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, samādhisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, upekhāsambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, evaɱ kho bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 7
Tathāgatādisuttāni

879. Seyyathāpi bhikkhave, kūṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaṅgamā kūṭaninnā kūṭasamosaraṇā, kūṭaɱ tāsaɱ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno paṭikaṅkhaɱ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ
Bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, dhammavicayasambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, viriyasambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ
Dosavinayapariyosānaɱ mohavinayapariyosānaɱ, pītisambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, passaddhisambojjhaṅgaɱ bhāveti rāgavinayopariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, samādhisambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, upekhāsambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ,
Evaɱ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 8
Tathāgatādisuttāni

880. Seyyathāpi bhikkhave, kūṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaṅgamā kūṭaninnā kūṭasamosaraṇā, kūṭaɱ tāsaɱ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno paṭikaṅkhaɱ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti, amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, dhammavicayasambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, viriyasambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, pītisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, passaddhisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, samādhisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, upekhāsambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, evaɱ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 9
Tathāgatādisuttāni

881. Seyyathāpi bhikkhave, kūṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaṅgamā kūṭaninnā kūṭasamosaraṇā, kūṭaɱ tāsaɱ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno paṭikaṅkhaɱ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, satisambojjhaṅgaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, dhammavicayasambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, viriyasambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, pītisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, passaddhisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, samādhisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, upekhāsambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, evaɱ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 10
Tathāgatādisuttāni

882. Seyyathāpi bhikkhave, ye keci mūlagandhā, kālānusāri tesaɱ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno paṭikaṅkhaɱ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ
Bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, dhammavicayasambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, viriyasambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ
Dosavinayapariyosānaɱ mohavinayapariyosānaɱ, pītisambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, passaddhisambojjhaṅgaɱ bhāveti rāgavinayopariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, samādhisambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, upekhāsambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ,
Evaɱ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 11
Tathāgatādisuttāni

883. Seyyathāpi bhikkhave, ye keci mūlagandhā, kālānusāri tesaɱ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno paṭikaṅkhaɱ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, satisambojjhaṅgaɱ bhāveti, amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, dhammavicayasambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, viriyasambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, pītisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, passaddhisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, samādhisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, upekhāsambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, evaɱ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 12
Tathāgatādisuttāni

884. Seyyathāpi bhikkhave, ye keci mūlagandhā, kālānusāri tesaɱ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno paṭikaṅkhaɱ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, dhammavicayasambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, viriyasambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, pītisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, passaddhisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, samādhisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, upekhāsambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, evaɱ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 13
Tathāgatādisuttāni

885. Seyyathāpi bhikkhave, ye keci sāragandhā, kālānusāri tesaɱ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno paṭikaṅkhaɱ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ
Bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, dhammavicayasambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, viriyasambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ
Dosavinayapariyosānaɱ mohavinayapariyosānaɱ, pītisambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, passaddhisambojjhaṅgaɱ bhāveti rāgavinayopariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, samādhisambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, upekhāsambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ,
Evaɱ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 14
Tathāgatādisuttāni

886. Seyyathāpi bhikkhave, ye keci sāragandhā, kālānusāri tesaɱ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno paṭikaṅkhaɱ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti, amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, dhammavicayasambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, viriyasambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, pītisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, passaddhisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, samādhisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, upekhāsambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, evaɱ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 15
Tathāgatādisuttāni

887. Seyyathāpi bhikkhave, ye keci sāragandhā, kālānusāri tesaɱ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno paṭikaṅkhaɱ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ,
Dhammavicayasambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, viriyasambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, pītisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, passaddhisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, samādhisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, upekhāsambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, evaɱ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 16
Tathāgatādisuttāni

888. Seyyathāpi bhikkhave, ye keci pupphagandhā, vassikaɱ tesaɱ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno paṭikaṅkhaɱ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ
Bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, dhammavicayasambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, viriyasambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ
Dosavinayapariyosānaɱ mohavinayapariyosānaɱ, pītisambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, passaddhisambojjhaṅgaɱ bhāveti rāgavinayopariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, samādhisambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, upekhāsambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ,
Evaɱ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 17
Tathāgatādisuttāni

889. Seyyathāpi bhikkhave, ye keci pupphagandhā, vassikaɱ tesaɱ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno paṭikaṅkhaɱ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti, amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, dhammavicayasambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, viriyasambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, pītisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, passaddhisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, samādhisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, upekhāsambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, evaɱ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 18
Tathāgatādisuttāni

890. Seyyathāpi bhikkhave, ye keci pupphagandhā, vassikaɱ tesaɱ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno paṭikaṅkhaɱ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, satisambojjhaṅgaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, dhammavicayasambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, viriyasambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, pītisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, passaddhisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, samādhisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, upekhāsambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, evaɱ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 19
Tathāgatādisuttāni

891. Seyyathāpi bhikkhave, ye keci kuḍḍarājāno sabbe te rañño cakkavattissa anuyantā bhavanti. Rājā tesaɱ cakkavatti aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno paṭikaṅkhaɱ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ
Bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, dhammavicayasambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, viriyasambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ
Dosavinayapariyosānaɱ mohavinayapariyosānaɱ, pītisambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, passaddhisambojjhaṅgaɱ bhāveti rāgavinayopariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, samādhisambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, upekhāsambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ,
Evaɱ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 20
Tathāgatādisuttāni

892. Seyyathāpi bhikkhave, ye keci kuḍḍarājāno sabbe te rañño cakkavattissa anuyantā bhavanti. Rājā tesaɱ cakkavatti aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno paṭikaṅkhaɱ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti, amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, dhammavicayasambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, viriyasambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, pītisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, passaddhisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, samādhisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, upekhāsambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, evaɱ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 21
Tathāgatādisuttāni

893. Seyyathāpi bhikkhave, ye keci kuḍḍarājāno sabbe te rañño cakkavattissa anuyantā bhavanti. Rājā tesaɱ cakkavatti aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno paṭikaṅkhaɱ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, dhammavicayasambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, viriyasambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, pītisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, passaddhisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, samādhisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, upekhāsambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, evaɱ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

[BJT Page 256]

2. 15. 22

Tathāgatādisuttāni

894. Seyyathāpi bhikkhave, yā kāci tārakarūpānaɱ pabhā. Sabbā tā candimappabhāya kalaɱ nāgghati soḷasiɱ candappabhā tāsaɱ tesaɱ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno paṭikaṅkhaɱ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ
Bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, dhammavicayasambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, viriyasambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ
Dosavinayapariyosānaɱ mohavinayapariyosānaɱ, pītisambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, passaddhisambojjhaṅgaɱ bhāveti rāgavinayopariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, samādhisambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, upekhāsambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ,
Evaɱ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 23

Tathāgatādisuttāni

895. Seyyathāpi bhikkhave, yā kāci tārakarūpānaɱ pabhā. Sabbā tā candimappabhāya kalaɱ nāgghati soḷasiɱ candappabhā tāsaɱ tesaɱ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno paṭikaṅkhaɱ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu
Satisambojjhaṅgaɱ bhāveti, amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, dhammavicayasambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, viriyasambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, pītisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, passaddhisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, samādhisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, upekhāsambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, evaɱ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 24

Tathāgatādisuttāni

896. Seyyathāpi bhikkhave, yā kāci tārakarūpānaɱ pabhā. Sabbā tā candimappabhāya kalaɱ nāgghati soḷasiɱ candappabhā tāsaɱ tesaɱ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno paṭikaṅkhaɱ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, dhammavicayasambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, viriyasambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, pītisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, passaddhisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, samādhisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, upekhāsambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, evaɱ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 25

Tathāgatādisuttāni

897. Seyyathāpi bhikkhave, saradasamaye viddhe vigatavalāhake deve ādicco nabhaɱ abbhussukkamāno sabbaɱ ākāsagataɱ tamagataɱ abhivihacca bhāsate ca tapate ca virocati ca. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno paṭikaṅkhaɱ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ
Bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, dhammavicayasambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, viriyasambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ
Dosavinayapariyosānaɱ mohavinayapariyosānaɱ, pītisambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, passaddhisambojjhaṅgaɱ bhāveti rāgavinayopariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, samādhisambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, upekhāsambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ,
Evaɱ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 26

Tathāgatādisuttāni

898. Seyyathāpi bhikkhave, saradasamaye viddhe vigatavalāhake deve ādicco nabhaɱ abbhussukkamāno sabbaɱ ākāsagataɱ tamagataɱ abhivihacca bhāsate ca tapate ca virocati ca. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno paṭikaṅkhaɱ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti, amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, dhammavicayasambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, viriyasambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, pītisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, passaddhisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, samādhisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, upekhāsambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, evaɱ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 27

Tathāgatādisuttāni

899. Seyyathāpi bhikkhave, saradasamaye viddhe vigatavalāhake deve ādicco nabhaɱ abbhussukkamāno sabbaɱ ākāsagataɱ tamagataɱ abhivihacca bhāsate ca tapate ca virocati ca. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno paṭikaṅkhaɱ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, dhammavicayasambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, viriyasambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, pītisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, passaddhisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, samādhisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, upekhāsambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, evaɱ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 28

Tathāgatādisuttāni

900. Seyyathāpi bhikkhave, yāni kāni ci tantāvutānaɱ vatthānaɱ kāsikaɱ vatthaɱ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno paṭikaṅkhaɱ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ
Bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, dhammavicayasambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, viriyasambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ
Dosavinayapariyosānaɱ mohavinayapariyosānaɱ, pītisambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, passaddhisambojjhaṅgaɱ bhāveti rāgavinayopariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, samādhisambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, upekhāsambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ,
Evaɱ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 29

Tathāgatādisuttāni

901. Seyyathāpi bhikkhave, yāni kāni ci tantāvutānaɱ vatthānaɱ kāsikaɱ vatthaɱ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno paṭikaṅkhaɱ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu
Satisambojjhaṅgaɱ bhāveti, amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, dhammavicayasambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, viriyasambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, pītisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, passaddhisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, samādhisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, upekhāsambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, evaɱ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 30

Tathāgatādisuttāni

902. Seyyathāpi bhikkhave, yāni kāni ci tantāvutānaɱ vatthānaɱ kāsikaɱ vatthaɱ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaɱ dhammānaɱ aggamakkhāyati. Appamattassetaɱ bhikkhave, bhikkhuno paṭikaṅkhaɱ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu
Satisambojjhaṅgaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, dhammavicayasambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, viriyasambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, pītisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, passaddhisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, samādhisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, upekhāsambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, evaɱ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

Puna appamādavaggo paṇṇarasamo.

Tatraddānaɱ:
Tathāgataɱ padaɱ kūṭaɱ mūlaɱ sārena vassitaɱ,
Rājā candimasuriyā ca vatthena dasamaɱ padanti.

16. Punabalakaraṇīyavaggo

2. 16. 1

Balādisuttāni

903. Seyyathāpi bhikkhave, ye keci balakaraṇīyā kammantā karīyanti, sabbe te paṭhaviɱ nissāya paṭhaviyaɱ patiṭṭhāya evamete balakaraṇīyā kammantā karīyanti. Evameva kho bhikkhave, bhikkhu sīlaɱ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti. Kathañca bhikkhave, bhikkhu sīlaɱ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu bhikkhu satisambojjhaṅgaɱ
Bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, dhammavicayasambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, viriyasambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ
Dosavinayapariyosānaɱ mohavinayapariyosānaɱ, pītisambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, passaddhisambojjhaṅgaɱ bhāveti rāgavinayopariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, samādhisambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, upekhāsambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ,
Evaɱ kho bhikkhave,
Bhikkhu sīlaɱ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 16. 2

Balādisuttāni

904. Seyyathāpi bhikkhave, ye keci balakaraṇīyā kammantā karīyanti, sabbe te paṭhaviɱ nissāya paṭhaviyaɱ patiṭṭhāya evamete balakaraṇīyā kammantā karīyanti. Evameva kho bhikkhave, bhikkhu sīlaɱ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti. Kathañca bhikkhave, bhikkhu sīlaɱ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti, amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, dhammavicayasambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, viriyasambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, pītisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, passaddhisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, samādhisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, upekhāsambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, evaɱ kho bhikkhave,
Bhikkhu sīlaɱ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 16. 3

Balādisuttāni

905. Seyyathāpi bhikkhave, ye keci balakaraṇīyā kammantā karīyanti, sabbe te paṭhaviɱ nissāya paṭhaviyaɱ patiṭṭhāya evamete balakaraṇīyā kammantā karīyanti. Evameva kho bhikkhave, bhikkhu sīlaɱ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti. Kathañca bhikkhave, bhikkhu sīlaɱ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, dhammavicayasambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, viriyasambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, pītisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, passaddhisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, samādhisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, upekhāsambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, evaɱ kho bhikkhave,
Bhikkhu sīlaɱ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 16. 4

Balādisuttāni

906. Seyyathāpi bhikkhave, ye keci bījagāmābhūtagāmā vuddhiɱ virūḷhiɱ vepullaɱ āpajjanti, sabbe te paṭhaviɱ nissāya paṭhaviyā patiṭṭhāya, evamete bījagāmabhūtagāmā vuddhiɱ virūḷhiɱ vepullaɱ āpajjanti. Evameva kho bhikkhave, bhikkhu sīlaɱ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento, satta bojjhaṅge bahulīkarontā vuddhiɱ virūḷhiɱ vepullaɱ pāpuṇāti dhammesu. Kathañca bhikkhave, bhikkhu sīlaɱ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento, satta bojjhaṅge bahulīkaronto. Idha bhikkhave, bhikkhu bhikkhu satisambojjhaṅgaɱ
Bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, dhammavicayasambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, viriyasambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ
Dosavinayapariyosānaɱ mohavinayapariyosānaɱ, pītisambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, passaddhisambojjhaṅgaɱ bhāveti rāgavinayopariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, samādhisambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, upekhāsambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ,
Evaɱ kho bhikkhave, bhikkhu
Sīlaɱ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento, satta bojjhaṅge bahulīkaronto vuddhiɱ virūḷhiɱ vepullaɱ pāpuṇāti dhammesūti.
2. 16. 5

Balādisuttāni

907. Seyyathāpi bhikkhave, ye keci bījagāmābhūtagāmā vuddhiɱ virūḷhiɱ vepullaɱ āpajjanti, sabbe te paṭhaviɱ nissāya paṭhaviyā patiṭṭhāya, evamete bījagāmabhūtagāmā vuddhiɱ virūḷhiɱ vepullaɱ āpajjanti. Evameva kho bhikkhave, bhikkhu sīlaɱ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento, satta bojjhaṅge bahulīkarontā vuddhiɱ virūḷhiɱ vepullaɱ pāpuṇāti dhammesu. Kathañca bhikkhave, bhikkhu sīlaɱ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento, satta bojjhaṅge bahulīkaronto. Idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti, amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, dhammavicayasambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, viriyasambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, pītisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, passaddhisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, samādhisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, upekhāsambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, evaɱ kho bhikkhave, bhikkhu
Sīlaɱ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento, satta bojjhaṅge bahulīkaronto vuddhiɱ virūḷhiɱ vepullaɱ pāpuṇāti dhammesūti.
2. 16. 6

Balādisuttāni

908. Seyyathāpi bhikkhave, ye keci bījagāmābhūtagāmā vuddhiɱ virūḷhiɱ vepullaɱ āpajjanti, sabbe te paṭhaviɱ nissāya paṭhaviyā patiṭṭhāya, evamete bījagāmabhūtagāmā vuddhiɱ virūḷhiɱ vepullaɱ āpajjanti. Evameva kho bhikkhave, bhikkhu sīlaɱ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento, satta bojjhaṅge bahulīkarontā vuddhiɱ virūḷhiɱ vepullaɱ pāpuṇāti dhammesu. Kathañca bhikkhave, bhikkhu sīlaɱ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento, satta bojjhaṅge bahulīkaronto. Idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, dhammavicayasambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, viriyasambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, pītisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, passaddhisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, samādhisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, upekhāsambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, evaɱ kho bhikkhave, bhikkhu
Sīlaɱ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento, satta bojjhaṅge bahulīkaronto vuddhiɱ virūḷhiɱ vepullaɱ pāpuṇāti dhammesūti.
[BJT Page 256]

2. 16. 7

Balādisuttāni

909. Seyyathāpi bhikkhave, himavantaɱ pabbatarājaɱ nissāya nāgā kāyaɱ vaḍḍhenti, balaɱ gāhenti. Te tattha kāyaɱ vaḍḍhetvā balaɱ gāhetvā kussubbhe otaranti. Kussubbhe2 otaritvā mahāsobbhe otaranti. Mahāsobbhe otaritvā kunnadiyo otaranti, kunnadiyo otaritvā mahānadiyo otaranti. Mahānadiyo otaritvā mahāsamudaɱ sāgaraɱ otaranti. Te tattha mahantattaɱ vepullattaɱ āpajjanti kāyena. Evameva kho bhikkhave, bhikkhu sīlaɱ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto mahantattaɱ vepullattaɱ pāpuṇāti dhammesu. Kathañca
Bhikkhave, bhikkhu sīlaɱ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto mahantattaɱ vepullattaɱ pāpuṇāti dhammesu: idha bhikkhave, bhikkhu bhikkhu satisambojjhaṅgaɱ
Bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, dhammavicayasambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, viriyasambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ
Dosavinayapariyosānaɱ mohavinayapariyosānaɱ, pītisambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, passaddhisambojjhaṅgaɱ bhāveti rāgavinayopariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, samādhisambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, upekhāsambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ,
Evaɱ kho bhikkhave,
Bhikkhu sīlaɱ nissāya sīle patiṭṭhāya satta bojjhaṅge maggaɱ bhāvento satta bojjhaṅge bahulīkaronto mahantattaɱ vepullattaɱ pāpuṇāti dhammesūti.

2. 16. 8

Balādisuttāni

910. Seyyathāpi bhikkhave, himavantaɱ pabbatarājaɱ nissāya nāgā kāyaɱ vaḍḍhenti, balaɱ gāhenti. Te tattha kāyaɱ vaḍḍhetvā balaɱ gāhetvā kussubbhe otaranti. Kussubbhe2 otaritvā mahāsobbhe otaranti. Mahāsobbhe otaritvā kunnadiyo otaranti, kunnadiyo otaritvā mahānadiyo otaranti. Mahānadiyo otaritvā mahāsamudaɱ sāgaraɱ otaranti. Te tattha mahantattaɱ vepullattaɱ āpajjanti kāyena. Evameva kho bhikkhave, bhikkhu sīlaɱ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto mahantattaɱ vepullattaɱ pāpuṇāti dhammesu. Kathañca
Bhikkhave, bhikkhu sīlaɱ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto mahantattaɱ vepullattaɱ pāpuṇāti dhammesu: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti, amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, dhammavicayasambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, viriyasambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, pītisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, passaddhisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, samādhisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, upekhāsambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, evaɱ kho bhikkhave,
Bhikkhu sīlaɱ nissāya sīle patiṭṭhāya satta bojjhaṅge maggaɱ bhāvento satta bojjhaṅge bahulīkaronto mahantattaɱ vepullattaɱ pāpuṇāti dhammesūti.

2. 16. 9

Balādisuttāni

911. Seyyathāpi bhikkhave, himavantaɱ pabbatarājaɱ nissāya nāgā kāyaɱ vaḍḍhenti, balaɱ gāhenti. Te tattha kāyaɱ vaḍḍhetvā balaɱ gāhetvā kussubbhe otaranti. Kussubbhe2 otaritvā mahāsobbhe otaranti. Mahāsobbhe otaritvā kunnadiyo otaranti, kunnadiyo otaritvā mahānadiyo otaranti. Mahānadiyo otaritvā mahāsamudaɱ sāgaraɱ otaranti. Te tattha mahantattaɱ vepullattaɱ āpajjanti kāyena. Evameva kho bhikkhave, bhikkhu sīlaɱ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto mahantattaɱ vepullattaɱ pāpuṇāti dhammesu. Kathañca
Bhikkhave, bhikkhu sīlaɱ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto mahantattaɱ vepullattaɱ pāpuṇāti dhammesu: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, dhammavicayasambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, viriyasambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, pītisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, passaddhisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, samādhisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, upekhāsambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, evaɱ kho bhikkhave,
Bhikkhu sīlaɱ nissāya sīle patiṭṭhāya satta bojjhaṅge maggaɱ bhāvento satta bojjhaṅge bahulīkaronto mahantattaɱ vepullattaɱ pāpuṇāti dhammesūti.

2. 16. 10

Balādisuttāni

912. Seyyathāpi bhikkhave, rukkho pācīnaninno pācīna poṇo pācīnapabbharo so mūle chinno katamena papātena papateyyāti yena bhanne, ninno yena poṇo yena pabbhāroti. Evameva kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca
Bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu bhikkhu satisambojjhaṅgaɱ
Bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, dhammavicayasambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, viriyasambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ
Dosavinayapariyosānaɱ mohavinayapariyosānaɱ, pītisambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, passaddhisambojjhaṅgaɱ bhāveti rāgavinayopariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, samādhisambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, upekhāsambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ,
Evaɱ kho bhikkhave, bhikkhu
Satta bojjhaṅge bhāvento. Satta bojjhaṅge bahulīkaronto, nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 16. 11

Balādisuttāni

913. Seyyathāpi bhikkhave, rukkho pācīnaninno pācīna poṇo pācīnapabbharo so mūle chinno katamena papātena papateyyāti yena bhanne, ninno yena poṇo yena pabbhāroti. Evameva kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca
Bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti, amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, dhammavicayasambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, viriyasambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, pītisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, passaddhisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, samādhisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, upekhāsambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, evaɱ kho bhikkhave, bhikkhu
Satta bojjhaṅge bhāvento. Satta bojjhaṅge bahulīkaronto, nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 16. 12

Balādisuttāni

914. Seyyathāpi bhikkhave, rukkho pācīnaninno pācīna poṇo pācīnapabbharo so mūle chinno katamena papātena papateyyāti yena bhanne, ninno yena poṇo yena pabbhāroti. Evameva kho bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca
Bhikkhave, bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāvento ariyaɱ aṭṭhaṅgikaɱ maggaɱ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, dhammavicayasambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, viriyasambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, pītisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, passaddhisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, samādhisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, upekhāsambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, evaɱ kho bhikkhave, bhikkhu
Satta bojjhaṅge bhāvento. Satta bojjhaṅge bahulīkaronto, nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 16. 13

Balādisuttāni

915. Seyyathāpi bhikkhave, kumbho nikkujjo vamateva udakaɱ no paccāvamati. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkarontovamateva pāpake akusale dhamme no paccāvamati. Kathañca
Bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto vamateva pāpake akusale dhamme no paccāvamati; idha bhikkhave, bhikkhu bhikkhu satisambojjhaṅgaɱ
Bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, dhammavicayasambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, viriyasambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ
Dosavinayapariyosānaɱ mohavinayapariyosānaɱ, pītisambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, passaddhisambojjhaṅgaɱ bhāveti rāgavinayopariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, samādhisambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, upekhāsambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ,
Evaɱ kho bhikkhave, bhikkhu
Satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto, vamateva pāpake akusale dhamme no paccāvamatīti.

2. 16. 14

Balādisuttāni

916. Seyyathāpi bhikkhave, kumbho nikkujjo vamateva udakaɱ no paccāvamati. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkarontovamateva pāpake akusale dhamme no paccāvamati. Kathañca
Bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto vamateva pāpake akusale dhamme no paccāvamati; idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti, amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, dhammavicayasambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, viriyasambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, pītisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, passaddhisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, samādhisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, upekhāsambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, evaɱ kho bhikkhave, bhikkhu
Satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto, vamateva pāpake akusale dhamme no paccāvamatīti.

2. 16. 15

Balādisuttāni

917. Seyyathāpi bhikkhave, kumbho nikkujjo vamateva udakaɱ no paccāvamati. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkarontovamateva pāpake akusale dhamme no paccāvamati. Kathañca
Bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto vamateva pāpake akusale dhamme no paccāvamati; idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, dhammavicayasambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, viriyasambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, pītisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, passaddhisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, samādhisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, upekhāsambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, evaɱ kho bhikkhave, bhikkhu
Satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto, vamateva pāpake akusale dhamme no paccāvamatīti.

2. 16. 16

Balādisuttāni

918. Seyyathāpi bhikkhave, sālisūkaɱ vā yavasūkaɱ vā sammā paṇihitaɱ hatthena vā pāpadena vā akkantaɱ hatthaɱ vā pādaɱ vā bhecchati lohitaɱ vā uppādessatīti ṭhānametaɱ vijjati. Taɱ kissa hetu: sammā paṇihittatā bhikkhave, sūkassa. Evameva kho so vata bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya magga bhāvanāya avijjaɱ bhecchati2 vijjaɱ uppādessati nibbānaɱ sacchikarissatīti ṭhānametaɱ vijjati. Taɱ kissa hetu: sammā paṇihittatā bhikkhave diṭṭhiyā, kathañca
Bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇimitāya maggabhāvanāya avijjaɱ bhindati vijjaɱ uppādeti nibbānaɱ sacchikaroti: idha bhikkhave, bhikkhu bhikkhu satisambojjhaṅgaɱ
Bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, dhammavicayasambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, viriyasambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ
Dosavinayapariyosānaɱ mohavinayapariyosānaɱ, pītisambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, passaddhisambojjhaṅgaɱ bhāveti rāgavinayopariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, samādhisambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, upekhāsambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ,
Evaɱ kho bhikkhave, bhikkhu sammā
Paṇihitāya diṭṭhiyā sammā paṇihitāya maggabhāvanāya avijjaɱ bhindati vijjaɱ uppādeti nibbānaɱ sacchikarotīti.

2. 16. 17

Balādisuttāni

919. Seyyathāpi bhikkhave, sālisūkaɱ vā yavasūkaɱ vā sammā paṇihitaɱ hatthena vā pāpadena vā akkantaɱ hatthaɱ vā pādaɱ vā bhecchati lohitaɱ vā uppādessatīti ṭhānametaɱ vijjati. Taɱ kissa hetu: sammā paṇihittatā bhikkhave, sūkassa. Evameva kho so vata bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya magga bhāvanāya avijjaɱ bhecchati2 vijjaɱ uppādessati nibbānaɱ sacchikarissatīti ṭhānametaɱ vijjati. Taɱ kissa hetu: sammā paṇihittatā bhikkhave diṭṭhiyā, kathañca
Bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇimitāya maggabhāvanāya avijjaɱ bhindati vijjaɱ uppādeti nibbānaɱ sacchikaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti, amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, dhammavicayasambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, viriyasambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, pītisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, passaddhisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, samādhisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, upekhāsambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, evaɱ kho bhikkhave, bhikkhu sammā
Paṇihitāya diṭṭhiyā sammā paṇihitāya maggabhāvanāya avijjaɱ bhindati vijjaɱ uppādeti nibbānaɱ sacchikarotīti.

2. 16. 18

Balādisuttāni

920. Seyyathāpi bhikkhave, sālisūkaɱ vā yavasūkaɱ vā sammā paṇihitaɱ hatthena vā pāpadena vā akkantaɱ hatthaɱ vā pādaɱ vā bhecchati lohitaɱ vā uppādessatīti ṭhānametaɱ vijjati. Taɱ kissa hetu: sammā paṇihittatā bhikkhave, sūkassa. Evameva kho so vata bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya magga bhāvanāya avijjaɱ bhecchati2 vijjaɱ uppādessati nibbānaɱ sacchikarissatīti ṭhānametaɱ vijjati. Taɱ kissa hetu: sammā paṇihittatā bhikkhave diṭṭhiyā, kathañca
Bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇimitāya maggabhāvanāya avijjaɱ bhindati vijjaɱ uppādeti nibbānaɱ sacchikaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, dhammavicayasambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, viriyasambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, pītisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, passaddhisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, samādhisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, upekhāsambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, evaɱ kho bhikkhave, bhikkhu sammā
Paṇihitāya diṭṭhiyā sammā paṇihitāya maggabhāvanāya avijjaɱ bhindati vijjaɱ uppādeti nibbānaɱ sacchikarotīti.

[BJT Page 256]

2. 16. 19

Balādisuttāni

921. Seyyathāpi bhikkhave, ākāse vividhā vātā vāyantī puratthimāpi vātā vāyanti. Pacchimāpi vātā vāyanti. Uttarāpi vātā vāyanti dakkhiṇāpi vātā vāyanti. Sarajāpi vātā vāyanti arajāpi vātā vāyanti. Sītāpi vātā vāyanti. Uṇhāpi vātā vāyanti parittāpi vātā vāyanti. Adhimattāpi vātā vāyanti, evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto cattāropi satipaṭṭhānā bhāvanā pāripuriɱ gacchanti. Cattāropi sammappadhānā bhāvanā pāripūriɱ gacchanti, cattāropi iddhipādā bhāvatā pāripūriɱ gacchanti. Pañcapi indriyāni bhāvanā pāripūriɱ gacchanti. Pañcapi balāni bhāvanā pāripūriɱ gacchanti sattapi bojjhaṅgā bhāvanā pāripūriɱ gacchanti. Kathañca
Bhikkhave, bhikkhuno satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripūriɱ gacchanti, cattāropi sammappadhānā bhāvanā pāripūriɱ gacchanti, cattāropi iddhipādā bhāvanā pāripūriɱ gacchanti, pañcapi indriyāni bhāvanā pāripūriɱ gacchanti, pañcapi balāni bhāvanā pāripūriɱ gacchanti, sattapi bojjhaṅgā bhāvanā pāripūriɱ gacchanti, idha bhikkhave, bhikkhu bhikkhu satisambojjhaṅgaɱ
Bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, dhammavicayasambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, viriyasambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ
Dosavinayapariyosānaɱ mohavinayapariyosānaɱ, pītisambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, passaddhisambojjhaṅgaɱ bhāveti rāgavinayopariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, samādhisambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, upekhāsambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ,
Evaɱ kho bhikkhave, bhikkhuno
Satta bojjhaṅge bhāvayato satta bojjhaṅge bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripūriɱ gacchanti. Cattāropi sammappadhānā bhāvanā pāripūriɱ gacchanti. Cattāropi iddhipādā bhāvanā pāripūriɱ gacchanti. Pañcapi indriyāni bhāvanā pāripūriɱ gacchanti. Pañcapi balāni bhāvanā pāripūriɱ gacchanti. Sattapi bojjhaṅgā bhāvanā pāripūriɱ gacchantīti.

2. 16. 20

Balādisuttāni

922. Seyyathāpi bhikkhave, ākāse vividhā vātā vāyantī puratthimāpi vātā vāyanti. Pacchimāpi vātā vāyanti. Uttarāpi vātā vāyanti dakkhiṇāpi vātā vāyanti. Sarajāpi vātā vāyanti arajāpi vātā vāyanti. Sītāpi vātā vāyanti. Uṇhāpi vātā vāyanti parittāpi vātā vāyanti. Adhimattāpi vātā vāyanti, evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto cattāropi satipaṭṭhānā bhāvanā pāripuriɱ gacchanti. Cattāropi sammappadhānā bhāvanā pāripūriɱ gacchanti, cattāropi iddhipādā bhāvatā pāripūriɱ gacchanti. Pañcapi indriyāni bhāvanā pāripūriɱ gacchanti. Pañcapi balāni bhāvanā pāripūriɱ gacchanti sattapi bojjhaṅgā bhāvanā pāripūriɱ gacchanti. Kathañca
Bhikkhave, bhikkhuno satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripūriɱ gacchanti, cattāropi sammappadhānā bhāvanā pāripūriɱ gacchanti, cattāropi iddhipādā bhāvanā pāripūriɱ gacchanti, pañcapi indriyāni bhāvanā pāripūriɱ gacchanti, pañcapi balāni bhāvanā pāripūriɱ gacchanti, sattapi bojjhaṅgā bhāvanā pāripūriɱ gacchanti, idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti, amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, dhammavicayasambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, viriyasambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, pītisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, passaddhisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, samādhisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, upekhāsambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, evaɱ kho bhikkhave, bhikkhuno
Satta bojjhaṅge bhāvayato satta bojjhaṅge bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripūriɱ gacchanti. Cattāropi sammappadhānā bhāvanā pāripūriɱ gacchanti. Cattāropi iddhipādā bhāvanā pāripūriɱ gacchanti. Pañcapi indriyāni bhāvanā pāripūriɱ gacchanti. Pañcapi balāni bhāvanā pāripūriɱ gacchanti. Sattapi bojjhaṅgā bhāvanā pāripūriɱ gacchantīti.

2. 16. 21

Balādisuttāni

923. Seyyathāpi bhikkhave, ākāse vividhā vātā vāyantī puratthimāpi vātā vāyanti. Pacchimāpi vātā vāyanti. Uttarāpi vātā vāyanti dakkhiṇāpi vātā vāyanti. Sarajāpi vātā vāyanti arajāpi vātā vāyanti. Sītāpi vātā vāyanti. Uṇhāpi vātā vāyanti parittāpi vātā vāyanti. Adhimattāpi vātā vāyanti, evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto cattāropi satipaṭṭhānā bhāvanā pāripuriɱ gacchanti. Cattāropi sammappadhānā bhāvanā pāripūriɱ gacchanti, cattāropi iddhipādā bhāvatā pāripūriɱ gacchanti. Pañcapi indriyāni bhāvanā pāripūriɱ gacchanti. Pañcapi balāni bhāvanā pāripūriɱ gacchanti sattapi bojjhaṅgā bhāvanā pāripūriɱ gacchanti. Kathañca
Bhikkhave, bhikkhuno satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripūriɱ gacchanti, cattāropi sammappadhānā bhāvanā pāripūriɱ gacchanti, cattāropi iddhipādā bhāvanā pāripūriɱ gacchanti, pañcapi indriyāni bhāvanā pāripūriɱ gacchanti, pañcapi balāni bhāvanā pāripūriɱ gacchanti, sattapi bojjhaṅgā bhāvanā pāripūriɱ gacchanti, idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, dhammavicayasambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, viriyasambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, pītisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, passaddhisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, samādhisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, upekhāsambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, evaɱ kho bhikkhave, bhikkhuno
Satta bojjhaṅge bhāvayato satta bojjhaṅge bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripūriɱ gacchanti. Cattāropi sammappadhānā bhāvanā pāripūriɱ gacchanti. Cattāropi iddhipādā bhāvanā pāripūriɱ gacchanti. Pañcapi indriyāni bhāvanā pāripūriɱ gacchanti. Pañcapi balāni bhāvanā pāripūriɱ gacchanti. Sattapi bojjhaṅgā bhāvanā pāripūriɱ gacchantīti.

2. 16. 22

Balādisuttāni

924. Seyyathāpi bhikkhave, gimhānaɱ pacchime māse uggataɱ rajojallaɱ. Tamenaɱ mahāakālamegho ṭhānaso antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasamapeti. Kathañca
Bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasamapeti: idha bhikkhave, bhikkhu bhikkhu satisambojjhaṅgaɱ
Bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, dhammavicayasambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, viriyasambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ
Dosavinayapariyosānaɱ mohavinayapariyosānaɱ, pītisambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, passaddhisambojjhaṅgaɱ bhāveti rāgavinayopariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, samādhisambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, upekhāsambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ,
Evaɱ kho bhikkhave, bhikkhu satta
Bojjhaṅge bhāvento. Satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasametīti.

2. 16. 23

Balādisuttāni

925. Seyyathāpi bhikkhave, gimhānaɱ pacchime māse uggataɱ rajojallaɱ. Tamenaɱ mahāakālamegho ṭhānaso antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasamapeti. Kathañca
Bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasamapeti: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti, amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, dhammavicayasambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, viriyasambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, pītisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, passaddhisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, samādhisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, upekhāsambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, evaɱ kho bhikkhave, bhikkhu satta
Bojjhaṅge bhāvento. Satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasametīti.

2. 16. 24

Balādisuttāni

926. Seyyathāpi bhikkhave, gimhānaɱ pacchime māse uggataɱ rajojallaɱ. Tamenaɱ mahāakālamegho ṭhānaso antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasamapeti. Kathañca
Bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasamapeti: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, dhammavicayasambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, viriyasambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, pītisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, passaddhisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, samādhisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, upekhāsambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, evaɱ kho bhikkhave, bhikkhu satta
Bojjhaṅge bhāvento. Satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasametīti.

2. 16. 25

Balādisuttāni

927. Seyyathāpi bhikkhave, uppannaɱ mahāmeghaɱ, tamenaɱ mahāvāto antarāyeva antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti, vūpasameti. Kathañca
Bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge
Bahulīkaronto uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti, vūpasameti: idha bhikkhave, bhikkhu bhikkhu satisambojjhaṅgaɱ
Bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, dhammavicayasambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, viriyasambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ
Dosavinayapariyosānaɱ mohavinayapariyosānaɱ, pītisambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, passaddhisambojjhaṅgaɱ bhāveti rāgavinayopariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, samādhisambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, upekhāsambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ,
Evaɱ kho bhikkhave, bhikkhu satta
Bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto, uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti vūpasametīti.

2. 16. 26

Balādisuttāni

928. Seyyathāpi bhikkhave, uppannaɱ mahāmeghaɱ, tamenaɱ mahāvāto antarāyeva antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti, vūpasameti. Kathañca
Bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge
Bahulīkaronto uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti, vūpasameti: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti, amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, dhammavicayasambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, viriyasambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, pītisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, passaddhisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, samādhisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, upekhāsambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, evaɱ kho bhikkhave, bhikkhu satta
Bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto, uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti vūpasametīti.

2. 16. 27

Balādisuttāni

929. Seyyathāpi bhikkhave, uppannaɱ mahāmeghaɱ, tamenaɱ mahāvāto antarāyeva antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti, vūpasameti. Kathañca
Bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge
Bahulīkaronto uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti, vūpasameti: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, dhammavicayasambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, viriyasambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, pītisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, passaddhisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, samādhisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, upekhāsambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, evaɱ kho bhikkhave, bhikkhu satta
Bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto, uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti vūpasametīti.

2. 16. 28

Balādisuttāni

930. Seyyathāpi bhikkhave, sāmuddikāya nāvāya vettabandhana bandhāya chammāsāni udake pariyātāya hemanatikena thalaɱ ukkhitāya vānātapparetāni bandhanāni tāni pāvussakena meghena abhippavuṭṭhāni appakasirena paṭippassambhanti. Pūtikāni bhavanti. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvayato satta bojjhaṅge bahulīkaroto appakasireneva saɱyojanāni paṭippassambhanti. Pūtikāni bhavanti. Kathañca
Bhikkhave, bhikkhu satta bojjhaṅge bhāvayato satta bojjhaṅge
Bahulīkaroto appakasireneva saɱyejanāni paṭippassambhanti pūtikāni bhavanti: bhikkhu satisambojjhaṅgaɱ
Bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, dhammavicayasambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, viriyasambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ
Dosavinayapariyosānaɱ mohavinayapariyosānaɱ, pītisambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, passaddhisambojjhaṅgaɱ bhāveti rāgavinayopariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, samādhisambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, upekhāsambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ,
Evaɱ kho bhikkhave, bhikkhuno
Satta bojjhaṅge bhāvayato satta bojjhaṅge bahulīkaroto appakasireneva saɱyojanāni paṭippassambhanti pūtikāni bhavantīti.

2. 16. 29

Balādisuttāni

931. Seyyathāpi bhikkhave, sāmuddikāya nāvāya vettabandhana bandhāya chammāsāni udake pariyātāya hemanatikena thalaɱ ukkhitāya vānātapparetāni bandhanāni tāni pāvussakena meghena abhippavuṭṭhāni appakasirena paṭippassambhanti. Pūtikāni bhavanti. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvayato satta bojjhaṅge bahulīkaroto appakasireneva saɱyojanāni paṭippassambhanti. Pūtikāni bhavanti. Kathañca
Bhikkhave, bhikkhu satta bojjhaṅge bhāvayato satta bojjhaṅge
Bahulīkaroto appakasireneva saɱyejanāni paṭippassambhanti pūtikāni bhavanti: idha bhikkhave, bhikkhu
Satisambojjhaṅgaɱ bhāveti, amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, dhammavicayasambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, viriyasambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, pītisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, passaddhisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, samādhisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, upekhāsambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, evaɱ kho bhikkhave, bhikkhuno
Satta bojjhaṅge bhāvayato satta bojjhaṅge bahulīkaroto appakasireneva saɱyojanāni paṭippassambhanti pūtikāni bhavantīti.

2. 16. 30

Balādisuttāni

932. Seyyathāpi bhikkhave, sāmuddikāya nāvāya vettabandhana bandhāya chammāsāni udake pariyātāya hemanatikena thalaɱ ukkhitāya vānātapparetāni bandhanāni tāni pāvussakena meghena abhippavuṭṭhāni appakasirena paṭippassambhanti. Pūtikāni bhavanti. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvayato satta bojjhaṅge bahulīkaroto appakasireneva saɱyojanāni paṭippassambhanti. Pūtikāni bhavanti. Kathañca
Bhikkhave, bhikkhu satta bojjhaṅge bhāvayato satta bojjhaṅge
Bahulīkaroto appakasireneva saɱyejanāni paṭippassambhanti pūtikāni bhavanti: idha bhikkhave, bhikkhu
Satisambojjhaṅgaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, dhammavicayasambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, viriyasambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, pītisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, passaddhisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, samādhisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, upekhāsambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, evaɱ kho bhikkhave, bhikkhuno
Satta bojjhaṅge bhāvayato satta bojjhaṅge bahulīkaroto appakasireneva saɱyojanāni paṭippassambhanti pūtikāni bhavantīti.

[BJT Page 256]

2. 16. 31

933. Seyyathāpi bhikkhave, āgantukāgāraɱ, tattha puratthimāya disāya āgantvā vāsaɱ kappenti. Pacchimāya disāya āgantvā vāsaɱ kappenti. Uttarāya disāya āgantvā vāsaɱ kappenti. Dakkhiṇāya disāya āgantvā vāsaɱ kappenti. Khattiyāpi āgantvā vāsaɱ kappenti. Brahmaṇāpi āgantvā vāsaɱ kappenti.

Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto ye dhammā abhiññā pariññeyyā te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti.

Katame ca bhikkhave, dhammā abhiññā pariññeyyā: pañcupādānakkhandhātissa vacanīyā. Katame pañca, seyyathidaɱ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhando saṅkhārūpādānakkhandho viññānūpādānakkhandho. Ime kho bhikkhave, dhammā abhiññā pariññeyyā. Katame ca bhikkhave, dhammā abhiññā pahātabbā: avijjā ca bhavataṇhā ca. Ime bhikkhave, dhammā abhiññā pahātabbā. Katame ca bhikkhave, dhammā abhiññā sacchikātabbā: vijjā ca vimutti ca, ime bhikkhave, dhammā abhiññā sacchikātabbā. Katame ca bhikkhave, dhammā abhiññā bhāvetabbā: samatho ca vipassanā ca. Ime bhikkhave, dhammā abhiññā bhāvetabbā. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto. Ye dhammā abhiññā pariññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññāsacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti: idha bhikkhave, bhikkhu bhikkhu satisambojjhaṅgaɱ
Bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, dhammavicayasambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, viriyasambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ
Dosavinayapariyosānaɱ mohavinayapariyosānaɱ, pītisambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, passaddhisambojjhaṅgaɱ bhāveti rāgavinayopariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, samādhisambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, upekhāsambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ,
Evaɱ kho bhikkhave,
Bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto, ye dhammā abhiññā paraññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññāsacchikātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāvetīti.

2. 16. 32

934. Seyyathāpi bhikkhave, āgantukāgāraɱ, tattha puratthimāya disāya āgantvā vāsaɱ kappenti. Pacchimāya disāya āgantvā vāsaɱ kappenti. Uttarāya disāya āgantvā vāsaɱ kappenti. Dakkhiṇāya disāya āgantvā vāsaɱ kappenti. Khattiyāpi āgantvā vāsaɱ kappenti. Brahmaṇāpi āgantvā vāsaɱ kappenti.

Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto ye dhammā abhiññā pariññeyyā te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti.

Katame ca bhikkhave, dhammā abhiññā pariññeyyā: pañcupādānakkhandhātissa vacanīyā. Katame pañca, seyyathidaɱ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhando saṅkhārūpādānakkhandho viññānūpādānakkhandho. Ime kho bhikkhave, dhammā abhiññā pariññeyyā. Katame ca bhikkhave, dhammā abhiññā pahātabbā: avijjā ca bhavataṇhā ca. Ime bhikkhave, dhammā abhiññā pahātabbā. Katame ca bhikkhave, dhammā abhiññā sacchikātabbā: vijjā ca vimutti ca, ime bhikkhave, dhammā abhiññā sacchikātabbā. Katame ca bhikkhave, dhammā abhiññā bhāvetabbā: samatho ca vipassanā ca. Ime bhikkhave, dhammā abhiññā bhāvetabbā. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto. Ye dhammā abhiññā pariññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññāsacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti, amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, dhammavicayasambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, viriyasambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, pītisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, passaddhisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, samādhisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, upekhāsambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, evaɱ kho bhikkhave,
Bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto, ye dhammā abhiññā paraññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññāsacchikātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāvetīti.

2. 16. 33

935. Seyyathāpi bhikkhave, āgantukāgāraɱ, tattha puratthimāya disāya āgantvā vāsaɱ kappenti. Pacchimāya disāya āgantvā vāsaɱ kappenti. Uttarāya disāya āgantvā vāsaɱ kappenti. Dakkhiṇāya disāya āgantvā vāsaɱ kappenti. Khattiyāpi āgantvā vāsaɱ kappenti. Brahmaṇāpi āgantvā vāsaɱ kappenti.

Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto ye dhammā abhiññā pariññeyyā te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti.

Katame ca bhikkhave, dhammā abhiññā pariññeyyā: pañcupādānakkhandhātissa vacanīyā. Katame pañca, seyyathidaɱ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhando saṅkhārūpādānakkhandho viññānūpādānakkhandho. Ime kho bhikkhave, dhammā abhiññā pariññeyyā. Katame ca bhikkhave, dhammā abhiññā pahātabbā: avijjā ca bhavataṇhā ca. Ime bhikkhave, dhammā abhiññā pahātabbā. Katame ca bhikkhave, dhammā abhiññā sacchikātabbā: vijjā ca vimutti ca, ime bhikkhave, dhammā abhiññā sacchikātabbā. Katame ca bhikkhave, dhammā abhiññā bhāvetabbā: samatho ca vipassanā ca. Ime bhikkhave, dhammā abhiññā bhāvetabbā. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto. Ye dhammā abhiññā pariññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññāsacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, dhammavicayasambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, viriyasambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, pītisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, passaddhisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, samādhisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, upekhāsambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, evaɱ kho bhikkhave,
Bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto, ye dhammā abhiññā paraññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññāsacchikātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāvetīti.

2. 16. 34

Balādisuttāni

936. Seyyathāpi bhikkhave gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Atha mahājanakāyo āgaccheyya, kuddālapiṭakaɱ ādāya mayaɱ imaɱ gaṅgānadiɱ pacchānintaɱ karissāma pacchāpoṇaɱ pacchāpabbhārantī. Taɱ kimmaññatha bhikkhave, api nu so mahājanakāyo taɱ gaṅgānadiɱ pacchāninnaɱ kareyya pacchāpoṇaɱ pacchāpabbhārantī? No hetaɱ bhante, taɱ kissa hetu? Gaṅgā bhante, nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā, sā na sukarā pacchāninnaɱ kātuɱ pacchāpoṇaɱ pacchāpabbhāraɱ. Yāvadeva ca pana so mahājanakāyo kilamathassa vighātassa bhāgī assātī.

Evameva kho bhikkhave, bhikkhuɱ ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāventaɱ satta bojjhaṅge bahulīkarontaɱ rājāno vā rājamahāmattā vā mittā vā amaccā vā ñātī vā sālohitā vā bhogehi abhihaṭṭhuɱ pavāreyyuɱ. Ehambho purisa, kinte ime kāsāvā anudahanti. Kiɱ muṇḍo kapālamanusañcarasi. Hīnāyāvattitvā bhoge ca bhuñjassu. Puññāni ca karohī ti. So vata bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto sikkhaɱ paccakkhāya hīnāyāvatteyyāti. Netaɱ ṭhānaɱ vijjati. Taɱ kissa hetu: yaɱ hi taɱ bhikkhave, cittaɱ dīgharattaɱ vivekaninnaɱ vivekapoṇaɱ vivekapabbhāraɱ. Taɱ vata hīnāyāvattissatīti netaɱ ṭhānaɱ vijjati. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāveti satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu bhikkhu satisambojjhaṅgaɱ bhāveti, rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, dhammavicayasambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, viriyasambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ
Dosavinayapariyosānaɱ mohavinayapariyosānaɱ, pītisambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, passaddhisambojjhaṅgaɱ bhāveti rāgavinayopariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, samādhisambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ, upekhāsambojjhaṅgaɱ bhāveti rāgavinayapariyosānaɱ dosavinayapariyosānaɱ mohavinayapariyosānaɱ,
Satisambojjhaṅgaɱ bhāveti, amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, dhammavicayasambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, viriyasambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, pītisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, passaddhisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, samādhisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, upekhāsambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, evaɱ kho bhikkhave, bhikkhu satta
Bojjhaṅge bhāveti satta bojjhaṅge bahulīkarotīti.

2. 16. 35

Balādisuttāni

937. Seyyathāpi bhikkhave gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Atha mahājanakāyo āgaccheyya, kuddālapiṭakaɱ ādāya mayaɱ imaɱ gaṅgānadiɱ pacchānintaɱ karissāma pacchāpoṇaɱ pacchāpabbhārantī. Taɱ kimmaññatha bhikkhave, api nu so mahājanakāyo taɱ gaṅgānadiɱ pacchāninnaɱ kareyya pacchāpoṇaɱ pacchāpabbhārantī? No hetaɱ bhante, taɱ kissa hetu? Gaṅgā bhante, nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā, sā na sukarā pacchāninnaɱ kātuɱ pacchāpoṇaɱ pacchāpabbhāraɱ. Yāvadeva ca pana so mahājanakāyo kilamathassa vighātassa bhāgī assātī.

Evameva kho bhikkhave, bhikkhuɱ ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāventaɱ satta bojjhaṅge bahulīkarontaɱ rājāno vā rājamahāmattā vā mittā vā amaccā vā ñātī vā sālohitā vā bhogehi abhihaṭṭhuɱ pavāreyyuɱ. Ehambho purisa, kinte ime kāsāvā anudahanti. Kiɱ muṇḍo kapālamanusañcarasi. Hīnāyāvattitvā bhoge ca bhuñjassu. Puññāni ca karohī ti. So vata bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto sikkhaɱ paccakkhāya hīnāyāvatteyyāti. Netaɱ ṭhānaɱ vijjati. Taɱ kissa hetu: yaɱ hi taɱ bhikkhave, cittaɱ dīgharattaɱ vivekaninnaɱ vivekapoṇaɱ vivekapabbhāraɱ. Taɱ vata hīnāyāvattissatīti netaɱ ṭhānaɱ vijjati. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāveti satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti, amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, dhammavicayasambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, viriyasambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, pītisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, passaddhisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, samādhisambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, upekhāsambojjhaṅgaɱ bhāveti amatogadhaɱ amataparāyanaɱ amatapariyosānaɱ, evaɱ kho bhikkhave, bhikkhu satta
Bojjhaṅge bhāveti satta bojjhaṅge bahulīkarotīti.

2. 16. 36

Balādisuttāni

938. Seyyathāpi bhikkhave gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Atha mahājanakāyo āgaccheyya, kuddālapiṭakaɱ ādāya mayaɱ imaɱ gaṅgānadiɱ pacchānintaɱ karissāma pacchāpoṇaɱ pacchāpabbhārantī. Taɱ kimmaññatha bhikkhave, api nu so mahājanakāyo taɱ gaṅgānadiɱ pacchāninnaɱ kareyya pacchāpoṇaɱ pacchāpabbhārantī? No hetaɱ bhante, taɱ kissa hetu? Gaṅgā bhante, nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā, sā na sukarā pacchāninnaɱ kātuɱ pacchāpoṇaɱ pacchāpabbhāraɱ. Yāvadeva ca pana so mahājanakāyo kilamathassa vighātassa bhāgī assātī.

Evameva kho bhikkhave, bhikkhuɱ ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāventaɱ satta bojjhaṅge bahulīkarontaɱ rājāno vā rājamahāmattā vā mittā vā amaccā vā ñātī vā sālohitā vā bhogehi abhihaṭṭhuɱ pavāreyyuɱ. Ehambho purisa, kinte ime kāsāvā anudahanti. Kiɱ muṇḍo kapālamanusañcarasi. Hīnāyāvattitvā bhoge ca bhuñjassu. Puññāni ca karohī ti. So vata bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto sikkhaɱ paccakkhāya hīnāyāvatteyyāti. Netaɱ ṭhānaɱ vijjati. Taɱ kissa hetu: yaɱ hi taɱ bhikkhave, cittaɱ dīgharattaɱ vivekaninnaɱ vivekapoṇaɱ vivekapabbhāraɱ. Taɱ vata hīnāyāvattissatīti netaɱ ṭhānaɱ vijjati. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāveti satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, dhammavicayasambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, viriyasambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, pītisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, passaddhisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, samādhisambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, upekhāsambojjhaṅgaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, evaɱ kho bhikkhave, bhikkhu satta
Bojjhaṅge bhāveti satta bojjhaṅge bahulīkarotīti.

Punabalakaraṇīyavaggo soḷasamo.

Tatraddānaɱ:
Balaɱ bījañca nāgo ca rukkhaɱ kumbhena sūkena
Ākāsena dve meghā nāvā āgantukā nadīti.

[BJT Page 258]

17. Puna esanā vaggo

2. 17. 1-120

Esanādisuttāni

939-1058. (Rāgavinayādivasena vitthāretabbāni)

Punaesanāvaggo sattarasamo.

Tatraddānaɱ:-
[page 139] esanā vidhā āsavo bhavo ca dukkhatā tisso,
Khīlaɱ malañca nīgho ca vedanā taṇhāti te dasāti.

18. Puna oghavaggo

2. 18. 1-120

Mbaghādisuttāni

1059-1178. (Rāgavinayādivasena vitthāretabbāni)

Punaoghavaggo aṭṭhārasamo.

Tatraddānaɱ:-
[page 140] ogho yogo upādānaɱ gantho anusayena ca,
Kāmaguṇā nīvaraṇā khandhā oruddhambhāgiyāti.

Bojjhaṅgasaɱyuttaɱ samattaɱ.

Tatra vagguddānaɱ:-
Pabbato gilānunadāyī nīvaraṇo cakkavatti
Bojjhaṅgo cānāpāno ca nirodhagaṅgāpeyyālo
Appamādo balakaraṇīyo esanoghā punādihi
Gaṅgāpeyyālo ādīhi pañcahaṭṭhāraseva teti.

[BJT Page 260]

3. Satipaṭṭhānasaɱyuttaɱ

1. Ambapālivaggo

3. 1. 1

Ambapālisuttaɱ

[page 142]

1179. Evaɱ me sutaɱ, ekaɱ samayaɱ bhagavā vesāliyaɱ viharati ambapālivane. Tatra kho bhagavā bhikkhū āmantesi: "bhikkhavo'ti. "Bhadante'ti te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca: ekāyano ayaɱ1 bhikkhave, maggo sattānaɱ visuddhiyā sokapariddavānaɱ2 samatikkamāya dukkhadomanassānaɱ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya. Yadidaɱ cattāro satipaṭṭhānā. Katame cattāro: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Ekāyano ayaɱ bhikkhave, maggo sattānaɱ visuddhiyā, sokapariddavānaɱ samatikkamāya, dukkhadomanassānaɱ atthaṅgamāya, ñāyassa adhigamāya, nibbānassa sacchikiriyāya. Yadidaɱ cattāro satipaṭṭhānāti. Idamavoca bhagavā. Attamanā te bhikkhu bhagavato bhāsitaɱ abhinandunti.

3. 1. 2

Satosuttaɱ

[PTS Page 142 1180.] Ekaɱ samayaɱ bhagavā vesāliyaɱ viharati ambapālivane. Tatra kho bhagavā bhikkhū āmantesi: 'bhikkhavo'ti. 'Bhadante'ti te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca. Sato bhikkhave, bhikkhu vihareyya sampajāno.
Ayaɱ vo amhākaɱ anusāsanī. Kathañca bhikkhave, bhikkhu sato hoti: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Evaɱ kho bhikkhave, bhikkhu sato hoti.

---------------------------
1. Ekāyanacāyaɱ - machasaɱ, syā.
2. Sokaparidevānaɱ machasaɱ, syā.

[BJT Page 262]

Kathañca bhikkhave, bhikkhu sampajāno hoti: idha bhikkhave, bhikkhu abhikkante paṭikkante sampajānakārī hoti. Ālokite vilokite sampajānakārī hoti. Sammiñjite pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaɱ kho bhikkhave, bhikkhu sampajāno hoti. Sato bhikkhave, bhikkhu vihareyya sampajāno. Ayaɱ vo amhākaɱ anusāsanīti.

3. 1. 3

Bhikkhusuttaɱ

1181. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: "sādhu me bhante, bhagavā saṅkhittena dhammaɱ desetu yamahaɱ bhagavato dhammaɱ sutvā eko [page 143] vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti" evameva panidhekacce moghapurisā mameva1 ajjhesanti dhamme ca bhāsite mameva anubandhitabbaɱ maññanatīti: "desetu me bhante, bhagavā saṅkhittena dhammaɱ, desetu sugato saṅakhittena dhammaɱ, appeva nāmahaɱ bhagavato bhāsitassa atthaɱ ājāneyyaɱ, appeva nāmahaɱ bhagavato bhāsitassa dāyādo assanti. "

Tasmātiha tvaɱ bhikkhu ādimeva visodhehi kusalesu dhammesu. Ko ca ādi kusalānaɱ dhammānaɱ: sīlañca suvisuddhaɱ, diṭṭhi ca ujukā. Yato kho te bhikkhu, sīlaɱ suvisuddhaɱ bhavissati, diṭṭhi ca ujukā, tato tvaɱ bhikkhu, sīlaɱ nissāya sīle patiṭṭhāya cattāro satipaṭṭhāne tividhena bhaveyyāsi. Katame cattāro: idha tvaɱ bhikkhu ajjhattaɱ2 kāye kāyānupassī viharāhi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Babhiddhā3 kāye kāyānupassī viharāhi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Ajjhattabahiddhā4 kāye kāyānupassī viharāhi ātāpī sampajāno satimā vineyya loke abhijjhā domanassaɱ.

--------------------------
1. Mañceva - machasaɱ.
2. Ajjhattaɱ vā - machasaɱ, syā.
3. Bahiddhā vā - machasaɱ, syā.
4. Ajjhattaɱ bahiddhā - sī. Mu.

[BJT Page 264]

Ajjhattaɱ vedanāsu vedanānupassī viharāhi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Bahiddhā vedanāsu vedanānupassī viharāhi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Ajjhattabahiddhā vedanāsu vedanānupassī viharāhi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Ajjhattaɱ citte cittānupassī viharāhi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Bahiddhā citte cittānupassī viharāhi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Ajjhattabahiddhā citte cittānupassī viharāhi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Ajjhattaɱ dhammesu dhammānupassī viharāhi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Bahiddhā dhammesu dhammānupassī viharāhi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Ajjhattabahiddhā dhammesu dhammānupassī viharāhi ātāpī sampajāno satimā nineyya loke abhijjhādomanassaɱ. Yato kho tvaɱ bhikkhu sīlaɱ nissāya sīle patiṭṭhāya ime cattāro satipaṭṭhāne evaɱ tividhena bhāvessasi, tato tuyhaɱ bhikkhu, yā ratti vā divaso vā āgamissati vuddhiyeva pāṭikaṅkhā kusalesu dhammesu no parihānīti.

Atha kho so bhikkhu bhagavato bhāsitaɱ abhinanditvā [page 144] anumoditvā uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi. Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti, tadanuttaraɱ brahmacariyapariyosānaɱ sayaɱ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti abbhaññāsi. Aññataro ca pana so bhikkhu arahataɱ ahosīti.

3. 1. 4

Sālāsuttaɱ

1182. Evaɱ me sutaɱ. Ekaɱ samayaɱ bhagavā kosalesu viharati sālāyaɱ1 brāhmaṇagāme. Tatra kho bhagavā bhikkhū āmantesi2. Ye te bhikkhave, bhikkhū navā acirapabbajitā adhunāgatā imaɱ dhammavinayaɱ, te vo3 bhikkhave, bhikkhū catunnaɱ satipaṭṭhānānaɱ bhāvanāya samādapetabbā, nivesetabbā patipaṭṭhāpetabbā. Katamesaɱ catunnaɱ: etha tumhe āvuso, kāye kāyānupassino viharatha, ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā kāyassa yathābhūtaɱ ñāṇāya. Vedanāsu vedanānupassino viharatha, ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā vedanānaɱ yathābhūtaɱ ñāṇāya. Citte cittānupassino viharatha, ātāpino
Sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā cittassa yathābhūtaɱ ñāṇāya. Dhammesu dhammānupassino viharatha, ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā dhammānaɱ yathābhūtaɱ ñāṇāya.

-------------------------
1. Sālāya - machasaɱ, kosalāyaɱ - syā.
2. Āmantesi pe - etadavoca - machasaɱ, syā.
3. Te ve - sī 1, 2

[BJT Page 266]

[page 145]
Ye'pi te bhikkhave, bhikkhū sekhā appattamānasā anuttaraɱ yogakkhemaɱ patthayamānā viharanti. Te'pi kāye kāyānupassino viharanti, ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā kāyassa pariññāya.
Vedanāsu vedanānupassino viharanti, ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā vedanānaɱ1 pariññāya.
Citte cittānupassino viharanti, ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā cittassa pariññāya.
Dhammesu dhammānupassino viharanti, ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā dhammānaɱ pariññāya.

Ye'pi te bhikkhave, bhikkhu arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaɱyojanā sammadaññāvimuttā. Te'pi kāye kāyānupassino viharanti, ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā kāyena visaɱyuttā. Vedanāsu vedanānupassino
Viharanti, ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā vedanāhi visaɱyuttā. Citte cittānupassino viharanti, ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā cittena visaɱyuttā. Dhammesu dhammānupassino viharanti, ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā dhammehi visaɱyuttā. Ye'pi te bhikkhave, bhikkhu navā acirapabbajitā adhunāgatā imaɱ dhammavinayaɱ, te vo bhikkhave, bhikkhū imesaɱ catunnaɱ satipaṭṭhānaɱ bhāvanāya samādapetabbā nivesetabbā patiṭṭhāpetabbāti.

3. 1. 5

Kusalarāsisuttaɱ

1183. Akusalarāsīti bhikkhave, vadamāno2 pañcanīvaraṇe sammā vadamano vadeyya. Kevaloha'yaɱ bhikkhave, akusalarāsī yadidaɱ pañca nīvaraṇā. Katame pañca: [page 146] kāmacchandanīvaraṇaɱ byāpādanīvaraṇaɱ thīnamiddhanīvaraṇaɱ uddhaccakukkuccanīvaraṇaɱ vicikicchānīvaraṇaɱ. Akusalarāsīti bhikkhave, vadamāno ime pañcanīvaraṇe sammā vadamāno vadeyya. Kevaloha'yaɱ bhikkhave, akusalarāsī yadidaɱ pañca nīvaraṇā.

Kusalarāsīti bhikkhave, vadamāno cattāro satipaṭṭhāne sammā vadamāno vadeyya. Kevaloha'yaɱ bhikkhave, kusalarāsi yadidaɱ cattāro satipaṭṭhānā. Katame cattāro: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Kusalarāsīti bhikkhave, vadamāno ime cattāro satipaṭṭhāne sammā vadamāno vadeyya. Kevaloha'yaɱ bhikkhave, kusalarāsi yadidaɱ cattāro satipaṭṭhānāti.

---------------------------
1. Vedanā - sī 1, 2.
2. Sammāvadamāno - sī 1, 2.

[BJT Page 268]

3. 1. 6

Sakuṇagghisuttaɱ

1184. Bhūtapubbaɱ bhikkhave, sakuṇagghi lāpaɱ sakuṇaɱ sahasā ajjhappattā aggahesi. Atha kho bhikkhave, lāpo sakuṇo sakuṇagghiyā harīyamāno evaɱ hi paridevesi: "mayamevamhā1 alakkhikā. Mayaɱ appapuññā, ye mayaɱ agocare carimhā2 paravisaye. Sacajja mayaɱ gocare careyyāma sake pettike visaye, nacāyaɱ3 sakuṇagghi alaɱ abhavissa yadidaɱ yuddhāyā"ti. Ko pana te lāpa gocaro sako pettiko visayoti. Yadidaɱ naṅgalakaṭṭhakaraṇaɱ leḍḍuṭṭhānanti. [page 147] atha kho bhikkhave, sakuṇagghi sake bale apatthaddhā sake bale avacamānā4 amuñci, gaccha kho tvaɱ lāpa, tatthāpi me gantvā na mokkhasīti.

Atha kho bhikkhave, lāpo sakuṇo naṅgalakaṭṭhakaraṇaɱ leḍḍuṭṭhānaɱ gantvā mahantaɱ leḍḍuɱ abhirūhitvā sakuṇagghiɱ avacamāno5 aṭṭhāsi, ehi khodāni6 sakuṇagghi, ehi kho6dāni sakuṇagghīti. Atha kho sā bhikkhave, sakuṇagghi sake bale apatthaddhā sake bale avacamānā ubho pakkhe sandhāya7 lāpaɱ sakuṇaɱ sahasā ajjhappattā. Yadā kho bhikkhave, aññāsi lāpo sakuṇo bahu āgatā8 kho myā'yaɱ sakuṇagghīti. Atha tasseva leḍḍussa antaraɱ paccupādi. Atha kho bhikkhave, sakuṇagghi tattheva uraɱ paccatāḷesi. Evaɱ he'taɱ9 bhikkhave, hoti yo agocare carati paravisaye.

Tasmātiha bhikkhave, mā agocare carittha paravisaye. Agocare bhikkhave, carataɱ parivisaye lacchati māro otāraɱ. Lacchati maro ārammaṇaɱ. Ko ca bhikkhave, bhikkhuno agocaro paravisayo: yadidaɱ pañca kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā.
Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Ayaɱ bhikkhave, bhikkhuno agocaro paravisayo.

--------------------------
1. Mayamevamha - machasaɱ, syā.
2. Carimha - machasaɱ, syā.
3. Namyāyaɱ - machasaɱ, syā.
4. Asaɱvadamānā - machasaɱ, avādamānā - syā.
5. Vadamāno - machasaɱ, syā.
6. Dānime - machasaɱ, syā.
7. Sannayaha - machasaɱ.
8. Bahuɱ āgatā - sī 1, 2.
9. Hitaɱ - machasaɱ.

[BJT Page 270]

Gocare bhikkhave, caratha sake pettike visaye. Gocare bhikkhave, carataɱ sake pettike visaye na lacchati māro otāraɱ, na lacchati māro ārammaṇaɱ. [page 148] ko ca bhikkhave, bhikkhuno gocaro sako pettiko visayo, yadidaɱ cattāro satipaṭṭhānā. Katame cattāro: idha bhikkhave,
Bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Ayaɱ bhikkhave, bhikkhuno gocaro sako pettiko visayoti.

3. 1. 7

Makkaṭasuttaɱ.

1185. Atthi bhikkhave, himavato pabbatarājassa duggā visamā desā, yattha neva makkaṭānaɱ cārī na manussānaɱ. Atthi bhikkhave, himavato pabbatarājassa duggā visamā desā yattha makkaṭānañhi kho cārī na manussānaɱ atthi bhikkhave, himavato pabbatarājassa sama bhūmibhāgā ramaṇīyā, yattha makkaṭānaɱ ceva cārī manussānañca. Tatra bhikkhave, luddā makkaṭavīthisu lepaɱ oḍḍenti makkaṭānaɱ bādhanāya tatra bhikkhave, ye te makkaṭā abālajātikā1 alola jātikā1 te taɱ lepaɱ disvā ārakā parivajjenti2. Yo pana so hoti makkaṭo bālajātiko lolajātiko so taɱ lepaɱ upasaṅkamitvā hatthena gaṇhāti. So tattha bajjhati. Hatthaɱ mocessāmīti dutiyena hatthena gaṇhāti, so tattha bajjhati. Ubho hatthe mocessāmīti
Pādenana gaṇhāti, so tattha bajjhati. Ubho hatthe mocessāmīti pādaɱ cāti3 dutiyena pādena gaṇhāti, so tattha bajjhati. Ubho hatthe mocessāmi pāde cāti tuṇḍena gaṇhāti, so tattha bajjhati. Evaɱ hi so bhikkhave, makkaṭo pañcuḍḍito thanaɱ4 seti anayaɱ āpanno vyasanaɱ āpanno yathākāmakaraṇīyo [page 149] luddassa. Tamenaɱ bhikkhave, luddo vijjhitvā5 tasmiɱ yeva makkaṭaɱ uddharitvā avissajjetvā6 yena kāmaɱ pakkamati. Evaɱ hi7 taɱ bhikkhave, hoti yo agocaro carati paravisaye.

--------------------------
1. Jātiyaɱ - sī 1, 2.
2. Paricajjanti - machasaɱ.
3. Pādaɱ cāti - sīmu, sī 1, 2.
4. Pañcoḍḍito thunaɱ - machasaɱ, syā.
5. Jhatvā - sī 1, 2.
6. Tasmiɱ yeca kaṭṭhakataṅgāre avissajjetvā - machasaɱ, tasmiɱ yeva makkaṭaɱ uddharitatā ācajjetvā - sī 1, 2.
7. Evaɱ hetaɱ - machasaɱ, evaɱ hetaɱ - syā.

[BJT Page 272]

Tasmātiha bhikkhave, mā agocare carittha paravisaye. Agocare bhikkhave, carataɱ paravisaye lacchati māro otāraɱ, lacchati māro ārammaṇaɱ. Ko ca bhikkhave, bhikkhuno agocaro paravisayo: yadidaɱ pañcakāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā.
Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Ayaɱ bhikkhave, bhikkhuno agocaro paravisayo.

Gocare bhikkhave, caratha sake pettike vīsaye. Gocare bhikkhave, carataɱ sake pettike visaye na lacchati māro otāraɱ, na lacchati māro ārammaṇaɱ. Ko ca bhikkhave, bhikkhuno gocaro sako pettiko visayo: yadidaɱ cattāro satipaṭṭhānā. Katame cattāro: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ ayaɱ bhikkhave, bhikkhuno gocaro sako pettiko visayoti.

3. 1. 8

Sūdasuttaɱ

1186. Seyyathāpi bhikkhave, bālo avyatto akusalo sūdo rājānaɱ vā rājamahāmattaɱ1 vā nānaccayehi sūpehi paccupaṭṭhito assa: ambilaggehipi tittakaggehipi kaṭukaggehipi madhuraggehipi khārikehipi akhārikehipi loṇikehipi aloṇikehipi. [page 150] sakho so bhikkhave, bālo avyatto akusalo sūdo sakassa bhattu2 nimittaɱ na uggaṇhāti:
Idaɱ vā me ajja bhattu2 sūpeyyaɱ ruccati, imassa vā
Abhiharati, imassa vā bahuɱ gaṇhāti, imassa vā vaṇṇaɱ bhāsati,
Ambilaggaɱ vā me ajja bhattu2 sūpeyyaɱ ruccati, ambilaggassa vā abhiharati, ambilaggassa vā bahuɱ gaṇhāti, ambilaggassa vā vaṇṇaɱ bhāsati, tittakaggaɱ vā me ajja bhattu2 sūpeyyaɱ ruccati, tittakaggassa vā abhiharati, tittakaggassa vā bahuɱ gaṇhāti, tittakaggassa vā vaṇṇaɱ bhāsati, kaṭukaggaɱ vā me ajja bhattu2 sūpeyyaɱ ruccati, kaṭukaggassa vā abhiharati, kaṭukaggassa vā bahuɱ gaṇhāti, kaṭukaggassa vā vaṇṇaɱ bhāsati, madhuraggaɱ vā me ajja bhattu2 sūpeyyaɱ ruccati, madhuraggassa vā abhiharati, madhuraggassa vā bahuɱ gaṇhāti, madhuraggassa vā vaṇṇaɱ bhāsati, khārikaɱ vā me ajja bhattu2 sūpeyyaɱ ruccati, khārikassa vā abhiharati, khārikassa vā bahuɱ gaṇhāti, khārikassa vā vaṇṇaɱ bhāsati, akhārikaɱ vā me ajja bhattu2 sūpeyyaɱ ruccati, akhārikassa vā abhiharīti, akhārikassa vā bahuɱ gaṇhāti, akhārikassa vā vaṇṇaɱ bhāsati, loṇikaɱ vā me ajja bhattu2 sūpeyyaɱ ruccati, loṇikassa vā abhiharati, loṇikassa vā bahuɱ gaṇhāti, loṇikassa vā vaṇṇaɱ bhāsati, aloṇikaɱ vā me ajja bhattu2 sūpeyyaɱ ruccati, aloṇikassa vā abhiharati, aloṇikassa vā bahuɱ gaṇhāti, aloṇikassa vā vaṇṇaɱ bhāsati, sakho so bhikkhave, bālo avyatto akusalo sūdo naceva lābhī hoti: acchādanassa, na lābhī vetanassa, na lābhī abhihārānaɱ. Taɱkissa hetu: tathā hi so bhikkhave, bālo avyatto akusalo sūdo sakassa bhattu nimittaɱ na uggaṇhāti.

-------------------------
1. Rājamahāmattānaɱ - sīmu.
2. Bhatta - machasaɱ, syā.

[BJT Page 274]

Evameva kho bhikkhave, idhekacco bālo avyatto akusalo bhikkhu kāye na kāyānupassī1 viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Tassa kāye na kāyānupassino2 viharato cittaɱ ni samādhiyati, upakkilesā na pahīyanti. So taɱ nimittaɱ na uggaṇhāti. Vedanāsu na
Vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Tassa kāye na vedanānupassino viharato cittaɱ ni samādhiyati, upakkilesā na pahīyanti. So taɱ nimittaɱ na uggaṇhāti. Citte na cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Tassa kāye na cittānupassino viharato cittaɱ ni samādhiyati, upakkilesā na pahīyanti. So taɱ nimittaɱ na uggaṇhāti. Dhammesu na dhammānupassī3 viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Tassa kāye na dhammānupassino4 viharato cittaɱ ni samādhiyati, upakkilesā na pahīyanti. So taɱ nimittaɱ na uggaṇhāti. Sakho so bhikkhave, bālo avyatto akusalo bhikkhu naceva lābhī hoti diṭṭhadhammasukhavihārānaɱ, 5 na lābhī [page 151] satisambojjhaṅgassa. Taɱkissa hetu? Tathā hi so bhikkhave, bālo avyatto akusalo bhikkhu sakassa cittassa nimittaɱ na uggaṇhāti.

Seyyathāpi bhikkhave, paṇḍito viyatto kusalo sūdo rājānaɱ vā rājamahāmattaɱ vā nānaccayehi sūpehi paccupaṭṭhito assa: ambilaggehipi tittakaggehipi kaṭukaggehipi madhuraggehipi khārikehipi akhārikehipi loṇikehipi aloṇikehipi. Sakho so bhikkhave, paṇḍito viyatto kusalo sūdo sakassa bhattu nimittaɱ uggaṇhāti: "idaɱ vā me ajja bhattu sūpeyyaɱ ruccati, imassa vā
Abhiharati, imassa vā bahuɱ gaṇhāti, imassa vā vaṇṇaɱ bhāsati,
Ambilaggaɱ vā me ajja bhattu sūpeyyaɱ ruccati, ambilaggassa vā abhiharati, ambilaggassa vā bahuɱ gaṇhāti, ambilaggassa vā vaṇṇaɱ bhāsati, tittakaggaɱ vā me ajja bhattu sūpeyyaɱ ruccati, tittakaggassa vā abhiharati, tittakaggassa vā bahuɱ gaṇhāti, tittakaggassa vā vaṇṇaɱ bhāsati, kaṭukaggaɱ vā me ajja bhattu sūpeyyaɱ ruccati, kaṭukaggassa vā
Abhiharati, kaṭukaggassa vā bahuɱ gaṇhāti, kaṭukaggassa vā vaṇṇaɱ bhāsati, madhuraggaɱ vā me ajja bhattu sūpeyyaɱ ruccati, madhuraggassa vā
Abhiharati, madhuraggassa vā bahuɱ gaṇhāti, madhuraggassa vā vaṇṇaɱ bhāsati, khārikaɱ vā me ajja bhattu sūpeyyaɱ ruccati, khārikassa vā
Abhiharati, khārikassa vā bahuɱ gaṇhāti, khārikassa vā vaṇṇaɱ bhāsati, akhārikaɱ vā me ajja bhattu sūpeyyaɱ ruccati, akhārikassa vā
Abhiharati, akhārikassa vā bahuɱ gaṇhāti, akhārikassa vā vaṇṇaɱ bhāsati, loṇikaɱ vā me ajja bhattu sūpeyyaɱ ruccati, loṇikassa vā
Abhiharati, loṇikassa vā bahuɱ gaṇhāti, loṇikassa vā vaṇṇaɱ bhāsati, aloṇikaɱ vā me ajja bhattu sūpeyyaɱ ruccati, aloṇikassa vā abhiharati, aloṇikassa vā bahuɱ gaṇhāti, aloṇikassa vā vaṇṇaɱ bhāsatīti, sakho so bhikkhave, paṇḍito vyatto kusalo sūdo sakassa bhattu nimittaɱ uggaṇhāti.

--------------------------
1. Kāye kāyānupassī - machasaɱ, syā.
2. Kāye kāyānupassino - machasaɱ, syā.
3. Dhammesu dhammānupassī - machasaɱ, syā.
4. Dhammesu dhammānupassino - machasaɱ, syā.
5. Diṭṭheva dhamme sukhavihārānaɱ - machasaɱ, syā.

[BJT Page 276]

Evameva kho bhikkhave, idhekacco paṇḍito viyatto kusalo bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Tassa kāye kāyānupassino viharato cittaɱ samādhiyati, upakkilesā [page 152] pahīyanti, so taɱ nimittaɱ uggaṇhāti. Vedanāsu
Vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Tassa vedanāsu vedanānupassino viharato cittaɱ samādhiyati, upakkilesā pahīyanti, so taɱ nimittaɱ uggaṇhāti. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Tassa citte cittānupassino viharato cittaɱ samādhiyati, upakkilesā pahīyanti, so taɱ nimittaɱ uggaṇhāti. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Tassa dhammesu dhammānupassino viharato cittaɱ samādhiyati, upakkilesā pahīyanti, so taɱ nimittaɱ uggaṇhāti. Sakho so bhikkhave, paṇḍito viyatto kusalo bhikkhu lābhī ceva hoti diṭṭhadhammasukhavihārānaɱ, lābhī hoti satisampajaññassa. Taɱ kissa hetu: tathā hi so bhikkhave, paṇḍito vyatto kusalo bhikkhu sakassa cittassa nimittaɱ uggaṇhātīti.

3. 1. 9

Gilānasuttaɱ

1187. Ekaɱ samayaɱ bhagavā vesāliyaɱ viharati beluvagāmake1. Tatra kho bhagavā bhikkhū āmantesi: "etha tumhe bhikkhave, sāmantā2 vesāliyā yathāmittaɱ yathāsandiṭṭhaɱ yathāsambhattaɱ vassaɱ upetha. Idhevāhaɱ beluvagāmake vassaɱ upagacchāmī"ti. "Evaɱ bhante"ti kho te bhikkhū bhagavato paṭisasutvā sāmantā vesāliyā yathāmittaɱ yathāsandiṭṭhaɱ sathāsambhattaɱ vassaɱ upagañchuɱ. Bhagavā pana tattheva beluvagāmake3 vassaɱ upagañchī. Atha kho bhagavato vassūpagatassa kharo ābādho uppajji. Bāḷhā vedanā vattanti māraṇantikā. Tā4 sudaɱ bhagavā sato sampajāno adhivāsesi avihaññamāno. Atha kho bhagavato etadahosi: na kho pana me taɱ patirūpaɱ yo'haɱ anāmantetvā upaṭṭhāke, anapaloketvā bhikkhusaṅghaɱ parinibbāyyeɱ5. Yannūnāhaɱ imaɱ ābādhaɱ viriyena paṭippaṇāmetvā6 jīvitasaṅkhāraɱ [page 153] adhiṭṭhāya vihareyyanti. Atha kho bhagavā taɱ ābādhaɱ viriyena paṭippaṇāmetvā jīvitasaṅkhāraɱ adhiṭṭhāya vihāsi. Atha kho bhagavā gilānā vuṭṭhito7 aciravuṭṭhito gelaññā vihārapacchāyāyaɱ8 paññatte āsane nisīdi.

--------------------------
1. Vephavagāmake - machasaɱ.
2. Samantā - machasaɱ, syā.
3. Bhagavā pana beluvagāmake - sī 1, 2.
4. Tatra sudaɱ - machasaɱ, syā.
5. Parinibbāpeyyaɱ - sī 1.
6. Paṭipaṇāmetvā - machasaɱ.
7. Gilānavuṭṭhito - machasaɱ.
8. Vihārapacchāyāyaɱ - sī 1, 2, syā.

[BJT Page 278]

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā ānando bhagavantaɱ etadavoca:* "diṭṭhaɱ bhante, bhagavato khamanīyaɱ, diṭṭhaɱ bhante, bhagavato yāpanīyaɱ, api me bhante, madhurakajāto viya kāyo. Disāpi me na pakkhāyanti. Dhammāpi maɱ nappaṭibhanti, bhagavato gelaññena. Api ca me bhante, ahosi: kācideva assāsamattā1 na tāva bhagavā parinibbāyissati. Na tāva bhagavā bhikkhusaṅghaɱ ārabbha kiñcideva udāharatī"ti.

Kimpanadāni ānanda bhikkhusaṅgho mayi paccāsiɱsati: desito ānanda, mayā dhammo anantaraɱ abāhiraɱ katvā, natthānanda, tathāgatassa dhammesu ācariyamuṭṭhi. Yassa2 nūna ānanda, evamassa ahaɱ bhikkhusaṅghaɱ pariharissāmīti vā, mamuddesikā bhikkhusaṅghoti vā so nūna ānanda, bhikkhusaṅghaɱ ārabbha kiñcideva udāhareyya. Tathāgatassa kho ānanda, na evaɱ hoti ahaɱ bhikkhusaṅghaɱ pariharissāmīti vā mamuddesiko bhikkhusaṅghoti vā, sakiɱ ānanda, tathāgato bhikkhusaṅghaɱ ārabbha kiñcideva udāharissati: etarahi kho panānanda, jiṇṇo vuddho mahallako addhagato vayo anuppatto āsītiyo me vayo vattati. Seyyathāpi ānanda, jajjarasakaṭaɱ3 velumissakena4 yāpeti, evameva kho ānanda, velumissakena maññe tathāgatassa kāyo yāpeti.

[page 154]
Yasmiɱ ānanda, samaye tathāgato sabbanimittānaɱ amanasikārā ekaccānaɱ vedanānaɱ nirodhā animittaɱ cetosamādhiɱ upasampajja viharati. Phāsutaraɱ ānanda, tasmiɱ samaye tathāgatassa hoti. Tasmātihānanda, attadīpā viharatha attasaraṇā anaññasaraṇā, dhammadīpā dhammasaraṇā anaññasaraṇā. Kathañcānanda, bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo, dhammadīpo dhammasaraṇo anaññasaraṇo: idhānanda, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke
Abhijjhādomanassaɱ. Citte cittānupassī
Viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Evaɱ kho ānanda, bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo dhammadīpo dhammasaraṇo anaññasaraṇo. Ye hi keci ānanda, etarahi vā mamaccaye vā attadīpā viharissanti attasaraṇā anaññasaraṇā, dhammasaraṇā anaññasaraṇā tamatagge me te ānanda, bhikkhu bhavissanti ye keci sikkhākāmāti.

--------------------------
1. Assādamattā - sī 1, 2.
2. Yannūna - syā.
3. Jarasakaṭaɱ -.
4. Veghamissakena - sī 1, 2. Vekhamissakena - machasaɱ, vedhamissakena - [PTS.]
* "Diṭṭho me bhante bhagavato phāsu" iti pāṭho machasaɱ potthake ettha dissate.

[BJT Page 280]

3. 1. 10

Bhikkhunūpassayasuttaɱ

1188. Atha kho āyasmā ānando pubbaṇhasamayaɱ nivāsetvā pattacīvaramādāya yenaññataro bhikkhunūpassayo1 tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho sambahulā bhikkhuniyo yenāyasmā ānando tenupasaṅkamiɱsu. Upasaṅkamitvā āyasmattaɱ ānandaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā kho tā bhikkhuniyo āyasmantaɱ ānandaɱ etadavocuɱ: "idha bhante, ānanda, sambahulā bhikkhuniyo catusu satipaṭṭhānesu sūpaṭṭhitacittā2 viharantiyo uḷāraɱ pubbenāparaɱ visesaɱ sañjānantī"ti. [page 155] "evametaɱ bhaginiyo, evametaɱ bhaginiyo, yo hi ko ci bhaginiyo, bhikkhu vā bhikkhunī vā catusu satipaṭṭhānesu sūpaṭṭhitacitto3 viharati, tassetaɱ pāṭikaṅkhaɱ" "uḷāraɱ pubbenāparaɱ visesaɱ sañjānissatī"ti. Atha kho āyasmā ānando tā bhikkhuniyo dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaɱsetvā uṭṭhāyāsanā pakkami.

Atha kho āyasmā ānando sāvatthiyaɱ piṇḍāya caritvā pacchābhattaɱ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā ānando bhagavantaɱ etadavoca: idhāhaɱ bhante, pubbaṇhasamayaɱ nivāsetvā pattacīvaramādāya yenaññataro bhikkhunūpassayo tenupasaṅkamiɱ. Upasaṅkamitvā paññatena āsane nisīdiɱ. Atha kho bhante, sambahulā bhikkhuniyo yenāhaɱ tenupasaṅkamiɱsu. Upasaṅkamitvā maɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā kho bhante, tā bhikkhuniyo maɱ etadavocuɱ: "idha bhante ānanda, sambahulā bhikkhuniyo catusu satipaṭṭhānesu sūpaṭṭhitacittā viharantiyo uḷāraɱ pubbenāparaɱ visesaɱ sañjānantī"ti. Evaɱ vuttāhaɱ bhante, tā bhikkhuniyo etadavocaɱ: "evametaɱ bhaginiyo, evametaɱ bhaginiyo, yo hi koci bhaginiyo, bhikkhu vā bhikkhunī vā catusu satipaṭṭhānesu sūpaṭṭhitacitto viharati, tassetaɱ pāṭikaṅkhaɱ: "uḷāraɱ pubbenāparaɱ visesaɱ sañjānissatī"ti.

--------------------------
1. Bhikkhunīpassaya - sī 1.
2. Suppatiṭṭhitacittā - machasaɱ.
3. Supaṭaṭhitacittā - sī 1.

[BJT Page 282]

Evametaɱ ānanda, evametaɱ ānanda, yo hi koci ānanda, bhikkhu vā bhikkhunī vā catusu satipaṭṭhānesu sūpaṭṭhitacitto viharati, tassetaɱ pāṭikaṅkhaɱ: "uḷāraɱ pubbenāparaɱ visesaɱ sañjānissatī"ti. Katamesu catusu: idhānanda, bhikkhu kāye kāyānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. [page 156] tassa kāye kāyānupassino viharato kāyārammaṇo vā uppajjati, kāyasmiɱ pariḷāho, cetaso vā līnattaɱ, bahiddhā vā cittaɱ vikkhipati. Tena hānanda, bhikkhunā kismicideva pasādanīye nimitte cittaɱ paṇidahitabbaɱ tassa kismicideva pasādanīye nimitte cittaɱ paṇidahato pāmujjaɱ jāyati. Pamuditassa pīti jāyati, pītimanassa kāyo passambhati. Passaddhakāyo sukhaɱ vediyati. Sukhino cittaɱ samādhiyati. So iti paṭisañcikkhati: yassa kho'haɱ atthāya cittaɱ paṇidahiɱ so me attho abhinipphanno, handadāni paṭisaɱharāmīti. So paṭisaɱharati ceva na ca vitakketi. Na ca vicāreti. "Avitakkomhi avicāro ajjhattaɱ satimā sukhitasmī"ti pajānāti.

Punacaparaɱ ānanda, bhikkhu vedanāsu vedanānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Tassa vedanāsu vedanānupassino viharato vedanārammaṇo vā uppajjati, kāyasmiɱ pariḷāho, cetaso vā līnattaɱ, bahiddhā vā cittaɱ vikkhipati. Tena hānanda, bhikkhunā kismicideva pasādanīye nimitte cittaɱ paṇidahitabbaɱ tassa kismicideva pasādanīye nimitte cittaɱ paṇidahato pāmujjaɱ jāyati. Pamuditassa pīti jāyati, pītimanassa kāyo passambhati. Passaddhakāyo sukhaɱ vediyati. Sukhino cittaɱ samādhiyati. So iti paṭisañcikkhati: yassa kho'haɱ atthāya cittaɱ paṇidahiɱ so me attho abhinipphanno, handadāni paṭisaɱharāmīti. So paṭisaɱharati ceva na ca vitakketi. Na ca vicāreti. "Avitakkomhi avicāro ajjhattaɱ satimā sukhitasmī"ti pajānāti.

Punacaparaɱ ānanda, bhikkhu citte cittānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Tassa citte cittānupassino viharato cittārammaṇo vā uppajjati, kāyasmiɱ pariḷāho, cetaso vā līnattaɱ, bahiddhā vā cittaɱ vikkhipati. Tena hānanda, bhikkhunā kismicideva pasādanīye nimitte cittaɱ paṇidahitabbaɱ tassa kismicideva pasādanīye nimitte cittaɱ paṇidahato pāmujjaɱ jāyati. Pamuditassa pīti jāyati, pītimanassa kāyo passambhati. Passaddhakāyo sukhaɱ vediyati. Sukhino cittaɱ samādhiyati. So iti paṭisañcikkhati: yassa kho'haɱ atthāya cittaɱ paṇidahiɱ so me attho abhinipphanno, handadāni paṭisaɱharāmīti. So paṭisaɱharati ceva na ca vitakketi. Na ca vicāreti. "Avitakkomhi avicāro ajjhattaɱ satimā sukhitasmī"ti pajānāti.

Punacaparaɱ ānanda, bhikkhu dhammesu dhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Tassa dhammesu dhammānupassino viharato dhammārammaṇo vā uppajjati, kāyasmiɱ pariḷāho, cetaso vā līnattaɱ, bahiddhā vā cittaɱ vikkhipati. Tena hānanda, bhikkhunā kismicideva pasādanīye nimitte cittaɱ paṇidahitabbaɱ tassa kismicideva pasādanīye nimitte cittaɱ paṇidahato pāmujjaɱ jāyati. Pamuditassa pīti jāyati, pītimanassa kāyo passambhati. Passaddhakāyo sukhaɱ vediyati. Sukhino cittaɱ samādhiyati. So itipaṭisañcikkhati: yassa kho'haɱ atthāya cittaɱ paṇidahiɱ so me attho abhinipphanno, handadāni paṭisaɱharāmīti. So paṭisaɱharati ceva na ca vitakketi. Na ca vicāreti. "Avitakkomhi avicāro ajjhattaɱ satimā sukhitasmī"ti pajānāti.

[BJT Page 284]

Kathañcānanda, appaṇidhāya bhāvanā hoti: bahiddhā ānanda, bhikkhu cittaɱ appaṇidhāya "appaṇihitaɱ me bahiddhā cittanti" pajānāti. Atha pacchā pure asaṅkhittaɱ vimuttaɱ appaṇihitanti pajānāti. Atha ca pana kāye kāyānupassī viharāmi ātāpī sampajāno satimā sukhitasmī1ti pajānāti.

[page 157]
Bahiddhānanda, bhikkhu cittaɱ appaṇidhāya
"Appaṇihitaɱ me bahiddhā cittanti" pajānāti. Atha pacchā pure asaṅkhittaɱ vimuttaɱ appaṇihitanti pajānāti. Atha ca pana vedanāsu vedanānupassī viharāmi, ātāpī sampajāno satimā sukhitasmīti pajānāti.

Bahiddhānanda, bhikkhu cittaɱ appaṇidhāya "appaṇihitaɱ me bahiddhā cittanti" pajānāti. Atha pacchā pure asaṅkhittaɱ vimuttaɱ appaṇihitanti pajānāti. Atha ca pana cittesu cittānupassī viharāmi, ātāpī sampajāno satimā sukhitasmīti1 pajānāti.

Bahiddhānanda, bhikkhu cittaɱ appaṇidhāya "appaṇihitaɱ me bahiddhā cittanti" pajānāti. Atha pacchā pure asaṅkhittaɱ vimuttaɱ appaṇihitanti pajānāti. Atha ca pana dhammesu dhammānupassī viharāmi, ātāpī sampajāno satimā sukhitasmīti pajānāti. Evaɱ kho ānanda, appaṇidhāya bhāvanā hoti.

Iti kho ānanda, desitā mayā paṇidhāya bhāvanā, desitā appaṇidhāya bhāvanā. Yaɱ ānanda, satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena anukampaɱ upādāya, kataɱ vo taɱ mayā: etāni ānanda, rukkhamūlāni, etāni suññāgārāni, jhāyathānanda, mā pamādattha, mā pacchā vippaṭisārino ahuvattha, ayaɱ vo amhākaɱ anusāsanīti.

Ambapālivaggo paṭhamo.

[page 158]
Tatraddānaɱ:
Ambapāli sato bhikkhu sālā kusalarāsi ca
Sakukaṇagghi makkaṭo sūdo gilāno bhikkhunūpassayoti.

--------------------------
1. Sukhamasmiti - machasaɱ, syā.

[BJT Page 286]

2. Nālandāvaggo

3. 2. 1

Mahāpurisasuttaɱ

1189. Sāvatthiyaɱ-
Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā sāriputto bhagavantaɱ etadavoca: "mahāpuriso mahāpurisoti bhante, vuccati, kittāvatā nu kho: bhante, mahāpuriso hotī"ti: vimuttacittattā kho'haɱ sāriputta mahāpurisoti vadāmi. Avimuttacittattā no mahāpurisoti vadāmi, kathañca sāriputta, vimuttacitto hoti: idha sāriputta, bhikkhu kāye kāyānupassī viharati. Ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ, tassa kāye kāyānupassino viharato cittaɱ virajjati, vimuccati, anupādāya āsavehi. Vedanāsu vedanānupassī viharati. Ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ, tassa vedanāsu vedanānupassino viharato cittaɱ virajjati, vimuccati, anupādāya āsavehi. Citte cittānupassī viharati. Ātāpī sampajāno satimā vineyya
Loke abhijjhādomanassaɱ, tassa citte cittānupassino viharato cittaɱ virajjati, vimuccati, anupādāya āsavehi.
Dhammesu dhammānupassī viharati. Ātāpī sampajāno satimā vineyya
Loke abhijjhādomanassaɱ, tassa dhammesu dhammānupassino viharato cittaɱ virajjati, vimuccati, anupādāya āsavehi. Evaɱ kho sāriputta, vimuttacitto hoti, vimuttacittattā kho'haɱ sāriputta, mahāpurisoti vadāmi. Avimuttacittattā no mahāpurisoti vadāmīti.

3. 2. 2

Nālandāsuttaɱ

[page 159]

1190. Ekaɱ samayaɱ bhagavā nālandāyaɱ viharati pāvārikambavane. Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā sāriputto bhagavantaɱ etadavoca: "evaɱ pasanno'haɱ bhante, bhagavati 'na cāhu na ca bhavissati, na cetarahi vijjati, añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyo'bhiññataro yadidaɱ sambodhiya"nti.

[BJT Page 288]

Uḷārātyatrāyaɱ1 sāriputta, āsabhī vācā bhāsitā, ekaɱso gahito, sīhanādo nadito, evaɱ pasanno'haɱ bhante, bhagavati: "na cāhu na ca bhavissati na cetarahi vijjati añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyobhiññataro yadidaɱ sambodhiya"nti. Kinnu te sāriputta, ye te ahesuɱ atītamaddhānaɱ arahanto sammāsambuddhā sabbe te bhagavanto cetasā ceto paricca viditā. Evaɱsīlā te bhagavanto ahesuɱ iti vā, evaɱdhammā te bhagavanto ahesuɱ iti vā, evaɱpaññā te bhagavanto ahesuɱ iti vā, evaɱvihārino te bhagavanto ahesuɱ iti vā evaɱvimuttā te bhagavanto ahesuɱ iti vāti? [page 160] nohetaɱ bhante,

Kimpana te sāriputta, ye te bhavissanti anāgatamaddhānaɱ arahanto sammāsambuddhā, sabbe te bhagavanto cetasā ceto paricca viditā: "evaɱsīlā te bhagavanto bhavissanti iti vā, evaɱdhammā te bhagavanto bhavissanti iti vā, evaɱpaññā te bhagavanto bhavissanti iti vā, evaɱvihārino te bhagavanto, bhavissanti iti vā, evaɱvimuttā te bhagavanto bhavissanti iti vāti? No hetaɱ bhante,

Kiɱ pana te2 sāriputta, etarahi arahaɱ sammāsambuddho cetasā ceto paricca vidito: "evaɱsīlo bhagavā iti vā, evaɱdhammo bhagavā iti vā, evaɱpañño bhagavā iti vā, evaɱvihārī bhagavā iti vā, evaɱvimutto bhagavā itippavā"ti? No hetaɱ bhante. Ettha ca te sāriputta, atītānāgatapaccupannesu arahantesu sammāsambuddhesu cetopariyañāṇaɱ3 natthi. Atha kiñcarahi tayā4 sāriputta, uḷārā āsabhī vācā bhāsitā. Ekaɱso gahito, sīhanādo nadito: "evaɱ pasannohaɱ bhante, bhagavati na cāhu na ca bhavissati na cetarahi vijjati añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyobhiññataro yadidaɱ sambodhiya"nti.

--------------------------
1. Uḷārā kho tyāyaɱ - machasaɱ, syā.
2. Tyāhaɱ - machasaɱ, syā.
3. Cetopariyāyañāṇaɱ - sī 1, 2. Syā.
4. Tyāyaɱ - machasaɱ, syā.

[BJT Page 290]

Na kho me1 bhante, atītānāgatapaccuppannesu arahantesu sammāsambuddhesu cetopariyañāṇaɱ atthi. Api ca dhammanvayo vidito. Syethāpi rañño paccantimaɱ nagaraɱ daḷhuddāpaɱ2 daḷhapākāratoraṇaɱ ekadvāraɱ, tatrassa dovāriko paṇḍito vyatto medhāvī aññātānaɱ nivāretā, ñātānaɱ pavesetā, so tassa nagarassa samantā anupariyāyapathaɱ anukkamamāno na passeyya pākārasandhiɱ vā pākāravivaraɱ vā antamaso biḷālanikkhamanamattampi, tassa evamassa, ye keci olārikā pāṇā imaɱ nagaraɱ pavisanti vā nikkhamanti vā sabbe te imināva dvārena pavisanti vā nikkhamanti vāti.

Evameva kho me3 bhante, dhammanvayo vidito: "yepi te bhante ahesuɱ atītamaddhānaɱ arahanto sammāsambuddhā. Sabbe te bhagavanto pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe catusu satipaṭṭhānesu sūpaṭṭhitacittā4 sattabojjhaṅge [page 161] yathābhūtaɱ bhāvetvā anuttaraɱ sammāsambodhiɱ abhisambujjhiɱsu. Yepi te bhante. Bhavissanti anāgatamaddhānaɱ arahanto sammāsambuddhā sabbe te bhagavanto pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe catusu satipaṭṭhānesu sūpaṭṭhitacittā4 sattabojjhaṅge yathābhūtaɱ bhāvetvā anuttaraɱ sammāsambodhiɱ abhisambujjhissanti. Bhagavāpi bhante, etarahi arahaɱ sammā sambuddho pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe catusu satipaṭṭhānesu sūpaṭṭhitacitto sattabojjhaṅge yathābhūtaɱ bhāvetvā anuttaraɱ sammāsambodhiɱ abhisambuddho"ti.

Sādhu sādhu sāriputta, tasmātiha tvaɱ sāriputta, imaɱ dhammapariyāyaɱ abhikkhaṇaɱ bhāseyyāsi5, bhikkhūnaɱ bhikkhunīnaɱ upāsakānaɱ upāsikānaɱ. Yesampi hi sāriputta, moghapurisānaɱ bhavissati tathāgate kaṅkhā vā vimati vā tesampimaɱ dhammapariyāyaɱ sutvā yā tathāgate6 kaṅkhā vā vimati vā sā pahīyissatī ti.

-------------------------
1. Na kho me taɱ - syā.
2. Daḷhuddhāpa - machasaɱ, daḷhaddhālaɱ - syā.
3. Kho bhante - sī 1, 2.
4. Suppatiṭṭhitacittā - machasaɱ, syā.
5. Bhāveyyāsi - sī 1.
6. Sutvā tathāgate - sī 1, 2.

[BJT Page 292]

3. 2. 3

Cundasuttaɱ

1191. Ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena āyasmā sāriputto magadhesu viharati nāḷakagāmake1, ābādhiko dukkhito bāḷhagilāno. Cundo ca samaṇuddeso āyasmato sāriputtassa upaṭṭhāko hoti. Atha kho āyasmā sāriputto teneva ābādhena parinibbāyi. Atha kho cundo samaṇuddeso āyasmato sāriputtassa pattacīvaraɱ ādāya yena sāvatthi jetavanaɱ anāthapiṇḍikassa ārāmo, yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ ānandaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho cundo samaṇuddeso [page 162] āyasmantaɱ ānandaɱ etadavoca:

"Āyasmā bhante, sāriputto parinibbuto. Idamassa pattacīvara"nti. Atthi kho idaɱ āvuso kathāpābhataɱ bhagavantaɱ dassanāya. Āyāmāvuso cunda, yena bhagavā tenupasaṅkamissāma. Upasaṅkamitvā bhagavato etamatthaɱ ārocessāmāti. Evaɱ bhante'ti kho cundo samaṇuddeso āyasmato ānandassa paccassosi. Atha kho āyasmā ca ānando cundo ca samaṇuddoso yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinno kho āyasmā ānando bhagavantaɱ etadavoca: "ayaɱ bhante, cundo samaṇuddeso evamāha. Āyasmā bhante, sāriputto parinibbuto, idamassa pattacīvara"nti. Api ca me bhante, madhurakajāto viya kāyo. Disāpi me na pakkhāyanti. Dhammāpi maɱ nappaṭibhanti. Āyasmā sāriputto parinibbuto'ti sutvāti.

Kinnu kho te ānanda, sāriputto sīlakkhandhaɱ vā ādāya parinibbuto, samādhikkhandhaɱ vā ādāya parinibbuto, paññākkhandhaɱ vā ādāya parinibbuto, vimuttikkhandhaɱ vā ādāya parinibbuto, vimuttiñāṇadassanakkhandhaɱ vā ādāya parinibbutoti? Na kho me bhante. 2 Āyasmā sīlakkhandhaɱ vā ādāya parinibbuto, samādhikkhandhaɱ vā ādāya parinibbuto, paññākkhandhaɱ vā ādāya parinibbuto, vimuttikkhandhaɱ vā ādāya parinibbuto, vimuttiñāṇadassanakkhandhaɱ vā ādāya parinibbuto. Api ca bhante, āyasmā sāriputto ovādako ahosi, viññapako sandassako samādapako samuttejako sampahaɱsako akilāsu dhammadesanāya, anuggāhako sabrahmacārīnaɱ. Taɱ mayaɱ āyasmato sāriputtassa dhammojaɱ dhammabhogaɱ dhammānuggahaɱ anussarāmāti.

--------------------------
1. Nālagāmake - sī 1, 2.
2. Na kho me taɱ bhante - sī 1, 2.
Na ca kho me bhante - machasaɱ.

[BJT Page 294]

Nanu taɱ ānanda, mayā paṭigacceva akkhātaɱ: "sabbehi piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo, [page 163] taɱ kutettha ānanda, labbhā yaɱ taɱ jātaɱ bhūtaɱ saṅkhataɱ palokadhammaɱ taɱ vata mā palujjīti, netaɱ ṭhānaɱ vijjati, seyyathāpi ānanda, mahato rukkhassa tiṭṭhato sāravato so mahantataro khandho so palujjeyya, evameva kho ānanda, mahato bhikkhusaṅghassa tiṭṭhato sāravato sāriputto parinibbuto, taɱ kutettha ānanda, labbhā, yaɱ taɱ jātaɱ bhūtaɱ saṅkhataɱ palokadhammaɱ taɱ vata mā palujjīti, netaɱ ṭhānaɱ vijjati. Tasmātihānanda, attadīpā viharatha, attasaraṇā anaññasaraṇā dhammadīpā dhammasaraṇā anaññasaraṇā.

Kathañcānanda, bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo. Dhammadīpo dhammasaraṇo anaññasaraṇā: idhānanda, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ.
Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ.
Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ.
Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Evaɱ kho ānanda, bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo dhammadīpo dhammasaraṇo anaññasaraṇo. Yehi keci ānanda, etarahi vā mamaccaye vā attadīpā viharissantī attasaraṇā anaññasaraṇā dhammadīpā dhammasaraṇā anaññasaraṇā. Tamatagge me te ānanda, bhikkhu bhavissanti ye keci sikkhākāmā"ti.

3. 2. 4

Ukkacelasuttaɱ

1192. Ekaɱ samayaɱ bhagavā majjīsu viharati ukkacelāyaɱ nadiyā tīre mahatā bhikkhusaṅghena saddhiɱ aciraparinibbutesu sāriputtamoggallānesu. Tena kho pana samayena bhagavā bhikkhusaṅghaparivuto abbhokāse nisinno hoti. Atha kho bhagavā tuṇhībhūtaɱ bhikkhusaṅghaɱ anuviloketvā bhikkhū āmantesi:

--------------------------
Na kho me taɱ bhante - sī - 1, 2, na ca kho me bhante - machasaɱ.

[BJT Page 296]

[page 164]
"Api ca khvāyaɱ1 bhikkhave, parisā suññā viya khāyati parinibbutesu sāriputtamoggallānesu asuññā me2 sā bhikkhave, parisā3 hoti anapekhā tassaɱ disāyaɱ hoti, yassaɱ disāyaɱ sāriputtamoggallānā viharanti. Ye'pi te bhikkhave, ahesuɱ atītamaddhānaɱ arahanto sammāsambuddhā, tesampi bhagavantānaɱ etaparamaɱ yeva sāvakayugaɱ ahosi, seyyathāpi mayhaɱ sāriputtamoggallānā. Ye'pi te bhikkhave, bhavissanti anāgatamaddhānaɱ arahanto sammāsambuddhā, tesampi bhagavantānaɱ etaparamaɱ yeva sāvakayugaɱ bhavissati, seyyathāpi mayhaɱ sāriputtamoggallānā. Acchariyaɱ bhikkhave, sāvakānaɱ abbhutaɱ bhikkhave, sāvakānaɱ satthusamānā ca4 sāsanakarā bhavissanti ovādapatikarā catunnañca parisānaɱ piyā bhavissanti manāpā garubhāvanīyā ca. Acchariyaɱ bhikkhave, tathāgatassa, abbhutaɱ bhikkhave, tathāgatassa evarūpepi nāma sāvakayuge5 parinibbute natthi tathāgatassa soko vā paridevo vā. Taɱ kutettha bhikkhave, yaɱ jātaɱ bhūtaɱ saṅkhataɱ palokadhammaɱ, taɱ vata mā palujjīti netaɱ ṭhānaɱ vijjati.

Seyyathāpi bhikkhave, mahato rukkhassa tiṭṭhato sāravato ye mahantarā khandhā te palujjeyyuɱ, evameva kho bhikkhave, mahato bhikkhusaṅghassa tiṭṭhato sāravato sāriputtamoggallānā parinibbutā. Taɱ kutettha bhikkhave labbhā, yaɱ taɱ jātaɱ bhūtaɱ saṅkhataɱ palokadhammaɱ, taɱ vata mā palujjīti netaɱ ṭhānaɱ vijjati. Tasmātiha bhikkhave, attadīpā viharatha attasaraṇā anaññasaraṇā dhammadīpā dhammasaraṇā anaññasaraṇā.

Kathañca bhikkhave, bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo dhammadīpo dhammasaraṇo anaññasaraṇo idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ.
Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ.
Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Evaɱ kho bhikkhave, bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo dhammadīpo dhammasaraṇo anaññasaraṇo. [page 165] ye hi keci bhikkhave, etarahi vā mamaccaye vā attadīpā viharissanti attasaraṇā anaññasaraṇā, dhammadīpā dhammasaraṇā anaññasaraṇā. Tamataggo me te bhikkhave, bhikkhū bhavissanti ye hi keci sikkhākāmāti.

--------------------------
1. Api myāyaɱ - machasaɱ, api kho myāyaɱ - syā.
2. Asuññā sā - sī 1, 2, asuññā me bhikkhave - machasaɱ.
3. Disā - sī 1, 2, syā.
4. Satthu ca nāma - machasaɱ, syā,
5. Sāvakayugepi - sī 1, 2.

[BJT Page 298]

3. 2. 5

Bāhiyasuttaɱ

1193. Atha kho āyasmā bāhiyo1 yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavanataɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā bāhiyo bhagavantaɱ etadavoca: "sādhu me bhante bhagavā saṅkhittena dhammaɱ desetu yamahaɱ bhagavato dhammaɱ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti".

Tasmātiha tvaɱ bāhiya, ādimeva visodhehi kusalesu dhammesu. Kocādi kusalānaɱ dhammānaɱ: sīlañca suvisuddhaɱ, diṭṭhi ca ujukā. Yato kho te bāhiya, sīlañca suvisuddhaɱ bhavissati, diṭṭhi ca ujukā. Tato tvaɱ bāhiya, sīlaɱ nissāya sīle patiṭṭhāya cattāro satipaṭṭhāne bhāveyyāsi. Katame cattāro: idha tvaɱ bāhiya kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ.
Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ.
Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Yato kho tvaɱ bāhiya, sīlaɱ nissāya sīle patiṭṭhāya ime cattāro satipaṭṭhāne evaɱ bhāvessasi tato tuyhaɱ bāhiya, yā ratti vā divaso vā āgamissati vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihānī"ti.

[page 166]
Atha kho āyasmā bāhiyo bhagavato bhāsitaɱ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi. Atha kho āyasmā bāhiyo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti, tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja vihāsi, khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti abbhaññāsi. Aññataro ca panāyasmā bāhiyo arahataɱ ahosīti.

3. 2. 6

Uttiyasuttaɱ

1194. Atha kho āyasmā uttiyo2 yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavanataɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā uttiyo bhagavantaɱ etadavoca: "sādhu me bhante bhagavā saṅkhittena dhammaɱ desetu yamahaɱ bhagavato dhammaɱ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti".

Tasmātiha tvaɱ uttiya, ādimeva visodhehi kusalesu dhammesu. Kocādi kusalānaɱ dhammānaɱ: sīlañca suvisuddhaɱ, diṭṭhi ca ujukā. Yato kho te uttiya, sīlañca suvisuddhaɱ bhavissati, diṭṭhi ca ujukā. Tato tvaɱ uttiya, sīlaɱ nissāya sīle patiṭṭhāya cattāro satipaṭṭhāne bhāveyyāsi. Katame cattāro: idha tvaɱ uttiya, kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ.
Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ.
Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Yato kho tvaɱ uttiya, sīlaɱ nissāya sīle patiṭṭhāya ime cattāro satipaṭṭhāne evaɱ bhāvessasi tato tuyhaɱ uttiya, yā ratti vā divaso vā āgamissati vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihānī"ti.

Atha kho āyasmā uttiyo bhagavato bhāsitaɱ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi. Atha kho āyasmā uttiyo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anāgāriyaɱ pabbajanti, tadanuttaraɱ brahmacariyapariyesānaɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja vihāsi, khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti abbhaññāsi. Aññataro ca panāyasmā uttiyo arahataɱ ahosīti.

--------------------------
1. Bāhiko - sī 1, 2.
2. Uttiko - sī 1, 2.

[BJT Page 300]

3. 2. 7

Ariyasuttaɱ

1195. Cattāro me bhikkhave, satipaṭṭhānā bhāvitā bahulīkatā ariyā niyyānikā niyyanti takkarassa sammā dukkhakkhayāya. Katame cattāro: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ.
Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ.
Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ.
Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. [page 167] ime kho bhikkhave, cattāro satipaṭṭhānā bhāvitā bahulīkatā ariyā niyyānikā niyyanti takkarassa dukkhakkhayāyāti.

3. 2. 8

Brahmasuttaɱ

1196. Ekaɱ samayaɱ bhagavā uruvelāyaɱ viharati najjā nerañjarāya tīre ajapālanigrodhe paṭhamābhisambuddho. Atha kho bhagavato rahogatassa patisallīnassa evaɱ cetaso parivitakko udapādi: "ekāyano'yaɱ maggo sattānaɱ visuddhiyā sokapariddavānaɱ samatikkamāya dukkhadomanassānaɱ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yadidaɱ cattāro satipaṭṭhānā. Katame cattāro:
Kāye vā bhikkhu kāyānupassī vihareyya, ātāpī
Sampajāno satimā vineyya loke abhijjhādomanassaɱ.
Vedanāsu vā bhikkhu vedanānupassī vihareyya ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ.
Citte vā bhikkhu cittānupassī vihareyya ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ.
Dhammesu vā bhikkhu dhammānupassī vihareyya ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Ekāyanoyaɱ maggo sattānaɱ visuddhiyā sokapariddavānaɱ samatikkamāya dukkhadomanassānaɱ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yadidaɱ cattāro satipaṭṭhānā"ti.

Atha kho brahmā sahampati bhagavato cetasā ceto parivitakkamaññāya seyyathāpi nāma balavā puriso sammiñjitaɱ vā bāhaɱ pasāreyya pasāritaɱ vā bāhaɱ sammiñjeyya, evamevaɱ brahmaloke attarahito bhagavato purato pāturahosi. Atha kho brahmā sahampati ekaɱsaɱ uttarāsaṅgaɱ karitvā yena bhagavā tenañjaliɱ paṇāmetvā bhagavantaɱ etadavoca:

[BJT Page 302]

"Evametaɱ bhagavā, evametaɱ sugata, ekāyano'yaɱ bhante, maggo sattānaɱ visuddhiyā sokapariddavānaɱ samatikkamāya dukkhadomanassānaɱ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yadidaɱ cattāro [page 168] satipaṭṭhānā. Katame cattāro: kāye vā bhikkhu kāye vā bhante, bhikkhu kāyānupassī vihareyya ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ.
Vedanāsu vā bhante, vedanānupassī vihareyya ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ.
Citte vā bhante, bhikkhu cittānupassī vihareyya ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ.
Dhammesu vā bhante, bhikkhu dhammānupassī vihareyya ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Ekāyano'yaɱ bhante, maggo sattānaɱ visuddhiyā sokapariddavānaɱ samatikkamāya dukkhadomanassānaɱ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yadidaɱ1 cattāro satipaṭṭhānā"ti. Idamavoca brahmā sahampati, idaɱ vatvā athāparaɱ etadavoca:

Ekāyanaɱ jātikhayantadassī maggaɱ pajānāti hitānukampī
Etena maggena atariɱsu pubbe tarissanti ye ca taranti oghanti.

3. 2. 9

Sedakasuttaɱ

1197. Ekaɱ samayaɱ bhagavā sumhesu2 viharati sedakaɱ nāma sumhānaɱ nigamo. Tatra kho bhagavā bhikkhū āmantesi: bhūtapubbaɱ bhikkhave, caṇḍālavaɱsiko caṇḍālavaɱsaɱ ussāpetvā medakathālikaɱ antevāsiɱ āmantesi: "ehi tvaɱ samma medakathālike, caṇḍālavaɱsaɱ abhirūhitvā mama uparikkhandhe tiṭṭhāhīti. Evaɱ ācariyāti kho bhikkhave, medakathālikā antevāsī caṇḍālavaɱsikassa paṭissutvā caṇḍālavaɱsaɱ abhirūhitvā ācariyassa uparikkhandhe aṭṭhāsi. Atha kho bhikkhave, caṇḍālavaɱsiko medakathālikaɱ antevāsiɱ etadavoca: "tvaɱ samma medakathalike, mamaɱ rakkha. Ahaɱ tvaɱ rakkhikissāmi. Evaɱ mayaɱ [page 169] aññamaññaguttā aññamaññarakkhitā sippāni ce dassessāma, lābhe ca lacchāma, sotthinā ca caṇḍālavaɱsā orohissāmāti. Evaɱ vutte bhikkhave, medakathālikā antevāsī caṇḍālavaɱsikaɱ etadavoca: "na kho nāmenaɱ ācariya, evaɱ bhavissati, tvaɱ ācariya, attānaɱ rakkha, ahaɱ attānaɱ rakkhissāmi. Evaɱ mayaɱ attaguttā attarakkhitā sippāni ceva dassessāma, lābhañca lacchāma, sotthinā ca caṇḍālavaɱsā orohessāmā"ti.

--------------------------
1. Yadime - sī 1, 2.
2. Subbhesu - sī 1, 2. Sumhesu - syā.

[BJT Page 304]

"So tattha ñāyoti bhagavā avoca: yathā medakathālikā antevāsī ācariyaɱ avoca. Attānaɱ bhikkhave, rakkhissāmīti satipaṭṭhānaɱ sevitabbaɱ. Paraɱ rakkhissāmīti satipaṭṭhānaɱ sevitabbaɱ. Attānaɱ bhikkhave, rakkhanto paraɱ rakkhati. Paraɱ rakkhanto attānaɱ rakkhati. Kathañca bhikkhave, attānaɱ rakkhanto paraɱ rakkhati, āsevanāya bhāvanāya bahulīkammena. Evaɱ kho bhikkhave, attānaɱ rakkhanto paraɱ rakkhati. Kathañca bhikkhave, paraɱ rakkhanto attānaɱ rakkhati, khantiyā avihiɱsāya mettacittatāya anuddayatāya. Evaɱ kho bhikkhave, paraɱ rakkhanto attānaɱ rakkhati. "Attānaɱ bhikkhave, rakkhissāmī"ti satipaṭṭhānaɱ sevitabbaɱ, paraɱ rakkhissāmīti satipaṭṭhānaɱ sevitabbaɱ, attānaɱ bhikkhave rakkhanto paraɱ rakkhati, paraɱ rakkhanto attānaɱ rakkhatīti.

3. 2. 10

Janapadakalyāṇīsuttaɱ

1198. Ekaɱ samayaɱ bhagavā sumhesu viharati sedakaɱ nāma sumhānaɱ nigamo. [page 170] tatra kho bhagavā bhikkhū āmantesi: "seyyathāpi bhikkhave, janapadakalyāṇī, "janapadakalyāṇī"ti kho bhikkhave, mahājanakāyo sannipateyya. Sā kho panassa janapadakalyāṇī paramapāsāvinī1 nacce, paramapāsāvitī gīte, janapadakalyāṇī naccati gāyatīti kho bhikkhave, bhiyyosomattāya mahājanakāyo santipateyya, atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikkūlo. Tamenevaɱ2 vadeyyuɱ: ayaɱ te ambho purisa, samatittiko telapatto antarena3 mahāsamayaɱ4 antarena janapadakalyāṇiyā parihāretabbo5, puriso ceko6 ukkhittāsiko piṭṭhito piṭṭhito anubandhissati yattheva naɱ thokampi chaḍḍessati tattheva te siro pātessatīti. Taɱ kiɱ maññatha bhikkhave, api nu so puriso amuɱ telapattaɱ amanasikaritvā bahiddhā pamādaɱ āhareyyāti?7 No hetaɱ bhante.

Upamā kho myāyaɱ bhikkhave, katā atthassa viññāpanāya. Ayaɱ cettha attho: "samatittiko telapattoti kho bhikkhave, kāyagatāya etaɱ satiyā adhivacanaɱ. Tasmātiha bhikkhave, evaɱ sikkhitabbaɱ kāyagatā no sati bhāvitā bhavissati bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhāti. " Evaɱ hi vo bhikkhave, sikkhitabbanti.

Nālandavaggo dutiyo.

Tatraddānaɱ:
[page 171]
Mahāpuriso ca nālandaɱ cundo colo ca bāhiyo
Uttiyo ariyo brahmā sedakaɱ janapadena cāti.

1. Parampāsāviniɱ - sī, 1. 2.
2. Tamenaɱ evaɱ - machasaɱ, syā.
3. Antarena ca - machasaɱ, syā.
4. Mahāsamajjaɱ - machasaɱ, syā.
5. Pariharitabbo - machasaɱ, syā.
6. Ca te - machasaɱ, syā.
7. Āhareyyāsi - sī 1, 2.

[BJT Page 306]

3. Sīlaṭṭhitavaggo

3. 3. 1

Sīlasuttaɱ

1199. Ekaɱ samayaɱ āyasmā ca ānando āyasmā ca bhaddo pāṭaliputte viharati kukkuṭārāme. Atha kho āyasmā bhaddo sāyanhasamayaɱ paṭisallānā vuṭṭhito yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmatā ānandena saddhiɱ sammodi sammodaṇīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā bhaddo.
Āyasmantaɱ ānandaɱ etadavoca: "yānimāni āvuso ānanda, kusalāni sīlāni vuttāni bhagavatā, imāni kusalāni sīlāni kimatthiyāni vuttāni bhagavatā"ti. Sādhu sādhu āvuso bhadda, bhaddako kho te āvuso bhadda, ummaggo, 1 bhaddakaɱ paṭibhānaɱ, kalyāṇī paripucchā, "evaɱ hi tvaɱ āvuso bhadda, pucchasi: yānimāni āvuso ānanda kusalāni sīlāni vuttāni bhagavatā imāni kusalāni sīlāni kimatthiyāni vuttāni bhagavatā"ti. Evamāvusoti.

Yānimāni, āvuso bhadda, kusalāni vuttāni bhagavatā, imāni kusalāni sīlāni yāvadeva catunnaɱ satipaṭṭhānānaɱ bhāvanāya vuttāni bhagavatā. Katamesaɱ catunnaɱ: idhāvuso bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. [page 172] yānimāni āvuso bhadda, kusalāni sīlāni vuttāni bhagavatā, imāni kusalāni sīlāni yāvadeva imesaɱ catunnaɱ satipaṭṭhānānaɱ bhāvanāya vuttāni bhagavatāti.

3. 3. 2

Ṭhitisuttaɱ

1200. Kukkuṭārāme:
Ko nu kho āvuso ānanda, hetu ko paccayo yena tathāgate parinibbute saddhammo na ciraṭṭhitiko hoti. Kopanāvuso ānanda, hetu ko paccayo yena tathāgate parinibbute saddhammo ciraṭṭhitiko hotīti? Sādhu sādhu āvuso bhadda, bhaddako

--------------------------
1. Ummaṅgo - machasaɱ.

[BJT Page 308]

Kho te āvuso bhadda, ummaggo, bhaddakaɱ paṭibhānaɱ, kalyāṇīparipucchā, evaɱ hi tvaɱ āvuso bhadda, pucchasi: "ko nu kho āvuso ānanda hetu, ko paccayo yena tathāgate parinibbute saddhammo na ciraṭṭhitiko hoti, ko panāvuso ānanda, hetu ko paccayo yena tathāgate parinibbute saddhammo ciraṭṭhitiko hotī"ti. Evamāvusoti.

Catunnaɱ kho āvuso, satipaṭṭhānānaɱ abhāvitattā abahulīkatattā tathāgate parinibbute saddhammo na ciraṭṭhitiko hoti. Catukkañca āvuso satipaṭṭhānānaɱ bhāvitattā bahulīkatattā tathāgate parinibbute saddhammo ciraṭṭhitiko hoti. Katamesaɱ catunnaɱ: idhāvuso bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Imesaɱ kho āvuso catunnaɱ satipaṭṭhānānaɱ abhāvitattā abahulīkatattā tathāgate parinibbute saddhammo na ciraṭṭhitiko hoti. Imesañca kho āvuso catunnaɱ satipaṭṭhānānaɱ bhāvitattā bahulīkatattā tathāgate parinibbute saddhammo ciraṭṭhitiko hotīti.

Parihānasuttaɱ
[page 173]
1201.Kukkuṭārāme:
Ko nu kho āvuso ānanda, hetu ko paccayo yena saddhammaparihānaɱ hoti, ko panāvuso1 ānanda, hetu ko paccayo yena saddhammaaparihānaɱ hotīti? Sādhu sādhu āvuso bhadda, bhaddako kho te āvuso bhadda, ummaggo, bhaddakaɱ paṭibhānaɱ, kalyāṇī paripucchā evaɱ hi tvaɱ āvuso bhadda, pucchasi: "ko nu kho āvuso ānanda, hetu ko paccayo yena saddhammaparihānaɱ hoti, ko panāvuso ānanda, hetu ko paccayo yena saddhammaaparihānaɱ hotīti. Evamāvusoti.

Catunnaɱ kho āvuso, satipaṭṭhānānaɱ abhāvitattā abahulīkatattā saddhammaparihānaɱ hoti, catunnañca kho āvuso satipaṭṭhānānaɱ bhāvitattā bahulīkatattā saddhammaaparihānaɱ hoti. Katamesaɱ catunnaɱ: idhāvuso bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Imesaɱ kho āvuso, catunnaɱ satipaṭṭhānānaɱ abhāvitattā abahulīkatattā saddhammaparihānaɱ hoti. Imesañca kho āvuso, catunnaɱ satipaṭṭhānānaɱ bhāvitattā bahulīkatattā saddhammaaparihānaɱ hotīti.

--------------------------
1. Ko nu kho āvuso - machasaɱ, syā.

[BJT Page 310]

3. 3. 4

Suddhakasuttaɱ

1202. Sāvatthiyaɱ:

Cattāro me bhikkhave, satipaṭṭhānā. Katame cattāro: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. [page 174] vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Ime kho bhikkhave, cattāro satipaṭṭhānāti.

3. 3. 5

Brāhmaṇasuttaɱ

1203. Sāvatthiyaɱ:

Atha kho aññataro brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiɱ sammodi. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho so brāhmaṇo bhagavantaɱ etadavoca: "ko nu kho bho gotama hetu ko paccayo yena tathāgate parinibbute saddhammo na ciraṭṭhitiko hoti, ko pana bho gotama, hetu ko paccayo yena tathāgate parinibbute saddhammo ciraṭṭhitiko hotī"ti.

Catunnaɱ kho brāhmaṇa satipaṭṭhānānaɱ abhāvitattā abahulīkatattā tathāgate parinibbute saddhammo na ciraṭṭhitiko hoti. Catunnañca kho brāhmaṇā, satipaṭṭhānānaɱ bhāvitattā bahulīkatattā tathāgate parinibbute saddhammo ciraṭṭhitiko hoti. Katamesaɱ catunnaɱ: "idha brāhmaṇa, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Imesaɱ kho brāhmaṇa, catunnaɱ satipaṭṭhānānaɱ abhāvitattā abahulīkatattā tathāgate parinibbute saddhammo na ciraṭṭhitiko hoti. Imesañca kho brāhmaṇa catunnaɱ satipaṭṭhānānaɱ hāvitattā bahulikatattā tathāgate parinibbute saddhammo ciraṭṭhitiko hotī"ti. Evaɱ vutte so brāhmaṇo bhagavantaɱ etadavoca: abhikkantaɱ bho gotama, abhikkantaɱ bho gotama, seyyathāpi bho gotama nikkujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷhassa vā maggaɱ ācikkheyya' andhakāre vā telapajjotaɱ dhāreyya, 'cakkhumanto rūpāni dakkhintī' ti, evameva bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaɱ bhavantaɱ gotamaɱ saraṇaɱ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaɱ maɱ bhavaɱ gotamo dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gata"nti.

[BJT Page 312]

3. 3. 6

Padesasuttaɱ

1204. Ekaɱ samayaɱ āyasmā ca sāriputto āyasmā ca mahā moggallāno āyasmā ca anuruddho sākete viharanti, kaṇṭakīvane1. Atha kho āyasmā ca sāriputto āyasmā ca mahāmoggallāno sāyanhasamayaɱ paṭisallānā vuṭṭhitā yenāyasmā anuruddho tenupasaṅkamiɱsu. Upasaṅkamitvā āyasmatā anuruddhena saddhiɱ sammodiɱsu. Sammodanīyaɱ [page 175] kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinno kho āyasmā sāriputto āyasmantaɱ anuruddhaɱ etadavoca: "sekho sekhoti2 āvuso anuruddha, vuccati, kittāvatā nu āvuso sekho hotī"ti.
Catunnaɱ kho āvuso satipaṭṭhānānaɱ padesaɱ bhāvitattā sekho hoti. Katamesaɱ catunnaɱ: idhāvuso bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Imesaɱ kho āvuso catunnaɱ satipaṭṭhānānaɱ padesaɱ bhāvitattā sekho hotīti.

3. 3. 7

Samattasuttaɱ

1205. Kaṇṭakīvane:

Asekho asekhoti āvuso anuruddha vuccati, kittāvatā nu kho āvuso, asekho hotīti: catunnaɱ kho āvuso, satipaṭṭhānānaɱ samattaɱ bhāvitattā asekho hoti. Katamesaɱ catunnaɱ: idhāvuso, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ.
Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Imesaɱ kho āvuso, catunnaɱ satipaṭṭhānānaɱ samattaɱ bhāvitattā asekho hotīti.

--------------------------
1. Kaṇḍakīvane - machasaɱ.
2. Sekkho sekkhoti - syā.

[BJT Page 314]

3. 3. 8

Lokasuttaɱ

1206. Kaṇṭakīvane:

Katamesaɱ āyasmā anuruddho1 dhammānaɱ bhāvitattā bahulīkatattā mahābhiññataɱ pattoti? [page 176] "catunnaɱ kho āvuso, satipaṭṭhānānaɱ bhāvitattā bahulīkatattā mahābhiññataɱ patto. Katamesaɱ catunnaɱ: idhāhaɱ āvuso,
Kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Imesaɱ kho āvuso catunnaɱ satipaṭṭhānānaɱ bhāvitattā bahulīkatattā mahābhiññataɱ patto. Imesañca kho panāhaɱ āvuso catunnaɱ satipaṭṭhānānaɱ bhāvitattā bahulīkatattā sahassaɱ lokaɱ abhijānāmī"ti.

3. 3. 9

Sirivaḍḍhasuttaɱ

1207. Ekaɱ samayaɱ āyasmā rājagahe viharati vephavane kalandakanivāpe. Tena kho pana samayena sirivaḍḍho gahapati ābādhiko hoti dukkhito bāḷhagilāno. Atha kho sirivaḍḍho gahapati aññataraɱ purisaɱ āmantesi: "ehi tvaɱ ambho purisa, yenāsmato ānando tenupasaṅkama, upasaṅkamitvā mama vacanena āyasmato ānandassa pāde sirasā vanda, sirivaḍḍho bhante ānandassa pāde sirasā vandatī"ti. Evañca vadehi:2 sādhu kira bhante, āyasmā ānando yena ca sirivaḍḍhassa gahapatino nivesanaɱ tenupasaṅkamatu anukampaɱ upādāyā"ti.

--------------------------
1. Āvuso anuruddha - machasaɱ.
2. Vadesi - sīmu, sī 2, vadehi - sī1.

[BJT Page 316]

"Evaɱ bhante"ti kho so puriso sirivaḍḍhassa gahapatissa paṭissutvā yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ ānandaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho so puriso āyasmantaɱ ānandaɱ etadavoca: "sirivaḍḍho bhante, gahapati ābādhiko dukkhito bāḷhagilāno, so āyasmato ānandassa pāde sirasā vandati, evañca vadeti: "sādhu kira bhante, āyasmā ānando yena sirivaḍḍhassa gahapatissa nivesanaɱ, tenupasaṅkamatu, anukampaɱ upādāyā"ti. [page 177] adhivāsesi kho āyasmā ānando tuṇhībhāvena.

Atha kho āyasmā ānando pubbaṇhasamayaɱ nivāsetvā pattacīvaramādāya yena sirivaḍḍhassa gahapatissa nivesanaɱ tenupasaṅkami. Upasaṅkamitvā paññatena āsane nisīdi. Nisajja kho āyasmā ānando sirivaḍḍhaɱ gahapatiɱ etadavoca: kacci te gahapati khamanīyaɱ, kacci yāpanīyaɱ, kacci dukkhā vedanā paṭikkamanti no abhikkamanti, paṭikkamosānaɱ paññāyati no abhikkamoti? Na me bhante khamanīyaɱ, na yāpanīyaɱ bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamosānaɱ paññāyati no paṭikkamoti. Tasmātiha te gahapati, evaɱ sikkhitabbaɱ:
"Kāye kāyānupassī viharissāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Vedanāsu vedanānupassī viharissāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Citte cittānupassī viharissāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Dhammesu dhammānupassī viharissāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassanti " evaɱ hi te gahapati sikkhitabbanti.

Ye'me bhante, bhagavatā cattāro satipaṭṭhānā desitā, saɱvijjanti te dhammā1 mayi. Ahañca tesu dhammesu sandissāmi. Ahaɱ bhante, kāye kāyānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Vedanāsu vedanānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Citte cittānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Dhammesu dhammānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Yānicimāni bhante, bhagavatā pañcorambhāgiyāni saɱyojanāni desitāni, nāhaɱ tesaɱ kiñci attani appahīnaɱ samanupassāmīti. Lābhā te gahapati, suladdhaɱ te gahapati, anāgāmiphalaɱ tayā gahapati, byākatantī.

--------------------------
1. Saɱvijjante ratanadhammo mayi - sīmu, sī 1, 2.

[BJT Page 318]

3. 3. 10

[page 178]
Mānadinnasuttaɱ

1208. Ekaɱ samayaɱ āyasmā rājagahe viharati vephavane kalandakanivāpe. Tena kho pana samayena mānadinno gahapati ābādhiko hoti dukkhito bāḷhagilāno. Atha kho mānadinno gahapati aññataraɱ purisaɱ āmantesi: "ehi tvaɱ ambho purisa, yenāsmā ānando tenupasaṅkama, upasaṅkamitvā mama vacanena āyasmato ānandassa pāde sirasā vanda, mānadinno bhante ānandassa pāde sirasā vandatī"ti. Evañca vadehi: sādhu kira bhante, āyasmā ānando yena ca mānadinnassa gahapatino nivesanaɱ tenupasaṅkamatu anukampaɱ upādāyā"ti.

"Evaɱ bhante"ti kho so puriso mānadinnassa gahapatissa paṭissutvā yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ ānandaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho so puriso āyasmantaɱ ānandaɱ etadavoca: "mānadinno bhante, gahapati ābādhiko dukkhito bāḷhagilāno, so āyasmato ānandassa pāde sirasā vandati, evañca vadeti: "sādhu kira bhante, āyasmā ānando yena mānadinnassa gahapatissa nivesanaɱ, tenupasaṅkamatu, anukampaɱ upādāyā"ti. Adhivāsesi kho āyasmā ānando tuṇhībhāvena.

Atha kho āyasmā ānando pubbaṇhasamayaɱ nivāsetvā pattacīvaramādāya yena mānadinnassa gahapatissa nivesanaɱ tenupasaṅkami. Upasaṅkamitvā paññatena āsane nisīdi. Nisajja kho āyasmā ānando mānadinnaɱ gahapatiɱ etadavoca: kacci te gahapati khamanīyaɱ, kacci yāpanīyaɱ, kacci dukkhā vedanā paṭikkamanti no abhikkamanti, paṭikkamosānaɱ paññāyati no abhikkamoti? Na me bhante khamanīyaɱ, na yāpanīyaɱ bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamosānaɱ paññāyati no paṭikkamoti. Tasmātiha te gahapati, evaɱ sikkhitabbaɱ: "kāye kāyānupassī viharissāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Vedanāsu vedanānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Citte cittānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Dhammesu dhammānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassanti" evaɱ hi te gahapati sikkhitabbanti.

Ye'me bhante, bhagavatā cattāro satipaṭṭhānā desitā, saɱvijjanti te dhammā mayi. Ahañca tesu dhammesu sandissāmi. Ahaɱ bhante, kāye kāyānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Vedanāsu vedanānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Citte cittānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Dhammesu dhammānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Yāni cimāni bhante, bhagavatā pañcorambhāgiyāni saɱyojanāni desitāni, nāhaɱ tesaɱ kiñci attani appahīnaɱ samanupassāmīti. Lābhā te gahapati, suladdhaɱ te gahapati, anāgāmiphalaɱ tayā gahapati, byākatantī.

Sīlaṭṭhitivaggo tatiyo.

Tatraddānaɱ:
Sīlaɱ ṭhiti parihānaɱ suddhakaɱ brāhmaṇena ca
Padesaɱ samattaɱ loko sirivaḍḍho mānadinnoti.

[BJT Page 320]

4. Ananussutavaggo

3. 4. 1

Ananussutasuttaɱ

1209. Sāvatthiyaɱ:

Ayaɱ kāye kāyānupassanāti me bhikkhave, pubbe [page 179] ananussutesu dhammesu cakkhuɱ udapādi, ñāṇaɱ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Sā kho panāyaɱ kāye kāyānupassanā bhāvetabbo'ti me bhikkhave pubbe ananussutesu dhammesu cakkhuɱ udapādi, ñāṇaɱ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi, sā kho panāyaɱ kāye kāyānupassanā bhāvitāti me bhikkhave, pubbe ananussutesu dhammesu cakkhuɱ udapādi, ñāṇaɱ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Ayaɱ vedanāsu vedanānupassanā'ti me bhikkhave, pubbe ananussutesu dhammesu cakkhuɱ udapādi, ñāṇaɱ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Sā kho panāyaɱ vedanāsu vedanānupassanā bhāvetabbo'ti me bhikkhave pubbe ananussutesu dhammesu cakkhuɱ udapādi, ñāṇaɱ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi, sā kho panāyaɱ vedanāsu vedanānupassanā bhāvitāti me bhikkhave, pubbe ananussutesu dhammesu cakkhuɱ udapādi, ñāṇaɱ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Ayaɱ citte cittānupassanā'ti me bhikkhave, pubbe ananussutesu dhammesu cakkhuɱ udapādi, ñāṇaɱ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Sā kho panāyaɱ citte cittānupassanā bhāvetabbo'ti me bhikkhave pubbe ananussutesu dhammesu cakkhuɱ udapādi, ñāṇaɱ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi, sā kho panāyaɱ citte cittānupassanā bhāvitāti me bhikkhave, pubbe ananussutesu dhammesu cakkhuɱ udapādi, ñāṇaɱ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Ayaɱ dhammesu dhammānupassanā'ti me bhikkhave, pubbe ananussutesu dhammesu cakkhuɱ udapādi, ñāṇaɱ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Sā kho panāyaɱ dhammesu dhammānupassanā bhāvetabbo'ti me bhikkhave pubbe ananussutesu dhammesu cakkhuɱ udapādi, ñāṇaɱ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi, sā kho panāyaɱ dhammesu dhammānupassanā bhāvitāti me bhikkhave, pubbe ananussutesu dhammesu cakkhuɱ udapādi, ñāṇaɱ udapādi, paññā udapādi, vijjā udapādi, āloko udapādīti.

3. 4. 2

Virāgasuttaɱ

1210. Cattāro me bhikkhave, satipaṭṭhānā bhāvitā bahulīkatā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saɱvattanti. Katame cattāro: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Ime kho bhikkhave, cattāro satipaṭṭhānā bhāvitā bahulīkatā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saɱvattantīti.

[BJT Page 322]

3. 4. 3

Viraddhasuttaɱ

1211. Yesaɱ kesañci bhikkhave, cattāro satipaṭṭhānā viraddhā viraddho tesaɱ ariyo1 maggo sammā dukkhakkhayāgāmī, [page 180] yesaɱ kesañci bhikkhave, cattāro satipaṭṭhānā āraddhā, āraddho tesaɱ ariyo maggo sammā dukkhakkhayagāmī. Katame cattāro idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Yesaɱ kesañci bhikkhave, ime cattāro satipaṭṭhānā viraddhā, viraddho tesaɱ ariyo maggo sammā dukkhakkhayagāmī. Yesaɱ kesañci bhikkhave, ime cattāro satipaṭṭhānā āraddhā, āraddho tesaɱ ariyo maggo sammā dukkhakkhayagāmīti.

[BJT Page 322]

3. 4. 4

Bhāvitasuttaɱ

1212. Cattārome bhikkhave, satipaṭṭhānā bhāvitā bahulīkatā apārā pāraɱ gamanāya saɱvattanti. Katame cattāro: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ.
Ime kho bhikkhave, cattāro satipaṭṭhānā bhāvitā bahulīkatā apārā pāraɱ gamanāya saɱvattantīti.

3. 4. 5

Satosuttaɱ

1213. Sato bhikkhave, bhikkhu vihareyya sampajāno, ayaɱ vo amhākaɱ anusāsanī. Kathañca bhikkhave, bhikkhu sato hoti: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Evaɱ kho bhikkhave, bhikkhu sato hoti. Kathañca bhikkhave, bhikkhu sampajāno hoti: idha bhikkhave, bhikkhuno viditā vedanā uppajjanti, viditā [page 181] upaṭṭhahanti, viditā abbhatthaɱ gacchanti. Viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaɱ gacchanti. Evaɱ kho bhikkhave, bhikkhu sampajāno hoti. Sato bhikkhave bhikkhu vihareyya sampajāno, ayaɱ vo amhākaɱ anusāsanīti.

--------------------------
1. Ariyo aṭṭhaṅgiko maggo - syā.

[BJT Page 324]

3. 4. 6

Aññāsuttaɱ

1214. Cattāro me bhikkhave, satipaṭṭhānā, katame cattāro: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Imesaɱ kho bhikkhave, catunnaɱ satipaṭṭhānānaɱ bhāvitattā bahulīkatattā dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: "diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā"ti.

3. 4. 7

Chandasuttaɱ

1215. Cattārome bhikkhave, satipaṭṭhānā katame cattāro idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Tassa kāye kāyānupassino viharato yo kāyasmiɱ chando so pahīyati. Chandassa pahānā amataɱ sacchikataɱ hoti. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Tassa vedanāsu vedanānupassino viharato yo vedanāsu1 chando so pahīyati. Chandassa pahānā amataɱ sacchikataɱ hoti. [page 182] citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Tassa citte cittānupassino viharato yo cittasmiɱ chando so pahīyati. Chandassa pahānā amataɱ sacchikataɱ hoti. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Tassa dhammesu dhammānupassino viharato yo dhammesu chando so pahīyati. Chandassa pahānā amataɱ sacchikataɱ hotīti.

3. 4. 8

Pariññātasuttaɱ

1216. Cattārome bhikkhave, satipaṭṭhānā. Katame cattāro: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Tassa kāye kāyānupassino viharato kāyo pariññāto hoti. Kāyassa pariññātattā amataɱ sacchikataɱ hoti. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Tassa vedanā vedanānupassino viharato vedanā pariññātā honti. Vedanānaɱ2 pariññātattā amataɱ sacchikataɱ hoti.
Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Tassa citte cittānupassino viharato cittaɱ pariññātaɱ hoti. Cittassa pariññātattā amataɱ sacchikataɱ hoti. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Tassa dhammesu dhammānupassino viharato dhammā pariññātā honti. Dhammānaɱ pariññātattā amataɱ sacchikataɱ hotīti.

---------------------------
1. Vedanāya - sīmu.
2. Vedanāya - sīmu.

[BJT Page 326]

3. 4. 9

Bhāvanāsuttaɱ

1217. Catunnaɱ bhikkhave, satipaṭṭhānānaɱ bhāvanaɱ desissāmi. Taɱ suṇātha. Katamā ca bhikkhave, catunnaɱ satipaṭṭhānānaɱ bhāvanā: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Dhammesu dhammānupassī viharati [page 183] ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Ayaɱ kho bhikkhave, 1 catunnaɱ satipaṭṭhānānaɱ bhāvanāti.

3. 4. 10

Vibhaṅgasuttaɱ

1218. Satipaṭṭhānañca vo bhikkhave, desissāmi satipaṭṭhānaɱ bhāvanañca satipaṭṭhānabhāvanāgāminiñca paṭipadaɱ. Taɱ suṇātha. Katamañca bhikkhave, satipaṭṭhānaɱ: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Idaɱ vuccati bhikkhave satipaṭṭhānaɱ.

Katamā ca bhikkhave, satipaṭṭhānabhāvanā: idha bhikkhave, bhikkhu samudayadhammānupassī kāyasmiɱ viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Vayadhammānupassī kāyasmiɱ viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Samudayavayadhammānupassī kāyasmiɱ viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Samudayadhammānupassī vedanāsu viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Vayadhammānupassī vedanāsu viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Samudayavayadhammānupassī vedanāsu viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Samudayadhammānupassī cittasmiɱ

--------------------------
1. Ayaɱ bhikkhave - sī 1, 2.

[BJT Page 328]

Viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Vayadhammānupassī cittasmiɱ viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Samudayavayadhammānupassī cittasmiɱ viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Samudayadhammānupassī dhammesu
Viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Vayadhammānupassī dhammesu viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Samudayavayadhammānupassī dhammesu viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Ayaɱ vuccati bhikkhave, satipaṭṭhānabhāvanā.

Katamā ca bhikkhave, satipaṭṭhānabhāvanāgāminī paṭipadā: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammasati sammāsamādhi. Ayaɱ vuccati bhikkhave, satipaṭṭhānabhāvanāgāminīpaṭipadāti.

Ananussutavaggo catuttho.

Tatraddānaɱ:

[page 184]
Ananussutaɱ virāgo ca viraddhaɱ bhāvito sato
Aññā ca chando pariññāto bhāvanā vibhaṅgena cāti.

[BJT Page 330]

5. Amatavaggo

3. 5. 1

Amatasuttaɱ

1219. Catusu bhikkhave, satipaṭṭhānesu sūpaṭṭhitacittā viharatha. Mā vo amataɱ panassa. Katamesu catusu: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Imesu bhikkhave, catusu satipaṭṭhānesu sūpaṭṭhitacittā viharatha, mā vo amataɱ panassāti.

3. 5. 2

Samudayasuttaɱ

1220. Sāvatthiyaɱ:

Catunnaɱ bhikkhave, satipaṭṭhānānaɱ samudayañca atthagamañca desissāmi. Taɱ suṇātha. Ko ca bhikkhave, kāyassa samudayo. Āhārasamudayā kāyassa samudayo1, āhāranirodhā kāyassa atthagamo. Phassasamudayā vedanānaɱ samudayo. 2 Phassanirodhā vedanānaɱ atthagamo. Nāmarūpasamudayā cittassa samudayo. Nāmarūpanirodhā cittassa atthagamo. Manasikārasamudayā dhammānaɱ samudayo. Manasikāranirodhā dhammānaɱ atthagamoti.

3. 5. 3

[page 185]

Maggasuttaɱ

1221. Ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme, tatra kho bhagavā bhikkhū āmantesi. Ekamidāhaɱ bhikkhave, samayaɱ uruvelāyaɱ viharāmi, najjā nerañjarāya tīre ajapālanigrodhe paṭhamābhisammuddho. Tassa mayhaɱ bhikkhave, rahogatassa patisallīnassa evaɱ cetaso parivitakko udapādi:

---------------------------
1. Kāyasamudayo - sīmu.
2. Vedanāsamudayo - sīmu, sī1.

[BJT Page 332]

Ekāyanoyaɱ1 maggo sattānaɱ visuddhiyā sokapariddavānaɱ2 samatikkamāya dukkhadomanassānaɱ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya, yadidaɱ cattāro satipaṭṭhānā. Katame cattāro:
Kāye vā bhikkhu kāyānupassī vihareyya, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Vedanāsu vā bhikkhu vedanānupassī vihareyya, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Citte vā bhikkhu cittānupassī vihareyya, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Dhammesu vā bhikkhu dhammānupassī vihareyya, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ.
Ekāyano'yaɱ maggo sattānaɱ visuddhiyā sokapariddāvānaɱ samatikkamāya dukkhadomanassānaɱ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yadidaɱ cattāro satipaṭṭhānā"ti. 3

Atha kho bhikkhave, brahmā sahampati mama cetasā ceto parivitakkamaññāya seyyathāpi nāma balavā puriso sammiñjitaɱ vā bāhaɱ pasāreyya, pasāritaɱ vā bāhaɱ sammiñjeyya. Evamevaɱ brahmaloke antarahito mama purato pāturahosi. Atha kho bhikkhave, brahmā sahampati ekaɱsaɱ uttarāsaṅgaɱ karitvā yenāhaɱ tenañjaliɱ panāmetvā maɱ etadavoca:

Evametaɱ bhagavā, evametaɱ sugata, ekāyano'yaɱ bhante, maggo sattānaɱ visuddhiyā sokapariddavānaɱ samatikkamāya dukkhadomanassānaɱ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yadidaɱ [page 186] cattāro satipaṭṭhānā. Katame cattāro:
Kāye vā bhikkhu kāyānupassī vihareyya, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Vedanāsu vā bhikkhu vedanānupassī vihareyya, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Citte vā bhikkhu cittānupassī vihareyya, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Dhammesu vā bhikkhu dhammānupassī vihareyya, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Ekāyano'yaɱ bhante maggo sattānaɱ visuddhiyā sokapariddavānaɱ samatikkamāya dukkhadomanassānaɱ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yadidaɱ cattāro satipaṭṭhānāti. Idamavoca. Bhikkhave brahmā sahampati idaɱ vatvā athāparaɱ etadavoca:

Ekāyanaɱ jātikhayantadassī4
Maggaɱ pajānāti hitānukampī
Etena maggena ataɱsu5 pubbe
Tarissanti ye ca taranti oghanti.

--------------------------
1. Ekāyanvāyaɱ - syā, machasaɱ.
2. Sokaparidevānaɱ - machasaɱ, syā.
3. Satipaṭṭhānā - syā.
4. Khayañca dassī - sī2.
5. Atariɱsu - syā, tariɱsu, machasaɱ.

[BJT Page 334]

3. 5. 4

Satosuttaɱ

1222. Sato bhikkhave, bhikkhu vihareyya ayaɱ vo amhākaɱ anusāsanī. Kathañca bhikkhave, bhikkhu sato hoti: idha bhikkhave,
Bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Evaɱ kho bhikkhave, bhikkhu sato hoti. Sato bhikkhave bhikkhu vihareyya, ayaɱ vo amhākaɱ anusāsanīti.

3. 5. 5

Kusalarāsisuttaɱ

1223. Kusalarāsīti bhikkhave, vadamāno cattāro satipaṭṭhāne sammāvadamāno vadeyya. Kevalo cāyaɱ1 bhikkhave, kusalarāsi yadidaɱ cattāro satipaṭṭhānā. Katame cattāro: [page 187] idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Kusalarāsīti bhikkhave, vadamāno ime cattāro satipaṭṭhāne sammā vadamāno vadeyya. Kevalo hayaɱ bhikkhave, kusalarāsī. Yadidaɱ cattāro satipaṭṭhānāti.

3. 5. 6

Pātimokkhasuttaɱ

1224. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: "sādhu me bhante, bhagavā saṅkhittena dhammaɱ desetu, yamahaɱ bhagavato dhammaɱ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti. "

--------------------------
1. Kevalohāyaɱ - machasaɱ, syā.

[BJT Page 336]

Tasmātiha tvaɱ bhikkhu, ādimeva visodhehi kusalesu dhammesu. Ko ca ādi kusalānaɱ dhammānaɱ: idha tvaɱ bhikkhu pātimokkhasaɱvarasaɱvuto viharāhi ācāragocarasampanno anumattesu vajjesu bhayadassāvī samadāya sikkhasi1 sikkhāpadesu. Yato kho tvaɱ bhikkhu pātimokkhasaɱvarasaɱvuto viharissasi ācāragocarasampanno anumattesu vajjesu bhayadassāvī samādāya sikkhasi sikkhāpadesu, tato tvaɱ bhikkhu sīlaɱ nissāya sīle patiṭṭhāya cattāro satipaṭṭhāne bhāveyyāsi. Katame cattāro: idha tvaɱ bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Yato kho tvaɱ bhikkhu, sīlaɱ nissāya sīle patiṭṭhāya ime cattāro satipaṭṭhāne evaɱ bhāvessasi, tato tuyhaɱ bhikkhu, yā ratti vā divaso vā āgamissati vuddhiyeva pāṭikaṅkhā kusalesu dhammesu. No parihānīti. Atha kho so bhikkhu bhagavato bhāsitaɱ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi. [page 188] atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti, tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja vihāsi, khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti abbhaññāsi. Aññataro ca pana so bhikkhu arahataɱ ahosīti.

3. 5. 7

Du-c-caritasuttaɱ

1225. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinto kho so bhikkhu bhagavantaɱ etadavoca: "sādhu me bhante, bhagavā saṅkhittena dhammaɱ desetu, yamahaɱ bhagavato dhammaɱ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti. "

Tasmātiha tvaɱ bhikkhu ādimeva visodhehi kusalesu dhammesu. Ko ca ādi kusalānaɱ dhammānaɱ. Idha tvaɱ bhikkhu, kāyaduccaritaɱ pahāya kāyasucaritaɱ bhāvessasi. Vacīduccaritaɱ pahāya vacīsucaritaɱ bhāvessasi. Manoduccaritaɱ pahāya manosucaritaɱ bhāvessasi. Yato kho tvaɱ bhikkhu, kāyaduccaritaɱ pahāya kāyasucaritaɱ bhāvessasi, vacīduccaritaɱ pahāya vacīsucaritaɱ bhāvessasi, manoduccaritaɱ pahāya manosucaritaɱ bhāvessasi, tato tvaɱ bhikkhu, sīlaɱ nissāya sīle patiṭṭhāya cattāro satipaṭṭhāne bhāveyyāsi. Katame cattāro: idha tvaɱ bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Yato kho tvaɱ bhikkhu, sīlaɱ nissāya sīle patiṭṭhāya ime cattāro satipaṭṭhāne evaɱ bhāvessasi, tato tuyhaɱ bhikkhu, yā ratti vā divaso vā āgamissati vuddhi yeva pāṭikaṅkhā kusalesu dhammesu no parihānīti.

Atha kho so bhikkhu bhagavato bhāsitaɱ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi. Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti, tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja vihāsi, khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti abbhaññāsi. Aññataro ca pana so bhikkhu arahataɱ āhosīti.

---------------------------
1. Sikkhassu - machasaɱ, syā.

[BJT Page 338]

3. 5. 8

[page 189]

Mittasuttaɱ

1226. Ye bhikkhave, anukampeyyātha, ye ca sotabbaɱ maññeyyuɱ, mittā vā amaccā vā ñātī vā sālohitā vā, te vo bhikkhave, catunnaɱ satipaṭṭhānānaɱ bhāvanāya samādapetabbā, nivesatabbā, patiṭṭhāpetabbā. Katamesaɱ catunnaɱ: idha. 0Bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ.

Ye bhikkhave, anukampeyyātha, ye ca sotabbaɱ maññeyyuɱ, mittā vā amaccā vā ñātī vā sālohitā vā te vo bhikkhave, imesaɱ catunnaɱ satipaṭṭhānānaɱ bhāvanāya
Samādapetabbā, nivesetabbā, patiṭṭhāpetabbāti.

3. 5. 9

Vedanāsuttaɱ

1227. Tisso imā bhikkhave vedanā, katamā tisso: sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Imā kho bhikkhave tisso vedanā. Imāsaɱ kho bhikkhave, tissannaɱ vedanānaɱ pariññāya cattāro satipaṭṭhānā bhāvetabbā. Katame cattāro: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Imāsaɱ kho bhikkhave, tissannaɱ vedanānaɱ pariññāya ime cattāro satipaṭṭhānā bhāvetabboti.

3. 5. 10

Āsavasuttaɱ

1228. Tayo'me bhikkhave āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. [page 190] imesaɱ kho bhikkhave. Tiṇṇannaɱ āsavānaɱ pahānāya cattāro satipaṭṭhānā bhāvetabbā. Katame cattāro: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Imesaɱ kho bhikkhave, tiṇṇannaɱ āsavānaɱ pahānāya ime cattāro satipaṭṭhānā bhāvetabbāti.

Amatavaggo pañcamo.

Tatraddānaɱ:

Amataɱ samudayo maggo sato kusalarāsi ca,
Pātimokkhaɱ duccaritaɱ mitto vedanā'savenāti.

[BJT Page 340]

6. Gaṅgāpeyyālavaggo

3. 6. 1 - 48

Gaṅgādisuttāni

1229 - 1276. Seyyathāpi bhikkhave, gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā -pe- nibbānapabbhāroti. (Gaṅgāpeyyālaɱ satipaṭṭhānavasena vitthāretabbaɱ)

Gaṅgāpeyyālavaggo chaṭṭho.

Tatraddānaɱ:-
Cha pācīnato ninnā cha ca ninnā samuddato,
Ete dve dvādasa honti vaggo tena pavuccatīti.

(Vivekanissitādivasena rāgavinayapariyosānādivasena amatogadhādivasena nibbānaninnādivasena ca ekekasmiɱ cattāro cattāro katvā aṭṭhacattālīsasuttantā vitthāretabbā. )

7. Appamādavaggo

3. 7. 1 -40

Tathāgatādi suttāni

1277 - 1316. Yāvatā bhikkhave, sattā apadā vā dvipadā vā catuppadā vā bahuppadā vā -pe- bahulīkarotīti. (Appamādavaggo satipaṭṭhānavasena vitthāretabbo. )

Appamādavaggo sattamo.

Tatraddānaɱ:-
[page 191]
Tathāgataɱ padaɱ kūṭaɱ sārena vassikaɱ,
Rājā candimasuriyā ca vatthena dasamaɱ padanti.

(Atrāpi ekekasmiɱ cattāro katvā cattālīsasuttantā vitthāretabbā. )

[BJT Page 342]

8. Balakaraṇiyavaggo

3. 8. 1 - 48

Balādisuttāni

1317 - 1364. Seyyathāpi bhikkhave, ye keci balakaraṇīyā kammantā kayirantī -pe- bahulīkaroti.

(Balakaraṇīyavaggo satipaṭṭhānavasena vitthāretabbo. )

Balakaraṇīyavaggo aṭṭhamo.

Tatraddānaɱ:
Balaɱ bījañca nāgo ca rukkhaɱ kumbhena sūkinaɱ,
Ākāsena dve meghā nāvā āgantukā nadīti.

(Atra ca ekasmiɱ cattāro cattāro katvā aṭṭhacattālīsasuttantā vitthāretabbā. )

9. Esanāvaggo

3. 9. 1 - 160

Esanādisuttāni

1365 - 1524. Tisso imā bhikkhave, esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. -Pebhāvetabboti.

(Esanāvaggo satipaṭṭhānavasena vitthāretabbo. )

Esanāvaggo navamo.

Tatraddānaɱ:
Esanā vidhā āsavo bhavo dukkhatā ca tisso,
Khīlaɱ malañca nīgho ca vedanātaṇhāhi cāti.

(Vuttanayena ca tāni abhiññāya pariññāya pari-k-khayāya pahānāyāti catudhā vibhajantena ca ekekasmiɱ soḷasa soḷasa katvā ekasatasaṭṭhi suttantā vitthāretabbā. )

[BJT Page 344]

10. Oghavaggo

3. 10. 1-159

Oghādisuttāni

1625-1683. Cattāro me bhikkhave oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imesaɱ kho bhikkhave, catunnaɱ oghānaɱ abhiññāya cattāro satipaṭṭhānā bhāvetabbā. Katame cattāro: -pe- bhāvetabboti.

3. 10. 160

Uddhambhāgiyasuttaɱ

1684. Pañcimāni bhikkhave, uddhambhāgiyāni saɱyojanāni katamāni pañca: rūparāgo arūparāgo māno uddhaccaɱ [page 192] avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saɱyojanāni. Imesaɱ kho bhikkhave, pañcannaɱ uddhambhāgiyānaɱ saɱyojanānaɱ pahānāya cattāro satipaṭṭhānā bhāvetabbā. Katame cattāro: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Vedanāsu -pe- citte -pe- dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ imesaɱ kho bhikkhave, pañcannaɱ uddhambhāgiyānaɱ saɱyojanānaɱ pahānāya ime cattāro satipaṭṭhānā bhāvetabbāti.

(Oghavaggo satipaṭṭhānavasena vitthāretabbo. )

Oghavaggo dasamo.

Tatraddānaɱ:
Ogho yogo upādānaɱ ganthaɱ anusayena ca,
Kāmaguṇā nīvaraṇā khandhā oruddhambhāgiyāti.

(Atrā'pi yathā esanāvaggo ekasatasaṭṭhi suttantā vitthāretabbā. )

Satipaṭṭhānasaɱyuttaɱ samattaɱ.

Tatra vagguddānaɱ:
Ambapāli ca nālando sīlaṭṭhityānanussutā
Amato gaṅgāppamādā balakaraṇīyesanoghāti.

[BJT Page 346]

4. Indriyasaɱyuttaɱ

1. Suddhakavaggo

4. 1. 1

Suddha1kasuttaɱ

[page 193]

1685. Sāvatthiyaɱ-

Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaɱ viriyindriyaɱ satindriyaɱ samādhindriyaɱ paññindriyaɱ, imāni kho bhikkhave, pañca indriyānīti.

4. 1. 2

Sotasuttaɱ

1686. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaɱ viriyindriyaɱ satindriyaɱ samādhindriyaɱ paññindriyaɱ. Yato kho bhikkhave, ariyasāvako imesaɱ pañcannaɱ indriyānaɱ2 assādañca ādīnavañca nissaraṇañca yathābhūtaɱ pajānāti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sammodhiparāyaṇoti.

4. 1. 3

Dutiya sotasuttaɱ

1687. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaɱ viriyindriyaɱ satindriyaɱ samādhindriyaɱ paññindriyaɱ. Yato kho bhikkhave, ariyasāvako imesaɱ pañcannaɱ indriyānaɱ samudayañca atthagamañca assādañca ādīnavañca [page 194] nissaraṇañca yathābhūtaɱ pajānāti ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyaṇoti.

4. 1. 4

Arahantasuttaɱ

1688. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaɱ viriyindriyaɱ satindriyaɱ samādhindriyaɱ paññindriyaɱ. Yato ca kho bhikkhave, bhikkhu3 imesaɱ pañcannaɱ indriyānaɱ assādañca ādīnavañca nissaraṇañca yathābhūtaɱ viditvā anupādā vimutto hoti. Ayaɱ vuccati bhikkhave, bhikkhu arahaɱ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaɱyojano sammadaññāvimuttoti.

-------------------------
1. Suddhika - machasaɱ, syā.
2. Indriyānaɱ samudayañca atthaṅgamañca - syā.
3. Yato kho bhikkhave ariyasāvako - machasaɱ.

[BJT Page 348]

4. 1. 5

Dutiya arahantasuttaɱ

1689. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaɱ viriyindriyaɱ satindriyaɱ samādhindriyaɱ paññindriyaɱ. Yato kho bhikkhave, bhikkhu imesaɱ pañcannaɱ indriyānaɱ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ viditvā anupādā vimutto hoti. Ayaɱ vuccati bhikkhave, bhikkhu arahaɱ khīṇāsavo vusitvā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaɱyojano sammadaññāvimuttoti.

4. 1. 6

Samaṇasuttaɱ

1690. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaɱ viriyindriyaɱ satindriyaɱ samādhindriyaɱ paññindriyaɱ. Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā imesaɱ pañcannaɱ indriyānaɱ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ nappajānanti, na me te bhikkhave samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā. Na ca [page 195] pana te1 āyasmanto sāmaññatthaɱ vā brahmaññatthaɱ vā diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharanti.

Ye ca kho keci2 bhikkhave, samaṇā vā brāhmaṇā vā imesaɱ pañcannaɱ indriyānaɱ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ pajānanti, te kho, me bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā3 samaṇasammatā brāhmaṇesu vā4 brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthaɱ vā brahmaññatthaɱ vā diṭṭheva dhamme sayaɱ abhiññāsacchikatvā upasampajja viharantīti.

4. 1. 7

Dutiya samaṇasuttaɱ

91691. Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā saddhindriyaɱ nappajānanti. Saddhindriyasamudayaɱ nappajānanti, saddhindriyanirodhaɱ nappajānanti, saddhindriyanirodhagāminīpaṭipadaɱ nappajānanti. Viriyindriyaɱ nappajānanti. Viriyindriyasamudayaɱ nappajānanti, viriyindriyanirodhaɱ nappajānanti, viriyindriyanirodhagāminīpaṭipadaɱ nappajānanti. Satindriyaɱ nappajānanti. Satindriyasamudayaɱ nappajānanti, satindriyanirodhaɱ nappajānanti, satindriyanirodhagāminīpaṭipadaɱ nappajānanti. Samādhindriyaɱ nappajānanti. Samādhindriyasamudayaɱ nappajānanti, samādhindriyanirodhaɱ nappajānanti, samādhindriyanirodhagāminīpaṭipadaɱ nappajānanti. Paññindriyaɱ nappajānanti. Paññindriyasamudayaɱ nappajānanti, paññindriyanirodhaɱ nappajānanti, paññindriyanirodhagāminīpaṭipadaɱ nappajānanti.
Namete bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā. Na ca pana te āyasmanto sāmaññatthaɱ vā brahmaññatthaɱ vā diṭṭheva dhamme sayaɱ abhiññāsacchikatvā upasampajja viharanti.

--------------------------
1. Panete - machasaɱ, syā.
2. Te - syā. .
3. Samaṇesu ceva - sīmu, sī 1, 2.
4. Brāhmaṇesu ca - sīmu, sī 1, 2

[BJT Page 350]

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā saddhindriyaɱ pajānanti. Saddhindriyasamudayaɱ pajānanti, saddhindriyanirodhaɱ pajānanti, saddhindriyanirodhagāminīpaṭipadaɱ pajānanti. Viriyindriyaɱ pajānanti. Viriyindriyasamudayaɱ pajānanti, viriyindriyanirodhaɱ pajānanti, viriyindriyanirodhagāminīpaṭipadaɱ ppajānanti. Satindriyaɱ ppajānanti. Satindriyasamudayaɱ pajānanti, satindriyanirodhaɱ pajānanti,
Satindriyanirodhagāminīpaṭipadaɱ ppajānanti. Samādhindriyaɱ ppajānanti. Samādhindriyasamudayaɱ pajānanti, samādhindriyanirodhaɱ pajānanti, samādhindriyanirodhagāminīpaṭipadaɱ ppajānanti. [page 196] paññindriyaɱ ppajānanti. Paññindriyasamudayaɱ pajānanti, paññindriyanirodhaɱ pajānanti, paññindriyanirodhagāminīpaṭipadaɱ pajānanti, te kho'me bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva1 samaṇasammatā brāhmaṇesu ca2 brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaɱ abhiññāsacchikatvā upasampajja viharantīti.

4. 1. 8

Daṭṭhabbasuttaɱ

1692. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaɱ viriyindriyaɱ satindriyaɱ samādhindriyaɱ paññindriyaɱ. Kattha ca bhikkhave, saddhindriyaɱ daṭṭhabbaɱ: catusu sotāpattiaṅgesu. 3 Ettha saddhindriyaɱ daṭṭhabbaɱ. Kattha ca bhikkhave, viriyindriyaɱ daṭṭhabbaɱ: catusu sammappadhānesu. Ettha viriyindriyaɱ daṭṭhabbaɱ. Kattha ca bhikkhave, satindriyaɱ daṭṭhabbaɱ: catusu satipaṭṭhānesu. Ettha satindriyaɱ daṭṭhabbaɱ. Kattha ca bhikkhave, samādhindriyaɱ daṭṭhabbaɱ: catusu jhānesu. Ettha samādhindriyaɱ daṭṭhabbaɱ. Kattha ca bhikkhave, paññindriyaɱ daṭṭhabbaɱ: catusu ariyasaccesu. Ettha paññindriyaɱ daṭṭhabbaɱ. Imāni kho bhikkhave, pañcindriyānīti.

4. 1. 9

Vibhaṅgasuttaɱ

1693. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaɱ viriyindriyaɱ satindriyaɱ samādhindriyaɱ paññindriyaɱ. Katamañca bhikkhave, saddhindriyaɱ, idha bhikkhave, ariyasāvako saddho hoti, saddahati tathāgatassa [page 197] bodhiɱ: "itipi so bhagavā arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī4 satthā devamanussānaɱ buddho bhagavā"ti. Idaɱ vuccati bhikkhave, saddhindriyaɱ.

Katamañca bhikkhave viriyindriyaɱ: idha bhikkhave, ariyasāvako āraddhaviriyo viharati, akusalānaɱ dhammānaɱ pahānāya, kusalānaɱ dhammānaɱ upasampadāya5 thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Idaɱ vuccati bhikkhave, viriyindriyaɱ.

---------------------------
1. Samaṇesu vā - sīmu, sī 1, 2
2. Brāhmaṇesu vā - sīmu, sī 1, 2
3. Sotāpattiyaṅgesu - machasaɱ, syā
4. Sārathi - machasaɱ, syā
5. Uppādāya - sī 1, 2

[BJT Page 352]

Katamañca bhikkhave, satindriyaɱ: idha bhikkhave, ariyasāvako satimā hoti paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā. Idaɱ vuccati bhikkhave, satindriyaɱ.

Katamañca bhikkhave, samādhindriyaɱ: idha bhikkhave, ariyasāvako vossaggārammaṇaɱ1 karitvā labhati samādhiɱ, labhati cittassa ekaggataɱ. Idaɱ vuccati bhikkhave samādhindriyaɱ.

Katamañca bhikkhave paññindriyaɱ: idha bhikkhave, ariyasāvako paññavā hoti udayatthagāminiyā paññāya samannāgato, ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. Idaɱ vuccati bhikkhave paññindriyaɱ. Imāni kho bhikkhave, pañcindriyānīti.

4. 1. 10

Dutiya vibhaṅgasuttaɱ

1694. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaɱ viriyindriyaɱ satindriyaɱ samādhindriyaɱ paññindriyaɱ. Katamañca bhikkhave, saddhindriyaɱ, idha bhikkhave, ariyasāvako saddho hoti, saddahati tathāgatassa bodhiɱ: "itipi so bhagavā arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā"ti. Idaɱ vuccati bhikkhave, saddhindriyaɱ.

[page 198]
Katamañca bhikkhave viriyindriyaɱ: idha bhikkhave, ariyasāvako āraddhaviriyo viharati, akusalānaɱ dhammānaɱ pahānāya, kusalānaɱ dhammānaɱ upasampadāya5 thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. So anuppannānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ anuppādāya chandaɱ janeti vāyamati ārabhati cittaɱ paggaṇhāti padahati. Uppannānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ pahānāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati. Anuppannānaɱ kusalānaɱ dhammānaɱ uppādāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati. Uppannānaɱ kusalānaɱ dhammānaɱ ṭhitiyā2 asammosāya bhīyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati. Idaɱ vuccati bhikkhave, viriyindriyaɱ.

---------------------------
1. Vavassaggārammaṇaɱ vā - sī 1, 2
2. Samāpattiyā - syā

[BJT Page 354]

Katamañca bhikkhave, satindriyaɱ: idha bhikkhave, ariyasāvako satimā hoti paramena satinepakkena sannāgato cirakatampi cirabhāsitampi saritā anussaritā. So kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Idaɱ vuccati bhikkhave, satindriyaɱ.

Katamañca bhikkhave, samādhindriyaɱ: idha bhikkhave, ariyasāvako vossaggārammaṇaɱ karitvā labhati samādhiɱ, labhati cittassekaggataɱ. So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vikkejaɱ pītisukhaɱ
Paṭhamajjhānaɱ upasampajja viharati. Vitakkavicāranaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyajjhānaɱ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaɱ ca kāyena paṭisaɱvedeti yantaɱ ariyā ācikkhanti upekkhako satimā sukhavihārīti taɱ tatiyajjhānaɱ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaɱ atthagamā adukkhaɱ asukhaɱ upekhāsatipārisuddhiɱ catutthajjhānaɱ upasampajja viharati.
Idaɱ vuccati bhikkhave samādhindriyaɱ.

[page 199]
Katamañca bhikkhave paññindriyaɱ: idha bhikkhave, ariyasāvako paññavā hoti udayatthagāminiyā paññāya samannāgato, ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. So 'idaɱ dukkhanti' yathābhūtaɱ pajānāti. 'Ayaɱ dukkhasamudayo'ti yathābhūtaɱ pajānāti. 'Ayaɱ dukkhanirodho'ti yathābhūtaɱ pajānāti. 'Ayaɱ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaɱ pajānāti. Idaɱ vuccati bhikkhave paññindriyaɱ. Imāni kho bhikkhave, pañcindriyānīti.

Suddhakavaggo paṭhamo.

Tatraddānaɱ:
Suddhakañca dve sotā arahanto pare duve,
Dve samaṇā ca daṭṭhabbaɱ vihaṅgā apare duveti.

[BJT Page 356]

2. Mudutaravaggo

4. 2. 1

Paṭilābhasuttaɱ

1695. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaɱ viriyindriyaɱ satindriyaɱ samādhindriyaɱ paññindriyaɱ. Katamañca bhikkhave, saddhindriyaɱ: idha bhikkhave, ariyasāvako saddho hoti, saddahati tathāgatassa bodhiɱ: "itipi so bhagavā arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā"ti. Idaɱ vuccati bhikkhave, saddhindriyaɱ. Katamañca bhikkhave, viriyindriyaɱ: yaɱ kho bhikkhave, cattāro sammappadhāne ārabbha viriyaɱ paṭilabhati, idaɱ vuccati bhikkhave, viriyindriyaɱ. [page 200] katamañca bhikkhave, satindriyaɱ: yaɱ kho bhikkhave cattāro satipaṭṭhāne ārabbha satiɱ paṭilabhati, idaɱ vuccati bhikkhave, satindriyaɱ. Katamañca bhikkhave, samādhindriyaɱ: idha bhikkhave, ariyasāvako vossaggārammaṇaɱ karitvā labhati samādhiɱ, labhati cittassa ekaggataɱ, idaɱ vuccati bhikkhave, samādhindhindriyaɱ. Katamañca bhikkhave, paññindriyaɱ: idha bhikkhave, ariyasāvako paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Idaɱ vuccati bhikkhave, paññindriyaɱ. Imāni kho bhikkhave, pañcindriyānīti.

4. 2. 2

Saṅkhittasuttaɱ

1696. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaɱ viriyindriyaɱ satindriyaɱ samādhindriyaɱ paññindriyaɱ. Imāni kho bhikkhave, pañcindriyāni. Imesaɱ kho bhikkhave, pañcannaɱ indriyānaɱ samattā paripūrattā arahaɱ hoti. Tato mudutarehi anāgāmī hoti. Tato mudutarehi sakadāgāmī hoti. Tato mudutarehi sotāpanno hoti. Tato mudutarehi dhammānusārī hoti. Tato mudutarehi sadadhānusārī hotīti.

4. 2. 3

Dutiya saṅkhittasuttaɱ

1697. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaɱ viriyindriyaɱ satindriyaɱ samādhindriyaɱ paññindriyaɱ. Imāni kho bhikkhave, pañcindriyāni. Imesaɱ kho bhikkhave, pañcannaɱ indriyānaɱ samattā paripūrattā arahaɱ hoti. Tato mudutarehi anāgāmī hoti. Tato mudutarehi sakadāgāmī hoti. Tato mudutarehi sotāpanno hoti. Tato mudutarehi dhammānusārī hoti. Tato mudutarehi sadadhānusārī hoti. Iti kho bhikkhave, indriyavematattā phalavematattā (hoti, phalavematattā puggalavematattā*)ti.

---------------------------
*Ayaɱ pāṭho sī 1, 2 potthakesu nadissa te

[BJT Page 358]

4. 2. 4

Tatiya saṅkhittasuttaɱ

[page 201]

1698. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaɱ viriyindriyaɱ satindriyaɱ samādhindriyaɱ paññindriyaɱ. Imāni kho bhikkhave, pañcindriyāni. Imesaɱ kho bhikkhave, pañcannaɱ indriyānaɱ samattā paripūrattā arahaɱ hoti.

Tato mudutarehi anāgāmī hoti. Tato mudutarehi sakadāgāmī hoti. Tato mudutarehi sotāpanno hoti. Tato mudutarehi dhammānusārī hoti. Tato mudutarehi saddhānusārī hoti. Iti kho bhikkhave, paripūraɱ paripūrakārī ārādheti. Padesaɱ padesakārī ārādheti. Avañjhānitvevāhaɱ bhikkhave, pañcīndriyāni vadāmīti.

4. 2. 5

Vitthārasuttaɱ

1699. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaɱ viriyindriyaɱ satindriyaɱ samādhindriyaɱ paññindriyaɱ. Imāni kho bhikkhave, pañcindriyāni. Imesaɱ kho bhikkhave, pañcannaɱ indriyānaɱ samattā paripūrattā arahaɱ hoti.
Tato mudutarehi antarā parinibbāyī hoti.
Tato mudutarehi upahacca parinibbāyī hoti.
Tato mudutarehi asaṅkhāra parinibbāyī hoti.
Tato mudutarehi sasaṅkhāra parinibbāyī hoti.
Tato mudutarehi uddhaɱsoto hoti akaniṭṭhagāmī.
Tato mudutarehi sakadāgāmī hoti. Tato mudutarehi sotāpanno hoti. Tato mudutarehi dhammānusārī hoti. Tato mudutarehi saddhānusārī hotīti.

4. 2. 6

Dutiya vitthārasuttaɱ

1700. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaɱ viriyindriyaɱ satindriyaɱ samādhindriyaɱ paññindriyaɱ. Imāni kho bhikkhave, pañcindriyāni. Imesaɱ kho bhikkhave, pañcannaɱ indriyānaɱ samattā paripūrattā arahaɱ hoti.
Tato mudutarehi antarā parinibbāyī hoti.
Tato mudutarehi upahacca parinibbāyī hoti.
Tato mudutarehi asaṅkhāra parinibbāyī hoti.
Tato mudutarehi sasaṅkhāra parinibbāyī hoti.
Tato mudutarehi uddhaɱsoto hoti akaniṭṭhagāmī.
Tato mudutarehi sakadāgāmī hoti. Tato mudutarehi sotāpanno hoti. Tato mudutarehi dhammānusārī hoti. Tato mudutarehi saddhānusārī hoti. Iti kho bhikkhave, indriyavemattatā phalavematattā hoti phalavematattā puggalavematattāti.

[BJT Page 360]

4. 2. 7

Tatiya vitthārasuttaɱ

[page 202]

1701. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaɱ viriyindriyaɱ satindriyaɱ samādhindriyaɱ paññindriyaɱ. Imāni kho bhikkhave, pañcindriyāni. Imesaɱ kho bhikkhave, pañcannaɱ indriyānaɱ samattā paripūrattā arahaɱ hoti. Tato mudutarehi antarā parinibbāyī hoti.
Tato mudutarehi upahacca parinibbāyī hoti.
Tato mudutarehi asaṅkhāra parinibbāyī hoti.
Tato mudutarehi sasaṅkhāra parinibbāyī hoti.
Tato mudutarehi uddhaɱsoto hoti akaniṭṭhagāmī.
Tato mudutarehi sakadāgāmī hoti. Tato mudutarehi sotāpanno hoti. Tato mudutarehi dhammānusārī hoti. Tato mudutarehi saddhānusārī hoti. Iti kho bhikkhave, paripūraɱ paripūrakārī ārādheti. Padesaɱ padesakārī ārādheti. Avañjhānitvevāhaɱ bhikkhave, pañcindriyāni vadāmīti.

4. 2. 8

Paṭipannasuttaɱ

1702. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaɱ viriyindriyaɱ satindriyaɱ samādhindriyaɱ paññindriyaɱ. Imāni kho bhikkhave, pañcindriyāni. Imesaɱ kho bhikkhave, pañcannaɱ indriyānaɱ samattā paripūrattā arahaɱ hoti.
Tato mudutarehi arahattaphalasacchikiriyāya paṭipanno hoti.
Tato mudutarehi anāgāmī hoti. Tato mudutarehi anāgāmiphalasacchikiriyāya paṭipanno hoti.
Tato mudutarehi sakadāgāmī hoti. Tato mudutarehi sakadāgāmīphalasacchikiriyāya paṭipanno hoti.
Tato mudutarehi sotāpanno hoti. Tato mudutarehi sotāpattiphalasacchikiriyāya paṭipanno hoti. Yassa kho bhikkhave, imāni pañcindriyāni sabbena sabbaɱ sabbathā sabbaɱ natthi, tamahaɱ bāhiro puthujjanapakkhe ṭhitoti vadāmīti.

[BJT Page 362]

4. 2. 9

Sampannasuttaɱ

1703. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: "indriyasampanno indriyasampanno"ti bhante vuccati, kittāvatā nu kho bhante, indriyasampanno hotīti? [page 203] idha bhikkhu, bhikkhu saddhindriyaɱ bhāveti upasamagāmiɱ sambodhagāmiɱ
Viriyindriyaɱ bhāveti upasamagāmiɱ sambodhagāmiɱ
Satindriyaɱ bhāveti upasamagāmiɱ sambodhagāmiɱ
Samādhindriyaɱ bhāveti upasamagāmiɱ sambodhagāmiɱ
Paññindriyaɱ bhāveti upasamagāmiɱ sambodhagāmiɱ. Ettāvatā kho bhikkhu, indriyasampanno hotīti.

4. 2. 10

Āsavakkhayasuttaɱ

1698. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaɱ viriyindriyaɱ satindriyaɱ samādhindriyaɱ paññindriyaɱ. Imāni kho bhikkhave, pañcindriyāni. Imesaɱ kho bhikkhave, pañcannaɱ indriyānaɱ bhāvitattā bahulīkatattā bhikkhu āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññavimuttiɱ diṭṭheva dhamme sayaɱ abhiññāsacchikatvā upasampajja viharatīti.

Mudutaravaggo dutiyo.

Tatraddānaɱ:
Paṭilābho tisaṅkhittā vitthārā apare tayo
Paṭipanno ca sampanno dasamo āsavakkhayoti.

[BJT Page 364]

3. Chaḷindriyavaggo

4. 3. 1

Punabbhavasuttaɱ

1705. Pañcimāni bhikkhave. Indriyāni katamāni pañca: saddhindriyaɱ viriyindriyaɱ satindriyaɱ samādhindriyaɱ paññindriyaɱ.
Yāvakīvāhaɱ1 bhikkhave, imesaɱ pañcannaɱ indriyānaɱ samudayañca
. 2Atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ nābbhaññāsiɱ, [page 204] neva tāvāhaɱ bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraɱ sammāsambodhiɱ abhisambuddho paccaññāsiɱ. Yato ca kho'haɱ bhikkhave, imesaɱ pañcannaɱ indriyānaɱ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ abbhaññāsiɱ, athāhaɱ bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraɱ sammāsambodhiɱ abhisambuddho paccaññāsiɱ. Ñāṇañca pana me dassanaɱ udapādi, akuppā me cetovimutti, ayamantimā jāti, natthidāni punabbhavoti.

4. 3. 2

Jīvitindriyasuttaɱ

1706. Tīnimāni bhikkhave, indriyāni. Katamāni tīni: itthindriyaɱ purisindriyaɱ jīvitindriyaɱ. Imāni kho bhikkhave, tīni indriyānīti.

4. 3. 3

Aññindriyasuttaɱ

1707. Tīnimāni bhikkhave, indriyāni katamāni tīni: anaññātaññassāmītindriyaɱ, aññindriyaɱ, aññātāvindriyaɱ. Imāni kho bhikkhave, tīni indriyānīti.

---------------------------
1. Yāvakīvañcāhaɱ - machasaɱ, syā

[BJT Page 366]

4. 3. 4

Ekabījīsuttaɱ

1708. Pañcimāni bhikkhave. Indriyāni katamāni pañca: saddhindriyaɱ viriyindriyaɱ satindriyaɱ samādhindriyaɱ paññindriyaɱ. Imāni kho bhikkhave, pañcindriyāni. Imesaɱ kho bhikkhave, pañcannaɱ indriyānaɱ samattā paripūrattā arahaɱ hoti.
Tato mudutarehi antarā parinibbāyī hoti. Tato mudutarehi upahacca parinibbāyī hoti. Tato mudutarehi asaṅkhāra parinibbāyī hoti.
Tato [page 205] mudutarehi sasaṅkhāra parinibbāyī hoti.
Tato mudutarehi uddhaɱsoto hoti akaniṭṭhagāmī.
Tato mudutarehi sakadāgāmī hoti. Tato mudutarehi ekabījī hoti. Tato mudutarehi kolaɱkolo hoti.
Tato mudutarehi sattakkhattuparamo1 hoti.
Tato mudutarehi dhammānusārī hoti. Tato mudutarehi saddhānusārī hotīti.

4. 3. 5

Suddhakasuttaɱ

1709. Chayimāni bhikkhave, indriyāni. Katamāni cha: cakkhundriyaɱ sotindriyaɱ ghānindriyaɱ jivhindriyaɱ kāyindriyaɱ manindriyaɱ.

Imāni kho bhikkhave, cha indriyānīti.

4. 3. 6

Sotāpannasuttaɱ

1710. Chayimāni bhikkhave, indriyāni. Katamāni cha: cakkhundriyaɱ sotindriyaɱ ghānindriyaɱ jivhindriyaɱ kāyindriyaɱ manindriyaɱ. Yato kho bhikkhave, ariyasāvako imesaɱ channaɱ indriyānaɱ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ pajānāti. Ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyaṇoti.

4. 3. 7

Arahantasuttaɱ

1711. Chayimāni bhikkhave, indriyāni. Katamāni cha: cakkhundriyaɱ sotindriyaɱ ghānindriyaɱ jivhindriyaɱ kāyindriyaɱ manindriyaɱ. Yato kho bhikkhave, bhikkhu imesaɱ channaɱ indriyānaɱ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ viditvā anupādā vimutto hoti. Ayaɱ vuccati bhikkhave, bhikkhu arahaɱ khīṇāsavo vusitvā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññāvimuttoti.

---------------------------
1. Sattakkhattuɱ paramo - syā

[BJT Page 368]

4. 3. 8

Buddhasuttaɱ

1712. Chayimāni bhikkhave, indriyāni. Katamāni cha: cakkhundriyaɱ sotindriyaɱ ghānindriyaɱ jivhindriyaɱ kāyindriyaɱ manindriyaɱ. [page 206] yāvakīvāhaɱ bhikkhave, imesaɱ channaɱ indriyānaɱ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ nābbhaññāsiɱ, neva tāvāhaɱ
Bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraɱ sammāsambodhiɱ abhisambuddho paccaññāsiɱ. Yato ca kho'haɱ bhikkhave, imesaɱ pañcannaɱ indriyānaɱ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ abbhaññāsiɱ, athāhaɱ bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraɱ sammāsambodhiɱ abhisambuddho paccaññāsiɱ. Ñāṇañca pana me dassanaɱ udapādi, akuppā me cetovimutti, ayamantimā jāti, natthidāni punabbhavoti.

4. 3. 9

Samaṇabrāhmaṇasuttaɱ

1709. Chayimāni bhikkhave, indriyāni. Katamāni cha: cakkhundriyaɱ sotindriyaɱ ghānindriyaɱ jivhindriyaɱ kāyindriyaɱ manindriyaɱ.
Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā
Imesaɱ channaɱ indriyānaɱ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ nappajānanti na me te bhikkhave samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā. Na ca pana te āyasmanto sāmaññatthaɱ vā brahmaññatthaɱ vā diṭṭheva dhamme sayaɱ abhiññāsacchikatvā upasampajja viharanti.

Ye ca kho keci2 bhikkhave, samaṇā vā brāhmaṇā vā imesaɱ pañcannaɱ indriyānaɱ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ pajānanti, te kho, me bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthaɱ vā brahmaññatthaɱ vā diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharantīti.

4. 3. 10

Dutiya samaṇabrāhmaṇasuttaɱ

1714. Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā cakkhundriyaɱ nappajānanti, cakkhundriyasamudayaɱ nappajānanti, cakkhundriyanirodhaɱ nappajānanti, cakkhundriyanirodhagāminīpaṭipadaɱ nappajānanti. Sotandriyaɱ nappajānanti,
Sotandriyasamudayaɱ nappajānanti, sotandriyanirodhaɱ nappajānanti, sotandriyanirodhagāminīpaṭipadaɱ nappajānanti. Ghānindriyaɱ nappajānanti, ghānindriyasamudayaɱ nappajānanti, ghānindriyanirodhaɱ nappajānanti, ghānindriyanirodhagāminīpaṭipadaɱ nappajānanti. Jivhindriyaɱ nappajānanti, jivhindriyasamudayaɱ nappajānanti, jivhindriyanirodhaɱ nappajānanti, jivhindriyanirodhagāminīpaṭipadaɱ nappajānanti. Kāyindriyaɱ nappajānanti, kāyindriyasamudayaɱ nappajānanti, kāyindriyanirodhaɱ nappajānanti, kāyindriyanirodhagāminīpaṭipadaɱ nappajānanti. Manindriyaɱ nappajānanti, manindriyasamudayaɱ nappajānanti, manindriyanirodhaɱ nappajānanti, manindriyanirodhagāminīpaṭipadaɱ nappajānanti. Cakkhundriyaɱ pajānanti, cakkhundriyasamudayaɱ pajānanti, cakkhundriyanirodhaɱ pajānanti, cakkhundriyanirodhagāminīpaṭipadaɱ pajānanti. Sotandriyaɱ pajānanti, sotandriyasamudayaɱ pajānanti, sotandriyanirodhaɱ pajānanti, sotandriyanirodhagāminīpaṭipadaɱ pajānanti. Ghānindriyaɱ pajānanti, ghānindriyasamudayaɱ pajānanti, ghānindriyanirodhaɱ pajānanti, ghānindriyanirodhagāminīpaṭipadaɱ pajānanti. Jivhindriyaɱ pajānanti,
Jivhindriyasamudayaɱ pajānanti, jivhindriyanirodhaɱ pajānanti, jivhindriyanirodhagāminīpaṭipadaɱ pajānanti. Kāyindriyaɱ pajānanti,
Kāyindriyasamudayaɱ pajānanti, kāyindriyanirodhaɱ pajānanti, kāyindriyanirodhagāminīpaṭipadaɱ pajānanti. Manindriyaɱ pajānanti,
Manindriyasamudayaɱ pajānanti, manindriyanirodhaɱ pajānanti,
Manindriyanirodhagāminīpaṭipadaɱ pajānanti. [page 207] te kho, me bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthaɱ vā brahmaññatthaɱ vā diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharantīti.

Chaḷindriyavaggo tatiyo.

Tatraddānaɱ:
Punabbhavo jīvitaññā ekabījī ca suddhakaɱ,
Sotāpanno'rahaɱ buddho dve ca samaṇabrāhmaṇāti.

[BJT Page 370]

4. Sukhindriyavaggo

4. 4. 1

Suddhakasuttaɱ

1715. Pañcimāni bhikkhave. Indriyāni katamāni pañca: sukhindriyaɱ dukkhindriyaɱ somanassindriyaɱ domanassindriyaɱ upekkhindriyaɱ, imāni kho bhikkhave, pañcindriyānīti.

4. 4. 2

Sotāpannasuttaɱ

1716. Pañcimāni bhikkhave. Indriyāni katamāni pañca: sukhindriyaɱ dukkhindriyaɱ somanassindriyaɱ domanassindriyaɱ upekkhindriyaɱ, yato kho bhikkhave, ariyasāvako imesaɱ pañcannaɱ indriyānaɱ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ pājānāti, ayaɱ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyaṇoti.

4. 4. 3

Arahantasuttaɱ

[page 208]

1717. Pañcimāni bhikkhave. Indriyāni katamāni pañca: sukhindriyaɱ dukkhindriyaɱ somanassindriyaɱ domanassindriyaɱ upekkhindriyaɱ, yato kho bhikkhave, bhikkhu imesaɱ pañcannaɱ indriyānaɱ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ viditvāva anupādā vimutto hoti. Ayaɱ vuccati bhikkhave, bhikkhu arahaɱ khīṇāsavo vusitvā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaɱyojano sammadaññāvimuttoti.

[BJT Page 372]

4. 4. 4

Samaṇabrāhmaṇasuttaɱ

1718. Pañcimāni bhikkhave. Indriyāni katamāni pañca: sukhindriyaɱ dukkhindriyaɱ somanassindriyaɱ domanassindriyaɱ upekkhindriyaɱ,
Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā imesaɱ channaɱ indriyānaɱ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ nappajānanti na me te bhikkhave samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā. Na ca pana te āyasmanto sāmaññatthaɱ vā brahmaññatthaɱ vā diṭṭheva dhamme sayaɱ abhiññāsacchikatvā upasampajja viharanti.

Ye ca kho keci2 bhikkhave, samaṇā vā brāhmaṇā vā imesaɱ pañcannaɱ indriyānaɱ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ pajānanti, te kho, me bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthaɱ vā brahmaññatthaɱ vā diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharantīti.

4. 4. 5

Suddhakasuttaɱ

1719. Pañcimāni bhikkhave. Indriyāni katamāni pañca: sukhindriyaɱ dukkhindriyaɱ somanassindriyaɱ domanassindriyaɱ upekkhindriyaɱ, ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā sukhindriyaɱ nappajānanti, sukhindriyasamudayaɱ nappajānanti, sukhindriyanirodhaɱ nappajānanti, sukhindriyanirodhagāminīpaṭipadaɱ nappajānatti.
Dukkhindriyaɱ nappajānanti, dukkhindriyasamudayaɱ nappajānanti, dukkhindriyanirodhaɱ nappajānanti, dukkhindriyanirodhagāminīpaṭipadaɱ nappajānatti.
Somanassindriyaɱ nappajānanti, somanassindriyasamudayaɱ nappajānanti, somanassindriyanirodhaɱ nappajānanti, somanassindriyanirodhagāminīpaṭipadaɱ nappajānatti. Domanassindriyaɱ nappajānanti, domanassindriyasamudayaɱ nappajānanti, domanassindriyanirodhaɱ nappajānanti, domanassindriyanirodhagāminīpaṭipadaɱ nappajānatti. Upekkhindriyaɱ nappajānanti, upekkhindriyasamudayaɱ nappajānanti, upekkhindriyanirodhaɱ nappajānanti, upekkhindriyanirodhagāminīpaṭipadaɱ nappajānatti. Sukhindriyaɱ pajānanti, sukhindriyasamudayaɱ pajānanti, sukhindriyanirodhaɱ nappajānanti, sukhindriyanirodhagāminīpaṭipadaɱ pajānatti. Dukkhindriyaɱ pajānanti, dukkhindriyasamudayaɱ pajānanti, dukkhindriyanirodhaɱ nappajānanti, dukkhindriyanirodhagāminīpaṭipadaɱ pajānatti. Somanassindriyaɱ pajānanti, somanassindriyasamudayaɱ pajānanti, somanassindriyanirodhaɱ pajānanti, somanassindriyanirodhagāminīpaṭipadaɱ pajānatti. Domanassindriyaɱ pajānanti, domanassindriyasamudayaɱ pajānanti, domanassindriyanirodhaɱ pajānanti, domanassindriyanirodhagāminīpaṭipadaɱ pajānatti. Upekkhindriyaɱ pajānanti, upekkhindriyasamudayaɱ pajānanti, upekkhindriyanirodhaɱ nappajānanti, [page 209] upekkhindriyanirodhagāminīpaṭipadaɱ pajānatti. Te kho, me bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthaɱ vā brahmaññatthaɱ vā diṭṭheva dhamme sayaɱ abhiññāsacchikatvā upasampajja viharantīti.

4. 4. 6

Vibhaṅgasuttaɱ

1720. Chayimāni bhikkhave, indriyāni. Katamāni cha: sukhindriyaɱ dukkhindriyaɱ somanassindriyaɱ domanassindriyaɱ upekkhindriyaɱ. Katamañca bhikkhave, sukhindriyaɱ: yaɱ kho bhikkhave, kāyikaɱ sukhaɱ, kāyikaɱ sātaɱ kāyasamphassajaɱ sukhaɱ sātaɱ vedayitaɱ, idaɱ vuccati bhikkhave, sukhindriyaɱ. Katamañca bhikkhave, dukkhindriyaɱ: yaɱ kho bhikkhave, kāyikaɱ dukkhaɱ, kāyikaɱ asātaɱ kāyasamphassajaɱ sukhaɱ asātaɱ vedayitaɱ, idaɱ vuccati bhikkhave, dukkhindriyaɱ. Katamañca bhikkhave, somanassindriyaɱ: yaɱ kho bhikkhave, cetasikaɱ sukhaɱ, cetasikaɱ sātaɱ manosamphassajaɱ sukhaɱ sātaɱ vedayitaɱ, idaɱ vuccati bhikkhave, somanassindriyaɱ. Katamañca bhikkhave, domanassindriyaɱ: yaɱ kho bhikkhave, cetasikaɱ dukkhaɱ, cetasikaɱ asātaɱ manosamphassajaɱ dukkhaɱ asātaɱ vedayitaɱ, idaɱ vuccati bhikkhave, domanassindriyaɱ. Katamañca bhikkhave, upekkhindriyaɱ: yaɱ kho bhikkhave, kāyikaɱ vā cetasikaɱ vā neva sātaɱ nāsitaɱ vedayitaɱ, idaɱ vuccati bhikkhave, upekkhindriyaɱ. Imāni kho bhikkhave, pañcinidriyānīti.

[BJT Page 374]

4. 4. 7

Dutiya vibhaṅgasuttaɱ

1721. Chayimāni bhikkhave, indriyāni. Katamāni cha: sukhindriyaɱ dukkhindriyaɱ somanassindriyaɱ domanassindriyaɱ upekkhindriyaɱ. [page 210] katamañca bhikkhave, sukhindriyaɱ: yaɱ kho bhikkhave, kāyikaɱ sukhaɱ, kāyikaɱ sātaɱ kāyasamphassajaɱ sukhaɱ sātaɱ vedayitaɱ, idaɱ vuccati bhikkhave, sukhindriyaɱ. Katamañca bhikkhave, dukkhindriyaɱ: yaɱ kho bhikkhave, kāyikaɱ dukkhaɱ, kāyikaɱ asātaɱ kāyasamphassajaɱ sukhaɱ asātaɱ vedayitaɱ, idaɱ vuccati bhikkhave, dukkhindriyaɱ. Katamañca bhikkhave, somanassindriyaɱ: yaɱ kho bhikkhave, cetasikaɱ sukhaɱ, cetasikaɱ sātaɱ manosamphassajaɱ sukhaɱ sātaɱ vedayitaɱ, idaɱ vuccati bhikkhave, somanassindriyaɱ.
[page 211] katamañca bhikkhave, domanassindriyaɱ: yaɱ kho bhikkhave, cetasikaɱ dukkhaɱ, cetasikaɱ asātaɱ manosamphassajaɱ dukkhaɱ asātaɱ vedayitaɱ, idaɱ vuccati bhikkhave, domanassindriyaɱ. Katamañca bhikkhave, upekkhindriyaɱ: yaɱ kho bhikkhave, kāyikaɱ vā cetasikaɱ vā neva sātaɱ nāsitaɱ vedayitaɱ, idaɱ vuccati bhikkhave, upekkhindriyaɱ. Katamañca kho bhikkhave, upekkhindriyaɱ: yaɱ kho bhikkhave, kāyikaɱ vā cetasikaɱ vā neva sātaɱ nāsātaɱ vedayitaɱ, idaɱ vuccati bhikkhave, upekkhindriyaɱ. Tatra bhikkhave yañca sukhindriyaɱ yañca somanassindriyaɱ sukhā sā vedanā daṭṭhabbā. Yañca dukkhindriyaɱ yañca domanassindriyaɱ tatra bhikkhave, dukkhā sā vedanā daṭṭhabbā. Tatra bhikkhave, yamidaɱ1 upekkhindriyaɱ adukkhamasukhā sā vedanā daṭṭhabbā. Imāni kho bhikkhave, pañcindriyānīti.

4. 4. 8

Tatiya vibhaṅgasuttaɱ

1722. Chayimāni bhikkhave, indriyāni. Katamāni cha: sukhindriyaɱ dukkhindriyaɱ somanassindriyaɱ domanassindriyaɱ upekkhindriyaɱ. Katamañca bhikkhave, sukhindriyaɱ: yaɱ kho bhikkhave, kāyikaɱ sukhaɱ, kāyikaɱ sātaɱ kāyasamphassajaɱ sukhaɱ sātaɱ vedayitaɱ, idaɱ vuccati bhikkhave, sukhindriyaɱ. Katamañca bhikkhave, dukkhindriyaɱ: yaɱ kho bhikkhave, kāyikaɱ dukkhaɱ, kāyikaɱ asātaɱ kāyasamphassajaɱ sukhaɱ asātaɱ vedayitaɱ, idaɱ vuccati bhikkhave, dukkhindriyaɱ. Katamañca bhikkhave, somanassindriyaɱ: yaɱ kho bhikkhave, cetasikaɱ sukhaɱ, cetasikaɱ sātaɱ manosamphassajaɱ sukhaɱ sātaɱ vedayitaɱ, idaɱ vuccati bhikkhave, somanassindriyaɱ. katamañca bhikkhave, domanassindriyaɱ: yaɱ
Kho bhikkhave, cetasikaɱ dukkhaɱ, cetasikaɱ asātaɱ manosamphassajaɱ dukkhaɱ asātaɱ vedayitaɱ, idaɱ vuccati bhikkhave, domanassindriyaɱ. Katamañca bhikkhave, upekkhindriyaɱ: yaɱ kho bhikkhave, kāyikaɱ vā cetasikaɱ vā neva sātaɱ nāsitaɱ vedayitaɱ, idaɱ vuccati bhikkhave, upekkhindriyaɱ.

--------------------------
1. Yadidaɱ - machasaɱ, syā

[BJT Page 376]

Tatra bhikkhave yañca sukhindriyaɱ yañca somanassindriyaɱ sukhā sā
Vedanā daṭṭhabbā. Yañca dukkhindriyaɱ yañca domanassindriyaɱ tatra bhikkhave, dukkhā sā vedanā daṭṭhabbā. Tatra bhikkhave, yamidaɱ upekkhindriyaɱ adukkhamasukhā sā vedanā daṭṭhabbā. Imāni kho bhikkhave, imāni pañcindriyāni pañca hutvā tīni honiti. Tīni hutvā pañca honti pariyāyenāti.

4. 4. 9

Kaṭṭhopamasuttaɱ

1723. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: sukhindriyaɱ somanassindriyaɱ dukkhindriyaɱ domanassindriyaɱ upekkhindriyaɱ. Sukhavedanīyaɱ bhikkhave, phassaɱ paṭicca uppajjati sukhindriyaɱ. So sukhito va samāno sukhitosmiti pajānāti. Tasseva sukhavedanīyassa phassassa nirodhā yaɱ tajjaɱ vedayitaɱ, sukhavedanīyaɱ phassaɱ paṭicca uppannaɱ sukhindriyaɱ taɱ nirujjhati. Taɱ vūpasammatīti1 pajānāti.

Dukkhavedanīyaɱ bhikkhave, phassaɱ paṭiccauppajjati dukkhindriyaɱ. So dukkhito va samāno dukkhitosmīti pajānāti. Tasseva dukkhavedanīyassa phassassa nirodhā yaɱ tajjaɱ vedayitaɱ, dukkhavedanīyaɱ [page 212] phassaɱ paṭicca uppannaɱ dukkhindriyaɱ taɱ nirujjhati. Taɱ vūpasammatīti pajānāti.

Somanassavedanīyaɱ bhikkhave, phassaɱ paṭicca uppajjati somanassindriyaɱ. So sumano va samāno sumanosmīti pajānāti. Tasseva somanassavedanīyassa phassassa nirodhā yaɱ tajjaɱ vedayitaɱ, sumanassavedanīyaɱ phassaɱ paṭicca uppannaɱ somanassindriyaɱ taɱ nirujjhati. Taɱ vūpasammatīti pajānāti.
Domanassavedanīyaɱ bhikkhave, phassaɱ paṭicca uppajjati domanassindriyaɱ. So dummano va samāno dummanosmīti pajānāti. Tasseva domanassavedanīyassa phassassa nirodhā yaɱ tajjaɱ vedayitaɱ, domanassavedanīyaɱ phassaɱ paṭicca uppannaɱ domanassindriyaɱ taɱ nirujjhati. Taɱ vūpasammatīti pajānāti. Upekhāvedanīyaɱ bhikkhave, phassaɱ paṭicca uppajjati upekkhindriyaɱ. So upekhako va samāno upekhakosmīti pajānāti. Tasseva upekhāvedanīyassa phassassa nirodhā yaɱ tajjaɱ vedayitaɱ, upekhāvedanīyaɱ phassaɱ paṭicca uppannaɱ upekkhindriyaɱ taɱ nirujjhati. Taɱ vūpasammatīti pajānāti.

-------------------------
1. Vūpasamati - syā.

[BJT Page 378]

Seyyathāpi bhikkhave, dvinnaɱ kaṭṭhānaɱ saṅghaṭṭanasammodhānā usmā jāyati. Tejo abhinibbattati. Tesaɱ yeva kaṭṭhānaɱ nānābhāvā vinikkhepā1 yā tajjā usmā sā nirujjhati. Sā vūpasammati, evameva kho bhikkhave, sukhavedaniyaɱ phassaɱ paṭicca uppajjati sukhindriyaɱ. So sukhitova samāno sukhitosmīti pajānāti. Tasseva sukhavedaniyassa phassassa nirodhā yaɱ tajjaɱ vedayitaɱ, sukhavedaniyaɱ phassaɱ paṭicca uppannaɱ sukhindriyaɱ taɱ [page 213] nirujjhati, taɱ vūpasammatīti pajānāti.

Dukkhavedanīyaɱ phassaɱ paṭicca uppajjati dukkhindriyaɱ. So dukkhitova samāno dukkhitosmīti pajānāti. Tasseva dukkhavedaniyassa phassassa nirodhā yaɱ tajjaɱ vedayitaɱ, sukhavedaniyaɱ phassaɱ paṭicca uppannaɱ dukkhindriyaɱ taɱ nirujjhati, taɱ vūpasammatīti pajānāti.
Somanassavedaniyaɱ phassaɱ paṭicca uppajjati somanassindriyaɱ. So sumanova samāno sumavosmīti pajānāti. Tasseva somanassavedaniyassa phassassa nirodhā yaɱ tajjaɱ vedayitaɱ, somanassavedaniyaɱ phassaɱ paṭicca uppannaɱ somanassindriyaɱtaɱ nirujjhati, taɱ vūpasammatīti pajānāti.
Domanassavedanīyaɱ phassaɱ paṭicca uppajjati domanassindriyaɱ. So dummanova samāno dummanosmīti pajānāti. Tasseva domanassavedanīyassa phassassa nirodhā yaɱ tajjaɱ vedayitaɱ, domanassavedanīyaɱ phassaɱ paṭicca uppannaɱ domanassindriyaɱ taɱ nirujjhati, taɱ vūpasammatīti pajānāti.
Upekhāvedanīyaɱ phassaɱ paṭicca uppajjati upekkhindriyaɱ. So upekhakova samāno upekhakosmīti pajānāti. Tasseva upekhāvedanīyassa phassassa nirodhā yaɱ tajjaɱ vedayitaɱ, upekhāvedanīyaɱ phassaɱ paṭicca uppannaɱ upekkhindriyaɱ taɱ nirujjhati, taɱ vūpasammatīti pajānāti.

4. 4. 10

Uppāṭikasuttaɱ

1724. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: dukkhindriyaɱ domanassindriyaɱ sukhindriyaɱ somanassindriyaɱ upekkhindriyaɱ. Idha bhikkhave, bhikkhuno appamattassa ātāpino pahitattassa viharato uppajjati dukkhindriyaɱ. So evaɱ pajānāti: "uppannaɱ kho me idaɱ dukkhindriyaɱ, tañca kho sanimittaɱ sanidānaɱ sasaṅkhāraɱ sappaccayaɱ. Taɱ vata2 animittaɱ anidānaɱ asaṅkhāraɱ appaccayaɱ dukkhindriyaɱ uppajjissatī"ti netaɱ ṭhānaɱ vijjati so dukkhindriyañca pajānāti. Dukkhindriyanirodhañca pajānāti. Yattha cuppannaɱ dukkhindriyaɱ aparisesaɱ nirujjhati. Tañca pajānāti. Kattha cuppannaɱ dukkhindriyaɱ aparisesaɱ nirujjhati: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamajjhānaɱ upasampajja viharati. Ettha cuppannaɱ dukkhindriyaɱ aparisesaɱ nirujjhati. Ayaɱ vuccati bhikkhave, bhikkhu aññāsi dukkhindriyassa nirodhaɱ tathattāya3 cittaɱ upasaɱharati. 4

-------------------------
1. Nānābhavanikkhepā - syā.
2. Tañca - machasaɱ, syā.
3. Tadatthāya - machasaɱ, syā.
4. Upasaɱhāsi - sī 1, 2.

[BJT Page 380]

Idha pana bhikkhave, bhikkhuno appamattassa ātāpino pahitattassa viharato uppajjati domanassindriyaɱ. [page 214] so evaɱ pajānāti: "uppannaɱ kho me idaɱ domanassindriyaɱ. Tañca kho sanimittaɱ, sanidānaɱ sasaṅkhāraɱ sappaccayaɱ. Taɱ vata animittaɱ anidānaɱ asaṅkhāraɱ appaccayaɱ domanassindriyaɱ uppajjissatī"ti netaɱ ṭhānaɱ vijjati. So domanassindriyañca pajānāti. Domanassindriyasamudayañca pajānāti. Domanassindriyanirodhañca pajānāti. Yattha cuppannaɱ domanassindriyaɱ aparisesaɱ nirujjhati tañca pajānāti. Kattha cuppannaɱ domanassindriyaɱ aparisesaɱ nirujjhati: idha bhikkhave, bhikkhu vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyajjhānaɱ upasampajja viharati. Ettha cuppannaɱ domanassindriyaɱ aparisesaɱ nirujjhati. Ayaɱ vuccati bhikkhave, bhikkhu aññāsi domanassindriyassa nirodhaɱ tathattāya cittaɱ upasaɱharati.

Idha pana bhikkhave, bhikkhuno appamattassa ātāpino pahitattassa viharato uppajjati sukhindriyaɱ. So evaɱ pajānāti: "uppannaɱ kho me idaɱ sukhindriyaɱ. Tañca kho sanimittaɱ, sanidānaɱ sasaṅkhāraɱ sappaccayaɱ. Taɱ vata animittaɱ anidānaɱ asaṅkhāraɱ appaccayaɱ sukhindriyaɱ uppajjissatī"ti netaɱ ṭhānaɱ vijjati. So sukhindriyañca pajānāti. Sukhindriyasamudayañca pajānāti. Sukhindriyanirodhañca pajānāti. Yattha cuppannaɱ sukhindriyaɱ aparisesaɱ nirujjhati tañca pajānāti. Kattha cuppannaɱ sukhindriyaɱ aparisesaɱ nirujjhati: idha bhikkhave, bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaɱvedeti. Yaɱ taɱ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyajjhānaɱ upasampajja viharati. Ettha cuppannaɱ sukhindriyaɱ aparisesaɱ nirujjhati. Ayaɱ vuccati bhikkhave, bhikkhu aññāsi sukhindriyassa nirodhaɱ tathattāya cittaɱ upasaɱharati.

[BJT Page 382]

[page 215]
Idha pana bhikkhave, bhikkhuno appamattassa ātāpino pahitattassa viharato uppajjati somanassindriyaɱ. So evaɱ pajānāti: "uppannaɱ kho me idaɱ somanassindriyaɱ. Tañca kho sanimittaɱ, sanidānaɱ sasaṅkhāraɱ sappaccayaɱ. Taɱ vata animittaɱ anidānaɱ asaṅkhāraɱ appaccayaɱ somanassindriyaɱ uppajjissatī"ti netaɱ ṭhānaɱ vijjati. So somanassindriyañca pajānāti. Somanassindriyasamudayañca pajānāti. Somanassindriyanirodhañca pajānāti. Yattha cuppannaɱ somanassindriyaɱ aparisesaɱ nirujjhati tañca pajānāti. Kattha cuppannaɱ somanassindriɱ aparisesaɱ nirujjhati: idha bhikkhave, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassa domanassānaɱ atthagamā adukkhaɱ asukhaɱ upekkhāsatipārisuddhiɱ catutthajjhānaɱ upasampajja viharati. Ettha cuppannaɱ somanassindriyaɱ aparisesaɱ nirujjhati. Ayaɱ vuccati bhikkhave, bhikkhu aññāsi somanassindriyassa nirodhaɱ tathattāya cittaɱ upasaɱharati.

Idha pana bhikkhave, bhikkhuno appamattassa ātāpino pahitattassa viharato uppajjati upekkhindriyaɱ. So evaɱ pajānāti: "uppannaɱ kho me idaɱ upekkhindriyaɱ. Tañca kho sanimittaɱ, sanidānaɱ sasaṅkhāraɱ sappaccayaɱ. Taɱ vata animittaɱ anidānaɱ asaṅkhāraɱ appaccayaɱ upekkhindriyaɱ uppajjissatī"ti netaɱ ṭhānaɱ vijjati. So upekkhindriyañca pajānāti. Upekkhindriyasamudayañca pajānāti. Upekkhindriyanirodhañca pajānāti. Yattha cuppannaɱ upekkhindriyaɱ aparisesaɱ nirujjhati tañca pajānāti. Kattha cuppannaɱ upekkhindriyaɱ aparisesaɱ nirujjhati: idha bhikkhave, bhikkhu sabbaso nevasaññānāsaññāyatanaɱ samatikkamma saññāvedayitanirodhaɱ upasampajja viharati. Ettha cuppannaɱ upekkhindriyaɱ aparisesaɱ nirujjhati. Ayaɱ vuccati bhikkhave, bhikkhu [page 216] aññāsi upekkhindriyassa nirodhaɱ tathattāya cittaɱ upasaɱharati.

Sukhindriyavaggo catuttho.

Tatruddānaɱ:
Suddhakaɱ soto arahaɱ duve samaṇabrāhmaṇā,
Vibhaṅgena tayo kaṭṭho uppaṭipāṭikanti.

[BJT Page 384]

5. Jarāvaggo

4. 5. 1

Jarāsuttaɱ

1725. Ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati pubbārāme migāramātupāsāde. Tena kho pana samayena bhagavā sāyanhasamayaɱ paṭisallānā vuṭṭhito pacchātape1 nisinno hoti piṭṭhiɱ otāpayamāno. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā bhagavato gattāni pāṇinā anomajjanto bhagavantaɱ etadavoca: "acchariyaɱ bhante, abbhutaɱ bhante, na cevadāni2 bhante, bhagavato tāva parisuddho hoti chavivaṇṇo pariyodāto. Sithilāni ca gattāni sabbāni3 valijātāni. 4 Purato pabbhāro ca kāyo. Dissati ca indriyānaɱ aññathattaɱ: cakkhundriyassa sotindriyassa ghānindriyassa jivhindriyassa kāyindriyassāti.

[page 217]
Evaɱ hetaɱ ānanda, hoti jarādhammo yobbaññe. Byādhidhammo ārogye. Maraṇadhammo jīvite. Na ceva tāva parisuddho hoti chavivaṇṇo pariyodāto. Sathilāni ca honti gattāni sabbāni valijātāni. Purato pabbhāro ca kāyo. Dissati ca indriyānaɱ aññathattaɱ: cakkhundriyassa sotindriyassa ghānindriyassa jivhindriyassa kāyindriyassāti. Idamavoca bhagavā. Idaɱ vatvā sugato athāparaɱ etadavoca satthā:
Dhitaɱ5 jammi jare atthu dubbaṇṇakaraṇī jare,
Tāva manoramaɱ bimmaɱ jarāya abhimadditaɱ

Yo6 ca vassasataɱ jīve sopi maccuparāyaṇo7
Na kiñci parivajjeti sabbamevābhimaddatīti.

4. 5. 2

Uṇṇābhabrāhmaṇasuttaɱ

1726. Atha kho uṇṇābho brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiɱ sammodi. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi, ekamantaɱ nisinno kho uṇṇābho brāhmaṇo bhagavantaɱ etadavoca: "pañcimāni bho gotama, indriyāni nānāvisayāni nānāgocarāni na aññamaññassa gocaravisayaɱ paccanubhonti. Katamāni pañca: cakkhundriyaɱ sotindriyaɱ ghānindriyaɱ jivhindriyaɱ kāyindriyaɱ. [page 218] imesaɱ nu kho bho gotama, pañcannaɱ indriyānaɱ nānāvisayānaɱ nānāgocarānaɱ na aññamaññassa gocaravisayaɱ paccanubhontānaɱ kiɱ paṭisaraṇaɱ ko ca nesaɱ gocaravisayaɱ paccanubhotīti.

---------------------------
1. Pacchātapake - syā.
2. Cevaɱdāni - machasaɱ.
3. Manthāni - syā 1sī1, 2.
4. Valiyajātāni - machasaɱ.
5. Dhikkaɱ - sīmu, dhitaɱ - syā.
6. Yopi - syā.
7. Sabbe maccuparāyaṇā - syā.

[BJT Page 386]

Pañcimāni brāhmaṇa, indriyāni nānāvisayāni nānāgocarāni na aññamaññassa gocaravisayaɱ paccanunabhonti. Katamāni pañca: cakkhundriyaɱ sotindriyaɱ ghānindriyaɱ jivhindriyaɱ kāyindriyaɱ. Imesaɱ kho brāhmaṇa, pañcannaɱ indriyānaɱ nānāvisayānaɱ nānāgocarānaɱ na aññamaññassa gocaravisayaɱ paccanubhontānaɱ mano paṭisaraṇaɱ. Manova1 tesaɱ gocaravisayaɱ paccanubhotīti. Manassa pana bho gotama kiɱ paṭisaraṇanti? Manassa kho brāhmaṇa, sati paṭisaraṇanti. Satiyā pana bho gotama, kiɱ paṭisaraṇanti? Satiyā kho brāhmaṇa: vimutti paṭisaraṇanti. Vimuttiyā pana bho gotama kiɱ paṭisaraṇanti? Vimuttiyā kho brāhmaṇa, nibbānaɱ paṭisaraṇanti. Nibbānassa pana bho gotama, kiɱ paṭisaraṇanti? Accasarā brāhmaṇa, pañhaɱ. Nāsakkhi pañhassa pariyantaɱ gahetuɱ. Nibbānogadhaɱ hi brāhmaṇa brahmacariyaɱ vussati nibbānaparāyaṇaɱ nibbānapariyosānanti. Atha kho uṇṇābho brāhmaṇo bhagavato bhāsitaɱ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkami.

Atha kho bhagavā acirapakkante uṇṇābhe brāhmaṇe bhikkhu āmantesi: "seyyathāpi bhikkhave, kūṭāgāre vā kūṭāgārasālāyaɱ vā2 pācīnavātapānā suriye uggacchante vātapānena rasmi pavisitvā kvāssa patiṭṭhitāti. Pacchimāya bhante bhittiyanti. [page 219] evameva kho bhikkhave, uṇṇābhassa brāhmaṇassa tathāgate saddhā niviṭṭhā, mūlajātā patiṭṭhitā daḷhā asaɱhāriyā samaṇena vā brāhmaṇena vā devena vā mārena vā brahmuṇā vā kenaci vā lokasmiɱ. Imamhi ce bhikkhave, samaye uṇṇābho brāhmaṇo kālaɱ kareyya, natthi taɱ saɱyojanaɱ yena saɱyojanena saɱyutto uṇṇābho brāhmaṇo puna imaɱ lokaɱ āgaccheyyāti.

4. 5. 3

Sāketasuttaɱ

1727. Ekaɱ samayaɱ bhagavā sākete viharati añjanavane migadāye. Tatra kho bhagavā bhikkhū āmantesi. Atthi nu kho bhikkhave pariyāyo yaɱ pariyāyaɱ āgamma yāni pañcindriyāni tāni pañca balāni honti, yāni pañca balāni tāni pañcinidriyāni hontīti? Bhagavammūlakā no bhante, dhammā bhagavaɱ paṭisaraṇā. Bhagavato suttā bhikkhū dhāressantīti.

---------------------------
1. Mano ca syā, sī 1.
2. Kūṭāgāraɱ vā kūṭāgārasālā vā uttarāya - sīmu.

[BJT Page 388]

Atthi bhikkhave pariyāyo yaɱ pariyāyaɱ āgamma yāni pañcindriyāni tāni pañca balāni honti. Yāni pañca balāni tāni pañcindriyāni honti. Katamo ca bhikkhave, pariyāyo yaɱ pariyāyaɱ āgamma yāni pañcindriyāni tāni pañca balāni honti, yāni pañca balāni tāni pañcindriyāni honti: yaɱ bhikkhave, saddhindriyaɱ taɱ saddhābalaɱ, yaɱ saddhābalaɱ taɱ saddhindriyaɱ. Yaɱ viriyindriyaɱ taɱ viriyabalaɱ, yaɱ viriyabalaɱ taɱ viriyindriyaɱ, yaɱ satindriyaɱ taɱ satibalaɱ, yaɱ satibalaɱ taɱ satindriyaɱ. Yaɱ samādhindriyaɱ taɱ samādhibalaɱ, yaɱ samādhibalaɱ samādhindriyaɱ. Yaɱ paññindriyaɱ taɱ paññābalaɱ, yaɱ paññābalaɱ taɱ paññindriyaɱ.

Seyyathāpi bhikkhave nadī pācīnaninnā pācinapoṇā pācīnapabbhārā, tassā assa majjhe1 dīpo, atthi bhikkhave, pariyāyo yaɱ pariyāyaɱ āgamma tassā nadiyā eko sototveva saṅkhaɱ gacchati. Atthi pana bhikkhave, pariyāyo yaɱ pariyāyaɱ āgamma tassā nadiyā dve sotānitveva. Saṅkhaɱ gacchanti. [page 220] katamo ca bhikkhave, pariyāyo yaɱ pariyāyaɱ āgamma tassā nadiyā eko sototveva saṅkhaɱ gacchati? Yaɱ2 bhikkhave, tassa dīpassa puratthimante3 udakaɱ yañca pacchimante udakaɱ, ayaɱ kho bhikkhave pariyāyo yaɱ pariyāyaɱ āgamma tassa nadiyā eko sototveva saṅkhaɱ gacchati. Katamo ca bhikkhave, pariyāyo yaɱ pariyāyaɱ āgamma tassā nadiyā dve sotānitveva saṅkhaɱ gacchanti, yaɱ bhikkhave, tassa dīpassa uttarante udakaɱ yañca dakkhiṇante udakaɱ, ayaɱ kho bhikkhave, pariyāyo yaɱ pariyāyaɱ āgamma tassā nadiyā dve sotānitveva saṅkhaɱ gacchanti. Evameva kho bhikkhave, yaɱ
Saddhindriyaɱ taɱ saddhābalaɱ, yaɱ saddhābalaɱ taɱ saddhindriyaɱ. Yaɱ viriyindriyaɱ taɱ viriyabalaɱ, yaɱ viriyabalaɱ taɱ viriyindriyaɱ, yaɱ satindriyaɱ taɱ satibalaɱ, yaɱ satibalaɱ taɱ satindriyaɱ. Yaɱ samādhindriyaɱ taɱ samādhibalaɱ, yaɱ samādhibalaɱ taɱ samādhindriyaɱ. Yaɱ paññindriyaɱ taɱ paññābalaɱ, yaɱ paññābalaɱ taɱ paññindriyaɱ. Pañcannaɱ bhikkhave, indriyānaɱ bhāvitattā bahulīkatattā bhikkhu āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharantīti.

4. 5. 4

Pubbakoṭṭhakasuttaɱ

1728. Ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati pubbakoṭṭhake. Tatra kho bhagavā āyasmantaɱ sāriputtaɱ āmantesi. Saddahāsi4 tvaɱ sāriputta, saddhindriyaɱ bhāvitaɱ bahulīkataɱ amatogadhaɱ hoti, amataparāyanaɱ amatapariyosānaɱ, virindriyaɱ bhāvitaɱ bahulīkataɱ amatogadhaɱ hoti, amataparāyanaɱ amatapariyosānaɱ, satindriyaɱ bhāvitaɱ bahulīkataɱ amatogadhaɱ hoti, amataparāyanaɱ amatapariyosānaɱ, samādhindriyaɱ bhāvitaɱ bahulīkataɱ amatogadhaɱ hoti, amataparāyanaɱ amatapariyosānaɱ, paññindriyaɱ bhāvitaɱ bahulīkataɱ amatogadhaɱ hoti, amataparāyanaɱ amatapariyosānanti?
-------------------------
1. Tassā majjhe - machasaɱ, syā.
2. Yañca - machasaɱ, syā.
3. Purimante - machasaɱ.
4. Saddahasi - machasaɱ, syā.

[BJT Page 390]

[page 221] nakhvāhaɱ ettha bhante, bhagavato saddhāya gacchāmi "saddhindriyaɱ bhāvitaɱ bahulīkataɱ amatogadhaɱ hoti, amataparāyanaɱ amatapariyosānaɱ, virindriyaɱ bhāvitaɱ bahulīkataɱ amatogadhaɱ hoti, amataparāyanaɱ amatapariyosānaɱ, satindriyaɱ bhāvitaɱ bahulīkataɱ amatogadhaɱ hoti, amataparāyanaɱ amatapariyosānaɱ, samādhindriyaɱ bhāvitaɱ bahulīkataɱ amatogadhaɱ hoti, amataparāyanaɱ amatapariyosānaɱ, paññindriyaɱ bhāvitaɱ bahulīkataɱ amatogadhaɱ hoti, amataparāyanaɱ amatapariyosānaɱ. Yesaɱ hi bhante, aññātaɱ assa adiṭṭhaɱ1 aviditaɱ asacchikataɱ aphassitaɱ2 paññāya, te tattha paresaɱ saddhāya gaccheyyuɱ:
Saddhindriyaɱ bhāvitaɱ bahulīkataɱ amatogadhaɱ hoti, amataparāyanaɱ amatapariyosānaɱ, viriyindriyaɱ bhāvitaɱ bahulīkataɱ amatogadhaɱ hoti, amataparāyanaɱ amatapariyosānaɱ, satindriyaɱ bhāvitaɱ bahulīkataɱ amatogadhaɱ hoti, amataparāyanaɱ amatapariyosānaɱ, samādhindriyaɱ bhāvitaɱ bahulīkataɱ amatogadhaɱ hoti, amataparāyanaɱ amatapariyosānaɱ, paññindriyaɱ bhāvitaɱ bahulīkataɱ amatogadhaɱ hoti, amataparāyanaɱ amatapariyosānanti? Yesañca kho etaɱ bhante, ñātaɱ diṭṭhaɱ viditaɱ sacchikataɱ phassitaɱ paññāya, nikkaṅkhā te tattha nibbicikicchā, saddhindriyaɱ bhāvitaɱ bahulīkataɱ amatogadhaɱ hoti, amataparāyanaɱ amatapariyosānaɱ, viriyindriyaɱ bhāvitaɱ bahulīkataɱ amatogadhaɱ hoti, amataparāyanaɱ amatapariyosānaɱ, satindriyaɱ bhāvitaɱ bahulīkataɱ amatogadhaɱ hoti, amataparāyanaɱ amatapariyosānaɱ, samādhindriyaɱ bhāvitaɱ bahulīkataɱ amatogadhaɱ hoti, amataparāyanaɱ amatapariyosānaɱ, paññindriyaɱ bhāvitaɱ bahulīkataɱ amatogadhaɱ hoti, amataparāyanaɱ amatapariyosānaɱ. Mayhampi kho etaɱ bhante, ñātaɱ diṭṭhaɱ viditaɱ sacchikataɱ phassitaɱ paññāya. Nikkaṅakhvāhaɱ tattha nibbicikiccho saddhindriyaɱ bhāvitaɱ bahulīkataɱ amatogadhaɱ hoti, amataparāyanaɱ amatapariyosānaɱ, viriyindriyaɱ bhāvitaɱ bahulīkataɱ amatogadhaɱ hoti, amataparāyanaɱ amatapariyosānaɱ, satindriyaɱ bhāvitaɱ bahulīkataɱ amatogadhaɱ hoti, amataparāyanaɱ amatapariyosānaɱ, samādhindriyaɱ bhāvitaɱ bahulīkataɱ amatogadhaɱ hoti, amataparāyanaɱ amatapariyosānaɱ, paññindriyaɱ bhāvitaɱ bahulīkataɱ amatogadhaɱ hoti, amataparāyanaɱ amatapariyosānanti.

Sādhu sādhu sāriputta, yesaɱ hetaɱ3 sāriputta, aññātaɱ assa adiṭṭhaɱ aviditaɱ asacchikataɱ aphassitaɱ paññāya te tattha paresaɱ saddhāya gaccheyyuɱ, saddhindriyaɱ bhāvitaɱ bahulīkataɱ amatogadhaɱ hoti, amataparāyanaɱ amatapariyosānaɱ, viriyindriyaɱ bhāvitaɱ bahulīkataɱ amatogadhaɱ hoti, amataparāyanaɱ amatapariyosānaɱ, satindriyaɱ bhāvitaɱ bahulīkataɱ amatogadhaɱ hoti, amataparāyanaɱ amatapariyosānaɱ, samādhindriyaɱ bhāvitaɱ bahulīkataɱ amatogadhaɱ hoti, amataparāyanaɱ amatapariyosānaɱ, paññindriyaɱ bhāvitaɱ bahulīkataɱ amatogadhaɱ hoti, amataparāyanaɱ amatapariyosānaɱ. Yesañca kho etaɱ sāriputta, ñātaɱ diṭṭhaɱ viditaɱ sacchikataɱ phassitaɱ paññāya nikkaṅkhā te tattha nibbicikicchā, saddhindriyaɱ bhāvitaɱ bahulīkataɱ amatogadhaɱ hoti, amataparāyanaɱ amatapariyosānaɱ, viriyindriyaɱ bhāvitaɱ bahulīkataɱ amatogadhaɱ hoti, amataparāyanaɱ amatapariyosānaɱ, satindriyaɱ bhāvitaɱ bahulīkataɱ [page 222] amatogadhaɱ hoti, amataparāyanaɱ amatapariyosānaɱ, samādhindriyaɱ bhāvitaɱ bahulīkataɱ amatogadhaɱ hoti, amataparāyanaɱ amatapariyosānaɱ, paññindriyaɱ bhāvitaɱ bahulīkataɱ amatogadhaɱ hoti, amataparāyanaɱ amatapariyosānanti.

---------------------------
1. Aññātaɱ adiṭṭhaɱ - syā.
2. Apassitaɱ - sī 1. Syā.
3. Yesañhi taɱ - syā.

[BJT Page 392]

4. 5. 5

Pubbārāmasuttaɱ

1729. Ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati pubbārāme migāramātupāsāde. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato pacchassosuɱ bhagavā etadavoca:
Katinnaɱ1 nu kho bhikkhave indriyānaɱ bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaɱ vyākaroti: "khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānāmī"ti. Bhagavammūlakā no bhanthe, dhammā bhagavaɱ paṭisaraṇā. Bhagavato sutto bhikkhū dhāressantīti.
Ekassa kho bhikkhave, indriyassa bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaɱ vyākaroti: "khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānāmī"ti. Katamassa ekassa? Paññindriyassa. Paññavato bhikkhave, ariyasāvakassa tadanvayā saddhā saṇṭhāti. Tadanvayaɱ viriyaɱ saṇṭhāti. Tadanvayā sati saṇṭhāti. Tadanvayo samādhi saṇṭhāti. Imassa kho bhikkhave, ekassa indriyassa bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaɱ vyākaroti: "khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānāmītī"ti.

4. 5. 6

Dutiya pubbārāmasuttaɱ

1730. Katinnaɱ nu kho bhikkhave, indriyānaɱ bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaɱ byākaroti:
"Khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānāmī"ti. Bhagavamūlakā no bhanthe, dhammā bhagavaɱ paṭisaraṇaɱ. Bhagavato sutvā bhikkhū dhāressantīti.

[page 223]
Dvinnaɱ kho bhikkhave, indriyassa bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaɱ byākaroti: "khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānāmī"ti. Katamesaɱ dvinnaɱ. Ariyā ca paññāya, ariyāya ca vimuttiyā. Yā hissa bhikkhave, ariyā paññā tadassa paññindriyaɱ, yā hissa bhikkhave, ariyā vimutti tadassa samādhindriyaɱ,
Imesaɱ kho bhikkhave, dvinnaɱ indriyānaɱ bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaɱ byākaroti: "khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānāmītī"ti.

--------------------------
1. Katinaɱ - syā.

[BJT Page 394]

4. 5. 7

Tatiya pubbārāmasuttaɱ

1731. Katinnaɱ nu kho bhikkhave, indriyānaɱ bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaɱ byākaroti: "khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānāmī"ti. Bhagavammūlakā no bhanthe, dhammā bhagavaɱ paṭisaraṇā. Bhagavato sutvā bhikkhū dhāressantīti.

Catunnaɱ kho bhikkhave, indriyānaɱ bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaɱ byākaroti: "khīṇā jāti vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānāmī"ti. Katamesaɱ catunnaɱ. Viriyindriyassa satindriyassa samādhindriyassa paññindriyassa. Imesaɱ kho bhikkhave, catunnaɱ indriyānaɱ bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaɱ byākaroti: "khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānāmītī"ti.

4. 5. 8

Catuttha pubbārāmasuttaɱ

1732. Katinnaɱ nu kho bhikkhave, indriyānaɱ bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaɱ byākaroti:
"Khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānāmī"ti. Bhagavammūlakā no bhanthe, dhammā bhagavaɱ paṭisaraṇā. Bhagavato sutvā bhikkhū dhāressantīti.

Pañcannaɱ kho bhikkhave, indriyassa bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaɱ byākaroti: "khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānāmī"ti. Katamesaɱ pañcannaɱ. [page 224] saddhindriyassa viriyindriyassa satindriyassa samādhindriyassa paññindriyassa.
Imesaɱ kho bhikkhave, pañcannaɱ indriyānaɱ bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaɱ byākaroti: "khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānāmītī"ti.

4. 5. 9

Piṇḍolasuttaɱ

1733. Ekaɱ samayaɱ bhagavā kosambiyaɱ viharati ghositārāme, tena kho pana samayena āyasmatā piṇḍolabhāradvājena aññā byākatā hoti: "khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānāmī"ti. Atha kho sambahulā bhikkhū yena bhagavā tenupasaɱkamiɱsu. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā kho te bhikkhū bhagavantaɱ etadavocuɱ: "āyasmatā bhante piṇḍolabhāradvājena aññā byākatā: "khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānāmī"ti. Kinnukho bhante, atthavasaɱ sampassa mānena āyasmatā piṇḍolabhāradvājena aññā byākatā: "khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānāmīti,

[BJT Page 396]

Tiṇṇaɱ kho pana bhikkhave, indriyānaɱ bhāvitattā bahulīkatattā piṇḍolabhāradvājena bhikkhunā aññā byākatā: "khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānāmīti. Katamesaɱ tiṇṇannaɱ: satindriyassa samādhindriyassa paññindriyassa. Imesaɱ kho bhikkhave, tiṇṇannaɱ indriyānaɱ bhāvitattā bahulīkatattā piṇḍolabhāradvājena bhikkhunā aññā byākatā: khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānāmī"ti. Imāni ca bhikkhave, tīṇi indriyāni mantāni: khayantāni. Kissa khayantāti: jātijarāmaraṇassa. Jātijarāmaraṇaɱ khayantaɱ2 kho bhikkhave, sampassamānena [page 225] piṇḍolabhāradvājena bhikkhunā aññā byākatā: "khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānāmī"ti.

4. 5. 10

Āpaṇasuttaɱ

1734. Ekaɱ samayaɱ bhagavā aṅgesu viharati āpaṇaɱ nāma aṅgānaɱ nigamo. Tatra kho bhagavā āyasmantaɱ sāriputtaɱ āmantesi: "yo so sāriputta, ariyasāvako tathāgate ekantagato, 3 abhippasanno api nu so4 tathāgate vā tathāgatasāsane vā kaṅkheyya vā vicikiccheyya vā"ti?

Yo so bhante, ariyasāvako tathāgate ekantagato3 abhippasanno na so tathāgate vā tathāgatasāsane vā kaṅkheyya vā vicikiccheyya vā. Saddhassa hi bhante, ariyasāvakassa etaɱ pāṭikaṅkhaɱ: "yaɱ āraddhaviriyo viharissati akusalānaɱ dhammānaɱ pahānāya kusalānaɱ dhammānaɱ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Yaɱ hissa bhante, viriyaɱ tadassa viriyindriyaɱ. Saddhassa hi bhante, ariyasāvakassa āraddhaviriyassa etaɱ pāṭikaṅkhaɱ: "yaɱ satimā bhavissati paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā. Yā hissa bhante, sati, tadassa satindriyaɱ. Saddhassa hi bhante, ariyasāvakassa āraddhaviriyassa upaṭṭhitasatino etaɱ pāṭikaṅkhaɱ: "yaɱ vossaggārammaṇaɱ karitvā labhissati samādhiɱ labhissati cittassekaggataɱ. Yo hissa bhante, samādhi tadassa samādhindriyaɱ.

---------------------------
1. Tiṇṇaɱ - syā, sīmu.
2. Khayanti - machasaɱ, syā, sīmu.
3. Ekantigato - sīmu.
4. Na so - machasaɱ, syā.

[BJT Page 398]

Saddhassa hi bhante, ariyasāvakassa āraddhaviriyassa upaṭṭhitasatino [page 226] samāhitacittassa etaɱ pāṭikaṅkhaɱ: "yaɱ evaɱ jānissati anamataggo kho saɱsāro pubbā koṭi na paññāyati avijjānīvaraṇānaɱ sattānaɱ taṇhāsaɱyojanānaɱ sandhāvataɱ saɱsarataɱ avijjāyatveva tamokāyassa1 asesavirāganirodho, santametaɱ padaɱ, paṇītametaɱ padaɱ, yadidaɱ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaɱ, yā hissa bhante, paññā tadassa paññindriyaɱ, sa kho so2 bhante, ariyasāvako evaɱ padahitvā padahitvā evaɱ abhisaddahati: "ime kho te dhammā ye' me pubbe sutāva3 ahesuɱ, te'dānāhaɱ etarahi kāyena ca phusitvā4 viharāmi. Paññāya ca anativijjha5 passāmī"ti. Yā hi'ssa bhante, saddhā tadassa saddhindriyanti.

Sādhu sādhu sāriputta, yo so sāriputta, ariyasāvako tathāgate ekantagato abhippasanno, na so tathāgate vā tathāgatasāsane vā kaṅkheyya vā vicikiccheyya vā. Saddhassa hi sāriputta, ariyasāvakassa etaɱ pāṭikaṅkhaɱ: "yaɱ āraddhaviriyo viharissati akusalānaɱ dhammānaɱ pahānāya kusalānaɱ dhammānaɱ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu, yaɱ hissa sāriputta, viriyaɱ, tadassa viriyindriyaɱ. Saddhassa hi sāriputta, ariyasāvakassa āraddhaviriyassa etaɱ pāṭikaṅkhaɱ "yaɱ āraddhaviriyo viharissati akusalānaɱ dhammānaɱ pahānāya kusalānaɱ dhammānaɱ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu, yaɱ hissa sāriputta, viriyaɱ, tadassa yā hissa sāriputta, paññā tadassa paññindriyaɱ. Sa kho so sāriputta, ariyasāvako evaɱ padahitvā padahitvā evaɱ saritvā saritvā evaɱ samādahitvā samādahitvā evaɱ pajānitvā pajānitvā evaɱ abhisaddahati: "ime kho te dhammā ye'me pubbe sutāva ahesuɱ tedānāhaɱ6 [page 227] etarahi kāyena ca phusitvā viharāmi paññāya ca ativijjha passāmī"ti. Yā hissa sāriputta, saddhā tadassa saddhindriyantī.

Jarāvaggo pañcamo.

Tatruddānaɱ:

Jarā uṇṇābhabrāhmaṇo sāketo pubbakoṭṭhako,
Pubbārāmena cattāri piṇḍolo āpaṇena cāti. 7

--------------------------
1. Tamokāyasseva - sīmu, sī2.
2. Saddho so - machasaɱ.
3. Sutavā - machasaɱ.
4. Phassitvā - sī 1, 2.
5. Paṭivijjha - machasaɱ.
6. Tenāhaɱ - syā.
7. Saddhena - syā.

[BJT Page 400]

6. Sūkarakhatavaggo

4. 6. 1

Sālāsuttaɱ

1735. Ekaɱ samayaɱ bhagavā kosalesu viharati sālāyaɱ1 brāhmaṇagāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti bhadanteti te bhikkhū bhagavato paccassosuɱ bhagavā etadavoca. Seyyathāpi bhikkhave, ye keci tiracchānagatā pāṇā, sīho tesaɱ migarājā2 aggamakkhāyati: yadidaɱ thāmena javena sūriyena3 evameva kho bhikkhave, ye keci bodhipakkhiyā dhammā, paññindriyaɱ tesaɱ aggamakkhāyati: yadidaɱ bodhāya.

Katame ca bhikkhave, bodhipakkhiyā dhammā? Saddhindriyaɱ bhikkhave, bodhipakkhiyo dhammo taɱ bodhāya saɱvattati. Viriyindriyaɱ bodhipakkhiyo dhammo, taɱ bodhāya saɱvattati. Satindriyaɱ bodhipakkhiyo dhammo, taɱ bodhāya saɱvattati. Samādhindriyaɱ bodhipakkhiyo dhammo, taɱ bodhāya saɱvattati.
Paññindriyaɱ bodhipakkhiyo dhammo, taɱ bodhāya saɱvattati. [page 228] seyyathāpi bhikkhave, ye keci tiracchānagatā pāṇā, sīho tesaɱ migarājā aggamakkhāyati, yadidaɱ thāmena javena sūriyena. Evameva kho bhikkhave, ye keci bodhipakkhiyā dhammā, paññindriyaɱ tesaɱ aggamakkhāyati: yadidaɱ bodhāyāti.

4. 6. 2

Mallakasuttaɱ

1736. Ekaɱ samayaɱ bhagavā mallakesu4 viharati uruvelakappaɱ nāma mallakānaɱ nigamo. Tatra kho bhagavā bhikkhū āmantesi: yāva kīvañca bhikkhave, ariyasāvakassa ariyaɱ ñāṇaɱ5 nuppannaɱ6 hoti neva tāva catunnaɱ indriyānaɱ saṇṭhiti hoti, neva tāva catunnaɱ indriyānaɱ avaṭṭhiti hoti, yato ca kho bhikkhave, ariyasāvakassa ariyañāṇaɱ uppannaɱ hoti, atha catunnaɱ indriyānaɱ saṇṭhiti hoti, atha catunnaɱ indriyānaɱ avaṭṭhiti hoti.

---------------------------
1. Kosalāyaɱ - syā.
2. Sīho migarājā tesaɱ - machasaɱ, syā.
3. Sūrena - machasaɱ.
4. Mallikesu - machasaɱ.
5. Ariyañāṇaɱ - machasaɱ, syā.
6. Na uppannaɱ - machasaɱ, syā.

[BJT Page 402]

Seyyathāpi bhikkhave, yāvakīvañca kūṭāgārassa kūṭaɱ na ussitaɱ hoti, neva tāva1 gopānasīnaɱ saṇṭhiti hoti, neva tāva gopānasīnaɱ avaṭṭhiti hoti. Yato ca kho bhikkhave, kūṭāgārassa kūṭaɱ ussitaɱ hoti, atha kho gopānasīnaɱ saṇṭhiti hoti, atha kho gopānasīnaɱ avaṭṭhiti hoti. Evameva kho bhikkhave, yāvakīvañca ariyasāvakassa ariyañāṇaɱ na uppannaɱ hoti, neva tāva catunnaɱ indriyānaɱ saṇṭhiti hoti, neva tāva catunnaɱ indirayānaɱ avaṭṭhiti hoti, yato ca kho bhikkhave, ariyasāvakassa ariyañāṇaɱ uppannaɱ hoti, atha catunnaɱ indriyānaɱ saṇṭhiti hoti, atha catunnaɱ indriyānaɱ avaṭṭhiti hoti. Katamesaɱ catunnaɱ: [page 229] saddhindriyassa viriyindriyassa satindriyassa samādhindriyassa. Paññavato bhikkhave, ariyasāvakassa tadanvayā saddhā saṇṭhāti, tadanvayaɱ viriyaɱ saṇṭhāti, tadanvayā sati saṇṭhāti, tadanvayo samādhi saṇṭhātīti.

4. 6. 3

Sekhasuttaɱ

1737. Ekaɱ samayaɱ bhagavā kosambiyaɱ viharati ghositārāme. Tatra kho bhagavā bhikkhū āmantesi: atthi nu kho bhikkhave, 2 pariyāyo: yaɱ pariyāya āgamma sekho3 bhikkhu sekhabhūmiyaɱ ṭhito4 sekho'smīti pajāneyya, asekho bhikkhu asekhabhūmiyaɱ ṭhito asekho'smīti pajāneyyā'ti. Bhagavammūlakā no bhante, dhammā bhagavaɱ paṭisaraṇā. Bhagavato sutvā bhikkhū dhāressantīti. Atthi bhikkhave, pariyāyo: yaɱ pariyāyaɱ āgamma sekho bhikkhu sekhabhūmiyaɱ ṭhito sekhosmī'ti pajāneyya, asekho bhikkhu asekhabhūmiyaɱ ṭhito asekhosmī'ti pajāneyya, katamo ca bhikkhave, pariyāyo, yaɱ pariyāyaɱ āgamma sekho bhikkhu sekhabhūmiyaɱ ṭhito sekhosmī'ti pajānāti? Idha bhikkhave, sekho bhikkhu idaɱ dukkhanti yathābhūtaɱ pajānāti. Ayaɱ dukkhasamudayoti yathābhūtaɱ pajānāti, ayaɱ dukkhanirodhoti yathābhūtaɱ pajānāti, ayaɱ dukkhanirodhagāminīpaṭipadāti yathabhūtaɱ pajānāti. Ayampi kho bhikkhave, pariyāyo, yaɱ pariyāyaɱ āgamma sekho bhikkhu sekhabhūmiyaɱ ṭhito sekhosmī'ti pajānāti.

Punacaparaɱ bhikkhave, sekho bhikkhu iti paṭisañcikkhati: atthi nu kho ito bahiddhā añño samaṇo vā brāhmaṇo vā yo evaɱ bhūtaɱ tacchaɱ tathā5 dhammaɱ [page 230] deseti, yathā bhagavā'ti. So evaɱ pajānati: natthi ito6 bahiddhā añño samaṇo vā brāhmaṇo vā yo evaɱ bhūtaɱ tacchaɱ tathā dhammaɱ deseti, yathā bhagavā'ti. Ayampi kho bhikkhave, pariyāyo: yaɱ pariyāyaɱ āgamma sekho bhikkhu sekhabhūmiyaɱ ṭhito sekhosmī''ti pajānāti.

--------------------------
1. Tāvañca - sī 1, 2.
2. Atthi nu kho me bhikkhave - sī 1 2.
3. Sekkho - syā.
4. Saṇṭhito - syā.
5. Tathaɱ - machasaɱ, syā.
6. Natthi kho ito - machasaɱ.

[BJT Page 404]

Punacaparaɱ bhikkhave, sekho bhikkhu pañcindriyāni pajānāti: saddhindriyaɱ viriyindriyaɱ satindriyaɱ samādhindriyaɱ paññindriyaɱ, yaɱgatikāni yaɱparamāni yaɱbalāni1 yaɱpariyosānāni, naheva kho kāyena phusitvā2 viharati, paññāya ca ativijjha passati. Ayampi kho bhikkhave: pariyāyo: yaɱ pariyāyaɱ āgamma sekho bhikkhu sekhabhūmiyaɱ ṭhito sekhosmī'ti pajānāti.

Katamo ca bhikkhave, pariyāyo, yaɱ pariyāyaɱ āgamma asekho bhikkhu asekhabhūmiyaɱ ṭhito asekhosmīti pajānāti? Idha bhikkhave, asekho bhikkhu pañcindriyāni pajānāti saddhindriyaɱ viriyindriyaɱ satindriyaɱ samādhindriyaɱ paññindriyaɱ yaɱgatatikāni yaɱparamāni yaɱbalāni yaɱpariyosānāti. Kāyena ca phusitvā viharati, paññāya ca ativijjha passati. Ayampi kho bhikkhave, pariyāyo yaɱ pariyāyaɱ āgamma asekho bhikkhu asekhabhūmiyaɱ ṭhito asekhosmīti pajānāti.

Punacaparaɱ bhikkhave, asekho bhikkhu cha indriyāni pajānāti. Cakkhundriyaɱ sotindriyaɱ ghānindriyaɱ jivhindriyaɱ kāyindriyaɱ manindriyaɱ, imāni cha3 indriyāni sabbena sabbaɱ sabbathā sabbaɱ aparisesaɱ nirujjhanti. 4 Aññāni cha5 indriyāni na kuhiñci kismiñci6 uppajjissantīti pajānāti. Ayampi kho bhikkhave, pariyāyo yaɱ pariyāyaɱ āgamma asekho bhikkhu asekhabhūmiyaɱ ṭhito asekhosmīti pajānātīti.

4. 6. 4

Padasuttaɱ

[page 231]
1738. Seyyathāpi bhikkhave, yāni kānici jaṅgamānaɱ pāṇānaɱ padajātāni, sabbāni tāni hatthipade samodhānaɱ gacchanti, hatthipadaɱ tesaɱ aggamakkhāyati yadidaɱ mahantattena. Evameva kho bhikkhave, yāni kānici padāni bodhāya saɱvattanti, paññindriyaɱ padaɱ tesaɱ aggamakkhāyati yadidaɱ bodhāya. Katamāni ca bhikkhave, padāni bodhāya saɱvattanti: saddhindriyaɱ bhikkhave padaɱ, taɱ bodhāya saɱvattati. Viriyindriyaɱ padaɱ, taɱ bodhāya saɱvattati. Satindriyaɱ padaɱ, taɱ bodhāya saɱvattati. Samādhindriyaɱ padaɱ, taɱ bodhāya saɱvattati. Paññindriyaɱ padaɱ, taɱ bodhāya saɱvattati. Seyyathāpi bhikkhave, yāni kānici jaṅgamānaɱ pāṇānaɱ padajātāni sabbāni tāni hatthipade samodhānaɱ gacchanti. Hatthipadaɱ tesaɱ aggamakkhāyati. Yadidaɱ mahantattena. Evameva kho bhikkhave, yāni kānici padāni bodhāya saɱvattanti. Paññindriyaɱ padaɱ tesaɱ aggamakkhāyati. Yadidaɱ bodhāyāti.

--------------------------
1. Yamaphalāni - machasaɱ, syā.
2. Phassitvā - sī 1, 2.
3. Imāni kho cha - machasaɱ, syā.
4. Nirujjhassanti - machasaɱ, syā.
5. Aññāni ca cha - machasaɱ, syā.
6. Kismici - sī 1, 2.

[BJT Page 406]

4. 6. 5

Sārasuttaɱ

1739. Seyyathāpi bhikkhave, ye keci sāragandhā lohitacandanaɱ tesaɱ aggamakkhāyati. Evameva kho bhikkhave, ye keci bodhipakkhikā dhammā paññindriyaɱ tesaɱ aggamakkhāyati, yadidaɱ bodhāya. Katame ca bhikkhave, bodhipakkhikā dhammā:
Saddhindriyaɱ bodhipakkhiko dhammo, taɱ bodhāya saɱvattati.
Viriyindriyaɱ bodhipakkhiko dhammo, taɱ bodhāya saɱvattati.
Satindriyaɱ bodhipakkhiko dhammo, taɱ bodhāya saɱvattati.
Samādhindriyaɱ bodhipakkhiko dhammo, taɱ bodhāya saɱvattati.
Paññindriyaɱ bodhipakkhiko dhammo, taɱ bodhāya saɱvattati.
Seyyathāpi bhikkhave, ye keci sāragandhā lohitacandanaɱ tesaɱ aggamakkhāyati. Evameva kho bhikkhave, ye keci bodhipakkhikā dhammā paññindriyaɱ tesaɱ aggamakkhāyati yadidaɱ bodhāyāti.

4. 6. 6

Patiṭṭhitasuttaɱ

[page 232]
1740. Sāvatthiyaɱ:

Ekadhamme patiṭṭhitassa bhikkhave, bhikkhuno pañcindriyāni bhāvitāni honti subhāvitāni. Katamasmiɱ ekadhamme: appamāde. Katamo ca bhikkhave, appamādo. Idha bhikkhave bhikkhu cittaɱ rakkhati āsavesu ca sāsavesu ca dhammesu. Tasmiɱ1 cittaɱ rakkhato āsavesu ca sāsavesu ca dhammesu saddhindriyampi bhāvanāpāripūriɱ gacchati. Viriyindriyampi bhāvanāpāripūriɱ gacchati. Satindriyampi bhāvanāpāripūriɱ gacchati. Samādhindriyampi bhāvanāpāripūriɱ gacchati. Paññindriyampi bhāvanāpāripūriɱ gacchati. Evaɱ kho2 bhikkhave, ekadhamme patiṭṭhitassa bhikkhuno pañcindriyāni bhāvitāni honti subhāvitānīti.

4. 6. 7

Brahmasuttaɱ

1741. Evaɱ me sutaɱ, ekaɱ samayaɱ bhagavā uruvelāyaɱ viharati najjā nerañjarāya tīre ajapālanigrodhe paṭhamābhisambuddho. Atha kho bhagavato rahogatassa paṭisallīnassa evaɱ cetaso parivitakko udapādi: pañcindriyāni. Bhāvitāni bahulīkatāni amatogadhāni honti amataparāyanāni amatapariyosānāni. Katamāni pañca: saddhindriyaɱ bhāvitaɱ bahulīkataɱ amatogadhaɱ hoti amataparāyanaɱ amatapariyosānaɱ. Viriyindriyaɱ bhāvitaɱ bahulīkataɱ amatogadhaɱ hoti amataparāyanaɱ amatapariyosānaɱ. Satindriyaɱ bhāvitaɱ bahulīkataɱ amatogadhaɱ hoti amataparāyanaɱ amatapariyosānaɱ. Samādhindriyaɱ bhāvitaɱ bahulīkataɱ amatogadhaɱ hoti amataparāyanaɱ amatapariyosānaɱ. Paññindriyaɱ bhāvitaɱ bahulīkataɱ amatogadhaɱ hoti amataparāyanaɱ amatapariyosānaɱ.

Imāni pañcindriyāni bhāvitāni bahulīkatāni amatogadhāni honti amataparāyanāni amatapariyosānānī"ti.

---------------------------
1. Tassa - machasaɱ, syā.
2. Evampi kho - machasaɱ, syā.

[BJT Page 408]

Atha kho sahampatī bhagavato cetasā cetoparivitakkamaññāya seyyathāpi nāma balavā puriso sammiñjitaɱ vā bāhaɱ pasāreyya, pasāritaɱ vā bāhaɱ sammiñjeyya, evamevaɱ brahmaloke1 antarahito bhagavato purato pāturahosi. [page 233] atha kho brahmā sahampati ekaɱsaɱ uttarāsaṅgaɱ karitvā yena bhagavā tenañjaliɱ paṇāmetvā bhagavantaɱ etadavoca: evametaɱ bhagavā, evametaɱ sugata, pañcindriyāni bhāvitāni bahulīkatāni amatogadhāni honti, amataparāyanāni amatapariyosānāni. Katamāni pañca: saddhindriyaɱ bhāvitaɱ bahulīkataɱ amatogadhaɱ hoti amataparāyanaɱ amatapariyosānaɱ. Viriyindriyaɱ bhāvitaɱ bahulīkataɱ amatogadhaɱ hoti amataparāyanaɱ amatapariyosānaɱ. Satindriyaɱ bhāvitaɱ bahulīkataɱ amatogadhaɱ hoti amataparāyanaɱ amatapariyosānaɱ.
Samādhindriyaɱ bhāvitaɱ bahulīkataɱ amatogadhaɱ hoti amataparāyanaɱ amatapariyosānaɱ. Paññindriyaɱ bhāvitaɱ bahulīkataɱ amatogadhaɱ hoti amataparāyanaɱ amatapariyosānaɱ. Imāni pañcindriyāni bhāvitāni bahulīkatāni amatogadhāni honti amataparāyanāni amatapariyosānāni. 2

Bhutapubbā'haɱ bhante, kassape sammāsambuddhe brahmacariyaɱ acariɱ. Tatra'pi3 maɱ evaɱ jānanti: "sahako bhikkhu, sahako bhikkhū"ti. So kho'haɱ bhante, imesaɱ pañcannaɱ indriyānaɱ bhāvitattā bahulīkatattā kāmesu kāmacchandaɱ virājetvā kāyassa bhedā parammaraṇā sugatiɱ brahmalokaɱ uppanno tatra'pi maɱ evaɱ jānanti "brahmā sahampati brahmā sahampatī"ti. Evametaɱ bhagavā, evametaɱ sutata, ahametaɱ jānāmi, ahametaɱ passāmi. 4 Yathā imāni pañcindriyāni bhāvitāni bahulīkatāni amatogadhāni honti, amataparāyanāni amatapariyosānānīti.

4. 6. 8

Sūkarakhatasuttaɱ

1742. Evaɱ me sutaɱ. Ekaɱ samayaɱ bhagavā rājagahe viharati gijjhakūṭe pabbate sūkarakhatāyaɱ5. Tatra kho bhagavā āyasmantaɱ sāriputtaɱ āmantesi: "kinnu kho sāriputta, atthavasaɱ sampassamāno khīṇāsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraɱ6 pavattamāno pavattatī"ti?7 [page 234] anuttaraɱ hi bhante, yogakkhemaɱ8 sampassamāno khīṇāsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraɱ pavattamāno pavattatīti.

Sādhu, sādhu, sāriputta, anuttaraɱ hi sāriputta, yogakkhemaɱ sampassamāno khīṇāsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraɱ pavattamāno pavattati. Katamo ca sāriputta, anuttaro yogakkhemo, yaɱ sampassamāno khīṇāsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraɱ pavattamāno pavattatīti. Idha bhante, khīṇāsavo bhikkhu saddhindriyaɱ bhāveti upasamagāmiɱ sambodhagāmiɱ, viriyindriyaɱ bhāveti upasamagāmiɱ sambodhagāmiɱ, satindriyaɱ bhāveti upasamagāmiɱ sambodhagāmiɱ, samādhindriyaɱ bhāveti upasamagāmiɱ sambodhagāmiɱ,

----------------------------
1. Brahmalokato - sī 1, 2
2. Pariyosānānīti - 1, 2.
3. Acariɱ pe-tatrapi - sī 1, 2.
4. Ettha sī 1, 2 potthakesu ūnatā dissate.
5. Sūkarakhātāyaɱ - syā.
6. Nipaccākāraɱ - sīmu, sī 1, 2.
7. Pavattayamāno pavatteti - sīmu. Sī 1, 2.
8. Anuttaraɱ yogakkhemaɱ - machasaɱ, syā.

[BJT Page 410]

Paññindriyaɱ bhāveti upasamagāmiɱ sambodhagāmiɱ, ayaɱ kho bhante, anuttaro yogakkhemo yaɱ sampassamāno khīṇāsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraɱ pavattamāno pavattatīti.

Sādhu, sādhu, sāriputta, eso hi sāriputta, anuttaro yogakkhemo yaɱ sampassamāno khīṇāsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraɱ pavattamāno pavattati. Katamo ca sāriputta, paramanipaccakāro yaɱ khīṇāsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraɱ pavattamāno pavattatīti. Idha bhante, khīṇāsavo bhikkhu satthari sagāravo viharati sappatisso. 1 Dhamme sagāravo viharati sappatisso. Saṅghe sagāravo viharati sappatisso. Sikkhāya sagāravo viharati sappatisso. Samādhismiɱ sagāravo viharati sappatisso. Ayaɱ kho bhante, paramanipaccakāro yaɱ khīṇāsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraɱ pavattamāno pavattatīti.

[page 235]
Sādhu, sādhu, sāriputta, eso hi sāriputta paramanipaccakāro yaɱ khīṇāsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraɱ pavattayamāno pavattatīti.

4. 6. 9

Uppādasuttaɱ

1743. Sāvatthiyaɱ:

Pañcimāni bhikkhave, indriyāni, bhāvitāni bahulīkatāni anuppannāni uppajjanti nāññatra tathāgatassa pātubhāvā arahato sammāsambuddhassa. Katamāni pañca: saddhindriyaɱ viriyindriyaɱ satindriyaɱ samādhindriyaɱ paññindriyaɱ. Imāni kho bhikkhave, pañcindriyāni bhāvitāni bahulīkatāni anuppannāni uppajjanti nāññatra tathāgatassa pātubhāvā arahato sammāsambuddhassāti.

4. 6. 10

Dutiya uppādasuttaɱ

1744. Sāvatthiyaɱ:

Pañcimāni bhikkhave, indriyāni, bhāvitāni bahulīkatāni anuppannāni uppajjanti nāññatra sugatavinayā. Katamāni pañca: saddhindriyaɱ viriyindriyaɱ satindriyaɱ samādhindriyaɱ paññindriyaɱ. Imāni kho bhikkhave, pañcindriyāni bhāvitāni bahulīkatāni anuppannāni uppajjanti nāññatra sugatavinayāti.

Sūkarakhatavaggo chaṭṭho.

Tatraddānaɱ:
Sālā mallakaɱ sekho ca padaɱ sāraɱ patiṭṭhitaɱ
Brahmā sūkarakhatañca uppādo apare duveti.

---------------------------
1. Sappaṭisso - syā.

[BJT Page 412]

7. Sambodhivaggo

4. 7. 1

Saɱyojanasuttaɱ

[page 236]
1745. Sāvatthiyaɱ:

Pañcimāni bhikkhave, indriyāni bhāvitāni bahulīkanāni saɱyojanappahānāya1 saɱvattanti. Katamāni pañca: saddhindriyaɱ viriyindriyaɱ satindriyaɱ samādhindriyaɱ paññindriyaɱ. Imāni kho bhikkhave, pañcindriyāni bhāvitāni bahulīkatāni saɱyojanappahānāya saɱvattantīti.

4. 7. 2

Anusayasuttaɱ

1746. Pañcimāni bhikkhave, indriyāni bhāvitāni bahulīkanāni
Anusayasamugghātāya saɱvattanti. Katamāni pañca: saddhindriyaɱ viriyindriyaɱ satindriyaɱ samādhindriyaɱ paññindriyaɱ. Imāni kho bhikkhave, pañcindriyāni bhāvitāni bahulīkatāni anusayasamugghātāya saɱvattantīti.

4. 7. 2

Addhānasuttaɱ

1747. Pañcimāni bhikkhave, indriyāni bhāvitāni bahulīkanāni
Addhānapariññāya saɱvattanti.
Katamāni pañca: saddhindriyaɱ viriyindriyaɱ satindriyaɱ samādhindriyaɱ paññindriyaɱ. Imāni kho bhikkhave, pañcindriyāni bhāvitāni bahulīkatāni addhānapariññāya saɱvattantīti.

4. 7. 4

Āsavakkhayasuttaɱ

1748. Pañcimāni bhikkhave, indriyāni bhāvitāni bahulīkanāni
Āsavānaɱ khayāya saɱvattanti.
Katamāni pañca: saddhindriyaɱ viriyindriyaɱ satindriyaɱ samādhindriyaɱ paññindriyaɱ. Imāni kho bhikkhave, pañcindriyāni bhāvitāni bahulīkatāni āsavānaɱ khayāya saɱvattantīti.

----------------------------
1. Saɱyojanānaɱ pahānāya - syā.

[BJT Page 414]

4. 7. 5

Phalasuttaɱ

1749. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaɱ viriyindriyaɱ satindriyaɱ samādhindriyaɱ paññindriyaɱ. Imāni kho bhikkhave, pañcindriyāni. Imesaɱ kho bhikkhave, pañcannaɱ indriyānaɱ bhāvitattā bahulīkatattā dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā'ti.

4. 7. 6

Dutiya phalasuttaɱ

[page 237]
1750. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaɱ viriyindriyaɱ satindriyaɱ samādhindriyaɱ paññindriyaɱ. Imāni kho bhikkhave, pañcindriyāni. Imesaɱ kho bhikkhave, pañcannaɱ indriyānaɱ bhāvitattā bahulīkatattā sattaphalā satta ānisaɱsā pāṭikaṅkhā. Katame sattaphalā satta ānisaɱsā: diṭṭheva dhamme paṭigacca1 aññaɱ ārādheti, no ce diṭṭheva dhamme paṭigacca aññaɱ ārādheti, atha maraṇakāle aññaɱ ārādheti, no ce maraṇakāle aññaɱ ārādheti, atha pañcannaɱ orambhāgiyānaɱ saɱyojanānaɱ pari-k-khayā2 antarāparinibbāyī hoti, upahaccaparinibbāyī hoti, uddhaɱsoto akaniṭṭhagāmī. Imesaɱ kho bhikkhave, pañcannaɱ indriyānaɱ bhāvitattā bahulīkatattā ime sattaphalā sattānisaɱsā pāṭikaṅkhāti.

4. 7. 7

Rukkhasuttaɱ

1751. Seyyathāpi bhikkhave, ye keci jambudīpakā rukkhā, jambū tesaɱ aggamakkhāyati. Evameva kho bhikkhave, ye keci bodhipakkhikā dhammā, paññindriyaɱ tesaɱ aggamakkhāyati: yadidaɱ bodhāya. Katame ca bhikkhave, bodhipakkhikā dhammā:
Saddhindriyaɱ bhikkhave, bodhipakkhiko dhammo. Taɱ bodhāya saɱvattati. Viriyindriyaɱ bodhipakkhiko dhammo. Taɱ bodhāya saɱvattati.
Satindriyaɱ bodhipakkhiko dhammo. Taɱ bodhāya saɱvattati.
Samādhindriyaɱ bodhipakkhiko dhammo. Taɱ bodhāya saɱvattati.
Paññindriyaɱ bodhipakkhiko dhammo. Taɱ bodhāya saɱvattati.
Seyyathāpi bhikkhave, ye keci jambudīpakā rukkhā, jambū tesaɱ aggamakkhāyati. Evameva kho bhikkhave, ye keci bodhipakkhikā dhammā, paññindriyaɱ tesaɱ aggamakkhāyati yadidaɱ bodhāyāti.

--------------------------
1. Paṭikacca - machasaɱ, syā, paṭihacca - sīmu, sī 1, 2.
2. Parikkhayāya - sīmu, sī 1, 2, syā.

[BJT Page 416]

4. 7. 8

Dutiya rukkhasuttaɱ

[page 238]
1752. Seyyathāpi bhikkhave, ye keci devānaɱ tāvatiɱsānaɱ rukkhā, pāricchattako tesaɱ aggamakkhāyati. Evameva kho bhikkhave, ye keci bodhipakkhikā dhammā, paññindriyaɱ tesaɱ aggamakkhāyati: yadidaɱ bodhāya. Katame ca bhikkhave, bodhipakkhikā dhammā: saddhindriyaɱ bhikkhave, bodhipakkhiko dhammo. Taɱ bodhāya saɱvattati. Viriyindriyaɱ bodhipakkhiko dhammo. Taɱ bodhāya saɱvattati.
Satindriyaɱ bodhipakkhiko dhammo. Taɱ bodhāya saɱvattati.
Samādhindriyaɱ bodhipakkhiko dhammo. Taɱ bodhāya saɱvattati.
Paññindriyaɱ bodhipakkhiko dhammo. Taɱ bodhāya saɱvattati.
Syethāpi bhikkhave, ye keci devānaɱ tāvatiɱsānaɱ rukkhā,
Pāricchattako tesaɱ aggamakkhāyati. Evameva kho bhikkhave, ye keci bodhipakkhikā dhammā, paññindriyaɱ tesaɱ aggamakkhāyati yadidaɱ bodhāyāti.

4. 7. 9

Tatiya rukkhasuttaɱ

1753. Seyyathāpi bhikkhave, ye keci asurānaɱ rukkhā,
Cittapāṭalī tesaɱ aggamakkhāyati. Evameva kho bhikkhave, ye keci bodhipakkhikā dhammā, paññindriyaɱ tesaɱ aggamakkhāyati: yadidaɱ bodhāya. Katame ca bhikkhave, bodhipakkhikā dhammā: saddhindriyaɱ bhikkhave, bodhipakkhiko dhammo. Taɱ bodhāya saɱvattati. Viriyindriyaɱ bodhipakkhiko dhammo. Taɱ bodhāya saɱvattati.
Satindriyaɱ bodhipakkhiko dhammo. Taɱ bodhāya saɱvattati.
Samādhindriyaɱ bodhipakkhiko dhammo. Taɱ bodhāya saɱvattati.
Paññindriyaɱ bodhipakkhiko dhammo. Taɱ bodhāya saɱvattati.
Syethāpi bhikkhave, ye keci asurānaɱ rukkhā, cittapāṭalī tesaɱ aggamakkhāyati. Evameva kho bhikkhave, ye keci bodhipakkhikā dhammā, paññindriyaɱ tesaɱ aggamakkhāyati yadidaɱ bodhāyāti.

4. 7. 10

Catuttha rukkhasuttaɱ

1754. Seyyathāpi bhikkhave, ye keci supaṇṇānaɱ rukkhā,
Koṭasimbalī1 tesaɱ aggamakkhāyati. Evameva kho bhikkhave, ye keci bodhipakkhikā dhammā, paññindriyaɱ tesaɱ aggamakkhāyati: yadidaɱ bodhāya. [page 239] katame ca bhikkhave, bodhipakkhikā dhammā: saddhindriyaɱ bhikkhave, bodhipakkhiko dhammo. Taɱ bodhāya saɱvattati. Viriyindriyaɱ bodhipakkhiko dhammo. Taɱ bodhāya saɱvattati.
Satindriyaɱ bodhipakkhiko dhammo. Taɱ bodhāya saɱvattati.
Samādhindriyaɱ bodhipakkhiko dhammo. Taɱ bodhāya saɱvattati.
Paññindriyaɱ bodhipakkhiko dhammo. Taɱ bodhāya saɱvattati.
Syethāpi bhikkhave, ye keci supaṇṇānaɱ rukkhā, kūṭasimbalī tesaɱ aggamakkhāyati. Evameva kho bhikkhave, ye keci bodhipakkhikā dhammā, paññindriyaɱ tesaɱ aggamakkhāyati yadidaɱ bodhāyāti.

Sambodhivaggo sattamo.

Tatraddānaɱ:
Saɱyojanaɱ anusayaɱ addhānaɱ āsavakkhayaɱ,
Dve phalā caturo rukkhā vaggo tena pavuccatīti.

---------------------------
1. Kūṭasimbalī - sīmu, machasaɱ.

[BJT Page 418]

8. Gaṅgāpeyyālo

4. 8. 1-12

Pācīnaninnādisuttāni

1755-1756. Syethāpi bhikkhave, gaṅgānadī pācīnaninnā pācīnapoṇā pācīnapabbhārā -pe- nibbānapabbhāroti. [page 240]

(Indriyasaɱyuttassa gaṅgāpeyyālo vivekanissitādivasena vitthāretabbo)

Gaṅgāpeyyāli yi.

Tatraddānaɱ:
Cha pācīnato ninnā cha ca ninnā samuddato,
Ete dve dvādasa honti vaggo tena pavuccatīti.

9. Appamādavaggo

4. 9. 1-10

Tathāgatādi suttāni

1767-1776. Yāvatā bhikkhave, sattā apadā vā dipadā vā catuppadā vā bahuppadā vā -pe- bahulīkarotīti.

(Appamādavaggo vivekanissitādivasena vitthāretabbo. )

Appamādavaggo navamo.

Tatraddānaɱ:
Tathāgataɱ padaɱ kūṭaɱ mūlaɱ sārañaca vassikaɱ,
Rājā candimasuriyā ca vatthena dasamaɱ padanti.

10. Balakaraṇiyavaggo

4. 10. 1-12

Balādi suttāni

1777-1788. Seyyathāpi bhikkhave, ye keci balakaraṇiyā kammantā kayiranti -pe- bahulīkarotīti.

(Balanaraṇīyavaggo dasamo.)

Tatraddānaɱ:
Balaɱ bījañca nāgo ca rukkhaɱ kumbhena sūkinaɱ,
Ākāsena ca dve meghā nāvā āgantukā nadīti.

[BJT Page 420]

11. Esanāvaggo

4. 11. 1-40

Esanādi suttāni

1789-1828. Tisso imā bhikkhave, esanā. Katamā tisso: -pe- bhāvetabboti.
(Esanāvaggo ca vivekanissitādivasena vitthāretabbo. )

Esanāvaggo ekādasamo.

Tatraddānaɱ:
Esanā vidhā āsavo bhavo dukkhatā ca tisso,
Khīlaɱ malañca nīgho ca vedanā taṇhāhi cāti.

12. Oghavaggo

4. 12. 1-40

Oghādi suttāni

1829-1868. Cattāro me bhikkhave, oghā katame cattāro: -pe- bhāvetabboti.
(Oghavaggopi vivekanissitādivasena vitthāretabbo. )

Oghavaggo dvādasamo.

Tatruddānaɱ:
Ogho yogo upādānaɱ gantho anusayena ca,
Kāmaguṇā nīvaraṇā khandhā oruddhambhāgiyāti.

13. Punagaṅgāpeyyālo

4. 13. 1-36

Pācīnaninnādi suttāni

1869-1904. Seyyathāpi bhikkhave, gaṅgānadī -pe- nibbāna pabbhāroti.

(Indriyasaɱyuttassa punagaṅgāpyolavaggo rāgavinayādivasena amatogadhādivasena nibbānaninnādivasena ca vitthāretabbo. Ekekasmiɱ tayo tayo katvā chattiɱsati suttannā veditabbā. )

Punagaṅgāpeyyāli.

Tatraddānaɱ:
Cha pācīnato ninnā cha ca ninnā samuddato,
Ete dve dvādasa honti vaggo tena pavuccatīti.

[BJT Page 422]

14. Punaappamādavaggo

4. 14. 1-30

Tathāgatādi suttāni

1905-1934. Yāvatā bhikkhave, sattā apadā vā -pebahulīkarotīti.

(Yathā vuttanayena vitthāretabbo tiɱsati suttantā veditabbā. )

Puna appamādavaggo cuddasamo.

Tatraddānaɱ:
Tathāgataɱ padaɱ kūṭaɱ mūlaɱ sārañca vassikaɱ,
Rājā candimasuriyā ca vatthena dasamaɱ padanti.

15. Punabalanaraṇiyavaggo

4. 15. 1-36

Balādi suttāni

1935-1970. Seyyathāpi bhikkhave, ye keci balakaraṇīyā kammantā -pe- bahulīkarotīti.

(Vuttanayeneva vitthārentena chattiɱsati suttantā veditabbā. )

Punabalakaraṇīyavaggo paṇṇarasamo.

Tatraddānaɱ:
Balaɱ bījañca nāgo ca rukkhaɱ kumbhena sūkinaɱ,
Ākāsena ca dve meghā nāvā āgantukā nadīti.

16. Punaesanāvaggo

4. 16. 1-120

Esanādi suttāni

1971-2090. Tisso imā bhikkhave, esanā -pebhāvetabboti.

(Pubbe vuttanayena ca abhiññādivasena ca vitthārentena vīsatisataɱ suttantā veditabbā. )

Punaesanāvaggo soḷasamo.

Tatraddānaɱ:
Esanā vidhā āsavo bhavo dukkhatā ca tisso,
Khīlaɱ malañca nīgho ca vedanā taṇhāhi cāti

[BJT Page 424]

Puna oghavaggo

4. 17. 1-119

Oghādi suttāni

2091-2209. Cattāro'me bhikkhave, oghā -pebhāvetabbānīti.

4. 17. 120

Uddhambhāgiyasuttaɱ

2210. [page 241] pañcimāni bhikkhave, uddhambhāgiyāni saɱyojanāni katamāni pañca: rūparāgo arūparāgo māno uddhaccaɱ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saɱyojanāni, imesaɱ kho bhikkhave, pañcannaɱ uddhambhāgiyānaɱ saɱyojanānaɱ pahānāya pañcindriyāni bhāvetabbāni. Katamāni pañca: idha bhikkhave, bhikkhu saddhindriyaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, viriyindriyaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, satindriyaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, samādhindriyaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ, paññindriyaɱ bhāveti nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imesaɱ kho bhikkhave, pañcannaɱ uddhambhāgiyānaɱ saɱyojanānaɱ pahānāya imāni pañcindriyāni bhāvetabbānīti.

(Ettha ca vuttanayena abhiññādi vasena ca vitthārentena visaɱsataɱ suttantā veditabbā. )

Punaoghavaggo sattarasamo.

Tatraddānaɱ:

Ogho yogo upādānaɱ gantho anusayena ca,
Kāmaguṇā nīvaraṇā khandhā oruddhambhāgiyāti.

Indriyasaɱyuttaɱ samattaɱ.

Tatravagguddānaɱ:

Suddhakamudutara chaḷindriyā sukhindriyā jarāvaggehi pañca
Sūkarakhata sambodhayogaṅgāppamādabalakaraṇīyesanoghā
Punagaṅgāpeyyāla ādīhipi pañcahi vaggā sattarasa hontīti.

[BJT Page 426]

5. Sammappadhāna saɱyuttaɱ

1. Gaṅgāpeyyālo

5. 1. 1

Pācīnaninnasuttaɱ

2211. Sāvatthiyaɱ:

Cattāro'me bhikkhave, sammappadhānā. Katame cattāro: idha bhikkhave, bhikkhu anuppannānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ anuppādāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati. Uppannānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ pahānāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati. Anuppannānaɱ kusalānaɱ dhammānaɱ uppādāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati. Uppannānaɱ kusalānaɱ dhammānaɱ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati. Ime kho bhikkhave, cattāro sammappadhānāti.

Seyyathāpi bhikkhave, gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu cattāro sammappadhāne bhāvento cattāro sammappadhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu cattāro sammappadhāne bhāvento cattāro sammappadhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu anuppannānaɱ pāpākānaɱ akusalānaɱ dhammānaɱ anuppādāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati. Uppannānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ pahānāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati. Anuppannānaɱ kusalānaɱ dhammānaɱ uppādāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati. Uppannānaɱ kusalānaɱ dhammānaɱ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati. Evaɱ kho bhikkhave, bhikkhu cattāro sammappadhāne bhāvento cattāro sammappadhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

[BJT Page 428]

5. 1. 2-48
[page 242]

Dutiyapācīnaninnādi suttāni

2212-2258. Cattārome bhikkhave, sammappadhānā katame cattāro -pe- nibbānapabbhāroti.

(Vuttanayena vitthāretabbo. )

Gaṅgāpeyyālo paṭhamo.

Tatraddānaɱ:

Cha pācīnato ninnā cha ca ninnā samuddato,
Ete dve dvādasa honti vaggo tena pavuccatīti.

2. Appamādavaggo

5. 2. 1-40

Tathāgatādi suttāni

2259-2298. Yāvatā bhikkhave, sattā apadā vā dipadā vā catuppadā vā bahuppadā vā -pe- bahulīkarotīti.

(Yathāvuttanayena vitthāretabbo. )

Appamādavaggo dutiyo.

Tatraddānaɱ:

Tathāgataɱ padaɱ kūṭaɱ mūlaɱ sārena vassikaɱ,
Rājā candimasuriyā ca vatthena dasamaɱ padanti.

[BJT Page 430]

3. Balakaraṇiyavaggo

5. 3. 1-48

Balādi suttāni

2299-2346. Seyyathāpi bhikkhave, ye keci balakaraṇiyā kammantā kayiranti, sabbe te paṭhaviɱ nissāya paṭhaviyaɱ patiṭṭhāya evamete balakaraṇīyā kammantā kayiranti. Evameva kho bhikkhave, bhikkhu sīlaɱ nissāya sīle patiṭṭhāya cattāro sammappadhāne bhāveti, cattāro sammappadhāne bahulīkaroti. Kathañca bhikkhave, bhikkhu sīlaɱ nissāya sīle patiṭṭhāya cattāro sammappadhāne bhāveti, cattāro sammappadhāne bahulīkaroti: idha bhikkhave,
Bhikkhu anuppannānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ anuppādāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati. Uppannānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ pahānāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati. Anuppannānaɱ kusalānaɱ dhammānaɱ uppādāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati. Uppannānaɱ kusalānaɱ dhammānaɱ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati. Evaɱ kho bhikkhave, bhikkhu sīlaɱ nissāya sīle patiṭṭhāya cattāro sammappadhāne bhāveti, cattāro sammappadhāne bahulīkarotīti -pe- bahulīkarotīti.

(Evaɱ aṭṭhatālīsa suttantā vitthāretabbā. )

Balakaraṇiyavaggo tatiyo.

Tatruddānaɱ:

Balaɱ bījañca nāgo ca rukkhaɱ kumbhena sūkinaɱ,
Ākāsena ca dve meghā nāvā āgantukā nadīti.

4. Esanāvaggo

5. 4. 1-160

Esanādi suttāni

2347-2506. Tisso imā bhikkhave, esanā katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave, tisso esanā. Imāsaɱ kho bhikkhave, tissannaɱ esanānaɱ abhiññāya cattāro sammappadhānā bhavetabbā. Katame cattāro: idha bhikkhave, bhikkhu anuppannānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ anuppādāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati. Uppannānaɱ pāpakānaɱ
Akusalānaɱ dhammānaɱ pahānāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati. Anuppannānaɱ kusalānaɱ dhammānaɱ uppādāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati. Uppannānaɱ kusalānaɱ dhammānaɱ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati. Imesaɱ kho bhikkhave, tissannaɱ esanānaɱ abhiññāya ime cattāro sammappadhānā bhāvetabbāti -pe- bhāvetabbāti.

[BJT Page 432]

(Evaɱ abhiññāya pariññāya pari-k-khayāya pahānāyāti ca ekekasmiɱ soḷasa soḷasa katvā ekasatasaṭṭhi suttantā vitthāretabbā. )

Esanāvaggo catuttho.

Tatraddānaɱ:

Esanā vidhā āsavo bhavo dukkhatā ca tisso
Khīlaɱ malañca nīgho ca vedanā taṇhāti cāti.

5. Oghavaggo

5. 5. 1-159

Oghādisuttāni

2507-2665. Cattārome bhikkhave, oghā -pebhāvetabboti.

(Vitthāretabbā. )

5. 5. 160

Uddhambhāgiyasuttaɱ

2666. Pañcimāni, bhikkhave, uddhambhāgiyāni saɱyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaɱ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saɱyojanāni. Imesaɱ kho bhikkhave, pañcannaɱ uddhambhāgiyānaɱ saɱyojanānaɱ pahānāya cattāro sammappadhānā bhāvetabbā. Katame cattāro: idha bhikkhave, bhikkhu anuppannānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ anuppādāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati. Uppannānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ pahānāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati. Anuppannānaɱ kusalānaɱ dhammānaɱ uppādāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati. Uppannānaɱ kusalānaɱ dhammānaɱ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati. Imesaɱ kho bhikkhave, pañcannaɱ uddhambhāgiyānaɱ saɱyojanānaɱ pahānāya ime cattāro sammappadhānā bhāvetabboti.

(Vuttanayeneva ekasatasaṭṭhisuttantā vitthāretabbā)

Oghavaggo pañcamo.

Tatraddānaɱ:

[page 243]
Ogho yogo upādānaɱ gantho anusayena ca
Kāmaguṇā nīvaraṇā khandhā oruddhambhāgiyāti.

Sammappadhānasaɱyuttaɱ samattaɱ.

Tatra vagguddānaɱ:

Gaṅgāpeyyāloppamādo balakaraṇīyesanā
Oghoti pañcevavaggā sammappadhānasaɱyutteti.

[BJT Page 434]

6. Balasaɱyuttaɱ

1. Gaṅgāpeyyālavaggo

6. 1. 1-12

Pācīnaninnādi suttāni

[page 244]

2667-2678. Sāvatthiyaɱ:

Pañcimāni bhikkhave, balāni, katamāni pañca: saddhābalaɱ viriyabalaɱ satibalaɱ samādhibalaɱ paññābalaɱ. Imāni kho bhikkhave, pañca balāni. Seyyathāpi bhikkhave, gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā evameva kho bhikkhave, bhikkhu pañca balāni bhāvento pañca balāni bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu pañca balāni bhāvento pañca balāni bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu saddhābalaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyabalaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Satibalaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Satibalaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhibalaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Paññābalaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ kho bhikkhave, bhikkhu pañca balāni bhāvento pañca balāni
Bahulīkaronto nibbāninno hoti nibbānapoṇo nibbānapabbhāroti -pe- nibbānapabbhāroti.

Gaṅgāpeyyālavaggo paṭhamo.

Tatraddānaɱ:

[page 245]
Cha pācīnato ninnā cha ca ninnā samuddato
Ete dve dvādasa honti vaggo tena pavuccatīti.

2. Appamādavaggo

6. 2. 1-10

Tathāgatādi suttāni

2679-2688. Yāvatā bhikkhave sattā apadā vā dipadā vā -pe- bahulīkarotīti.
(Vivekanissitādivasena vitthāretabbāni. )

Appamādavaggo dutiyo.

Tatraddānaɱ:

Tathāgataɱ padaɱ kūṭaɱ mūlaɱ sārena vassikaɱ,
Rājā candima suriyā ca vatthena dasamaɱ padanti.

[BJT Page 436]

3. Balakaraṇiyavaggo

6. 3. 1-12

Balādisuttāni

[page 246]

2689-2700. Seyyathāpi bhikkhave, ye keci balakaraṇiyā kammantā -pe- bahulīkarotīti.

(Vuttanayena vitthāretabbāni. )

Balakaraṇiyavaggo tatiyo.

Tatruddānaɱ:

Balaɱ bījañca nāgo ca rukkhaɱ kumbhena sūkinaɱ
Ākāsena ca dve meghā nāvā āgantukā nadīti.

4. Esanāvaggo

6. 4. 1-40

Esanādi suttāni

2701-2740. Tisso imā bhikkhave, esanā. Katamā tisso: -pe- bhāvetabbānīti.
[page 247] (vitthāretabbāni. )

Esanāvaggo catuttho.

Tatraddānaɱ:

Esanā vidhā āsavo bhavo dukkhatā ca tisso
Khīlaɱ malañca nīgho ca vedanā taṇhāti cāti.

5. Oghavaggo

6. 5. 1-39

Oghādi suttāni

2741-2779. Cattārome bhikkhave, oghā. Katame cattāro: -pe- bhāvetabbānīti.

[BJT Page 438]

6. 5. 40

Uddhambhāgiyasuttaɱ

2780. Pañcimāni bhikkhave, uddhambhāgiyāni saɱyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaɱ avijjā. Imāni kho bhikkhave, paccuddhambhāgiyāni saɱyojanāni. Imesaɱ kho bhikkhave, pañcannaɱ uddhambhāgiyānaɱ saɱyojanānaɱ abhiññāya pañca balāni bhāvetabbāni. Katamāni pañca: idha bhikkhave, bhikkhu saddhābalaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyabalaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Satibalaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Satibalaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhibalaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Paññābalaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Imesaɱ kho bhikkhave, pañcannaɱ uddhambhāgiyānaɱ saɱyojanānaɱ abhiññāya imāni pañca balāni bhāvetabbānīti.

Oghavaggo pañcamo.

Tatraddānaɱ:

[page 248]
Ogho yogo upādānaɱ gantho anusayena ca,
Kāmaguṇā nīvaraṇā khandhā oruddhambhāgiyāti.

6. Punagaṅgāpyolo

6. 6. 1-36

[page 249] pācīnannādi suttāni

2781-2816. Seyyathāpi bhikkhave, gaṅgā nadī pācīnaninnā -pe- nibbānapabbhāroti.
(Rāgavinayapariyosānādivasena amatogadhādivasena nibbānaninnādivasena cāti ekekasmiɱ tayo tayo katvā chattiɱsa suttantā vitthāretabbā. )

Punagaṅgāpeyyāli.

Tatraddānaɱ:

[page 250]
Cha pācīnato ninnā cha ca ninnā samuddato,
Rate dve dvādasa honti vaggo tena pavuccatīti.

[BJT Page 440]

7. Punaappamādavaggo

6. 7. 1-30

Tathāgatādi suttāni

2817-2846. Yāvatā bhikkhave, sattā apadā vā -pebahulīkarotīti.

(Vuttanayena tiɱsa suttantā vitthāretabbā)

Punaappamādavaggo sattamo.

Tatraddānaɱ:

Tathāgataɱ padaɱ kūṭaɱ mūlaɱ sārena vassikaɱ,
Rājā candimasuriyā ca vatthena dasamaɱ padanti.

8. Punabalakaraṇiyavaggo

6. 8. 1-36

Balādi suttāni

2847-2882. Seyyathāpi bhikkhave, ye keci balakaraṇiyā kammantā -pe- bahulīkarotī ti.

(Chattiɱsa suttantā vitthāretabbā)

Punabalakaraṇīyavaggo aṭṭhamo.

Tatraddānaɱ:

Balaɱ bījañca nāgo ca rukkhā kumbhena sūkinaɱ,
Ākāsena ca dve meghā nāvā āgantukā nadīti.

9. Punaesanāvaggo

6. 9. 1-120

Esanādi suttāni

2883-3002. Tisso imā bhikkhave, esanā. Katamā tisso: -pe- bhāvetabbānīti.
(Vivekanissitādivasena abhiññādivasena ca ekekasmiɱ dvādasa dvādasa katvā vīsaɱsata suttantā vitthāretabbā.

Esanāvaggo navamo.

Tatraddānaɱ:

Esanā vidhā āsavo bhavo dukkhatā ca tisso,
Khīlaɱ malañca nīgho ca vedanā taṇhāti cāti.

[BJT Page 442]

10. Punaoghavaggo

6. 10. 1-119

Oghādi suttāni

3003-3121. Cattārome bhikkhave, oghā. Katame cattāro: -pe- bhāvetabbānīti.

(Vuttanayeneva vitthāretabbāni. )

6. 10. 120

Uddhambhāgiyasuttaɱ

[page 251]

3122. Pañcimāni bhikkhave, uddhambhāgiyāni saɱyojanāni katamāni pañca: rūparāgo arūparāgo māno uddhaccaɱ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saɱyojanāni. Imesaɱ kho bhikkhave, pañcannaɱ uddhambhāgiyānaɱ saɱyojanānaɱ pahānāya pañcabalāni bhāvetabbāni. Katamāni pañca: idha bhikkhave bhikkhu saddhābalaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Viriyabalaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Satibalaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Samādhibalaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Paññābalaɱ bhāveti, nibbānaninnaɱ nibbānapoṇaɱ nibbānapabbhāraɱ. Imesaɱ kho bhikkhave, pañcannaɱ uddhambhāgiyānaɱ saɱyojanānaɱ pahānāya imāni pañca balāni bhāvetabbānīti.

Punaoghavaggo dasamo.

Tatraddānaɱ:

Ogho yogo upādānaɱ gantho anusayena ca,
Kāmaguṇā nīvaraṇā khandhā oruddhambhāgiyāti.

Balasaɱyuttaɱ samattaɱ.

Tatra vagguddānaɱ:

Gaṅgāpeyyāloppamādo balakaraṇīyesanā
Ogho tehi punādīhi balasaɱyuttakā dasāti.

[BJT Vol S 5-2] [\z S /] [\w Vb /]
[BJT Page 002]

Suttantapiṭake
Saɱyuttanikāyo
Pañcamabhāge-dutiyo kaṇḍo
Mahāvaggo
7. Iddhipādasaɱyuttaɱ
[page 254]

1. Cāpālavaggo
Namo tassa bhagavato arahato sammā sambuddhassa.
7. 1. 1.

Apāra suttaɱ

3123. Sāvatthiyaɱ:

Cattāro me bhikkhave, iddhipādā bhāvitā bahulīkatā apārā pāraɱ1 gamanāya saɱvattanti. Katame cattāro? Idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti, viriyasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti, cittasamādhi padhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti, vīmaɱsāsamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti. Ime kho bhikkhave, cattāro iddhipādā bhāvitā bahulīkatā apārā pāraɱ gamanāya saɱvattantīti.

7. 1. 2

Viraddha suttaɱ

3124. Yesaɱ kesañci bhikkhave, cattāro iddhipādā viraddhā, viraddho tesaɱ ariyo maggo sammādukkhakkhayagāmī. Yesaɱ kesañci bhikkhave, cattāro iddhipādā āraddhā, āraddho tesaɱ ariyo maggo sammādukkhakkhayagāmī. Katame cattāro?

--------------------------
1. Aparāparaɱ-sī1, 2.

[BJT Page 004]

Idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti, viriyasamādhipadhāna saṅkhārasamannāgataɱ iddhipādaɱ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti, vīmaɱsāsamādhipadhānasaṅkhāra samannāgataɱ iddhipādaɱ bhāveti. [page 255] yesaɱ kesañci bhikkhave, ime cattāro iddhipādā viraddhā, viraddho tesaɱ ariyo maggo sammādukkhakkhayagāmī. Yesaɱ kesañci bhikkhave, ime cattāro iddhipādā āraddhā, āraddho tesaɱ ariyo maggo sammādukkhakkhayagāmīti.

7. 1. 3

Ariya suttaɱ

3125. Cattāro'me bhikkhave, iddhipādā bhāvitā bahulīkatā ariyā niyyānikā niyyanti takkarassa sammādukkhakkhayāya. Katame cattāro? Idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti, viriyasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti, vīmaɱsāsamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti. Ime kho bhikkhave cattāro iddhipādā bhāvitā bahulīkatā ariyā niyyānikā niyyanti takkarassa sammādukkhakkhayāyāti.

7. 1. 4

Nibbidā suttaɱ

3126. Cantāro'me bhikkhave, iddhipādā bhāvitā bahulīkatā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saɱvattanti. Katame cattāro?

Idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti, viriyasamādhi padhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti, vīmaɱsāsamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti. Ime kho bhikkhave, cattāro iddhipādā bhāvitā bahulīkatā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saɱvattantīti.

[BJT Page 006]

7. 1. 5

Padesa suttaɱ

3127. Ye hi keci bhikkhave, atītamaddhānaɱ samaṇā vā brāhmaṇā vā iddhippadesaɱ abhinipphādesuɱ, sabbe te catunnaɱ iddhipādānaɱ bhāvitattā bahulīkatattā. Ye hi [page 256] keci bhikkhave, anāgatamaddhānaɱ samaṇā vā brāhmaṇā vā iddhippadesaɱ abhinipphādessanti, sabbe te catunnaɱ iddhipādānaɱ bhāvitantā bahulīkatattā. Ye hi keci bhikkhave, etarahi samaṇā vā brāhmaṇā vā iddhippadesaɱ abhinipphādenti, sabbe te catunnaɱ iddhipādānaɱ bhāvitattā bahulīkatattā. Katamesaɱ catunnaɱ? Idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti, viriyasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti, vīmaɱsāsamādhipadhāna-saṅkhārasamannāgataɱ iddhipādaɱ bhāveti.
Ye hi keci bhikkhave, atītamaddhānaɱ samaṇā vā brāhmaṇā vā iddhippadesaɱ abhinipphādesuɱ sabbe te imesaɱ yeva catunnaɱ iddhipādānaɱ bhāvitattā bahulīkatattā. Ye hi keci bhikkhave, anāgatamaddhānaɱ samaṇā vā brāhmaṇā vā iddhippadesaɱ abhinipphādessanti sabbe te imesaɱ yeva catunnaɱ iddhipādānaɱ bhāvitattā bahulīkatattā. Ye hi keci bhikkhave, etarahi samaṇā vā brāhmaṇā vā iddhippadesaɱ abhinipphādenti sabbe te imesaɱ yeca catunnaɱ iddhipādānaɱ bhāvitattā bahulīkatattāti.

7. 1. 6

Samatta suttaɱ

[page 257]

3128. Ye hi keci bhikkhave, atītamaddhānaɱ samaṇā vā brāhmaṇā vā samattaɱ iddhiɱ abhinipphādesuɱ, sabbe te catunnaɱ iddhipādānaɱ bhāvitattā bahulīkatattā. Ye hi keci bhikkhave, anāgatamaddhānaɱ samaṇā vā brāhmaṇā vā samantaɱ iddhiɱ abhinipphādessanti sabbe te catunnaɱ iddhipādānaɱ bhāvitattā bahulīkatattā. Ye hi keci bhikkhave, etarahi samaṇā vā brāhmaṇā vā samattaɱ iddhiɱ abhinipphādenti, sabbe te catunnaɱ iddhipādānaɱ bhāvitattā bahulīkatattā. Katamesaɱ catunnaɱ: idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti, viriyasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti, vīmaɱsāsamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti. Ye hi keci bhikkhave, atītamaddhānaɱ samaṇā vā brāhmaṇā vā samattaɱ iddhiɱ abhinipphādesuɱ sabbe te imesaɱ yeva catunnaɱ iddhipādānaɱ bhāvitattā bahulīkatattā. Ye hi keci bhikkhave, anāgatamaddhānaɱ samaṇā vā brāhmaṇā vā samattaɱ iddhiɱ abhinipphādessanti sabbe te imesaɱ yeva catunnaɱ iddhipādānaɱ bhāvitattā bahulīkatattā. Ye hi keci bhikkhave, etarahi samaṇā vā brāhmaṇā vā samattaɱ iddhiɱ abhinipphādenti, sabbe te imesaɱ yeva catunnaɱ iddhipādānaɱ bhāvitattā bahulīkatattāti.

[BJT Page 008]

7. 1. 7

Bhikkhu suttaɱ

3129. Ye hi keci bhikkhave, atītamaddhānaɱ bhikkhū āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja vihariɱsu, sabbe te catunnaɱ iddhipādānaɱ bhāvitattā bahulīkatattā. Ye hi keci bhikkhave, anāgatamaddhānaɱ bhikkhū āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissanti sabbe te catunnaɱ
Iddhipādānaɱ bhāvitattā bahulīkatattā. Ye hi keci bhikkhave, etarahi bhikkhū āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharanti, sabbe te catunnaɱ iddhipādānaɱ bhāvitattā bahulīkatattā. Katamesaɱ catunnaɱ: idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti, viriyasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti, vīmaɱsāsamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti. Ye hi keci bhikkhave, atītamaddhānaɱ bhikkhū āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja vihariɱsu sabbe te imesaɱ yeva catunnaɱ iddhipādānaɱ bhāvitattā bahulīkatattā. Ye hi keci bhikkhave, anāgatamaddhānaɱ bhikkhū āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissanti sabbe te imesaɱ yeva catunnaɱ iddhipādānaɱ bhāvitattā bahulīkatattā. Ye hi keci bhikkhave, etarahi bhikkhū āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharanti sabbe te imesaɱ yeva catunnaɱ iddhipādānaɱ bhāvitattā bahulīkatattāti.

7. 1. 8

Arahanta suttaɱ

3130. Cattāro me bhikkhave, iddhipādā. Katame cattāro? Idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti, viriyasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti, vīmaɱsāsamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti. Ime kho bhikkhave, cattāro iddhipādā. Imesaɱ kho bhikkhave, catunnaɱ iddhipādānaɱ bhāvitattā bahulīkatattā tathāgato arahaɱ sammā sambuddhoti vuccatīti.

[BJT Page 010]

7. 1. 9

Ñāṇa suttaɱ

[page 258]

3131. Ayaɱ chandasamādhipadhānasaṅkhārasamannāgato iddhipādoti me bhikkhave, pubbe ananussutesu dhammesu cakkhuɱ udapādi ñāṇaɱ udapādi paññā udapādi vijjā udapādi āloko udapādi. So kho panāyaɱ chandasamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvetabboti me bhikkhave, pubbe ananussutesu dhammesu cakkhuɱ udapādi ñāṇaɱ udapādi paññā udapādi vijjā udapādi āloko udapādi. So kho panāyaɱ chandasamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvitoti bhikkhave, pubbe ananussutesu dhammesu cakkhuɱ udapādi ñāṇaɱ udapādi paññā udapādi vijjā udapādi āloko udapādi.

Ayaɱ viriyasamādhipadhānasaṅkhārasamannāgato iddhipādoti me bhikkhave, pubbe ananussutesu dhammesu cakkhuɱ udapādi ñāṇaɱ udapādi paññā udapādi vijjā udapādi āloko udapādi. So kho panāyaɱ viriyasamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvetabboti me bhikkhave cakkhuɱ udapādi ñāṇaɱ udapādi paññā udapādi vijjā udapādi āloko udapādi. So kho panāyaɱ viriyasamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvitoti me bhikkhave cakkhuɱ udapādi ñāṇaɱ udapādi paññā udapādi vijjā udapādi āloko udapādi.

Ayaɱ cittasamādhipadhānasaṅkhārasamannāgato iddhipādoti me bhikkhave, pubbe ananussutesu dhammesu cakkhuɱ udapādi ñāṇaɱ udapādi paññā udapādi vijjā udapādi āloko udapādi. So kho panāyaɱ cittasamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvetabboti me bhikkhave pubbe ananussutesu dhammesu cakkhuɱ udapādi ñāṇaɱ udapādi paññā udapādi vijjā udapādi āloko udapādi. So kho panāyaɱ cittasamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvitoti me bhikkhave, pubbe ananussutesu dhammesu cakkhuɱ udapādi ñāṇaɱ udapādi paññā udapādi vijjā udapādi āloko udapādi.

Ayaɱ vīmaɱsāsamādhipadhānasaṅkhārasamannāgato iddhipādoti me bhikkhave, pubbe ananussutesu dhammesu cakkhuɱ udapādi ñāṇaɱ udapādi paññā udapādi vijjā udapādi āloko udapādi. So kho panāyaɱ vīmaɱsāsamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvetabboti me bhikkhave pubbe ananussutesu dhammesu cakkhuɱ udapādi ñāṇaɱ udapādi paññā udapādi vijjā udapādi āloko udapādi. So kho panāyaɱ vīmaɱsāsamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvitoti me bhikkhave, pubbe ananussutesu dhammesu cakkhuɱ udapādi ñāṇaɱ udapādi paññā udapādi vijjā udapādi āloko udapādīti.

7. 1. 10

Cetiya suttaɱ

3132. Ekaɱ samayaɱ bhagavā vesāliyaɱ viharati mahāvane kūṭāgārasālāyaɱ. [page 259] atha kho bhagavā pubbaṇhasamayaɱ nīvāsetvā pattacīvaramādāya vesāliɱ piṇḍāya pāvisi. Vesāliyaɱ piṇḍāya caritvā pacchābhattaɱ piṇḍapātapaṭikkanto āyasmantaɱ ānandaɱ āmantesi: "gaṇahāhi ānanda, nisīdanaɱ yena cāpālaɱ cetiyaɱ1 tenupasaṅkamissāma2 divāvihārāyā" ti. "Evaɱ bhante"ti kho āyasmā ānando bhagavato paṭissutvā nisīdanaɱ ādāya bhagavantaɱ piṭṭhito piṭṭhito anubandhi. Atha kho bhagavā yena cāpālaɱ cetiyaɱ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Āyasmāpi kho ānando bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho āyasmantaɱ ānandaɱ bhagavā etadavoca:

---------------------------
1. Cāpālacetiyaɱ- syā
2. Tenupasaɱkamissāmi-sīmu

[BJT Page 012]

Ramaṇīyā ānanda, vesālī, ramaṇīyaɱ udenaɱ cetiyaɱ, ramaṇīyaɱ gotamakaɱ cetiyaɱ, ramaṇīyaɱ sattambaɱ cetiyaɱ, ramanīyaɱ bahuputtaɱ cetiyaɱ, ramaṇīyaɱ sārandadaɱ cetiyaɱ, ramaṇīyaɱ cāpālaɱ cetiyaɱ. Yassa kassaci ānanda, ime cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaɱ vā tiṭṭheyya kappāvasesaɱ vā. Tathāgatassa kho ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susāmāraddhā. Ākaṅkhamāno ānanda, tathāgato kappaɱ vā tiṭṭheyya kappāvasesaɱ vāti. Evampi kho āyasmā ānando bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituɱ. Na bhagavantaɱ yāci "tiṭṭhatu bhante, bhagavā kappaɱ, tiṭṭhatu sugato kappaɱ, bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna" nti. Yathā taɱ mārena pariyuṭṭhitacitto.

(Dutiyampi kho bhagavā āyasmantaɱ ānandaɱ etadavoca: "ramaṇīyā ānanda, vesāli ramaṇīyaɱ udenaɱ cetiyaɱ, ramaṇīyaɱ gotamakaɱ cetiyaɱ, ramaṇīyaɱ sattambaɱ cetiyaɱ, ramaṇīyaɱ bahuputtaɱ cetiyaɱ, ramaṇīyaɱ sārandadaɱ cetiyaɱ, ramaṇīyaɱ cāpālaɱ cetiyaɱ. Yassa kassaci ānanda ime cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā so ākaṅkhamāno kappaɱ vā tiṭṭheyya kappāvasesaɱ vā. " Tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. Ākaṅkhamāno ānanda tathāgato kappaɱ vā tiṭṭheyya kappāvasesaɱ vāti. Evampi kho āyasmā ānando bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituɱ. Na bhagavantaɱ yāci "tiṭṭhatu bhante, bhagavā kappaɱ, tiṭṭhatu sugato kappaɱ, bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna"nti. Yathā taɱ mārena pariyuṭṭhitacitto. [page 260] tatiyampi kho bhagavā āyasmantaɱ ānandaɱ etadavoca: "ramaṇīyā ānanda vesālī, ramaṇīyaɱ udenaɱ cetiyaɱ, ramaṇīyaɱ gotamakaɱ cetiyaɱ, ramaṇīyaɱ sattambaɱ cetiyaɱ, ramaṇīyaɱ bahuputtaɱ cetiyaɱ, ramaṇīyaɱ sārandadaɱ cetiyaɱ, ramaṇīyaɱ cāpālaɱ cetiyaɱ. Yassa kassaci ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno ānanda, kappaɱ vā tiṭṭheyya kappāvasesaɱ vā. Tathāgatassa kho ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā parivitā susamāraddhā. Ākaṅkhamāno ānanda, tathāgato kappaɱ vā tiṭṭheyya kappāvasesaɱ vāti.

Evampi kho āyasmā ānando bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhadhituɱ. Na bhagavantaɱ yāci: "tiṭṭhatu bhante bhagavā kappaɱ tiṭṭhatu sugato kappaɱ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna"nti. Yathā taɱ mārena pariyuṭṭhitacitto1)

--------------------------
1. Na dissate'yaɱ pāṭho sī1 2 potthakesu

[BJT Page 014]

Atha kho bhagavā āyasmantaɱ ānandaɱ āmantesi. Gaccha kho tvaɱ ānanda, yassadāni kālaɱ maññasīti. Evaɱ bhanteti kho āyasmā ānando bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhinaɱ katvā avidūre aññatarasmiɱ rukkhamūle nisīdi.

Atha kho māro pāpimā1 yena bhagavā tenupasaṅkami. Upasaɱkamitvā bhagavantaɱ etadavoca "parinibbātu'dāni bhante, bhagavā, parinibbātu sugato2, parinibbānakālo' dāni bhante, bhagavato, bhāsitā kho panesā bhante bhagavatā vācā: na tāvāhaɱ [page 261] pāpīma, parinibbāyissāmi yāva me bhikkhū na sāvakā bhavissanti viyattā vinītā visāradā pattayogakkhemā bahussutā3 dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino sakaɱ ācariyakaɱ uggahetvā ācikkhissanti desissanti paññāpessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti uppannaɱ parappavādaɱ sahadhammena suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desissantī" ti.

Santi kho pana bhante, etarahi bhikkhū bhagavato sāvakā viyattā vinītā visāradā pattayogakkhemā bahussutā dhammadharā dhammānudhammapaṭinnā sāmīcipaṭipannā anudhammacārino, sakaɱ ācariyakaɱ uggahetvā ācikkhanti desenti paññāpenti vivaranti vibhajanti uttānīkaronti, uppannaɱ parappavādaɱ sahadhammena suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desenti. Parinibbātu 'dāni bhante, bhagavā, parinibbātu sugato, parinibbānakālo'dāni bhante, bhagavato.

Bhāsitā kho panesā bhante, bhagavatā vācā: " na tāvāhaɱ pāpima, parinibbayissāmi yāva me bhikkhuniyo na sāvikā bhavissanti viyattā vinītā visāradā pattayogakkhemā bahussutā3 dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo sakaɱ ācariyakaɱ uggahetvā ācikkhissanti desissanti paññāpessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti uppannaɱ parappavādaɱ sahadhammena suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desissantī" ti. Santi kho pana bhante, etarahi bhikkhuniyo bhagavato sāvikā viyattā vīnītā visāradā pattayogakkhemā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo, sakaɱ ācariyakaɱ uggahetvā ācikkhanti desenti paññāpenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti, uppannaɱ parappavādaɱ sahadhammena suniggahitaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desenti. Parinibbātu'dāni bhante, bhagavā, parinibbātu sugato, parinibbānakālo'dāni bhante, bhagavato.

Bhāsitā kho panesā bhante, bhagavatā vācā: "na tvāhaɱ pāpima, parinibbayissāmi yāva me upāsakā na sāvakā bhavissanti viyattā vinītā visāradā pattayogakkhemā bahussutā3 dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino, sakaɱ ācariyakaɱ uggahetvā ācikkhissanti desissanti paññāpessanti paṭṭhapessanti vavarissanti vibhajissanti uttānīkarissanti, uppannaɱ parappavādaɱ sahadhammena suniggahitaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desissantīti. Santi kho pana bhante, etarahi upāsakā bhagavato sāvakā viyattā vinītā visāradā pattayogakkhemā bahussutā dhammadharā dhammānudhammapaṭipannā [page 262] sāmīcipaṭipannā anudhammacārino, sakaɱ ācariyakaɱ uggahetvā ācikkhanti desenti paññāpenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti, uppannaɱ parappavādaɱ sahadhammena suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desenti. Parinibbātu bhante, bhagavā parinibbātu sugato, parinibbānakālo'dāni bhante, bhagavato.
Bhāsitā kho panesā bhante, bhagavato vācā: na tāvāhaɱ pāpima parinibbāyissāmi yāva me upāsikā na sāvikā bhavissanti viyattā vinītā visāradā pattayogakkhemā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo, sakaɱ ācariyakaɱ uggahetvā ācikkhissanti desissanti paññāpessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti, uppannaɱ parappavādaɱ sahadhammena suniggahitaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desissantī''ti.

----------------------------
1. Acirapakkante āyasmante ānando iti adhikapāṭho machasaɱ potthake dissati 2. Parinibbātu'dāni sugato-machasaɱ 3. Visāradā bahussutā-machasaɱ, syā

[BJT Page 016]

Santi kho pana bhante, etarahi upāsikā bhagavato sāvikā viyattā vinītā visāradā pattayogakkhemā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo sakaɱ ācariyakaɱ uggahetvā ācikkhanti desenti paññāpenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti, uppannaɱ parappavādaɱ sahadhammena suniggahitaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desenti, parinibbātu'dāni bhante, bhagavā, parinibbātu sugato, parinibbānakālo'dāni bhante, bhagavato, bhāsitā kho panesā bhante, bhagavatā vācā na tāvāhaɱ pāpima, parinibbāyissāmi: yāva me idaɱ brahmacariyaɱ na iddhañceva bhavissati phītañca vitthārikaɱ bāhujaññaɱ puthubhūtaɱ yāva devamanussehi suppakāsitanti". Nanvidaɱ1 bhante bhagavato brahmacariyaɱ iddhañceva phītañca vitthārikaɱ bāhujaññaɱ puthubhūtaɱ yāva devamanussehi suppakāsitaɱ. Parinibbātu'dāni bhante, bhagavā parinibbātu sugato, parinibbānakālo'dāni bhante, bhagavatoti.

Evaɱ vutte bhagavā māraɱ pāpimantaɱ etadavoca: "appossukko tvaɱ pāpima hohi, na ciraɱ tathāgatassa parinibbānaɱ bhavissati, ito tiṇṇaɱ māsānaɱ accayena tathāgato parinibbāyissatī"ti. Atha kho bhagavā cāpāle cetiye sato samapajāno āyusaṅkhāraɱ ossaji. 2 Ossaṭṭhe ca bhagavato āyusaṅkhāre mahābhumicālo ahosi bhiɱsanako lomahaɱso, devadundubhiyo ca phaliɱsu. 3 Atha kho bhagavā etamatthaɱ viditvā tāyaɱ velāyaɱ imaɱ udānaɱ udānesi:

[page 263]

"Tulamatulañca sambhavaɱ bhavasaṅkhāramavassajī muni
Ajjhattarato samāhito abhidā4 kavacamivattasambhavanti.

Cāpālavaggo paṭhamo.
Tatruddānaɱ:

Apāro ca viruddho cāriyo nibbidā padesaɱ,
Samanto ca bhikkhu ca arahaɱñāṇacetiyāti.

---------------------------
1. Tayidaɱ-machasaɱ, syā 2. Ossajji-syā 3. Caliɱsu- sīmu 4. Abhindi-machasaɱ, syā

[BJT Page 018]

2. Pāsādakampanavaggo

7. 2. 1

Hetusuttaɱ

3133. Sāvatthiyaɱ:

Pubbeva me bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi: "ko nu kho hetu ko paccayo iddhipādabhāvanāyā" ti? Tassa mayhaɱ bhikkhave, etadahosi: "idha bhikkhu chandasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti, iti me chando na ca atilīno bhavissati, na ca atipaggahito bhavissati, na ca ajjhattaɱ saṅkhitto bhavissati, na ca bahiddhā vikkhitto bhavissati, pacchā pure saññī ca viharati,
Yathā pure tathā pacchā, yathā pacchā tathā pure,
Yathā adho tathā uddhaɱ yathā uddhaɱ tathā adho,
Yathā divā tathā rattiɱ yathā rattiɱ tathā divā.

Iti vivaṭena cetasā apariyonaddhena sappabhāsaɱ cittaɱ bhāveti.

[page 264]

Viriyasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti. Iti me viriyaɱ na ca atilīnaɱ bhavissati, na ca atipaggahitaɱ bhavissati na ca ajjhattaɱ saṅkhittaɱ bhavissati, na ca bahiddhā vikkhittaɱ bhavissati, pacchā pure saññī ca viharati.

Yathā pure tathā pacchā, yathā pacchā tathā pure,
Yathā adho tathā uddhaɱ, yathā uddhaɱ tathā adho,
Yathā divā tathā rattiɱ yathā rattiɱ tathā divā.

Iti vivaṭena cetasā apariyonaddhena sappabhāsaɱ cittaɱ bhāveti.

Cittasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti. Iti me cittaɱ na ca atilīnaɱ bhavissati. Na ca ajjhattaɱ saṅkhittaɱ bhavissati. Na ca bahiddhā vikkhittaɱ bhavissati. Pacchā pure saññī, ca viharati.

Yathā pure tathā pacchā, yathā pacchā tathā pure,
Yathā adho tathā uddhaɱ yathā uddhaɱ tathā adho,
Yathā divā tathā rattiɱ yathā rattiɱ tathā divā.

Iti vivaṭena cetasā apariyonaddhena sappabhāsaɱ cittaɱ bhāveti.

Vīmaɱsāsamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti. Iti me vimaɱsā na ca atilīnā bhavissati na ca atipaggahitā bhavissati. Na ca ajjhattaɱ saṅkhittā bhavissati. Na ca bahiddhā vikkhittā bhavissati. Pacchā pure saññī ca viharati.

Yathā pure tathā pacchā yathā pacchā tathā pure,
Yathā adho tathā uddhaɱ yathā uddhaɱ tathā adho,
Yathā divā tathā rattiɱ yathā rattiɱ tathā divā.

Iti vivaṭena cetasā apariyonaddhena sappabhāsaɱ cittaɱ bhāveti.

[BJT Page 020]

Evaɱ bhāvitesu kho bhikkhave, bhikkhu catusu iddhipādesu evaɱ bahulīkatesu anekavihitaɱ iddhividhaɱ paccanubhoti. Ekopi hutvā bahudhā hoti. Bahudhāpi hutvā eko hoti. Āvībhāvaɱ tirobhāvaɱ tirokuḍḍaɱ tiropākāraɱ tiropabbataɱ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyāpi ummujja nimujjaɱ karoti seyyathāpi udake. Udakepi abhijjamāno gacchati seyyathāpi paṭhaviyaɱ. Ākāse'pi [page 265] pallaṅkena kamati seyyathāpi pakkhisakuṇo. Imepi candimasuriye evaɱ mahiddhike evaɱ mahānubhāve pāṇinā parāmasati parimajjati yāva brahmalokāpi kāyena vasaɱ vatteti. Evaɱ bhāvitesu kho bhikkhave, bhikkhu catusu iddhipādesu evaɱ bahulīkatesu dibbāya sotadhātuyā visuddhāya atikkanta mānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike cāti.

Evaɱ bhāvitesu kho bhikkhave, bhikkhu catusu iddhipādesu evaɱ bahulīkatesu parasattānaɱ parapuggalānaɱ cetasā ceto paricca pajānāti. Sarāgaɱ vā cittaɱ sarāgaɱ cittanti pajānāti. Vītarāgaɱ vā cittaɱ vītarāgaɱ cittanti pajānāti sadosaɱ vā cittaɱ sadosaɱ cittanti pajānāti. Vītadosaɱ vā cittaɱ vītadosaɱ cittanti pajānāti. Samohaɱ vā cittaɱ samohaɱ cittanti pajānāti. Vītamohaɱ vā cittaɱ vītamohaɱ cittanti pajānāti. Saṅkhittaɱ vā cittaɱ saṅkhittaɱ cittanti pajānāti. Vikkhittaɱ vā cittaɱ vikkhittaɱ cittanti pajānāti. Amahaggataɱ vā cittaɱ amahaggataɱ cittanti pajānāti. Mahaggataɱ vā cittaɱ mahaggataɱ cittanti pajānāti. Sauttaraɱ vā cittaɱ sauttaraɱ cittanti pajānāti. Anuttaraɱ vā cittaɱ anuttaraɱ cittanti pajānāti. Asamāhitaɱ vā cittaɱ asamāhitaɱ cittanti pajānāti. Samāhitaɱ vā cittaɱ samāhitaɱ cittanti pajānāti. Avimuttaɱ vā cittaɱ avimuttaɱ cittanti pajānāti. Vimuttaɱ vā cittaɱ vimuttaɱ cittanti pajānāti.

Evaɱ bhāvitesu kho bhikkhave, bhikkhu catusu iddhipādesu evaɱ bahulīkatesu anekavihitaɱ pubbenivāsaɱ anussarati. Seyyathīdaɱ: "ekampi jātiɱ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi1 jātiyo tiɱsampi jātiyo cattārīsampi jātiyo paññāsampi [page 266] jātiyo jāti satampi jātisahassampi jātisatasahassampi anekepi saɱvaṭṭakappe anekepi vivaṭṭakappe anekepi saɱvaṭṭavivaṭṭakappe. Amutrāsiɱ: evaɱnāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto amutra udapādiɱ. Tatrāpāsiɱ: evaɱnāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedī evamāyupariyanto so tato cuto idhūpapanno" ti. Iti sākāraɱ sauddesaɱ anekavihitaɱ pubbenivāsaɱ anussarati.

--------------------------
1. Vīsatimpi-sīmu' sī 1, 2.

[BJT Page 022]

Evaɱ bhāvitesu kho bhikkhave, bhikkhu catusu iddhipādesu evaɱ bahulīkatesu dibbena cakkhunā visuddhena atikkantamānusakena satte passati: "cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: ime vata bhonto sattā kāyaduccaritena samantāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaɱ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucariteka samannāgatā ariyānaɱ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapannā" ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati: "cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānātī"ti.

Evaɱbhāvitesu kho bhikkhave, bhikkhu catusu iddhipādesu evaɱ bahulīkatesu āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharatīti.

7. 2. 2

Mahapphalasuttaɱ

[page 267]

3134. Cattāro'me bhikkhave, iddhipādā bhāvitā bahulīkatā mahapphalā honti mahānisaɱsā. Kathaɱ bhāvitā ca kho bhikkhave, cattāro iddhipādā kathaɱ bahulīkatā
Mahapphalā honti mahānisaɱsā: idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti: "iti kho me chando na ca atilīno bhavissati, na ca atipaggahito bhavissati, na ca ajjhattaɱ saṅkhitto, bhavissati, na ca bahiddhā vikkhitto bhavissati, pacchā pure saññī ca viharati:

"Yathā pure tathā pacchā yathā pacchā tathā pure,
Yathā adho tathā uddhaɱ yathā uddhaɱ tathā adho,
Yathā divā tathā rattiɱ yathā rattiɱ tathā divā",

Iti vivaṭena cetasā apariyonaddhena sappabhāsaɱ cittaɱ bhāveti.

[BJT Page 024]

Viriyasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti. Iti kho me viriyaɱ na'ca atilīnaɱ bhavissati. Na ca atipaggahitaɱ bhavissati, na ca ajjhattaɱ saṅkhittaɱ bhavissati, na ca bahiddhā vikkhittaɱ bhavissati, pacchā pure saññī ca viharati: cittasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti. Iti kho me cittaɱ na' ca atilīnaɱ bhavissati. Na ca atipaggahitaɱ bhavissati, na ca ajjhattaɱ saṅkhittaɱ bhavissati, na ca bahiddhā vikkhittaɱ bhavissati, pacchā pure saññī ca viharati: vīmaɱsāsamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti. Iti kho me vīmaɱsā na' ca atilīnā bhavissati. Na ca atipaggahitā bhavissati, na ca ajjhattaɱ saṅkhittā bhavissati, na ca bahiddhā vikkhittā bhavissati, pacchā pure saññī ca viharati:

" Yathā pure tathā pacchā yathā pacchā tathā pure,
Yathā adho tathā uddhaɱ yathā uddhaɱ tathā adho,
Yathā divā tathā rattiɱ yathā rattiɱ tathā divā. "

Iti vivaṭena cetasā apariyonaddhena sappabhāsaɱ cittaɱ bhāveti. Evaɱ bhāvitā kho bhikkhave, cattāro iddhipādā evaɱ bahulīkatā mahapphalā honti mahānisaɱsā.

Evaɱ bhāvitesu kho bhikkhave, bhikkhu catusu iddhipādesu evaɱ bahulīkatesu anekavihitaɱ iddhividhaɱ paccanubhoti. "Ekopi hutvā bahudhā hoti bahudhāpi hutvā eko hoti, āvībhāvaɱ tirobhāvaɱ tirokuḍḍaɱ tiropākāraɱ tiropabbataɱ asajjamānova gacchati, seyyathāpi ākāse. Paṭhaviyāpi ummujja nimmujjaɱ karoti seyyathāpi udake, udakepi abhijjamāno gacchati seyyathāpi paṭhaviyaɱ. Ākāsepi pallaṅkena kamati seyyathāpi pakkhisakuṇo. Imepi candimasuriye evaɱ mahiddhike evaɱ mahānubhāve pāṇitā parimasati, parimajjati. Yāva brahmalokāpi kāyena vasaɱ vatteti. [page 268] evaɱ bhāvitesu bhikkhave, bhikkhu catusu iddhipādesu evaɱ bahulīkatesu āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharatīti.

7. 2. 3

Chandasuttaɱ

3135. Chandaɱ ce bhikkhave bhikkhu nissāya labhati samādhiɱ, labhati cittassekaggataɱ ayaɱ vuccati chandasamādhi. So anuppannānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ anuppādāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati. Uppannānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ pahānāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati. Anuppannānaɱ kusalānaɱ dhammānaɱ uppādāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati. Uppannānaɱ kusalānaɱ dhammānaɱ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati. Ime vuccanti padhānasaṅkhārā. Iti ayañca chando ayañca chandasamādhi ime ca padhānasaṅkhārā. Ayaɱ vuccati bhikkhave, chandasamādhipadhānasaṅkhāra samannāgato iddhipādo.

Viriyañce bhikkhave, bhikkhu nissāya labhati samādhiɱ, labhati cittassekaggataɱ. Ayaɱ vuccati viriyasamādhi. So anuppannānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ anuppādāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati. Uppannānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ pahānāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati. Anuppannānaɱ kusalānaɱ dhammānaɱ uppādāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati. Uppannānaɱ kusalānaɱ dhammānaɱ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati. Ime vuccanti padhānasaṅkhārā. Iti idañca viriyaɱ ayañca viriyasamādhi ime ca padhānasaṅkhārā, ayaɱ vuccati bhikkhave, viriyasamādhi padhānasaṅkhārasamannāgato iddhipādo.

[BJT Page 026]

[page 269]

Cittañce bhikkhave, bhikkhu nissāya labhati samādhiɱ. Labhati cittassekaggataɱ, ayaɱ vuccati citta samādhi. So anuppannānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ anuppādāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati. Uppannānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ pahānāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati. Anuppannānaɱ kusalānaɱ dhammānaɱ uppādāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati. Upannānaɱ kusalānaɱ dhammānaɱ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati. Ime vuccanti padhānasaṅkhārā, iti idañca cittaɱ ayañca cittasamādhi ime ca padhānasaṅkhārā. Ayaɱ vuccati bhikkhave, cittasamādhipadhānasaṅkhārasamannāgato iddhipādo.

Vīmaɱsañce bhikkhave, bhikkhu nissāya labhati samādhiɱ. Labhati cittassekaggataɱ, ayaɱ vuccati vīmaɱsāsamādhi. So anuppannānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ anuppādāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati. Uppannānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ pahānāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati. Anuppannānaɱ kusalānaɱ dhammānaɱ uppādāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti. Uppannānaɱ kusalānaɱ dhammānaɱ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya paripūriyā chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati. Ime vuccanti padhānasaṅkhārā iti ayañca vīmaɱsāsamādhi ime ca padhānasaṅkhārā. Ayaɱ vuccati bhikkhave, vīmaɱsāsamādhipadhānasaṅkhārasamannāgato iddhipādoti.

7. 2. 4

Moggallānasuttaɱ

3136. Ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati pubbārāme migāramātupāsāde. Tena kho pana samayena sambahulā bhikkhū heṭṭhāmigāramātupāsāde viharanti, uddhatā unnaḷā capalā mukharā vikiṇṇavācā muṭṭhassatino asampajānā asamāhitā vibbhantacittā pākatindriyā.

Atha kho bhagavā āyasmantaɱ mahāmoggallānaɱ āmantesi: " ete te1 moggallāna sabrahmacārayo2 heṭṭhāmigāramātupāsāde [page 270] viharanti uddhatā unnaḷā capalā mukharā vikiṇṇavācā muṭṭhassatino asampajānā asamāhitā vibbhantacittā pākatindriyā. Gaccha moggallāna, te bhikkhu saɱvejehīti3. Evaɱ bhanteti kho āyasmā mahāmoggallāno bhagavato paṭissutvā tathārūpaɱ iddhābhisaṅkhāraɱ abhisaṅkhāsi4 yathā pādaṅguṭṭhakena migāramātupāsādaɱ saṅkampesi, sampakampesi, sampacālesi. Atha kho te bhikkhū saɱviggā lomahaṭṭhajātā ekamantaɱ aṭṭhaɱsu. Acchariyaɱ vata bho abbhutaɱ vata bho nivātañca vata ayañca migāramātupāsādo gambhīranemo sunikhāto acalo asampakampī. Atha ca pana saṅkampito sampakampito sampacālitoti.

---------------------------
1. Ete kho-machasaɱ, syā.
2. Sabrahamacārino-machasaɱ, syā.
3. Saɱvadehīti-si 1, 2.
4. Abhisaṅkhāresi-syā.

[BJT Page 028]

Atha kho bhagavā yena te bhikkhu tenupasaṅkami. Upasaṅkamitvā te bhikkhu etadavoca: "kinnu tumhe bhikkhave, saɱviggā lomahaṭṭhajātā ekamantaɱ ṭhitāti? Acchariyaɱ bhante, abbhutaɱ bhante, nivātañca vata, ayañca migāramātupāsādo gambhīranemo sunikhāto acalo asampakampī. Atha ca pana saṅkampito sampakampito sampacālitoti. Tumheva kho bhikkhave, saɱvejetukāmena moggallānena1 bhikkhunā pādaṅguṭṭhena2 migāramātupāsādo saṅkampito sampakampito sampacālito. Taɱ kiɱ maññatha bhikkhave, katamesaɱ dhammānaɱ bhāvitattā bahulīkatattā moggallāno bhikkhu evaɱ mahiddhiko evaɱ mahānubhāvoti.

Bhagavammūlakā no bhante, dhammā bhagavannettikā bhagavampaṭisaraṇā. Sādhu vata bhante bhagavantaññeva paṭibhātu etassa bhāsitassa attho: bhagavato sutvā bhikkhū [page 271] dhāressantīti. Catunnaɱ kho bhikkhave, iddhipādānaɱ bhāvitattā bahulīkatattā moggallāno bhikkhu evaɱ mahiddhiko evaɱ mahānubhāvo. Katamesaɱ catunnaɱ? Idha bhikkhave, moggallāno bhikkhu chandasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti. Iti me chando na ca atilīno bhavissati na ca atipaggahito bhavissati, na ca ajjhattaɱ saṅkhitto, bhavissati, na ca bahiddhā vikkhitto bhavissati, pacchā pure saññī ca viharati:
" Yathā pure tathā pacchā yathā pacchā tathā pure,
Yathā adho tathā uddhaɱ yathā uddhaɱ tathā adho,
Yathā divā tathā rattiɱ yathā rattiɱ tathā divā'',

Iti vivaṭena cetasā pariyonaddhena sappabhāsaɱ cittaɱ bhāveti. Viriyasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti. Iti me viriyaɱ na ca atilīnaɱ bhavissati, na ca atipaggahitaɱ bhavissati, na ca ajjhattaɱ saṅkhittaɱ bhavissati, na ca bahiddhā vikkhittaɱ bhavissati, pacchā pure saññī ca viharati.

Yathā pure tathā pacchā, yathā pacchā tathā pure,
Yathā adho tathā uddhaɱ yathā uddhaɱ tathā adho,
Yathā divā tathā rattiɱ yathā rattiɱ tathā divā.

Iti vivaṭena cetasā apariyonaddhena sappabhāsaɱ cittaɱ bhāveti.

Cittasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti. Iti me cittaɱ na ca atilīnaɱ bavissati. Na ca atipaggahitaɱ bhavissati. Na ca ajjhattaɱ saṅkhittaɱ bhavissati. Na ca bahiddhā vikkhittaɱ bhavissati. Pacchā pure saññī ca viharati.

Yathā pure tathā pacchā, yathā pacchā tathā pure,
Yathā adho tathā uddhaɱ yathā uddhaɱ tathā adho,
Yathā divā tathā rattiɱ yathā rattiɱ tathā divā.

Iti vivaṭena cetasā apariyonaddhena sappabhāsaɱ cittaɱ bhāveti.

Vīmaɱsāsamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti. Iti me vimaɱsā na ca atilīnā bhavissati. Na ca atipaggahitā bhavissati. Na ca ajjhattaɱ saɱkhittā bhavissati. Na ca bahiddhā vikkhittā bhavissati. Pacchā pure saññī ca viharati:

Yathā pure tathā pacchā yathā pacchā tathā pure,
Yathā adho tathā uddhaɱ yathā uddhaɱ tathā adho,
Yathā divā tathā rattiɱ yathā rattiɱ tathā divā.

Iti vivaṭena cetasā apariyonaddhena sappabhāsaɱ cittaɱ bhāveti.

Imesaɱ kho bhikkhave, catunnaɱ iddhipādānaɱ bhāvitattā bahulīkatattā moggallāno bhikkhu evaɱ mahiddhiko evaɱ mahānubhāvo. Imesaɱ ca pana bhikkhave, catunnaɱ iddhipādānaɱ bhāvitattā bahulīkatattā moggallāno bhikkhu anekavihitaɱ iddhividhaɱ paccanubhoti ekopi hutvā bahudhā hoti. Bahudhāpi hutvā eko hoti. Āvībhāvaɱ tirobhāvaɱ tirokuḍḍaɱ tiropākāraɱ tiropabbataɱ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyāpi ummujjanimujjaɱ karoti seyyathāpi udake. Udakepi abhijjamāno gacchati seyyathāpi paṭhaviyaɱ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhisakuṇo. Imepi candimasuriye evaɱ mahiddhike evaɱ mahānubhāve pāṇinā parāmasati parimajjati yāva brahmalokāpi kāyena vasaɱ vatteti. Imesaɱ ca pana bhikkhave, catunnaɱ iddhipādānaɱ bhāvitattā bahulīkatattā moggallāno bhikkhu āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharatīti.

--------------------------
1. Mahāmoggallānena- sī1, 2.
2. Pādaṅguṭaṭhakena-machasaɱ, syā

[BJT Page 030]

7. 2. 5

Brāhmaṇasuttaɱ

3137. Ekaɱ samayaɱ āyasmā ānando kosambiyaɱ viharati ghositārāme. [page 272] atha kho unnābho brāhmaṇo yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmatā ānandena saddhiɱ sammodi. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho unnābho brāhmaṇo āyasmantaɱ ānandaɱ etadavoca: kimatthiyaɱ nu kho bho ānanda, samaṇe gotame brahmacariyaɱ vussatīti?

Chandappahānatthaɱ kho brāhmaṇa bhagavati brahmacariyaɱ vussatīti. Atthi pana bho ānanda, maggo atthi paṭipadā etassa chandassa pahānāyāti? Atthi kho brāhmaṇa, maggo atthi paṭipadā etassa chandassa pahānāyāti. Katamo pana bho ānanda, maggo katamā paṭipadā etassa pahānāyāti? Idha brāhmaṇa bhikkhu chandasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti, viriyasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti, vīmaɱsāsamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti. Ayaɱ kho brāhmaṇa maggo ayaɱ paṭipadā etassa chandassa pahānāyāti.

Evaɱ sante bho ānanda santakaɱ hoti no asantakaɱ, chandeneva chandaɱ pajahissatīti netaɱ ṭhānaɱ vijjatīti. Tenahi brāhmaṇa, taññevettha paṭipucchissāmi yathā te khameyya tathā naɱ vyākareyyāsi. Taɱ kiɱ maññasi brāhmaṇa, ahosi te pubbe chando ārāmaɱ gamissāmīti. Tassa te ārāmagatassa yo tajjo chando so paṭippassaddhoti. Evaɱ bho. Ahosi te pubbe viriyaɱ ārāmaɱ gamissāmīti tassa te ārāmagatassa yaɱ tajjaɱ viriyaɱ taɱ paṭippassaddhanti. [page 273] evaɱ bho. Ahosi te pubbe cittaɱ ārāmaɱ gamissāmīti. Tassa te ārāmagatassa yaɱ tajjaɱ cittaɱ taɱ paṭippassaddhanti. Evaɱ bho. Ahosi te pubbe vīmaɱsā ārāmaɱ gamissāmīti. Tassa te ārāmagatassa yā tajjā vīmaɱsā sā paṭippassaddhāti. Evaɱ bho.

[BJT Page 032]

Evameva kho brāhmaṇa, yo so bhikkhu arahaɱ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaɱyojano sammadaññāvimutto. Tassa yo pubbe chando ahosi arahattappattiyā arahatte patte1 yo tajjo chando so paṭippassaddho. Yaɱ pubbe viriyaɱ ahosi arahattappattiyā arahatte patte yaɱ tajjaɱ viriyaɱ taɱ paṭippassaddhaɱ. Yaɱ pubbe cittaɱ ahosi arahattappattiyā, arahatte patte yaɱ tajjaɱ cittaɱ taɱ paṭippassaddhaɱ. Yā pubbe vīmaɱsā ahosi arahattappattiyā arahatte patte yā tajjā vīmaɱsā sā paṭipipassaddhā. Taɱ kiɱ maññasi brāhmaṇa, iti evaɱ sante santakaɱ vā hoti no asantakaɱ cāti? Addhā bho ānanda, evaɱ sante santakaɱ hoti no asantakaɱ. Abhikkantaɱ bho ānanda, abhikkantaɱ bho ānanda, seyyathāpi bho ānanda nikkujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷhassa vā maggaɱ ācikkheyya' andhakāre vā telapajjotaɱ dhāreyya, "cakkhumanto rapāni dakkhintī"2ti, evameva bhotā ānandena aneka pariyāyena dhammo pakāsito. Esāhaɱ bho ānanda, bhavantaɱ gotamaɱ saraṇaɱ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaɱ maɱ bhavaɱ ānando dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatanti.

7. 2. 6

Mahiddhikasutaɱ

3138. Yehi keci bhikkhave, atītamaddhānaɱ samaṇā vā brāhmaṇā vā mahiddhikā ahesuɱ mahānubhāvā, sabbe te catunnaɱ iddhipādānaɱ bhāvitattā bahulīkatattā. Ye hipi keci bhikkhave, anāgatamaddhānaɱ samaṇā vā brāhmaṇā vā mahiddhikā bhavissanti mahānubhāvā sabbe te catunnaɱ iddhipādānaɱ bhāvitattā bahulīkatattā. Ye hi keci bhikkhave, etarahi samaṇā vā brāhmaṇā vā mahiddhikā mahānubhāvā. Sabbe te catunnaɱ iddhipādānaɱ bhāvitattā bahulīkatattā. Katamesaɱ catunnaɱ: [page 274] idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti viriyasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti. Cittasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti. Vīmaɱsāsamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti. Ye hi keci bhikkhave, atītamaddhānaɱ samaṇā vā brāhmaṇā vā mahiddhikā ahesuɱ mahānubhāvā sabbe te imesaɱ yeva catunnaɱ iddhipādānaɱ bāvitattā bahulīkatattā. Ye hipi keci bhikkhave, anāgatamaddhānaɱ samaṇā vā brāhmaṇā vā mahiddhikā ahesuɱ mahānubhāvā sabbe te imesaɱ yeva catunnaɱ iddhipādānaɱ bhāvitattā bahulīkatattā. Ye hi keci bhikkhave, etarahi samaṇā vā mahiddhikā mahānubhāvā sabbe te imesaɱ yeva catunnaɱ iddhipādānaɱ bhāvitattā bahulīkatattāti.

---------------------------
1. Arahattappatte-machasaɱ.

[BJT Page 034]

7. 2. 7

Iddhividhasuttaɱ

3139. Ye hi keci bhikkhave, atītamaddhānaɱ samaṇā vā brāhmaṇā vā anekavihitaɱ iddhividhaɱ paccanubhosuɱ, ekopi hutvā bahudhā ahesuɱ, bahudhāpi hutvā eko ahesuɱ āvībhāvaɱ tirobhāvaɱ tirokuḍḍaɱ tiropākāraɱ tiropabbataɱ asajjamānā agamaɱsu seyyathāpi ākāse. Paṭhaviyāpi ummujjanimujjaɱ akaɱsu seyyathāpi udake, udakepi abhijjamānā agamaɱsu seyyathāpi paṭhaviyaɱ, ākāsepi pallaṅkena kamiɱsu seyyathāpi pakkhī sakuṇo, imepi candimasuriye evaɱ mahiddhike evaɱ mahānubhāve pāṇinā parāmasiɱsu1 parimajjiɱsu, yāva brahmalokāpi kāyena vase vattesuɱ, sabbe te catunnaɱ iddhipādānaɱ bhāvitattā bahulīkatattā.

Ye hipi keci bhikkhave, anāgatamaddhānaɱ samaṇā vā brāhmaṇā vā anekavihitaɱ iddhividhaɱ paccanubhossanti: "ekopi hutvā bahudhā bhavissanti, bahudhāpi hutvā eko bhavissanti, āvībhāvaɱ tirobhāvaɱ tirokuḍḍaɱ tiropākāraɱ tiropabbataɱ asajjamānā gamissanti seyyathāpi ākāse, paṭhaviyāpi ummujjanimujjaɱ karissanti [page 275] seyyathāpi udake, udakepi abhijjamānā gamissanti seyyathāpi paṭhaviyaɱ, ākāsepi pallaṅkena kamissanti seyyathāpi pakkhī sakuṇo, imepi candimasuriye evaɱmahiddhike evaɱmahānubhāve pāṇinā parāmasissanti parimajjissanti, yāva brahmalokāpi kāyena vasaɱ vattessanti2 sabbe te catunnaɱ iddhipādānaɱ bhāvittatā bahulīkatattā.

Ye hi keci bhikkhave, etarahi samaṇā vā brāhmaṇā vā anekavihitaɱ iddhividhaɱ paccanubhonti: ekopi hutvā bahudhā honti. Bahudhāpi hutvā eko honti, āvībhāvaɱ tirobhāvaɱ tirokuḍḍaɱ tiropākāraɱ tiropabbataɱ asajjamānā gacchanti seyyathāpi ākāse, paṭhaviyāpi ummujjanimujjaɱ karonti seyyathāpi udake, udakepi abhijjamānā gacchanti seyyathāpi paṭhaviyaɱ, ākāsepi pallaṅkena kamanti seyyathāpi pakkhī sakuṇo, imepi candimasuriye evaɱ mahiddhike evaɱ mahānubhāve pāṇinā parāmasanti parimajjanti, yāva brahmalokāpi kāyena vasaɱ vattenti, sabbe te catunnaɱ iddhipādānaɱ bhāvitattā bahulīkatattā.

Katamesaɱ catunnaɱ: idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti, viriyasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti, vīmaɱsāsamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti, ye hi keci bhikkhave atītamaddhānaɱ samaṇā vā brāhmaṇā vā anekavihitaɱ iddhividhaɱ paccanubhosuɱ ekopi hutvā bahudhā ahesuɱ, bahudhāpi hutvā eko ahesuɱ āvībhāvaɱ tirobhāvaɱ tirokuḍḍaɱ tiropākāraɱ tiropabbataɱ asajjamānā agamaɱsu seyyathāpi ākāse. Paṭhaviyāpi ummujjanimujjaɱ akaɱsu seyyathāpi udake, udakepi abhijjamānā agamaɱsu seyyathāpi paṭhaviyaɱ, ākāsepi pallaṅkena kamiɱsu seyyathāpi pakkhī sakuṇo, imepi candimasuriye evaɱmahiddhike evaɱmahānubhāve pāṇinā parāmasiɱsu, 1 parimajjiɱsu, yāva brahmalokāpi kāyena vase vattesuɱ, sabbe te imesaññeva catunnaɱ iddhipādānaɱ bhāvitattā bahulīkatattā.

Ye hipi keci bhikkhave, anāgatamaddhānaɱ samaṇā vā brahmaṇā vā anekavihitaɱ iddhividhaɱ paccanubhossanti: ekopi hutvā bahudhā bhavissanti, bahudhāpi hutvā eko bhavissanti, āvībhāvaɱ tirobhāvaɱ tirokuḍḍaɱ tiropākāraɱ tiropabbataɱ asajjamānā gamissanti seyyathāpi ākāse, paṭhaviyāpi ummujjanimujjaɱ karissanti seyyathāpi udake, udakepi abhijjamāne gamissanti seyyathāpi paṭhaviyaɱ, ākāsepi pallaṅkena kamissanti seyyathāpi pakkhī sakuṇo, imepi candimasuriye evaɱ mahiddhike evaɱ mahānubhāve pāṇinā parāmasissanti parimajjissanti, yāva brahmalokāpi kāyena vasaɱ vattessanti2 sabbe te imesaññeva catunnaɱ iddhipādānaɱ bhāvitattā bahulīkatattā.

Ye hi keci bhikkhave, etarahi samaṇā vā brāhmaṇā vā anekavihitaɱ iddhividhaɱ paccanubhonti. Ekopi hutvā bahudhā honti. Bahudhāpi hutvā eko honti, āvībhāvaɱ tirobhāvaɱ tirokuḍḍaɱ tiropākāraɱ tiropabbataɱ asajjamānā gacchanti seyyathāpi ākāse, paṭhaviyāpi ummujjanimujjaɱ karonti seyyathāpi udake, udakepi abhijjamānā gacchanti seyyathāpi paṭhaviyaɱ, ākāsepi pallaṅkena kamanti seyyathāpi pakkhī sakuṇo, imepi candimasuriye evaɱ mahiddhike evaɱ mahānubhāve pāṇinā parāmasanti parimajjanti, yāva brahmalokāpi kāyena vasaɱ vattenti, sabbe te imesaññeva catunnaɱ iddhipādānaɱ bhāvitattā bahulīkatattāti.

-------------------------
1. Paramasiɱsu-sī1, 2, machasaɱ.
2. Vattissanti-machasaɱ.

[BJT Page 036]

7. 2. 8

Bhikkhusuttaɱ

3140. Catunnaɱ bhikkhave, iddhipādānaɱ bhāvitattā bahulīkatattā bhikkhu āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭheva va dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati. Katamesaɱ catunnaɱ? Idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti, viriyasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti, vīmaɱsāsamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti. Imesaɱ kho bhikkhave, catunnaɱ iddhipādānaɱ bhāvitattā bahulīkatattā bhikkhu āsavānaɱ [page 276] khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharatīti.

7. 2. 9

Bhāvanāsuttaɱ

3141. Iddhiñca1 vo bhikkhave, desessāmi iddhipādañca iddhipādabhāvanañca iddhipādabhāvanāgāminiñca paṭipadaɱ. Taɱ suṇātha. Katamā ca bhikkhave, iddhi? Idha bhikkhave, bhikkhu anekavihitaɱ iddhividhaɱ paccanubhoti: ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti, āvībhāvaɱ tirobhāvaɱ tirokuḍḍaɱ tiropākāraɱ tiropabbataɱ asajjamānova gacchati, seyyathāpi ākāse, paṭhaviyāpi ummujjanimujjaɱ karoti seyyathāpi udake, udakepi abhijjamāno gacchati seyyathāpi paṭhaviyaɱ, ākāsepi pallaṅkena kamati seyyathāpi pakkhī sakuṇo, imepi candimasuriye evaɱ mahiddhike evaɱ mahānubhāve pāṇinā parāmasati, parimajjati, yāva brahmalokāpi kāyena vasaɱ vatteti. Ayaɱ vuccati bhikkhave iddhi. Katamo ca bhikkhave, iddhipādo, yo bhikkhave, maggo yā paṭipadā iddhipaṭilābhāya2 saɱvattati. Ayaɱ vuccati bhikkhave, iddhipādo. Katamā ca bhikkhave, iddhipādabhāvanā? Idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti, viriyasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti vīmaɱsāsamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti ayaɱ vuccati bhikkhave, iddhipādabhāvanā. Katamā ca bhikkhave, iddhipādabhāvanāgāminī paṭipadā? Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaɱ vuccati bhikkhave, iddhipādabhāvanāgāminī paṭipadāti.

--------------------------
1. Iddhiɱ-machasaɱ.
2. Iddhilābhāya iddhipaṭilābhāya- machasaɱ, syā.

[BJT Page 038]

7. 2. 10

Vibhaṅgasuttaɱ

3142. Cattāro me bhikkhave, iddhipādā bhāvitā bahulīkatā mahapphalā honti mahānisaɱsā. Kathaɱ bhāvitā ca bhikkhave, cattāro iddhipādā kathaɱ bahulīkatā mahapphalā honti mahānisaɱsā: idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti, iti me chando [page 277] na ca atilīno bhavissati, na ca atipaggahito bhavissati, na ca ajjhattaɱ saṅkhitto bhavissati, na ca bahiddhā vikkhitto bhavissati, pacchāpuresaññī ca viharati: yathā pure tathā pacchā yathā pacchā tathā pure, yathā adho tathā uddhaɱ yathā uddhaɱ tathā adho,
Yathā divā tathā rattiɱ yathā rattiɱ tathā divā,
Iti vivaṭena cetasā apariyonaddhena sappabhāsaɱ chandaɱ bhāveti.

Viriyasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti: " iti kho me viriyaɱ na ca atilīnaɱ bhavissati, na ca atipaggahitaɱ bhavissati, na ca ajjhattaɱ saṅkhittaɱ bhavissati, na ca bahiddhā vikkhittaɱ bhavissati, pacchāpuresaññī ca viharati: yathā pure tathā pacchā yathā pacchā tathā pure,
Yathā adho tathā uddhaɱ yathā uddhaɱ tathā adho,
Yathā divā tathā rattiɱ yathā rattiɱ tathā divā,
Iti vivaṭena cetasā apariyonaddhena sappabhāsaɱ viriyaɱ bhāveti.

Cittasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti: "iti kho me cittaɱ na ca atilīnaɱ bhavissati, na ca atipaggahitaɱ bhavissati, na ca ajjhattaɱ saṅkhittaɱ bhavissati, na ca bahiddhā vikkhittaɱ bhavissati, pacchāpuresaññī ca viharati:
" Yathā pure tathā pacchā yathā pacchā tathā pure,
Yathā adho tathā uddhaɱ yathā uddhaɱ tathā adho,
Yathā divā tathā rattiɱ yathā rattiɱ tathā divā,"
Iti vivaṭena cetasā apariyonaddhena sappabhāsaɱ cittaɱ bhāveti.

Vimaɱsāsamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti: "iti me vīmaɱsā na ca atilīnā bhavissati, na ca atipaggahitā bhavisasati, na ca ajjhattaɱ saṅkhittā bhavissati, na ca bahiddhā vikkhittā bhavissati, pacchā pure saññi ca viharati:

"Yathā pure tathā pacchā, yathā pacchā tathā pure,
Yathā adho tathā uddhaɱ yathā uddhaɱ tathā adho,
Yathā divā tathā rattiɱ yathā rattiɱ tathā divā. "

Iti vivaṭena cetasā apariyonaddhena sappabhāsaɱ vīmaɱsaɱ bhāveti.

Katamo ca bhikkhave, atilīno chando: yo bhikkhave, chando kosajjasahagato kosajjasampayutto, ayaɱ vuccati bhikkhave atilīno chando. Katamo ca bhikkhave, atipaggahito chando: yo hi bhikkhave, chando uddhaccasahagato uddhaccasampayutto, ayaɱ vuccati bhikkhave, atipaggahito chando. Katamo ca bhikkhave, ajjhattaɱ saṅkhitto chando: yo hi bhikkhave, chando thīnamiddhasahagato thīnamiddhasampayutto. Ayaɱ vuccati bhikkhave, ajjhattaɱ saṅkhitto chando. Katamo ca bhikkhave, bahiddhā vikkhitto chando: yo hi bhikkhave, chando bahiddhā pañca kāmaguṇe ārabbha anuvikkhitto anuvisaṭo. Ayaɱ vuccati bhikkhave, bahiddhā vikkhitto chando.

Kathañca bhikkhave, bhikkhu pacchāpure saññī ca viharati: "yathā pure tathā pacchā yathā pacchā tathā pure: [page 278] idha bhikkhave, bhikkhuno pacchā pure saññā suggahitā hoti sumanasikatā sūpadhāritā suppaṭividdhā paññāya, evaɱ kho bhikkhave, bhikkhu pacchā pure saññī viharati: "yathā pure tathā pacchā yathā pacchā tathā pure. "

[BJT Page 040]

Kathañca bhikkhave, bhikkhu yathā adho tathā uddhaɱ yathā uddhaɱ tathā adho viharati: idha bhikkhave, bhikkhu imameva kāyaɱ uddhaɱ pādatalā adho kesamatthakā tacapariyantaɱ pūraɱ nānappakārassa asucino paccacekkhati: "atthi imasmiɱ kāye kesā lomā nakhā dantā taco maɱsaɱ nahārū aṭṭhi aṭṭhimiñjā1 vakkaɱ hadayaɱ yakanaɱ kilomakaɱ pihakaɱ papphāsaɱ antaɱ antaguṇaɱ udariyaɱ karīsaɱ pittaɱ semhaɱ pubbo lohitaɱ sedo medo assu vasā khelo siṅghānikā lasikā muttanti. Evaɱ kho bhikkhave, bhikkhu yathā adho tathā uddhaɱ yathā uddhaɱ tathā adho viharati.

Kathañca bhikkhave, bhikkhu "yathā divā tathā rattiɱ yathā rattiɱ tathā divā viharati: idha bhikkhave, bhikkhu yehi ākārehi yehi liṅgehi yehi nimittehi divā chandasamādhipadhānasaṅkhāra -samanannāgataɱ iddhipādaɱ bhāveti so tehi ākārehi tehi liṅgehi tehi nimittehi rattiɱ chandasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti. Yehi vā pana ākārehi yehi liṅgehi yehi nimittehi rattiɱ chandasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti. So tehi ākārehi tehi liṅgehi tehi nimittehi divā

Chandasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti. Evaɱ kho bhikkhave, bhikkhu yathā divā tathā rattiɱ yathā rattiɱ tathā divā viharati.

Kathañca bhikkhave, bhikkhu vivaṭena cetasā apariyonaddhena sappabhāsaɱ cittaɱ bhāveti: idha bhikkhave, bhikkhuno ālokasaññā suggahitā hoti divāsaññā svādhiṭṭhitā. Evaɱ kho bhikkhave, bhikkhu vivaṭena cetasā apariyonaddhena sappabhāsaɱ cittaɱ bhāveti.

[page 279] katamañca bhikkhave atilīnaɱ viriyaɱ: yaɱ bhikkhave, viriyaɱ kosajjasahagataɱ kosajjasampayuttaɱ, idaɱ vuccati bhikkhave, atilīnaɱ viriyaɱ. Katamañca bhikkhave, atipaggahitaɱ viriyaɱ: yaɱ bhikkhave, viriyaɱ uddhaccasahagataɱ uddhaccasampayuttaɱ, idaɱ vuccati bhikkhave, atipaggahitaɱ viriyaɱ. Katamañca bhikkhave, ajjhattaɱ saṅkhittaɱ viriyaɱ: yaɱ bhikkhave, viriyaɱ thīnamiddhasahagataɱ thīnamiddhasampayuttaɱ. Idaɱ vuccati bhikkhave, ajjhattaɱ saṅkhittaɱ viriyaɱ. Katamañca bhikkhave, bahiddhā vikkhittaɱ viriyaɱ: yaɱ bhikkhave, viriyaɱ bahiddhā pañcakāmaguṇe ārabbha anuvikkhittaɱ anuvisaṭaɱ, idaɱ vuccati bhikkhave, bahiddhā vikkhittaɱ viriyaɱ kathañca bhikkhave, bhikkhu pacchāpure saññi ca viharati: "yathā pure tathā pacchā yathā pacchā tathā pure: idha bhikkhave, bhikkhuno pacchā pure sañña suggahitā hoti sumanasikatā sūpadhāritā suppaṭividdhā paññāya, evaɱ kho bhikkhave, bhikkhu pacchā pure saññi viharati: "yathā pure tathā pacchā yathā pacchā tathā pure. " Kathañca bhikkhave, bhikkhu yathā adho tathā uddhaɱ yathā uddhaɱ tathā adho viharati: idha bhikkhave, bhikkhu imameva kāyaɱ uddhaɱ pādatalā adho kesamatthakā tacapariyantaɱ pūraɱ nānappakārassa asucino paccavekkhati: "atthi imasmiɱ kāye kesā lomā nakhā dantā taco maɱsaɱ nahārū aṭṭhi aṭṭhimiñjā1 vakkaɱ hadayaɱ yakanaɱ kilomakaɱ pihakaɱ papphāsaɱ antaɱ antaguṇaɱ udariyaɱ karīsaɱ pittaɱ semhaɱ pubbo lohitaɱ sedo medo assu vasā khelo siṅghānikā lasikā muttanti. Evaɱ kho bhikkhave, bhikkhu yathā adho tathā uddhaɱ yathā uddhaɱ tathā adho viharati. Kathañca bhikkhave, bhikkhu "yathā divā tathā rattiɱ yathā rattiɱ tathā divā viharati: idha bhikkhave, bhikkhu yehi ākārehi yehi liṅgehi yehi nimittehi divā viriyasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti. So tehi ākārehi tehi liṅgehi tehi nimittehi rattiɱ viriyasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti. Yehi vi pana ākārehi yehi liṅgehi yehi nimittehi rattiɱ viriyasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti. So tehi ākārehi tehi liṅgehi tehi nimittehi divā viriyasamādhisaṅkhārasamannāgataɱ iddhipādaɱ bhāveti. Evaɱ kho bhikkhave, bhikkhu yathā divā tathā rattiɱ yathā rattiɱ tathā divā viharati. Kathañca bhikkhave, bhikkhu vivaṭena cetasā apariyonaddhena sappabhāyaɱ cittaɱ bhāveti: idha bhikkhave, bhikkhuno ālokasaññā suggahitā hoti divāsaññā svādhiṭṭhitā. Evaɱ kho bhikkhave, bhikkhu vivaṭena cetasā apariyonaddhena sappabhāsaɱ viriyaɱ bhāveti.

-------------------------
1. Aṭṭhimiñjaɱ-machasaɱ, syā.

[BJT Page 042]

Katamañca bhikkhave, atilīnaɱ cittaɱ: yaɱ bhikkhave, cittaɱ kosajjasahagataɱ kosajjasampayuttaɱ, idaɱ vuccati bhikkhave, atilīnaɱ cittaɱ. Katamañca bhikkhave, atipaggahitaɱ cittaɱ: yaɱ bhikkhave, cittaɱ uddhaccasahagataɱ uddhaccasampayuttaɱ. Idaɱ vuccati bhikkhave, atipaggahitaɱ cittaɱ. Katamañca bhikkhave, ajjhattaɱ saṅkhittaɱ cittaɱ: yaɱ bhikkhave cittaɱ thīnamiddhasahagataɱ thīnamiddhasampayuttaɱ, idaɱ vuccati bhikkhave, ajjhattaɱ saṅkhittaɱ cittaɱ. [page 280] katamañca bhikkhave, bahiddhā vikkhittaɱ cittaɱ: yaɱ bhikkhave cittaɱ bahiddhā pañcakāmaguṇe ārabbha anuvikkhittaɱ anuvisaṭaɱ. Idaɱ vuccati bhikkhave bahiddhā vikkhittaɱ cittaɱ kathañca bhikkhave, bhikkhu pacchāpure saññī ca viharati: "yathā pure tathā pacchā yathā pacchā tathā pure: idha bhikkhave, bhikkhuno pacchā pure sañña suggahitā hoti sumanasikatā sūpadhāritā suppaṭividdhā paññāya, evaɱ kho bhikkhave, bhikkhu pacchā pure saññī viharati: "yathā pure tathā pacchā yathā pacchā tathā pure. " Kathañca bhikkhave, bhikkhu yathā adho tathā uddhaɱ yathā uddhaɱ tathā adho viharati: idha bhikkhave, bhikkhu imameva kāyaɱ uddhaɱ pādatalā adho kesamatthakā tacapariyantaɱ pūraɱ nānappakārassa asucino paccavekkhati: "atthi imasmiɱ kāye kesā lomā nakhā dantā taco maɱsaɱ nahārū aṭṭhi aṭṭhimiñjā vakkaɱ hadayaɱ yakanaɱ kilomakaɱ pihakaɱ papphāsaɱ antaɱ antaguṇaɱ udariyaɱ karīsaɱ pittaɱ semhaɱ pubbo lohitaɱ sedo medo assu vasā khelo siṅghānikā lasikā muttanti. Evaɱ kho bhikkhave, bhikkhu yathā adho tathā uddhaɱ yathā uddhaɱ tathā adho viharati. Kathañca bhikkhave, bhikkhu "yathā divā tathā rattiɱ yathā rattiɱ tathā divā viharati: idha bhikkhave, bhikkhu yehi ākārehi yehi liṅgehi yehi nimittehi divā cittasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti. So tehi ākārehi tehi liṅgehi tehi nimittehi rattiɱ cittasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti. Yehi vi pana ākārehi yehi liṅgehi yehi nimittehi rattiɱ cittasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti. So tehi ākārehi tehi liṅgehi tehi nimittehi divā cittasamādhisaṅkhārasamannāgataɱ iddhipādaɱ bhāveti. Evaɱ kho bhikkhave, bhikkhu yathā divā tathā rattiɱ yathā rattiɱ tathā divā viharati. Kathañca bhikkhave, bhikkhu vivaṭena cetasā apariyonaddhena sappabhāyaɱ cittaɱ bhāveti: idha bhikkhave, bhikkhuno ālokasaññā suggahitā hoti divāsaññā svādhiṭṭhitā. Evaɱ kho bhikkhave, bhikkhu vivaṭena cetasā apariyonaddhena sappabhāsaɱ cittaɱ bhāveti.

Katamā ca bhikkhave, atilīnā vīmaɱsā: yā bhikkhave, vīmaɱsā kosajjasahagatā kosajjasampayuttā. Ayaɱ vuccati bhikkhave, atilīnā vīmaɱsā. Katamā ca bhikkhave, atipaggahitā vīmaɱsā: yā bhikkhave, vīmaɱsā uddhaccasahagatā uddhaccasampayuttā. Ayaɱ vuccati bhikkhave, atipaggahitā vīmaɱsā. Katamā ca bhikkhave, ajjhattaɱ saṅkhittā vīmaɱsā: yā bhikkhave, vīmaɱsā thīnamiddhasahagatā thīnamiddhasampayuttā, ayaɱ vuccati bhikkhave, ajjhattaɱ saṅkhittā vīmaɱsā. Katamā ca bhikkhave, bahiddhā vikkhittā vīmaɱsā: yā bhikkhave, vīmaɱsā bahiddhā pañcakāmaguṇe ārabbha anuvikkhittā anuvisaṭā. Ayaɱ vuccati bhikkhave, bahiddhā vikkhittā vīmaɱsā.

Kathañca bhikkhave, bhikkhu pacchāpuresaññī viharati "yathā pure tathā pacchā yathā pacchā tathā pure: "idha bhikkhave, bhikkhuno pacchāpure saññā suggahitā hoti sumanasikatā sūpadhāritā suppaṭividdhā paññāya. Evaɱ kho bhikkhave, bhikkhu pacchāpuresaññī viharati. "Yathā pure tathā pacchā yathā pacchā tathā pure. "

Kathañca bhikkhave, bhikkhu yathā adho tathā uddhaɱ yathā uddhaɱ tathā adho viharati: idha bhikkhave, bhikkhu imameva kāyaɱ uddhaɱ pādatalā adho kesamatthakā tacapariyantaɱ pūraɱ nānappakārassa asucino paccavekkhati: "atthi imasmiɱ kāye kesā lomā nakhā dantā taco maɱsaɱ nahārū aṭṭhi aṭṭhimiñjā vakkaɱ hadayaɱ yakanaɱ kilomakaɱ pihakaɱ papphāsaɱ antaɱ antaguṇaɱ udariyaɱ karīsaɱ pittaɱ semhaɱ pubbo lohitaɱ sedo medo assu vasā khelo siṅghānikā lasikā muttanti. " Evaɱ kho bhikkhave, bhikkhu yathā adho tathā uddhaɱ yathā uddhaɱ tathā adho viharatīti.

[BJT Page 044]

Kathañca bhikkhave, bhikkhu yathā divā tathā rattiɱ yathā rattiɱ tathā divā viharati: idha bhikkhave, bhikkhu yehi ākārehi yehi liṅgehi yehi nimittehi divā

Vīmaɱsāsamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti so tehi ākārehi tehi liṅgehi tehi nimittehi rattiɱ vīmaɱsāsamādhipadhānasaɱkhārasamannāgataɱ iddhipādaɱ bhāveti. Yehi vā pana ākārehi yehi liṅgehi yehi nimittehi rattiɱ vīmaɱsāsamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti. So tehi ākārehi tehi liṅgehi tehi nimittehi divā vīmaɱsāsamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti. Evaɱ kho bhikkhave, bhikkhu yathā divā tathā rattiɱ yathā rattiɱ tathā divā viharati.

Kathañca bhikkhave, bhikkhu vivaṭena cetasā apariyonaddhena sappabhāsaɱ cittaɱ bhāveti: idha bhikkhave, bhikkhuno ālokasaññā suggahitā hoti divāsaññā svādiṭṭhitā. Evaɱ kho bhikkhave, bhikkhu vivaṭena cetasā apariyonaddhena sappabhāsaɱ cittaɱ bhāveti.

Evaɱ bhāvitā kho bhikkhave, cattāro iddhipādā evaɱ bahulīkatā mahapphalā honti mahānisaɱsā. Evaɱ bhāvitesu kho bhikkhave, bhikkhu catusu iddhipādesu evaɱ bahulīkatesu anekavihitaɱ iddhividhaɱ paccanubhoti. "Ekopi hutvā bahudhā hoti bahudhāpi hutvā eko hoti. Āvībhāvaɱ tirobhāvaɱ tirokuḍḍaɱ tiropākāraɱ tiropabbataɱ asajjamānova gacchati, seyyathāpi ākāse. Paṭhaviyāpi ummujjanimujjaɱ karoti seyyathāpi udake. Udakepi abhijjamāno gacchati seyyathāpi paṭhaviyaɱ. Ākāsepi pallaṅkena kamati seyyathāpi pakkhī sakuṇo. Imepi candimasuriye evaɱ mahiddhike evaɱ mahānubhāve pāṇinā parāmasati, parimajjati. Yāva brahmalokāpi kāyena vasaɱ vatteti. . " Evaɱ bhāvitesu kho bhikkhave, bhikkhu catusu iddhipādesu evaɱ bahulīkatesu āsavānaɱ khayā anāsavaɱ [page 281] cetovimuttiɱ paññāvimuttiɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharatīti.

Pāsādakampanavaggo dutiyo.

Tatruddānaɱ:

Hetumahapphalo chando moggallāno ca brāhmaṇo,
Mahiddhiyiddhividhā bhikkhu bhāvanā vibhaṅgehi cāti.

[BJT Page 046]

3. Ayoguḷavaggo

7. 3. 1

Maggasuttaɱ

3143. Sāvatthiyaɱ:

Pubbeva me bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi. "Ko nu kho maggo kā paṭipadā iddhipādabhāvanāyāti: tassa mayhaɱ bhikkhave, etadahosi: "idha bhikkhu chandasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti, iti me chando na ca atilīno bhavissati, na ca atipaggahito bhavissati, na ca ajjhattaɱ saṅkhitto bhavissati. Na ca bahiddhā vikkhitto bhavissati. Pacchāpuresaññī ca viharati:
"Yathā pure tathā pacchā yatha pacchā tathā pure,
Yathā adho tathā uddhaɱ yathā uddhaɱ tathā adho,
Yathā divā tathā rattiɱ yathā rattiɱ tathā divā ."
Iti vivaṭena cetasā apariyonaddhena sappabhāsaɱ chandaɱ bhāveti.
Cittasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti, iti me cittaɱ na ca atilīnaɱ bhavissati, na ca atipaggahitaɱ bhavissati, na ca ajjhattaɱ saṅkhittaɱ bhavissati. Na ca bahiddhā vikkhittaɱ bhavissati. Pacchāpuresaññī ca viharati:
"Yathā pure tathā pacchā yathā pacchā tathā pure
Yathā adho tathā uddhaɱ yathā uddhaɱ tathā adho,
Yathā divā tathā rattiɱ yathā rattiɱ tathā divā,"
Iti vivaṭena cetasā apariyonaddhena sappabhāsaɱ cittaɱ bhāveti.
Viriyasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti. Iti me viriyaɱ na ca atilīnaɱ bhavissati. Na ca atipaggahitaɱ bhavissati. Na ca ajjhattaɱ saṅkhittaɱ bhavissati. Na ca bahiddhā vikkhittaɱ bhavissati. Pacchāpuresaññī ca viharati:
"Yathā pure tathā pacchā yathā pacchā tathā pure,
Yathā adho tathā uddhaɱ yathā uddhaɱ tathā adho,
Yathā divā tathā rattiɱ yathā rattiɱ tathā divā,"
Iti vivaṭena cetasā apariyonaddhena sappabhāsaɱ viriyaɱ bhāveti.
Vīmaɱsāsamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti: iti me vīmaɱsā na ca atilīnā bhavissati. Na ca atipaggahitā bhavissati. Na ca ajjhattaɱ saṅkhittā bhavissati. Na ca bahiddhā vikkhittā bhavissati. Pacchāpuresaññī ca viharati:
"Yathā pure tathā pacchā yathā pacchā tathā pure
Yathā adho tathā uddhaɱ yathā uddhaɱ tathā adho,
Yathā divā tathā rattiɱ yathā rattiɱ tathā divā."
Iti vivaṭena cetasā apariyonaddhena sappabhāsaɱ vīmaɱsaɱ bhāveti.

[page 282] evaɱ bhāvitesu kho bhikkhave, bhikkhu catusu iddhipādesu evaɱ bahulīkatesu anekavihitaɱ iddhividhaɱ paccanubhoti: ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti. Āvībhāvaɱ tirobhāvaɱ tirokuḍḍaɱ tiropākāraɱ tiropabbataɱ asajjamānova gacchati, seyyathāpi ākāse. Paṭhaviyāpi ummujjanimujjaɱ karoti seyyathāpi udake, udakepi abhijjamāno gacchati seyyathāpi paṭhaviyaɱ. Ākāsepi pallaṅkena kamati seyyathāpi pakkhī sakuṇo. Imepi candimasuriye evaɱ mahiddhike evaɱ mahānubhāve pāṇinā parāmasati, parimajjati yāva brahmalokāpi kāyena vasaɱ vatteti. Evaɱ bhāvitesu kho bhikkhave, bhikkhu catusu iddhipādesu evaɱ bahulīkatesu āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharatīti.
(Chaḷabhiññāvitthāretabbā)

7. 3. 2

Ayoguḷasuttaɱ

3144. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā ānando bhagavantaɱ etadavoca: "abhijānāti nu kho bhante, bhagavā iddhiyā manomayena kāyena brahmalokaɱ upasaṅkamitā"ti. Abhijānāmi khvāhaɱ ānanda iddhiyā manomayena kāyena brahmalokaɱ upasaṅkamitāti. Abhijānāti kho pana bhante, bhagavā iminā cātummahābhūtikena kāyena iddhiyā brahmalokaɱ upasaṅkamitāti. Abhijānāmi khvāhaɱ ānanda, iminā cātummahābhūtikena1 kāyena iddhiyā brahmalokaɱ upasaṅkamitāti. 2 Opātiha3 bhante, bhagavā iddhiyā manomayena kāyena brahmalokaɱ upasaṅkamituɱ. [page 283] samañño4 kho bhante, bhagavā iminā cātummahābhūtikena kāyena iddhiyā brahmalokaɱ upasaṅkamīti. 5 Tayidaɱ bhante, bhagavato acchariyaɱ ceva abbhutaɱ cāti.

--------------------------
1. Cātumhābhūtikena-machasaɱ. 3. Yañca kho omāti-machasaɱ, syā, opapāti-sī2. 2. Upasaṅkamitanti-sī1, 2. 4. Abhijānāti-machasaɱ, syā.
5. Upasaṅkamitā-machasaɱ, syā.

[BJT Page 048]

Acchariyā ceva ānanda tathāgatā, acchariyadhammasamannāgatā ca, abbhutā ceva ānanda tathāgatā, abbhutadhammasamannāgatā ca. Yasmiɱ ānanda, samaye tathāgato kāyampi citte samādahati1 cittampi ca kāye samādahati1 sukhasaññañca lahusaññañca kāye2 okkamitvā viharati tasmiɱ ānanda, samaye tathāgatassa kāyo lahutaro ceva hoti mudutaro ca kammaniyataro ca pabhassarataro ca. Seyyathāpi ānanda ayoguḷo divasasantatto3 lahutaro ceva hoti mudutaro va kammaniyataro ca pabhassarataro ca. Evameva kho ānanda, yasmiɱ samaye tathāgato kāyampi citte samādahati, cittampi kāye samādahati. Sukhasaññañca lahusaññañca kāye okkamitvā viharati, tasmiɱ samaye ānanda, tathāgatassa kāyo lahutaro ceva hoti mudutaro ca kammaniyataro ca pabhassarataro ca.

Yasmiɱ ānanda samaye tathāgato kāyampi citte samādahati, cittampi kāye samādahati, sukhasaññañca lahusaññañca kāye okkamitvā, viharati tasmiɱ ānanda, samaye tathāgatassa kāyo appakasireneva puthuviyā vehāsaɱ abbhuggacchati. So anekavihitaɱ iddhividhaɱ paccanubhoti: ekopi hutvā bahudhā hoti bahudhāpi hutvā eko hoti. Āvībhāvaɱ tirobhāvaɱ tirokuḍḍaɱ tiropākāraɱ tiropabbataɱ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyāpi ummujjanimujjaɱ karoti seyyathāpi udake. Udakepi abhijjamāno gacchati seyyathāpi paṭhaviyaɱ. Ākāsepi pallaṅkena kamati seyyathāpi pakkhisakuṇo. Imepi candimasuriye evaɱ mahiddhike evaɱ mahānubhāve pāṇinā parāmasati parimajjati yāva brahmalokāpi kāyena vasaɱ vatteti, [page 284] seyyathāpi ānanda, tūlapicu vā kappāsapicu vā lahuko vātupādāno appakasireneva puthuviyā vehāsaɱ abbhuggacchati. Evameva kho ānanda, yasmiɱ samaye tathāgato kāyampi citte samādahati cittampi kāye samādahati sukhasaññañca lahusaññañca kāye okkamitvā viharati tasmiɱ ānanda, samaye tathāgatassa kāyo appakasireneva puthuviyā vehāsaɱ abbhuggacchati. So anekavihitaɱ iddhividhaɱ paccanubhoti: ekopi hutvā bahudhā hoti bahudhāpi hutvā eko hoti. Āvībhāvaɱ tirobhāvaɱ tirokuḍḍaɱ tiropākāraɱ tiropabbataɱ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyāpi ummujjanimujjaɱ karoti seyyathāpi udake. Udakepi abhijjamāno gacchati seyyathāpi paṭhaviyaɱ. Ākāsepi pallaṅkena kamati seyyathāpi pakkhisakuṇo. Imepi candimasuriye evaɱ mahiddhike evaɱ mahānubhāve pāṇinā parāmasati
Parāmasati parimajjati yāva brahmalokāpi kāyena vasaɱ vattetīti.

7. 3. 3

Bhikkhusuttaɱ

3145. Cattāro me bhikkhave, iddhipādā. Katame cattāro? Idha bhikkhave, bhikkhu
Chandasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti, viriyasamādhipadhānasaṅkhāra samannāgataɱ iddhipādaɱ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti, vīmaɱsāsamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti, ime kho bhikkhave, cattāro iddhipādā. Imesaɱ kho bhikkhave, catunnaɱ iddhipādānaɱ bhāvitattā bahulīkatattā bhikkhu āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharatīti.

--------------------------
1. Samodahati-machasaɱ,
2. Kāyena-sī1, 2.
3. Divasaɱ santatetaɱ-machasaɱ, syā.
4. Kāyena-sī1, 2.

[BJT Page 050]

7. 3. 4

Suddhakasuttaɱ1

3146 Cattāro'me bhikkhave, iddhipādā. Katame cattāro: idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti, viriyasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti, vīmaɱsāsamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti. Ime kho bhikkhave, cattāro iddhipādāti.

7. 3. 5

Phalasuttaɱ

[page 285]
3147. Cattārome bhikkhave, iddhipādā. Katame cattāro: idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti, viriyasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti, vīmaɱsāsamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti. Ime kho bhikkhave, cattāro iddhipādā. Imesaɱ kho bhikkhave, catunnaɱ iddhipādānaɱ bhāvitattā bahulīkatattā dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: "diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā"ti.

7. 3. 6

Dutiyaphalasuttaɱ

3148. Cattārome bhikkhave, iddhipādā. Katame cattāro: idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti. Viriyasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti. Cittasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti. Vīmaɱsāsamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti. Ime kho bhikkhave, cattāro iddhipādā.

Imesaɱ kho bhikkhave, catunnaɱ iddhipādānaɱ bhāvitattā bahulīkatattā sattaphalā sattānisaɱsā pāṭikaṅkhā. Katame sattaphalā sattānisaɱsā: diṭṭheva dhamme paṭigacca aññaɱ ārādheti. No ce diṭṭheva dhamme paṭigacca aññaɱ ārādheti, atha maraṇakāle aññaɱ ārādheti. No ce diṭṭheva dhamme paṭigacca aññaɱ ārādheti no ce maraṇakāle aññaɱ ārādheti, atha pañcantaɱ orambhāgiyānaɱ saɱyojanānaɱ pari-k-khayā antarā parinibbāyī hoti, upahacca parinibbāyī hoti, asaṅkhāraparinibbāyī hoti, sasaṅkhāraparinibbāyī hoti, uddhaɱsoto hoti akaniṭṭhagāmī. Imesaɱ kho bhikkhave, catunnaɱ iddhipādānaɱ bhāvitattā bahulīkatattā ime sattaphalā sattānisaɱsā pāṭikaṅkhāti.

--------------------------
1. Na dissatedaɱ suttaɱsyāmapotthake.

[BJT Page 052]

7. 3. 7

Ānandasuttaɱ

3149. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā ānando bhagavantaɱ etadavoca: "katamā nu kho [page 286] bhante, iddhi, katamo iddhipādo, katamā iddhipādabhāvanā, katamā iddhipādabhāvanāgāminī paṭipadā?"Ti.

Idhānanda, bhikkhu anekavihitaɱ iddhividhaɱ paccanubhoti: ekopi hutvā bahudhā hoti bahudhāpi hutvā eko hoti. Āvībhāvaɱ tirobhāvaɱ tirokuḍḍaɱ tiropākāraɱ tiropabbataɱ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyāpi ummujja nimujjaɱ karoti seyyathāpi udake. Udakepi abhijjamāno gacchati seyyathāpi paṭhaviyaɱ. Ākāsepi pallaṅkena kamati seyyathāpi pakkhisakuṇo. Imepi candimasuriye evaɱ mahiddhike evaɱ mahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokāpi kāyena vasaɱ vatteti. Ayaɱ vuccatānanda, iddhi. Katamo cānanda, iddhipādo: yo ānanda, maggo yā paṭipadā iddhilābhāya iddhipaṭilābhāya saɱvattati. Ayaɱ vuccatānanda, iddhipādo. Katamācānanda, iddhipādabhāvanā? Idhānanda bhikkhu chandasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti, viriyasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti, vīmaɱsāsamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti. Ayaɱ vuccatānanda, iddhipādabhāvanā. Katamācānanda, iddhipādabhāvanāgāminī paṭipadā: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaɱ vuccatānanda, iddhipādabhāvanāgāminī paṭipadāti.

7. 3. 8

Dutiyaānandasuttaɱ

3150. Ekamantaɱ nisinnaɱ kho āyasmantaɱ ānandaɱ bhagavā etadavoca: "katamā nu kho ānanda, iddhi, katamo iddhipādo, katamā iddhipādabhāvanā, katamā iddhipādabhāvanāgāminī paṭipadā?"Ti. Bhagavammūlakā no bhante dhammā bhagavannettikā bhagavampaṭisaraṇā sādhu vata bhante bhagavantaññeva paṭibhātu etassa bhāsitassa attho: bhagavato sutvā bhikkhū dhāressantīti. Tena hi ānanda suṇāhi sādhukaɱ manasi karohi bhāsissāmīti evaɱ bhanteti kho āyasmā ānando bhagavato paccassosi bhagavā etadavoca: idhānanda, bhikkhu anekavihitaɱ iddhividhaɱ paccanubhoti, ekopi hutvā bahudhā hoti. Bahudhāpi hutvā eko hoti. Āvībhāvaɱ tirobhāvaɱ tirokuḍḍaɱ tiropākāraɱ tiropabbataɱ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyāpi ummujjanimujjaɱ karoti seyyathāpi udake. Udakepi abhijjamāno gacchati seyyathāpi paṭhaviyaɱ. Ākāsepi pallaṅkena kamati seyyathāpi pakkhīsakuṇo. Imepi candimasuriye evaɱ mahiddhike evaɱ mahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokāpi kāyena vasaɱ vatteti." Ayaɱ vuccatānanda, iddhi. Katamo cānanda, iddhipādo: yo ānanda, maggo yā paṭipadā iddhilābhāya iddhipaṭilābhāya saɱvattati. Ayaɱ vuccatānanda, iddhipādo. Katamācānanda, iddhipādabhāvanā: idhānanda, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti, viriyasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ cittasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti, vīmaɱsāsamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti. Ayaɱ vuccatānanda, iddhipādabhāvanā. Katamācānanda, iddhipādabhāvanāgāminī paṭipadā: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaɱ: sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi. Ayaɱ vuccatānanda, iddhipādabhāvanāgāminīpaṭipadāti.

7. 3. 9

Sambahulabhikkhusuttaɱ

[page 287]
3151. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiɱsu. Upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā kho te bhikkhū bhagavantaɱ etadavocuɱ: "katamā nu kho bhante iddhi, katamo iddhipādo, katamā iddhipādabhāvanā, katamā iddhipādabhāvanāgāminī paṭipadā?"Ti. Idha bhikkhave, bhikkhu anekavihitaɱ iddhividhaɱ paccanubhoti: ekopi hutvā bahudhā hoti. Bahudhāpi hutvā eko hoti. Āvībhāvaɱ tirobhāvaɱ tirokuḍḍaɱ tiropākāraɱ tiropabbataɱ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyāpi ummujja nimujjaɱ karoti seyyathāpi udake. Udakepi abhijjamāno gacchati seyyathāpi paṭhaviyaɱ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhīsakuṇo. Imepi candimasuriye evaɱ mahiddhike evaɱ mahānubhāve pāṇinā parāmasati parimajjati yāva brahmalokāpi kāyena vasaɱ vatteti. Ayaɱ vuccati bhikkhave iddhi. Katamo ca bhikkhave, iddhipādo: yo bhikkhave, maggo yā paṭipadā iddhilābhāya iddhipādapaṭilābhāya saɱvattati. Ayaɱ vuccati bhikkhave iddhipādo. Katamā ca bhikkhave, iddhipādabhāvanā: idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti. Viriyasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti. Cittasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti. Vīmaɱsāsamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti. Ayaɱ vuccati bhikkhave iddhipādabhāvanā. Katamā ca bhikkhave, iddhipādabhāvanāgāminī paṭipadā: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaɱ: sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi. Ayaɱ vuccati bhikkhave, iddhipādabhāvanāgāminī paṭipadāti.

[BJT Page 054]

7. 3. 10

Dutiyasambahulabhikkhusuttaɱ

3152. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiɱsu: upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinne kho te bhikkhū bhagavā etadavoca: "katamā nu kho bhikkhave iddhi, katamo iddhipādo katamā iddhipādabhāvanā, katamā iddhipādabhāvanāgāminī paṭipadā?"Ti, bhagavammūlakā no bhante dhammā bhagavannettikā bhagavampaṭisaraṇā sādhu vata bhante bhagavantaññeva paṭibhātu etassa bhāsitassa attho: bhagavato sutvā bhikkhū dhāressantīti. Tena hi bhikkhave, suṇātha sādhukaɱ manasi karotha bhāsissāmīti evaɱ bhanteti kho te bhikkhū bhagavato paccassosuɱ bhagavā etadavoca:
Katamā ca bhikkhave iddhi: idha bhikkhave, bhikkhu anekavihitaɱ iddhividhaɱ paccanubhoti: ekopi hutvā bahudhā hoti. Bahudhāpi hutvā eko hoti. Āvībhāvaɱ tirobhāvaɱ tirokuḍḍaɱ tiropākāraɱ tiropabbataɱ asajjamāno gacchati, seyyathāpi ākāse. Paṭhaviyāpi ummujjanimujjaɱ karoti seyyathāpi udake. Udakepi abhijjamāno gacchati seyyathāpi paṭhaviyaɱ. Ākāsepi pallaṅkena kamati seyyathāpi pakkhī sakuṇo. Imepi candimasuriye evaɱ mahiddhike evaɱ mahānubhāve pāṇinā parāmasati, parimajjati. Yāva brahmalokāpi kāyena vasaɱ vatteti. Ayaɱ vuccati bhikkhave iddhi. Katamo ca bhikkhave, iddhipādo: yo bhikkhave, maggo yā paṭipadā iddhilābhāya saɱvattati. Ayaɱ vuccati bhikkhave iddhipādo. Katamā ca bhikkhave, iddhipādabhāvanā: idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti. Viriyasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti. Cittasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti. Vīmaɱsāsamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti. Ayaɱ vuccati bhikkhave, iddhipādabhāvanā. [page 288] katamā ca bhikkhave, iddhipādabhāvanāgāminīpaṭipadā: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaɱ vuccati bhikkhave, iddhipādabhāvanāgāminīpaṭipadāti.

7. 3. 11

Moggallānasuttaɱ

3153. Taɱ kiɱ maññatha bhikkhave, katamesaɱ dhammānaɱ bhāvitattā bahulīkatattā moggallāno bhikkhu evaɱ mahiddhiko evaɱ mahānubhāvoti. Bhagavammūlakā no bhante dhammā bhagavannettikā bhagavampaṭisaraṇā sādhu vata bhante bhagavantaññeva paṭibhātu etassa bhāsitassa attho: bhagavato sutvā bhikkhū dhāressantīti. Tena hi bhikkhave suṇātha sādhukaɱ manasi karotha bhāsissāmīti evaɱ bhanteti kho te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca: catunnaɱ kho bhikkhave, iddhipādānaɱ bhāvitattā bahulīkatattā moggallāno bhikkhu evaɱ mahiddhiko evaɱ mahānubhāvo. Katamesaɱ catunnaɱ: idha bhikkhave, moggallāno bhikkhu chandasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti. Iti me chando na ca atilīno bhavissati, na ca atipaggahito bhavissati, na ca ajjhattaɱ saṅkhitto bhavissati, na ca bahiddhā vikkhitto bhavissati, pacchā pure saññī ca viharati:

"Yathā pure tathā pacchā yathā pacchā tathā pure,
Yathā adho tathā uddhaɱ yathā uddhaɱ tathā adho,
Yathā divā tathā rattiɱ yathā rattiɱ tathā divā",

Iti vivaṭena cetasā apariyonaddhena sappabhāsaɱ chandaɱ bhāveti.

Viriyasamādhipadānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti. Iti me viriyaɱ na ca atilīnaɱ bhavissati, na ca atipaggahitaɱ bhavissati, na ca ajjhattaɱ saṅkhittaɱ bhavissati, na ca bahiddhā vikkhittaɱ bhavissati, pacchā pure saññī ca viharati.

Yathā pure tathā pacchā, yathā pacchā tathā pure,
Yathā adho tathā uddhaɱ, yathā uddhaɱ tathā adho,
Yathā divā tathā rattiɱ yathā rattiɱ tathā divā.

Iti vivaṭena cetasā apariyonaddhena sappabhāsaɱ viriyaɱ bhāveti.

Cittasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti. Iti me cittaɱ na ca atilīnaɱ bhavissati. Na ca atipaggahitaɱ bhavissati. Na ca ajjhattaɱ saṅkhittaɱ bhavissati. Na ca bahiddhā vikkhittaɱ bhavissati. Pacchā pure saññī ca viharati.

Yathā pure tathā pacchā, yathā pacchā tathā pure,
Yathā adho tathā uddhaɱ yathā uddhaɱ tathā adho,
Yathā divā tathā rattiɱ yathā rattiɱ tathā divā.

Iti vivaṭena cetasā apariyonaddhena sappabhāsaɱ cittaɱ bhāveti.

Vīmaɱsāsamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti. Iti me vimaɱsā na ca atilīnā bhavissati, na ca atipaggahitā bhavissati. Na ca ajjhattaɱ saṅkhittā bhavissati. Na ca bahiddhā vikkhittā bhavissati. Pacchā pure saññī ca viharati.

"Yathā pure tathā pacchā yathā pacchā tathā pure,
Yathā adho tathā uddhaɱ yathā uddhaɱ tathā adho,
Yathā divā tathā rattiɱ yathā rattiɱ tathā divā.

Iti vivaṭena cetasā apariyonaddhena sappabhāsaɱ vīmaɱsaɱ bhāveti. Imesaɱ kho bhikkhave, catunnaɱ iddhipādānaɱ bhāvitattā bahulīkatattā moggallāno bhikkhu evaɱ mahiddhiko evaɱ mahānubhāvo.

[BJT Page 056]

Imesaɱ ca pana bhikkhave, catunnaɱ iddhipādānaɱ bhāvitattā bahulīkatattā moggallāno bhikkhu evaɱ anekavihitaɱ iddhividhaɱ paccanubhoti: ekopi hutvā bahudhā hoti. Bahudhāpi hutvā eko hoti. Āvībhāvaɱ tirobhāvaɱ tirokuḍḍaɱ tiropākāraɱ tiropabbataɱ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyāpi ummujjanimujjaɱ karoti seyyathāpi udake. Udakepi abhijjamāno gacchati seyyathāpi paṭhaviyaɱ. Ākāsepi pallaṅkena kamati seyyathāpi pakkhisakuṇo. Imepi candimasuriye evaɱ mahiddhike evaɱ mahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokāpi kāyena vasaɱ vatteti. " [page 289] imesaɱ ca pana bhikkhave, catunnaɱ iddhipādānaɱ bhāvitattā bahulīkatattā moggallāno bhikkhu āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasmapajja viharatīti.

7. 3. 12

Tathāgatasuttaɱ

3154. Taɱ kiɱ maññatha bhikkhave, katamesaɱ dhammānaɱ bhāvitattā bahulīkatattā tathāgato evaɱmahiddhiko evaɱmahānubhāvoti. Bhagavammūlakā no bhante, dhammā bhagavannettikā bhagavampaṭisaraṇā sādhu vata bhante bhagavantaññeva paṭibhātu etassa bhāsitassa attho: bhagavato sutvā bhikkhū dhāressantīti. Tena hi bhikkhave, suṇātha sādhukaɱ manasi karotha bhāsissāmīti evaɱ bhanteti kho te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca: catunnaɱ kho bhikkhave, iddhipādānaɱ bhāvitattā bahulīkatattā tathāgato evaɱmahiddhiko evaɱmahānubhāvo. Katamesaɱ catunnaɱ: idha bhikkhave, tathāgato chandasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti. Iti me chando na ca atilīno bhavissati. Na ca atipaggahito bhavissati. Na ca ajjhattaɱ saṅkhitto, bhavissati, na ca bahiddhā vikkhitto bhavissati, pacchā pure saññī ca viharati:

Yathā pure tathā pacchā yathā pacchā tathā pure,
Yathā adho tathā uddhaɱ yathā uddhaɱ tathā adho,
Yathā divā tathā rattiɱ yathā rattiɱ tathā divā.

Iti vivaṭena cetasā apariyonaddhena sappabhāsaɱ chandaɱ bhāveti.

Viriyasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti. Iti me viriyaɱ na ca atilīnaɱ bhavissati, na ca atipaggahitaɱ bhavissati, na ca ajjhattaɱ saṅkhittaɱ bhavissati, na ca bahiddhā vikkhittaɱ bhavissati, pacchā pure saññī ca viharati.

Iti vivaṭena cetasā apariyonaddhena sappabhāsaɱ viriyaɱ bhāveti.

Cittasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti. Iti me cittaɱ na ca atilīnaɱ bhavissati. Na ca atipaggahitaɱ bhavissati. Na ca ajjhattaɱ saṅkhittaɱ bhavissati. Na ca bahiddhā vikkhittaɱ bhavissati. Pacchā pure saññī ca viharati.

Iti vivaṭena cetasā apariyonaddhena sappabhāsaɱ cittaɱ bhāveti.

Vīmaɱsāsamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti. Iti me vīmaɱsā na ca atilīnā bhavissati, na ca atipaggahitā bhavissati. Na ca ajjhattaɱ saṅkhittā bhavissati, na ca bahiddhā vikkhittā bhavissati. Pacchāpure saññī ca viharati.

'Yathā pure tathā pacchā yathā pacchā tathā pure,
Yathā adho tathā uddhaɱ yathā uddhaɱ tathā adho,
Yathā divā tathā rattiɱ yathā rattiɱ tathā divā. '

Iti vivaṭena cetasā apariyonaddhena sappabhāsaɱ vīmaɱsaɱ bhāveti.

Imesaɱ ca kho pana bhikkhave, catunnaɱ iddhipādānaɱ bhāvitattā, bahulīkatattā tathāgato evaɱmahiddhiko evaɱmahānubhāvo. Imesañca pana bhikkhave, catunnaɱ iddhipādānaɱ bhāvitattā bahulīkatattā tathāgato anekavihitaɱ iddhividhaɱ paccanubhoti: ekopi hutvā bahudhā hoti. Bahudhāpi hutvā eko hoti. Āvībhāvaɱ tirobhāvaɱ tirokuḍḍaɱ tiropākāraɱ tiropabbataɱ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyāpi ummujjanimujjaɱ karoti seyyathāpi udake. Udakepi abhijjamāno gacchati seyyathāpi paṭhaviyaɱ. Ākāsepi pallaṅkena kamati seyyathāpi pakkhi sakuṇo. Imepi candimasuriye evaɱ mahiddhike evaɱ mahānubhāve pāṇinā parāmasati parimajjati [page 290] yāva brahmalokāpi kāyena vasaɱ vatteti. Imesañca pana bhikkhave, catunnaɱ iddhipādānaɱ bhāvitattā bahulīkatattā tathāgato āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharatīti.

(Chaḷabhiññā vitthāretabbā)

Ayoguḷavaggo tatiyo.

Tatruddānaɱ:

Maggo ayoguḷo bhikkhu suddhakañca duve phalā
Ānandena duve vuttā bhikkhusambahule duve,
Ekādaso moggallāno dvādasamo tathāgatoti.

[BJT Page 058]

4. Gaṅgāpeyyālavaggo

7. 4. 1-48

[page 291] pācinaninnādisuttāni

[BJT Page 062]

8. Anuruddhasaɱyuttaɱ

1. Rahogatavaggo

8. 1. 1

Rahogatasuttaɱ

[page 294]
3611. Ekaɱ samayaɱ āyasmā anuruddho sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmato anuruddhassa rahogatassa patisallīnassa evaɱ cetaso parivitakko udapādi: "yesaɱ kesañci cattāro satipaṭṭhānā viraddhā, viraddho tesaɱ ariyo maggo sammādukkhakkhayagāmī. Yesaɱ kesañci cattāro satipaṭṭhānā āraddhā, āraddho tesaɱ ariyo maggo sammādukkhakkhayagāmī"ti.

Atha kho āyasmā mahāmoggallāno āyasmato anuruddhassa cetasā cetoparivitakkamaññāya seyyathāpi nāma balavā puriso sammiñjitaɱ vā bāhaɱ pasāreyya pasāritaɱ vā bāhaɱ sammiñjeyya, evamevaɱ āyasmato anuruddhassa pamukhe pāturahosi. Atha kho āyasmā mahāmoggallāno āyasmantaɱ anuruddhaɱ etadavoca: "kittāvatā nukho āvuso anuruddha bhikkhuno cattāro satipaṭṭhānā āraddhā hontī"ti. Idhāvuso bhikkhu ajjhattaɱ kāye samudayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Ajjhattaɱ kāye vayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Ajjhattaɱ kāye samudayavayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Bahiddhā kāye samudayavayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Bahiddhā kāye vayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Bahiddhā kāye samudayavayadhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Ajjhattabahiddhā kāye samudayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Ajjhattabahiddhā kāye vayadhammānupassī viharati. Ajjhattabahiddhā kāye samudayavayadayadhammānupassī [page 295] viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ.

[BJT Page 064]

So sace ākaṅkhati appaṭikkūle paṭikkūla1saññī vihareyyanti paṭikkūlasaññī tattha viharati. Sace ākaṅkhati paṭikkūle appaṭikkūlasaññī vihareyyanti appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati appaṭikkūle ca paṭikkūle ca paṭikkūlasaññī vihareyyanti paṭikkūlasaññī tattha viharati. Sace ākaṅkhati paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyyanti appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati appaṭikkūlañca paṭikkūlañca tadubhayaɱ abhinivajjetvā upekkhako vihareyyaɱ sato sampajānoti, upekkhako tattha viharati sato sampajāno.

Ajjhattaɱ vedanāsu samudayadhammānupassī viharati. Ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Ajjhattaɱ vedanāsu vayadammānupassī viharati. Ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Ajjhattaɱ vedanāsu samudayavayadhammānupassī viharati. Ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Bahiddhā vedanāsu samudayadhammānupassī viharati. Ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Bahiddhā vedanāsu vayadhammānupassi viharati. Ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Bahiddhā vedanāsu samudayavayadhammānupassī viharati. Ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Ajjhattabahiddhā vedanāsu samudayadhammānupassī viharati. Ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Ajjhattabahiddhā vedanāsu vayadhammānupassī viharati. Ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Ajjhattabahiddhā vedanāsu samudayavayadhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. So sace ākaṅkhati appaṭikkūle paṭikkūla1saññī vihareyyanti paṭikkūlasaññī tattha viharati. Sace ākaṅkhati paṭikkūle appaṭikkūlasaññī vihareyyanti appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati appaṭikkūle ca paṭikkūle ca paṭikkūlasaññī vihareyyanti paṭikkūlasaññī tattha viharati. Sace ākaṅkhati paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyyanti, appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati appaṭikkūlañca paṭikkūlañca tadubhayaɱ abhinivajjetvā upekkhako vihareyyaɱ sato sampajānoti, upekkhako tattha viharati sato sampajāno.

Ajjhattaɱ citte samudayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Ajjhattaɱ citte vayavayadhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Ajjhattaɱ citte samudayavayadhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Bahiddhā citte samudayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Bahiddhā citte vayadhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Bahiddhā citte samudayavayadhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Ajjhattabahiddhā citte samudayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Ajjhattabahiddhā citte vayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Ajjhattabahiddhā citte samudayavayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. So sace ākaṅkhati appaṭikkūle paṭikkūla1saññī vihareyyanti paṭikkūlasaññī tattha viharati. Sace ākaṅkhati paṭikkule appaṭikkūlasaññī vihareyyanti appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati appaṭikkūle ca paṭikkūle ca paṭikkūlasaññī vihareyyanti paṭikkūlasaññī tattha viharati. Sace ākaṅkhati paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyyanti appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati appaṭikkūlañca paṭikkūlañca tadubhayaɱ abhinivajjetvā upekkhako vihareyyaɱ sato sampajānoti, upekkhako tattha viharati sato sampajāno.

---------------------------
1. Appaṭikūle paṭikula-machasaɱ, syā.

[BJT Page 066]

Ajjhattaɱ dhammesu samudayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Ajjhattaɱ dhammesu vayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Ajjhattaɱ dhammesu samudayavayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Bahiddhā dhammesu samudayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Bahiddhā dhammesu vayadhammānupassī viharati ātāpī sampajāno vineyya loke abhijjhādomanassaɱ. Bahiddhā dhammesu samudayavayadhammānupassī [page 296] viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Ajjhattabahiddhā dhammesu samudayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Ajjhattabahiddhā dhammesu vayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Ajjhattabahiddhā dhammesu samudayavayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ.

So sace ākaṅkhati appaṭikkūle paṭikkūlasaññī vihareyyanti paṭikkūlasaññī tattha viharati. Sace ākaṅkhati paṭikkūle appaṭikkūlasaññī vihareyyanti appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati appaṭikkūle ca paṭikkūle ca paṭikkūlasaññī vihareyyanti paṭikkūlasaññī tattha viharati. Sace ākaṅkhati paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyyanti appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati appaṭikkūlañca paṭikkūlañca tadubhayaɱ abhinivajjetvā upekhako vihareyyaɱ sato sampajānoti upekhako tattha viharati sato sampajāno. Ettāvatā kho āvuso bhikkhuno cattāro satipaṭṭhānā āraddhā hontīti.

8. 1. 2

Dutiya rahogatasuttaɱ

3612. Ekaɱ samayaɱ āyasmā anuruddho sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmato anuruddhassa rahogatassa paṭisallīnassa evaɱ cetaso parivitakko udapādi: "yesaɱ kesañci cattāro satipaṭṭhānā viraddhā, viraddho tesaɱ ariyo maggo sammādukkhakkhayagāmī. Yesaɱ kesañci cattāro satipaṭṭhānā āraddhā, āraddho tesaɱ ariyo maggo sammādukkhakkhayagāmī"ti. Atha kho āyasmā mahāmoggallāno āyasmato anuruddhassa cetasā ceto parivitakkamaññāya seyyathāpi [page 297] nāma balavā puriso sammiñjitaɱ vā bāhaɱ pasāreyya pasāritaɱ vā bāhaɱ sammiñjeyya evamevaɱ āyasmato anuruddhassa pamukhe pāturahosi. Atha kho āyasmā mahāmoggallāno āyasmantaɱ anuruddhaɱ etadavoca: "kittāvatā nukho āvuso anuruddha, bhikkhuno cattāro satipaṭṭhānā āraddhā hontī"ti.

[BJT Page 068]

Idhāvuso bhikkhu ajjhattaɱ kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Bahiddhā kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Ajjhattabahiddhā kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Ajjhattaɱ vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Bahiddhā vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Ajjhattabahiddhā vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyyaloke abhijjhādomanassaɱ. Ajjhattaɱ citte cittānupassī viharati ātāpī sampajāno satimā vineyaya loke abhijjhādomanassaɱ. Bahiddhā citte cittānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Ajjhattabahiddhā citte cittānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Ajjhattaɱ dhammesu dhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Bahiddhā dhammesu dhammānupassī viharati, ātāpī sampajāno satimā vineyya leke abhijjhādomanassaɱ. Ajjhattabahiddhā dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Ettāvatā kho āvuso, bhikkhuno cattāro satipaṭṭhānā āraddhā hontī ti.

8. 1. 3

Sutanusuttaɱ

3613. Ekaɱ samayaɱ āyasmā anuruddho sāvatthiyaɱ viharati sutanutīre. Atha kho sambahulā bhikkhū yenāyasmā anuruddho tenupasaṅkamiɱsu. Upasaṅkamitvā āyasmatā anuruddhena saddhiɱ sammodiɱsu. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdiɱsu. [page 298] ekamantaɱ nisinnā kho te bhikkhu āyasmantaɱ anuruddhaɱ etadavocuɱ: "katamesaɱ āyasmā anuruddho dhammānaɱ bhāvitattā bahulīkatattā mahābhiññataɱ1 patto'ti.

Catunnaɱ kho ahaɱ āvuso, satipaṭṭhānānaɱ bhāvitattā bahulīkatattā mahābhiññataɱ patto. Katamesaɱ catunnaɱ: idhāhaɱ āvuso kāye kāyānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhā domanassaɱ, vedanāsu vedanānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhā domanassaɱ. Citte cittānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhā domanassaɱ. Dhammesu dhammānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Imesaɱ kho ahaɱ āvuso, catunnaɱ satipaṭṭhānānaɱ bhāvitattā bahulīkatattā mahābhiññataɱ patto. Imesañca panāhaɱ āvuso, catunnaɱ satipaṭṭhānānaɱ bhāvitattā bahulīkatattā hīnaɱ dhammaɱ hīnato abbhaññāsiɱ, majjhimaɱ dhammaɱ majjhimato abbhaññāsiɱ, paṇītaɱ dhammaɱ paṇītato abbhaññāsinti.

--------------------------
1. Mahābhiññattaɱ- syā, aṭṭhakathā.

[BJT Page 070]

8. 1. 4

Kaṇṭakīsuttaɱ

3614. Ekaɱ samayaɱ āyasmā ca anuruddho āyasmā ca sāriputto āyasmā ca mahāmoggallāno sākete viharanti kaṇṭakīvane. 1 Atha kho āyasmā ca sāriputto āyasmā ca mahāmoggallāno sāyaṇhasamayaɱ paṭisallānā vuṭṭhitā yenāyasmā anuruddho tenupasaṅkamiɱsu. Upasaṅkamitvā āyasmatā anuruddhena saddhiɱ sammodiɱsu. Sammodanīyaɱ kathaɱ sāraṇīyaɱ vītisāretvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinno kho āyasmā sāriputto āyasmantaɱ anuruddhaɱ etadavoca: "sekhena2 āvuso, anuruddha, bhikkhunā katame dhammā upasampajja vihātabbā"ti.

Sekhena āvuso sāriputta, bhikkhunā cattāro satipaṭṭhānā upasampajja vihātabbā. Katame cattāro: idhāvuso bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Vedanāsu vedanānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaɱ. [page 299] dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Sekhena āvuso sāriputta, bhikkhunā ime cattāro satipaṭṭhānā upasampajja vihātabbāti.
8. 1. 5

Dutiya kaṇṭakīsuttaɱ

3165. Asekhena āvuso anuruddha bhikkhunā katame dhammā upasampajja vihātabbāti. Asekhena āvuso sāriputta, bhikkhunā cattāro satipaṭṭhānā upasampajja vihātabbā. Katame cattāro: idhāvuso bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaɱ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaɱ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaɱ. Dhammesu dhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhā domanassaɱ. Asekhena āvuso sāriputta, bhikkhunā ime cattāro satipaṭṭhānā upasampajja vihātabbāti.

--------------------------
1. Tikaṇṭakīvane-sīmū, sī1, 2.
2. Sekkhena-syā

[BJT Page 072]

8. 1. 6

Tatiya kaṇṭakīsuttaɱ

3616. Katamesaɱ āyasmā anuruddho dhammānaɱ bhāvitattā bahulīkatattā mahābhiññataɱ pattoti? Catunnaɱ khvāhaɱ āvuso, satipaṭṭhānānaɱ bhāvitattā bahulīkatattā mahābhiññataɱ
Patto. Katamesaɱ catunnaɱ: idhāhaɱ āvuso, kāye kāyānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhā domanassaɱ. Vedanāsu vedanānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Citte cittānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Dhammesu dhammānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Imesaɱ khvāhaɱ āvuso catunnaɱ satipaṭṭhānānaɱ bhāvitattā bahulīkatattā mahābhiññataɱ patto. Imesañca panāhaɱ āvuso catunnaɱ satipaṭṭhānānaɱ bhāvitattā bahulīkatattā sahassaɱ lokaɱ abhijānāmīti.

8. 1. 7

[page 300]

Taṇhakkhayasuttaɱ

3617. Ekaɱ samayaɱ āyasmā anuruddho sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho āyasmā anuruddho bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū āyasmato anuruddhassa paccassosuɱ. Āyasmā anuruddho etadavoca: cattārome āvuso satipaṭṭhānā bhāvitā bahulīkatā taṇhakkhayāya saɱvattanti. Katame cattāro: idhāvuso bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaɱ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaɱ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Ime kho āvuso, cattāro satipaṭṭhānā bhāvitā bahulīkatā taṇhakkhayāya saɱvattantīti.

8. 1. 8

Salalāgārasuttaɱ

3618. Ekaɱ samayaɱ āyasmā anuruddho sāvatthiyaɱ viharati salalāgāre. Tatra kho āyasmā anuruddho yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho āyasmantaɱ anuruddhaɱ bhagavā etadavoca: seyyathāpi āvuso, gaṅgānadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Atha mahājanakāyo āgaccheyya kuddālapiṭakaɱ ādāya "mayaɱ imaɱ gaṅgānadiɱ pacchāninnaɱ karissāma pacchāpoṇaɱ pacchāpabbhāranti. Taɱ kiɱ maññathāvuso, api nu so mahājanakāyo gaṅgānadiɱ pacchāninnaɱ kareyya pacchāpoṇaɱ pacchāpabbhāranti. No hetaɱ āvuso. Taɱ kissa hetu: gaṅgāvuso nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Sā na sukarā pacchāninnaɱ kātuɱ pacchāpoṇaɱ pacchāpabbhāraɱ. Yāvadeva ca pana so mahājanakāyo kilamathassa vighātassa bhāgī assāti.

[BJT Page 074]

Evameva kho āvuso, bhikkhuɱ cattāro satipaṭṭhāne bhāventaɱ cattāro satipaṭṭhāne bahulīkarontaɱ rājā1 vā rājamahāmatto2 vā mittā vā amaccā vā ñātisālohitā [page 301] vā bhogehi abhihaṭṭhuɱ pavāreyyuɱ: "hambho purisa, kiɱ te ime kāsāvā anudahanti. Kiɱ muṇḍo kapālamanusañcarasi. Ehi hīnāyāvattitvā bhoge bhuñjassu puññāni ca karohī"ti. So vatāvuso bhikkhu cattāro satipaṭṭhāne bhāvento cattāro satipaṭṭhāne bahulīkaronto sikkhaɱ paccakkhāya hīnāyāvattissatīti3, netaɱ ṭhānaɱ vijjati. Taɱ kissa hetu: "yaɱ hi4 āvuso cittaɱ dīgharattaɱ vivekaninnaɱ vivekapoṇaɱ vivekapabbhāraɱ. Taɱ tathā5 hīnāyāvattissatī"ti netaɱ ṭhānaɱ vijjati.

Kathañcāvuso, bhikkhu cattāro satipaṭṭhāne bhāveti cattāro satipaṭṭhāne bahulīkaroti: idhāvuso, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Evaɱ kho āvuso, bhikkhu cattāro satipaṭṭhāne bhāveti, cattāro satipaṭṭhāne bahulīkarotīti.

8. 1. 9

Ambapālisuttaɱ

3619. Ekaɱ samayaɱ āyasmā ca anuruddho, āyasmā ca sāriputto vesāliyaɱ viharanti ambapālivane. Atha kho āyasmā sāriputto sāyaṇhasamayaɱ paṭisallānā vuṭṭhito yenāyasmā anuruddho tenupasaṅkami. Upasaṅkamitvā āyasmatā anuruddhena saddhiɱ sammodi. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā sāriputto āyasmantaɱ anuruddhaɱ etadavoca: "vippasannāni kho te āvuso anuruddha indriyāni, parisuddho mukhavaṇṇo pariyodāto. Katamenāyasmā anuruddho vihārena etarahi bahulaɱ viharatī"ti.

--------------------------
1. Rājāno-machasaɱ.
2. Mahāmattā-machasaɱ.
3. Hināya saɱvattissatī-sīmū, sī2.
4. Yaɱ hi taɱ-machasaɱ.
5. Taɱ vata-machasaɱ.

[BJT Page 076]

Catusu khvāhaɱ āvuso satipaṭṭhānesu sūpaṭṭhitacitto1 etarahi bahulaɱ viharāmi. Katamesu catusu: idhāhaɱ āvuso, kāye kāyānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Vedanāsu vedanānupassī vihārāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Citte cittānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Dhammesu dhammānupassī viharāmi ātāpī [page 302] sampajāno satimā vineyya loke abhijjhādomanassaɱ. Imesu khvāhaɱ āvuso catusu satipaṭṭhānesu sūpaṭṭhitacitto etarahi bahulaɱ viharāmi. Yo so āvuso bhikkhu arahaɱ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaɱyojano sammadaññāvimutto, so imesu catusu satipaṭṭhānesu sūpaṭṭhitacitto bahulaɱ viharatīti. Lābhā vata no āvuso, suladdhaɱ vata no āvuso, ye mayaɱ āyasmato anuruddhassa sammukhāva assumha āsabhiɱ vācaɱ bhāsamānassāti.

8. 1. 10

Gilānasuttaɱ

3620. Ekaɱ samayaɱ āyasmā anuruddho sāvatthiyaɱ viharati andhavanasmiɱ ābādhiko dukkhito bāḷhagilāno. Atha kho sambahulā bhikkhū yenāyasmā anuruddho tenupasaṅkamiɱsu. Upasaṅkamitvā āyasmantaɱ anuruddhaɱ etadavocuɱ: "katamenāyasmato anuruddhassa vihārena viharato uppannā sārīrikā dukkhā vedanā cittaɱ na pariyādāya tiṭṭhantī"ti.

Catusu kho me āvuso, satipaṭṭhānesu sūpaṭṭhitacittassa viharato uppannā sārīrikā dukkhā vedanā cittaɱ na pariyādāya tiṭṭhanti. Katamesu catusu: idhāhaɱ āvuso, kāye kāyānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Vedanāsu vedanānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Citte cittānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Dhammesu dhammānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Imesu kho me āvuso, catusu satipaṭṭhānesu sūpaṭṭhitacittassa viharato uppannā sārīrikā dukkhā vedanā cittaɱ na pariyādāya tiṭṭhantīti.

Rahogatavaggo paṭhamo.

Tatruddānaɱ:

[page 303]
Rahogateneva duve sūtanukaṇṭakī tayo,
Taṇhakkhayasallāgāre ambapāligilānehīti.

--------------------------
1. Sūppatiṭṭhitacitto-machasaɱ.

[BJT Page 078]

2. Sahassavaggo

8. 2. 1

Sahassasuttaɱ

3621. Ekaɱ samayaɱ āyasmā anuruddho sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho sambahulā bhikkhū yenāyasmā anuruddho tenupasaṅkamiɱsu. Upasaṅkamitvā āyasmatā anuruddhena saddhiɱ sammodiɱsu sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā kho te bhikkhū āyasmantaɱ anuruddhaɱ etadavocuɱ: "katamesaɱ āyasmā anuruddho dhammānaɱ bhāvitattā bahulīkatattā mahābhiññataɱ patto";ti. Catunnaɱ khvāhaɱ āvuso, satipaṭṭhānānaɱ bhāvitattā bahulīkatattā mahābhiññataɱ patto. Katamesaɱ catunnaɱ: idhā'haɱ āvuso kāye kāyānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Vedanāsu vedanānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Citte cittānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Dhammesu dhammānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Imesaɱ khvāhaɱ āvuso catunnaɱ satipaṭṭhānānaɱ bhāvitattā bahulīkatattā mahābhiññataɱ patto. Imesañca panāhaɱ āvuso, catunnaɱ satipaṭṭhānānaɱ bhāvitattā bahulīkatattā kappasahassaɱ anussarāmīti.

8. 2. 2

Iddhividhasuttaɱ

3622. Imesañca panā'haɱ āvuso, catunnaɱ satipaṭṭhānānaɱ bhāvitattā bahulīkatattā anekavihitaɱ iddhividhaɱ paccanubhomi: "ekopi hutvā bahudhā homi, bahudhāpi hutvā eko homi, āvībhāvaɱ tirobhāvaɱ tirokuḍḍaɱ tiropākāraɱ tiropabbataɱ asajjamāno gacchāmi seyyathāpi ākāse. Paṭhaviyāpi ummujjanimujjaɱ karomi seyyathāpi udake. Udakepi abhijjamāno gacchāmi seyyathāpi paṭhaviyaɱ. Ākāsepi pallaṅkena kamāmi seyyathāpi pakkhīsakuṇo. Imepi candimasuriye evammahiddhike evammahānubhāve pāṇinā parāmasāmi parimajjāmi. Yāva brahmalokāpi kāyena vasaɱ vattemī"ti.

8. 2. 3

Dibbasotasuttaɱ

[page 304]
3623. Imesañca panāhaɱ āvuso, catunnaɱ satipaṭṭhānānaɱ bhāvitattā bahulīkatattā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāmi dibbe ca mānuse ca ye dūre santike cāti.

[BJT Page 080]

8. 2. 4

Cetopariyasuttaɱ

3624. Imesañca panā'haɱ āvuso, catunnaɱ satipaṭṭhānānaɱ bhāvitattā bahulīkatattā parasattānaɱ parapuggalānaɱ cetesā ceto paricca pajānāmi: "sarāgaɱ vā cittaɱ sarāgaɱ cittanti pajānāmi. Vītarāgaɱ vā cittaɱ vītarāgaɱ cittantī pajānāmi, sadosaɱ vā cittaɱ sadosa cittanti pajānāmi, vītadosaɱ vā cittaɱ vītadosaɱ cittanti pajānāmi, samohaɱ vā cittaɱ samohaɱ cittanti pajānāmi, vītamohaɱ vā cittaɱ vītamohaɱ cittanti pajānāmi, saṅkhittaɱ cittaɱ saṅkhittaɱ cittanti pajānāmi, vikkhittaɱ vā cittaɱ vikkhittaɱ cittanti pajānāmi. Mahaggataɱ vā cittaɱ mahaggataɱ cittanti pajānāmi, amahaggataɱ vā cittaɱ amahaggataɱ cittanti pajānāmi, sauttaraɱ vā cittaɱ sauttaraɱ cittanti pajānāmi, anuttaraɱ vā cittaɱ anuttaraɱ cittanti pajānāmi, samāhitaɱ vā cittaɱ samāhitaɱ cittanti pajānāmi, asamāhitaɱ vā cittaɱ asamāhitaɱ cittanti pajānāmi, vīmuttaɱ vā cittaɱ vimuttaɱ cittanti pajānāmi, avimuttaɱ vā cittaɱ avimuttaɱ cittanti pajānāmi, vimuttaɱvā cittaɱ vimuttaɱ cittanti pajānāmī"ti.

8. 2. 5

Ṭhānasuttaɱ

3625. Imesañca panā'haɱ āvuso, catunnaɱ satipaṭṭhānānaɱ bhāvitattā bahulīkatattā ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaɱ pajānāmī"ti.

8. 2. 6

Kammasuttaɱ

3626. Imesañca panā'haɱ āvuso catunnaɱ satipaṭṭhānānaɱ bhāvitattā bahulīkatattā atītānāgatapaccuppannānaɱ kammasamādānānaɱ ṭhānaso hetuso vipākaɱ yathābhūtaɱ
Pajānāmīti.

8. 2. 7

Sabbatthagāminīsuttaɱ

3628. Imesañca panā'haɱ āvuso catunnaɱ satipaṭṭhānānaɱ bhāvitattā bahulīkatattā sabbatthagāminiɱ paṭipadaɱ yathābhūtaɱ pajānāmīti.

9. 2. 8

Anekadhātusuttaɱ

3628. Imesañca panā'haɱ āvuso catunnaɱ satipaṭṭhānānaɱ bhāvitattā bahulīkatattā anekadhātunānādhātulokaɱ yathābhūtaɱ pajānāmīti.

8. 2. 9

Nānādhimuttikasuttaɱ

[page 305]
3629. Imesañca panā'haɱ āvuso, catunnaɱ satipaṭṭhānānaɱ bhāvitattā bahulīkatattā sattānaɱ nānādhimuttikataɱ yathābhūtaɱ pajānāmīti.

[BJT Page 082]

8. 2. 10

Indriyasuttaɱ

3630. Imesañca panā'haɱ āvuso, catunnaɱ satipaṭṭhānānaɱ bhāvitattā bahulīkatattā parasattānaɱ parapuggalānaɱ indriyaparopariyattaɱ yathābhūtaɱ pajānāmīti.

8. 2. 11

Jhānasuttaɱ

3631. Imesañca panā'haɱ āvuso, catunnaɱ satipaṭṭhānānaɱ bhāvitattā bahulīkatattā jhānavimokkhasamādhisamāpattīnaɱ saṅkilesaɱ vodānaɱ1 vuṭṭhānaɱ yathābhūtaɱ pajānāmīti.

8. 2. 12

Pubbenivāsasuttaɱ

3632. Imesañca panā'haɱ āvuso, catunnaɱ satipaṭṭhānānaɱ bhāvitattā bahulīkatattā anekavihitaɱ pubbenivāsaɱ anussarāmi. Seyyathīdaɱ: "ekampi jātiɱ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiɱsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saɱvaṭṭakappe anekepi vivaṭṭakappe anekepi saɱvaṭṭavivaṭṭakappe. Amutrāsiɱ evannāmo, evaṅgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto amutra upapādiɱ, 1 tatrāpāsiɱ evannāmo evaṅgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedī evamāyupariyanto so tato cuto idhūpapannoti. Iti sākāraɱ sauddesaɱ anekavihitaɱ pubbenivāsaɱ anussarāmīti.

8. 2. 13

Dibbacakkhusuttaɱ
3633. Imesañca panā'haɱ āvuso, catunnaɱ satipaṭṭhānānaɱ bhāvitattā bahulīkatattā dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi "cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi: ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaɱ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaɱ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapannā" ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi: "cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammupage satte pajānāmīti.

8. 2. 14

Āsavakkhayasuttaɱ

3634. Imesañca panā'haɱ āvuso, catunnaɱ satipaṭṭhānānaɱ bhāvitattā bahulīkatattā āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ [page 306] diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharāmīti.

Sahassavaggo dutiyo.

Tatruddānaɱ:

Sahassaɱ iddhividhaɱ dibbaɱ cetopariya ṭhānakammā,
Sabbattha nānādhātvadhimuttindriyaɱ jhānaɱ tisso vijjāti.

Anuruddhasaɱyuttaɱ samattaɱ.

Tatra vagguddānaɱ:
Rahogato sahassoti dveva vaggā bhavantihi
Anuruddhassa saɱyutte desitādiccabanadhunāti.

--------------------------
1. Odānaɱ-sīmu, syā.

[BJT Page 084]

9. Jhānasaɱyuttaɱ

1. Gaṅgāpeyyālavaggo

9. 1. 1-12
Pācīnanikkādisuttāni

[page 307]
3635. Sāvatthiyaɱ:
Cattāro'me bhikkhave, jhānā. Katame cattāro: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamajjhānaɱ upasampajja viharati. Vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyajjhānaɱ upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaɱvedeti. Yaɱ taɱ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaɱ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaɱ atthagamā adukkhaɱ asukhaɱ upekhāsatipārisuddhiɱ catutthajjhānaɱ upasampajja viharati. Ime kho bhikkhave, cattāro jhānā.

Seyyathā'pi bhikkhave, gaṅgā nadī pācīnanintā pācīnapoṇā pācīnapabbhārā, evameva kho bhikkhave bhikkhu [page 308] cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbāṇaninno hoti nibbānapoṇo nibbāṇapabbhāro: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamajjhānaɱ upasampajja viharati. Vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyajjhānaɱ upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaɱvedeti. Yaɱ taɱ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaɱ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaɱ atthagamā adukkhaɱ asukhaɱ upekhāsatipārisuddhiɱ catutthajjhānaɱ upasampajja viharati. Evaɱ kho bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninto hoti nibbānapoṇo nibbānapabbhāroti.

3636. Sāvatthiyaɱ:
Cattāro'me bhikkhave, jhānā. Katame cattāro: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamajjhānaɱ upasampajja viharati. Vitakkavicāranaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyajjhānaɱ upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaɱvedeti. Yaɱ taɱ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaɱ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanasānaɱ atthagamā adukkhaɱ asukhaɱ upekhāsatipārisuddhiɱ catutthajjhānaɱ upasampajja viharati. Ime kho bhikkhave, cattāro jhānā.

Seyyathā'pi bhikkhave, yamunā nadī pācinaninnā pācīnapoṇo pācīnapabbharā, evameva kho bhikkhave bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbāṇaninno hoti nibbāṇapoṇo nibbāṇapabbhāro: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamajjhānaɱ upasampajja viharati. Vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyajjhānaɱ upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaɱvedeti. Yaɱ taɱ ācikkhanni upekhako satimā sukhavihārīti tatiyajjhānaɱ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaɱ atthagamā adukkhaɱ asukhaɱ upekhāsatipārisuddhiɱ catutthajjhānaɱ upasampajja viharati. Evaɱ kho bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

3637. Sāvatthiyaɱ:
Cattāro'me bhikkhave, jhānā. Katame cattāro: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamajjhānaɱ upasampajja viharati. Vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyajjhānaɱ upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaɱvedeti. Yaɱ taɱ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaɱ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaɱ atthagamā adukkhaɱ asukhaɱ upekhāsatipārisuddhiɱ catutthajjhānaɱ upasampajja viharati. Ime kho bhikkhave, cattāro jhānā.

Seyyathā'pi bhikkhave, aciravatī nadī pācinaninnā pācīnapoṇo pācīnapabbharā, evameva kho bhikkhave bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbāṇaninno hoti nibbāṇapoṇo nibbāṇapabbhāro: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamajjhānaɱ upasampajja viharati. Vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyajjhānaɱ upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaɱvedeti. Yaɱ taɱ ariyā ācikkhanni upekhako satimā sukhavihārīti tatiyajjhānaɱ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaɱ atthagamā adukkhaɱ asukhaɱ upekhāsatipārisuddhiɱ catutthajjhānaɱ upasampajja viharati. Evaɱ kho bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

3638. Sāvatthiyaɱ:
Cattāro'me bhikkhave, jhānā. Katame cattāro: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamajjhānaɱ upasampajja viharati. Vitakkavicāranaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyajjhānaɱ upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaɱvedeti. Yaɱ taɱ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaɱ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanasānaɱ atthagamā adukkhaɱ asukhaɱ upekhāsatipārisuddhiɱ catutthajjhānaɱ upasampajja viharati. Ime kho bhikkhave, cattāro jhānā.

Seyyathā'pi bhikkhave, sarabhū nadī pācinaninnā pācīnapoṇo pācīnapabbharā, evameva kho bhikkhave bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbāṇaninno hoti nibbāṇapoṇo nibbāṇapabbhāro: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamajjhānaɱ upasampajja viharati. Vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyajjhānaɱ upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaɱvedeti. Yaɱ taɱ ariyā ācikkhanni upekhako satimā sukhavihārīti tatiyajjhānaɱ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaɱ atthagamā adukkhaɱ asukhaɱ upekhāsatipārisuddhiɱ catutthajjhānaɱ upasampajja viharati. Evaɱ kho bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

3639. Sāvatthiyaɱ:
Cattāro'me bhikkhave, jhānā. Katame cattāro: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamajjhānaɱ upasampajja viharati. Vitakkavicāranaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyajjhānaɱ upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaɱvedeti. Yaɱ taɱ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaɱ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanasānaɱ atthagamā adukkhaɱ asukhaɱ upekhāsatipārisuddhiɱ catutthajjhānaɱ upasampajja viharati. Ime kho bhikkhave, cattāro jhānā.

Seyyathā'pi bhikkhave, mahī nadī pācinaninnā pācīnapoṇo pācīnapabbharā, evameva kho bhikkhave bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbāṇaninno hoti nibbāṇapoṇo nibbāṇapabbhāro: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamajjhānaɱ upasampajja viharati. Vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyajjhānaɱ upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaɱvedeti. Yaɱ taɱ ariyā ācikkhanni upekhako satimā sukhavihārīti tatiyajjhānaɱ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaɱ atthagamā adukkhaɱ asukhaɱ upekhāsatipārisuddhiɱ catutthajjhānaɱ upasampajja viharati. Evaɱ kho bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

3640 Sāvatthiyaɱ:

Cattāro'me bhikkhave, jhānā. Katame cattāro: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamajjhānaɱ upasampajja viharati. Vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyajjhānaɱ upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaɱvedeti. Yaɱ taɱ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaɱ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaɱ atthagamā adukkhaɱ asukhaɱ upekhāsatipārisuddhiɱ catutthajjhānaɱ upasampajja viharati. Ime kho bhikkhave, cattāro jhānā.

Seyyathāpi bhikkhave, yā kāci mahānadiyo seyyathīdaɱ: gaṅgā yamunā aciravatī sarabhū mahī. Sabbā tā pācīnaninnā pācīnapoṇā pācīnapabbhārā, evameva kho bhikkhave bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbāṇaninno hoti nibbāṇapoṇo nibbāṇapabbhāro: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamajjhānaɱ upasampajja viharati. Vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyajjhānaɱ upasampajja viharati. Pītiyā ca virākā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaɱvedeti. Yaɱ taɱ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaɱ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaɱ atthagamā adukkhaɱ asukhaɱ upekhāsatipārisuddhiɱ catutthajjhānaɱ upasampajja viharati. Evaɱ kho bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

3641. Sāvatthiyaɱ

Cattāro'me bhikkhave, jhānā. Katame cattāro: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamajjhānaɱ upasampajja viharati. Vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyajjhānaɱ upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaɱvedeti. Yaɱ taɱ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaɱ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaɱ atthagamā adukkhaɱ asukhaɱ upekhāsatipārisuddhiɱ catutthajjhānaɱ upasampajja viharati. Ime kho bhikkhave, cattāro jhānā.

Seyyathāpi bhikkhave, gaṅgā nadī samuddaninnā samuddapoṇā samuddapabbhārā, evameva kho bhikkhave bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbāṇaninno hoti nibbāṇapoṇo nibbāṇapabbhāro: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamajjhānaɱ upasampajja viharati. Vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyajjhānaɱ upasampajja viharati. Pītiyā ca virākā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaɱvedeti. Yaɱ taɱ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaɱ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaɱ atthagamā adukkhaɱ asukhaɱ upekhāsatipārisuddhiɱ catutthajjhānaɱ upasampajja viharati. Evaɱ kho bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

3642. Sāvatthiyaɱ:

Cattāro'me bhikkhave, jhānā. Katame cattāro: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamajjhānaɱ upasampajja viharati. Vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyajjhānaɱ upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaɱvedeti. Yaɱ taɱ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaɱ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaɱ atthagamā adukkhaɱ asukhaɱ upekhāsatipārisuddhiɱ catutthajjhānaɱ upasampajja viharati. Ime kho bhikkhave, cattāro jhānā.

Seyyathāpi bhikkhave, yamunā nadī samuddaninnā samuddapoṇā samuddapabbhārā, evameva kho bhikkhave bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbāṇaninno hoti nibbāṇapoṇo nibbāṇapabbhāro: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamajjhānaɱ upasampajja viharati. Vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyajjhānaɱ upasampajja viharati. Pītiyā ca virākā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaɱvedeti. Yaɱ taɱ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaɱ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaɱ atthagamā adukkhaɱ asukhaɱ upekhāsatipārisuddhiɱ catutthajjhānaɱ upasampajja viharati. Evaɱ kho bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

3643. Sāvatthiyaɱ:-

Cattāro'me bhikkhave, jhānā. Katame cattāro: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamajjhānaɱ upasampajja viharati. Vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyajjhānaɱ upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaɱvedeti. Yaɱ taɱ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaɱ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaɱ atthagamā adukkhaɱ asukhaɱ upekhāsatipārisuddhiɱ catutthajjhānaɱ upasampajja viharati. Ime kho bhikkhave, cattāro jhānā.

Seyyathāpi bhikkhave, aciravatī nadī samuddaninnā samuddapoṇā samuddapabbhārā, evameva kho bhikkhave bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbāṇaninno hoti nibbāṇapoṇo nibbāṇapabbhāro: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamajjhānaɱ upasampajja viharati. Vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyajjhānaɱ upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaɱvedeti. Yaɱ taɱ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaɱ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaɱ atthagamā adukkhaɱ asukhaɱ upekhāsatipārisuddhiɱ catutthajjhānaɱ upasampajja viharati. Evaɱ kho bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

3644. Sāvatthiyaɱ:

Cattāro'me bhikkhave, jhānā. Katame cattāro: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamajjhānaɱ upasampajja viharati. Vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyajjhānaɱ upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaɱvedeti. Yaɱ taɱ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaɱ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaɱ atthagamā adukkhaɱ asukhaɱ upekhāsatipārisuddhiɱ catutthajjhānaɱ upasampajja viharati. Ime kho bhikkhave, cattāro jhānā.

Seyyathāpi bhikkhave, sarabhū nadī samuddaninnā samuddapoṇā samuddapabbhārā, evameva kho bhikkhave bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbāṇaninno hoti nibbāṇapoṇo nibbāṇapabbhāro: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamajjhānaɱ upasampajja viharati. Vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyajjhānaɱ upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaɱvedeti. Yaɱ taɱ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaɱ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaɱ atthagamā adukkhaɱ asukhaɱ upekhāsatipārisuddhiɱ catutthajjhānaɱ upasampajja viharati. Evaɱ kho bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

3645. Sāvatthiyaɱ

Cattāro'me bhikkhave, jhānā. Katame cattāro: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamajjhānaɱ upasampajja viharati. Vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyajjhānaɱ upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaɱvedeti. Yaɱ taɱ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaɱ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaɱ atthagamā adukkhaɱ asukhaɱ upekhāsatipārisuddhiɱ catutthajjhānaɱ upasampajja viharati. Ime kho bhikkhave, cattāro jhānā.

Seyyathāpi bhikkhave, mahī nadī samuddaninnā samuddapoṇā samuddapabbhārā, evameva kho bhikkhave bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbāṇaninno hoti nibbāṇapoṇo nibbāṇapabbhāro: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamajjhānaɱ upasampajja viharati. Vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyajjhānaɱ upasampajja viharati. Pītiyā ca virākā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaɱvedeti. Yaɱ taɱ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaɱ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaɱ atthagamā adukkhaɱ asukhaɱ upekhāsatipārisuddhiɱ catutthajjhānaɱ upasampajja viharati. Evaɱ kho bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

3646 Sāvatthiyaɱ:

Cattāro 'me bhikkhave, jhānā. Katame cattāro: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamajjhānaɱ upasampajja viharati. Vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyajjhānaɱ upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaɱvedeti. Yaɱ taɱ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaɱ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaɱ atthagamā adukkhaɱ asukhaɱ upekhāsatipārisuddhiɱ catutthajjhānaɱ upasampajja viharati. Ime kho bhikkhave, cattāro jhānā.

Seyyathā'pi bhikkhave, yā kāci mahānadiyo, seyyathīdaɱ: gaṅagā yamunā aciravatī sarabhū mahī. Sabbā tā samuddaninnā samuddapoṇā samuddapabbhārā, evameva kho bhikkhave bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbāṇaninno hoti nibbānapoṇo nibbānapabbhāro? Idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamajjhānaɱ upasampajja viharati. Vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyajjhānaɱ upasampajja viharati. Pītiyā ca virāgā upekhako viharati, sato ca sampajāno sukhañca kāyena paṭisaɱvedeti. Yaɱ taɱ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaɱ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaɱ atthagamā adukkhaɱ asukhaɱ upekhāsatipārisuddhiɱ catutthajjhānaɱ upasampajja viharati. Evaɱ kho bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

Gaṅgāpeyyālavaggo paṭhamo.

Tatruddānaɱ:

Cha pācino ninnā- cha ca ninnā samuddato,
Ete dve dvādasa honti-vaggo neta pavuccatīti.

[BJT Page 86] [text missing vvv]
[BJT Page 88] [text missing vvv]
[BJT Page 090]

10. Ānāpānasaɱyuttaɱ

1. Ekadhammavaggo

10. 1. 1

[page 311]

Ekadhammasuttaɱ

3749. Sāvatthiyaɱ:
Ekadhammo bhikkhave, bhāvito bahulīkato mahapphalo hoti mahānisaɱso. Katamo ekadhammo: ānāpānasati. 1 Kathaɱ bhāvitā ca bhikkhave, ānāpānasati kathaɱ bahulīkatā mahapphalā hoti, mahānisaɱsā: idha bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaɱ ābhujitvā ujuɱ kāyaɱ paṇidhāya parimukhaɱ satiɱ upaṭṭhapetvā. So sato'va assasati. Sato passasati. Dīghaɱ vā assasanto dīghaɱ assasāmīti pajānātī. Dīghaɱ vā passasanto dīghaɱ passasāmīti pajānāti. Rassaɱ vā assasanto rassaɱ assasāmīti pajānāti. Rassaɱ vā passasanto rassaɱ passasāmīti pajānāti. Sabbakāyapaṭisaɱvedi assasissāmīti sikkhati. Sabbakāyapaṭisaɱvedi passasissāmīti sikkhati. Passambhayaɱ kāyasaṅkhāraɱ assasissāmīti sikkhati. Passambhayaɱ kāyasaṅkhāraɱ passasissāmīti sikkhati. [page 312] pītipaṭisaɱvedī assasissāmīti sikkhati. Pītipaṭisaɱvedī passasissāmīti sikkhati. Sukhapaṭisaɱvedī assasissāmīti sikkhati. Sukhapaṭisaɱvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaɱvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaɱvedī passasissāmīti sikkhati. Passambhayaɱ cittasaṅkhāraɱ assasissāmīti sikkhati. Passambhayaɱ cittasaṅkhāraɱ passasissāmīti sikkhati. Cittapaṭisaɱvedī assasissāmīti sikkhati. Cittapaṭisaɱvedī passasissāmīti sikkhati. Abhippamodayaɱ cittaɱ assasissāmīti sikkhati. Abhippamodayaɱ cittaɱ passasissāmīti sikkhati. Samādahaɱ cittaɱ assasissāmīti sikkhati. Samādahaɱ cittaɱ passasissāmīti sikkhati. Vimocayaɱ cittaɱ assasissāmīti sikkhati. Vimocayaɱ cittaɱ passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati.

--------------------------
Ānāpānasati-syā.

[BJT Page 092]

Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Evaɱ bhāvitā kho bhikkhave, ānāpānasati evaɱ bahulīkatā mahapphalā hoti mahānisaɱsāti.

10. 1. 2

Bojajhaṅgasuttaɱ

3750. Sāvatthiyaɱ:

Ānāpānasati bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaɱsā. Kathaɱ bhāvitā ca bhikkhave, ānāpānasati kathaɱ bahulīkatā mahapphalā hoti mahānisaɱsā. Idha bhikkhave, bhikkhu ānāpānasatisahagataɱ satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmi. Ānāpānasatisahagataɱ dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Ānāpānasatisahagataɱ viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Ānāpānasatisahagataɱ pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Ānāpānasatisahagataɱ passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggaparaṇāmiɱ. Ānāpānasatisahagataɱ samādhisambojjhaṅagaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. [page 313] ānāpānasatisahagataɱ upekhā sambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, ānāpānasati evaɱ bahulīkatā mahapphalā hoti mahānisaɱsāti.

10. 1. 3

Suddhakasuttaɱ

3751. Sāvatthiyaɱ:

Ānāpānasati bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaɱsā. Kathaɱ bhāvitā ca bhikkhave, ānāpānasati kathaɱ bahulīkatā mahapphalā hoti mahānisaɱsā: idha bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāragato vā nisīdati pallaṅkaɱ ābhujitvā ujuɱ kāyaɱ paṇidhāya parimukhaɱ satiɱ upaṭṭhapetvā. So sato'va assasati. Sato passasati. Dīghaɱ vā assasanto dīghaɱ assasāmīti pajānāti. Dīghaɱ vā passasanto dīghaɱ passasāmīti pajānāti. Rassaɱ vā assasanto rassaɱ assasāmīti pajānāti. Rassaɱ vā passasanto rassaɱ passasāmīti pajānāti. Sabbakāyapaṭisaɱvedī assasissāmīti sikkhati. Sabbakāyapaṭisaɱvedī passissāmīti sikkhati. Passambhayaɱ kāyasaṅkhāraɱ assasissāmīti sikkhati. Passambhayaɱ kāyasaṅkhāraɱ passasissāmīti sikkhati. Pītipaṭisaɱvedī assasissāmīti sikkhati. Pītipaṭisaɱvedī passasissāmīti sikkhati. Sukhapaṭisaɱvedī assasissāmīti sikkhati. Sukhapaṭisaɱvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaɱvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaɱvedī passasissāmīti sikkhati. Passambhayaɱ cittasaṅkhāraɱ assasissāmīti sikkhati. Passambhayaɱ cittasaṅkhāraɱ passasissāmīti sikkhati. Cittapaṭisaɱvedī assasissāmīti sikkhati. Cittapaṭisaɱvedī
Passasissāmīti sikkhati. Abhippamodayaɱ cittaɱ assasissāmīti sikkhati. Abhippamodayaɱ cittaɱ passasissāmīti sikkhati. Samādahaɱ cittaɱ assasissāmīti sikkhati. Samādahaɱ cittaɱ passasissāmīti sikkhati. Vimocayaɱ cittaɱ assasissāmīti sikkhati. Vimocayaɱ cittaɱ passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Evaɱ bhāvitā kho bhikkhave, ānāpānasati evaɱ bahuḷīkatā mahapphalā hoti mahānisaɱsāti.

[BJT Page 094]

10. 1. 4

Phalasuttaɱ

3752. Ānāpānasati bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaɱsā. Kathaɱ bhāvitā ca bhikkhave, ānāpānasati kathaɱ bahulīkatā mahapphalā hoti mahānisaɱsā: idha bhikkhareva, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaɱ ābhujitvā ujuɱ kāyaɱ paṇidhāya parimukhaɱ satiɱ upaṭṭhapetvā. So sato'va assasati. Sato passasati. Dīghaɱ vā assasanto dīghaɱ assasāmīti pajānāti. Dīghaɱ vā passasanto dīghaɱ passasāmīti pajānāti. Rassaɱ vā assasanto rassaɱ assasāmīti pajānāti. Rassaɱ vā passasanto rassaɱ passasāmīti pajānāti. Sabbakāyapaṭisaɱvedī assasissāmīti sikkhati. Sabbakāyapaṭisaɱvedī passasissāmiti sikkhati. Passambhayaɱ kāyasaṅkhāraɱ assasissāmīti sikkhati. Passambhayaɱ kāyasaṅkhāraɱ passasissāmīti sikkhati. Pītipaṭisaɱvedī assasissāmīti sikkhati. Pītipaṭisaɱvedī passasissāmīti sikkhati. Sukhapaṭisaɱvedī assasissāmīti sikkhati. Sukhapaṭisaɱvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaɱvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaɱvedī passasissāmīti sikkhati. Passambhayaɱ cittasaṅkhāraɱ assasissāmīti sikkhati. Passambhayaɱ cittasaṅkhāraɱ passasissāmīti sikkhati. Cittapaṭisaɱvedī assasissāmīti sikkhati. Cittapaṭisaɱvedī passasissāmīti sikkhati. Abhippamodayaɱ cittaɱ assasissāmīti sikkhati. Abhippamodayaɱ cittaɱ passasissāmīti sikkhati. Samādahaɱ cittaɱ assasissāmīti sikkhati. Samādahaɱ cittaɱ passasissāmīti sikkhati. Vimocayaɱ cittaɱ assasissāmīti sikkhati. Vimocayaɱ cittaɱ passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī pasisasissāmīti sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Evaɱ bhāvitā kho bhikkhave, ānāpānasati evaɱ bahulīkatā mahapphalā hoti mahānisaɱsā. [page 314] evaɱ bhāvitāya kho bhikkhave, ānāpānasatiyā evaɱ bahulikatāya dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ, diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.

10. 1. 5

Dutiya phalasuttaɱ

3753. Ānāpānasati bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaɱsā. Kathaɱ bhāvitā ca bhikkhave, ānāpānasati kathaɱ bahulīkatā mahapphalā hoti mahānisaɱsā: idha bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāragato vā nisīdati pallaṅkaɱ ābhujitvā ujuɱ kāyaɱ paṇidhāya parimukhaɱ satiɱ upaṭṭhapetvā. So sato'va assasati. Sato passasati. Dīghaɱ vā assasanto dīghaɱ assasāmīti pajānāti. Dīghaɱ vā passasanto dīghaɱ passasāmīti pajānāti. Rassaɱ vā assasanto rassaɱ assasāmīti pajānāti. Rassaɱ vā passasanto rassaɱ passasāmīti pajānāti. Sabbakāyapaṭisaɱvedī assasissāmīti sikkhati. Sabbakāyapaṭisaɱvedī passasissāmīti sikkhati. Passambhayaɱ kāyasaṅkhāraɱ assasissāmīti sikkhati. Passambhayaɱ kāyasaṅkhāraɱ passasissāmīti sikkhati. Pītipaṭisaɱvedī assasissāmīti sikkhati. Pītipaṭisaɱvedī passasissāmīti sikkhati. Sukhapaṭisaɱvedī assasissāmīti sikkhati. Sukhapaṭisaɱvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaɱvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaɱvedī passasissāmīti sikkhati. Passambhayaɱ cittasaṅkhāraɱ assasissāmīti sikkhati. Passambhayaɱ cittasaṅkhāraɱ passasissāmīti sikkhati. Cittapaṭisaɱvedī assasissāmīti sikkhati. Cittapaṭisaɱvedī passasissāmīti sikkhati. Abhippamodayaɱ cittaɱ assasissāmīti sikkhati. Abhippamodayaɱ cittaɱ passasissāmīti sikkhati. Samādahaɱ cittaɱ assasissāmīti sikkhati. Samādahaɱ cittaɱ passasissāmīti sikkhati. Vimocayaɱ cittaɱ assasissāmīti sikkhati. Vimocayaɱ cittaɱ passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Evaɱ bhāvitā kho bhikkhave, ānāpānasati evaɱ bahulīkatā mahapphalā hoti mahānisaɱsā. Evaɱ bhāvitāya kho bhikkhave, ānāpānasatiyā evaɱ bahulīkatāya sattaphalā sattānisaɱsā pāṭikaṅkhā.

Katame sattaphalā sattanisaɱsā: diṭṭheva dhamme paṭigacca aññaɱ ārādheti. No ce diṭṭheva dhamme paṭigacca aññaɱ ārādheti, atha maraṇakāle aññaɱ ārādheti, no ce diṭṭheva dhamme paṭigacca aññaɱ ārādheti, no ce maraṇakāle aññaɱ ārādheti, atha pañcantaɱ orambhāgiyānaɱ saɱyojanānaɱ pari-k-khayā antarā parinibbāyī hoti. Upahacca parinibbāyī hoti. Asaṅkhāraparinibbāyī hoti. Sasaṅkhāraparinibbāyī hoti. Uddhaɱ soto hoti akaniṭṭhagāmī. Evaɱ bhāvitāya kho bhikkhave, ānāpānasatiyā evaɱ bahulīkatāya ime sattaphalā sattānisaɱsā pāṭikaṅkhāti.

[BJT Page 096]

10. 1. 6
Ariṭṭhasuttaɱ

3754. Sāvatthiyaɱ:

Bhāvetha no tumhe bhikkhave, ānāpānasatinti. Evaɱ vutte āyasmā ariṭṭho bhagavantaɱ etadavoca: "ahaɱ kho bhante, bhāvemi ānāpānasatinti". [page 315] yathā kathaɱ pana tvaɱ ariṭṭha, bhāvesi ānāpānasatinti. Atītesu me bhante, kāmesu kāmacchando pahīno. Anāgatesu me kāmesu kāmacchando vigato. Ajjhattabahiddhā1 ca me dhammesu paṭighasaññā suppaṭivinītā. So satova assasāmī2 sato passasāmi3 evaɱ kho'haɱ bhante, bhāvemi ānāpānasatinti.

Atthesā ariṭṭha, ānāpānasati, nesā natthīti vadāmi. Api ca ariṭṭha, yathā ānāpānasati vitthārena paripuṇṇā hoti taɱ suṇāhi, sādhukaɱ manasi karohi, bhāsissāmīni. Evaɱ bhanteti kho āyasmā ariṭṭho bhagavato paccassosi. Bhagavā etadavoca: kathañca ariṭṭha, ānāpānasati vitthārato paripuṇṇā hoti: idha ariṭṭha, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaɱ ābhujitvā ujuɱ kāyaɱ paṇidhāya parimukhaɱ satiɱ upaṭṭhapetvā. So sato'va assasati. Sato passasati. Dīghaɱ vā assasanto dīghaɱ assasāmīti pajānāti. Dīghaɱ vā passasanto dīghaɱ passasāmīti pajānāti. Rassaɱ vā assasanto rassaɱ assasāmīti pajānāti. Rassaɱ vā passanto rassaɱ passasāmīti pajānāti. Sabbakāyapaṭisaɱvedī assasissāmīti sikkhati. Sabbakāyapaṭisaɱvedī passasissāmīti sikkhati. Passambhayaɱ kāyasaṅkhāraɱ assasissāmīti sikkhati. Passambhayaɱ kāyasaṅkhāraɱ passasissāmīti sikkhati. Pītipaṭisaɱvedī assasissāmīti sikkhati. Pītipaṭisaɱvedī passasissāmīti sikkhati. Sukhapaṭisaɱvedī assasissāmīti sikkhati. Sukhapaṭisaɱvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaɱvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaɱvedī passasissāmīti sikkhati. Passambhayaɱ cittasaṅkhāraɱ assasissāmīti sikkhati. Passambhayaɱ cittasaṅkhāraɱ passasissāmīti sikkhati. Cittapaṭisaɱvedī assasissāmīti sikkhati. Cittapaṭisaɱvedī passasissāmīti sikkhati. Abhippamodayaɱ cittaɱ assasissāmīti sikkhati. Abhippamodayaɱ cittaɱ passasissāmīti sikkhati. Samādahaɱ cittaɱ assasissāmīti sikkhati. Samādahaɱ cittaɱ passasissāmīti sikkhati. Vimocayaɱ cittaɱ assasissāmīti sikkhati. Vimocayaɱ cittaɱ passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānussī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Evaɱ kho ariṭṭha, ānāpānasati vitthārena paripuṇṇā hotīti.

10. 1. 7

Kappinasuttaɱ

3755. Sāvatthiyaɱ:

Tena kho pana samayena āyasmā mahākappino bhagavato avidūre nisinno hoti pallaṅkaɱ ābhujitvā ujuɱ kāyaɱ paṇidhāya parimukhaɱ satiɱ upaṭṭhapetvā. Addasā kho bhagavā āyasmantaɱ mahākappinaɱ avidūre nisinnaɱ pallaṅkaɱ ābhujitvā ujuɱ kāyaɱ paṇidhāya parimukhaɱ satiɱ upaṭṭhapetvā. Disvāna bhikkhū āmantesi: "passatha no tumhe bhikkhave, etassa bhikkhuno kāyassa iñjitattaɱ vā phanditattaɱ vā"ti. Yadā'pi mayaɱ bhante, taɱ āyasmantaɱ passāma saṅghamajjhe vā nisintaɱ ekaɱ vā raho nisintaɱ tadā'pi [page 316] mayaɱ tassa āyasmato na passāma kāyassa iñjitattaɱ vā phanditattaɱ vāti.

--------------------------
1. Ajjhattaɱ bahiddhā-syā.
2. Assasissāmi-machasaɱ, syā, sīmu, aṭṭhakathā.
3. Passasissāmi-machasaɱ, syā, sīmu.

[BJT Page 098]

Yassa bhikkhave, samādhissa bhāvitattā bahulīkatattā neva kāyassa iñjitattaɱ vā hoti phanditattaɱ vā. Na cittassa iñjitattaɱ vā hoti phanditattaɱ vā tassa so bhikkhave, bhikkhu samādhissa nikāmalābhī akicchalābhī akasiralābhī. Katamassa ca bhikkhave, samādhissa bhāvitattā bahulīkatattā neva kāyassa iñjitattaɱ vā hoti phanditattaɱ vā, na cittassa iñjitattaɱ vā hoti phanditattaɱ vā: ānāpānasatisamādhissa bhikkhave, bhāvitattā bahulīkatattā neva kāyassa iñjitattaɱ vā hoti phanditattaɱ vā. Na cittassa iñjitattaɱ vā hoti phanditattaɱ:

Kathaɱ bhāvite ca bhikkhave, ānāpānasatisamādhimhi kathaɱ bahulīkate neva kāyassa iñjitattaɱ vā hoti phanditattaɱ vā, na cittassa iñjitattaɱ vā hoti phanditattaɱ vā: idha bhikkhave, bhikkhave bhikkhu araññagato vā rukkhamūlagato vā suññāragato vā nisīdati pallaṅkaɱ ābhujitvā ujuɱ kayaɱ paṇidhāya parimukhaɱ satiɱ upaṭṭhapetvā. Se sato'va assasati. Sato passasati. Dīghaɱ vā assasanto dīghaɱ assasāmīti pajānāti. Dīghaɱ vā passasanto dīghaɱ passasāmīti pajānāti. Rassaɱ vā assasanto rassaɱ assasāmīti pajānāti. Rassaɱ vā passasanto rassaɱ passasāmīti pajānāti. Sabbakāyapaṭisaɱvedī assasissāmīti sikkhati. Sabbakāyapaṭisaɱvedī passasissāmīti sikkhati. Passambhayaɱ kāyasaṅkhāraɱ assasissāmīti sikkhati. Passambhayaɱ kāyasaṅkhāraɱ passasissāmīti sikkhati. Pītipaṭisaɱvedī assasissāmīti sikkhati. Pītipaṭisaɱvedī passasissāmīti sikkhati. Sukhapaṭisaɱvedī assasissāmīti sikkhati. Sukhapaṭisaɱvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaɱvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaɱvedī passasissāmīti sikkhati. Passambhayaɱ cittasaṅkhāraɱ assasissāmīti sikkhati. Passambhayaɱ cittasaṅkhāraɱ passasissāmīti sikkhati. Cittapaṭisaɱvedī assasissāmīti sikkhati. Cittapaṭisaɱvedī passasissāmīti sikkhati. Abhippamodayaɱ cittaɱ assasissāmīti sikkhati. Abhippamodayaɱ cittaɱ passasissāmīti sikkhati. Samādahaɱ cittaɱ assasissāmīti sikkhati. Samādahaɱ cittaɱ passasissāmīti sikkhati. Vimocayaɱ cittaɱ assasissāmīti sikkhati. Vimocayaɱ cittaɱ passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passassāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Evaɱ bhāvite kho bhikkhave, ānāpānasatisamādhimhi evaɱ bahulīkate neva kāyassa iñjitattaɱ vā hoti phanditattaɱ vā na cittassa iñjitattaɱ vā hoti phanditattaɱ vāti.

10. 1. 8

Dīpasuttaɱ

3756. Sāvatthiyaɱ:

Ānāpānasatisamādhi bhikkhave, bhāvito bahulīkato mahapphalo hoti mahānisaɱso. Kathaɱ bhāvito ca bhikkhave, ānāpānasatisamādhi kathaɱ bahulīkato mahapphalo hoti mahānisaɱsā: [page 317] idha bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaɱ ābhujitvā ujuɱ kayaɱ paṇidhāya parimukhaɱ satiɱ upaṭṭhapetvā. Se sato'va assasati. Sato passasati. Dīghaɱ vā assasanto dīghaɱ assasāmīti pajānāti. Dīghaɱ vā passasanto dīghaɱ passasāmīti pajānāti. Rassaɱ vā assasanto rassaɱ assasāmīti pajānāti. Rassaɱ vā passasanto rassaɱ passasāmīti pajānāti. Sabbakāyapaṭisaɱvedī assasissāmīti sikkhati. Sabbakāyapaṭisaɱvedī passasissāmīti sikkhati. Passambhayaɱ kāyasaṅkhāraɱ assasissāmīti sikkhati. Passambhayaɱ kāyasaṅkhāraɱ passasissāmīti sikkhati. Pītipaṭisaɱvedī assasissāmīti sikkhati. Pītipaṭisaɱvedī passasissāmīti sikkhati. Sukhapaṭisaɱvedī assasissāmīti sikkhati. Sukhapaṭisaɱvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaɱvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaɱvedī passasissāmīti sikkhati. Passambhayaɱ cittasaṅkhāraɱ assasissāmīti sikkhati. Passambhayaɱ cittasaṅkhāraɱ passasissāmīti sikkhati. Cittapaṭisaɱvedī assasissāmīti sikkhati. Cittapaṭisaɱvedī passasissāmīti sikkhati. Abhippamodayaɱ cittaɱ assasissāmīti sikkhati. Abhippamodayaɱ cittaɱ passasissāmī sikkhati. Samādahaɱ cittaɱ assasissāmīti sikkhati. Samādahaɱ cittaɱ passasissāmīti sikkhati. Vimocayaɱ cittaɱ assasissāmīti sikkhati. Vimocayaɱ cittaɱ passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passassāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Evaɱ bhāvito kho bhikkhave, ānāpānasatisamādhi evaɱ bahulīkato mahapphalo hoti mahānisaɱso. Ahampi sudaɱ bhikkhave, pubbeva sambodhā anabhisambuddho bodhisattova samāno iminā vihārena bahulaɱ1 vihārāmi. Tassa mahyaɱ bhikkhave, iminā vihārena bahulaɱ viharato neva kāyo kilami2. Na cakkhūni, anupādāya ca me āsavehi cittaɱ vīmucci.

-------------------------
1. Bahuɱ-sī2.
2. Kilamati-machasaɱ-syā.

[BJT Page 100]

Tasmātiha bhikkhave, bhikkhupi1 ākaṅkheyya: "neva me kāyo2 kilameyya na cakkhūni, anupādāya ca me āsavehi cittaɱ vimucceyyā"ti ayameva ānāpānasatisamādhi sādhukaɱ manasikātabbo. Tasmātiha bhikkhave, bhikkhupi ākaṅkheyya: "ye me gehasitā sarasaṅkappā te pahīyeyyunti". Ayameva ānāpānasatisamādhi sādhukaɱ manasikātabbo. Tasmātiha bhikkhave, bhikkhupi ākaṅkheyya "appaṭikkūle appaṭikkūlasaññī vihareyyanti" ayameva ānāpānasatisamādhi sādhukaɱ manasikātabbo. Tasmātiha bhikkhave, bhikkhupi ākaṅkheyya "paṭikkūle appaṭikkūlasaññī vihareyyanti" ayameva ānāpānasatisamādhi sādhukaɱ manasikātabbo. Tasmātiha bhikkhave, bhikkhupi ākaṅkheyya "appaṭikkūle ca paṭikkūle ca paṭikkūlasaññī vihareyyanti" ayameva ānāpānasatisamādhi sādhukaɱ manasikātabbo. Tasmātiha bhikkhave, bhikkhupi ākaṅkheyya "[page 318] paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyyanti" ayameva ānāpānasatisamādhi sādhukaɱ manasikātabbo. Tasmātiha bhikkhave, bhikkhupi ākaṅkheyya: "appaṭikkūlañca paṭikkūlañca tadubhayaɱ abhinivajjetvā upekhako vihareyyaɱ sato sampajānoti" ayameva ānāpānasatisamādhi sādhukaɱ manasikātabbo.

Tasmātiha bhikkhave, bhikkhupi ākaṅkheyya, "vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamajjhānaɱ upasampajja vihareyyanti" ayameva ānāpānasatisamādhi sādhukaɱ manasikātabbo. Tasmātiha bhikkhave, bhikkhupi ākaṅkheyya: "vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyajjhānaɱ upasampajja vihareyyanti" ayameva ānāpānasatisamādhi sādhukaɱ manasikātabbo. Tasmātiha bhikkhave, bhikkhupi ākaṅkheyya, "pītiyā ca virāgā upekhako ca vihareyyaɱ sato ca sampajāno sukhañca kāyena paṭisaɱvedeyyaɱ yaɱ taɱ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaɱ upasampajja vihareyyanti" ayameva ānāpānasatisamādhi sādhukaɱ manasikātabbo. Tasmātiha bhikkhave, bhikkhupi ākaṅkheyya, "sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaɱ atthagamā adukkhaɱ asukhaɱ upekhāsatipārisuddhiɱ catutthajjhānaɱ upasampajja vihareyyanti"ayameva ānāpānasatisamādhi sādhukhaɱ manasikātabbo.

--------------------------
1. Bhikkhu cepi-machasaɱ, syā.
2. Kāyopi-syā.

[BJT Page 102]

Tasmātiha bhikkhave, bhikkhupi ākaṅkheyya "sabbaso rūpasaññānaɱ samatikkamā paṭighasaññānaɱ atthagamā nānattasaññānaɱ amanasikārā ananto ākāsoti ākāsanañcāyatanaɱ upasampajja vihareyyanti" ayameva ānāpānasatisamādhi sādhukaɱ manasikātabbo. Tasmātiha bhikkhave, bhikkhupi ākaṅkheyya "sabbaso ākāsānañcāyatanaɱ samatikkamma anantaɱ [page 319] viññāṇanti viññāṇañcāyatanaɱ upasampajja vihareyyanti" ayameva ānāpānasatisamādhi sādhukaɱ manasikātabbo. Tasmātiha bhikkhave, bhikkhupi ākaṅkheyya "sabbaso viññāṇañcāyatanaɱ samatikkamma natthi kiñcīti ākiñcaññāyatanaɱ upasampajja vihareyyanti" ayameva ānāpānasatisamādhi sādhukaɱ manasikātabbo. Tasmātiha bhikkhave, bhikkhupi ākaṅkheyya "sabbaso ākiñcaññāyatanaɱ samatikkamma nevasaññānāsaññāyatanaɱ upasampajja vihareyyanti" ayameva ānāpānasatisamādhi sādhukaɱ manasikātabbo. Tasmātiha bhikkhave, bhikkhupi ākaṅkheyya: "sabbaso nevasaññānāsaññāyatanaɱ samatikkamma saññāvedayitanirodhaɱ upasampajja vihareyyanti" ayameva ānāpānasatisamādhi sādhukaɱ manasikātabbo.

Evaɱ bhāvite kho bhikkhave, ānāpānasatisamādhimhi evaɱ bahulīkate sukhañca vedanaɱ vedeti sā aniccāti pajānāti, anajjhositāti pajānāti, anabhinanditāti pajānāti. Dukkhaɱ ce vedanaɱ vedeti sā aniccāti pajānāti, anajjhositāti pajānāti, anabhinanditāti pajānāti. Adukkhamasukhañce vedanaɱ vedeti sā aniccāti pajānāti, anajjhositāti pajānāti, anabhinanditāti pajānāti. So sukhañce vedanaɱ vediyati visaɱyutto naɱ vediyati. Dukkhañce vedanaɱ vediyati visaɱyutto naɱ vediyati. Adukkhamasukhañce vedanaɱ vediyati visaɱyutto naɱ vediyati. So kāyapariyantikaɱ vedanaɱ vediyamāno kāyapariyantikaɱ vedanaɱ vediyāmīti pajānāti. Jīvitapariyantikaɱ vedanaɱ vediyamāno jīvitapariyantikaɱ vedanaɱ vediyāmīti pajānāti. Kāyassa bhedā uddhaɱ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītībhavissantīti pajānāti.

Seyyathāpi bhikkhave, telañca paṭicca vaṭṭiñca paṭicca telappadīpo jhāyeyya, tasseva telassa ca vaṭṭiyā ca pariyādānā anāhāro nibbāyeyya, evameva kho bhikkhave, bhikkhu [page 320] kāyapariyantikaɱ vedanaɱ vediyamāno kāyapariyantikaɱ vedanaɱ vediyāmīti pajānāti. Jīvitapariyantikaɱ vedanaɱ vediyamāno jīvitapariyantikaɱ vedanaɱ vediyāmīti pajānāti. Kāyassa bhedā uddhaɱ jīvitapariyādānā idheva sabbavedayitāni sītībhavissantīti. Pajānāti.

[BJT Page 104]

10. 1. 9

Asubhasuttaɱ

3757. Ekaɱ samayaɱ bhagavā vesāliyaɱ viharati mahāvane kūṭāgārasālāyaɱ. Tena kho pana samayena bhagavā bhikkhūnaɱ anekapariyāyena asubhakathaɱ katheti. Asubhāya vaṇṇaɱ bhāsati, asubhabhāvanāya vaṇṇaɱ bhāsati. Atha kho bhagavā bhikkhū āmantesi: "icchāmahaɱ bhikkhave, addhamāsaɱ patisallīyituɱ. Namhi kenaci upasaṅkamitabbo aññatra ekena piṇḍapātanīhārakenā"ti. Evaɱ bhanteti kho te bhikkhū bhagavato paṭissutvā nāssudha koci bhagavantaɱ upasaṅkamati aññatra ekena piṇḍapātanīhārakena.

Atha kho te bhikkhū, bhagavā anekapariyāyena asubhakathaɱ katheti. Asubhāya vaṇṇaɱ bhāsati. Asubhabhāvanāya vaṇṇaɱ bhāsatīti anekākāravokāraɱ asubhabhāvanānuyogamanuyuttā viharanti. Te iminā kāyena aṭṭīyamānā1 harāyamānā jigucchamānā satthahārakaɱ pariyesanti. Dasa'pi bhikkhu ekāhena satthaɱ āharanti. Vīsatimpi bhikkhu ekāhena satthaɱ āharanti. Tiɱsampi bhikkhu ekāhena satthaɱ āharanti.

Atha kho bhagavā tassa addhamāsassa accayena paṭisallānā vuṭṭhito āyasmantaɱ ānandaɱ āmantesi: "kinnu kho ānanda, tanubhūto viya bhikkhusaṅgho"ti. Tathāhi pana bhante, bhagavā bhikkhūnaɱ anekapariyāyena asubhakathaɱ katheti. Asubhāya vaṇṇaɱ [page 321] bhāsati, asubhabhāvanāya vaṇṇaɱ bhāsati. Te ca bhante, bhikkhū: "bhagavā kho anekapariyāyena asubhakathaɱ katheti. Asubhāya vaṇṇaɱ bhāsati, asubhabhāvanāya vaṇṇaɱ bhāsatīti"
Anekākāravokāraɱ asubhabhāvanānuyogamanuyuttā viharanti. Te iminā kāyena aṭṭīyamānā harāyamānā jigucchamānā satthahārakaɱ pariyesanti. Dasa'pi bhikkhu ekāhena satthaɱ āharanti. Vīsatimpi bhikkhu ekāhena satthaɱ āharanti. Tiɱsampi bhikkhu ekāhena satthaɱ āharanti. Sādhu bhante, bhagavā pariyāyaɱ2 ācikkhatu yathā'yaɱ bhikkhusaṅgho aññāya saṇṭhaheyyāti".

--------------------------
1. Aṭṭiyamānā-sīmu, syā.
2. Aññaɱ parayāyaɱ-machasaɱ.

[BJT Page 106]

Tenahānanda yāvatikā bhikkhū vesāliɱ upanissāya viharanti, te sabbe upaṭṭhānasālāyaɱ sannipātehīti. Evaɱ bhanteti kho āyasmā ānando bhagavato paṭissutvā yāvatikā bhikkhū vesāliɱ upanissāya viharanti, te sabbe upaṭṭhānasālāyaɱ sannipātetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ etadavoca: "sannipatito1 bhante bhikkhusaṅgho yassadāni bhante, bhagavā kālaɱ maññatīti.

Atha kho bhagavā yena upaṭṭhānasālā tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi: "ayampi kho bhikkhave, ānāpānasatisamādhi bhāvito bahulīkato santo ceva paṇīto ca asecanako ca sukho ca vihāro uppannuppanne ca pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasameti, seyyathāpi bhikkhave, gimhānaɱ pacchime māse ūhataɱ rajojallaɱ, tamenaɱ mahā akālamegho ṭhānaso antaradhāpeti, vūpasameti, evameva kho bhikkhave, ānāpānasatisamādhi bhāvito bahulīkato santo ceva paṇīto [page 322] ca asecanako ca sukho ca vihāro uppannuppanne ca pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasameti.

Kathaɱ bhāvito bhikkhave, ānāpānasatisamādhi kathaɱ bahulīkato, santo ceva paṇīto ca asecanako ca sukho ca vihāro, uppannuppanne ca pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasameti: idha bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaɱ ābhujitvā ujuɱ kāyaɱ paṇidhāya parimukhaɱ satiɱ upaṭṭhapetvā. So sato'va assasati. Sato passasati. Dīghaɱ vā assasanto dīghaɱ assasāmīti pajānāti. Dīghaɱ vā passasanto dīghaɱ passasāmīti pajānāti. Rassaɱ vā assasanto rassaɱ assasāmīti pajānāti. Rassaɱ vā passasanto rassaɱ passasāmīti pajānāti. Sabbakāyapaṭisaɱvedī assasissāmīti sikkhati. Sabbakāyapaṭisaɱvedī passasissāmīti sikkhati. Passambhayaɱ kāyasaṅkhāraɱ assasissāmīti sikkhati. Passambhayaɱ kāyasaṅkhāraɱ passissāmīti sikkhati. Pītipaṭisaɱvedī assasissāmīti sikkhati. Pītipaṭisaɱvedī passasissāmīti sikkhati. Sukhapaṭisaɱvedī assasissāmīti sikkhati. Sukhapaṭisaɱvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaɱvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaɱvedī passasissāmīti sikkhati. Passambhayaɱ cittasaṅkhāraɱ assasissāmīti sikkhati. Passambhayaɱ cittasaṅkhāraɱ passasissāmīti sikkhati. Cittapaṭisaɱvedī assasissāmīti sikkhati. Cittapaṭisaɱvedī passasissāmīti sikkhati. Abhippamodayaɱ cittaɱ assasissāmīti sikkhati. Abhippamodayaɱ cittaɱ passasissāmīti sikkhati. Samādahaɱ cittaɱ assasissāmīti sikkhati. Samādahaɱ cittaɱ passasissāmīti sikkhati. Vimocayaɱ cittaɱ assasissāmīti sikkhati. Vimocayaɱ cittaɱ passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti
Sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Evaɱ bhāvito kho bhikkhave, ānāpānasatisamādhi evaɱ bahulīkato santo ceva paṇīto ca asecanako ca sukho ca vihāro uppannuppanne ca pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasametīti.

10. 1. 10

Kimbilasuttaɱ

3758. Ekaɱ samayaɱ bhagavā kimbilāyaɱ2 viharati veluvane. Tatra kho bhagavā āyasmantaɱ kimbilaɱ āmantesi: "kathaɱ bhāvito kho kimbila, ānāpānasatisamādhi kathaɱ bahulīkato mahapphalo hoti mahānisaɱsoti. Evaɱ vutte āyasmā kimbilo tuṇhī ahosi. Dutiyampi kho bhagavā āyasmantaɱ kimbilaɱ āmantesi "kathaɱ bhāvito kho kimbila, ānāpānasatisamādhi kathaɱ bahulīkato mahapphalo hoti mahānisaɱso"ti. Dutiyampi kho āyasmā kimbilo tuṇhī ahosi. Tatiyampi kho bhagavā āyasmantaɱ kimbilaɱ āmantesi: "kathaɱ bhāvitopi kho kimbila, ānāpānasatisamādhi kathaɱ bahulīkato mahapphalo hoti mahānisaɱso"ti. Tatiyampi kho āyasmā
Kimbilo tuṇhī ahosi.

--------------------------
1. Sannipāto-sīmu.
2. Kimilāyaɱ-machasaɱ, syā.

[BJT Page 108]

[page 323]

Evaɱ vutte āyasmā ānando bhagavantaɱ etadavoca: "etassa bhagavā kālo, etassa sugata, kālo, yaɱ bhagavā ānāpānasatisamādhiɱ bhāseyya. Bhagavato sutvā bhikkhū dhāressantī"ti. Tenahānanda, suṇāhi, sādhukaɱ manasikarohi, bhāsissāmīti. Evaɱ bhanteti kho āyasmā ānando bhagavato paccassosi. Bhagavā etadavoca: "kathaɱ bhāvito ca ānanda, ānāpānasatisamādhi kathaɱ bahulīkato mahapphalo hoti mahānisaɱso: idhānanda, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaɱ ābhujitvā ujuɱ kāyaɱ paṇidhāya parimukhaɱ satiɱ upaṭṭhapetvā. So sato'va assasati. Sato passasati. Dīghaɱ vā assasanto dīghaɱ assasāmīti pajānāti. Dīghaɱ vā passasanto dīghaɱ passasāmīti pajānāti. Rassaɱ vā assasanto rassaɱ assasāmīti pajānāti.
Rassaɱ vā passasanto rassaɱ passasāmīti pajānāti. Sabbakāyapaṭisaɱvedī assasissāmīti sikkhati. Sabbakāyapaṭisaɱvedī passasissāmīti sikkhati. Passambhayaɱ kāyasaṅkhāraɱ assasissāmīti sikkhati. Passambhayaɱ kāyasaṅkhāraɱ passasissāmīti sikkhati. Pītipaṭisaɱvedī assasissāmīti sikkhati. Pītipaṭisaɱvedī passasissāmīti sikkhati. Sukhapaṭisaɱvedī assasissāmīti sikkhati. Sukhapaṭisaɱvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaɱvedī [page 324] assasissāmīti sikkhati. Cittasaṅkhārapaṭisaɱvedī passasissāmīti sikkhati. Passambhayaɱ cittasaṅkhāraɱ assasissāmīti sikkhati. Passambhayaɱ cittasaṅkhāraɱ passasissāmīti sikkhati. Cittapaṭisaɱvedī assasissāmīti sikkhati. Cittapaṭisaɱvedī passasissāmīti sikkhati. Abhippamodayaɱ cittaɱ assasissāmīti sikkhati. Abhippamodayaɱ cittaɱ passasissāmīti sikkhati. Samādahaɱ cittaɱ assasissāmīti sikkhati. Samādahaɱ cittaɱ passasissāmīti sikkhati. Vimocayaɱ cittaɱ assasissāmīti sikkhati. Vimocayaɱ cittaɱ passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti
Sikkhati. Evaɱ bhāvito kho ānanda, ānāpānasatisamādhi evaɱ bahulīkato mahapphalo hoti mahānisaɱso.

Yasmiɱ samaye ānanda, bhikkhu dīghaɱ vā assasanto dīghaɱ assasāmīti pajānāti, dīghaɱ vā passasanto dīghaɱ passasāmīti pajānāti, rassaɱ vā assasanto rassaɱ assasāmīti pajānāti. Rassaɱ vā passasanto rassaɱ passasāmīti pajānāti. Sabbakāyapaṭisaɱvedī assasissāmīti sikkhati, sabbakāyapaṭisaɱvedī passasissāmīti sikkhati, passambhayaɱ kāyasaṅkhāraɱ assasissāmīti sikkhati, passambhayaɱ kāyasaṅkhāraɱ passasissāmīti sikkhati, kāye kāyānupassī ānanda, bhikkhu tasmiɱ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Taɱ kissa hetu: kāyaññatarāhaɱ ānanda, etaɱ vadāmi yadidaɱ assāsapassāsaɱ. Tasmātihānanda, kāye kāyānupassī bhikkhu tasmiɱ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ.

Yasmiɱ samaye ānanda, bhikkhu pītipaṭisaɱvedī assasissāmīti sikkhati, pītipaṭisaɱvedī passasissāmīti sikkhati, sukhapaṭisaɱvidī assasissāmīti sikkhati, sukhapaṭisaɱvedī passasissāmīti sikkhati, cittasaṅkhārapaṭisaɱvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaɱvedī passasissāmīti sikkhati. Passambhayaɱ cittasaṅkhāraɱ assasissāmīti sikkhati, passambhayaɱ cittasaṅkhāraɱ passasissāmīti sikkhati, vedanāsu vedanānupassī ānanda, bhikkhu tasmiɱ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Taɱ kissa hetu? Vedanaññatarāhaɱ ānanda, etaɱ vadāmi yadidaɱ assāsapassāsānaɱ sādhukaɱ manasikāraɱ. Tasmātihānanda, vedanāsu vedanānupassī bhikkhu tasmiɱ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ.

[BJT Page 110]

Yasmiɱ samaye ānanda, bhikkhu cittapaṭisaɱvedī assasissāmīti sikkhati, cittapaṭisaɱvedī passasissāmīti sikkhati, abhippamodayaɱ cittaɱ assasissāmīti sikkhati, abhippamodayaɱ cittaɱ passasissāmīti sikkhati, samādahaɱ cittaɱ assasissāmīti sikkhati, samādahaɱ cittaɱ passasissāmīti sikkhati, vimocayaɱ cittaɱ assasissāmīti sikkhati, vimocayaɱ cittaɱ passasissāmīti sikkhati, citte cittānupassī ānanda, bhikkhu tasmiɱ samayepa viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Taɱ kissa hetu? Nāhaɱ ānanda, muṭṭhassatissa asampajānassa ānāpānasatisamādhibhāvanaɱ vadāmi. Tasmātihānanda, citte cittānupassī bhikkhu tasmiɱ samaye viharati ātāpī sampajāno satimā vineyya leke abhijjhādomanassaɱ.

Yasmiɱ samaye ānanda, bhikkhu aniccānupassī assasissāmīti sikkhati, aniccānupassī passasissāmīti sikkhati, virāgānupassī assasissāmīti sikkhati, virāgānupassī passasissāmīti sikkhati, nirodhānupassī assasissāmīti sikkhati, nirodhānupassī passasissāmīti sikkhati, paṭinissaggānupassī assasissāmīti sikkhati, paṭinissagaggānupassī passasissāmīti sikkhati, dhammesu dhammānupassī ānanda, bhikkhu tasmiɱ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. So yaɱ taɱ hoti abhijjhādomanassānaɱ pahānaɱ, taɱ paññāya disvā disvā sādhukaɱ ajjhupekkhitā hoti. Tasmātihānanda, dhammesu dhammānupassī bhikkhu tasmiɱ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ.

[page 325]

Seyyathāpi ānanda, cātummahāpathe1 mahāpaɱsupuñjo. Puratthimāya cepi disāya āgaccheyya sakaṭaɱ vā ratho vā upahanateva taɱ paɱsupuñjaɱ. Pacchimāya ce'pi disāya āgaccheyya sakaṭaɱ vā ratho vā upahanateva taɱ paɱsupuñjaɱ. Uttarāya ce'pi disāya āgaccheyya sakaṭaɱ vā ratho vā upahanateva taɱ paɱsupuñjaɱ. Dakkhiṇāya ce'pi disāya āgaccheyya sakaṭaɱ vā ratho vā upahanateva taɱ paɱsupuñjaɱ. Evameva kho ānanda, bhikkhu kāye kāyānupassī viharanto'pi upahanateva pāpake akusale dhamme. Vedanāsu vedanānupassī viharanto'pi upahanateva pāpake akusale dhamme. Citte cittānupassī viharanto'pi upahanateva pāpake akusale dhamme. Dhammesu dhammānupassī viharanto'pi upahanateva pāpake akusale dhammeti.

Ekadhammavaggo paṭhamo.

Tatruddānaɱ:

Ekadhammo ca bojjhaṅgo suddhakañca duve phalā,
Ariṭṭho kappino dīpo asubhaɱ kimbilena cāti.

-------------------------
1. Catumahāpathe-machasaɱ-syā.

[BJT Page 112]

2. Ānanda vaggo

10. 2. 1.

Icchānaṅgalasuttaɱ

3759. Ekaɱ samayaɱ bhagavā icchānaṅgale1 viharati icchānaṅgalavanasaṇḍe. Tatra kho bhagavā bhikkhū āmantesi: "icchāmahaɱ bhikkhave, temāsaɱ patisallīyituɱ. Namhi kenaci upasaṅkamitabbo aññatra ekena piṇḍapātanīhārakenā"ti. Evambhante'ti kho te bhikkhū bhagavato paṭissutvā nāssu koci bhagavantaɱ upasaṅkamati aññatra ekena piṇḍapātanīhārakena.

[page 326]

Atha kho bhagavā tassa temāsassa accayena paṭisallānā vuṭṭhito bhikkhū āmantesi: "sace vo2 bhikkhave, aññatitthiyā paribbājakā evaɱ puccheyyuɱ "katamena āvuso vihārena samaṇo gotamo vassāvāsaɱ bahulaɱ vihāsīti" evaɱ puṭṭhā tumhe bhikkhave, tesaɱ aññatitthiyānaɱ paribbājakānaɱ evaɱ byākareyyātha: ānāpānasatisamādhinā kho āvuso, bhagavā vassāvāsaɱ bahulaɱ vihāsīti. "

Idhāhaɱ bhikkhave, sato assasāmī, sato passasāmi. Dīghaɱ vā assasanto dīghaɱ assasāmīti pajānāmi, dīghaɱ vā passasanto dīghaɱ passasāmīti pajānāmi. Rassaɱ vā assasanto rassaɱ assasāmīti pajānāmi, rassaɱ vā passasanto rassaɱ passasāmīti pajānāmi, sabbakāyapaṭisaɱvedī assasissāmīti pajānāmi. Sabbakāyapaṭisaɱvedī passasissāmīti pajānāmi. Passambhayaɱ kāyasaṅkhāraɱ assasissāmīti pajānāmī. Passambhayaɱ kāyasaṅkhāraɱ passasissāmīti pajānāmī. Pītipaṭisaɱvedī assasissāmīti pajānāmī. Pītipaṭisaɱvedī passasissāmīti pajānāmī. Sukhapaṭisaɱvedī assasissāmīti pajānāmī. Sukhapaṭisaɱvedī passasissāmīti pajānāmī. Cittasaṅkhārapaṭisaɱvedī assasissāmīti pajānāmī. Cittasaṅkhārapaṭisaɱvedī passasissāmīti pajānāmī. Passambhayaɱ cittasaṅkhāraɱ assasissāmīti pajānāmī. Passambhayaɱ cittasaṅkhāraɱ passasimīti pajānāmi. Cittapaṭisaɱvedī assasissāmīti pajānāmi. Cittapaṭisaɱvedī passasissāmīti pajānāmi. Abhippamodayaɱ cittaɱ assasissāmīti pajānāmi. Abhippamodayaɱ cittaɱ passasissāmīti pajānāmi. Samādahaɱ cittaɱ assasissāmīti pajānāmi. Samādahaɱ cittaɱ passasissāmīti pajānāmi. Vimocayaɱ cittaɱ assasissāmīti pajānāmi. Vimocayaɱ cittaɱ passasissāmīti pajānāmi. Paṭinissaggānupassī assasissāmīti pajānāmi, paṭinissaggānupassī passasissāmīti pajānāmi. Yaɱ hi taɱ bhikkhave, sammā vadamāno vadeyya ariyavihāro itipi brahmavihāro itipi tathāgatavihāro itipi ānāpānasatisamādhiɱ sammāvadamāno vadeyya, ariyavihāro itipi buhmavihāro itipi tathāgatavihāro itipi.

Ye te bhikkhave, bhikkhu sekhā appattamānasā anuttaraɱ yogakkhemaɱ patthayamānā viharanti, tesaɱ ānāpānasatisamādhi bhāvito bahulikato āsavānaɱ khayāya saɱvattati. Ye ca kho te bhikkhave, bhikkhu arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaɱyojanā sammadaññāvimuttā, tesaɱ ānāpānasatisamādhi bhāvito bahulīkato diṭṭhadhammasukhavihārāya3 ceva saɱvattati satisampajaññāya ca. Yaɱ hi taɱ bhikkhave, sammāvadamāno vadeyya ariyavihāro itipi brahmavihāro itipi tathāgatavihāro itipi ānāpānasatisamādhiɱ sammāvadamāno vadeyya ariyavihāro itipi brahmavihāro itipi tathāgatavihāro itipīti.

--------------------------
1. Icchānaṅkale-sī2.
2. Kho-machasaɱ.
3. Diṭṭheva dhamme sukhavihārāya-sīmu, sī2.

[BJT Page 114]

10. 2. 2

Kaṅkheyyasuttaɱ

[page 327]

3760. Ekaɱ samayaɱ āyasmā lomasavaṅgīso1 sakkesu viharati kapilavatthusmiɱ nigrodhārāme. Atha kho mahānāmo sakko yenāyasmā lomasavaṅgīso tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ lomasavaṅgīsaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho mahānāmo sakko āyasmantaɱ lomasavaṅgīsaɱ etadavoca. So eva nu kho bhante, sekho vihāro so tathāgatavihāro, udāhu aññova2 sekho vihāro. Añño tathāgatavihāroti.

Na kho āvuso mahānāma, sveva sekho vihāro, so tathāgatavihāro. Añño kho āvuso mahānāma, sekho vihāro añño tathāgatavihāro. Ye te āvuso mahānāma bhikkhū sekhā appattamānasā anuttaraɱ yogakkhemaɱ patthayamānā viharanti, te pañca nīvaraṇe pahāya viharanti. Katame pañca: kāmacchandanīvaraṇaɱ pahāya viharanti. Vyāpādanīvaraṇaɱ pahāya viharanti. Thīnamiddhanīvaraṇaɱ pahāya viharanti. Uddhaccakukkuccanīvaraṇaɱ pahāya viharanti. Vicikicchānīvaraṇaɱ pahāya viharanti. Ye te āvuso mahānāma, bhikkhū sekhā appattamānasā anuttaraɱ yogakkhemaɱ patthayamānā viharanti. Te ime paññaca nīvaraṇe pahāya viharanti.

Ye ca te kho āvuso mahānāma, bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaɱyojanā sammadaññāvimuttā, tesaɱ pañca nīvaraṇā pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā. Katame pañca: kāmacchandanīvaraṇaɱ pahīnaɱ ucchinnamūlaɱ tālāvatthukataɱ anabhāvakataɱ āyatiɱ anuppādadhammaɱ, vyāpādanīvaraṇaɱ pahīnaɱ ucchinnamūlaɱ tālāvatthukataɱ anabhāvakataɱ āyatiɱ anuppādadhammaɱ, thīnamiddhanīvaraṇaɱ pahīnaɱ ucchinnamūlaɱ tālāvatthukataɱ anabhāvakataɱ āyatiɱ anuppādadhammaɱ, uddhaccakukkuccanīvaraṇaɱ pahīnaɱ ucchinnamūlaɱ tālāvatthukataɱ anabhāvakataɱ [page 328] āyatiɱ anuppādadhammaɱ. Vicikicchā nīvaraṇaɱ pahīnaɱ ucchinnamūlaɱ tālāvatthukataɱ anabhāvakataɱ āyatiɱ anuppādadhammaɱ.

--------------------------
1. Lomasakamhiyo-machasaɱ, syā.
2. Añño-syā.

[BJT Page 116]

Ye te āvuso mahānāma, bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaɱyojanā sammadaññāvimuttā. Tesaɱ ime pañca nīvaraṇā pahīnā. Ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā. Tadamināpetaɱ āvuso mahānāma, pariyāyena veditabbaɱ yathā aññova sekho vihāro, añño tathāgatavihāro.

Ekamidaɱ1 āvuso mahānāma, samayaɱ bhagavā icchānaṅgale viharati icchānaṅgalavanasaṇḍe. Tatra kho āvuso, bhagavā2 bhikkhū āmantesi: "icchāmahaɱ bhikkhave, temāsaɱ patisallīyituɱ, namhi kenaci upasaṅkamitabbo aññatra ekena piṇḍapātanīhārakenā"ti. "Evaɱ bhante"ti kho āvuso, te bhikkhū bhagavato paṭisasutvā nāssu koci bhagavantaɱ upasaṅkamati aññatra ekena piṇḍapātanīhārakena.

Atha kho āvuso, bhagavā tassa temāsassa accayena paṭisallānā vuṭṭhito bhikkhū āmantesi: sace vo bhikkhave, aññatitthiyā paribbājakā evaɱ puccheyyuɱ: "katamenāvuso, vihārena samaṇo gotamo vassāvasaɱ bahulaɱ vihāsī"ti. Evaɱ puṭṭhā tumhe bhikkhave, tesaɱ aññatitthiyānaɱ paribbājakānaɱ evaɱ byākareyyātha, "ānāpānasatisamādhinā kho āvuso, bhagavā vassāvāsaɱ bahulaɱ vihāsī"ti. Idhāhaɱ bhikkhave, sato assasāmi, sato passasāmī. Dīghaɱ vā assasanto dīghaɱ assasāmīti pajānāmi. Dīghaɱ vā passasanto dīghaɱ passasāmīti pajānāmi. Rassaɱ vā assasanto rassaɱ assasāmīti pajānāmi. Rassaɱ vā passasanto rassaɱ passasāmīti pajānāmi. Sabbakāyapaṭisaɱvedī assasissāmīti pajānāmi. Sabbakāyapaṭisaɱvedī passasissāmīti pajānāmi. Passambhayaɱ kāyasaṅkhāraɱ assasissāmīti pajānāmi. Passambhayaɱ kāyasaṅkhāraɱ passasissāmīti pajānāmi. Pītipaṭisaɱvedī assasissāmīti pajānāmi. Pītipaṭisaɱvedī passasissāmīti pajānāmi. Sukhapaṭisaɱvedī assasissāmīti pajānāmi. Sukhapaṭisaɱvedī passasissāmīti pajānāmi. Cittasaṅkhārapaṭisaɱvedī assasissāmīti pajānāmi. Cittasaṅkhārapaṭisaɱvedī passasissāmīti pajānāmi. Passambhayaɱ cittasaṅkhāraɱ assasissāmīti pajānāmi. Passambhayaɱ cittasaṅkhāraɱ passasissāmīti pajānāmi. Cittapaṭisaɱvedī assasissāmīti pajānāmi. Cittapaṭisaɱvedī passasissāmīti pajānāmi. Abhippamodayaɱ cittaɱ assasissāmīti pajānāmi. Abhippamodayaɱ cittaɱ passasissāmīti pajānāmi. Samādahaɱ cittaɱ assasissāmīti pajānāmi. Samādahaɱ cittaɱ passasissāmīti pajānāmi. Vimocayaɱ cittaɱ assasissāmīti pajānāmi. Vimocayaɱ cittaɱ passasissāmīti pajānāmi. Aniccānupassī assasissāmīti pajānāmi. Aniccānupassī passasissāmīti pajānāmi. Virāgānupassī assasissāmīti pajānāmi. Virāgānupassī passasissāmīti pajānāmi. Nirodhānupassī assasissāmīti pajānimi. Nirodhānupassī passasissāmīti pajānāmi. Paṭinissaggānupassī assasissāmīti pajānāmi. Paṭinissaggānupassī passasissāmīti pajānāmi. Yaɱ hi taɱ bhikkhave, sammā vadamāno vadeyya ariyavihāro itipi, brahmavihāro itipi, tathāgatavihāro itipi. Ānāpānasatisamādhiɱ sammā vadamāno vadeyya, ariyavihāro itipi, brahmavihāro itipi, tathāgatavihāro itipi.

Ye te bhikkhave, bhikkhū sekhā appattamānasā anuttaraɱ yogakkhemaɱ patthayamānā viharanti. Tesaɱ ānāpānasatisamādhi bhāvito bahulīkato āsavānaɱ khayāya saɱvattati. Ye ca kho te bhikkhave, bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaɱyojanā sammadaññāvimuttā, tesaɱ ānāpānasatisamādhi bhāvito bahulīkato diṭṭhadhammasukhavihārāya ceva saɱvattati satisampajaññāya ca.

--------------------------
1. Ekamidāhaɱ-sī2.
2. Āvuso mahānāma bhagavā-machasaɱ.

[BJT Page 118]

Yaɱ hi taɱ bhikkhave, sammā vadamāno vadeyya ariyavihāro itipi, brahmavihāro itipi, tathāgatavihāro itipi, ānāpānasatisamādhiɱ sammā vadamāno vadeyya ariyavihāro itipi, brahmavihāro itipi, tathāgatavihāro itipīti. Iminā kho etaɱ āvuso mahānāma, pariyāyena veditabbaɱ yathā aññova sekho vihāro, añño tathāgatavihāroti.

10. 2. 3

Ānandasuttaɱ

3761. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā ānando bhagavantaɱ etadavoca: "[page 329] atthi nu kho bhante, eko dhammo1 bhāvito bahulīkato cattāro dhamme paripūreti. Cattāro dhammā bhāvitā bahulīkatā satta dhamme paripūrenti. Satta dhammā bhāvitā bahulīkatā dve dhamme paripūrentī"ti. "Atthi kho ānanda, eko dhammo bhāvito bahulīkato cattāro dhamme paripūreti. Cattāro dhammā bhāvitā bahulīkatā sattadhamme paripūrenti. Sattadhammā bhāvitā bahulīkatā dve dhamme paripūrenti"ti.

"Katamo pana bhante, eko dhammo bhāvito bahulīkato cattāro dhamme paripūreti, cattāro dhammā bhāvitā bahulīkatā satta dhamme paripūrenti. Satta dhammā bhāvitā bahulīkatā dve dhamme paripūrentī"ti. Ānāpānasatisamādhi kho ānanda, eko dhammo bhāvito bahulīkato cattāro satipaṭṭhāne paripūreti. Cattāro satipaṭṭhānā bhāvitā bahulīkatā satta bojjhaṅge paripūrenti. Satta bojjhaṅgā bhāvitā bahulikatā vijjāvimuttiɱ paripūrenti. Kathaɱ bhāvito ca ānanda, ānāpānasatisamādhi kathaɱ bahulīkato cattāro satipaṭṭhāne paripūreti: idhānanda, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaɱ ābhujitvā ujuɱ kāyaɱ paṇidhāya parimukhaɱ satiɱ upaṭṭhapetvā. So sato'va assasati. Sato passasati. Dīghaɱ vā assasanto dīghaɱ assasāmīti pajānāti. Dīghaɱ vā passasanto dīghaɱ passasāmīti pajānāti. Rassaɱ vā assasanto rassaɱ assasāmīti pajānāti. Rassaɱ vā passasanto rassaɱ passasāmīti pajānāti. Sabbakāyapaṭisaɱvedī assasissāmīti sikkhati. Sabbakāyapaṭisaɱvedī passasissāmīti sikkhati. Passambhayaɱ kāyasaṅkhāraɱ assasissāmīti sikkhati. Passambhayaɱ kāyasaṅkhāraɱ passasissāmīti sikkhati. Pītipaṭisaɱvedī assasissāmīti sikkhati. Pītipaṭisaɱvedī passasissāmīti sikkhati. Sukhapaṭisaɱvedī assasissāmīti sikkhati. Sukhapaṭisaɱvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaɱvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaɱvedī passasissāmīti sikkhati. Passambhayaɱ cittasaṅkhāraɱ assasissāmīti sikkhati. Passambhayaɱ cittasaṅkhāraɱ passasissāmīti sikkhati. Cittapaṭisaɱvedī assasissāmīti sikkhati. Cittapaṭisaɱvedī passasissāmīti sikkhati. Abhippamodayaɱ cittaɱ assasissāmīti sikkhati. Abhippamodayaɱ cittaɱ passasissāmīti sikkhati. Samādahaɱ cittaɱ assasissāmīti sikkhati. Samādahaɱ cittaɱ passasissāmīti sikkhati. Vimocayaɱ cittaɱ assasissāmīti sikkhati. Vimocayaɱ cittaɱ passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati.

--------------------------
1. Ekadhammo-machasaɱ, syā.

[BJT Page 120]

Yasmiɱ samaye ānanda, bhikkhu dīghaɱ vā assasanto dīghaɱ assasāmīti pajānāti, dīghaɱ vā passasanto dīghaɱ passasāmīti pajānāti, rassaɱ vā assasanto rassaɱ assasāmīti pajānāti. Rassaɱ vā passasanto rassaɱ passasāmīti pajānāti. Sabbakāyapaṭisaɱvedī assasissāmīti sikkhati. Sabbakāyapaṭisaɱvedī passasissāmīti sikkhati. Passambhayaɱ kāyasaṅkhāraɱ assasissāmīti sikkhati. Passambhayaɱ kāyasaṅkhāraɱ passasissāmīti sikkhati. Kāye kāyānupassī ānanda, bhikkhu tasmiɱ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Taɱ kissa hetu: kāyaññatarāhaɱ ānanda, etaɱ vadāmi, yadidaɱ [page 330] assāsapassāsaɱ. Tasmātihānanda, kāye kāyānupassī bhikkhu tasmiɱ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ.

Yasmiɱ samaye ānanda, bhikkhu pītipaṭisaɱvedī assasissāmīti sikkhati. Pītipaṭisaɱvedī passasissāmiti sikkhati. Sukhapaṭisaɱvedī assasissāmīti sikkhati. Sukhapaṭiɱvedī passasissāmiti sikkhati. Cittasaṅkhārapaṭisaɱvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaɱvedī passasissāmīti sikkhati. Passambhayaɱ cittasaṅkhāraɱ assasissāmīti sikkhati. Passambhayaɱ cittasaṅkhāraɱ passasissāmīti sikkhati. Vedanāsu vedanānupassī ānanda, bhikkhu tasmiɱ samaye viharati ātāpī sampajāno satimā vineyaya loke abhijjhādomanassaɱ. Taɱ kissa hetu: vedanaññatarāhaɱ ānanda, etaɱ vadāmi yadidaɱ assāsapassāsānaɱ sādhukaɱ manasikāraɱ. Tasmātihānanda, vedanāsu vedanānupassī bhikkhu tasmiɱ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ.

Yasmiɱ samaye ānanda, bhikkhu cittapaṭisaɱvedī assasissāmīti sikkhati. Cittapaṭisaɱvedī passasissāmīti sikkhati. Abhippamodayaɱ cittaɱ assasissāmīti sikkhati. Abhippamodayaɱ cittaɱ passasissāmīti sikkhati. Samādahaɱ cittaɱ assasissāmīti sikkhati. Samādahaɱ cittaɱ passasissāmīti sikkhati. Vimocayaɱ cittaɱ assasissāmīti sikkhati. Vimocayaɱ cittaɱ passasissāmīti sikkhati. Citte cittānupassī ānanda, bhikkhu tasmiɱ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Taɱ kissa hetu: nāhaɱ ānanda, muṭṭhassatissa asampajānassa ānāpānasatisamādhibhāvanaɱ vadāmi. Tasmātihānanda, citte cittānupassī bhikkhu tasmiɱ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ.

[BJT Page 122]

Yasmiɱ samaye ānanda, bhikkhu aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassi passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Dhammesu dhammānupassī ānanda, bhikkhu tasmiɱ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. So yaɱ taɱ hoti abhijjhādomanassānaɱ pahānaɱ taɱ paññāya disvā disvā sādhukaɱ [page 331] ajjhupekkhitā hoti. Tasmātihānanda, dhammesu dhammānupassī bhikkhu tasmiɱ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Evaɱ bhāvito kho ānanda, ānāpānasatisamādhi evaɱ bahulīkato cattāro satipaṭṭhāne paripūreti.

Kathaɱ bhāvitā ca ānanda, cattāro satipaṭṭhānā kathaɱ bahulīkatā sattasambojjhaṅge paripūrenti. Yasmiɱ samaye ānanda, bhikkhu kāye kāyānupassī viharati upaṭṭhitā tassa1 tasmiɱ samaye sati2 hoti asammuṭṭhā. Yasmiɱ samaye ānanda, bhikkhuno upaṭṭhitā sati hoti asammuṭṭhā, satisambojjhaṅgo tasmiɱ samaye bhikkhuno āraddho hoti. Satisambojjhaṅgaɱ tasmiɱ samaye bhikkhu bhāveti. Satisambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanāpāripūriɱ gacchati. So tathā sato viharanto taɱ dhammaɱ paññāya pavicinati pavicarati parivīmaɱsamāpajjati.

Yasmiɱ samaye ānanda, bhikkhu tathā sato viharanto taɱ dhammaɱ paññāya pavicināti. Pavicarati parivīmaɱsamāpajjati. Dhammavicayasambojjhaṅgo tasmiɱ samaye bhikkhuno āraddho hoti. Dhammavicayasambojjhaṅgaɱ tasmiɱ samaye bhikkhu bhāveti. Dhammavicayasambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanāpāripūriɱ gacchati. Tassa taɱ dhammaɱ paññāya pavicanato pavicarato parivīmaɱsamāpajjato āraddhaɱ hoti viriyaɱ asallīnaɱ.

Yasmiɱ samaye ānanda, bhikkhuno taɱ dhammaɱ paññāya pavicanato pavicarato parivīmaɱsamāpajjato [page 332] āraddhaɱ hoti viriyaɱ asallīnaɱ, viriyasambojjhaṅgo tasmiɱ samaye bhikkhuno āraddho hoti. Viriyasambojjhaṅgaɱ tasmiɱ samaye bhikkhu bhāveti. Viriyasambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanāpāripūriɱ gacchati. Āraddhaviriyassa uppajjati pīti nirāmisā.

-------------------------
1. Upaṭṭhitāssa-machasaɱ, syā.
2. Samaye bhikkhuno sati-machasaɱ.

[BJT Page 124]

Yasmiɱ samaye ānanda, bhikkhuno āraddhaviriyassa uppajjati pīti nirāmisā, pītisambojjhaṅgo tasmiɱ samaye bhikkhuno āraddho hoti. Pītisambojjhaṅgaɱ tasmiɱ samaye bhikkhu bhāveti. Pītisambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanāpāripūriɱ gacchati. Pītimanassa kāyopi passambhati. Cittampi passambhati.

Yasmiɱ samaye ānanda, bhikkhuno pītimanassa kāyopi passambhati, cittampi passambhati, passaddhisambojjhaṅgo tasmiɱ samaye bhikkhuno āraddho hoti. Passaddhisambojjhaṅgaɱ tasmiɱ samaye bhikkhu bhāveti. Passaddhisambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanāpāripūriɱ gacchati. Passaddhakāyassa sukhino cittaɱ samādhiyati.

Yasmiɱ samaye ānanda, bhikkhuno passaddhakāyassa sukhino cittaɱ samādhiyati, samādhisambojjhaṅgo tasmiɱ samaye bhikkhuno āraddho hoti. Samādhisambojjhaṅgaɱ tasmiɱ samayo bhikkhu bhāveti. Samādhisambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanāpāripūriɱ gacchati. So tathā samāhitaɱ cittaɱ sādhukaɱ ajjhupekkhitā hoti.

Yasmiɱ samaye ānanda, bhikkhu tathā samāhitaɱ cittaɱ sādhukaɱ ajjhupekkhitā hoti, upekhāsambojjhaṅgo tasmiɱ samaye bhikkhuno āraddho hoti. Upekhāsambojjhaṅgaɱ tasmiɱ samaye bhikkhu bhāveti. Upekhāsambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanāpāripūriɱ gacchati.

Yasmiɱ samaye ānanda, bhikkhu vedanāsu vedanānupassī bhikkhu tasmiɱ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Citte cittānupassī bhikkhu tasmiɱ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Dhammesu dhammānupassī viharati, upaṭṭhitā tassa tasmiɱ samaye sati hoti asammuṭṭhā. [page 333] yasmiɱ samaye ānanda, bhikkhuno upaṭṭhitā sati hoti asammuṭṭhā, satisambojjhaṅgo tasmiɱ samaye bhikkhuno āraddho hoti. Satisabojjhaṅgaɱ tasmiɱ samaye bhikkhu bhāveti. Satisambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanāpāripūriɱ gacchati. So tathā sato viharanto taɱ dhammaɱ paññāya pavicanati pavicarati parivīmaɱsamāpajjati.
Yasmiɱ samaye ānanda, bhikkhu tathā sato viharanto taɱ dhammaɱ paññāya pavicanāti. Pavicarati parivīmaɱsamāpajjati. Dhammavicayasambojjhaṅgo tasmiɱ samaye bhikkhuno āraddho hoti. Dhammavicayasambojjhaṅgaɱ tasmiɱ samaye bhikkhuno bhāveti. Dhammavicayasambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanāpāripūriɱ gacchati. Tassa taɱ dhammaɱ paññāya pavicanato pavicarato parivīmaɱsamāpajjato āraddhaɱ hoti viriyaɱ asallīnaɱ.

Yasmiɱ samaye ānanda, bhikkhuno taɱ dhammaɱ paññāya pavicanato pavicarato parivīmaɱsamāpajjato āraddhaɱ hoti viriyaɱ asallīnaɱ, viriyasambojjhaṅgo tasmiɱ samaye bhikkhuno āraddho hoti. Viriyasambojjhaṅgaɱ tasmiɱ samaye bhikkhu bhāveti. Viriyasambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanāpāripūriɱ gacchati. Āraddhaviriyassa uppajjati pīti nirāmisā.

Yasmiɱ samaye ānanda, bhikkhuno āraddhaviriyassa uppajjati pīti nirāmisā, pītisambojjhaṅgo tasmiɱ samaye bhikkhuno āraddho hoti. Pitisambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanāpāripūriɱ gacchati. Pītimanassa kāyopi passambhati. Cittampi passambhati.

Yasmiɱ samaye ānanda, bhikkhuno pītimanassa kāyopi passambhati, cittampi passambhati, passaddhisambojjhaṅgo tasmiɱ samaye bhikkhuno āraddho hoti. Passaddhisambojjhaṅgaɱ tasmiɱ samaye bhikkhu bhāveti. Passaddhisambijjheṅgo tasmiɱ samaye bhikkhuno bhāvanāpāripūriɱ gacchati. Passaddhakāyassa sukhino cittaɱ samādhiyati.

Yasmiɱ samaye ānanda, bhikkhuno passaddhakāyassa sukhino cittaɱ samādhiyati, samādhisambojjhaṅgo tasmiɱ samaye bhikkhuno āraddho hoti. Samādhisambojjhaṅgaɱ tasmiɱ samaye bhikkhu bhāveti. Samādhisambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanāpāripūriɱ gacchati. So tathā samāhitaɱ cittaɱ sādhukaɱ ajjhupekkhitā hoti.

Yasmiɱ samaye ānanda, bhikkhu tathā samāhitaɱ cittaɱ sādhukaɱ ajjhupekkhitā hoti, upekhāsambojjhaṅgo tasmiɱ samaye bhikkhuno āraddho hoti. Upekhāsambojjhaṅgaɱ tasmiɱ samaye bhikkhu bhāveti. Upekhāsambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanāpāripūriɱ gacchati. Evaɱ bhāvitā kho ānanda, cattāro satipaṭṭhānā evaɱ bahulīkatā satta bojjhaṅge paripūrenti.
Kathaɱ bhāvitā ca ānanda, satta bojjhaṅgā kathaɱ bahulīkatā vijjāvimuttiɱ paripūrenti: idhānanda, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmi. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanisissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Pītisambojjhagaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmi. Passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekkhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho ānanda, sattabojjhaṅgā evaɱ bahulīkatā vijjāvimuttiɱ paripūrentīti.

[BJT Page 126]

10. 2. 4

Dutiyaānandasuttaɱ

3762. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho āyasmantaɱ ānandaɱ bhagavā etadavoca: atthi nukho ānanda, eko dhammo bhāvito bahulīkato cattāro [page 334] dhamme paripūreti, cattāro dhammā bhāvitā bahulīkatā satta dhamme paripūrenti, sattadhammā bhāvitā bahulīkatā dve dhamme paripūrenti? Bhagavammūlakā no bhante, dhammā bhagavannettikā, bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaɱyeva paṭihātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressantīti. Atthānanda, eko dhammo bhāvito bahulīkatā satta dhamme paripūrenti. Satatha dhammā bhāvitā bahulīkatā dve dhamme paripūrenti.

Katamo ca ānanda. Eko dhammo bhāvito bahulīkato cattāro dhamme paripūreti, cattāro dhammā bhāvitā bahulīkatā satta dhamma paripūrenti. Satta dhammā bhāvitā bahulīkatā. Dve dhamme paripūrenti: ānāpānasatisamādhi ānanda, eko dhammo bhāvito bahulīkato cattāro satipaṭṭhāne paripūreti, cattāro satipaṭṭhānā bhāvitā bahulīkatā sattabojjhaṅge paripūrenti, satta bojjhaṅgā bhāvitā bahulīkatā vijjāvimuttiɱ paripūrenti. Kathaɱ bhāvito cānanda, ānāpānasatisamādhi kathaɱ bahulīkato cattāro satipaṭṭhāne paripūreti: idhānanda, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīditi pallaṅkaɱ ābhujitvā ujuɱ kāyaɱ paṇidhāya parimukhaɱ satiɱ upaṭṭhapetvā. So sato'va assasati. Sato passasati. Dīghaɱ vā assasanto dīghaɱ assasāmīti pajānāti. Dīghaɱ vā passasanto dīghaɱ passasāmīti pajānāti. Rassaɱ vā assasanto rassaɱ assasāmīti pajānāti. Rassaɱ vā passasanto rassaɱ passasāmīti pajānāti. Sabbakāyapaṭisaɱvedī assasissāmīti sikkhati. Sabbakāyapaṭisaɱvedī passasissāmīti sikkhati. Passambhayaɱ kāyasaṅkhāraɱ assasissāmīti sikkhati. Passambhayaɱ kāyasaṅkhāraɱ passasissāmīti sikkhati. Pītipaṭisaɱvedī assasissāmīti sikkhati. Pītipaṭisaɱvedī passasissāmīti sikkhati. Sukhapaṭisaɱvedī assasissāmīti sikkhati. Sukhapaṭisaɱvedī passasissāmīti sikkhati. Cittasaɱkhārapaṭisaɱvedī assasissāmīti sikkhati. Cittasaɱkhārapaṭisaɱvedī passasissāmīti sikkhati. Passambhayaɱ cittasaṅkhāraɱ assasissāmīti sikkhati. Passambhayaɱ cittasaṅkhāraɱ passasissāmīti sikkhati. Pītipaṭisaɱvedī assasissāmīti sikkhati. Pītipaṭisaɱvedī passasissāmīti sikkhati. Sukhapaṭisaɱvedī assasissāmīti sikkhati. Sukhapaṭisaɱvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaɱvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaɱvedī passasissāmīti. Sikkhati. Passambhayaɱ cittasaṅkhāraɱ assasissāmīti sikkhati. Passambhayaɱ cittasaṅkhāraɱ passasissāmīti sikkhati. Cittapaṭisaɱvedī assasissāmīti sikkhati. Cittapaṭisaɱvedī passasissāmīti sikkhati. Abhippamodayaɱ cittaɱ assasissāmīti sikkhati. Abhippamodayaɱ cittaɱ passasissāmīti sikkhati. Samādahaɱ cittaɱ assasissāmīti sikkhati. Samādahaɱ cittaɱ passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Evaɱ bhāvitā kho ānanda, satta bojjhaṅgāevaɱ bahulīkatā vijjāvimuttiɱ paripūrentīti.
(Yathā purimasuttanto evaɱ vitthāretabbo. )

10. 2. 5

Bhikkhusuttaɱ

3763. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Anuruddhena saddhiɱ sammodi. Ekamantaɱ nisinnā kho te bhikkhū bhagavantaɱ etadavocuɱ: "atthi nu kho bhante, eko dhammā bhāvito bahulīkato cattāro dhamme paripūreti, cattāro dhammā bhāvitā bahulīkatā satta [page 335] dhamme paripūrenti, sattadhammā bhāvitā bahulīkatā dve dhamme paripūrentī"ti. "Atthi bhikkhave, eko dhammā bhāvito bahulīkato cattāro dhamme paripūreti, cattāro dhammā bhāvitā bahulīkatā satta dhamme paripūrenti, satta dhammā bhāvitā bahulīkatā dve dhamme paripūrentī"ti.

[BJT Page 128]

Katamo bhante, eko dhammo bhāvito bahulīkato cattāro dhamme paripūrenti, cattāro dhammā bhāvitā bahulīkatā satta dhamme paripūrenti, satta dhammā bhāvitā bahulīkatā dve dhamme paripūrenti: ānāpānasatisamādhi kho bhikkhave, eko dhammo bhāvito bahulīkato cattāro satipaṭṭhāne paripūreti, cattāro satipaṭṭhānā bhāvitā bahulīkatā satta bojjhaṅge paripūrenti, satta bojjhaṅgā bhāvitā bahulīkatā vijajāvimuttiɱ paripūrenti. Kathaɱ bhāvito ca bhikkhave, ānāpānasatisamādhi kathaɱ bahulīkato cattāro satipaṭṭhāne paripureti: idha bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaɱ ābhujitvā ujuɱ kāyaɱ paṇidhāya parimukhaɱ satiɱ upaṭṭhapetvā. So sato'va assasati. Sato passasati. Dīghaɱ vā assasanto dīghaɱ assasāmīti pajānāti. Dīghaɱ vā passasanto dīghaɱ passasāmīti pajānāti. Rassaɱ vā assasanto rassaɱ assasāmīti pajānāti. Rassaɱ vā passasanto rassaɱ passasāmīti pajānāti. Sabbakāyapaṭisaɱvedī assasissāmīti sikkhati. Sabbakāyapaṭisaɱvedī passasissāmīti sikkhati. Passambhayaɱ kāyasaṅkhāraɱ assasissāmīti sikkhati. Passambhayaɱ kāyasaṅkhāraɱ passasissāmīti sikkhati. Pītipaṭisaɱvedī assasissāmīti sikkhati. Pītipaṭisaɱvedī passasissāmīti sikkhati. Sukhapaṭisaɱvedī assasissāmīti sikkhati. Sukhapaṭisaɱvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaɱvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaɱvedī passasissāmīti sikkhati. Passambhayaɱ cittasaṅkhāraɱ assasissāmīti sikkhati. Passambhayaɱ cittasaṅkhāraɱ passasissāmīti sikkhati. Cittapaṭisaɱvedī assasissāmīti sikkhati. Cittapaṭisaɱvedī passasissāmīti sikkhati. Abhippamodayaɱ cittaɱ assasissāmīti sikkhati. Abhippamodayaɱ cittaɱ passasissāmīti sikkhati. Samādahaɱ cittaɱ assasissāmīti sikkhati. Samādahaɱ cittaɱ passasissāmīti sikkhati. Vimocayaɱ cittaɱ assasissāmīti sikkhati. Vimocayaɱ cittaɱ passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Evaɱ bhāvitā kho bhikkhave, satta bojjhaṅgā evaɱ bahulīkatā vijjāvimuttiɱ paripūrentīti.

10. 2. 6

Dutiyabhikkhusuttaɱ

3764. Atha kho sambahulā bhikkhū yena bhagavā tenupasaɱkamiɱsu. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinne kho te bhikkhū bhagavā etadavoca: atthi nu kho bhikkhave, eko dhammo bhāvito bahulīkato cattāro dhamme paripūreti, cattāro dhammā bhāvitā bahulīkatā satta dhamme paripūrenti, sattadhammā bhāvitā bahulīkatā dve dhamme paripūrenti. Bhagavammūlakā no bhante dhammā bhagavantettikā, bhagavampaṭisaraṇā, sādhu vata bhante, bhagavantaɱ yeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressantīti.

Katamo ca bhikkhave, eko dhammo bhāvito bahulīkato cattāro dhamme paripūreti, cattāro dhammā bhāvitā bahulīkatā satta dhamme paripūrenti, satta dhammā bhāvitā bahulīkatā dve dhamme paripūrenti: ānāpānasatisamādhi kho bhikkhave, eko dhammo bhāvito bahulīkato cattāro satipaṭṭhāne paripūreti, cattāro satipaṭṭhānā bhāvitā bahulīkatā satta bojjhaṅge paripūrenti, satta bhojjhaṅgā bhāvitā bahulīkatā vijjāvimuttiɱ paripūrenti.

[page 336]

Kathaɱ bhāvito ca bhikkhave, ānāpānasatisamādhi kathaɱ bahulīkato cattāro satipaṭṭhāne paripūreti: idha bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaɱ ābhujitvā ujuɱ kāyaɱ paṇidhāya parimukhaɱ satiɱ upaṭṭhapetvā. So satova assasati, satova passasati, dīghaɱ vā assasanto dīghaɱ assasāmīti pajānāti. Dīghaɱ vā passasanto dīghaɱ passasāmīti pajānāti. Rassaɱ vā assasanto rassaɱ assasāmīti pajānāti. Rassaɱ vā passasanto rassaɱ passasāmīti pajānāti. Sabbakāyapaṭisaɱvedī assasissāmīti sikkhati. Sabbakāyapaṭisaɱvedī passasissāmīti sikkhati. Passambhayaɱ kāyasaṅkhāraɱ assasissāmīti sikkhati. Passambhayaɱ kāyasaṅkhāraɱ passasissāmīti sikkhati. Pītipaṭisaɱvedī assasissāmīti sikkhati. Pītipaṭisaɱvedī passasissāmīti sikkhati. Sukhapaṭisaɱvedī assasissāmīti sikkhati. Sukhapaṭisaɱvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaɱvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaɱvedī passasissāmīti sikkhati. Passambhayaɱ cittasaṅkhāraɱ assasissāmīti sikkhati. Passambhayaɱ cittasaṅkhāraɱ passasissāmīti sikkhati. Cittapaṭisaɱvedī assasissāmīti sikkhati. Cittapaṭisaɱvedī passasissāmīti sikkhati. Abhippamodayaɱ cittaɱ assasissāmīti sikkhati. Abhippamodayaɱ cittaɱ passasissāmīti sikkhati. Samādahaɱ cittaɱ assasissāmīti sikkhati. Samādahaɱ cittaɱ passasissāmīti sikkhati. Vimocayaɱ cittaɱ assasissāmīti sikkhati. Vimocayaɱ cittaɱ passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati. Viragānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati.
[BJT Page 130]

Yasmiɱ samaye bhikkhave, bhikkhu dīghaɱ vā assasanto dīghaɱ assasāmīti pajānāti. Dīghaɱ vā passasanto dīghaɱ passasāmīti pajānāti. Rassaɱ vā assasanto rassaɱ assasāmīti pajānāti. Rassaɱ vā passasanto rassaɱ passasāmīti pajānāti. Sabbakāyapaṭisaɱvedī assasissāmīti sikkhati. Sabbakāyapaṭisaɱvedī passasissāmīti sikkhati. Passambhayaɱ kāyasaṅkhāraɱ assasissāmīti sikkhati. Passambhayaɱ kāyasaṅkhāraɱ passasissāmīti sikkhati. Kāye kāyānupassī bhikkhave, bhikkhu tasmiɱ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Taɱ kissa hetu: kāyaññatarāhaɱ bhikkhave, etaɱ vadāmi yadidaɱ assāsapassāsaɱ. Tasmātiha bhikkhave, kāye kāyānupassī bhikkhu tasmiɱ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ.

Yasmiɱ samaye bhikkhave, bhikkhu pītipaṭisaɱvedī assasissāmīti sikkhati. Pītipaṭisaɱvedī passasissāmīti sikkhati. Sukhapaṭisaɱvedī assasissāmīti sikkhati. Sukhapaṭisaɱvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaɱvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaɱvedī passasissāmīti sikkhati. Passambhayaɱ cittasaṅkhāraɱ assasissāmīti sikkhati. Passambhayaɱ cittasaṅkhāraɱ passasissāmīti sikkhati. Vedanāsu vedanānupassī bhikkhave, bhikkhu tasmiɱ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Taɱ kissa hetu: vedanāññatarāhaɱ bhikkhave, etaɱ vadāmi yadidaɱ assāsapassāsānaɱ sādhukaɱ manasikāraɱ. Tasmā [page 337] tiha bhikkhave, vedanāsu vedanānupassī bhikkhu tasmiɱ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ.

Yasmiɱ samaye bhikkhu bhikkhave, bhikkhu cittapaṭisaɱvedī assasissāmīti sikkhati. Cittapaṭisaɱvedī passasissāmīti sikkhati. Abhippamodayaɱ cittaɱ assasissāmīti sikkhati. Abhippamodayaɱ cittaɱ passasissāmīti sikkhati. Samādahaɱ cittaɱ assasissāmīti sikkhati. Samādahaɱ cittaɱ passasissāmīti sikkhati. Vimocayaɱ cittaɱ assasissāmīti sikkhati. Vimocayaɱ cittaɱ passasissāmīti sikkhati. Citte cittānupassī bhikkhave, bhikkhu tasmiɱ samaye viharati ātāpī sampajāno satimā vineyaya loke abhijjhādomanassaɱ. Taɱ kissa hetu: nāhaɱ bhikkhave, muṭṭhassatissa asampajānassa ānāpānasatisamādhibhāvanaɱ vadāmi. Tasmātiha bhikkhave, citte cittānupassī bhakkhu tasmiɱ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ.

[BJT Page 132]

Yasmiɱ samaye bhikkhave, bhikkhu aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passassāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Dhammesu dhammānupassī bhikkhave, bhikkhu tasmiɱ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. So yaɱ taɱ hoti abhijjhādomanassānaɱ pahāṇaɱ, taɱ paññāya disvā sādhukaɱ ajjhupekkhitā hoti. Tasmātiha bhikkhave, dhammesu dhammānupassī bhikkhu tasmiɱ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Evaɱ bhāvito kho bhikkhave, ānāpānasatisamādhi evaɱ bahulīkato cattāro satipaṭṭhāne paripūreti.

Kathaɱ bhāvitā ca bhikkhave cattāro satipaṭṭhāna kathaɱ bahulīkatā satta bojjhaṅge paripūrenti: yasmiɱ samaye bhikkhave, bhikkhu kāye kāyānupassī viharati, upaṭṭhitā tassa tasmiɱ samaye sati hoti asammuṭṭhā. Yasmiɱ samaye bhikkhave, bhikkhuno [page 338] upaṭṭhitā sati hoti asammuṭṭhā, satisambojjhaṅgo tasmiɱ samaye bhikkhuno āraddho hoti. Satisambojjhaṅgaɱ tasmiɱ samaye bhikkhu bhāveti. Satisambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanāpāripūriɱ gacchati. So tathā sato viharanto taɱ dhammaɱ paññāya pavicanati pavicarati parivīmaɱsamāpajjati.

Yasmiɱ samaye bhikkhave, bhikkhu tathā sato viharanto taɱ dhammaɱ paññāya pavicanati pavicarati parivīmaɱsamāpajjati. Dhammavicayasambojjhaṅgo tasmiɱ samaye bhikkhuno āraddho hoti.
Dhammavicayasambojjhaṅgaɱ tasmiɱ samaye bhikkhu bhāveti. Dhammavicayasambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanāpāripūriɱ gacchati. Tassa taɱ dhammaɱ paññāya pavicanato pavicarato parivīmaɱsamāpajjato āraddhaɱ hoti viriyaɱ asallīnaɱ.

Yasmiɱ samaye bhikkhave, bhikkhuno taɱ dhammaɱ paññāya pavicanato pavicarato parivīmaɱsamāpajjato āraddhaɱ hoti viriyaɱ asallīnaɱ. Viriyasambojjhaṅgo tasmiɱ samaye bhikkhuno āraddho hoti. Viriyasambojjhaṅgaɱ tasmiɱ samaye bhikkhu bhāveti. Viriyasambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanāpāripūriɱ gacchati. Āraddhaviriyassa uppajjati pīti nirāmisā.

Yasmiɱ samaye bhikkhave, bhikkhuno āraddhaviriyassa uppajjati pīti nirāmisā. Pītisambojjhaṅgo tasmiɱ samaye bhikkhuno āraddho hoti. Pītisambojjhaṅgaɱ tasmiɱ samaye bhikkhu bhāveti. Pītisambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanāpāripūriɱ gacchati. Pītimanassa kāyo'pi passambhati, cittampi passambhati.

[BJT Page 134]

Yasmiɱ samaye bhikkhave, bhikkhuno pītimanassa kāyo'pi passambhati, cittampi passambhati. Passaddhisambojjhaṅgo [page 339] tasmiɱ samaye bhikkhuno āraddho hoti. Passaddhisambojjhaṅgaɱ tasmiɱ samaye bhikkhuno bhāvanāpāripūriɱ gacchati. Passaddhakāyassa sukhino cittaɱ samādhiyati.

Yasmiɱ samaye bhikkhave, bhikkhuno passaddhakāyassa sukhino cittaɱ samādhiyati. Samādhisambojjhaṅgo tasmiɱ samaye bhikkhuno āraddho hoti. Samādhisambojjhaṅgaɱ tasmiɱ samaye bhikkhu bhāveti. Samādhisambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanāpāripūriɱ gacchati. So tathā samāhitaɱ cittaɱ sādhukaɱ ajjhupekkhitā hoti.

Yasmiɱ samaye bhikkhave, bhikkhu tathā samāhitaɱ citataɱ sādhukaɱ ajjhupekkhitā hoti. Upekhāsambojjhaṅgo tasmiɱ samaye bhikkhuno āraddho hoti. Upekhāsambojjhaṅgaɱ tasmiɱ samaye bhikkhu bhāveti. Upekhāsambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanāpāripūriɱ gacchati.

Yasmiɱ samaye bhikkhave, bhikkhu vedanāsu vedanānupassī viharati, upaṭṭhitā tassa tasmiɱ samaye sati hoti asammuṭṭhā. Yasmiɱ samaye bhikkhave, bhikkhuno upaṭṭhitā sati asammuṭṭhā. Satisambojjhaṅgo tasmiɱ samaye bhikkhuno āraddho hoti. Satisambojjhaṅgaɱ tasmiɱ samaye bhikkhu bhāveti. Satisambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanāpāripūriɱ gacchati. So tathā sato taɱ dhammaɱ paññāya pavicanati pavicarati parivīmaɱsamāpajjati.
Yasmiɱ samaye bhikkhave, bhikkhu tathā sato viharanto taɱ dhammaɱ paññāya pavicanati pavicarati parivīmaɱsamāpajjati. Dhammavicayasambojjhaṅgo tasmiɱ samaye bhikkhuno āraddho hoti. Dhammavicayasambojjhaṅgaɱ tasmiɱ samaye bhikkhu bhāveti. Dhammavicayasambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanāpāripūriɱ gacchati. Tassa taɱ dhammaɱ paññāya pavicanato pavicarato parivīmaɱsamāpajjato āraddhaɱ hoti viriyaɱ asallīnaɱ.

Yasmiɱ samaye bhikkhave, bhikkhuno taɱ dhammaɱ paññāya pavicanato pavicarato parivīmaɱsamāpajjato āraddhaɱ hoti viriyaɱ asallīnaɱ, viriyasambojjhaṅgo tasmiɱ samaye bhikkhuno āraddho hoti. Viriyasambojjhaṅgaɱ tasmiɱ samaye bhikkhu bhāveti. Viriyaɱ sambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanāpāripūriɱ gacchati. Āraddhaviriyassa uppajjati pīti nirāmisā.

Yasmiɱ samaye bhikkhave, bhikkhuno āraddhaviriyassa uppajjati pīti nirāmisā. Pītisambojjhaṅgo tasmiɱ samaye bhikkhuno āraddho hoti. Pītisambojjhaṅgaɱ tasmiɱ samaye bhikkhu bhāveti. Pītisambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanāpāripūriɱ gacchati. Pītimanassa kāyo'pi passambhati, cittampi passambhati. Yasmiɱ samaye bhikkhave, bhikkhuno pītimanassa kāyo'pi pasambhati, cittampi passambhati. Passaddhisambojjhaṅgo tasmiɱ samaye bhikkhuno āraddho hoti. Passaddhisambojjhaṅgaɱ tasmiɱ samaye bhikkhu bhāveti. Passaddhisambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanāpāripūriɱ gacchati. Passaddhakāyassa sukhino cittaɱ samādhiyati.

Yasmiɱ samaye bhikkhave, bhikkhuno passaddhakāyassa sukhino cittaɱ samādhiyati. Samādhisambojjhaṅgo tasmiɱ samaye bhikkhuno āraddho hoti. Samādhisambojjhaṅgaɱ tasmiɱ samaye bhikkhu bhāveti. Samādhisambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanāpāripūriɱ gacchati. So tathā samāhitaɱ cittaɱ sādhukaɱ ajjhupekkhitā hoti.

Yasmiɱ samaye bhikkhave, bhikkhu tathā samāhitaɱ cittaɱ sādhukaɱ ajjhupekkhitā hoti. Upekhāsambojjhaṅgo tasmiɱ samaye bhikkhuno āraddho hoti. Upekhāsambojjhaṅgaɱ tasmiɱ samaye bhikkhu bhāveti. Upekhāsambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanāpāripūriɱ gacchati.

Yasmiɱ samaye bhikkhave, bhikkhu citte cittānupassī viharati, upaṭṭhitā tassa tasmiɱ samaye sati hoti asammuṭṭhā, yasmiɱ samaye bhikkhave, bhikkhuno upaṭṭhitā sati hoti asammuṭṭhā, satisambojjhaṅgo tasmiɱ samaye bhikkhuno āraddho hoti. Satisambojjhaṅgaɱ tasmiɱ samaye bhikkhu bhāveti. Satisambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanāpāripūriɱ gacchati. So tathā sato viharanto taɱ dhammaɱ paññāya pavicinati pavicarati parivīmaɱ samāpajjati.

Yasmiɱ samaye bhikkhave, bhikkhu tathā sato viharanto taɱ dhammaɱ paññāya pavicanati pavicarati parivīmaɱsamāpajjati. Dhammavicayasambojjhaṅgo tasmiɱ samaye bhikkhuno āraddho. Dhammavicayasambojjhaṅgaɱ tasmiɱ samaye bhikkhu bhāveti. Dhammavicayasambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanāpāripūriɱ gacchati. Tassa taɱ dhammaɱ paññāya pavicanato pavicarato parivīmaɱsāpajjato āraddhaɱ hoti viriyaɱ asallīnaɱ.

Yasmiɱ samaye bhikkhave, bhikkhuno taɱ dhammaɱ paññāya pavicanato pavicarato parivīmaɱsamāpajjato āraddhaɱ hoti viriyaɱ asallīnaɱ, viriyasambojjhaṅgo tasmiɱ samaye bhikkhuno āraddho hoti. Viriyasambojjhaṅgaɱ tasmiɱ samaye bhikkhu bhāveti. Viriyasambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanāpāripūriɱ gacchati. Āraddhaviriyassa uppajjati pīti nirāmisā.

Yasmiɱ samaye bhikkhave, bhikkhuno āraddhaviriyassa uppajjati pīti nirāmisā. Pītisambojjhaṅgo tasmiɱ samaye bhikkhuno āraddho hoti. Pītisambojjhaṅgaɱ tasmiɱ samaye bhikkhu bhāveti. Pītisambojajhaṅgo tasmiɱ samaye bhikkhuno bhāvanāpāripūriɱ gacchati. Pītimanassa kāyo'pi passambhati, cittampi passambhati.

Yasmiɱ samaye bhikkhave, bhikkhuno pītimanassa kāyo'pi passambhati, cittampi passambhati, passaddhisambojjhaṅgo tasmiɱ samaye bhikkhuno āraddho hoti. Passaddhisasambojjhaṅgaɱ tasmiɱ samaye bhikkhu bhāveti. Passaddhisambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanāpāripūriɱ gacchati. Passaddhakāyassa sukhino cittaɱ samādhiyati. Yasmiɱ samaye bhikkhave, bhikkhuno passaddhakāyassa sukhino cittaɱ samādhiyati. Samādhisambojjhaṅgo tasmiɱ samaye bhikkhuno āraddho hoti. Samādhisambojjhaṅgaɱ tasmiɱ samaye bhikkhu bhāveti. Samādhisambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanāpāripūriɱ gacchati. So tathā samāhitaɱ cittaɱ sādhukaɱ ajjhupekkhitā hoti. Yasmiɱ samaye bhikkhave, bhikkhu tathā samāhitaɱ cittaɱ sādhukaɱ ajjhupekkhitā hoti. Upekhāsambojjhaṅgo tasmiɱ samaye bhikkhuno āraddho hoti. Upekhāsambojjhaṅgaɱ tasmiɱ samaye bhikkhu bhāveti. Upekhāsambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanāpāripūriɱ gacchati. So tathā samāhitaɱ cittaɱ sādhukaɱ ajjhupekkhitā hoti.

Yasmiɱ samaye bhikkhave, bhikkhu tathā samāhitaɱ cittaɱ sādhukaɱ ajjhupekkhitā hoti, upekhāsambojjhaṅgo tasmiɱ samaye bhikkhuno āraddho hoti. Upekhāsambojjhaṅgaɱ tasmiɱ samaye bhikkhu bhāveti. Upekhāsambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanāpāripūriɱ gacchati. Evaɱ bhāvitā kho bhikkhave, cattāro satipaṭṭhānā evaɱ bahulīkatā sattabojjhaṅge paripūrenti.

Yasmiɱ samaye bhikkhave, bhikkhu kāye kāyānupassī viharati, upaṭṭhitā tassa tasmiɱ samaye sati hoti asammuṭṭhā. Yasmiɱ samaye bhikkhave, bhikkhuno upaṭṭhitā sati hoti asammuṭṭhā, satisambojjhaṅgo tasmiɱ samaye bhikkhuno āraddho hoti. Satisambojjhaṅgaɱ tasmiɱ samaye bhikkhu bhāveti. Satisambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanāpāripūriɱ gacchati. So tathā sato viharanto taɱ dhammaɱ paññāya pavicinati pavicarati parivīmaɱsamāpajjati.

Yasmiɱ samaye bhikkhave, bhikkhu tathā sato viharanto taɱ dhammaɱ paññāya pavicanati pavicarati parivīmaɱsamāpajjati. Dhammavicayasambojjhaṅgo tasmiɱ samaye bhikkhuno āraddho hoti. Dhammavicayasambojjhaṅgaɱ tasmiɱ samaye bhikkhu bhāveti. Dhammavicayasambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanāpāripūriɱ gacchati. Tassa taɱ dhammaɱ paññāya pavicanato pavicarato parivīmaɱsāpajjato āraddhaɱ hoti viriyaɱ asallīnaɱ.

Yasmiɱ samaye bhikkhave, bhikkhuno taɱ dhammaɱ paññāya pavicanato pavicaratoparivīmaɱsamāpajjato āraddhaɱ hoti viriyaɱ asallīnaɱ, viriyasambojjhaṅgo tasmiɱ samaye bhikkhuno āraddho hoti. Viriyasambojjhaṅgaɱ tasmiɱ samaye bhikkhu bhāveti. Viriyasambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanāpāripūriɱ gacchati. Āraddhaviriyassa uppajjati pīti nirāmisā.

Yasmiɱ samaye bhikkhave, bhikkhuno āraddhaviriyassa uppajjati pīti nirāmisā. Pītisambojjhaṅgo tasmiɱ samaye bhikkhuno āraddho hoti. Pītisambojjhaṅgaɱ tasmiɱ samaye bhikkhu bhāveti. Pītisambojajhaṅgo tasmiɱ samaye bhikkhuno bhāvanāpāripūriɱ gacchati. Pītimanassa kāyo'pi passambhati, cittampi passambhati.

Yasmiɱ samaye bhikkhave, bhikkhuno pītimanassa kāyo'pi passambhati, cittampi passambhati, passaddhisambojjhaṅgo tasmiɱ samaye bhikkhuno āraddho hoti. Passaddhisasambojjhaṅgaɱ tasmiɱ samaye bhikkhu bhāveti. Passaddhisambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanāpāripūraɱ gacchati. Passaddhakāyassa sukhino cittaɱ samādhiyati.

Yasmiɱ samaye bhikkhave, bhikkhuno passaddhakāyassa sukhino cittaɱ samādhiyati. Samādhisambojjhaṅgo tasmiɱ samaye bhikkhuno āraddho hoti. Samādhisambojjhaṅgaɱ tasmiɱ samaye bhikkhu bhāveti. Samādhisambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanāpāripūriɱ gacchati. So tathā samāhitaɱ cittaɱ sādhukaɱ ajjhupekkhitā hoti.

Yasmiɱ samaye bhikkhave, bhikkhu tathā samāhitaɱ cittaɱ sādhukaɱ ajjhupekkhitā hoti, upekhāsambojjhaṅgo tasmiɱ samaye bhikkhuno āraddho hoti. Upekhāsambojjhaṅgaɱ tasmiɱ samaye bhikkhu bhāveti. Upekhāsambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanāpāripūriɱ gacchati. Evaɱ bhāvitā kho bhikkhave, cattāro satipaṭṭhānā evaɱ bahulīkatā satta bojjhaṅge paripūrenti.

[page 340]
Kathaɱ bhāvitā ca bhikkhave, satta bojjhaṅgā kathaɱ bahulīkatā vijjāvimuttiɱ paripūrenti: idha bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti, vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmi. Viriya sambojjhaṅgaɱ bhāveti, vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmi. Pītisambojjhaṅgaɱ bhāveti, vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Passaddhisambojjhaṅgaɱ bhāveti, vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Upekkhāsambojjhaṅgaɱ bhāveti, vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho bhikkhave, satta bojjhaṅgā evaɱ bahulīkatā vijjāvimuttiɱ paripūrentīti.

[BJT Page 136]

10. 2. 7

Saɱyojanasuttaɱ

3765. Ānāpānasatisamādhi bhikkhave, bhāvito bahulīkato saɱyojanappahānāya1 saɱvattati. Kathaɱ bhāvito ca bhikkhave, ānāpānasatisamādhi kathaɱ bahulīkato saɱyojanappahānāya saɱvattati? Idha bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaɱ ābhujitvā ujuɱ kāyaɱ paṇidhāya parimukhaɱ satiɱ upaṭṭhapetvā. So sato'va assasati. Sato passasati. Dīghaɱ vā assasanto dīghaɱ assasāmīti pajānāti. Dīghaɱ vā passasanto dīghaɱ passasāmīti pajānāti. Rassaɱ vā assasanto rassaɱ assasāmīti pajānāti. Rassaɱ vā passasanto rassaɱ passasāmīti pajānāti. Sabbakāyapaṭisaɱvedī assasissāmīti sikkhati. Sabbakāyapaṭisaɱvedī passasāmīti sikkhati. Passambhayaɱ kāyasaṅkhāraɱ assasissāmīti sikkhati. Passambhayaɱ kāyasaṅkhāraɱ passasissāmīti sikkhati. Pītipaṭisaɱvedī assasissāmīti sikkhati. Pītipaṭisaɱvedī passasissāmīti sikkhati. Sukhapaṭisaɱvedī assasissāmīti sikkhati. Sukhapaṭisaɱvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaɱvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaɱvedī passasissāmīti sikkhati. Passambhayaɱ cittasaṅkhāraɱ assasissāmīti sikkhati. Passambhayaɱ cittasaṅkhāraɱ passasissāmīti sikkhati. Cittapaṭisaɱvedī assasissāmīti sikkhati. Cittapaṭisaɱvedī passasissāmīti sikkhati. Abhippamodayaɱ cittaɱ assasissāmīti sikkhati. Abhippamodayaɱ cittaɱ passasissāmīti sikkhati. Samādahaɱ cittaɱ assasissāmīti sikkhati. Samādahaɱ cittaɱ passasissāmīti sikkhati. Vimocayaɱ cittaɱ assasissāmīti sikkhati. Vimocayaɱ cittaɱ passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Evaɱ bhāvito kho bhikkhave, ānāpānasatisamādhi evaɱ bahulikato saɱyojanappahānāya saɱvattatīti.
10. 2. 8

Anusayasuttaɱ

3766. Ānāpānasatisamādhi bhikkhave, bhāvito bahulīkato anusayasamugghātāya saɱvattati. Kathaɱ bhāvito ca bhikkhave, ānāpānasatisamādhi kathaɱ bahulīkato anusayasamugghātāya saɱvattati? Idha bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaɱ ābhujitvā ujuɱ kāyaɱ paṇidhāya parimukhaɱ satiɱ upaṭṭhapetvā. So sato'va assasati. Sato passasati. Dīghaɱ vā assasanto dīghaɱ assasāmīti pajānāti. Dīghaɱ vā passasanto dīghaɱ passasāmīti pajānāti. Rassaɱ vā assasanto rassaɱ assasāmīti pajānāti. Rassaɱ vā passasanto rassaɱ passasāmīti pajānāti. Sabbakāyapaṭisaɱvedī assasissāmīti sikkhati. Sabbakāyapaṭisaɱvedī passasāmīti sikkhati. Passambhayaɱ kāyasaṅkhāraɱ assasissāmīti sikkhati. Passambhayaɱ kāyasaṅkhāraɱ passasissāmīti sikkhati. Pītipaṭisaɱvedī assasissāmīti sikkhati. Pītipaṭisaɱvedī passasissāmīti sikkhati. Sukhapaṭisaɱvedī assasissāmīti sikkhati. Sukhapaṭisaɱvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaɱvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaɱvedī passasissāmīti sikkhati. Passambhayaɱ cittasaṅkhāraɱ assasissāmīti sikkhati. Passambhayaɱ cittasaṅkhāraɱ passasissāmīti sikkhati. Cittapaṭisaɱvedī assasissāmīti sikkhati. Cittapaṭisaɱvedī passasissāmīti sikkhati. Abhippamodayaɱ cittaɱ assasissāmīti sikkhati. Abhippamodayaɱ cittaɱ passasissāmīti sikkhati. Samādahaɱ cittaɱ assasissāmīti sikkhati. Samādahaɱ cittaɱ passasissāmīti sikkhati. Vimocayaɱ cittaɱ assasissāmīti sikkhati. Vimocayaɱ cittaɱ passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Evaɱ bhāvito kho bhikkhave, ānāpānasatisamādhi evaɱ bahulikato anusayasamugghātāya saɱvattatīti.
10. 2. 9

Addhānasuttaɱ

3767. Ānāpānasatisamādhi bhikkhave, bhāvito bahulīkato addhānapariññāya saɱvattati. Kathaɱ bhāvito ca bhikkhave, ānāpānasatisamādhi kathaɱ bahulīkato addhānapariññāya saɱvattati? Idha bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaɱ ābhujitvā ujuɱ kāyaɱ paṇidhāya parimukhaɱ satiɱ upaṭṭhapetvā. So sato'va assasati. Sato passasati. Dīghaɱ vā assasanto dīghaɱ assasāmīti pajānāti. Dīghaɱ vā passasanto dīghaɱ passasāmīti pajānāti. Rassaɱ vā assasanto rassaɱ assasāmīti pajānāti. Rassaɱ vā passasanto rassaɱ passasāmīti pajānāti. Sabbakāyapaṭisaɱvedī assasissāmīti sikkhati. Sabbakāyapaṭisaɱvedī passasāmīti sikkhati. Passambhayaɱ kāyasaṅkhāraɱ assasissāmīti sikkhati. Passambhayaɱ kāyasaṅkhāraɱ passasissāmīti sikkhati. Pītipaṭisaɱvedī assasissāmīti sikkhati. Pītipaṭisaɱvedī passasissāmīti sikkhati. Sukhapaṭisaɱvedī assasissāmīti sikkhati. Sukhapaṭisaɱvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaɱvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaɱvedī passasissāmīti sikkhati. Passambhayaɱ cittasaṅkhāraɱ assasissāmīti sikkhati. Passambhayaɱ cittasaṅkhāraɱ passasissāmīti sikkhati. Cittapaṭisaɱvedī assasissāmīti sikkhati. Cittapaṭisaɱvedī passasissāmīti sikkhati. Abhippamodayaɱ cittaɱ assasissāmīti sikkhati. Abhippamodayaɱ cittaɱ passasissāmīti sikkhati. Samādahaɱ cittaɱ assasissāmīti sikkhati. Samādahaɱ cittaɱ passasissāmīti sikkhati. Vimocayaɱ cittaɱ assasissāmīti sikkhati. Vimocayaɱ cittaɱ passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Evaɱ bhāvito kho bhikkhave, ānāpānasatisamādhi evaɱ bahulikato addhānapariññāya saɱvattatīti.

10. 2. 10

Āsavakkhayasuttaɱ

3768. Ānāpānasatisamādhi bhikkhave, bhāvito bhahulīkato āsavānaɱ khayāya saɱvattati. Kathaɱ bhāvito ca bhikkhave, ānāpānasatisamādhi kathaɱ bahulīkato āsavānaɱ khayāya saɱvattati? Idha bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā [page 341] nisīdati pallaṅkaɱ ābhujitvā ujuɱ kāyaɱ paṇidhāya parimukhaɱ satiɱ upaṭṭhapetvā. So sato'va assasati. Sato passasati. Dīghaɱ vā assasanto dīghaɱ assasāmīti pajānāti. Dīghaɱ vā passasanto dīghaɱ passasāmīti pajānāti. Rassaɱ vā assasanto rassaɱ assasāmīti pajānāti. Rassaɱ vā passasanto rassaɱ passasāmīti pajānāti. Sabbakāyapaṭisaɱvedī assasissāmīti sikkhati. Sabbakāyapaṭisaɱvedī passasāmīti sikkhati. Passambhayaɱ kāyasaṅkhāraɱ assasissāmīti sikkhati. Passambhayaɱ kāyasaṅkhāraɱ passasissāmīti sikkhati. Pītipaṭisaɱvedī assasissāmīti sikkhati. Pītipaṭisaɱvedī passasissāmīti sikkhati. Sukhapaṭisaɱvedī assasissāmīti sikkhati. Sukhapaṭisaɱvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaɱvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaɱvedī passasissāmīti sikkhati. Passambhayaɱ cittasaṅkhāraɱ assasissāmīti sikkhati. Passambhayaɱ cittasaṅkhāraɱ passasissāmīti sikkhati. Cittapaṭisaɱvedī assasissāmīti sikkhati. Cittapaṭisaɱvedī passasissāmīti sikkhati. Abhippamodayaɱ cittaɱ assasissāmīti sikkhati. Abhippamodayaɱ cittaɱ passasissāmīti sikkhati. Samādahaɱ cittaɱ assasissāmīti sikkhati. Samādahaɱ cittaɱ passasissāmīti sikkhati. Vimocayaɱ cittaɱ assasissāmīti sikkhati. Vimocayaɱ cittaɱ passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Evaɱ bhāvito kho bhikkhave, ānāpānasatisamādhi evaɱ bahulikato āsavānaɱ khayāya saɱvattatīti.
(Imāni tīṇi suttānīpi yathā saɱyojanasuttaɱ vitthāretabbāni. )

Ānandavaggo dutiyo.

Tatruddānaɱ:

Icchānaṅgalaɱ kaṅkheyyaɱ ānandena pare duve
Dve bhikkhu saɱyojanānusayā addhānamāsavakkhayoti.

Ānāpānasaɱyuttaɱ samattaɱ.

Tatravagguddānaɱ:

Ekadhammo ānandoti dveva vaggā sudesitā
Ānāpānassa saɱyutte muninā dhammasāmināti.

--------------------------
1. Saɱyojanānaɱ pahāṇāya-syā.

[BJT Page 138]

11. Sotāpatti saɱyuttaɱ

1. Veludavāravaggo

11. 1. 1

Rājasuttaɱ

3769. Sāvatthiyaɱ:
Kiñcāpi bhikkhave, rājā cakkavatti1 catunnaɱ dīpānaɱ issariyādhipaccaɱ rajjaɱ kāretvā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ uppajjati, devānaɱ tāvatiɱsānaɱ sahavyataɱ. So tattha nandanavane2 accharāsaṅghaparivuto3 dibbehi pañcahi kāmaguṇehi samappito samaṅgībhūto parivāreti. So catūhi dhammehi asamannāgato. Atha kho so aparimuttova nirayā, aparimutto tiracchānayoniyā, aparimutto pettivisayā, aparimutto apāyaduggativinipātā. Kiñcāpi bhikkhave, ariyasāvako piṇḍiyālopena yāpeti. Nantatāni4 dhāreti. So catūhi dhammehi samannāgato. Atha kho so parimutto nirayā, parimutto tiracchānayoniyo, parimutto pettivisayā, parimutto apāyaduggativinipātā.

Katamehi catūhi? [page 343] idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti "itipi so bhagavā arahaɱ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā"ti' dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā, esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakettaɱ lokassāti. " Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaɱvattanikehi. Imehi catūhi dhammehi samannāgato hoti.

Yo ca bhikkhave, catunnaɱ dīpānaɱ paṭilābho, yo catunnaɱ dhammānaɱ paṭilābho, catunnaɱ dīpānaɱ paṭilābho catunnaɱ dhammānaɱ paṭilābhassa kalaɱ nāgghati solasinti.

---------------------------
1. Vakkavanti-sī2, syā.
2. Nandane vane-machasaɱ, syā.
3. Accharāsaṅghātaparivuto-sīmu.
4. Nattakāni ca-machasaɱ.

[BJT Page 140]

11. 1. 2

Brahmacariyogadhasuttaɱ

3770. Catūhi bhikkhave, dhammehi samannāgato ariyasāvako sotāpanto hoti avinipātadhammo niyato sambodhiparāyaṇo. Katamehi catūhi? Idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaɱ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā "ti. Dhamme aveccappasādena samannāgato hoti "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgatohoti. "Supaṭipanno bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho yadidaɱ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuṇeyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassā"ti. Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaɱvattanikehi. [page 344] imehi kho bhikkhave, catūhi dhammehi samannāgato ariyasāvako sotāpanto hoti avinipātadhammo niyato sambodhiparāyaṇoti. Idamavoca bhagavā, idaɱ vatvā sugato athāparaɱ etadavoca satthā:

Yesaɱ saddhā ca sīlañca pasādo dhammadassanaɱ
Te ve kālena paccanti1 brahmacariyogadhaɱ sukhanti.

11. 1. 3

Dīghāvu upāsaka suttaɱ

3771. Ekaɱ samayaɱ bhagavā rājagahe viharati veluvane kalandakanivāpe. Tena kho pana samayena dīghāvu upāsako ābādhiko hoti dukkhito bāḷhagilāno. Atha kho dīghāvu upāsako pitaraɱ jotikaɱ2 gahapatiɱ āmantesi: ehi tvaɱ gahapati, yena bhagavā tenupasaṅkama. Upasaṅkamitvā mama vacanena bhagavato pāde sirasā vanda "dīghāvu bhante, upāsako ābādhiko hoti dukkhito bāḷhagilāno so bhagavato pāde sirasā vandati, evañca vadeti:3 'sādhu kira bhante, bhagavā yena dīghāvussa upāsakassa nivesanaɱ tenupasaṅkamatu anukampaɱ upādāyā"ti.

--------------------------
1. Paccenti-machasaɱ-syā.
2. Jotiyaɱ-syā.
3. Vadehi-machasaɱ, syā.

[BJT Page 142]

Evaɱ tātāti kho jotiko gahapati, dīghāvussa upāsakassa paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho jotiko gahapati bhagavantaɱ etadavoca: "dīghāvu bhante, upāsako ābādhiko hoti dukkhito bāḷhagilāno, so bhagavato pāde sirasā vandati evañca vadeti: 'sādhu kira bhante, bhagavā yena dīghāvussa upāsakassa nivesanaɱ tenupasaṅkamatu anukampaɱ upādāyā'ti".

Adhivāsesi bhagavā tuṇhībhāvena. Atha kho bhagavā nivāsetvā pattacīvaramādāya yena dīghāvussa upāsakassa nivesanaɱ tenupasaṅkami. [page 345] upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā dīghāvuɱ upāsakaɱ etadavoca: "kacci te dīghāvu khamanīyaɱ? Kacci yāpanīyaɱ? Kacci dukkhā vedanā paṭikkamanti? No abhikkamanti? Paṭikkamosānaɱ paññāyati no abhikkamo"ti? "Na me bhante, khamanīyaɱ, na yāpanīyaɱ bāḷahā me dukkhā vedanā abhikkamanti no paṭikkamanti abhikkamosānaɱ paññāyati no paṭikkamo"ti.

Tasmātiha te dīghāvu, evaɱ sikkhitabbaɱ: "buddhe aveccappasādena samannāgato bhavissāmi "itipi so bhagavā arahaɱ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammāsārathī satthā devamanussānaɱ buddho bhagavāti". Dhamme aveccappasādena samannāgato bhavissāmi: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhīti"ti. Saṅghe aveccappasādena samannāgato bhavissāmi: "supaṭinno bhagavato savakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakettaɱ lokassāti. "Ariyakantehi sīlehi samannāgato bhavissāmi akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaɱvattanikehi, evaɱ hi te dīghāvu, sikkhitabbanti. Yānimāni bhante, bhagavatā cattāri sotipattiyaṅgāni desitāni, saɱvijjante te dhammā mayi. Ahañca tesu dhammesu sandissāmi. Ahaɱ hi bhante, buddhe aveccappasādena samannāgato itipi so bhagavāarahaɱ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavāti. Dhamme aveccappasādena samannāgato : "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato : "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho, āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassāti. " Ariyakantehi sīlehi samannāgato akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaɱvattatikehiti.
Tasmātiha tvaɱ dīghāvu, imesu catusu sotāpattiyaṅgesu patiṭṭhāya cha vijjābhāgiye dhamme uttariɱ bhāveyyāsi. Idha tvaɱ dīghāvu, sabbasaṅkhāresu aniccānupassī viharāhi, anicce dukkhasaññī dukkhe anattasaññī pahāṇasaññī virāgasaññī nirodhasaññīti. Evaɱ hi te dīghāvu, sikkhitabbanti. Ye me bhante, bhagavatā cha vijjābhāgiyā dhammā desitā saɱvijjante te dhammā mayi. Ahañca tesu dhammesu sandissāmi. Ahaɱ hi bhante, sabbasaṅkhāresu aniccānupassī viharāmī. Anicce dukkhasaññī dukkhe anattasaññī pahāṇasaññī virāgasaññī nirodhasaññī. Api ca me bhante, evaɱ hoti: " mā hevāyaɱ jotiko gahapati mamaccayena vighātaɱ āpajjī"ti. [page 346] mā tvaɱ tāta, dīghāvu, evaɱ1 manasākāsi. Iṅgha, tvaɱ tāta, dīghāvu, yadeva bhagavā2 āha, tadeva tvaɱ sādhukaɱ manasikarohīti.

---------------------------
1. Etaɱ-syā
2. Yadeva te bhagavā-syā

[BJT Page 144]

Atha kho bhagavā dīghāvuɱ upāsakaɱ iminā ovādena ovaditvā uṭṭhāyāsanā pakkami. Atha kho dīghāvu upāsako acirapakkantassa bhagavato kālamakāsi. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā kho te bhikkhū bhagavantaɱ etadavocuɱ: "yo so bhante, dīghāvu nāma upāsako bhagavatā saṅkhittena ovādena ovadito. So kālakato. Tassa1 kā gati ko abhisamparāyo"ti? Paṇḍito bhikkhave, dīghāvu upāsako ahosi. Paccapādi 2 dhammassānudhammaɱ na ca maɱ dhammādhikaraṇaɱ3 vihesesi. Dīghāvu bhikkhave, upāsako pañcannaɱ orambhagiyānaɱ saɱyojanānaɱ pari-k-khayā opapātiko hoti4 tattha parinibbāyī anāvattidhammo tasmā lokāti.

11. 1. 4

Sāriputtasuttaɱ

3772. Ekaɱ samayaɱ āyasmā ca sāriputto āyasmā ca ānando sāvatthiyaɱ viharanti jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā ānando sāyanhasamayaɱ paṭisallānā vuṭṭhito yenāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmatā sāriputtena sadadhiɱ sammodi. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā ānando āyasmantaɱ sāriputtaɱ etadavoca: katinnaɱ nu kho āvuso sāriputta dhammānaɱ samannāgamanahetu evamayaɱ pajā bhagavatā byākatā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇāti.

[page 347]

Catunnaɱ kho āvuso, dhammānaɱ samannāgamanahetu evamayaɱ pajā bhagavatā vyākatā sotāpantā avinipātadhammā niyatā sambodhiparāyaṇāti. Katamesaɱ catunnaɱ? Idhāvuso, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaɱ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavāti"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassāti. "Ariyakantehi sīlehi samannāgato hoti. Akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaɱvattatikehi". Imesaɱ kho āvuso, catunnaɱ dhammānaɱ samannāgamanahetu evamayaɱ pajā bhagavatā vyākatā sotāpantā avinipātadhammā niyatā sambodhiparāyaṇāti.

---------------------------
1. Ovādito, tassa-sī2.
2. Saccavādi-syā.
3. Na ca dhammādhikaraṇa-syā.
4. Opapātiko tattha -machasaɱ, syā.

[BJT Page 146]

11. 1. 5

Dutiyasāriputtasuttaɱ

3773. Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho āyasmantaɱ sāriputtaɱ bhagavā etadavoca: "sotāpattiyaṅgaɱ sotāpattiyaṅganti" hidaɱ sāriputta, vuccati, katamannukho sāriputta, sotāpattiyaṅganti? Sappurisasaɱsevohi bhante, sotāpattiyaṅgaɱ, saddhammasavanaɱ sotāpattiyaṅgaɱ, yonisomanasikāro sotāpattiyaṅgaɱ, dhammānudhammapaṭipatti sotāpattiyaṅganti. Sādhu sādhu sāriputta, sappurisasaɱsevo hi sāriputta, sotāpattiyaṅgaɱ, saddhammasavanaɱ sotāpattiyaṅgaɱ, yonisomanasikāro sotāpattiyaṅgaɱ, dhammānudhammapaṭipatti sotāpattiyaṅgaɱ.

"Soto sototi" hidaɱ sāriputta, vuccati. Katamo nukho sāriputta, sototi? Ayameva hi bhante, ariyo aṭṭhaṅgiko maggo soto. Seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhīti. Sādhu sādhu sāriputta, ayameva hi sāriputta ariyo aṭṭhaṅgiko maggo soto seyyathīdaɱ: "sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. [page 348] sotāpanno sot'āpannoti" hidaɱ sāriputta, vuccati. Katamo nukho sāriputta, sotāpannoti? Yo hi bhante, iminā ariyena aṭṭhaṅgikena maggena samannāgato, ayaɱ vuccati sotāpanno. Svāyaɱ1 āyasmā evaɱ nāmo evaɱ gottoti. Sādhu sādhu sāriputta, yo hi sāriputta, iminā ariyena aṭṭhaṅgikena maggena samannāgato. Ayaɱ vuccati sotāpanno svāyaɱ āyasmā evannāmo evaṅgottoti.
11. 1. 6

Thapatisuttaɱ

3774. Tena kho pana samayena sambahulā bhikkhū bhagavato cīvarakammaɱ karonti: "niṭṭhitacīvaro bhagavā temāsaccayena cārikaɱ pakkamissatīti". Tena kho pana samayena isidattapurāṇā thapatayo: sādhuke paṭivasanti kenacideva karaṇīyena, assosuɱ kho isidatta purāṇā thapatayo sambahulā kira bhikkhū bhagavato cīvarakammaɱ karonti, "niṭṭhitacīvaro bhagavā temāsaccayena cārikaɱ pakkamissatīti".

-------------------------
1. Yvāyaɱ-machasaɱ.

[BJT Page 148]

Atha kho isidattapurāṇā thapatayo magge purisaɱ ṭhapesuɱ: "yadā tvaɱ ambho purisa, passeyyāsi bhagavantaɱ āgacchantaɱ arahantaɱ sammāsambuddhaɱ atha kho amhākaɱ1 āroceyyāsīti". Davīhatīhaɱ2 ṭhito kho so puriso addasa bhagavantaɱ duratova āgacchantaɱ disvāna yena isidattapurāṇā thapatayo tenupasaṅkami. Upasaṅkamitvā isidattapurāṇe thapatayo etadavoca: "ayaɱ so bhante, bhagavā āgacchati arahaɱ sammāsambuddho yassadāni kālaɱ maññathāti".

Atha kho isidattapurāṇā thapatayo yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavantaɱ abhivādetvā bhagavantaɱ piṭṭhito piṭṭhito anubandhiɱsu. Atha kho bhagavā maggā okkamma yenaññataraɱ rukkhamūlaɱ tenupasaṅkami. Upasaṅkamitvā paññatte [page 349] āsane nisīdi. Isidattapurāṇā thapatayo bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā kho isidattapurāṇā thapatayo bhagavantaɱ etadavocuɱ:

"Yadā mayaɱ bhante bhagavantaɱ suṇoma3 sāvatthiyā kosalesu cārikaɱ pakkamissatīti. Hoti no tasmiɱ samaye anattamanatā hoti domanassaɱ dūre no bhagavā bhavissatīti". Yadā pana mayaɱ bhante, bhagavantaɱ suṇoma sāvatthiyaɱ kosalesu cārikaɱ pakkantoti, hoti no tasmiɱ samaye anattamanatā hoti domanassaɱ "dūre no bhagavāti".

Yadā mayaɱ bhante, bhagavantaɱ suṇoma: "kosalehi mallesu4 cārikaɱ pakkamissatīti" hoti no tasmiɱ samaye [page 350] anattamanatā hoti domanassaɱ "dūre no bhagavā bhavissatīti". Yadā pana mayaɱ bhante, bhagavantaɱ suṇoma: "kosalehi mallesu cārikaɱ pakkannoti". Hoti no tasmiɱ samaye anattamanatā: hoti domanassaɱ "dūre no bhagavāti".

Yadā pana mayaɱ bhante, bhagavantaɱ suṇoma "mallehi vajjīsu5 cārikaɱ pakkamissatī"ti. Hoti no tasmiɱ samaye anattamanatā. Hoti domanassaɱ: "dūre no bhagavā bhavissatī"ti. Yadā pana mayaɱ bhante, bhagavantaɱ suṇoma 'mallehi vajjīsu cārikaɱ pakkantoti". Hoti no tasmiɱ samaye anattamanatā hoti. Domanassaɱ "dūre no bhagavāti".

Yadā pana mayaɱ bhante, bhagavantaɱ suṇoma "vajjīhi kāsīsu6 cārikaɱ pakkamissatī"ti. Hoti no yasmiɱ samaye anattamanatā hoti domanassaɱ: "dūre no bhagavā bhavissatī"ti. Yadā pana mayaɱ bhante, bhagavantaɱ suṇoma "vajjīhi kāsīsu cārikaɱ pakkannoti". Hoti no tasmiɱ samaye anattamanatā hoti domanassaɱ "dūre no bhagavāti".

--------------------------
1. Atha amhākaɱ-machasaɱ, syā
2. Dvīhaɱ tīhaɱ-machasaɱ, syā.
3. Suṇāma-syā, machasaɱ.
4. Malaliɱ-syā.
5. Vajjiɱ-syā.
6. Kāsiɱ-syā

[BJT Page 150]

Yadā pana mayaɱ bhante, bhagavantaɱ suṇoma: "kāsīhi magadhesu1 cārikaɱ pakkamissatī"ti, hoti no tasmiɱ samaye anattamanatā. Hoti domanassaɱ: "dūre no bhagavā bhavissatīti". Yadāpana mayaɱ bhante, bhagavantaɱ suṇoma "kāsīhi magadhesu cārikaɱ pakkantoti". Hoti anappikā no tasmiɱ samaye anattamanatā hoti anappakaɱ domanassaɱ: "dūre no bhagavāti".

Yadā pana mayaɱ bhante, bhagavantaɱ suṇoma: "magadhehi kāsīsu cārikaɱ pakkamissatī"ti. Hoti no tasmiɱ samaye attamanatā, hoti somanassaɱ: āsanne2 no bhagavā bhavissatīti, yadā pana mayaɱ bhante, bhagavantaɱ suṇoma: "magadhehi kāsīsu cārikaɱ pakkantoti". Hoti no tasmiɱ samaye attamanatā hoti somanassaɱ: "āsanne no bhagavāti".

Yadā pana mayaɱ bhante, bhagavantaɱ suṇoma: "kāsīhi vajjīsu cārikaɱ pakkamissatīti". Hoti no tasmiɱ samaye attamanatā hoti somanassaɱ: "āsanne no bhagavā bhavissatīti". Yadā pana mayaɱ bhante, bhagavantaɱ suṇoma: "kāsīhi vajjīsu cārikaɱ pakkannoti". Hoti no tasmiɱ samaye attamanatā: hoti somanassaɱ: "āsanne no bhagavāti".
Yadā pana mayaɱ bhante, bhagavantaɱ suṇoma: "vajjīhi mallesu cārikaɱ pakkamissatīti". Hoti no tasmiɱ samaye. Attamanatā. Hoti somanassaɱ: "āsanne no bhagavā bhavissatīti". Yadā pana mayaɱ bhante, bhagavantaɱ suṇoma: "vajjīhi mallesu cārikaɱ pakkannoti" hoti no tasmiɱ samaye attamanatā, hoti somanassaɱ: "āsanne no bhagavāti".

Yadā pana mayaɱ bhante, bhagavantaɱ suṇoma: "mallehi kosalesu cārikaɱ pakkamissatīti". Hoti no tasmiɱ samaye attamanatā hoti somanassaɱ: "āsanne no bhagavā bhavissatīti". Yadā pana mayaɱ bhante, bhagavantaɱ suṇoma: "mallehi kosalesu cārikaɱ pakkanno"ti. Hoti no tasmiɱ samaye attamanatā hoti somanassaɱ: "āsanne no bhagavāti".

Yadā pana mayaɱ bhante, bhagavantaɱ suṇoma: "kosalehi sāvatthiɱ cārikaɱ pakkamissatī"ti. Hoti no tasmiɱ samaye attamanatā hoti somanassaɱ: "āsanne no bhagavā bhavissatīti" yadā pana mayaɱ bhante, bhagavantaɱ suṇoma: "sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāmeti". Hoti anappikā3 no tasmiɱ samaye attamanatā, hoti anappakaɱ somanassaɱ: āsanne no bhagavāti".

-------------------------
1. Magadhe-syā
2. Āsanno-sī2,
3. Anappakā-syā,

[BJT Page 152]

"Tasmātiha thapatayo sambādho gharāvāso rajāpatho, abbhokāso1 pabbajjā. Alañca pana vo thapatayo appamādāyāti". Atthi kho no bhante, etamhā sambādhā añño sambādho sambādhataro ceva sambādhasaṅkhātataro cāti, [page 351] katamo pana vo thapatayo etamhā sambādhā añño sambādho sambādhataro ceva sambādhasaṅkhātatarocāti?

Idhamayaɱ bhante, yadā rājā pasenadi kosalo uyyānabhūmiɱ niyyātukāmo hoti, ye te rañño pasenadissa kosalassa nāgā opavayhā2 te kappetvā yā tā rañño pasenadissa kosalassa pajāpatiyo piyā manāpā tā ekaɱ purato ekaɱ pacchato nisīdāpema. Tāsaɱ kho pana bhante, bhaginīnaɱ evarūpo gandho hoti: "seyyathāpi nāma gandhakaraṇaḍakassa tāvadeva vivariyamānassa yathā taɱ, rājārahena3 gandhena vibhūsitānaɱ. Tāsaɱ kho pana bhante, bhaginīnaɱ evarūpo kāyasamphasso hoti, seyyathāpi nāma tūlapicuno vā kappāsapicuno vā yathā taɱ rājakaññānaɱ sukhedhitānaɱ4. Tasmiɱ kho pana bhante, samaye nāgopi rakkhitabbo hoti, tāpi bhaganiyo rakkhitabbā honti, attāpi rakkhitabbo hoti. Na kho pana mayaɱ bhante, abhijānāma, tāsu bhaginīsu pāpakaɱ cittaɱ uppādetā. Ayaɱ kho no bhante, etamhā sambādhā añño sambādho sambādhataro ceva sambādhasaṅkhātatataro cāti. Tasmātiha thapatayo sambādho gharāvāso rajāpatho, abbhokāso pabbajjā, alañca pana vo thapatayo appamādāya.

Catūhi kho thapatayo dhammehi samannāgato ariyasāvako sotāpanto hoti avinipātadhammo niyato sambodhiparāyaṇo, katamehi catūhi? Idha thapatayo ariyasāvako buddhe aveccappasādena samannāgato hoti "itipi so bhagavā arahaɱ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavāti". Dhamme aveccappasādena samannāgato hoti "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattataɱ veditabbo viññūhīti" saṅghe aveccappasādena samannāgato hoti supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo, pāhuneyyo, dakkhiṇeyyo, añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassāti", vigatamalamaccherena cetasā agāraɱ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaɱvibhāgarato. Imehi kho thapatayo catūhi dhammehi [page 352] samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo.

Tumhehi kho thapatayo, buddhe aveccappasādena samannāgatā:"itipi so bhagavā arahaɱ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavāti". Dhamme aveccappasādena samannāgatā: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhīti" saṅghe aveccappasādena samannāgatā: supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo, pāhuneyyo, dakkhiṇeyyo, añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassāti". Yaɱ kho pana kiñci kule deyyadhammaɱ sabbaɱ taɱ appaṭivibhattaɱ sīlavantehi kalyāṇadhammehi. Taɱ kiɱ maññatha thapatayo, katividhā te kosalesu manussā ye tumhākaɱ samasamā yadidaɱ dānasaɱvibhāge ti. Lābhā no bhante, suladdhaɱ no bhante yesaɱ no bhagavā evaɱ jānātīti8.

-------------------------
1. Ajjhokāso -sī2.
2. Oparuyhā-syā.
3. Rājakaññānaɱ-machasaɱ, syā
4. Sukhe ṭhitānaɱ-syā
5. Tumhe kho-machasaɱ, syaɱ,
6. Kativisā-syā,
7. Dānasaɱbhogehīti-syā.
8. Pajānātīti, machasaɱ-syā,

[BJT Page 154]

11. 1. 7

Veludavāreyyasuttaɱ

3775. Ekaɱ samayaɱ bhagavā kosalesu cārikaɱ caramāno mahatā bhikkhusaṅghena saddhiɱ yena veludavāraɱ nāma kosalānaɱ brahmaṇagāmo tadavasari. Assosuɱ kho veludvāreyyakā1 brāhmaṇagahapatikā samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito kosalesu cārikaɱ caramāno mahatā bhikkhusaṅghena saddhiɱ veludvāraɱ anuppatto. Taɱ kho pana bhagavantaɱ gotamaɱ evaɱ kalyāṇo kittisaddo abbhuggato: "itipiso bhagavā arahaɱ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathi satthā devamanussānaɱ buddho bhagavā"ti. So imaɱ lokaɱ sadevakaɱ samārakaɱ sabrahmakaɱ sassamaṇabrāhmaṇiɱ pajaɱ sadevamanussaɱ sayaɱ abhiññā sacchikatvā pavedati. So dhammaɱ deseti: "ādikalyāṇaɱ majjhekalyāṇaɱ pariyosānakalyāṇaɱ sātthaɱ sabyañjanaɱ kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ pakāseti. Sādhu kho pana tathārūpānaɱ arahataɱ dassanaɱ hotīti.

[page 353]
Atha kho veludvāreyyakā brāhmaṇagahapatikā yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā appekacce bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Appekacce bhagavatā saddhiɱ sammodiɱsu sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdiɱsu. Appekacce yena bhagavā tenañjaliɱ paṇāmetvā ekamantaɱ nisīdiɱsu. Appekacce bhagavato santike nāmagottaɱ sāvetvā ekamantaɱ nisīdiɱsu. Appekacce tuṇhībhūtā ekamantaɱ nisīdiɱsu ekamantaɱ nisinnā kho veludvāreyyakā2 brāhmaṇagahapatikā bhagavantaɱ etadavocuɱ: mayaɱ bho gotama, evaɱ kāmā evañchandā evaɱ abhippāyā puttasambādhasayanaɱ3 ajjhāvaseyyāma. Kāsikacandanaɱ paccanubhaveyyāma mālāgandhavilepanaɱ dhāreyyāma, jātarūparajataɱ sādiyeyyāma. Kāyassa. Bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjeyyāma. Tesaɱ no bhavaɱ gotamo amhākaɱ evaɱkāmānaɱ evañchandānaɱ evaɱ adhippāyānaɱ tathā dhammaɱ desetu. Yathā mayaɱ puttasambādhasayanaɱ3 ajjhāvaseyyāma, kāsikacandanaɱ paccanubhaveyyāma, mālāgandhavilepanaɱ dhāreyyāma jātarūparajataɱ sādiyeyyāma, kāyassa ca bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ uppajjeyyāmāti.

Attūpanāyikaɱ vo gahapatayo dhammapariyāyaɱ desissāmīti. Taɱ suṇātha. Sādhukaɱ manasikarotha. Bhāsissāmīti. Evaɱ bhoti kho veludvāreyyakā 4 brāhmaṇagahapatikā bhagavato paccassosuɱ. Bhagavā etadavoca:

-------------------------
1. Kho te vephadavāreyyakā-machasaɱ.
2. Kho te vephadavāreyyakā-machasaɱ, syā.
3. Puttasamabādhā sayanaɱ-machasaɱ, syā.
4. Vephadavāreyyakā-machasaɱ, syā.

[BJT Page 156]

Katamo ca gahapatayo attūpanāyiko dhammapariyāyo: idha gahapatayo ariyasāvako itipaṭisañcikkhati: "ahaɱ khosmi jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikkūlo. Yo kho maɱ jīvitukāmaɱ amaritukāmaɱ sukhakāmaɱ dukkhapaṭikkūlaɱ jīvitā voropeyya, na me taɱ assa piyaɱ manāpaɱ ahañceva kho pana paraɱ jīvitukāmaɱ. Sukhakāmaɱ dukkhapaṭikkūlaɱ jīvitā voropeyya parassapi taɱ assa appiyaɱ amanāpaɱ. Yo kho myāyaɱ dhammo appiyo amanāpo. Parassapeso [page 354] dhammo appiyo amanāpo. Yo kho myāyaɱ dhammo appiyo amanāpo, kathāhaɱ paraɱ tena saɱyojeyyanti, ? So iti paṭisaṅkhāya attanā ca pāṇātipātā paṭivirato hoti. Parañca pāṇātipātā veramaṇiyā samādapeti. Pāṇātipātā veramaṇiyā ca vaṇṇaɱ bhāsati evamassāyaɱ kāyasamācāro tikoṭiparisuddho hoti.

Punacaparaɱ gahapatayo, ariyasāvako itipaṭisañcikkhati: "yo kho me adinnaɱ theyyasaṅkhātaɱ ādiyeyya, na me taɱ assa piyaɱ manāpaɱ. Ahañceva kho pana parassa adinnaɱ theyyasaṅkhātaɱ ādiyeyyaɱ, parassapi taɱ assa appiyaɱ amanāpaɱ. Yo kho myāyaɱ dhammo appiyo amanāpo. Parassa peso dhammo appiyo amanāpo. Yo kho myāyaɱ dhammo appiyo amanāpo, kathāhaɱ parentena saɱyojeyyanti"? So iti paṭisaṅkhāya attanā ca adinnādānā paṭivirato hoti. Parañca adinnādānā veramaṇiyā samādapeti. Adinnādānā veramaṇiyā ca vaṇṇaɱ bhāsati. Evamassāyaɱ kāyasamācāro tikoṭiparisuddho hoti.

Punacaparaɱ gahapatayo, ariyasāvako iti paṭisañcikkhati: "yo kho me dāresu cārittaɱ āpajjeyya, na me taɱ assa piyaɱ manāpaɱ ahañceva kho pana parassa dāresu cārittaɱ āpajjeyyaɱ, parassapi taɱ assa appiyaɱ amanāpaɱ. Yo kho myāyaɱ dhammo appiyo amanāpo, parassa peso dhammo appiyo amanāpo yo kho myāyaɱ dhammo appiyo amanāpo, kathāhaɱ parantena saɱyojeyyanti"? So iti paṭiṅkhāya attanā ca kāmesu micchācārā paṭivirato hoti. Parañca kāmesu micchācārā veramaṇīyā samādapeti. Kāmesu micchācārā veramaṇiyā ca vaṇṇaɱ bhasati. Evamassāyaɱ kāyasamācāro tikoṭiparisuddho hoti.

[BJT Page 158]

Punacaparaɱ gahapatayo, ariyasāvako iti paṭisaɱcikkhati: yo kho me musāvādena atthaɱ bhañjeyya, na me taɱ assa piyaɱ manāpaɱ. Ahaɱ ceva kho pana parassa musāvādena atthaɱ bhañjeyyaɱ parassapi taɱ assa appiyaɱ amanāpaɱ. Yo kho myāyaɱ dhammo appiyo amanāpo, parassa peso dhammo appiyo amanāpo. [page 355] yo kho myāyaɱ dhammo appiyo amanāpo, kathāhaɱ parantena saɱyojeyyanti? So iti paṭisaṅkhāya attanā ca musāvādā paṭivirato hoti, parañca musāvādā veramaṇiyā samādapeti. Musāvādā veramaṇiyā ca vaṇṇaɱ bhāsati. Evamassāyaɱ vacīsamācaro tikoṭiparisuddho hoti.

Punacaparaɱ gahapatayo, ariyasāvako iti paṭisañcikkhati: "yo kho maɱ pisunāya vācāya mitte bhindeyya, na me taɱ assa piyaɱ manāpaɱ. Ahaɱ ceva kho pana paraɱ pisunāya vācāya mitte bhindeyyaɱ parassapi taɱ assa appiyaɱ amanāpaɱ. Yo kho myāyaɱ dhammo appiyo amanāpo, parassapeso dhammo appiyo amanāpo. Yo kho myāyaɱ dhammo appiyo amanāpo, kathāhaɱ parantena saɱyojeyyanti? So iti paṭisaṅkhāya attanā ca pisunāya vācāya paṭivirato hoti. Parañca pisunāya vācāya veramaṇiyā samādapeti. Pisunāya vācāya veramaṇiyā ca vaṇṇaɱ bhāsati. Evamassāyaɱ vacīsamācāro tikoṭiparisuddho hoti.

Punacaparaɱ gahapatayo, ariyasāvako iti paṭisañcikkhati, yo kho maɱ pharusāya vācāya samudācareyya, na me taɱ assa piyaɱ manāpaɱ. Ahaɱ ceva kho pana paraɱ pharusāya vācāya samudācareyyaɱ, parassapi taɱ assa appiyaɱ amanāpaɱ. Yo kho myāyaɱ dhammo appiyo amanāpo. Parassapeso dhammo appiyo amanāpo. Yo kho myāyaɱ dhammo appiyo amanāpo, kathāhaɱ paraɱ tena saɱyojeyyanti? So iti paṭisaṅkhāya attanā ca pharusāya vācāya paṭivirato hoti. Parañca pharusāya vācāya veramaṇiyā samādapeti. Pharusāya vācāya veramaṇiyā ca vaṇṇaɱ bhāsati. Ecamassāyaɱ vacīsamācaro tikoṭiparisuddho hoti.

Punacaparaɱ gahapatayo, ariyasāvako iti paṭisañcikkhati: "yo kho maɱ samphappalāpabhāsena2 samudācareyya. Na me taɱ assa piyaɱ manāpaɱ. Ahañceva kho pana paraɱ samphappalāpabhāsena samudācareyyaɱ, parassapi taɱ assa appiyaɱ amanāpaɱ. Yo kho myāyaɱ dhammo appiyo amanāpo, parassapeso dhammo appiyo amanāpo. Yo kho myāyaɱ dhammo appiyo amanāpo, kathāhaɱ paraɱ tena saɱyojeyyanti"? So iti paṭisaṅkhāya attanā ca samphappalāpā paṭivirato hoti, parañca samphappalāpā veramaṇiyā samādapeti. Samphappalāpā veramaṇiyā ca vaṇṇaɱ bhāsati. Evamassāyaɱ vacīsamācāro tikoṭiparisuddho hoti.

-------------------------
1. Mittehi bhedeyya-syā.
2. Sampabhāsena samphappalāpabhāsena-machasaɱ.

[BJT Page 160]

So buddhe aveccappasādena samannāgato hoti: "itipiso bhagavā arahaɱ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavāti". [page 356] dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammā sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassāti". Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi ākammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaɱvattanikehi.

Yato kho gahapatayo, ariyasāvako imehi sattahi dhammehi samannāgato hoti. Imehi catūhi ākaṅkhiyehi ṭhānehi. So ākaṅkhamāno attanāva attānaɱ vyākareyya: "khīṇanirayomhi khīṇatiracchānayoniyo khīṇapettivisayo khīṇāpāyaduggativinipāto. Sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇoti".

Evaɱ vutte veludvāreyyakā brāhmaṇagahapatikā bhagavantaɱ etadavocuɱ: "abhikkantaɱ bho gotama, abhikkantaɱ bho gotama, seyyathāpi bho gotama nikkujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷhassa vā maggaɱ ācikkheyya, andhakāre vā telapajjotaɱ dhāreyya cakkhumanto rūpāni dakkhintīti evamevaɱ bhotā gotamena anekapariyāyena dhammo pakāsito. Ete mayaɱ bhagavantaɱ gotamaɱ saraṇaɱ gacchāma, dhammañca bhikkhusaṅgañca. Upāsake no bhavaɱ gotamo dhāretu ajjatagge pāṇupete saraṇaɱ gateti".

11. 1. 8

Giñjakāvasathasuttaɱ

3776. Ekaɱ samayaɱ bhagavā ñātike viharati giñjakāvasathe. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā ānando bhagavantaɱ etadavoca: "sāḷho nāma bhante, bhikkhu kālakato. Tassa kā gati, ko abhisamparāyo? Nandā nāma bhante, bhikkhunī kālakatā. Tassā kā gati, ko abhisamparāyo? Sudatto nāma bhante, upāsako kālakato. Tassa kā gati, ko abhisamparāyo. Sujātā nāma bhante, upāsikā kālakatā tassā kā gati, ko abhisamparāyoti.

Sāḷho ānanda, bhikkhu kālakato, āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja vihāsi1. Nandā ānanda, bhikkhunī kālakatā pañcannaɱ orambhāgiyānaɱ [page 357] saɱyojanānaɱ pari-k-khayā opapātikā tattha parinibbāyinī anāvattidhammā tasmālokā. Sudatto ānanda, upāsako kālakato tiṇṇaɱ saɱyojanānaɱ pari-k-khayā rāgadosamohānaɱ tanuttā sakadāgāmī sakideva imaɱ lokaɱ āgantvā dukkhassantaɱ karissati. Sujātā ānanda, upāsikā kālakatā tiṇṇaɱ saɱyojanānaɱ pari-k-khayā sotāpattā avinipātadhammā niyatā sambodhiparāyaṇā.

---------------------------
1. Viharati-syā.

[BJT Page 162]

Anacchariyaɱ kho panetaɱ ānanda, yaɱ manussabhūto kālaɱ kareyya, tasmiɱ tasmiɱ ce maɱ kālakate upasaṅkamitvā. Etamatthaɱ paṭipucchissatha. Vihesāhesā1 ānanda, assa tathāgatassa. Tasmātihānanda, dhammādāsaɱ nāma dhammapariyāyaɱ desissāmi. Yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaɱ vyākareyya: "khīṇanirayomhi, khīṇatiracchānayoniyo khīṇapettivisayo khīṇāpāyaduggativinipāto sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo.

Katamo ca so ānanda, dhammādāso dhammapariyāyo yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaɱ vyākareyya "khīṇanirayomhi khīṇatiracchānayoniyo khīṇapettivisayo khīṇāpāyaduggativinipāto sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo: idhānanda, ariyasāvako buddhe aveccappasādena samannāgato hoti: itipi so bhagavā arahaɱ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhakavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassāti. " Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaɱvattanikehi. Ayaɱ kho so ānanda, dhammādāso dhammapariyāyo yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaɱ vyākareyya: "khīṇanirayomhi khīṇatiracchānayoniyo khīṇapettivisayo khīṇāpāyaduggativipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyanoti".

11. 1. 9

Dutiya giñjakāvasathasuttaɱ

[page 358]
3777. Ekamantaɱ nisinno kho āyasmā ānando, bhagavantaɱ etadavoca: "asoko nāma bhante, bhikkhu kālakato. Tassa kā gati, ko abhisamparāyo? Asokā nāma bhante, bhikkhunī kālakatā. Tassā kā gati, ko abhisamparāyo? Asoko nāma bhante, upāsako kālakato tassa kā gati, ko abhisamparāyo? Asokā nāma bhante, upāsikā kālakatā tassā kā gati, ko abhisamparāyo?Ti.
Asoko ānanda, bhikkhu kālakato āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja vihāsi. Asokā ānanda, bhikkhunī kālakatā pañcannaɱ orambhāgiyānaɱ saɱyojanānaɱ pari-k-khayā opapātikā tattha parinibbāyinī anāvattidhammā tasmā lokā. Asoko ānanda, upāsako kālakato tiṇṇaɱ saɱyojanānāɱ parirakkhayā rāgadosamohānaɱ tanuttā sakadāgāmī sakideva imaɱ lokaɱ āgantvā dukkhassantaɱ karissati. Asokā ānanda, upāsikā kālakatā tiṇṇaɱ saɱyojanānaɱ pari-k-khayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā. Anacchariyaɱ kho panetaɱ ānanda, yaɱ manussabhūto kālaɱ kareyya, tasmiɱ tasmiɱ ce maɱ kālakate upasaṅkamitvā etamatthaɱ paṭipucchissatha. Vihesāhesā1 ānanda, assa tathāgatassa. Tasmātihānanda, dhammādāsaɱ nāmadhammapariyāyaɱ desissāmi. Yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaɱ vyākareyya: "khīṇanirayomhi, khīṇatiracchānayoniyo khīṇapettivisayo khīṇāpāyaduggativinipāto sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo.

Katamo ca so ānanda, dhammādāso dhammapariyāyo yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaɱ vyākareyya "khīṇanirayomhi khīṇatiracchānayoniyo khīṇapettivisayo khīṇāpāyaduggativinipāto sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo: idhānanda, ariyasāvako buddhe aveccappasādena samannāgato hoti: itipi so bhagavā arahaɱ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavāti" dhamme aveccappasādena samannāgato hoti: "svākkhato bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho,
Sāmīcipaṭipanno bhagavato savekasaṅgho, yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassāti. " Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaɱvattanikehi.
Ayaɱ kho so ānanda, dhammādāso dhammapariyāyo yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaɱ vyākareyya: "khīṇanirayomhi khīṇatiracchānayoniyo khīṇapettivisayo khīṇāpāyaduggativinipāto sotāpannohamasmi, avinipātadhammo niyato sambodhiparayāṇo"ti,

(Yathā purimasuttaɱ vitthāretabbaɱ. ( Vitthāritaɱ hoti ) )

--------------------------
1. Vihesāpesā-machasaɱ, vihesāvesā-syā.

[BJT Page 164]

11. 1. 10

Tatiya giñjakāvasathasuttaɱ

3778. Ekamantaɱ nisinno kho āyasmā ānando bhagavantaɱ ratadavoca: kakudho1 nāma bhante, ñātike upāsako kālakato. Tassa kā gati, ko abhisamparāyo? Kāliṅgo2 nāma bhante, ñātike upāsako kālakato tassa kā gati, ko abhisamparāyo? Nikkho3 nāma bhante, ñātike upāsako kālakato tassa kā gati, ko abhisamparāyo? Kaṭissaho nāma bhante, ñātike upāsako kālakato tassa kā gati, ko abhisamparāyo? Tuṭṭho nāma bhante, ñātike upāsako kālakato tassa kā gati, ko abhisamparāyo? Santuṭṭho nāma bhante, ñātike upāsako kālakato tassa kā gati, ko abhisamparāyo? Bhaddo nāma bhante, ñātike upāsako kālakato tassa kā gati, ko abhisamparāyo? Subhaddo nāma bhante, ñātike upāsako kālakato. Tassa kā gati, ko abhisamparāyo"ti?

Kakudho ānanda, upāsako kālakato pañcantaɱ orambhāgiyānaɱ saɱyojanānaɱ pari-k-khayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā. Kāliṅgo [page 359] ānanda, upāsako kālakato pañcannaɱ orambhāgiyānaɱ saɱyojanānaɱ pari-k-khayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā. Nikkho ānanda, upāsako kālakato pañcannaɱ orambhāgiyānaɱ saɱyojanānaɱ pari-k-khayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā. Kaṭissaho ānanda, upāsako kālakato pañcannaɱ orambhāgiyānaɱ saɱyojanānaɱ pari-k-khayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā. Tuṭṭho ānanda, upāsako kālakato pañcannaɱ orambhāgiyānaɱ saɱyojanānaɱ pari-k-khayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā. Santuṭṭho ānanda, upāsako kālakato pañcannaɱ orambhāgiyānaɱ saɱyojanānaɱ pari-k-khayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā. Bhaddo ānanda, upāsako kālakato pañcannaɱ orambhāgiyānaɱ saɱyojanānaɱ pari-k-khayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā. Subhaddo ānanda, upāsako kālakato pañcannaɱ orambhāgiyānaɱ saɱyojanānaɱ pari-k-khayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā. Upāsako kālakato pañcannaɱ orambhāgiyānaɱ saɱyojanānaɱ pari-k-khayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā.

Paropaññāsā4 ānanda, ñātike upāsakā kālakatā pañcannaɱ orambhāgiyānaɱ saɱyojanānaɱ pari-k-khayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā. Sādhikanavuti ānanda, ñātike upāsakā kālakatā tiṇṇaɱ saɱyojanānaɱ pari-k-khayā rāgadosamohānaɱ tanuttā sakadāgāmino sakideva imaɱ lokaɱ āgantvā dukkhassantaɱ karissanti. Chātirekāni kho ānanda, pañcasatāni, ñātike upāsakā kālakatā tiṇṇaɱ saɱyojanānaɱ pari-k-khayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā.

Anacchariyaɱ kho panetaɱ ānanda, yaɱ manussabhūto kālaɱ kareyya, tasmiɱ tasmiɱ ce maɱ kālakate upasaṅkamitvā etamatthaɱ paṭipucchissatha. Vihesāhesā ānanda, assa tathāgatassa. Tasmātihānanda, dhammādāsaɱ nāma dhammapariyāyaɱ desissāmi yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaɱ vyākareyya: "khīṇanirayomhi khīṇatiracchānayoniyo khīṇapettivisayo khīṇāpāyaduggativinipāto. Sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo.

--------------------------
1. Kakkaḷo-machasaɱ, kakuṭo-syā.
2. Kaḷiho-machasaɱ, syā.
3. Nikato-machasaɱ, danikaddho-syā.
4. Paropaññāsa-machasaɱsyā.

[BJT Page 166]

Katamo ca so ānanda, dhammādāso dhammapariyāyo yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaɱ vyākareyya "khīṇanirayomhi khīṇatiracchānayoniyo khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpantohamasmiɱ avinipātadhammo niyato sambodhiparayāṇo: [page 360] idhānanda ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaɱ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī"ti. Saṅghe aveccappasādena samananāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassāti. " Ariyakantehi sīlehi samannāgato hoti: akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaɱvattanikehi. Ayaɱ kho so ānanda, dhammādāso yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaɱ vyākareyya: "khīṇanirayomhi khīṇatiracchānayoniyo khīṇapettivisayo khīṇāpāyaduggativinipāto. Sotāpanno'hamasmi avinipātadhammo niyato sambodhiparayāṇo"ti.

Veludvāravaggo paṭhamo.

Tatruddānaɱ:

Rājā ogadha dīghāvu sāriputto pare duve,
Thapatiɱ veludvāreyyo giñjakāvasathe tayoti.

[BJT Page 168]

2. Rājakārāmavaggo

11. 2. 1

Sahassasuttaɱ

3779. Ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati rājakārāme. Atha kho sahassaɱ bhikkhunīsaṅgho yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhitā kho tā bhikkhuniyo bhagavā etadavoca, catūhi kho bhikkhuniyo dhammehi samannāgato ariyasāvako sotāpanto hoti avinipātadhammo niyato sambodhiparayāṇo, katamehi catūhi: idha bhikkhuniyo ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaɱ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā"ti. [page 361] dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassāti. " Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaɱvattatanikehi. Imehi kho bhikkhuniyo, catūhi dhammehi samannāgato ariyasāvako sotāpanto hoti avinipātadhammo niyato sambodhiparāyaṇoti.

11. 2. 2

Brāhmaṇasuttaɱ

3780. Brāhmaṇā bhikkhave, udayagāminiɱ nāma paṭipadaɱ paññāpenti. Te sāvakaɱ evaɱ samādapeti: "ehi tvaɱ ambho purisa, kālasseva uṭṭhāya pācīnamukho yāhi. So tvaɱ mā sobbhaɱ parivajjehi, mā papātaɱ, mā khāṇuɱ, mā kaṇṭakādhānaɱ1, mā candanikaɱ, mā oligallaɱ. Yattha2 pateyyāsi, 3 tattheva maraṇaɱ āgaccheyyāsi. 4 Evaɱ5 tvaɱ ambho purisa, kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ uppajjissasīti. Taɱ kho panetaɱ bhikkhave, brāhmaṇānaɱ bāla gamanametaɱ. 6 Mūḷhagamanametaɱ, na nibbidāya, na virāgāya, na nirodhāya, na upasamāya, na abhiññāya, na sambodhāya, na nibbānāya saɱvattati.

Ahañca kho bhikkhave, ariyassa vinaye udayagāminiɱ paṭipadaɱ paññāpemi, yā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saɱvattati. Katamā ca sā bhikkhave, udayagāminī paṭipadā yā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saɱvattati? [page 362] idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti "itipi so bhagavā arahaɱ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassāti. " Ariyakantehi sīlehi samannāgato hoti, akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaɱvattanikehi. Ayaɱ kho sā bhikkhave, udayagāminī paṭipadā, yā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saɱvattatīti.

--------------------------
1. Kaṇṭhakaṭṭhānaɱ-machasaɱ, syā.
2. Yāni vā-sīmu2, yattheva-syā.
3. Papateyyāsi-machasaɱ, syā.
4. Āgameyyāsi-machasaɱ, syā.
5. Ehi-si2.
6. Bālānaɱ gamanametaɱ -sī2.

[BJT Page 170]

11. 2. 3

Ānandasuttaɱ

3781. Ekaɱ samayaɱ āyasmā ca sāriputto āyasmā ca ānando sāvatthiyaɱ viharanti jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā sāriputto sāyanhasamayaɱ paṭisallānā vuṭṭhito yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmatā ānandena saddhiɱ sammodi. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vitisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā sāriputto āyasmantaɱ ānandaɱ etadavoca: katinnaɱ kho āvuso ānanda, dhammānaɱ pahānā katinnaɱ dhammānaɱ samannāgamanahetu evamayaɱ pajā bhagavatā byākatā "sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā"ti?

Catunnaɱ kho āvuso, dhammānaɱ pahānā catunnaɱ dhammānaɱ samannāgamanahetu evamayaɱ pajā bhagavatā byākatā: "sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā"ti. Katamesaɱ catunnaɱ: yathārūpena kho āvuso buddhe appasādena samannāgato assutavā puthujjano kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppajjati, tathārūpassa [page 363] buddhe appasādo1 na hoti. Yathārūpena ca kho āvuso, buddhe aveccappasādena samannāgato sutavā ariyasāvako kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ uppajjati, tathārūpassa buddhe aveccappasādo hoti: "itipi so bhagavā arahaɱ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā"ti.

Yathārūpena kho āvuso, dhamme appasādena samannāgato assutavā puthujjano kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppajjati. Tathārūpassa dhamme appasādo1 na hoti. Yathārūpena ca kho āvuso dhamme aveccappasādena samannāgato sutavā ariyasāvako kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ uppajjati. Tathārūpassa dhamme aveccappasādo hoti. "Svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī"ti.

Yathārūpena kho āvuso, saṅghe appasādena samannāgato assutavā puthujjano kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppajjati. Tathārūpassa saṅghe appasādo na hoti. Yathārūpena ca kho āvuso saṅghe aveccappasādena samannāgato sutvā ariyasāvako kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjati. Tathārūpassa saṅghe aveccappasādo hoti. "Supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavāto sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassāti. "

-------------------------
1. Aveccappasādena-syā.

[BJT Page 172]

Yathārūpena kho āvuso, dussīlyena samannāgato assutavā puthujjano kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppajjati. Tathārūpassa dussīlyaɱ na hoti. Yathārūpehi ca kho āvuso ariyakantehi sīlehi samannāgato sutavā ariyasāvako kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjati. Tathārūpassa ariyakantāni sīlāni honti. "Akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāti aparāmaṭṭhāni samādhisaɱvattanikāni. " [page 364] imesaɱ kho āvuso, catunnaɱ dhammānaɱ pahānā imesaɱ catunnaɱ dhammānaɱ samannāgamanahetu evamayaɱ pajā bhagavatā vyākatā "sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā"ti.

11. 2. 4

Duggatisuttaɱ

3782. Catūhi bhikkhave, dhammehi samannāgato ariyasāvako sabbaduggatibhayaɱ1 samatikkanto hoti. Katamehi catūhi: idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaɱ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassāti. " Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaɱvattanikehi. Imehi kho bhikkhave, catūhi dhammehi samannāgato ariyasāvako sabbaduggatibhayaɱ samatikkanto hotīti.

11. 2. 5

Vinipātasuttaɱ

3783. Catūhi bhikkhave, dhammehi samannāgato ariyasāvako sabbaduggatibhayaɱ samatikkanto hoti. Katamehi catūhi: idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaɱ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettataɱ lokassāti. " Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaɱvattanikehi. Imehi kho bhikkhave, catūhi dhammehi samannāgato ariyasāvako sabbaduggativinipātabhayaɱ samatikkanto hotīti.

11. 2. 6

Mittāmaccasuttaɱ

3784. Ye2 hi bhikkhave, anukampeyyātha, ye ca sotabbaɱ maññeyyuɱ mittā vā amaccā3 vā ñāti vā sālohitā vā, te vo bhikkhave, catusu sotāpattiyaṅgesu samādapetabbā nivesetabbā patiṭṭhāpetabbā. Katamesu catusu: [page 365] buddhe aveccappasāde samādapetabbā, nivesetabbā, patiṭṭhāpetabbā "itipi so bhagavā arahaɱ sammā sambuddho vijajācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā"ti. Dhamme aveccappasāde samādapetabbā, nivesetabbā, patiṭṭhāpetabbā:

-------------------------
1. Sabbadukaggativinipātabhayaɱ-sī2.
2. Sete-machasaɱ-syā
3. Macca-sīmu

[BJT Page 174]

"Svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī"ti. Saṅghe aveccappasāde samādapetabbā, nivesetabbā, patiṭṭhāpetabbā: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassāti. "Ariyakantesu sīlesu samādapetabbā nivesetabbā, patiṭṭhāpetabbā: akhaṇḍesu acchiddesu asabalesu akammāsesu bhujissesu viññuppasatthesu aparāmaṭṭhesu samādhisaɱvattanikesu. Ye1 bhikkhave, anukampeyyātha ye ca sotabbaɱ maññeyyuɱ mittā vā amaccā2 vā ñāti vā sālohitā vā te vo bhikkhave, imesu catusu sotāpattiyaṅgesu samādapetabbā nivesetabbā patiṭṭhāpetabbāti.

11. 2. 7

Dutiya mittāmaccasuttaɱ

3785. Ye hi bhikkhave, anukampeyyātha ye ca sotabbaɱ maññeyyuɱ mittā vā amaccā vā ñāti vā sālohitā vā. Te vo bhikkhave, catusu sotāpattiṅgesu samādapetabbā nivesetabbā patiṭṭhāpetabbā. Katamesu catusu: buddhe aveccappasāde samādapetabbā, nivesetabbā, patiṭṭhāpetababbā. "Itipi so bhagavā arahaɱ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā"ti. Siyā bhikkhave, catunnaɱ mahābhutanaɱ aññathattaɱ. Paṭhavīdhātuyā āpodhātuyā tejodhātuyā vayodhātuyā. Natveva buddhe aveccappasādena samannāgatassa ariyasāvakassa siyā aññathattaɱ. Tatiradaɱ aññathattaɱ: "so vata buddhe aveccappasādena samannāgato ariyasāvako nirayaɱ vā tiracchānayoniɱ vā pettivisayaɱ vā uppajjissatī"ti netaɱ ṭhānaɱ vijjati. Dhamme aveccappasāde samādapetabbā, nivesetabbā, patiṭṭhāpetabbā: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī"ti. Siyā bhikkhave, catunnaɱ mahābhūtānaɱ aññathattaɱ paṭhavīdhātuyā āpodhātuyā tejodhātuyā vāyodhātuyā, natveva dhamme aveccappasādena samannāgatassa ariyasāvakassa siyā aññathattaɱ. Tatridaɱ aññathattaɱ." So vata buddhe aveccappasādena samannāgato ariyasāvako nirayaɱ vā tiracchānayoniɱ vā pettivisayaɱ vā uppajjissatī"ti netaɱ ṭhānaɱ vijjati. Saṅghe aveccappasāde samādapetabbā, nivesetabbā, patiṭṭhāpetabbā: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato savekasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassā"ti. Siyā bhikkhave, catunnaɱ mahābhūtānaɱ aññathattaɱ paṭhavīdhātuyā āpodhātuyā tejodhātuyā vāyodhātuyā. Natveva saṅghe aveccappasādena samannāgatassa ariyasāvakassa siyā aññathattaɱ. Tatridaɱ aññathattaɱ: " so vata saṅghe aveccappasādena samannāgato ariyasāvako nirayaɱ vā tiracchānayoniɱ vā pettivisayaɱ vā uppajjissatī"ti netaɱ ṭhānaɱ vijjati. " Ariyakantesu sīlesu samadapetabbā nivesetabbā patiṭṭhāpetabbā. Akhaṇḍesu acchiddesu asabalesu akammāsesu bhujissesu viññuppasatthesu aparāmaṭṭhesu samādhisaɱvattanikesu. Siyā bhikkhave, catunnaɱ mahābhūtāɱ aññathattaɱ: "paṭhavīdhātuyā āpodhātuyā tejodhātuyā vāyodhātuyā. " Natveva ariyakantehi [page 366] sīlehi samannāgatassa ariyasāvakassa siyā aññathattaɱ. Tatiradaɱ aññathattaɱ: "so vata ariyakantehi sīlehi samannāgato ariyasāvako nirayaɱ vā tiracchānayoniɱ vā pettivisayaɱ vā uppajjissatī" netaɱ ṭhānaɱ vijjati. Ye bhikkhave, anukampeyyātha, ye ca sotabbaɱ maññeyyuɱ, mittā vā amaccā vā ñāti vā sālohitā vā. Te vo bhikkhave, imesu catusu sotāpattiyaṅgesu samādapetabbā nivesetabbā patiṭṭhopetabbā"ti.

--------------------------
1. Yete-machasaɱ, syā.
2. Maccā-sīmu.

[BJT Page 176]

11. 2. 8

Devacārikasuttaɱ

3786. Ekaɱ samayaɱ mahāmoggallāno sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā mahāmoggallāno seyyathāpi nāma balavā puriso sammiñjitaɱ vā bāhaɱ pasāreyya pasāritaɱ vā bāhaɱ sammiñjeyya, evamevaɱ jetavane antarahito devesu tāvatiɱsesu pāturahosi. Atha kho sambahulā tāvatiɱsakāyikā devatāyo yenāyasmā mahāmoggallāno tenupasaṅkamiɱsu. Upasaṅkamitvā āyasmantaɱ mahāmoggallānaɱ abhivādetvā ekamantaɱ aṭṭhaɱsu. Ekamantaɱ ṭhitā kho tā devatā āyasmā mahāmoggallāno etadavoca:

Sādhu kho āvuso, buddhe aveccappasādena samannāgamanaɱ hoti: "itipi so bhagavā arahaɱ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā"ti. Buddhe aveccappasādena samannāgamanahetu kho āvuso, evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjanti. Sādhu kho āvuso, dhamme aveccappasādena samannāgamanaɱ hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī"ti. Dhamme aveccappasādena samannāgamanahetu kho āvuso, evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjanti. Sādhu kho āvuso, saṅghe aveccappasādena samannāgamanaɱ hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassā"ti. Saṅghe aveccappasādena samannāgamanahetu kho āvuso, evamidhekacce sattā kāyassabhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjanti. Sādhu kho āvuso, ariyakantehi sīlehi samannāgamanaɱ hoti, akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaɱvattanikehi. [page 367] ariyakantehi sīlehi samannāgamanahetu kho āvuso, evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjantīti.

Sādhu kho mārisa moggallānaɱ, buddhe aveccappasādena samannāgamanaɱ hoti: "itipi so bhagavā arahaɱ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathi satthā devamanussānaɱ buddho bhagavā"ti. Buddhe aveccappasādena samannāgamanahetu kho mārisa moggallāna, evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjanti. Sādhu kho mārisa moggallāna, dhamme aveccappasādena samannāgamanaɱ hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī"ti. Dhamme aveccappasādena samannāgamanahetu kho mārisa moggallāna, evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjanti. Sādhu kho marisa moggallāna, saṅghe aveccappasādena samannāgamanaɱ hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmacipaṭipanno bhagavato sāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassā"ti. Saṅghe aveccappasādena samannāgamanahetu kho mārisa, moggallāna, evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjanti. Sādhu kho mārisa, moggallāna, ariyakantehi sīlehi samannāgamanaɱ hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaɱvattanikehi. Ariyakantehi sīlehi samannāgamanahetu kho mārisa moggallāna, evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjantīti.

[BJT Page 178]

11. 2. 9

Dutiya devacārikasuttaɱ

3787. Ekaɱ samayaɱ āyasmā mahāmoggallāno sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā mahāmoggallāno seyyathāpi nāma balavā puriso sammiñjitaɱ vā bāhaɱ pasāreyya pasāritaɱ vā bāhaɱ sammiñjeyya. Evamevaɱ jetavane antarahito devesu tāvatiɱsesu pāturahosi. Atha kho sambahulā tāvatiɱsakāyikā devatāyo yenāyasmā mahāmoggallāno tenupasaṅkamiɱsu. Upasaṅkamitvā āyasmantaɱ mahāmoggallānaɱ abhivādetvā ekamantaɱ aṭṭhaɱsu. Ekamantaɱ ṭhitā kho tā devatā āyasmā mahāmoggallāno etadavoca:

Sādhu kho āvuso, buddhe aveccappasādena samannāgamanaɱ hoti: "itipi so bhagavā arahaɱ sammā sambuddho vijajācaraṇasampanno sugato lokavidu anuttaro purisadammasārathi satthā devamanussānaɱ buddho bhagavāti"ti. Buddhe aveccappasādena samannāgamanahetu kho āvuso, evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapannā. Sādhu kho āvuso, dhamme aveccappasādena samannāgamanaɱ hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī"ti. Dhamme aveccappasādena samannāgamanahetu kho āvuso, evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapannā. Sādhu kho āvuso, saṅghe aveccappasādena samannāgamanaɱ hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassāti. Saṅghe aveccappasādena samannāgamanahetu kho āvuso evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapannā. " Sādhu kho āvuso ariyakantehi sīlehi samannāgamanaɱ hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaɱvattanikehi, ariyakantehi sīlehi samannāgamanahatu kho āvuso, evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapannāti.

Sādhu kho mārisa moggallāna, buddhe aveccappasādena samannāgamanaɱ hoti: "itipi so bhagavā arahaɱ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā"ti. Buddhe aveccappasādena samannāgamanahetu kho mārisa moggallāna, evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapannā. Sādhu kho mārisa moggallāna, dhamme aveccappasādena samannāgamanaɱ hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī'ti. Dhamme aveccappasādena samannāgamanahetu dho mārisa moggallāna evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapannā. Sādhu kho mārisa moggallāna, saṅghe aveccappasādena samannāgamanaɱ hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassā"ti. Saṅghe aveccappasādena samannāgamana hetu kho mārisa moggallāna, evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapannā. Sādhu kho mārisa moggallāna," ariyakantehi sīlehi samannāgamanaɱ hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaɱvattanikehi. Ariyakantehi silehi samannāgamanahetu kho mārisa moggallāna, evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapannāti.

11. 2. 10

Tatiya devacārikasuttaɱ

3788. Atha kho bhagavā seyyathāpi nāma balavā puriso sammiñjitaɱ vā bāhaɱ pasāreyya pasāritaɱ vā bāhaɱ sammiñjeyya, evamevaɱ1 jetavane antarahito devesu tāvatiɱsesu pāturahosi. Atha kho sambahulā tāvatiɱsakāyikā devatāyo yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavantaɱ [page 368] abhivādetvā ekamantaɱ aṭṭhaɱsu. Ekamantaɱ ṭhitā kho tā devatāyo bhagavā etadavoca: sādhu kho āvuso, buddhe aveccappasādena samannāgamanaɱ hoti: "itipi so bhagavā arahaɱ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā"ti. Buddhe aveccappasādena samannāgamanahetu kho āvuso, evamidhekacce sotāpannā2 avinipātadhammā niyatā sambodhiparāyaṇā. Sādhu kho āvuso, dhamme aveccappasādena samannāgamanaɱ hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī"ti. Dhamme aveccappasādena samannāgamana hetu kho āvuso, evamidhekacce sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā. Sādhu kho āvuso saṅghe aveccappasādena samannāgamanaɱ hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaeṭipanno bhagavato sāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassā"ti. Saṅghe aveccappasādena samannāgamana hematu dho āvuso, evamidhekacce sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā. Sādhu kho āvuso, " ariyakantehi sīlehi samannāgamanaɱ hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññupapasatthehi aparāmaṭṭhehi samādhisaɱvattanikehi. Ariyakantehi sīlehi samannāgamanahetu kho āvuso, evamidhekacce sotāpannā avinipātadhammā niyatā sambodhiparāyaṇāti.

---------------------------
1. Evameva-machasaɱ, syā.
2. Evamidhekacce sattā sotāpannā-machasaɱ, syā.

[BJT Page 180]

Sādhu kho marisa, buddhe aveccappasādena samannāgamanaɱ hoti "itipi so bhagavā arahaɱ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathi satthā devamanussānaɱ buddho bhagavā"ti. Buddhe aveccappasādena samannāgamanahetu kho mārisa, evamayaɱ pajā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā. Sādhu kho mārisa, dhamme aveccappasādena samannāgamanaɱ hoti "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī"ti. Dhamme aveccappasādena samannāgamanahetu kho mārisa, evamayaɱ pajā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā. Sādhu kho mārisa, saṅghe aveccappasādena samannāgamanaɱ hoti "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭinno bhagavato sāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassāti. Saṅghe aveccappasādena samannāgamanahetu kho mārisa evamayaɱ pajā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā. Sādhu kho mārisa, " ariyakantehi sīlehi samannāgamanaɱ hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaɱvattanikehi. Ariyakantehi sīlehi samannāgamanahetu kho marisa, evamayaɱ pajā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇāti.

Rājakārāmavaggo dutiyo.

Tatruddānaɱ:

Sahassabrāhmaṇānandā duggatī ca vinipāto,
Mittāmaccā duve vuttā tayo ca devacārikāti.

[BJT Page 182]

3. Sārakāni1vaggo

11. 3. 1.

Mahānāmasuttaɱ

[page 369]

3789. Ekaɱ samayaɱ bhagavā sakkesu viharati kapilavatthusmiɱ nigrodhārāme. Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho mahānāmo sakko bhagavantaɱ etadavoca: "idaɱ bhante, kapilavatthu iddhañceva phītañca bāhujaññaɱ2 ākiṇṇamanussaɱ sambādhabyuhaɱ3. So khvāhaɱ bhante, bhagavantaɱ payirupāsitvā manobhāvanīyaɱ vā bhikkhuɱ4, sāyanhasamayaɱ kapilavatthuɱ pavisanto bhantenapi* hatthinā samāgacchāmi. Bhantenapi assena samāgacchāmi. Bhantenapi purisena samāgacchāmi. Tassa mayhaɱ bhante, tasmiɱ samaye mussateva bhagavantaɱ ārabbha sati. Mussati dhammaɱ ārabbha sati mussati saṅghaɱ ārabbha sati. Tassa mayhaɱ bhante, evaɱ hoti: "imehi cāhaɱ samaye kālaɱ kareyyaɱ kā mamassa5 gati, ko abhisamparāyo"ti?

Mā bhāyi mahānāma, mā bhāyi mahānāma apāpakaɱ te maraṇaɱ bhavissati, apāpikā kālakiriyā6. Yassa kassaci mahānāma, dīgharattaɱ saddhāparibhāvitaɱ cittaɱ, sīlaparibhāvitaɱ cittaɱ, sutaparibhāvitaɱ cittaɱ, cāgaparibhāvitaɱ cittaɱ, paññāparibhāvitaɱ cittaɱ, tassa yo hi khvāyaɱ kāyo rūpī cātummahābhūtiko mātāpettikasambhavo [page 370] odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaɱsanadhammo, taɱ idheva7 kākā vā khādanti, gijjhā vā khādanti, kulalā vā khādanti, supānā8 vā khādanti, sigālā vā khādanti, vividhā vā pāṇakajātā khādanti, yañca khvassa cittaɱ dīgharattaɱ saddhāparibhāvitaɱ, sīlaparibhāvitaɱ, sutaparibhāvitaɱ, cāgaparibhāvitaɱ, paññāparibhāvitaɱ, taɱ uddhaɱgāmī hoti visesagāmī.

-------------------------
1. Saraṇāni-machasaɱ.
2. Bahujanaɱ-sīmu, sī2.
3. Sambādhavyuhaɱ-syā.
4. Mano bhāvanīye vā bhikkhu
5. Kā mayhaɱ-machasaɱ, syā,
6. Kālaɱkiriyā-machasaɱ.
7. Imeva-syā.
8. Sunakhā-machasaɱ, syā.
* Vibbhantena-aṭṭhakathā.

[BJT Page 184]

Seyyathāpi mahānāma, balavā puriso sappikumbhaɱ vā telakumbhaɱ vā gambhīraɱ udakarahadaɱ ogāhetvā bhindeyya, tatra yāssa1 sakkharā vā kaṭhalā vā sā adhogāmī assa. Yañca khvassa tatra sappi vā telaɱ vā taɱ uddhaṅgāmī assa visesagāmi. Evameva kho mahānāma, yassa kassaci dīgharattaɱ saddhāparibhāvitaɱ cittaɱ sīlaparibhāvitaɱ cittaɱ, sutaparibhāvitaɱ cittaɱ, cāgaparibhāvitaɱ cittaɱ, paññāparibhāvitaɱ cittaɱ, tassa yo hi khvāyaɱ kāyo rūpī cātummahābhūtiko matāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaɱsanadhammo, taɱ idheva kākā vā khādanti, gijjhā vā khādanti, kulalā vā khādanti, supānā vā khādanti, sigālā vā khādanti, vividhā vā pāṇakajātā khādanti, yañca khvassa cittaɱ saddhāparibhāvitaɱ, sīlaparibhāvitaɱ, sutaparibhāvitaɱ, cāgaparibhāvitaɱ, paññāparibhāvitaɱ cittaɱ taɱ uddhaṅgāmī hoti visesagāmī. Tuyhaɱ kho pana mahānāma, dīgharattaɱ saddhāparibhāvitaɱ cittaɱ sīlaparibhāvitaɱ, sutaparibhāvitaɱ, cāgaparibhāvitaɱ, paññāparibhāvitaɱ. Mā bhāyi mahānāma, ma bhāyi mahānāma, apāpakaɱ te maraṇaɱ bhavissati. Apāpikā kālakiriyāti.

11. 3. 2

Dutiya mahānāmasuttaɱ

[page 371]

3790. Ekaɱ samayaɱ bhagavā sakkesu viharati kapilavatthusmiɱ nigrodhārāme. Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho mahānāmo sakko bhagavantaɱ etadavoca: "idaɱ2 bhante, kapilavatthu iddhañceva phītañca bāhujaññaɱ ākiṇṇamanussaɱ sambādhabyuhaɱ. So khvāhaɱ bhante, bhagavantaɱ vā payirupāsitvā manobhāvaniyaɱ vā bhikkhuɱ, sāyanhasamayaɱ kapilavatthuɱ pavisanto bhantenapi hatthinā samāgacchāmi. Bhantepi assena samāgacchāmi. Bhantepi rathena samāgacchāmi. Bhantepi sakaṭena gacchāmi. Bhantepi purisena samāgacchāmi. Tassa mayhaɱ bhante, tasmiɱ samaye mussateva bhagavantaɱ ārabbha sati, mussati dhammaɱ ārabbha sati, mussati saṅghaɱ ārabbha sati, tassa mayhaɱ bhante, evaɱ hoti: imamhi cāhaɱ samaye kālaṅkareyyaɱ kā mamassa gati, ko abhisamparāyo"ti?

---------------------------
1. Yā assa-machasaɱ, syā.
2. Idha-sī2.

[BJT Page 186]

Mā bhāyi mahānāma. Mā bhāyi, mahānāma, apāpakaɱ te maraṇaɱ bhavissati, apāpikā kālakiriyā. Catūhi bho mahānāma, dhammehi samannāgato ariyasāvako nibbānaninno hoti nibbānapoṇo nibbānapabbāro. Katamehi catūhi: idha mahānāma, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaɱ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammā sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaḍaṅgho ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassāti. " Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaɱvattanikehi. Seyyathāpi mahānāma, rukkho pācīnaninno pācīnapoṇo pācīnapabbhāro, so mūle chinno katamena papateyyāti1? Yena bhante, ninno yena poṇo yena pabbhāroti. Evameva kho mahānāma, imehi catūhi dhammehi samannāgato ariyasāvako nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

11. 3. 3.

Tatiya mahānimasuttaɱ

3781. Ekaɱ samayaɱ bhagavā sakkesu viharati kapilavatthusmiɱ nigrodhārāme. Atha kho mahānāmo sakko yena godhā sakko tenupasaṅkami. Upasaṅkamitvā godhaɱ sakkaɱ etadavoca: [page 372] "katīhi tvaɱ godhe, dhammehi samannāgataɱ sotāpannaɱ puggalaɱ ājānāsi avinipātadhammaɱ niyataɱ sambodhiparāyaṇanti"? Tīhi khvāhaɱ mahānāma, dhammehi samannāgataɱ sotāpattaɱ puggalaɱ ājānāmi avinipātadhammaɱ niyataɱ sambodhiparāyaṇaɱ. Katamehi tīhi: idha mahānāma, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaɱ sammā sambuddho vijajācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassāti". Imehi kho'haɱ mahānāma, tīhi dhammehi samannāgataɱ sotāpannaɱ puggalaɱ ājānāmi avinipātadhammaɱ niyataɱ sambodhiparāyaṇaɱ.
Tvaɱ pana mahānāma, katīhi dhammehi samannāgataɱ sotāpannaɱ puggalaɱ ājānāsi avinipātadhammaɱ niyataɱ sambodhiparāyaṇanti? Catūhi khvāhaɱ bho godhe, dhammehi samannāgataɱ sotāpannaɱ puggalaɱ ājānāmi avinipātadhammaɱ niyataɱ sambodhiparāyaṇaɱ katamehi catūhi: idha bho godhe, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaɱ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavāti" dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassātī" ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaɱvattanikehi. Imehi khvāhaɱ godhe catūhi dhammehi samannāgataɱ sotāpannaɱ puggalaɱ ājānāmi. Avinipātadhammaɱ niyataɱ sambodhiparāyanti. Āgamehi tvaɱ mahānāma, āgamehi tvaɱ mahānāma, bhagavāva etaɱ jāneyya etehi dhammehi samannāgataɱ vā asamannāgataɱ vāti. Āyāma godhe, yena bhagavā tenupasaṅkameyyāma upasaṅkamitvā2 bhagavato etamatthaɱ ārocessāmāti.

---------------------------
1. Mūle chinne-syā, mūlacchinno-machasaɱ. 2. Upasaṅkamma-sīmu, sī. 2

[BJT Page 188]

[page 373]

Atha kho mahānāmo ca sakko godhā ca sakko yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinno kho mahānāmo sakko bhagavantaɱ etadavoca: "idhāhaɱ bhante, yena godhā sakko tenupasaṅkamiɱ upasaṅkamitvā godhaɱ sakkaɱ etadavocaɱ: katīhi tvaɱ godhe, dhammehi samannāgataɱ sotāpannaɱ puggalaɱ ājānāsi avinipātadhammaɱ niyataɱ sambodhiparāyaṇanti? Evaɱ vutte bhante, godhā sakko maɱ etadavoca:

Tīhi khvāhaɱ mahānāma, dhammehi samannāgataɱ sotāpannaɱ puggalaɱ ājānāmi avinipātadhammaɱ niyataɱ sambodhiparāyaṇaɱ. Katamehi tīhi: idha mahānāma, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaɱ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavāti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassā"ti. Imehi kho'haɱ mahānāma, tīhi dhammehi samannāgataɱ sotāpannaɱ puggalaɱ ājānāmi avinipātadhammaɱ niyataɱ sambodhiparāyaṇaɱ. Tvaɱ pana mahānāma, katīhi dhammehi samannāgataɱ sotāpannaɱ puggalaɱ ājānāsi avinipātadhammaɱ niyataɱ sambodhiparāyaṇanti? Evaɱ vutte'haɱ1 bhante, godhaɱ sakkaɱ etadavocaɱ:

Catūhi khvāhaɱ godhe, dhammehi samannāgataɱ sotāpannaɱ puggalaɱ ājānāmi avinipātadhammaɱ niyataɱ sambodhiparāyaṇaɱ. Katamehi catūhi: idha godhe, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaɱ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassāti. " Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaɱvattanikehi. Imehi kho'haɱ godhe, catūhi dhammehi samannāgataɱ sotāpannaɱ puggalaɱ ājānāmi avinipātadhammaɱ niyataɱ sambodhiparāyaṇanti. Evaɱ vutte bhante, godhā sakko maɱ etadavoca:

Āgamehi tvaɱ mahānāma, āgamehi tvaɱ mahānāma, bhagavāva etaɱ jāneyya etehi dhammehi samannāgataɱ vā asamannāgataɱ vāti. [page 374] idha' bhante, kocideva dhammasamuppādo2 uppajjeyya ekato assa bhagavā, ekato bhikkhusaṅgho ca yeneva bhagavā tenevāhaɱ assaɱ. Evaɱ pasannaɱ maɱ bhante, bhagavā dhāretu.

Idha bhante, kocideva dhammasamuppādo2 uppajjeyya ekato assa bhagavā ekato bhikkhusaṅgho, ekato bhikkhunīsaṅgho ca, yeneva bhagavā tenevāhaɱ assaɱ. Evaɱ pasannaɱ maɱ bhante, bhagavā dhāretu.

---------------------------
1. Vuttāhaɱ-machasaɱ, syā.
2. Dhammo samuppādo-machasaɱ.
3. Bhikkhusaṅgho bhikkhunīsaṅgho ca-machasaɱ.

[BJT Page 190]

Idha bhante, kocideva dhammasamuppādo uppajjeyya ekato assa bhagavā ekato bhikkhusaṅgho, ekato bhikkhunīsaṅgho, upāsakā ca. Yeneva bhagavā tenevāhaɱ assaɱ, evaɱ pasannaɱ maɱ bhante, bhagavā dhāretu.

Idha bhante, kocideva dhammasamuppādo uppajjeyya. Ekato assa bhagavā ekato bhikkhusaṅgho, ekato bhikkhunīsaṅgho, upāsakā upāsikāyo ca, yeneva bhagavā tenevāhaɱ assaɱ evaɱ pasannaɱ maɱ bhante, bhagavā dhāretu.

Idha bhante, kocideva dhammasamuppādo uppajjeyya. Ekato assa bhagavā ekato bhikkhusaṅgho, ekato bhikkhunīsaṅgho, upāsakā upāsikāyo sādavako ca, loko1 samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā. Yeneva bhagavā tenevāhaɱ assaɱ, evaɱ pasannaɱ maɱ bhante, bhagavā dhāretūti.

Evaɱvādī tvaɱ godhe, mahānāmaɱ sakkaɱ kiɱ vadesīti? Evaɱvādāhaɱ bhante, mahānāma sakkaɱ na kiñci vadāmi aññatra kalyāṇā aññatra kusalāti.

11. 3. 4

Sarakānisuttaɱ

[page 375]

3792. Ekaɱ samayaɱ bhagavā sakkesu viharati kapilavatthusmiɱ nigrodhārāme. Tena kho panasamayena sarakāni2 sakko kālakato hoti. So bhagavatā vyākato sotāpanno avinipātadhammo niyato sambodhiparāyaṇoti. Tatra sudaɱ sambahulā sakkā saṅgamma samāgamma ujjhāyanti, khīyanti, vipācenti: "acchariyaɱ vata bho abbhutaɱ vata bho, etthadāni ko na sotāpanno bhavissati, yatra hi nāma sarakāni sakko kālakato so bhagavatā vyākato sotāpanno avinipātadhammo niyato sambodhiparāyaṇoti. Sarakāni sakko sikkhādubbalyamāpādi, majjapānaɱ apāyī"ti.

---------------------------
1. Sadevako loko-sīmu, sī2.
2. Saraṇāni-machasaɱ.

[BJT Page 192]

Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho mahānāmo sakko bhagavantaɱ etadavoca: "idha bhante, sarakāni sakko kālakato. So bhagavatā vyākato sotāpanno avinipātadhammo niyato sambodhiparāyaṇoti tatra sudaɱ bhante, sambahulā sakkā saṅgamma samāgamma ujjhāyanti khīyanti vipācenti: "acchariyaɱ vata bho, abbhutaɱ vata bho, etthadāni ko na sotāpanno bhavissati. Yatra hi nāma sarakāni sakko kālakato, so bhagavatā vyākato "sotāpanno avinipātadhammo niyato sambodhiparāyaṇo"ti, sarakāni sakko sikkhādubbalyamāpādi, majjānaɱ apāyī"ti.

Yo so mahānāma, dīgharattaɱ upāsako buddhaɱ saraṇaɱ gato, dhammaɱ saraṇaɱ gato, saṅghaɱ saraṇaɱ gato so kathaɱ vinipātaɱ gaccheyya. Yaɱ hi taɱ mahānāma, sammāvadamāno vadeyya, dīgharattaɱ upāsako buddhaɱ saraṇaɱ gato, dhammaɱ saraṇaɱ gato, saṅghaɱ saraṇaɱ gatoti sarakāniɱ sakkaɱ sammā vadamāno vadeyya [page 376] sarakāni mahānāma, sakko dīgharattaɱ upāsako buddhaɱ saraṇaɱ gato, dhammaɱ saraṇaɱ gato, saṅghaɱ saraṇaɱ gato. So kathaɱ vinipātaɱ gaccheyya?

Idha mahānāma, ekacco puggalo buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaɱ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassā"ti hāsupañño1 javanapañño vimuttiyā ca samannāgato. So āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati. Ayampi kho mahānāma, puggalo parimutto nirayā, parimutto tiracchānayoniyā, parimutto pettivisayā, parimutto apāyaduggativinipātā.

Idha mahānāma, ekacco puggalo buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaɱ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassā"ti hāsupañño javanapañño na ca vimuttiyā samannāgato. So pañcannaɱ orambhāgiyānaɱ saɱyojanānaɱ pari-k-khayā opapātiko hoti. Tattha parinibbāyī anāvattidhammo tasmā2 lokā. Ayampi kho mahānāma, puggalo parimutto nirayā, parimutto tiracchānayoniyo, parimutto pettivisayā, parimutto apāyaduggativinipātā.

--------------------------
1. Hāsapañño-machasaɱ, syā.
2. Asmā lokā-syā.

[BJT Page 194]

Idha pana mahānāma ekacco puggalo buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaɱ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassāti. " Na hāsupañño na javanapañño na ca vimuttiyā samannāgato. So tiṇṇaɱ saɱyojanānaɱ pari-k-khayā rāgadosamohānaɱ tanuttā sakadāgāmī hoti sakideva imaɱ lokaɱ āgantvā dukkhassantaɱ karoti. Ayampi kho mahānāma, puggalo parimutto nirayā, parimutto tiracchānayoniyo, parimutto pettivisayā, parimutto apāyaduggativinipātā.

[page 377]
Idha pana mahānāma ekacco puggalo buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaɱ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassāti. " Na hāsupañño na javanapañño na ca vimuttiyā samannāgato. So tiṇṇaɱ saɱyojanānaɱ pari-k-khayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo. Ayampi kho mahānāma, puggalo parimuttā nirayā, parimutto tiracchānayoniyo, parimutto pettivisayā, parimutto apāyaduggativinipātā.

Idha pana mahānāma ekacco puggalo buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaɱ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassāti. " Na hāsupañño na javanapañño na ca vimuttiyā samannāgato, api cassa ime dhammā honti saddhindriyaɱ viriyindrayaɱ satindriyaɱ samādhindriyaɱ paññindriyaɱ. Tathāgatappaveditā cassa dhammā paññāya mattaso nijjhānaɱ khamanti. Ayampi kho mahānāma, puggalo agantā nirayaɱ, agantā tiracchānayoniɱ, agantā pettivisayaɱ, agantā apāyaduggativinipātaɱ.

Idha pana mahānāma ekacco puggalo buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaɱ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassāti. " Na hāsupañño na javanapañño na ca vimuttiyā samannāgato, api cassa ime dhammā honti saddhindriyaɱ viriyindrayaɱ satindriyaɱ samādhindriyaɱ paññindriyaɱ. Tathāgate cassa saddhāmattaɱ hoti, pemamattaɱ. Ayampi kho mahānāma, puggalo agantā nirayaɱ, agantā tiracchānayoniɱ, agantā pettivisayaɱ, agantā apāyaduggativinipātaɱ.

Ime cepi mahānāma, mahāsālā subhāsitaɱ dubbhāsitaɱ ājāneyyuɱ, ime cāhaɱ mahāsāle vyākareyyaɱ: "sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā"ti. Kimaṅga pana sarakāniɱ sakkaɱ. Sarakāni mahānāma, sakko maraṇakāle pana sikkhaɱ1 samādiyīti.

--------------------------
1. Maraṇakāle sikkhaɱ-machasaɱ, syā.

[BJT Page 196]

11. 3. 5

Dutiya sarakāni suttaɱ

3793. Ekaɱ samayaɱ bhagavā sakkesu viharati [page 378] kapilavatthusmiɱ nigrodhārāme. Tena kho pana samayena sarakāni sakko kālakato hoti. So bhagavatā vyākato: "sotāpanno avinipātadhammo niyato sambodhiparāyaṇo"ti. Tatra sudaɱ sambahulā sakkā saṅgamma samāgamma ujjhāyanti khīyanti vipācenti: "acchariyaɱ vata bho abbhutaɱ vata bho, etthadāni ko na sotāpanno bhavissati. Yatra hi nāma sarakāni sakko kālakato so bhagavatā vyākato 'sotāpanno avinipātadhammo niyato sambodhiparāyaṇo'ti. Sarakāni sakko sikkhāya aparipūrakārī ahosī"ti.

Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho mahānāmo sakko bhagavantaɱ etadavoca: "idha bhante, sarakāni sakko kālakato. So bhagavatā vyākato: 'sotāpanno avinipātadhammo niyato sambodhiparāyaṇo'ti. Tatra sudaɱ bhante sambahulā sakkā saṅgamma samāgamma ujjhāyanti khīyanti vipācenti: acchariyaɱ vata bho, abbhutaɱ vata bho, ettha'dāni kho na sotāpanno bhavissati. Yatra hi nāma sarakāni sakko kālakato, so bhagavatā vyākato: 'sotāpanno avinipātadhammo niyato sambodhiparāyaṇo'ti, sarakāni sakko sikkhāya aparipūrakārī ahosī"ti.

Yo so mahānāma, dīgharattaɱ upāsako buddhaɱ saraṇaɱ gato dhammaɱ saraṇaɱ gato saṅghaɱ saraṇaɱ gato, so kathaɱ vinipātaɱ gaccheyya. Yaɱ hi taɱ mahānāma, sammā vadamāno vadeyya: "dīgharattaɱ upāsako buddhaɱ saraṇaɱ gato dhammaɱ saraṇaɱ gato saṅghaɱ saraṇaɱ gato"ti. Sarakāniɱ sakkaɱ sammā vadamāno vadeyya. Sarakāni mahānāma, sakko dīgharattaɱ upāsako buddhaɱ saraṇaɱ gato, dhammaɱ saraṇaɱ gato, saṅghaɱ saraṇaɱ gato, so kathaɱ vinipātaɱ gaccheyya.

Idha, mahānāma, ekacco puggalo buddhe ekantigato1 hoti abhippasanno: "itipi so bhagavā arahaɱ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā"ti. Dhamme ekantigato 1 hoti abhippasanno: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī"ti. Saṅghe ekantigato 1 hoti abhippasanno: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassā"ti hāsupañño javanapañño vimuttiyā ca samannāgato. So āsavānaɱ khayā āsavānaɱ ceto vimuttiɱ paññāvimuttiɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati. Ayampi kho mahānāma, puggalo parimutto nirayā, parimutto tiracchānayoniyo, parimutto pettivisayā, parimutto apāyaduggativinipātā.

--------------------------
1. Ekantagato-machasaɱ, syā.

[BJT Page 198]

Idha pana mahānāma, ekacco puggalo buddhe ekantigato hoti abhippasanno: "itipi so bhagavā arahaɱ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavāti. Dhamme ekantigato hoti abhippasanno: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī"ti. Saṅghe ekantigato hoti abhippasanno: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassā"ti. Hāsupañño javanapañño na ca vimuttiyā samannāgato. So pañcannaɱ orambhāgiyānaɱ saɱyojanānaɱ pari-k-khayā antarā parinibbāyī hoti. Upahacca parinibbāyī hoti. Sasaṅkhāraparinibbāyī hoti. Asaṅkhāraparinibbāyī1 hoti. Uddhaɱsoto hoti akaṇiṭṭhagāmī. Ayampi kho mahānāma, puggalo parimutto nirayā, parimutto tiracchānayoniyo, parimutto pettivisayā, parimutto apāyaduggativinipātā.

Idha pana mahānāma, ekacco puggalo buddhe ekantigato hoti abhippasanno: "itipi so bhagavā arahaɱ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavāti. Dhamme ekantigato hoti abhippasanno: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī"ti. Saṅghe ekantigato hoti abhippasanno: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassā"ti. Na hāsupañño na javanapañño na ca vimuttiyā samannāgato. So tiṇṇaɱ saɱyojanānaɱ pari-k-khayā rāgadosamohānaɱ tanuttā sakadāgāmī hoti, sakideva imaɱ lokaɱ āgantvā dukkhassantaɱ karoti. Ayampi kho mahānāma, [page 379] puggalo parimutto nirayā, parimutto tiracchānayoniyo, parimutto pettivisayā, parimutto apāyaduggativinipātā.

Idha pana mahānāma, ekacco puggalo buddhe ekantigato hoti abhippasanno: "itipi so bhagavā arahaɱ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathi satthā devamanussānaɱ buddho bhagavā"ti. Dhamme ekantigato hoti abhippasanno: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī"ti. Saṅghe ekantigato hoti abhippasanno: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassā"ti. Na hāsupañño na javanapañño na ca vimuttiyā samannāgato so tiṇṇaɱ saɱyojanānaɱ pari-k-khayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇoti. Ayampi kho mahānāma, puggalo parimutto nirayā, parimutto tiracchānayoniyo, parimuttopettivisāyā, parimutto apāyaduggativinipātā.

Idha pana mahānāma, ekacco puggalo nahave kho buddhe ekantigato hoti abhippasanno, na dhamme ekantigato hoti abhippasanno, na saṅghe ekantigato hoti abhippasanno, na hāsupaññā na javanapaññā na ca vimuttiyā samannāgato. Api cassa ime dhammā honti: saddhindriyaɱ viriyindriyaɱ satindriyaɱ samādhindriyaɱ paññandriyaɱ. Tathāgatappaveditā cassa dhammā paññāya mattaso nijjhānaɱ khamanti. Ayampi kho mahānāma puggalo agantā nirayaɱ, agantā tiracchānayoniɱ, agantā pettivisayaɱ, agantā apāyaduggativinipātaɱ.

Idha pana mahānāma, ekacco puggalo na heva kho buddhe ekantigato hoti abhippasanno. Na dhamme ekantigato hoti abhippasanno. Na saṅghe ekantigato hoti abhippasanno. Na hāsupañño na javanapañño na ca vimuttiyā samannāgato. Api cassa ime dhammā honti: saddhindriyaɱ viriyindriyaɱ satindriyaɱ samādhindriyaɱ paññindriyaɱ. Tathāgate cassa saddhāmattaɱ hoti. Pemamattaɱ ayampi kho mahānāma, puggalo agantā nirayaɱ, agantā tiracchānayoniɱ, agantā pettivisayaɱ, agantā apāyaduggati vinipātaɱ.

------------------------
1. Asaṅkhāraparinibbāyī hoti sasaṅkhāraparinibbāyi-machasaɱ, syā.

[BJT Page 200]

Seyyathāpi mahānāma, dukkhettaɱ dubbhūmiɱ1 avihatakhāṇukaɱ, bījāni cassu2 khaṇḍāni pūtīni vātātapahatāni asārādāni asukhasayitāni, devo ca na sammādhāraɱ anuppaveccheyya api nu tāni bījāni vuddhiɱ virūḷahiɱ vepullaɱ āpajjeyyunti? No hetaɱ bhante, evameva kho mahānāma, idha dhammo durakkhāto hoti duppavedito aniyyāniko anupasamasaɱvattaniko asammāsambuddhappavedito idamahaɱ dukkhettasmiɱ vadāmi. [page 380] tasmiñca dhamme sāvako viharati dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī idamahaɱ dubbījasmiɱ vadāmi.

Seyyathāpi mahānāma, sukhettaɱ3 subhumiɱ5 suvihatakhāṇukaɱ bījānicassu akhaṇḍāni apūtīni āvātātapahatāni sārādāni sukhasayitāni, devo ca sammā dhāraɱ anuppaveccheyya, api nu tāni bījāni vuddhiɱ virūḷhiɱ vepullaɱ āpajjeyyunti? Evaɱ bhante, evameva kho mahānāma, idha dhammo svākkhāto hoti suppavedito niyyāniko upasamasaɱvattaniko sammāsambuddhappavedito. Idamahaɱ sukhettasmiɱ vadāmi. Tasmiñca dhamme sāvako viharati dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī. Idamahaɱ subījasmiɱ vadāmi. Kimaṅga pana sarakāniɱ sakkaɱ, sarakāni mahānāma sakko maraṇakāle sikkhāya paripūrakāri ahosīti.

11. 3. 6

Anāthapiṇḍika suttaɱ

3794. Tena kho pana samayena anāthapiṇḍiko gahapati ābādhiko hoti dukkhito bāḷhagilāno. Atha kho anāthapiṇḍiko gahapati aññataraɱ purisaɱ āmantesi: "ehi tvaɱ ambho purisa, yenāyasmā sāriputto tenupasaṅkama, upasaṅkamitvā mama vacanena āyasmato sāriputtassa pāde sirasā vanda, "anāthapiṇḍiko bhante, gahapati ābādhiko hoti dukkhito bāḷhagilāko, so āyasmato sāriputtassa pāde sirasā vandatī"ti. Evañca vadehi: "sādhu kira bhante, āyasmā sāriputto yena anāthapiṇḍikassa gahapatissa nivesanaɱ tenupasaṅkamatu anukampaɱ upādāyā"ti.

[page 381]
Evaɱ bhantehi kho so puriso anāthapiṇḍikassa gahapatissa paṭissutvā yenāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ sāriputtaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho so puriso āyasmantaɱ sāriputtaɱ etadavoca: "anāthapiṇḍiko bhante, gahapati ābādhiko hoti dukkhito bāḷhagipāno. So āyasmato sāriputtassa pāde sirasā vandati, evañca vadeti: "sādhukira bhante, āyasmā sāriputto yena aṇāthapiṇḍikassa gahapatissa nivesanaɱ tenupasaṅkamatu anukampaɱ upādāyā"ti. Adhivāsesi kho āyasmā sāriputto tuṇhībhāvena.

-------------------------
1. Dubbhumaɱ-sī2.
2. Bījānicassa-sī2.
3. Sukekhattaɱ-syā.
4. Subhumaɱ-sī2.
5. Cassa-syā.

[BJT Page 202]

Atha kho āyasmā sāriputto pubbaṇhasamayaɱ nivāsetvā pattacīvaramādāya āyasmatā ānandena, pacchāsamaṇena yena anāthapiṇḍikassa gahapatissa nivesanaɱ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho āyasmā sāriputto anāthapiṇḍikaɱ gahapatiɱ etadavoca: kacci te gahapati, khamanīyaɱ kacci yāpanīyaɱ kacci dukkhā vedanā paṭikkamanti no abhikkamanti. Paṭikkamosānaɱ paññāyati no abhikkamoti? Na me bhante, khamanīyaɱ na yāpanīyaɱ bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti abhikkamosānaɱ paññāyati no paṭikkamo"ti.

Yathārūpena ca kho gahapati, buddhe appasādena samannāgato assutavā puthujjano kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati. Tathārūpo te buddhe appasādo natthi. Atthi ca kho te gahapati, buddhe aveccappasādo: "itipi so bhagavā arahaɱ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā"ti. Tañca pana te buddhe aveccappasādaɱ attani samanupassato ṭhānaso vedanā paṭippassambheyyuɱ1.

Yathārūpena kho gahapati, dhamme appasādena samannāgato assutavā puthujjano kāyassa bhedā parammaraṇā [page 382] apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati, tathārūpo te dhamme appasādo natthi atthi ca kho te gahapati, dhamme aveccappasādo: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī"ti. Tañca pana te dhamme aveccappasādaɱ attani samanupassato ṭhānaso vedanā paṭippassambheyyuɱ1.

Yathārūpena kho gahapati, saṅghe appasādena samannāgato assutavā puthujjano kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati, tathārūpo te saṅghe appasādo natthi. Atthi ca kho te gahapati, saṅghe aveccappasādo: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassā"ti. Tañca pana te saṅghe aveccappasādaɱ attani samanupassato ṭhānaso vedanā paṭippassambhayyuɱ1.

Yathārūpena kho gahapati, dussīlyena samannāgato assutavā puthujjano kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati, tathārūpaɱ te dussīlyaɱ natthi. Atthi ca kho te gahapati ariyakantāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaɱvattanikāni. Tāni ca pana te ariyakantāni sīlāni attani samanupassato ṭhānaso vedanā paṭippassambheyyuɱ.

Yathārūpāya kho gahapati, micchādiṭṭhiyā samannāgato assutavā puthujjano kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati, tathārūpā te micchādiṭṭhi natthi atthi ca kho te gahapati, sammādiṭṭhi. Tañca pana te sammādiṭṭhiɱ attani samanupassato ṭhānaso vedanā paṭippassambheyyuɱ.

--------------------------
1. Paṭippassambheyya-sīmu, machasaɱ.

[BJT Page 204]

Yathārūpena kho gahapati, micchāsaṅkappena samannāgato assutavā puthujjano kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati, tathārūpo te micchāsaṅkappo natthi. Atthi ca kho te gahapati, sammāsaṅkappo. Tañca pana te sammāsaṅkappaɱ attani samanupassato ṭhānaso vedanā paṭippassambheyyuɱ.

[page 383]
Yathārūpāya kho gahapati, micchāvācāya samannāgato assutavā puthujjano kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati, tathārūpā te micchāvācā natthi. Atthi ca kho te gahapati, sammāvācā tañca pana te sammāvācaɱ attani samanupassato ṭhānaso vedanā paṭippassambheyyuɱ.

Yathārūpena kho gahapati, micchākammantena samannāgato assutavā puthujjano kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati, tathārūpo te micchākammanto natthi. Atthi ca kho te gahapati, sammākammanto tañca pana te sammākammantaɱ attani samanupassato ṭhānaso vedanā paṭippassambheyyuɱ.

Yathārūpena kho gahapati, micchā ājīvena samannāgato assutavā puthujjano kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati, tathārūpo te micchāājīvo natthi. Atthi ca kho te gahapati, sammāājīvo tañca pana te sammāājīvaɱ attani samanupassato ṭhānaso vedanā paṭippassambheyyuɱ.

Yathārūpena kho gahapati, micchāvāyāmena samannāgato assutavā puthujjano kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati, tathārūpo te micchāvāyāmo natthi. Atthi ca kho te gahapati, sammāvāyāmo. Tañca pana te sammāvāyāmaɱ attani samanupassato ṭhānaso vedanā paṭippassambheyyuɱ.

Yathārūpāya kho gahapati, micchāsatiyā samannāgato assutavā puthujjano kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati, tathārūpā te micchāsati natthi. Atthi ca kho te gahapati, sammāsati tañca pana te sammāsatiɱ attani samanupassato ṭhānaso vedanā paṭippassambheyyuɱ.

Yathārūpena kho gahapati, micchāsamādhinā samannāgato assutavā puthujjano kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati, tathārūpo te micchāsamādhi natthi. Atthi ca kho te gahapati, sammāsamādhi tañca pana te sammāsamādhiɱ attani samanupassato ṭhānaso vedanā paṭippassambheyyuɱ.

[BJT Page 206]

[page 384]

Yathārūpena kho gahapati, micchāñāṇena samannāgato assutavā puthujjano kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati, tathārūpaɱ te micchāñāṇaɱ natthi. Atthi ca kho te gahapati, sammāñāṇaɱ tañca pana te sammāñāṇaɱ attani samanupassato ṭhānaso vedanā paṭippassambheyyuɱ.

Yathārūpāya kho gahapati, micchāvimuttiyā samannāgato assutavā puthujjano kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati, tathārūpā te micchāvimutti natthi. Atthi ca kho te gahapati, sammāvimutti tañca pana te sammāvimuttiɱ attani samanupassato ṭhānaso vedanā paṭippassambheyyuɱ.

Atha kho anāthapiṇḍikassa gahapatissa ṭhānaso vedanā paṭippassambhiɱsu. 1 Atha kho anāthapiṇḍiko gahapati āyasmantaɱ sāriputtaɱ āyasmantañca ānandaɱ sakeneva thālipākena parivisi. Atha kho anāthapiṇḍiko gahapati, āyasmantaɱ sāriputtaɱ bhuttāviɱ onītapattapāṇiɱ aññataraɱ nīcaɱ āsanaɱ gahetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho anāthapiṇḍikaɱ gahapatiɱ āyasmā sāriputto imāhi gāthāhi anumodi:

"Yassa saddhā tathāgate acalā suppatiṭṭhitā,
Sīlañca yassa kalyāṇaɱ ariyakantaɱ pasaɱsitaɱ.

Saṅghe pasādo yassatthi ujubhūtañca dassanaɱ,
Adaḷiddoti taɱ āhu amoghaɱ tassa jīvitaɱ.

Tasmā saddhañca sīlañca pasādaɱ dhammadassanaɱ,
Anuyuñjetha medhāvī saraɱ buddhānasāsananti".

Atha kho āyasmā sāriputto anāthapiṇḍikaɱ gahapatiɱ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkami. [page 385] atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho āyasmantaɱ ānandaɱ bhagavā etadavoca: "handa kuto nu tvaɱ ānanda, āgacchasi divādivassā"ti. Āyasmatā bhante, sāriputtena anāthapiṇḍiko gahapati iminā ca iminā ca ovādena ovaditoti. Paṇḍito ānanda, sāriputto mahāpañño ānanda, sāriputto, yatra hi nāma cattāri sotāpattiyaṅgāni dasahi ākārehi2 vibhajissatīti.

-------------------------
1. Paṭippassambhi-syā.
2. Dasahākārehi-syā, machasaɱ.

[BJT Page 208]

11. 3. 7

Dutiya anāthapiṇḍika suttaɱ

3795. Tena kho pana samayena anāthapiṇḍiko gahapati ābādhiko hoti dukkhito bāḷhagilāno. Atha kho anāthapiṇḍiko gahapati aññataraɱ purisaɱ āmantesi: ehi tvaɱ ambho purisa yenāyasmā ānando tenupasaṅkama. Upasaṅkamitvā mama vacanena āyasmato ānandassa pāde sirasā vanda, " anāthapiṇḍiko bhante, gahapati ābādhiko dukkhito bāḷhagilāno, so āyasmato ānandassa pāde sirasā vandatī"ti. Evañca vadehi' "sādhu kira bhante, āyasmā ānando yena anāthapiṇḍikassa gahapatissa nivesanaɱ tenupasaṅkamatu anukampaɱ upādāyā"ti.

Evaɱ bhanteti kho so puriso anāthapiṇḍikassa gahapatissa paṭissutvā yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ ānandaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho so puriso āyasmantaɱ ānandaɱ etadavoca: "anāthapiṇḍiko bhante, gahapati ābādhiko hoti dukkhito bāḷhagilāno, so āyasmato ānandassa pāde sirasā vandati. Evañca vadeti: "sādhu kira bhante, āyasmā ānando yena anāthapiṇḍikassa gahapatissa nivesanaɱ tenupasaṅkamatu anukampaɱ upādāyāti. Adhivāsesi kho āyasmā ānando tuṇhībhāvena.

Atha kho āyasmā ānando pubbaṇhasamayaɱ nivāsetvā pattacīvaramādāya yena anāthapiṇḍikassa gahapatissa nivesanaɱ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho āyasmā ānando anāthapiṇḍikaɱ gahapatiɱ etadavoca: "kacci te gahapati khamanīyaɱ kacci yāpanīyaɱ kacci dukkhā vedanā paṭikkamanti no abhikkamanti paṭikkamosānaɱ paññāyati no abhikkamo"ti? Na me bhante, khamanīyaɱ na yāpanīyaɱ bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti, abhikkamosānaɱ paññāyati no paṭikkamoti.

[page 386]

Catūhi kho gahapati, dhammehi samannāgatassa assutavato puthujjanassa hoti uttāso1 hoti chambhitattaɱ, hoti samaparāyikaɱ maraṇabhayaɱ. Katamehi catūhi? Idha gahapati, assutavā puthujjano buddhe appasādena samannāgato hoti. Tañca panassa buddhe appasādaɱ attani samanupassato hoti uttāso, hoti chambhitattaɱ, hoti samparāyikaɱ maraṇabhayaɱ.

Punaca'paraɱ gahapati, assutavā puthujjano dhamme appasādena samannāgato hoti. Tañca panassa dhamme appasādaɱ attani samanupassato hoti uttāso, hoti chambhitattaɱ, hoti samparāyikaɱ maraṇabhayaɱ.

Punaca'paraɱ gahapati, assutavā puthujjano saṅghe appasādena samannāgato hoti. Tañca panassa saṅghe appasādaɱ attani samanupassato hoti uttāso, hoti chambhitattaɱ, hoti samparāyikaɱ maraṇabhayaɱ.

Punaca'paraɱ gahapati, assutavā puthujjano dussīlyena samannāgato hoti. Tañca panassa dussīlyaɱ attani samanupassato hoti uttāso, hoti chambhitattaɱ, hoti samparāyikaɱ maraṇabhayaɱ. Imehi kho gahapati, catūhi dhammehi samannāgatassa assutavato puthujjanassa hoti uttāso, hoti chambhitattaɱ, hoti samparāyikaɱ maraṇabhayaɱ.

------------------------
1. Uttrāso-syā.

[BJT Page 210]

Catūhi kho gahapati, dhammehi samannāgatassa sutavato ariyasāvakassa na hoti uttāso, na hoti chambhitattaɱ, na hoti samparāyikaɱ maraṇabhayaɱ katamehi catūhi? Idha gahapati, sutavā ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaɱ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā"ti. Tañca panassa buddhe aveccappasādaɱ attani samanupassato na hoti uttāso, na hoti chambhitattaɱ, na hoti samparāyikaɱ maraṇabhayaɱ.

Punaca'paraɱ gahapati, sutavā ariyasāvako dhamme aveccappasādena samannāgato hoti: svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī"ti. Tañca panassa dhamme aveccappasādaɱ attani samanupassato na hoti uttāso, na hoti chambhitattaɱ. Na hoti samparāyikaɱ maraṇabhayaɱ.

Punaca'paraɱ gahapati sutavā ariyasāvako saṅghe aveccappasādena samannāgato hoti: supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassāti". Tañca panassa saṅghe aveccappasādaɱ attani samanupassato na hoti uttāso, na hoti chambhitattaɱ, na hoti samparāyikaɱ maraṇabhaya.

Punaca'paraɱ gahapati sutavā ariyasāvako ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaɱvattanikehi. Tāni ca panassa ariyakantāni sīlāni attani samanupassato [page 387] na hoti uttāso. Na hoti chambhitattaɱ, na hoti samparāyikaɱ maraṇabhayaɱ. Imehi kho gahapati, catūhi dhammehi samannāgatassa sutavato ariyasāvakassa na hoti uttāso, na hoti chambhitattaɱ, na hoti samparāyikaɱ maraṇabhayanti.

Nāhaɱ bhante, ānanda, bhāyāmi. Kyāhaɱ bhāyissāmi1, ahaɱ hi bhante buddhe aveccappasādena samannāgato: "itipi so bhagavā arahaɱ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato : svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato : supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassāti. " Yānimāni2 bhante, bhagavatā gihīsāmīcikāni sikkhāpadāni paññattāni3, nāhaɱ tesaɱ kiñci attani khaṇḍaɱ samanupassāmīti, lābhā te gahapati, suladdhaɱ te gahapati, sotāpattiphalaɱ gahapati, vyākatanti.

11. 3. 8

Tatiya anāthapiṇḍikasuttaɱ

3796. Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho anāthapiṇḍikaɱ gahapatiɱ bhagavā etadavoca: yato ca kho gahapati, ariyasāvakassa pañca bhayāni verāni vūpasantāni4 honti, catūhi ca sotipattiyaṅgehi samannāgato hoti, ariyo cassa ñāyo paññāya sudiṭṭho hoti suppaṭividdho. So ākaṅkhamāno attanāva attānaɱ vyākareyya: "khīṇanirayomhi khīṇatiracchānayoniyo khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpanno'hamasmi avinipātadhammo niyato sambodhiparāyaṇo". Katamāni pañca bhayāni verāni vūpasantāni honti:

--------------------------
1. Tyāhaɱ bhāsissāmi-syā.
2. Yāni cimāni-machasaɱ, syā.
3. Desitāni-machasaɱ, syā.
4. Vūpasantāni ca-machasaɱ, syā.

[BJT Page 212]

Yaɱ gahapati, pāṇātipātī pāṇātipātapaccayā diṭṭhadhammikampi bhayaɱ veraɱ pasavati, samparāyikampi [page 388] bhayaɱ veraɱ pasavati, cetasikampi dukkhaɱ domanassaɱ paṭisaɱvediyati, pāṇātipātā paṭiviratassa etaɱ bhayaɱ1 veraɱ vūpasannaɱ hoti. Yaɱ gahapati, adinnādāyī adinnādānapaccayā diṭṭhadhammikampi bhayaɱ veraɱ pasavati, samparāyikampi bhayaɱ veraɱ pasavati, cetasikampi dukkhaɱ domanassaɱ paṭisaɱvediyati, adinnādānā paṭiviratassa etaɱ bhayaɱ veraɱ vūpasannaɱ hoti. Yaɱ gahapati, kāmesumicchācārī kāmesumicchācārapaccayā diṭṭhadhammikampi bhayaɱ veraɱ pasavati, samparāyikampi bhayaɱ veraɱ pasavati, cetasikampi dukkhaɱ domanassaɱ paṭisaɱvediyati, kāmesumicchācārā paṭiviratassa etaɱ bhayaɱ veraɱ vūpasannaɱ hoti. Yaɱ gahapati, musāvādī musāvādapaccayā diṭṭhadhammikampi bhayaɱ veraɱ pasavati, samparāyikampi bhayaɱ veraɱ pasavati, cetasikampi dukkhaɱ domanassaɱ paṭisaɱvediyati, musāvādā paṭiviratassa etaɱ bhayaɱ veraɱ vūpasannaɱ hoti. Yaɱ gahapati, surāmerayamajjapamādaṭṭhāyi surāmerayamajjapamādaṭṭhānapaccayā diṭṭhadhammikampi bhayaɱ veraɱ pasavati, samparāyikampi bhayaɱ veraɱ pasavati, cetasikampi dukkhaɱ domanassaɱ paṭisaɱvediyati. Surāmerayamajjapamādaṭṭhānā paṭiviratassa etaɱ bhayaɱ veraɱ vūpasannaɱ hoti. Imāni pañca bhayāniverāni vūpasantāni honti.

Katamehi catūhi sotāpattiyaṅgehi samannāgato hoti: idha gahapati, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaɱ sammā sasambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassāti. " Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaɱvattanikehi. Imehi catūhi sotāpattiyaṅgehi samannāgato hoti.

Katamo cassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho? Idha gahapati, ariyasāvako paṭiccasamuppādaɱ yeva sādhukaɱ yoniyo manasikaroti: "iti imasmiɱ sati idaɱ hoti, imassuppādā idaɱ upapajjati, iti imasmiɱ asati idaɱ na hoti, imassa nirodhā idaɱ nirujjhati, yadidaɱ avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaɱ, viññāṇapaccayā nāmarūpaɱ nāmarūpapaccayā saḷāyatanaɱ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanā paccayā taṇhā, taṇhā paccayā upādānaɱ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaɱ soka parideva dukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāyatveva asesavirāganirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho viññāṇanirodhā nāmarūpanirodhā, nimarūpanirodhā saḷāyatananirodhā, saḷāyatananirodhā phassanirodhā, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaɱ sokaparideva dukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī"ti. [page 389] ayamassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho.

--------------------------
1. Evaɱ taɱ bhayaɱ-machasaɱ, syā,

[BJT Page 214]

Yato kho gahapati, ariyasāvakassa imāni pañca bhayāni verāni vūpasantāni honti, imehi catūhi sotipattiyaṅgehi samannāgato hoti. Ayamassa1 ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho. So ākaṅkhamāno attanāva attānaɱ vyākareyya: "khīṇanirayomhi khīṇatiracchānayoniyo khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo"ti.

11. 3. 9

Bhikkhusuttaɱ

3797. Atha kho samabahulā bhikkhū yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinne kho te bhikkhū bhagavā etadavoca: yato kho bhikkhave, ariyasāvakassa imāni pañca bhayāni verāni vūpasantāni honti, imehi catūhi sotāpattiyaṅghehi samannāgato hoti. Ayamassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho. So ākaṅkhamāno attanāva attānaɱ vyākareyya: "khīṇanirayomhi khīṇatiracchānayoniyo khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāṇo"ti.

11. 3. 10

Nandakasuttaɱ

3798. Ekaɱ samayaɱ bhagavā vesāliyaɱ viharati mahāvane kūṭāgārasālāyaɱ. Atha kho nandako licchavimahāmatto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho nandakaɱ licchavimahāmattaɱ bhagavā etadavoca: catūhi kho nandaka, dhammehi samannāgato ariyasāvako sotāpanno [page 390] hoti avinipātadhammo niyato sambodhiparāyaṇo. Katamehi catūhi: idha nandaka, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaɱ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassāti. " Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaɱvattanikehi. Imehi kho nandaka, catūhi dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo.

--------------------------
1. Ayañcassa-machasaɱ, syā.

[BJT Page 216]

Imehi ca pana nandaka, catūhi dhammehi samannāgato ariyasāvako āyunā saɱyutto hoti dibbenapi mānusenepi. Vaṇṇena saɱyutto hoti dibbenapi mānusenapi. Sukhena saɱyutto hoti dibbenapi mānusepi. Yasena saɱyutto hoti dibbenapi mānusenapi. Ādhipateyyena saɱyutto hoti dibbenapi mānusenapi. Taɱ kho panāhaɱ nandaka, nāññassa samaṇassa vā brāhmaṇassa vā sutvā vadāmi. Api ca yadeva mayā sāmaɱ ñātaɱ sāmaɱ diṭṭhaɱ sāmaɱ viditaɱ tadevāhaɱ vadāmīti. Evaɱ vutte aññataro puriso nandakaɱ licchavimahāmantaɱ etadavoca: "nahānakālo1 bhante, "ti. "Alandāni bhaṇe, etena bāhirena nahānena. Alamidaɱ ajjhattaɱ nahānaɱ. Bhavissati yadidaɱ bhagavatippasādo"ti.

Sarakānivaggo tatiyo.

Tatruddānaɱ:

Mahānāmā tayo vuttā sarakānenapare duve,
Tayo 'nāthapiṇḍikena bhikkhu ca nandako dasāti.

---------------------------
1. Nahānakālo-syā

[BJT Page 218]

4. Puññābhisanda vaggo

11. 4. 1

Abhisandasuttaɱ

[page 391]

3799. Sāvatthiyaɱ:

Cattāro'me bhikkhave, puññābhisandā kusalābhisandā sukhassāhārā. Katame cattāro: idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaɱ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī sattā devamanussānaɱ buddho bhagavā"ti. Ayaɱ paṭhamo puññābhisando kusalābhisando sukhassāhāro. Punaca'paraɱ bhikkhave, ariyasāvako dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī"ti. Ayaɱ dutiyo puññābhisando kusalābhisando sukhassāhāro. Punaca'paraɱ bhikkhave, ariyasāvako saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassāti. " Ayaɱ tatiyo puññābhisando kusalābhisando sukhassāhāro. Punaca'paraɱ bhikkhave, ariyasāvako "ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaɱvattanikehi". Ayaɱ catuttho puññābhisando kusalābhisando subhassāhāro. Ime kho bhikkhave, cattāro puññābhisandā kusalābhisandā sukhassāhārāti.

11. 4. 2

Dutiyābhisandasuttaɱ

3800. Cattārome bhikkhave, puññābhisandā kusalābhisandā sukhassāhārā. Katame cattāro: idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaɱ sammā sambuddho vijjācaraṇasampanno sugato lokakavidu anuttaro purisadammasārathī satthā [page 392] devamanussānaɱ buddho bhagavā"ti. Ayaɱ paṭhamo puññābhisando kusalābhisando sukhassāhāro, punaca'paraɱ bhikkhave, ariyasāvako dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī"ti. Ayaɱ dutiyo puññābhisando kusalābhisando sukhassāhāro, punaca'paraɱ bhikkhave, ariyasāvako saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo paheneyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ lokassāti. " Ayaɱ tatiyo puññābhisando kusalābhisando sukhassāhāro. Punaca'paraɱ bhikkhave, ariyasāvako vigatamalamaccherena cetasā agāraɱ ajjhāvasati muttacāgo payatapāṇī vossagarato yācayogo dānasaɱvibhāgarato. Ayaɱ catuttho puññābhisando kusalābhisando sukhassāhāro. Ime kho bhikkhave, cattāro puññābhisandā kusalābhisandā sukhassāhārāti.

[BJT Page 220]

11. 4. 3

Tatiyābhisandasuttaɱ

3801. Cattārome bhikkhave, puññābhisandā kusalābhisandā sukhassāhārā. Katame cattāro: idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaɱ sammā sambuddho vijjācaraṇasampanno sugato lokakavidu anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā"ti. Ayaɱ paṭhamo puññābhisando kusalābhisando sukhassāhāro, punaca'paraɱ bhikkhave, ariyasāvako dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī"ti. Ayaɱ dutiyo puññābhisando kusalābhisando sukhassāhāro, punaca'paraɱ bhikkhave, ariyasāvako saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāheneyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ lokassāti. " Ayaɱ tatiyo puññābhisando kusalābhisando sukhassāhāro. Punaca'paraɱ bhikkhave, ariyasāvako paññavā hoti, udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhagāminiyā. Ayaɱ catuttho puññābhisando kusalābhisando sukhassāhāro. Ime kho bhikkhave, cattāro puññābhisandā kusalābhisandā sukhassāhārāti.

11. 4. 4

Devapadasuttaɱ

3802. Cattārimāni bhikkhave, devānaɱ devapadāni avisuddhānaɱ sattānaɱ visuddhiyā apariyodātānaɱ sattānaɱ pariyodapanāya. Katamāni cattāri: idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaɱ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā"ti. Idha paṭhamaɱ devānaɱ devapadaɱ avisuddhānaɱ sattānaɱ visuddhiyā apariyodātānaɱ sattānaɱ pariyodapanāya.

[page 393]
Punaca'paraɱ bhikkhave, ariyasāvako dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī"ti. Idaɱ dutiyaɱ devānaɱ devapadaɱ avisuddhānaɱ sattānaɱ visuddhiyā apariyodātānaɱ sattānaɱ pariyodapanāya.

Punaca'paraɱ bhikkhave, ariyasāvako saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassā"ti. Idaɱ tatiyaɱ devānaɱ devapadaɱ avisuddhānaɱ sattānaɱ visuddhiyā apariyodātānaɱ sattānaɱ pariyodapanāya.

Punaca'paraɱ bhikkhave, ariyasāvako ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaɱvattanikehi. Idaɱ catutthaɱ devānaɱ devapadaɱ avisuddhānaɱ sattānaɱ visuddhiyā apariyodātānaɱ sattānaɱ pariyodapanāya. Imāni kho bhikkhave, cattāri devānaɱ devapadāni avisuddhānaɱ sattānaɱ visuddhiyā apariyodātānaɱ sattānaɱ pariyodapanāyāti.

[BJT Page 222]

11. 4. 5

Dutiya devapadasuttaɱ

3803. Cattāri'māni bhikkhave, devānaɱ devapadāni avisuddhānaɱ sattānaɱ visuddhiyā apariyodātānaɱ sattānaɱ pariyodapanāya. Katamāni cattāri? Idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaɱ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā"ti. So iti paṭisañcikkhati: "kinnu kho devānaɱ devapadanti". So evaɱ pajānāti: "abyāpajjhaparame khvāhaɱ etarahi deve suṇāmi. Na kho panāhaɱ kañci byābādhemi tasaɱ vā thāvaraɱ vā. Addhāhaɱ devapadadhammasamannāgato viharāmī"ti. Idaɱ paṭhamaɱ devānaɱ devapadaɱ avisuddhānaɱ sattānaɱ visuddhiyā apariyodātānaɱ sattānaɱ pariyodapanāya.

Punaca'paraɱ bhikkhave, ariyasāvako dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī"ti. So iti paṭisañcikkhati: " kinnu kho devānaɱ devapadanti". So evaɱ pajānāti: abyāpajjhaparame khvāhaɱ etarahi deve suṇāmi. Na kho panāhaɱ kañci byābādhemi. Tasaɱ vā thāvaraɱ vā. Addhāhaɱ devapadadhammasamannāgato viharāmī"ti. Idaɱ dutiyaɱ devānaɱ devapadaɱ avisuddhānaɱ sattānaɱ visuddhiyā apariyodātānaɱ sattānaɱ pariyodapanāya.

Punaca'paraɱ bhikkhave, ariyasāvako saṅghe aveccappasādena samannāgato hoti: supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassāti". So iti paṭisañcikkhati: " kinnu kho devānaɱ devapadanti". So evaɱ pajānāti: "abyāpajjhaparame khvāhaɱ etarahi deve suṇāmi. Na kho panāhaɱ kañci byābādhemi tasaɱ vā thāvaraɱ vā. Addhāhaɱ devapadadhammasamannāgato viharāmī"ti. Idaɱ tatiyaɱ devānaɱ devapadaɱ avisuddhānaɱ sattānaɱ visuddhiyā apariyodātānaɱ sattānaɱ pariyodapanāya.

" Punaca'paraɱ bhikkhave, ariyasāvako ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppatthehi aparāmaṭṭhehi samādhisaɱvattanikehi. So evaɱ pajānāti: "abyāpajjhaparame khvāhaɱ etarahi deve, suṇāmi na kho panāhaɱ kañci byābādhemi tasaɱ vā thāvaraɱ vā. Addhāhaɱ devapadadhammasamannāgato vihārāmī"ti. Idaɱ [page 394] catutthaɱ devānaɱ devapadaɱ avisuddhānaɱ sattānaɱ visuddhiyā apariyodātānaɱ sattānaɱ pariyodapanāya. Imāni kho bhikkhave, cattāri devānaɱ devapadāni avisuddhānaɱ sattānaɱ visuddhiyā apariyodātānaɱ sattānaɱ pariyodapanāyāti.

11. 4. 6

Sabhāgatasuttaɱ

3804. Catūhi bhikkhave, dhammehi samannāgataɱ attamanā devā sabhāgatā1 kathenti. Katamehi catūhi: idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaɱ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā"ti. Yā tā devatā buddhe aveccappasādena samannāgato ito cutā tatrūpapannā, tāsaɱ evaɱ hoti: "yathārūpena kho mayaɱ buddhe aveccappasādena samannāgatā tato cutā idhūpapannā. Ariyasāvakopi tathārūpena buddhe aveccappasādena samannāgato etīti devānaɱ santiketi".

-------------------------
1. Sabhāgataɱ-machasaɱ.

[BJT Page 224]

Punaca'paraɱ bhikkhave, ariyasāvako dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī"ti. Yā tā devatā dhamme aveccappasādena samannāgatā ito cutā tatrūpapannā, tāsaɱ evaɱ hoti: yathārūpena kho mayaɱ dhamme aveccappasādena samannāgatā tato cutā idhūpapannā. Ariyasāvakopi tathārūpena dhamme aveccappasādena samannāgato etīti devānaɱ santiketi".

Punaca'paraɱ bhikkhave, ariyasāvako saṅghe aveccappasādena samannāgato hoti: supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassāti. Yā tā devatā saṅghe aveccappasādena samannāgatā ito cutā tatrūpapannā, tāsaɱ evaɱ hoti: "yathārūpena kho mayaɱ saṅghe aveccappasādena samannāgatā tato cutā idhūpapannā. Ariyasāvakopi tathārūpena saṅghe aveccappasādena samannāgato etīti devānaɱ santiketi."

" Punaca'paraɱ bhikkhave, ariyasāvako ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaɱvattanikehi. Yā tā devatā ariyakantehi sīlehi samannāgatā ito cutā tatrūpapannā. Tāsaɱ evaɱ hoti "yathārūpehi kho mayaɱ ariyakantehi sīlehi samannāgato tato cutā idhupapannā, ariyasāvakopi tathārūpehi ariyakantehi sīlehi samannāgato etīti devānaɱ santike"ti imehi kho bhikkhave, catūhi dhammehi samannāgataɱ attamanā devā sabhāgatā kathentīti.

11. 4. 7

Mahānāmasuttaɱ

[page 395]

3805. Ekaɱ samayaɱ bhagavā sakkesu viharati kapilavatthusmiɱ nigrodhārāme. Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho mahānāmo sakko bhagavantaɱ etadavoca: "kittāvatā nu kho bhante, upāsako hotī"ti? Yato kho mahānāma, buddhaɱ saraṇaɱ gato hoti, dhammaɱ saraṇaɱ gato hoti, saṅghaɱ saraṇaɱ gato hoti, ettāvatā kho mahānāma, upāsako hotīti.

Kittāvatā nu kho bhante, upāsako sīlasampanno hotīti? Yato kho mahānāma upāsako pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti, ettāvatā kho mahānāma, upāsako sīlasampanno hotīti.

Kittāvatā pana bhante, upāsako saddhāsampanno hotīti? Idha mahānāma, upāsako saddho hoti, saddahati tathāgatassa bodhiɱ: "itipi so bhagavā arahaɱ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā"ti. Ettāvatā kho mahānāma, upāsako saddhāsampanno hotīti.

[BJT Page 226]

Kittāvatā pana bhante, upāsako cāgasampanno hotīti? Idha pana mahānāma, upāsako vigatamalamaccherena cetasā agāraɱ ajjhāvasati, muttacāgo payatapāṇi vossaggarato yācayogo dānasaɱvibhāgarato. Ettāvatā kho mahānāma, upāsako cāgasampanno hotīti.

Kittāvatā pana bhante, upāsako paññāsampanno hotīti? Idha mahānāma upāsako paññavā hoti, udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. Ettāvatā kho mahānāma, upāsako paññāsampanno hotīti.

11. 4. 8

Vassasuttaɱ

[page 396]

3806. Seyyathāpi bhikkhave, uparipabbate thullaphusitake deve vassante taɱ udakaɱ yathāninnaɱ pavattamānaɱ pabbatakandarapadarasākhā paripūrenti. Pabbatakandarapadarasākhā paripūrā kussubbhe paripūrenti. Kussubbhā paripūrā mahāsobbhe paripūrenti. Mahāsobbhā paripūrā kunnadiyo paripūrenti. Kunnadiyo paripūrā mahānadiyo paripūrenti. Mahānadiyo paripūrā mahāsamuddaɱ sāgaraɱ paripūrenti. Evameva kho bhikkhave, ariyasāvakassa yo ca buddhe aveccappasādo, yo ca dhamme aveccappasādo, yo ca saṅghe aveccappasādo yāni ca ariyakantāni sīlāni, ime dhammā sandamānā pāraɱ gantvā āsavānaɱ khayāya saɱvattantīti.

11. 4. 9

Kāligodhāsuttaɱ

3807. Ekaɱ samayaɱ bhagavā sakkesu viharati kapilavatthusmiɱ nigrodhārāme. Atha kho bhagavā pubbaṇhasamayaɱ nivāsetvā pattacīvaramādāya yena kāligodhāya sākiyāniyā nivesanaɱ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho kāligodhā sākiyāni yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho kāligodhaɱ sākiyāniɱ bhagavā etadavoca:

--------------------------
1. Saɱsandamānā-sī.

[BJT Page 228]

Catūhi kho godhe, dhammehi samannāgatā ariyasāvikā sotāpannā hoti avinipātadhammā niyatā sambodhiparāyaṇā. Katamehi catūhi: idha godhe ariyasāvikā buddhe aveccappasādena samannāgatā hoti: "itipi so bhagavā arahaɱ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā"ti. Dhamme aveccappasādena samannāgatā hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī"ti. Saṅaghe aveccappasādena samannāgatā hoti: supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkettaɱ lokassāti. " [page 397] vigatamalamaccherena cetasā agāraɱ ajjhāvasati, muttacāgā payatapāṇī vossaggaratā yācayogā dānasaɱvibhāgaratā. Imehi kho godhe, catūhi dhammehi samannāgatā ariyasāvikā sotāpannā hoti avinipātadhammā niyatā sambodhiparāyaṇāti.

Yānimāni bhante, bhagavatā cattāri sotāpattiyaṅgāni, desitāni. Saɱvijjante te dhammā mayi. Ahañca tesu dhammesu sandissāmi. Ahaɱ hi bhante, buddhe aveccappasādena samannāgato: "itipi so bhagavā arahaɱ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato : "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī"ti. Saṅaghe aveccappasādena samannāgato : supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkettaɱ lokassāti. " Yaɱ kho pana kiñci kule deyyadhammaɱ sabbaɱ taɱ appaṭivibhattaɱ sīlavantehi kalyāṇadhammehīti. Lābhā te godhe, suladdhaɱ te godhe, sotāpattiphalaɱ tayā1 godhe, vyākatanti.

11. 4. 10

Nandiyasuttaɱ

3808. Ekaɱ samayaɱ bhagavā sakkesu viharati kapilavatthusmiɱ nigrodhārāme. Atha kho nandiyo sakko yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho nandiyo sakko bhagavantaɱ etadavoca: "yasseva nu kho bhante, ariyasāvakassa cattāri sotāpattiyaṅgāni sabbena sabbaɱ sabbathā sabbaɱ natthi, so eva2 nu kho bhante, ariyasāvako pamādavihārī"ti?

Yassa kho nandiya, cattāri sotāpattiyaṅgāni sabbena sabbaɱ sabbathā sabbaɱ natthi, tamahaɱ bāhiro puthujjanapakkhe ṭhitoti vadāmi. Api ca nandiya, yathā ariyasāvako pamādavihārī ceva hoti appamādavihārī ca. Taɱ suṇāhi. [page 398] kathañca nandiya, ariyasāvako pamādavihārī hoti: idha nandiya, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaɱ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā"ti. So tena buddhe aveccappasādena santuṭṭho na uttariɱ vāyamati divā pavivekāya rattiɱ paṭisallānāya. Tassa evaɱ pamattassa viharato pāmujjaɱ na hoti, pāmujje asati pīti na hoti, pītiyā asati passaddhi na hoti, passaddhiyā asati dukkhaɱ viharati. Dukkhino cittaɱ na samādhiyati. Asamāhite citte dhammā na pātubhavanti. Dhammānaɱ apātubhāvā pamādavihārīttheva saṅkhaɱ gacchati.

--------------------------
1. Te-syā.
2. Sveva-syā.

[BJT Page 230]

Punaca'paraɱ nandiya ariyasāvako dhamme aveccappasādena samannāgato hoti " svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī"ti. So tena dhamme aveccappasādena santuṭṭho na uttariɱ vāyamati divā pavivekāya rattiɱ paṭisallānāya. Tassa evaɱ pamattassa viharato pāmujjaɱ na hoti, pāmujje asati pīti na hoti, pītiyā asati passaddhi na hoti, passaddhiyā asati dukkhaɱ viharati. Dukkhino cittaɱ na samādhiyati. Asamāhite citte dhammā na pātubhavanti. Dhammānaɱ apātubhāvā pamādavihārītveva saṅkhaɱ gacchati.

Punaca'paraɱ nandiya ariyasāvako saṅghe aveccappasādena samannāgato hoti: supaṭipanno bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassāti. No tena saṅghe aveccappasādena santuṭṭho na uttariɱ vāyamati divā pavivekāya rattiɱ paṭisallānāya. Tassa evaɱ pamattassa viharato pāmujjaɱ na hoti, pāmujje asati pīti na hoti, pītiyā asati passaddhi na hoti, passaddhiyā asati dukkhaɱ viharati. Dukkhino cittaɱ na samādhiyati. Asamāhite citte dhammā na pātubhavanti. Dhammānaɱ apātubhāvā pamādavihārītveva saṅkhaɱ gacchati.

Punaca'paraɱ nandiya ariyasāvako ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaɱvattanikehi. So tehi ariyakantehi sīlehi santuṭṭho na uttariɱ vāyamati divā pavivekāya rattiɱ paṭisallānāya. Tassa evaɱ pamattassa viharato pāmujjaɱ na hoti. Pāmujje asati pīti na hoti. Pītiyā asati passaddhi na hoti. Passaddhiyā asati dukkhaɱ viharati. Dukkhino cittaɱ na samādhiyati. Asamāhite citte dhammā na pātubhavanti. Dhammānaɱ apātubhāvā pamādavihārīttheva saṅkhaɱ gacchati. Evaɱ kho nandiya, ariyasāvako pamādavihārī hoti.

Kathañca nandiya, ariyasāvako appamādavihārī hoti: idha nandiya, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaɱ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā"ti. So tena buddhe aveccappasādena asantuṭṭho uttariɱ vāyamati divā pavivekāya rattiɱ paṭisallānāya, tassa evaɱ appamattassa viharato pāmujjaɱ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaɱ vediyati. Sukhino cittaɱ samidhiyati. Samāhite citte dhammā pātubhavanti. Dhammānaɱ pātubhāvā appamādavihāritveva saṅkhaɱ [page 399] gacchati.

Punaca'paraɱ nandiya ariyasāvako dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī"ti. So tena dhamme aveccappasādena asantuṭṭho uttariɱ vāyamati divā pavivekāya rattiɱ paṭisallānāya, tassa evaɱ appamattassa viharato pāmujjaɱ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati passaddhakāyo sukhaɱ vediyati. Sukhino cittaɱ samādhiyati. Samāhite citte dhammā pātubhavanti. Dhammānaɱ pātubhāvā appamādavihāritveva saṅkhaɱ gacchati.

Punaca'paraɱ nandiya ariyasāvako saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassāti. So tena saṅghe aveccappasādena asantuṭṭho uttariɱ vāyamati divā pavivekāya rattiɱ paṭisallānāya, tassa evaɱ appamattassa viharato pāmujjaɱ jāyati. Pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaɱ vediyati. Sukhino cittaɱ samādhiyati. Samāhite citte dhammā pātubhavanti. Dhammānaɱ pātubhāvā appamādavihārītveva saṅkhaɱ gacchati.

Punaca'paraɱ nandiya, ariyasāvako " ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaɱvattanikehi. So tehi ariyakantehi sīlehi asantuṭṭho uttariɱ vāyamati divā pavivekāya rattiɱ paṭisallānāya. Tassa evaɱ appamattassa viharato pāmujjaɱ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaɱ vediyati. Sukhino cittaɱ samādhiyati. Samāhite citte dhammā pātubhavanti. Dhammānaɱ pātubhāvā appamādavihāritveva saṅkhaɱ gacchati. Evaɱ kho nandiya, ariyasāvako appamādavihārī hotīti.

Puññābhisandavaggo catuttho.

Tatruddānaɱ:

Abhisandā tayo vuttā duve devapadāni ca,
Sabhāgataɱ mahānāmo vassaɱ kāli ca nandiyāti.

----------------------------
1. Rattiyā-syā, aṭṭhakathā.

[BJT Page 232]

5. Sagātha puññābhisandavaggo

11. 5. 1

Asaṅkheyya1suttaɱ

3809. Cattāro'me bhikkhave, puññābhisandā kusalābhisandā sukhassāhārā. Katame cattāro: idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaɱ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā"ti. Ayaɱ paṭhamo puññābhisando kusalābhisando sukhassāhāro. Punaca'paraɱ bhikkhave, ariyasāvako dhamme aveccappasādena samannāgato hoti: svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī"ti. Ayaɱ dutiyo puññābhisando kusalābhisando sukhassāhāro. Punacaparaɱ bhikkhave ariyasāvako saṅghe aveccappasādena samannāgato hoti: supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassāti. Ayaɱ tatiyo puññābhisando kusalābhisando sukhassāhāro. " Punaca'paraɱ bhikkhave, ariyasāvako ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaɱvattanikehi. Ayaɱ catuttho puññābhisando kusalābhisando sukhassāhāro. Ime kho [page 400] bhikkhave, cattāro puññābhisandā kusalābhisandā sukhassāhārā.

Imehi kho bhikkhave, catūhi puññābhisandehi kusalābhisandehi samannāgatassa ariyasāvakassa na sukaraɱ puññassa pamāṇaɱ gaṇetuɱ. 2 "Ettako puññābhisando kusalābhisando sukhassahāro"ti. Atha kho "asaṅkheyyo appameyyo mahāpuññakkhandho"tveva saṅkhaɱ gacchati. Seyyathāpi bhikkhave, mahāsamudde na sukaraɱ udakassa pamāṇaɱ gaṇetuɱ "ettakāni udakāḷhakānīti vā ettakāni udakāḷhaka satānīti vā ettakāni udakāḷhakasahassānīti vā. " Atha kho "asaṅkheyyo appameyyo mahāudakakkhandho"tveva saṅkhaɱ gacchati. Evameva kho bhikkhave, imehi catūhi puññābhisandehi kusalābhisandehi samannāgatassa ariyasāvakassa na sukaraɱ puññassa pamāṇaɱ gaṇetuɱ, "ettako puññābhisando kusalābhisando sukhassāhāro"ti. Atha kho asaṅkheyyo appameyyo mahāpuññakkhandhotveva saṅkhaɱ3 gacchatī"ti. Idamavoca bhagavā idaɱ vatvā sugato athāparaɱ etadavoca satthā:

Mahodadhiɱ aparimitaɱ mahāsaraɱ,
Bahubheravaɱ ratanagaṇānamālayaɱ
Najjo yathā naragaṇasaṅghasevitā,
Puthū savantī upayanti sāgaraɱ.

Evaɱ naraɱ annadapānavatthadaɱ4
Seyyānisajjattharaṇassa5 dāyakaɱ,
Puññassa dhārā upayanti paṇaḍitaɱ
Najjo yathā vārivahāva sāgaranti6.

--------------------------
1. Abhisanda-machasaɱ.
2. Gahetuɱ-sī2.
3. Saṅkhyaɱ-machasaɱ, saṅgahaɱ-sī2.
4. Annapānavatthadadaɱ-syā, machasaɱ.
5. Seyyāni paccattharaṇassa-machasaɱ, syā.
6. Naragaṇasaṅghasevitā-sī2, syā.

[BJT Page 234]

11. 5. 2

Dutiya asaṅkheyyasuttaɱ

[page 401]

3810. Cattāro me bhikkhave puññābhisandā kusalābhisandā sukhassāhārā. Katame cattāro: idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaɱ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā"ti. Ayaɱ paṭhamo puññābhisando kusalābhisando sukhassāhāro. Punaca paraɱ bhikkhave, ariyasāvako dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī"ti. Ayaɱ dutiyo puññābhisando kusalābhisando sukhassāhāro. Punaca'paraɱ bhikkhave ariyasāvako saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaɱ cattāri parisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassāti. Ayaɱ tatiyo puññābhisando kusalābhisando sukhassāhāro. " Punaca paraɱ bhikkhave, ariyasāvako vigatamalamaccerena cetasā agāraɱ ajjhāvasati muttacāgo payatapāṇī vossaggarato yācayogo dānasaɱvibhāgarato. Ayaɱ catuttho puññābhisando kusalābhisando sukhassāhāro. Ime kho bhikkhave, cattāro puññābhisandā kusalābhisando sukhassāhāro.

Imehi kho bhikkhave, catūhi puññābhisandehi kusalābhisandehi samanāgatassa ariyasāvakassa na sukaraɱ puññassa pamāṇaɱ gaṇetuɱ. "Ettako puññābhisando kusalābhisando sukhassāhāro"ti. Atha kho "asaṅkheyyo appameyyo mahāpuññakkhandho"tveva saṅkhaɱ gacchati. Seyyathāpi bhikkhave yatthimā mahānadiyo saɱsandanti, samenti. Seyyathīdaɱ: gaṅgā yamunā aciravatī sarabhū mahī. Tattha na sukaraɱ udakassa pamāṇaɱ gaṇetuɱ, "ettakāni udakāḷhakānīti vā ettakāni udakāḷhakasatānīti vā ettakāni udakāḷhakasahassānīti vā ettakāni udakāḷhakasatasahassānītī vā". Atha kho ' "asaṅkheyyo appameyyo mahā udakakkhandho"tveva saṅkhaɱ gacchati. Evameva kho bhikkhave, imehi catūhi puññābhisandehi kusalābhisandehi samannāgatassa ariyasāvakassa na sukaraɱ puññassa pamāṇaɱ gaṇetuɱ: "ettako puññābhisando kusalābhisando sukhassāhāro" ti. Atha kho "asaṅkheyyo appameyyo mahāpuññakkhandho"tveva saṅkhaɱ gacchati. Idamavoca bhagavā idaɱ vatvā sugato athāparaɱ etadavoca satthā:

Mahodadhiɱ aparimitaɱ mahāsaraɱ
Bahubheravaɱ ratanagaṇāmālayaɱ,
Najjo yathā naragaṇasaṅghasevitā
Puthū savantī upayantī sāgaraɱ

Evaɱ naraɱ annadapānavatthadaɱ
Seyyānisajjattharaṇassa dāyakaɱ,
Puññassa dhārā upayanti paṇḍitaɱ
Najjo yathā vārivahāva sāgaranti.

[BJT Page 236]

11. 5. 3

Tatiya asaṅkheyyasuttaɱ

3811. Cattāro me bhikkhave, puññābhisandā kusalābhisandā sukhassāhārā. Katame cattāro: idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti "itipi so bhagavā arahaɱ sammā sambuddho vijjacaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā"ti. Ayaɱ paṭhamo puññābhisando kusalābhisando sukhassāhāro. Punaca paraɱ bhikkhave, ariyasāvako dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī"ti. Ayaɱ dutiyo puññābhisando kusalābhisando sukhassāhāro. Punaca paraɱ bhikkhave ariyasāvako saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassāti. Ayaɱ tatiyo puññābhisando kusalābhisando sukhassāhāro. " Punaca paraɱ bhikkhave, ariyasāvako paññavā hoti, udayatthagāminiyā paññāya [page 402] samannāgato hoti ariyāya nibbedhitāya sammādukkhakkhagāminiyā. Ayaɱ catuttho puññābhisando kusalābhisando sukhassāhāro. Ime kho bhikkhave, cattāro puññābhisandā kusalābhisandā sukhassāhārā. Imehi kho bhikkhave, catūhi puññābhisandehi kusalābhisandehi samannāgatassa ariyasāvakassa na sukaraɱ puññassa pamāṇaɱ gaṇetuɱ "ettako puññābhisando kusalābhisando sukhassāhāro"ti, atha kho"asaṅkheyyo appameyyo mahāpuññakkhandho"tveva saṅkhaɱ gacchatīti. Idamavoca bhagavā idaɱ vatvā sugato athāparaɱ etadavoca satthā:

Yo puññakāmo kusale patiṭṭhito
Bhāveti maggaɱ amatassa pattiyā,
So dhammasārādhigamo khaye rato
Na vedhati maccurājā gamissatīti. 1

11. 5. 4

Aḍḍha 2suttaɱ

3812. Catūhi bhikkhave dhammehi samannāgato ariyasāvako "aḍḍho mahaddhano mahāhogo"ti3 vuccati. Katamehi catūhi: idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaɱ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassāti. " Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaɱvattanikehi. Imehi kho bhikkhave catūhi dhammehi samannāgato ariyasāvako "aḍḍho mahaddhano mahābhogo"ti vuccatīti.

--------------------------
1. Maccurājāgamanasminti-machasaɱ, syā.
2. Mahaddhanoti-machasaɱ.
3. Mahābhogo mahāyasoti-syā.

[BJT Page 238]

11. 5. 5

Dutiya aḍḍhasuttaɱ

3813. Catūhi bhikkhave, dhammehi samannāgato ariyasāvako "aḍḍho mahaddhano mahābhogo mahāyaso"ti vuccati. Katamehi catūhi: idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaɱ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassāti. " Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaɱvattanikehi. Imehi kho bhikkhave, catūhi dhammehi samannāgato ariyasāvako "aḍḍho mahaddhano mahābhogo mahāyaso"ti vuccatīti.

11. 5. 6

Suddhakasuttaɱ

[page 403]

3814. Catūhi bhikkhave, samannāgato ariyasāvako sotāpanno hoti avinipātadhammā niyato sambodhiparāyano. Katamehi catūhi: idha bhikkhave ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaɱ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassāti. " Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaɱvattanikehi. Imehi kho bhikkhave, catūhi dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyanoti.

11. 5. 7

Nandiyasuttaɱ

3815. Ekaɱ samayaɱ bhagavā sakkesu viharati kapilavatthusmiɱ nigrodhārāme. Atha kho nandiyo sakko yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho nandiyaɱ sakkaɱ bhagavā etadavoca, catūhi kho nandiya, dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyano. Katamehi catūhi: idha nandiya, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaɱ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassāti. " Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaɱvattanikehi. Imehi kho nandiya, catūhi dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyanoti.

[BJT Page 240]

11. 5. 8

Bhaddiyasuttaɱ

3816. Ekaɱ samayaɱ bhagavā sakkesu viharati kapilavatthusmiɱ nigrodhārāme. Atha kho bhaddiyo sakko yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho bhaddiyaɱ sakkaɱ bhagavā etadavoca, catūhi kho bhaddiya, dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyano. Katamehi catūhi: idha bhaddiya, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaɱ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathi satthā devamanussānaɱ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato ṣāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassāti. " Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhi saɱvattanikehi. Imehi kho bhaddiya, catūhi dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyanoti.
[page 404]

11. 5. 9

Mahānāmasuttaɱ

3817. Ekaɱ samayaɱ bhagavā sakkesu viharati kapilavatthusmiɱ nigrodhārāme. Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho mahānāmaɱ sakkaɱ bhagavā etadavoca, catūhi kho mahānāma, dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyano. Katamehi catūhi: idha mahānāma, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaɱ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathi satthā devamanussānaɱ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato ṣāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassāti. " Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhi saɱvattanikehi. Imehi kho mahānāma, catūhi dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyanoti.

11. 5. 10

Aṅgasuttaɱ

3818. Cattārimāni bhikkhave, sotāpattiyaṅgāni. Katamāni cattāri: sappurisasaɱsevo saddhammasavanaɱ yonisomanasa7kāro dhammānudhammapaṭipatti. Imāni kho bhikkhave, cattāri sotāpattiyaṅgānīti.

Sagāthapuññābhisandavaggo pañcamo.

Tatruddānaɱ:

Asaṅkheyyā tayo vuttā aḍḍhena apare duve,
Suddhakaɱ nandiyaɱ bhaddiyaɱ mahānāmaṅgehi te dasāti.

[BJT Page 242]

6. Sappaññavaggo

11. 6. 1

Sagāthakasuttaɱ

3819. Catūhi bhikkhave, dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyano. Katamehi catūhi: [page 405] idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti itipi so bhagavā arahaɱ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavāti. Dhamme aveccappasādena samannāgato hoti svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhīti. Saṅghe aveccappasādena samannāgato hoti supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassāti. Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaɱvattanikehi. "Imehi kho bhikkhave, catūhi dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyano"ti. Idamavoca bhagavā idaɱ vatvā sugato athāparaɱ etadavoca satthā:

Yassa saddhā tathāgate acalā suppatiṭṭhitā,
Sīlañca yassa kalyāṇaɱ ariyakantaɱ pasaɱsitaɱ.

Saṅghe pasādo yassatthī ujubhūtañca dassanaɱ,
Adaḷiddoti taɱ āhu amoghaɱ tassa jīvitaɱ.

Tasmā saddhañca sīlañca pasādaɱ dhammadassanaɱ,
Anuyuñjetha medhāvī saraɱ buddhānasāsananti.

11. 6. 2

Vassaɱvuttha suttaɱ

3820. Tena kho pana samayena aññataro bhikkhu sāvatthiyaɱ vassaɱ vuttho kapilavatthuɱ anuppatto hoti kenacideva karaṇīyena. Assosuɱ kho kāpilavatthavā sakkā1 aññataro kira bhikkhu sāvatthiyaɱ vassaɱ vuttho kapilavatthuɱ anuppattoti. Atha kho kāpilavatthavā sakkā yena so bhikkhu tenupasaṅkamiɱsu. Upasaṅkamitvā taɱ bhikkhuɱ abhivādetvā ekamantaɱ nisīdiɱsu, ekamantaɱ nisinnā kho kāpilavatthavā sakkā taɱ bhikkhuɱ etadavocuɱ:

Kacci bhante, bhagavā arogo ca2 balavā cāti? Bhagavā āvuso arogo ca3 balavā cāti. Kacci pana bhante , sāriputtamoggallānā arogā ca balavanto cāti? [PTS Page 406 ] sāriputtamoggallānāpi kho āvuso, arogā ca balavanto cāti. Kacci pana bhante, bhikkhusaṅgho arogo ca balavā cāti? Bhikkhusaṅghopi kho āvuso arogo ca balavā cāti. Atthi pana bhante, kiñci iminā antaravassena bhagavato sammukhā sutaɱ sammukhā paṭiggahitanti? Sammukhā me taɱ āvuso, bhagavato sutaɱ sammukhā paṭiggahitaɱ:

--------------------------
1. Sakyā-machasaɱ, syā.
2. Ceva-machasaɱ, syā.
3. Arogo cāvuso bhagavā-machasaɱ, arogo cevāvuso bhagavā-syā.

[BJT Page 244]

"Appakā te bhikkhave, bhikkhū ye āsavānaɱ khayā anāsavaɱ ceto vimuttiɱ paññāvimuttiɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharanti. Atha kho eteva bahutarā bhikkhū ye pañcannaɱ orambhāgiyānaɱ saɱyojanānaɱ pari-k-khayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā"ti.

Aparampi kho me āvuso bhagavato sammukhā sutaɱ sammukhā paṭiggahitaɱ: "appakā te bhikkhave, bhikkhū ye pañcannaɱ orambhāgiyānaɱ saɱyojanānaɱ pari-k-khayā opapātikā tattha paranibbāyino anāvattidhammā tasmā lokā. Atha kho eteva bahutarā bhikkhū ye tiṇṇaɱ saɱyojanānaɱ pari-k-khayā rāgadosamohānaɱ tanuttā sakadāgāmino sakideva imaɱ lokaɱ āgantvā dukkhassantaɱ karissantī"ti.

Aparampi kho me āvuso bhagavato sammukhā sutaɱ sammukhā paṭiggahitaɱ: appakā te bhikkhave, bhikkhū ye tiṇṇaɱ saɱyojanānaɱ pari-k-khayā rāgadosamohānaɱ tanuttā sakadāgāmino sakideva imaɱ lokaɱ āgantvā dukkhassantaɱ karissanti, atha kho eteva bahutarā bhikkhū ye tiṇṇaɱ saɱyojanānaɱ pari-k-khayā sotāpannā avinipātadhammā niyatā sambodhiparāyanā"ti.

11. 6. 3

Dhammadinnasuttaɱ

3821. Ekaɱ samayaɱ bhagavā bāraṇasiyaɱ viharati isipatane migadāye. [page 407] atha kho dhammadinno upāsako pañcahi upāsakasatehi saddhiɱ yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho dhammadinno upāsako bhagavantaɱ etadavoca: ovadatu no bhante, bhagavā, anusāsatu no bhante, bhagavā yaɱ amhākaɱ assa dīgharattaɱ hitāya sukhāyāti. Tasmātiha vo dhammadinna, evaɱ sikkhitabbaɱ, "ye te suttantā tathāgatabhāsitā gambhīrā gambhīratthā lokuttarā suññatā1paṭisaɱyuttā te kālena kālaɱ upasampajja viharissamā"ti evaɱ hi vo dhammadinna, sikkhibbanti.

-------------------------
1. Suññata-machasaɱ, syā.

[BJT Page 246]

Na kho netaɱ bhante, sukaraɱ amhehi puttasambādhasayanaɱ ajjhāvasantehi kāsikacandanaɱ paccanubhontehi mālagandhavilepanaɱ dhārayantehi jātarūparajataɱ sādiyantehi ye te suttantā tathāgatabhāsitā gambhīrā gambhīratthā lokuttarā suññatāpaṭisaɱyuttā te kālena kālaɱ upasampajja viharituɱ. Tesaɱ no bhante, bhagavā amhākaɱ pañcasu sikkhāpadesu ṭhitānaɱ uttariɱ dhammaɱ desetūti. Tasmātiha vo dhammadinna, evaɱ sikkhitabbaɱ: buddhe aveccappasādena samannāgatā bhavissāma "itipi so bhagavā arahaɱ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā"ti. Dhamme aveccappasādena samannāgatā bhavissāma "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgatā bhavissāma "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassāti. " Ariyakantehi sīlehi samannāgatā bhavissāma "akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaɱvattanikehī"ti. Evaɱ hi vo dhammadinna, sikkhitabbanti.

Yānimāni bhante, bhagavatā cattāri sotāpattiyaṅgāni desitāni, saɱvijjante te dhammā amhesu, mayañca bhante, tesu1 dhammesu sandissāma. Mayaɱ hi bhante, buddhe aveccappasādena samannāgatā "itipi so bhagavā arahaɱ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaɱ [page 408] buddho bhagavā"ti. Dhamme aveccappasādena samannāgatā "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgatā "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassāti. " Ariyakantehi sīlehi samannāgatā akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaɱvattanikehīti. Lābhā vo dhammadinna, suladdhaɱ vo dhammadinna, sotāpattiphalaɱ dhammadinna, vyākatanti. 2

11. 6. 4.

Gilānasuttaɱ

3822. Ekaɱ samayaɱ bhagavā sakkesu viharati kapilavatthusmiɱ nigrodhārāme. Tena kho samayena sambahulā bhikkhū bhagavato cīvarakammaɱ karonti: "niṭṭhitacīvaro bhagavā temāsaccayena cārikaɱ pakkamissatī"ti. Assosi kho mahānāmo sakko sambahulā kira bhikkhū bhagavato cīvarakammaɱ karonti: niṭṭhitacīvaro bhagavā temāsaccayena cārikaɱ pakkamissatī"ti. Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho mahānāmo sakko bhagavantaɱ etadavoca: sutaɱ me taɱ3 bhanta, sambahulā kira bhikkhū bhagavato cīvarakammaɱ karonti "niṭṭhitacīvaro bhagavā, temāsaccayena cārikaɱ pakkamissatī"ti na kho netaɱ4 bhante, bhagavato sammukhā sutaɱ, sammukhā paṭiggahitaɱ "sappaññena upāsakena sappañño upāsako ābādhiko dukkhito bāḷahagiḷāno ovaditabbo"ti.

--------------------------
1. Mayañca tesu-machasaɱ, syā.
2. Dhammadinnā tumhehi vyākatanti-machasaɱ, syā.
3. Sutametaɱ-machasaɱ.
4. Panetaɱ-machasaɱ, ke etaɱ-sī1, 2.

[BJT Page 248]

Sappaññena mahānāma, upāsakena sappañño upāsako ābādhiko dukkhito bāḷhagilāno catūhi assāsanīyehi dhammehi assāsetabbo. Assasatāyasmā, atthāyasmato buddhe aveccappasādo "itipi so bhagavā arahaɱ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā"ti. Assasatāyasmā, atthāyasmato dhamme aveccappasādo "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī"ti. Assasatāyasmā atthāyasmato saṅghe aveccappasādo "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassā"ti. Assasatāyasmā atthāyasmato ariyakantāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaɱvattanikānīti.

[page 409] sappaññena mahānāma, upāsakena sappañño upāsako ābādhiko dukkhito bāḷhagilāno. Imehi catūhi assāsanīyehi1 dhammehi assāsetvā evamassa vacanīyo. "Atthāyasmato mātāpitusu apekhā"ti. So ce evaɱ vadeyya: "atthi me mātāpitusu apekhāti. So evamassa vacanīyo. Āyasmā2 kho māriso maraṇadhammo, sacepāyasmā mātāpitusu apekhaɱ karissati marissateva, no cepāyasmā mātāpitusu apekhaɱ karissati marissateva. Sacāyasmato mātāpitusu apekhā3 taɱ pajāhā"ti. So ce evaɱ vadeyya: "yā me mātāpitusu apekhā sā pahīnā" ti so evamassa vacanīyo: "atthi panāyasmato puttadāresu apekhā"ti? So ce evaɱ vadeyya: "atthi me puttadāresu apekhā"ti. So evamassa vacanīyo: "āyasmā kho māriso maraṇadhammo, sace pāyasmā puttadāresu apekhaɱ karissati marissateva, no cepāyasmā puttadāresu apekhaɱ karissati marissateva. Sacāyasmato puttadāresu apekhā taɱ pajahā"ti.

So ce evaɱ vadeyya: "yā me puttadāresu apekhā sā pahīnā"ti. So evamassa vacanīyo: "atthi panāyasmato mānusakesu pañcasu kāmaguṇesu apekhā"ti? So ce evaɱ vadeyya: "atthi me mānusakesu pañcasu kāmaguṇesu apekhā"ti. So evamassa vacanīyo: " mānusakehi4 kho āvuso, kāmehi5 dibbā kāmā abhikkantatarā ca paṇītatarā ca. Sādhāyasmā mānusakehi kāmehi cittaɱ vuṭṭhāpetvā cātummahārājikesu devesu cittaɱ adhimocehī"ti.

-------------------------
1. Assāsaniyehi-sī 1, 2, syā.
2. Āyasmāpi-sīmu, sī2.
3. Sādhāyasmā yā te mātāpitusu apekkhā-machasaɱ, syā.
4. Mānusakesu-sī1, 2.
5. Kāmesu-sī 1, 2.

[BJT Page 250]

So ce evaɱ vadeyya: "mānusakehi kāmehi me cittaɱ vuṭṭhitaɱ cātummahārājikesu devesu cittaɱ adhimocitanti". So evamassa vacanīyo: "cātummahārājikehi kho [page 410] āvuso devehi tāvatiɱsā devā abhikkantatarā ca paṇītatarā ca sādhāyasmā cātummahārājikehi devehi cittaɱ vuṭṭhāpetvā tāvatiɱsesu devesu cittaɱ adhimocehī"ti.

So ce evaɱ vadeyya: "cātummahārājikehi me devehi cittaɱ vuṭṭhitaɱ tāvatiɱsesu devesu cittaɱ adhimocitanti". So evamassa vacanīyo: "tāvatiɱsehi kho āvuso, devehi yāmā devā abhikkantatarā ca paṇītatarā ca sādhāyasmā tāvatiɱsehi devehi cittaɱ vuṭṭhāpetvā yāmesu devesu cittaɱ adhimocehī"ti.

So ce evaɱ vadeyya: 'tāvatiɱsehi kho devehi me cittaɱ vuṭṭhitaɱ, yāmesu devesu cittaɱ adhimocitanti". So evamassa vacanīyo: "yāmehi kho āvuso, devehi tusitā devā abhikkantatarā ca paṇītatarā ca. Sādhāyasmā yāmehi devehi cittaɱ vuṭṭhāpetvā tusitesu devesu cittaɱ adhimocehī"ti.

So ce evaɱ vadeyya: "yāmehi devehi me cittaɱ vuṭṭhitaɱ, tusitesu devesu cittaɱ adhimocitanti". So evamassa vacanīyo: "tusitehi kho āvuso, devehi nimmāṇaratī devā abhikkantatarā ca paṇītatarā ca. Sādhāyasmā tusitehi devehi cittaɱ vuṭṭhāpetvā nimmāṇaratīsu devesu cittaɱ adhimocehī"ti.

So ce evaɱ vadeyya: "tusitehi devehi me cittaɱ vuṭṭhitaɱ, nimmāṇaratīsu devesu cittaɱ adhimocitanti". So evamassa vacanīyo: "nimmāṇaratīhi kho āvuso, devehi paranimmitavasavattī devā abhikkantatarā ca paṇītatarā ca, sādhāyasmā nimmāṇaratīhi devehi cittaɱ vuṭṭhāpetvā paranimmitavasavattīsu devesu cittaɱ adhimocehī"ti.

So ce evaɱ vadeyya: "nimmāṇaratīhi devehi me cittaɱ vuṭṭhitaɱ, paranimmitavasavattīsu devesu cittaɱ adhimocitanti". So evamassa vacanīyo: "paranimmitavasavattīhi kho āvuso, devehi brahmaloko abhikkantataro ca paṇītataro ca. Sādhāyasmā paranammitavasavattīhi devehi cittaɱ vuṭṭhāpetvā brahmaloke cittaɱ adhimocehī"tā.

[BJT Page 252]

Se ce evaɱ vadeyya: paranimmitavasavattīhi kho devehi me cittaɱ vuṭṭhitaɱ, brahmaloke cittaɱ adhimocitanti". So evamassa vacanīyo: "brahmaloko'pi kho āvuso, anicco addhuvo sakkāyapariyāpanno, sādhāyasmā brahmalokā cittaɱ vuṭṭhāpetvā sakkāyanirodhe cittaɱ upasaɱhārā"ti. 1

So ce evaɱ vadeyya: "brahmalokā me cittaɱ vuṭṭhitaɱ sakkāyanirodhe cittaɱ upasaɱhatanti"2 evaɱ vimuttacittassa kho mahānāma upāsakassa vassasatavimuttacittena3 bhikkhunā na kiñci nānākaraṇaɱ vadāmi yadidaɱ vimuttiyā vimuttinti. 4

11. 6. 5

Phalasuttaɱ

3823. Cattāro me bhikkhave, dhammā bhāvitā bahulīkatā sotāpatti phalasacchikiriyāya saɱvattanti. Katame cattāro: [page 411] sappurisasaɱsevo saddhammasavanaɱ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā sotāpattiphalasacchikiriyāya saɱvattantīti.

11. 6. 6

Dutiya phalasuttaɱ

3824. Cattāro me bhikkhave, dhammā bhāvitā bahulīkatā sakadāgāmiphalasacchikiriyāya saɱvattanti. Katame cattāro: sappurisasaɱsevo saddhammasavanaɱ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā sakadāgāmiphalasacchikiriyāya saɱvattantīti.

11. 6. 7

Tatiya phalasuttaɱ

3825. Cattāro me bhikkhave, dhammā bhāvitā bahulīkatā anāgāmiphalasacchikiriyāya saɱvattanti. Katame cattāro: sappurisasaɱsevo saddhammasavanaɱ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā anāgāmiphalasacchikiriyāya saɱvattantīti.

--------------------------
1. Upasaɱharāhīti-machasaɱ.
2. Upasaɱharāmīti-machasaɱ.
3. Āsavā vimuttacittena-machasaɱ.
4. Vimuttaniti-machasaɱ.

[BJT Page 254]

11. 6. 8

Catuttha phalasuttaɱ

3826. Cattāro me bhikkhave, dhammā bhāvitā bahulīkatā arahattaphalasacchikiriyāya saɱvattanti. Katame cattāro: sappurisasaɱsevo saddhammasavanaɱ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā arahattaphalasacchikiriyāya saɱvattantīti.

11. 6. 9

Paṭilābhasuttaɱ

3827. Cattāro me bhikkhave, dhammā bhāvitā bahulīkatā paññāpaṭilābhāya saɱvattanti katame cattāro: sappurisasaɱsevo saddhammasavanaɱ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā paññāpaṭilābhāya saɱvattantīti.

11. 6. 10

Vuḍḍhisuttaɱ

3828. Cattāro me bhikkhave, dhammā bhāvitā bahulīkatā paññāvuḍḍhiyā saɱvattanti. Katame cattāro: sappurisasaɱsevo saddhammasavanaɱ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā paññāvuḍḍhiyā saɱvattantīti.

11. 6. 11

Vepullasuttaɱ

3829. Cattāro me bhikkhave, dhammā bhāvitā bahulīkatā paññāvepullāya saɱvattanti. Katame cattāro: sappurisasaɱsevo saddhammasavanaɱ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā paññāvepullāya saɱvattantīti.

Sappaññavaggo chaṭṭho.

Tatruddānaɱ:

Sagāthakaɱ vassanutthaɱ dhammadinnaɱ gilānakaɱ,
Catupphalā paṭilābho vuḍḍhi vepullanāmikoti.

[BJT Page 256]

7. Mahāpaññavaggo

11. 7. 1

Mahāpaññasuttaɱ

[page 412]
3830 Cattāro'me bhikkhave, dhammā bhāvitā bahulīkatā mahāpaññatāya saɱvattanti. Katame cattāro: sappurisasaɱsevo saddhammasavanaɱ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā mahāpaññatāya saɱvattantīti.

11. 7. 2

Puthupaññasuttaɱ

3831. Cattāro'me bhikkhave, dhammā bhāvitā bahulīkatā puthupaññatāya saɱvattanti. Katame cattāro: sappurisasaɱsevo saddhammasavanaɱ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā puthupaññatāya saɱvattantīti.

11. 7. 3

Vipulapaññasuttaɱ

3832. Cattāro'me bhikkhave, dhammā bhāvitā bahulīkatā vipulapaññatāya saɱvattanti. Katame cattāro: sappurisasaɱsevo saddhammasavanaɱ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā vipulapaññatāya saɱvattantīti.

11. 7. 4

Gambhīrapaññasuttaɱ

3833. Cattāro'me bhikkhave, dhammā bhāvitā bahulīkatā gambhīrapaññatāya saɱvattanti. Katame cattāro: sappurisasaɱsevo saddhammasavanaɱ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā gambhīrapaññatāya saɱvattantīti.

11. 7. 5

Asāmantapaññasuttaɱ

3834. Cattāro'me bhikkhave, dhammā bhāvitā bahulīkatā asāmanta1paññatāya saɱvattanti. Katame cattāro: sappurisasaɱsevo saddhammasavanaɱ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā asāmantapaññatāya saɱvattantīti.

11. 7. 6

Bhūripaññasuttaɱ

3835. Cattāro'me bhikkhave, dhammā bhāvitā bahulīkatā bhūripaññatāya saɱvattanti. Katame cattāro: sappurisasaɱsevo saddhammasavanaɱ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā bhūripaññatāya saɱvattantīti.

11. 7. 7

Paññābāhullasuttaɱ

3836. Cattāro'me bhikkhave, dhammā bhāvitā bahulīkatā paññābāhullāya saɱvattanti. Katame cattāro: sappurisasaɱsevo saddhammasavanaɱ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā paññābāhullāya saɱvattantīti.

--------------------------
1. Appamatta-machasaɱ, syā. Asamatta-sī1, 2.

[BJT Page 258]

11. 7. 8

Sīghapaññasuttaɱ

3837. Cattāro'me bhikkhave, dhammā bhāvitā bahulīkatā sīghapaññatāya saɱvattanti. Katame cattāro: sappurisasaɱsevo saddhammasavanaɱ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā sīghapaññatāya saɱvattantīti.

11. 7. 9

Lahupaññasuttaɱ

3838. Cattāro'me bhikkhave, dhammā bhāvitā bahulīkatā lahupaññatāya saɱvattanti. Katame cattāro: sappurisasaɱsevo saddhammasavanaɱ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā lahupaññatāya saɱvattantīti.

11. 7. 10

Hāsupaññasuttaɱ

3839. Cattāro'me bhikkhave, dhammā bhāvitā bahulīkatā hāsu1paññatāya saɱvattanti. Katame cattāro: sappurisasaɱsevo saddhammasavanaɱ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā hāsupaññatāya saɱvattantīti.
[page 413]

11. 7. 11

Javanapaññasuttaɱ

3840. Cattāro'me bhikkhave, dhammā bhāvitā bahulīkatā javanapaññatāya saɱvattanti. Katame cattāro: sappurisasaɱsevo saddhammasavanaɱ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā javanapaññatāya saɱvattantīti.

11. 7. 12

Tikkhapaññasuttaɱ

3841. Cattāro'me bhikkhave, dhammā bhāvitā bahulīkatā tikkhapaññatāya saɱvattanti. Katame cattāro: sappurisasaɱsevo saddhammasavanaɱ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā tikkhapaññatāya saɱvattantīti.

11. 7. 13

Nibbedhikapaññasuttaɱ

3842. Cattāro'me bhikkhave, dhammā bhāvitā bahulīkatā nibbedhikapaññatāya saɱvattanti. Katame cattāro: sappurisasaɱsevo saddhammasavanaɱ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā nibbedhikapaññatāya saɱvattantīti.

Mahāpaññavaggo sattamo.

Tatruddānaɱ:

Mahāputhuvipulagambhīraɱ asāmantabhūribāhulaɱ,
Sīghalahuhāsujavana tikkhanibbedhikāyacāti.

Sotāpattisaɱyuttaɱ samattaɱ.

Tatra vaggudadānaɱ:

Vephadvāra rājakārāmā sarakāni puññābhisandā
Sagāthapuññābhisando sappañña mahāpaññā cāti.

-------------------------
1. Hāsa-machasaɱ, syā.

[BJT Page 260]

12. Saccasaɱyuttaɱ

1. Samādhivaggo

12. 1. 1

[page 414]

Samādhisuttaɱ

3643. Evaɱ me sutaɱ ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti kho te bhikkhū bhagavato paccassosuɱ bhagavā etadavoca. Samādhiɱ bhikkhave, bhāvetha. Samāhito bhikkhave, bhikkhu yathābhūtaɱ pajānāti. Kiñca yathābhūtaɱ pajānāti: idaɱ dukkhanti yathābhūtaɱ pajānāti. Ayaɱ dukkhasamudayoti yathābhūtaɱ pajānāti. Ayaɱ dukkhanirodhoti yathābhūtaɱ pajānāti. Ayaɱ dukkhanirodhagāminī paṭipadāti yathābhūtaɱ pajānāti. Samādhiɱ bhikkhave bhāvetha, samāhito bhikkhave, bhikkhu yathābhūtaɱ pajānāti.

Tasmātiha bhikkhave, idaɱ dukkhanti yogo karaṇīyo, ayaɱ dukkhasamudayoti yogo karaṇīyo, ayaɱ dukkhanirodhoti yogo karaṇīyo, ayaɱ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

12. 1. 2

Paṭisallānasuttaɱ

[page 415]
3844. Paṭisallāne bhikkhave, yogamāpajjatha, paṭisallīno bhikkhave, bhikkhu yathābhūtaɱ pajānāti. Kiñca yathābhūtaɱ pajānāti: idaɱ dukkhanti yathābhūtaɱ pajānāti. Ayaɱ dukkhasamudayoti yathābhūtaɱ pajānāti. Ayaɱ dukkhanirodhoti yathābhūtaɱ pajānāti. Ayaɱ dukkhanirodhagāminī paṭipadāti yathābhūtaɱ paṭipadāti yathābhūtaɱ pajānāti. Paṭisallāne bhikkhave, yogamāpajjatha, paṭisallīno1 bhikkhave, bhikkhu yathābhūtaɱ pajānāti. Tasmātiha bhikkhave, idaɱ dukkhanti yogo karaṇīyo ayaɱ dukkhasamudayoti yogo karaṇīyo, ayaɱ dukkhanirodhoti yogo karaṇīyo, ayaɱ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

12. 1. 3

Kulaputtasuttaɱ

3845. Yehi keci bhikkhave, atītamaddhānaɱ kulaputtā sammā agārasmā anagāriyaɱ pabbajiɱsu, sabbe te catunnaɱ ariyasaccānaɱ yathābhūtaɱ abhisamayāya. Ye hi keci bhikkhave, anāgatamaddhānaɱ kulaputtā sammā agārasmā anagāriyaɱ pabbajissanti, sabbe te catunnaɱ ariyasaccānaɱ yathābhūtaɱ abhisamayāya. Ye hi keci bhikkhave, etarahi kulaputtā sammā agārasmā anagāriyaɱ pabbajanti, sabbe te catunnaɱ ariyasaccānaɱ yathābhūtaɱ abhisamayāya.

--------------------------
1. Paṭisalalāno-sīmu.

[BJT Page 262]

Katamesaɱ catunnaɱ: dukkhassa ariyasaccassa, dukkhasamudayassa ariyasaccassa, dukkhanirodhassa ariyasaccassa, dukkhanirodhagāminiyā paṭipadāya1 ariyasaccassa. Ye hi keci bhikkhave, atītamaddhānaɱ kulaputtā sammā agārasmā anagāriyaɱ pabbajiɱsu sabbe te imesaɱ yeva catunnaɱ ariyasaccānaɱ yathābhūtaɱ abhisamayāya. Ye hi keci bhikkhave, anāgatamaddhānaɱ kulaputtā sammā agārasmā anagāriyaɱ pabbajissanti, sabbe te imesaɱ yeva catunnaɱ ariyasaccānaɱ yathābhūtaɱ abhisamayāya. Ye hi keci bhikkhave, etarahi kulaputtā sammā agārasmā anagāriyaɱ pabbajanti, sabbe te imesaɱ yeva catunnaɱ ariyasaccānaɱ yathābhūtaɱ abhisamayāya. Tasmātiha bhikkhave, idaɱ dukkhanti yogo karaṇīyo, ayaɱ dukkhasamudayoti yogokaraṇīyo, ayaɱ dukkhanirodhoti yogokaraṇīyo, ayaɱ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

12. 1. 4

Dutiya kulaputtasuttaɱ

3846. Ye hi keci bhikkhave, atītamaddhānaɱ kulaputtā sammā agārasmā anagāriyaɱ pabbajitā yathābhūtaɱ abhisamesuɱ, sabbe te cattāri ariyasaccāni yathābhutaɱ abhisamesuɱ. Ye hi keci bhikkhave, anāgatamaddhānaɱ kulaputtā sammā agārasmā anagāriyaɱ pabbajitā yathābhūtaɱ [page 416] abhisamessanti, sabbe te cattāri ariyasaccāni yathābhūtaɱ abhisamessanti. Ye hi keci bhikkhave, etarahi kulaputtā sammā agārasmā anagāriyaɱ pabbajitā yathābhūtaɱ abhisamenti, sabbe te cattāri ariyasaccāni yathābhūtaɱ abhisamenti. Katamāni cattāri: dukkhaɱ ariyasaccaɱ, dukkhasamudayaɱ ariyasaccaɱ, dukkhanirodhaɱ ariyasaccaɱ, dukkhanirodhagāminī paṭipadā ariyasaccaɱ. Ye hi keci bhikkhave, atītamaddhānaɱ kulaputtā sammā agārasmā anagāriyaɱ pabbajitā yathābhūtaɱ abhisamesuɱ, sabbe te imāni cattāri ariyasaccāni yathābhūtaɱ abhisamesuɱ. Ye hi keci bhikkhave, anāgatamaddhānaɱ kulaputtā sammā agārasmā anagāriyaɱ pabbajitā yathābhūtaɱ abhisamessanti. Sabbe te imāni cattāri ariyasaccāni yathābhūtaɱ abhisamessanti. Ye hi keci bhikkhave, etarahi kulaputtā sammā agārasmā anagāriyaɱ pabbajitā yathābhūtaɱ abhisamenti, sabbe te imāni cattāri ariyasaccāni yathābhūtaɱ abhisamenti. Tasmātiha bhikkhave, idaɱ dukkhanti yogo karaṇīyo, ayaɱ dukkhasamudayoti yogo karaṇīyo, ayaɱ dukkhanirodhoti yogo karaṇīyo, ayaɱ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

12. 1. 5

Samaṇabrāhmaṇasuttaɱ

3847. Ye hi keci bhikkhave, atītamaddhānaɱ samaṇā vā brāhmaṇā va yathābhūtaɱ abhisambujjhiɱsu, sabbe te cattāri ariyasaccāni yathābhunaɱ abhisambujjhiɱsu. Ye hi keci bhikkhave, anāgatamaddhānaɱ samaṇā vā brāhmaṇā vā yathābhūtaɱ abhisambujjhissati, sabbe te cattāri ariyasaccāni yathābhūtaɱ abhisambujjhissanti, ye hi keci bhikkhave, etarahi samaṇā vā brāhmaṇā vā yathābhūtaɱ abhisambujjhanti, sabbe te cattāri ariyasaccāni yathābhūtaɱ abhisambujjhanti. Katamāni cattāri: dukkhaɱ ariyasaccaɱ, dukkhasamudayaɱ ariyasaccaɱ, dukkhanirodhaɱ ariyasaccaɱ, dukkhanirodhagāminī paṭipadā ariyasaccaɱ. Ye hi keci bhikkhave, atītamaddhānaɱ samaṇā vā brāhmaṇā vā yathābhūtaɱ abhisambujjhiɱsu, sabbe te imāni cattāri ariyasaccāni yathābhūtaɱ abhisambujjhiɱsu. Ye hi keci bhikkhave, anāgatamaddhānaɱ samaṇā vā brāhmaṇā vā yathābhūtaɱ abhisambujjhissanti. Sabbe te imāni cattāri ariyasaccāni yathābhūtaɱ abhisambujjhissanti. Ye hi keci bhikkhave,
Etarahi samaṇā vā brāhmaṇā vā yathābhūtaɱ abhisambujjhanti. Sabbe te imāni cattāri [page 417] ariyasaccāni yathābhūtaɱ abhisambujjhanti. Tasmātiha bhikkhave, idaɱ dukkhanti yogo karaṇīyo, ayaɱ dukkhasamudayoti yogo karaṇīyo, ayaɱ dukkhanirodhoti yogo karaṇīyo, ayaɱ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

--------------------------
1. Gāminīpaṭipadāya-syā

[BJT Page 264]

12. 1. 6

Dutiya samaṇabrāhmaṇasuttaɱ

3848. Ye hi keci bhikkhave, atītamaddhānaɱ samaṇā vā brāhmaṇā vā yathābhūtaɱ abhisambuddhaɱ pakāsesuɱ, sabbe te cattāri ariyasaccāni yathābhūtaɱ abhisambuddhaɱ pakāsesuɱ. Ye hi keci bhikkhave, anāgatamaddhānaɱ samaṇā vā brāhmaṇā vā yathābhūtaɱ abhisambuddhaɱ pakāsessanti, sabbe te cattāri ariyasaccāni yathābhūtaɱ abhisambuddhaɱ pakāsessanti. Ye hi keci bhikkhave, etarahi samaṇā vā brahmaṇā vā yathābhūtaɱ abhisambuddhaɱ pakāsenti, sabbe te cattāri ariyasaccāni yathābhūtaɱ abhisambuddhaɱ pakāsenti. Katamāni cattāri: dukkhaɱ ariyasaccaɱ, dukkhasamudayaɱ ariyasaccaɱ, dukkhanirodhaɱ ariyasaccaɱ dukkhanirodhagāminī paṭipadā ariyasaccaɱ. Ye hi keci bhikkhave, atītamaddhānaɱ samaṇā vā brāhmaṇā vā yathābhūtaɱ abhisambuddhaɱ pakāsesuɱ, sabbe te imāni cattāri ariyasaccāni yathābhūtaɱ abhisambuddhaɱ pakāsesuɱ, ye hi keci bhikkhave, anāgatamaddhānaɱ samaṇā vā brāhmaṇā vā yathābhūtaɱ abhisambuddhaɱ pakāsessanti, sabbe te imāni cattāri ariyasaccāni yathābhūtaɱ abhisambuddhaɱ pakāsessanti. Ye hi keci bhikkhave, etarahi samaṇā vā brāhmaṇā vā yathābhūtaɱ abhisambuddhaɱ pakāsenti, sabbe te imāni cattāri ariyasaccāni yathābhūtaɱ abhisambuddhaɱ pakāsenti. Tasmātiha bhikkhave, idaɱ dukkhanti yogo karaṇīyo, ayaɱ dukkhasamudayoti yogo karaṇīyo, ayaɱ dukkhanirodhoti yogo karaṇīyo, ayaɱ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

12. 1. 7

Vitakkasuttaɱ

3849. Mā bhikkhave, pāpake akusale vitakke vitakketha. Seyyathīdaɱ: kāmavitakkaɱ vyāpādavitakkaɱ. Taɱ kissa hetu, nete bhikkhave, vitakkā atthasaɱhitā nādibrahmacariyakā na [page 418] nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saɱvattanti. Vitakkento1 ca kho tumhe bhikkhave, idaɱ dukkhanti vitakkeyyātha, ayaɱ dukkhasamudayoti vitakkeyyātha, ayaɱ dukkhanirodhoti vitakkeyyātha, ayaɱ dukkhanirodhagāminī paṭipadāti vitakkeyyātha. Taɱ kissa hetu ete bhikkhave, vitakkā atthasaɱhitā ete ādibrahmacariyakā. Ete nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saɱvattanti. Tasmātiha bhikkhave, idaɱ dukkhanti yogo karaṇīyo, ayaɱ dukkhasamudayoti yogo karaṇīyo, ayaɱ dukkhanirodhoti yogo karaṇīyo, ayaɱ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

--------------------------
1. Vitakkantā syā. Vitakkenti-sī1, 2,

[BJT Page 266]

12. 1. 8

Cintāsuttaɱ

3850. Mā bhikkhave, pāpakaɱ akusalaɱ cittaɱ cintetha1. "Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vā. Taɱ kissa hetu: nesā bhikkhave, cintā atthasaɱhitā, nādibrahmacariyakā, na nibbidāya na virāgāya na nirodhāya na upamāya na abhiññāya na sambodhāya na nibbānāya saɱvattati. Cintentā ca vo tumhe bhikkhave idaɱ dukkhanti cinteyyātha, ayaɱ dukkhasamudayoti cinteyyātha, ayaɱ dukkhanirodhoti cinteyyātha, ayaɱ dukkhanirodhagāminī paṭipadāti cinteyyātha. Taɱ kissa hetu, esā bhikkhave, cintā atthasaɱhitā, esā ādibrahmacariyakā, esā nibbidāya virāgāya nirodhāya upasamāya abhiññāya [page 419] sambodhāya nibbānāya saɱvattati. Tasmātiha bhikkhave, idaɱ dukkhanti yogo karaṇīyo, ayaɱ dukkhasamudayoti yogo karaṇīyo, ayaɱ dukkhanirodhoti yogo karaṇīyo, ayaɱ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

12. 1. 9

Viggāhikakathāsuttaɱ

3851. Mā bhikkhave, viggāhikakathaɱ kathetha:2 "na tvaɱ imaɱ dhammavinayaɱ ājānāsi, ahaɱ imaɱ dhammavinayaɱ ājānāmi, kiɱ tvaɱ imaɱ dhammavinayaɱ ājānissasi? Micchāpaṭipanno tvamasi, ahamasmi sammā paṭipanno pure vacanīyaɱ pacchā avaca, pacchā vacanīyaɱ pure avaca, sahitaɱ me, asahitaɱ te, āciṇṇaɱ te viparāvattaɱ, āropito te vādo, cara vādappamokkhāya3, niggahitosi, nibbaṭhehi sace pahosīti. Taɱ kissa hetu: nesā bhikkhave kathā atthasaɱhitā nādibrahmacariyakā. Na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saɱvattati. Kathentā ca kho tumhe bhikkhave, idaɱ dukkhanti katheyyātha. Ayaɱ dukkhasamudayoti katheyyātha, ayaɱ dukkhanirodhoti katheyyātha, ayaɱ dukkhanirodhagāminī paṭipadāti katheyyātha. Taɱ kissa hetu, esā bhikkhave. Kathā atthasaɱhitā, esā ādibrahmacariyakā, esā nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saɱvattati. Tasmātiha bhikkhave, idaɱ dukkhanti yogo karaṇīyo, ayaɱ dukkhasamudayoti yogo karaṇīyo, ayaɱ dukkhanirodhoti yogo karaṇīyo, ayaɱ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

--------------------------
1. Cinteyyātha-machasaɱ,
2. Katheyyātha-machasaɱ
3. Paravādappamokkhāya-syā, 1. Sīmu

[BJT Page 268]

12. 1. 10

Tiracchāna kathāsuttaɱ

3852. Mā bhikkhave, anekavihitaɱ tiracchānakathaɱ kathetha: seyyathīdaɱ: rājakathaɱ corakathaɱ mahāmattakathaɱ senākathaɱ bhayakathaɱ yuddhakathaɱ annakathaɱ pānakathaɱ vatthakathaɱ sayanakathaɱ mālākathaɱ gandhakathaɱ ñātikathaɱ yānakathaɱ gāmakathaɱ nigamakathaɱ nagarakathaɱ janapadakathaɱ itthikathaɱ purisakathaɱ sūrakathaɱ1 [page 420] visikhākathaɱ kumbhaṭṭhānakathaɱ pubbapetakathaɱ nānattakathaɱ lokakkhāyikaɱ samuddhakkhāyikaɱ itibhavābhavakathaɱ iti vā. Taɱ kissa hetu: nesā bhikkhave, kathā atthasaɱhitā. Nādibrahmacariyakā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saɱvattati. Kathentā ca kho tumhe bhikkhave, "idaɱ dukkhanti" katheyyātha. "Ayaɱ dukkhasamudayoti" katheyyātha, "ayaɱ dukkhanirodhoti" katheyyātha, "ayaɱ dukkhanirodhagāminī paṭipadāti" katheyyātha, taɱ kissa hetu: esā bhikkhave, kathā atthasaɱhitā esā ādibrahmacariyakā. Esā nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saɱvattati tasmātiha bhikkhave, "idaɱ dukkhanti" yogo karaṇīyo. "Ayaɱ samudayoti" yogo karaṇīyo. "Ayaɱ dukkhanirodhoti" yogo karaṇīyo. "Ayaɱ dukkhanirodhagāminīpaṭipadāti" yogo karaṇīyo ti.

Samādhivaggo paṭhamo.

Tatruddānaɱ:

Samādhipaṭisallānā kulaputtā pare duve
Samaṇabrāhmaṇā dve vitakkā cittā viggāhikā kathāti.

--------------------------
1. Surākathaɱ-syā. Sī1, 2,

[BJT Page 270]

2. Dhammacakkappavattana suttaɱ

3853. Evaɱ me sutaɱ, ekaɱ samayaɱ bhagavā bārāṇasiyaɱ viharati isipatane migadāye [page 421] tatra kho bhagavā pañcavaggiye bhikkhū āmantesi: "dve me bhikkhave, antā pabbajitena na sevitabbā1. Yocayāɱ kāmesu kāmasukhallikānuyogo hīno gammo pothujjaniko anariyo anatthasaɱhito, yo cāyaɱ attakilamathānuyogo dukkho anariyo anatthasaɱhito, ete te2 bhikkhave, ubho ante anupagamma majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saɱvattati. Katamā ca sā bhikkhave, majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saɱvattati: ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaɱ kho sā bhikkhave, majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saɱvattati.

Idaɱ kho pana bhikkhave, dukkhaɱ ariyasaccaɱ: jātipi dukkhā jarāpi dukkhā vyādhipi dukkho maraṇampi dukkhaɱ appiyehi sampayogo dukkho piyehi vippayogo dukkho yampicchaɱ na labhati tampi dukkhaɱ saṅkhittena pañcupādānakkhandhā dukkhā". Idaɱ kho pana bhikkhave, dukkhasamudayo3 ariyasaccaɱ: "yāyaɱ taṇhā ponobhavikā nandirāgasahagatā tatra tatrābhinandinī, seyyathīdaɱ: kāmataṇhā bhavataṇhā vibhavataṇhā". Idaɱ kho pana bhikkhave, dukkhanirodho4 ariyasaccaɱ: yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo. Idaɱ kho pana bhikkhave, dukkhanirodhagāminī paṭipadā [page 422] ariyasaccaɱ: ayameva ariyo aṭṭhaṅgiko maggo, seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

----------------------------
1. Nasevitabbā katame dve-machasaɱ, syā.
2. Ete kho5machasaɱ,
3. Samudayaɱ-machasaɱ, sīmu.
4. Nirodhaɱ-machasaɱ, sīmu.

[BJT Page 272]

"Idaɱ dukkhaɱ ariyasaccanti" me bhikkhave pubbe ananussutesu dhammesu cakkhuɱ udapādi ñāṇaɱ udapādi paññā udapādi vijjā udapādi āloko udapādi. Taɱ kho panidaɱ dukkhaɱ ariyasaccaɱ pariññeyyanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuɱ udapādi ñāṇaɱ udapādi paññā udapādi vijjā udapādi āloko udapādi. Taɱ kho panidaɱ dukkhaɱ ariyasaccaɱ pariññātanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuɱ udapādi ñāṇaɱ udapādi paññā udapādi vijjā udapādi āloko udapādi.
"Idaɱ dukkhasamudayo ariyasaccanti" me bhikkhave pubbe ananussutesu dhammesu cakkhuɱ udapādi ñāṇaɱ udapādi paññā udapādi vijjā udapādi āloko udapādi. Taɱ kho panidaɱ dukkhasamudayo ariyasaccaɱ pahātabbanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuɱ udapādi ñāṇaɱ udapādi paññā udapādi vijjā udapādi āloko udapādi. Taɱ kho panidaɱ dukkhasamudayo ariyasaccaɱ pahīnanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuɱ udapādi ñāṇaɱ udapādi paññā udapādi vijjā udapādi āloko udapādi.
"Idaɱ dukkhanirodho ariyasaccanti" me bhikkhave pubbe ananussutesu dhammesu cakkhuɱ udapādi ñāṇaɱ udapādi paññā udapādi vijjā udapādi āloko udapādi. Taɱ kho panidaɱ dukkhanirodho ariyasaccaɱ sacchikātabbanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuɱ udapādi ñāṇaɱ udapādi paññā udapādi vijjā udapādi āloko udapādi. Taɱ kho panidaɱ dukkhanirodho ariyasaccaɱ sacchikatanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuɱ udapādi ñāṇaɱ udapādi paññā udapādi vijjā udapādi āloko udapādi.

"Idaɱ dukkhanirodhagāminī paṭipadā ariyasaccanti" me bhikkhave pubbe ananussutesu dhammesu cakkhuɱ udapādi ñāṇaɱ udapādi paññā udapādi vijjā udapādi āloko udapādi. Taɱ kho panidaɱ dukkhanirodhagāminī paṭipadā ariyasaccaɱ bhāvetabbanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuɱ udapādi ñāṇaɱ udapādi paññā udapādi vijjā udapādi āloko udapādi. Taɱ kho panidaɱ dukkhanirodhagāminī paṭipadā ariyasaccaɱ bhāvitanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuɱ udapādi ñāṇaɱ udapādi paññā udapādi vijjā udapādi āloko udapādi.

Yāvakīvañca me bhikkhave, imesu catusu ariyasaccesu evaɱ tiparivaṭṭaɱ dvādasākāraɱ yathābhūtaɱ ñāṇadassanaɱ na suvisuddhaɱ ahosi, neva tāvāhaɱ bhikkhave, [page 423] sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraɱ sammāsambodhiɱ abhisambuddho1 paccaññāsiɱ. Yato ca kho me bhikkhave, imesu catusu ariyasaccesu evaɱ tiparivaṭṭaɱ dvādasākāraɱ yathābhūtaɱ ñāṇadassanaɱ suvisuddhaɱ ahosi, athāhaɱ bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraɱ sammāsambodhiɱ abhisambuddho paccaññāsiɱ. Ñāṇañca pana me dassanaɱ udapādi akuppā me cetovimutti, ayamantimā jāti natthidāni punabbhavoti. Idamavoca bhagavā attamanā pañcavaggiyā bhikkhū bhagavato bhāsitaɱ abhinandunti.

--------------------------
1. Abhisambuddhoti-machasaɱ.

[BJT Page 274]

Imasamiñca pana veyyākaraṇasmiɱ bhaññamāne āyasmato koṇḍaññassa virajaɱ vītamalaɱ dhammacakkhuɱ udapādi: "yaɱ kiñci samudayadhammaɱ sabbantaɱ nirodhadhammanti". Pavattite ca pana bhagavatā1 dhammacakke bhummā devā saddamanussāvesu: "etaɱ bhagavatā bārāṇasiyaɱ isipatane migadāye anuttaraɱ dhammacakkaɱ pavattitaɱ appativattiyaɱ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti". Bhummānaɱ devānaɱ saddaɱ sutvā cātummahārājikā devā saddamanussāvesuɱ: "etaɱ bhagavatā bārānasiyaɱ isipatane migadāye anuttaraɱ dhammacakkaɱ pavattitaɱ appativattiyaɱ2 samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti". Cātummahārājikānaɱ devānaɱ saddaɱ sutvā tāvatiɱsā devā saddamanussāvesuɱ: "etaɱ bhagavatā bārāṇasiyaɱ isipatane migadāye anuttaraɱ dhammacakkaɱ pavattitaɱ appativattiyaɱ2 samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti". Tāvatiɱsānaɱ devānaɱ saddaɱ sutvā yāmā devā saddamanussāvesuɱ: "etaɱ bhagavatā bārāṇasiyaɱ isipatane migadāye anuttaraɱ dhammacakkaɱ pavattitaɱ appativattiyaɱ2 samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti". Yāmānaɱ devānaɱ saddaɱ sutvā tusitā devā saddamanussāvesuɱ: "etaɱ bhagavatā bārāṇasiyaɱ isipatane migadāye anuttaraɱ dhammacakkaɱ pavattitaɱ appativattiyaɱ2 samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti". Tusitānaɱ devānaɱ saddaɱ sutvā nimmāṇaratī devā saddamanussāvesuɱ: "etaɱ bhagavatā bārāṇasiyaɱ isipatane migadāye anuttaraɱ dhammacakkaɱ pavattitaɱ appativattiyaɱ2 samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti". Tusitānaɱ devānaɱ saddaɱ sutvā paranimmitavasavattī3 devā saddamanussāvesuɱ: "etaɱ bhagavatā bārāṇasiyaɱ isipatane migadāye anuttaraɱ dhammacakkaɱ pavattitaɱ appativattiyaɱ2 samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti". Paranimmitavasavattīnaɱ devānaɱ saddaɱ sutvā brahmakāyikā devā saddamanussāvesuɱ: "etaɱ bhagavatā bārāṇasiyaɱ isipatane migadāye anuttaraɱ dhammacakkaɱ pavattitaɱ [page 424] appativattiyaɱ2 samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti".
Itiha tena khaṇena tena muhuttena yāva brahmalokā saddo abbhuggañchi. Ayañca dasasahassī lokadhātu saṅkampi sampakampi sampavedhi. Appamāṇo ca uḷāro obhāso loke pāturahosi: atikkamma4 devānaɱ devānubhāvanti. Atha kho bhagavā udānaɱ5 udānesi: "aññāsi vata bho koṇḍañño, aññāsi vata bho koṇḍaññoti". Itihidaɱ āyasmato koṇḍaññassa aññākoṇḍaññottheva6 nāmaɱ ahosīti.

12. 2. 2

Tathāgata suttaɱ

3854. Idaɱ dukkhaɱ ariyasaccanti bhikkhave, tathāgatānaɱ pubbe ananussutesu dhammesu cakkhuɱ udapādi, ñāṇaɱ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taɱ kho panidaɱ dukkhaɱ ariyasaccaɱ pariññeyyanti bhikkhave, tathāgatānaɱ pubbe ananussutesu dhammesu cakkhuɱ udapādi, ñāṇaɱ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taɱ kho panidaɱ dukkhaɱ ariyasaccaɱ pariññātanti bhikkhave, tathāgatānaɱ pubbe ananussutesu dhammesu cakkhuɱ udapādi, ñāṇaɱ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

--------------------------
1. Ca bhagavatā-syā.
2. Appaṭivattiyaɱ-machasaɱ, syā
3. Vasavattino-sīmu.
4. Atikkammeva-syā.
5. Idaɱ udānaɱ-machasaɱ.
6. Aññāsikoṇḍaññottheva-machasaɱ.

[BJT Page 276]

Idaɱ dukkhasamudayo ariyasaccanti bhikkhave, tathāgatānaɱ pubbe ananussutesu dhammesu cakkhuɱ udapādi, ñāṇaɱ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taɱ kho panidaɱ dukkhasamudayo ariyasaccaɱ pahātabbanti bhikkhave, tathāgatānaɱ pubbe ananussutesu dhammesu cakkhuɱ udapādi, ñāṇaɱ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taɱ kho panidaɱ dukkhasamudayo ariyasaccaɱ pahīnanti bhikkhave, tathāgatānaɱ pubbe ananussutesu dhammesu cakkhuɱ udapādi, ñāṇaɱ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

Idaɱ dukkhanirodho ariyasaccanti bhikkhave, tathāgatānaɱ pubbe ananussutesu dhammesu cakkhuɱ udapādi, ñāṇaɱ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taɱ kho panidaɱ dukkhanirodho ariyasaccaɱ sacchikātabbanti bhikkhave, tathāgatānaɱ pubbe ananussutesu dhammesu cakkhuɱ udapādi, ñāṇaɱ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taɱ kho panidaɱ dukkhanirodho ariyasaccaɱ [page 425] sacchikatanti bhikkhave, tathāgatānaɱ pubbe ananussutesu dhammesu cakkhuɱ udapādi, ñāṇaɱ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

Idaɱ dukkhanirodhagāminī paṭipadā ariyasaccanti bhikkhave, tathāgatānaɱ pubbe ananussutesu dhammesu cakkhuɱ udapādi, ñāṇaɱ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taɱ kho panidaɱ dukkhanirodhagāminī ariyasaccaɱ bhāvetabbanti bhikkhave, tathāgatānaɱ pubbe ananussutesu dhammesu cakkhuɱ udapādi, ñāṇaɱ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taɱ kho panidaɱ dukkhanirodhagāminī paṭipadā ariyasaccaɱ bhāvitanti bhikkhave, tathāgatānaɱ pubbe ananussutesu dhammesu cakkhuɱ udapādi, ñāṇaɱ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

12. 2. 3

Khandha suttaɱ

3855. Cattārimāni bhikkhave, ariyasaccāni. Katamāni cattāri: dukkhaɱ ariyasaccaɱ, dukkhasamudayo ariyasaccaɱ dukkhanirodho ariyasaccaɱ dukkhanirodhagāminī paṭipadā ariyasaccaɱ. Katamañca bhikkhave, dukkhaɱ ariyasaccaɱ: pañcupādānakkhandhātissa vacanīyaɱ. Katame pañca: seyyathīdaɱ: rūpūpādānakkhandho1 vedanūpādānakkhandhā saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho, idaɱ vuccati bhikkhave, dukkhaɱ ariyasaccaɱ.

Katamañca bhikkhave, dukkhasamudayo ariyasaccaɱ: yāyaɱ taṇhā ponobhavikā nandirāgasahagatā tatra tatrābhinandinī seyyathīdaɱ: kāmataṇhā bhavataṇhā vibhavataṇhā. Idaɱ vuccati bhikkhave, dukkhasamudayo ariyasaccaɱ.

Katamañca bhikkhave, dukkhanirodho ariyasaccaɱ: yo tassāyeva taṇhāya asesa virāganirodho cāgo paṭinissaggo mutti anālayo. Idaɱ vuccati bhikkhave, dukkhanirodho ariyasaccaɱ.

--------------------------
1. Vacanīyaɱ, seyyathīdaɱ rūpūpādānakkhandho-machasaɱ.
Vacanīyaɱ, katame pañca? Rūpūpādānakkhandho-syā.

[BJT Page 278]

Katamañca bhikkhave, dukkhanirodhagāminī paṭipadā ariyasaccaɱ: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammasati sammāsamādhi. Idaɱ vuccati bhikkhave, dukkhanirodhagāminī paṭipadā ariyasaccaɱ. [page 426] imāni kho bhikkhave, cattāri ariyaccāni. Tasmātiha bhikkhave, idaɱ dukkhanti yogo karaṇīyo, ayaɱ dukkhasamudayoti yogo karaṇīyo, ayaɱ dukkhanirodhoti yogo karaṇīyo, ayaɱ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

12. 2. 4

Āyatanasuttaɱ

3856. Cattārimāni bhikkhave, ariyasaccāni, katamāni cattāri: dukkhaɱ ariyasaccaɱ, dukkhasamudayo ariyasaccaɱ, dukkhaniredho ariyasaccaɱ, dukkhanirodhagāminī paṭipadāti ariyasaccaɱ. Katamañca bhikkhave, dukkhaɱ ariyasaccaɱ: cha ajjhattikāni āyatanānītissa vacanīyaɱ. Katamāni cha: cakkhāyatanaɱ sotāyatanaɱ ghānāyatanaɱ jivhāyatanaɱ kāyāyatanaɱ manāyatanaɱ. Idaɱ vuccati bhikkhave, dukkhaɱ ariyasaccaɱ.

Katamañca bhikkhave, dukkhasamudayo ariyasaccaɱ: yāyaɱ taṇhā ponobhavikā nandirāgasahagatā tatra tatrābhinandinī seyyathīdaɱ: kāmataṇhā bhavataṇhā vibhavataṇhā. Idaɱ vuccati bhikkhave, dukkhasamudayo ariyasaccaɱ.

Katamañca bhikkhave, dukkhanirodho ariyasaccaɱ: yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo, idaɱ vuccati bhikkhave, dukkhanirodho ariyasaccaɱ.

Katamañca bhikkhave, dukkhanirodhagāminī paṭipadā ariyasaccaɱ: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammavācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Idaɱ vuccati bhikkhave, dukkhanirodhagāminī paṭipadā ariyasaccaɱ. Imāni kho bhikkhave, cattāri ariyasaccāni. Tasmātiha bhikkhave, idaɱ dukkhanti yogo karaṇīyo, ayaɱ dukkhasamudayoti yogo karaṇīyo, ayaɱ dukkhanirodhoti yogo karaṇīyo, ayaɱ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

12. 2. 5

Dhāraṇa suttaɱ
3857. Dhāretha no tumhe bhikkhave, "mayā cattāri ariyasaccāni desitānī"ti. Evaɱ vutte aññataro bhikkhu bhagavantaɱ etadavoca: [page 427] ahaɱ kho bhante, dhāremi. "Bhagavatā cattāri ariyasaccāni desitānī"ti. Yathākathaɱ pana tvaɱ bhikkhu dhāresi "mayā cattāri ariyasaccāni desitānī"ti. Dukkhaɱ khvāhaɱ bhante, bhagavatā

[BJT Page 280]

Paṭhamaɱ ariyasaccaɱ desitaɱ dhāremi. Dukkhasamudayo khvāhaɱ bhante, bhagavatā dutiyaɱ ariyasaccaɱ desitaɱ dhāremi. Dukkhanirodho khvāhaɱ bhante, bhagavatā tatiyaɱ ariyasaccaɱ desitaɱ dhāremi. Dukkhanirodhagāminī paṭipadā khvāhaɱ bhante bhagavatā catutthaɱ ariyasaccaɱ desitaɱ dhāremi. Evaɱ khvāhaɱ bhante dhāremi bhagavatā cattāri ariyasaccāni desitānīti.

Sādhu sādhu bhikkhu, sādhu kho tvaɱ bhikkhu, dhāresi mayā cattāri ariyasaccāni desitāni. Dukkhaɱ kho bhikkhu mayā paṭhamaɱ ariyasaccaɱ desitaɱ, tathā naɱ dhārehi. Dukkhasamudayo kho bhikkhu mayā dutiyaɱ ariyasaccaɱ desitaɱ, tathā naɱ dhārehi. Dukkhanirodho kho bhikkhu mayā tatiyaɱ ariyasaccaɱ desitaɱ tathā naɱ dhārehi. Dukkhanirodhagāminī paṭipadā kho bhikkhu mayā catutthaɱ ariyasaccaɱ desitaɱ tathā naɱ dhārehi. Evaɱ kho bhikkhu, dhārehi mayā cattāri ariyasaccāni desitāni. Tasmātiha bhikkhu idaɱ "dukkha'nti yogo karaṇīyo, ayaɱ dukkhasamudayoti yogo karaṇīyo, ayaɱ dukkhanirodhoti yogo karaṇīyo, ayaɱ "dukkhanirodhagāminī paṭipadāti"ti yogo karaṇīyoti.

12. 2. 6

Dutiyadhāraṇasuttaɱ

3858. Dhāretha no tumhe bhikkhave, "mayā cattāri ariyasaccāni desitānī"ti. Evaɱ vutte aññataro bhikkhu bhagavantaɱ etadavoca: "ahaɱ kho bhante, dhāremi bhagavatā cattāri ariyasaccāni desitānī"ti. "Yathākathaɱ pana tvaɱ bhikkhu dhāresi mayā cattāri ariyasaccāni desitānī"ti? [page 428] dukkhaɱ kho'haɱ bhante, "bhagavatā paṭhamaɱ ariyasaccaɱ desitaɱ" dhāremi. Yo hi koci bhante, samaṇo vā brāhmaṇo vā evaɱ vadeyya: "netaɱ dukkhaɱ paṭhamaɱ ariyasaccaɱ samaṇena1 gotamena desitaɱ, ahametaɱ dukkhaɱ paṭhamaɱ ariyasaccaɱ paccakkhāya aññaɱ dukkhaɱ paṭhamaɱ ariyasaccaɱ paññāpessāmī"ti netaɱ ṭhānaɱ vijjati.

Dukkhasamudayaɱ kho'haɱ bhante, bhagavatā dutiyaɱ ariyasaccaɱ desitaɱ dhāremi. Yo hi koci bhante, samaṇo vā brāhmaṇo vā evaɱ vadeyya: "netaɱ dukkhasamudayo ariyasaccaɱ samaṇena gotamena desitaɱ, ahametaɱ dukkhasamudayaɱ dutiyaɱ ariyasaccaɱ paccakkhāya aññaɱ dukkhasamudayaɱ dutiyaɱ ariyasaccaɱ paññā passāmī"ti netaɱ ṭhānaɱ vijjati.

Dukkhanirodhaɱ kho'haɱ bhante, bhagavatā tatiyaɱ ariyasaccaɱ desitaɱ dhāremi. Yo hi koci bhante, samaṇo vā brāhmaṇo vā evaɱ vadeyya: "netaɱ dukkhanirodho tatiyaɱ ariyaccaɱ samaṇena gotamena desitaɱ, ahametaɱ dukkhanirodhaɱ tatiyaɱ ariyasaccaɱ paccakkhāya aññaɱ dukkhanirodhaɱ tatiyaɱ ariyasaccaɱ paññāpessāmī"ti netaɱ ṭhānaɱ vijjati.

--------------------------
1. Ariyasaccaɱ yaɱ samaṇena-machasaɱ, syā.

[BJT Page 282]

Dukkhanirodhagāminiɱ paṭipadaɱ kho'haɱ bhante, bhagavatā catutthaɱ ariyasaccaɱ desitaɱ dhāremi. Yo hi koci bhante, samaṇo vā brāhmaṇo vā evaɱ vadeyya: "netaɱ dukkhanirodhagāminīpaṭipadā catutthaɱ ariyasaccaɱ samaṇena gotamena desitaɱ. Ahametaɱ dukkhanirodhagāminiɱ paṭipadaɱ catutthaɱ ariyasaccaɱ paccakkhāya aññaɱ dukkhanirodhagāminiɱ paṭipadaɱ catutthaɱ ariyasaccaɱ paññāpessāmī"ti netaɱ ṭhānaɱ vijjati. Evaɱ kho'haɱ bhante, dhāremi bhagavatā cattāri ariyasaccāni desitānīti.

Sādhu sādhu bhikkhu, sādhu kho tvaɱ bhikkhu, dhāresi. Mayā cattāri ariyasaccāni desitāni. Dukkhaɱ kho bhikkhu mayā paṭhamaɱ ariyasaccaɱ desitaɱ. Tathā naɱ dhārehi. Yo hi koci bhikkhu samaṇo vā brahmaṇo vā evaɱ vadeyya: "netaɱ dukkhaɱ paṭhamaɱ ariyasaccaɱ samaṇena gotamena desitaɱ. Ahametaɱ dukkhaɱ paṭhamaɱ ariyasaccaɱ paccakkhāya aññaɱ dukkhaɱ paṭhamaɱ ariyasaccaɱ paññāpessāmī"ti netaɱ ṭhānaɱ vijjati. Dukkhasamudayaɱ kho bhikkhu mayā dutiyaɱ ariyasaccaɱ desitaɱ. Tathā naɱ dhārehi. Yo hi koci bhikkhu samaṇo vā brāhmaṇo vā evaɱ vadeyya, "netaɱ dukkhasamudayaɱ dutiyaɱ ariyasaccaɱ samaṇena gotamena desitaɱ. Ahametaɱ dukkhasamudayaɱ dutiyaɱ ariyasaccaɱ paccakkhāya aññaɱ dukkhasamudayaɱ dutiyaɱ ariyasaccaɱ paññāpessāmī"ti netaɱ ṭhānaɱ vijjati. Dukkhanirodhaɱ kho bhikkhu mayā tatiyaɱ ariyasaccaɱ desitaɱ. Tathā naɱ dhārehi. Yo hi koci bhikkhu samaṇo vā brāhmaṇo vā evaɱ vadeyya, "netaɱ dukkhanirodhaɱ tatiyaɱ ariyasaccaɱ samaṇena gotamena desitaɱ. Ahametaɱ dukkhanirodhaɱ tatiyaɱ ariyasaccaɱ paccakkhāya aññaɱ dukkhanirodhaɱ tatiyaɱ ariyasaccaɱ paññāpessāmī"ti netaɱ ṭhānaɱ vijjati.

Dukkhanirodhagāminī paṭipadā kho bhikkhu mayā catutthaɱ ariyasaccaɱ desitaɱ. Tathā naɱ dhārehi. Yo hi koci bhikkhu samaṇo vā brāhmaṇo vā evaɱ vadeyya: [page 429] "netaɱ dukkhanirodhagāminī paṭipadā catutthaɱ ariyasaccaɱ samaṇena gotamena desitaɱ. Ahametaɱ dukkhanirodhagāminiɱ paṭipadaɱ catutthaɱ ariyasaccaɱ paccakkhāya aññaɱ dukkhanirodhagāminiɱ paṭipadaɱ catutthaɱ ariyasaccaɱ paññāpessāmī"ti netaɱ ṭhānaɱ vijjati. Evaɱ kho tvaɱ bhikkhu dhārehi mayā cattāri ariyasaccāni desitāni. Tasmātiha bhikkhu, idaɱ dukkhanti yogo karaṇīyo, ayaɱ dukkhasamudayoti yogo karaṇīyo, ayaɱ dukkhanirodhoti yogo karaṇīyo, ayaɱ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

12. 2. 7

Avijjāsuttaɱ

3859. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: "avijjā avijjāti" bhante, vuccati, katamā nu kho bhante, avijjā? Kittāvatā ca avijjāgato hotīti? Yaɱ kho bhikkhu, dukkhe aññāṇaɱ, dukkhasamudaye aññāṇaɱ, dukkhanirodhe aññāṇaɱ, dukkhanirodhagāminiyā paṭipadāya aññāṇaɱ ayaɱ vuccati bhikkhu, avijjā, ettāvatā ca avijjāgato hoti. Tasmātiha bhikkhu, idaɱ dukkhanti yogo karaṇīyo, ayaɱ dukkhasamudayoti yogo karaṇīyo, ayaɱ dukkhanirodhoti yogo karaṇīyo, ayaɱ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

[BJT Page 284]

12. 2. 8

Vijjāsuttaɱ

3860. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: "vijjā vijjāti" bhante, vuccati, katamā nu kho bhante, vijjā, kittāvatā ca vijjāgato hotīti? [page 430] yaɱ kho bhikkhu, dukkhe ñāṇaɱ, dukkhasamudaye ñāṇaɱ, dukkhanirodhe ñāṇaɱ, dukkhanirodhagāminiyā paṭipadāya ñāṇaɱ ayaɱ vuccati bhikkhu, vijjā, ettāvatā ca vijjāgato hoti. Tasmātiha bhikkhu, idaɱ dukkhanti yogo karaṇīyo, ayaɱ dukkhasamudayoti yogo karaṇīyo, ayaɱ dukkhanirodhoti yogo karaṇīyo, ayaɱ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

12. 2. 9

Saṅkāsanasuttaɱ

3861. Idaɱ dukkhaɱ ariyasaccanti bhikkhave, mayā paññattaɱ. Tattha aparimāṇā vaṇṇā, aparimāṇā vyañjanā, aparimāṇā saṅkāsanā, itipidaɱ dukkhaɱ ariyasaccanti. Idaɱ dukkhasamudayo ariyasaccanti bhikkhave, mayā paññattaɱ. Tattha aparimāṇā vaṇṇā, aparimāṇā vyañjanā, aparimāṇā saṅkāsanā, itipidaɱ dukkhasamudayo ariyasaccanti. Idaɱ dukkhanirodho ariyasaccanti bhikkhave, mayā paññattaɱ. Tattha aparimāṇā vaṇṇā, aparimāṇā vyañjanā, aparimāṇā saṅkāsanā, itipidaɱ dukkhanirodho ariyasaccanti. Idaɱ dukkhanirodhagāminī paṭipadā ariyasaccanti bhikkhave, mayā paññattaɱ tattha aparimāṇā vaṇṇā, aparimāṇā vyañjanā, aparimāṇā saṅkāsanā. Itipidaɱ dukkhanirodhagāminī paṭipadā ariyasaccanti. Tasmātiha bhikkhave, idaɱ dukkhanti yogo karaṇīyo, ayaɱ dukkhasamudayoti yogo karaṇīyo, ayaɱ dukkhanirodhoti yogo karaṇīyo, ayaɱ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

12. 2. 10

Tathasuttaɱ

3862. Cattārimāni bhikkhave, tathāni avitathāni anaññathāni. Katamāni cattāri: idaɱ dukkhanti bhikkhave, tathametaɱ avitathametaɱ anaññathametaɱ. Ayaɱ dukkhasamudayoti tathametaɱ avitathametaɱ anaññathametaɱ. Ayaɱ dukkhanirodhoti tathametaɱ avitathametaɱ anaññathametaɱ. [page 431] ayaɱ dukkhanirodhagāminī paṭipadāti tathametaɱ avitathametaɱ anaññathametaɱ. Imāni kho bhikkhave, cattāri tathāni avitathāni anaññathāni. Tasmātiha bhikkhave, idaɱ dukkhanti yogo karaṇīyo, ayaɱ dukkhasamudayoti yogo karaṇīyo, ayaɱ dukkhanirodhoti yogo karaṇīyo, ayaɱ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

Dhammacakkappavattanavaggo dutiyo.

Tatruddānaɱ:

Tathāgatena dve vuttā khandhā āyatanāni ca,
Dhāraṇā ca dve avijjā vijjā saṅkāsanā tathāti.

[BJT Page 286]

Koṭigāmavaggo

12. 3. 1

Koṭigāmasuttaɱ

3863. Evaɱ me sutaɱ ekaɱ samayaɱ bhagavā vajjīsu viharati koṭigāme. 1 Tatra kho bhagavā bhikkhū āmantesi: catunnaɱ bhikkhave, ariyasaccānaɱ ananubodhā appaṭivedhā evamidaɱ dīghamaddhānaɱ sandhāvitaɱ saɱsaritaɱ mamañceva tumhākañca. Katamesaɱ catunnaɱ: dukkhassa bhikkhave, ariyasaccassa ananubodhā appaṭivedhā evamidaɱ dīghamaddhānaɱ sandhāvitaɱ saɱsaritaɱ mamañceva tumhākañca. Dukkhasamudayassa ariyasaccassa ananubodhā appaṭivedhā evamidaɱ dīghamaddhānaɱ sandhāvitaɱ saɱsaritaɱ mamañceva tumhākañca. Dukkhanirodhassa ariyasaccassa anubodhā appaṭivedhā evamidaɱ dīghamaddhānaɱ sandhāvitaɱ saɱsaritaɱ mamañceva tumhākañca. Dukkhanirodhagāminiyā paṭipadāya ariyasaccassa ananubodhā [page 432] appaṭivedhā evamidaɱ dīghamaddhānaɱ sandhāvitaɱ saɱsaritaɱ mamañceva tumhākañca.

Tayidaɱ bhikkhave, dukkhaɱ ariyasaccaɱ anubuddhaɱ. Paṭividdhaɱ. Dukkhasamudayo ariyasaccaɱ anubuddhaɱ paṭividdhaɱ. Dukkhanirodho ariyasaccaɱ anubuddhaɱ paṭividdhaɱ dukkhanirodhagāminī paṭipadā ariyasaccaɱ anubuddhaɱ paṭividdhaɱ. Ucchinnā bhavataṇhā. Khīṇā bhavanetti. Natthidāni punabbhavoti. Idamavoca bhagavā idaɱ vatvā sugato athāparaɱ etadavoca satthā:

Catunnaɱ ariyasaccānaɱ yathābhūtaɱ adassanā,
Saɱsaraɱ2 dīghamaddhānaɱ tāsu tāsveva jātisu.
Tāni etāni diṭṭhāni bhavanetti samuhatā,
Ucchinnaɱ mūlaɱ dukkhassa natthidāni punabbhavoti.

12. 3. 2

Dutiyakoṭigāmasuttaɱ

3864. Yehi keci bhikkhave, samaṇā vā brāhmaṇā vā idaɱ dukkhanti yathābhūtaɱ nappajānanti. Ayaɱ dukkhasamudayoti yathābhūtaɱ nappajānanti. Ayaɱ dukkhanirodhoti yathābhūtaɱ nappajānanti. Ayaɱ dukkhanirodhagāminī paṭipadāti yathābhūtaɱ nappajānanti. Na me te bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā. Na ca pana te āyasmanto sāmaññatthaɱ vā brahmaññatthaɱ vā diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharanti. Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā idaɱ dukkhanti yathābhūtaɱ pajānanti ayaɱ dukkhasamudayoti yathābhūtaɱ pajānāti. Ayaɱ dukkhanirodhoti yathābhūtaɱ pajānāti. Ayaɱ dukkhanirodhagāminī paṭipadāti yathābhūtaɱ pajānāti. Te kho me bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā. [page 433] te panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharantīti idamavoca bhagavā idaɱ vatvā sugato athāparaɱ etadavoca satthā:

--------------------------
1. Koligāme-sī2.
2. Saɱsitaɱ-machasaɱ, saɱsaritaɱ-syā, saɱsataɱ-sī1.

[BJT Page 288]

Ye dukkhaɱ nappajānanti atho dukkhassa sambhavaɱ,
Yattha ca sabbaso dukkhaɱ asesaɱ uparujjhati.

Tañca maggaɱ na jānanti dukkhūpasamagāminaɱ,
Cetovimutti hīnā te atho paññāvimuttiyā.

Abhabbā te antakiriyāya te ve jātijarūpagā,
Ye ca dukkhaɱ pajānanti atho dukkhassa sambhavaɱ.

Yattha ca sabbaso dukkhaɱ asesaɱ uparujjhati,
Tañca maggaɱ pajānanti dukkhūpasamagāminaɱ.

Cetovimuttisampannā atho paññāvimuttiyā,
Bhabbā te antakiriyāya na te jātijarūpagāti.

12. 3. 3

Abhisambuddhasuttaɱ

3865. Sāvatthiyaɱ:

Cattārimāni bhikkhave, ariyasaccāni. Katamāni cattāri: dukkhaɱ ariyasaccaɱ dukkhasamudayo ariyasaccaɱ, dukkhanirodho ariyasaccaɱ, dukkhanirodhagāminī paṭipadā ariyasaccaɱ. Imāni kho bhikkhave, cattāri ariyasaccāni. Imesaɱ kho bhikkhave, catunnaɱ ariyasaccānaɱ yathābhūtaɱ abhisambuddhattā tathāgato arahaɱ sammāsambuddhoti vuccati. Tasmātiha bhikkhave, idaɱ dukkhanti yogo karaṇīyo, ayaɱ dukkhasamudayoti yogo karaṇīyo, ayaɱ dukkhanirodhoti yogo karaṇīyo, ayaɱ dukkhanirodhagāminīpaṭipadāti yogo karaṇīyoti,

12. 3. 4

Arahantasuttaɱ

3866. Ye hi keci bhikkhave, atītamaddhānaɱ arahanto sammāsambuddhā yathābhūtaɱ abhisambujjhiɱsu, sabbe te cattāri ariyasaccāni yathābhūtaɱ abhisambujjhiɱsu. [page 434] ye hi1 keci bhikkhave, anāgatamaddhānaɱ arahanto sammāsambuddhā yathābhūtaɱ abhisambujjhissanti, sabbe te cattāri ariyasaccāni yathābhūtaɱ abhisambujjhissanti. Ye hi keci bhikkhave, etarahi arahanto sammāsambuddhā yathābhūtaɱ abhisambujjhanti, sabbe te cattāri ariyasaccāni yathābhūtaɱ abhisambujjhanti. Katamāni cattāri: dukkhaɱ ariyasaccaɱ dukkhasamudayo ariyasaccaɱ dukkhanirodho ariyasaccaɱ dukkhanirodhagāminī paṭipadā ariyasaccaɱ. Ye hi keci bhikkhave, atītamaddhānaɱ arahanto sammāsambuddhā yathābhūtaɱ abhisambujjhiɱsu. Sabbe te imāni cattāri ariyasaccāni yathābhūtaɱ abhisambujjhiɱsu. Ye hi keci bhikkhave, anāgatamaddhānaɱ arahanto sammāsambuddho yathābhūtaɱ abhisambujjhissanti, sabbe te imāni cattāri ariyasaccāni yathābhūtaɱ abhisambujjhissanti. Ye hi keci bhikkhave, etarahi arahanto sammāsambuddho yathābhūtaɱ abhisambujjhanti, sabbe te imāni cattāri ariyasaccāni yathābhūtaɱ abhisambujjhanti. Tasmātiha bhikkhave, idaɱ dukkhanti yogo karaṇīyo, ayaɱ dukkhasamudayoti yogo karaṇīyo, ayaɱ dukkhanirodhoti yogo karaṇīyo, ayaɱ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

-------------------------
1. Yepihi-syā.

[BJT Page 290]

12. 3. 5

Āsavakkhayasuttaɱ

3867. Jānato ahaɱ bhikkhave, passato āsavānaɱ khayaɱ vadāmi. No ajānato no apassato1. Kiñca bhikkhave, jānato kiɱpassato2 āsavānaɱ khayo hoti: idaɱ dukkhanti bhikkhave, jānato āsavānaɱ khayo hoti ayaɱ dukkhasamudayoti jānato passato āsavānaɱ khayo hoti: ayaɱ dukkhanirodhoti jānato passato āsavānaɱ khayo hoti: ayaɱ dukkhanirodhagāminī paṭipadāti jānato passato āsavānaɱ khayo hoti. Evaɱ kho bhikkhave, jānato evaɱ passato āsavānaɱ khayo hoti. Tasmātiha bhikkhave, idaɱ dukkhanti yogo karaṇīyo, ayaɱ dukkhasamudayoti yogo karaṇīyo, ayaɱ dukkhanirodhoti yogo karaṇīyo, ayaɱ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

12. 3. 6

Mittasuttaɱ

3868. Ye hi keci bhikkhave, anukampeyyātha ye ca sotabbaɱ maññeyyuɱ mittā vā amaccā vā ñātī vā sālohitā vā, [page 435] te kho bhikkhave, catunnaɱ ariyasaccānaɱ yathābhūtaɱ abhisamayāya samādapetabbā nivesatabbā patiṭṭhāpetabbā. Katamesaɱ catunnaɱ: dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa, dukkhanirodhassa ariyasaccassa, dukkhanirodhagāminiyā paṭipadāya ariyasaccassa. Ye hi keci bhikkhave, anukampeyyātha, ye ca sotabbaɱ maññeyyuɱ mittā vā amaccā vā ñātī vā sālohitā vā. Te vo bhikkhave, imesaɱ catunnaɱ ariyasaccānaɱ yathābhūtaɱ abhisamayāya samādapetabbā patiṭṭhāpetabbā. Tasmātiha bhikkhave, idaɱ dukkhanti yogo karaṇīyo, ayaɱ dukkhasamudayoti yogo karaṇīyo, ayaɱ dukkhanirodhoti yogo karaṇīyo, ayaɱ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

12. 3. 7

12. 3. 7

Tathasuttaɱ

69. Cattārimāni bhikkhave, ariyasaccāni. Katamāni cattāri: dukkhaɱ ariyasaccaɱ, dukkhasamudayo ariyasaccaɱ, dukkhanirodho ariyasaccaɱ, dukkhanirodhagāminī paṭipadā ariyasaccaɱ. Imāni kho bhikkhave, cattāri ariyasaccāni tathāni avitathāni anaññathāni, tasmā ariyasaccānīti vuccanti. Tasmātiha bhikkhave, idaɱ dukkhanti yogo karaṇīyo, ayaɱ dukkhasamudayoti yogo karaṇīyo, ayaɱ dukkhanirodhoti yogo karaṇīyo, ayaɱ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

12. 3. 8

Lokasuttaɱ

3870. Cattārimāni bhikkhave, ariyasaccāni. Katamāni cattāri: dukkhaɱ ariyasaccaɱ, dukkhasamudayo ariyasaccaɱ, dukkhanirodho ariyasaccaɱ, dukkhanirodhagāminī paṭipadā ariyasaccaɱ sadevake bhikkhave, loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya tathāgato ariyo, tasmā ariyasaccānīti vuccanti. Tasmātiha bhikkhave, idaɱ dukkhanti yogo karaṇīyo, ayaɱ dukkhasamudayoti yogo karaṇīyo, ayaɱ dukkhanirodhoti yogo karaṇīyo, ayaɱ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

--------------------------
1. Ajānato apassato-machasaɱ, syā.
2. Jānato passato-machasaɱ, sī1, 2.

[BJT Page 292]
[page 436]
12. 3. 9

Pariññeyyasuttaɱ

3871. Cattārimāni bhikkhave, ariyasaccāni. Katamāni cattāri: dukkhaɱ ariyasaccaɱ, dukkhasamudayo ariyasaccaɱ, dukkhanirodho ariyasaccaɱ, dukkhanirodhagāminī paṭipadā ariyasaccaɱ, imāni kho bhikkhave, cattāri ariyasaccāni. Imesaɱ kho bhikkhave, catunnaɱ ariyasaccānaɱ atthi ariyasaccaɱ pariññeyyaɱ, atthi ariyasaccaɱ pahātabbaɱ, atthi ariyasaccaɱ sacchikātabbaɱ, atthi ariyasaccaɱ bhāvetabbaɱ. Katamañca bhikkhave, ariyasaccaɱ pariññeyyaɱ: dukkhaɱ bhikkhave, ariyasaccaɱ pariññeyyaɱ, dukkhasamudayo ariyasaccaɱ pahātabbaɱ, dukkhanirodho ariyasaccaɱ sacchikātabbaɱ, dukkhanirodhagāminī paṭipadā ariyasaccaɱ bhāvetabbaɱ. Tasmātiha bhikkhave, idaɱ dukkhanti yogo karaṇīyo, ayaɱ dukkhasamudayoti yogo karaṇīyo, ayaɱ dukkhanirodhoti yogo karaṇīyo, ayaɱ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

12. 3. 10

Gavamapatisuttaɱ

3872. Ekaɱ samayaɱ sambahulā therā bhikkhū cetīsu1 viharanti sahajātiyaɱ2. Tena kho pana samayena sambahulānaɱ therānaɱ bhikkhūnaɱ pacchābhattaɱ piṇḍapātapaṭikkantānaɱ maṇḍalamāle sannisinnānaɱ sannipatitānaɱ ayamantarā kathā udapādi: "yo nu kho āvuso dukkhaɱ passati dukkhasamudayampi so passati dukkhanirodhampi passati dukkhanirodhagāminiɱ paṭipadampi passatī"ti.

Evaɱ vutte āyasmā gavampati thero bhikkhū etadavoca: "sammukhā me taɱ āvuso bhagavato sutaɱ, sammukhā paṭiggahitaɱ". [page 437] "yo bhikkhave, dukkhaɱ passati dukkhasamudayampi so passati dukkhanirodhampi passati, dukkhanirodhagāminiɱ paṭipadampi passati. Yo dukkhasamudayaɱ passati, dukkhampi so passati dukkhanirodhampi passati dukkhanirodhagāminī paṭipadampi passati. Yo dukkhanirodhaɱ passati, dukkhampi so passati dukkhasamudayampi passati dukkhanirodhagāminiɱ paṭipadampi passati. Yo dukkhanirodhagāminiɱ paṭipadaɱ passati, dukkhampi so passati dukkhasamudayampi passati dukkhanirodhampi passatī"ti.

Koṭigāmavaggo tatiyo.

Tatruddānaɱ:

Dve koṭigāmābhisambuddho arahaɱ āsavakkhayaɱ
Mittaɱ tathā ca loko ca pariññeyyaɱ gavampatīti.

--------------------------
1. Cetiyesu-syā. Cetesu-machasaɱ.
2. Sahajāniye-syā. Sahañajanike-machasaɱ. Sahajātāya-si1.

[BJT Page 294]

4. Siɱsapāvanavaggo

12. 4. 1

Siɱsapāsuttaɱ

3873. Ekaɱ samayaɱ bhagavā kosambiyaɱ viharati siɱsapāvake1. Atha kho bhagavā parittāni siɱsapāpaṇṇāni pāṇinā gahetvā bhikkhū āmantesi: "taɱ kiɱ maññatha bhikkhave, katamaɱ nu kho bahutaraɱ yāni2 vā mayā parittāni siɱsapāpaṇṇāni pāṇinā gahitāni yāni upari siɱsapāye"ti3? [page 438] appamattakāni bhante, bhagavatā parittāni siɱsapāpaṇṇāni pāṇinā gahitāni, atha kho etāneva bahutarāni yadidaɱ upari siɱsapāyeti2 evameva kho bhikkhave, etadeva bahutaraɱ yaɱ vo mayā abhiññā anakkhātaɱ. Appamattakaɱ akkhātaɱ. Kasmā cetaɱ bhikkhave, mayā anakkhātaɱ? Na hetaɱ bhikkhave, atthasaɱhitaɱ nādibrahmacariyakaɱ na nibbidāya na virāgāya na nirodhāya na upasamāya nābhiññāya na sambodhāya na nibbānāya saɱvattati, tasmā taɱ mayā anakkhātaɱ.

Kiñca bhikkhave, mayā akkhātaɱ: idaɱ dukkhanti bhikkhave, mayā akkhātaɱ, ayaɱ dukkhasamudayoti mayā akkhātaɱ, "ayaɱ dukkhanirodho"ti mayā akkhataɱ, ayaɱ dukkhanirodhagāminī paṭipadāti mayā akkhātaɱ. Kasmā cetaɱ bhikkhave mayā akkhātaɱ? Etaɱ hi bhikkhave, atthasaɱhitaɱ, etaɱ ādibrahmacariyakaɱ, etaɱ nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saɱvattati, tasmā taɱ mayā akkhātaɱ. Tasmātiha bhikkhave, "idaɱ dukkhanti" yogo karaṇīyo, " ayaɱ dukkhasamudayoti" yogo karaṇīyo, " ayaɱ dukkhanirodhoti yogo karaṇīyo, . "Ayaɱ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

12. 4. 2

Khadirasuttaɱ

3874. Yo bhikkhave, evaɱ vadeyya: "ahaɱ dukkhaɱ ariyasaccaɱ yathābhūtaɱ anabhisamecca, dukkhasamudayaɱ ariyasaccaɱ yathābhūtaɱ anabhisamecca, dukkhanirodhaɱ ariyasaccaɱ yathābhūtaɱ anabhisamecca, dukkhanirodhagāminīpaṭipadaɱ ariyasaccaɱ yathābhūtaɱ anabhisamecca sammā dukkhassantaɱ karissāmīti" netaɱ ṭhānaɱ vijjati. Seyyathāpi bhikkhave, yo evaɱ vadeyya: "ahaɱ khadirapattānaɱ4 vā salalapattānaɱ5 vā āmalakapattānaɱ vā [page 439] puṭaɱ6 karitvā udakaɱ vā tālapakkaɱ7 vā harissāmī"ti8. Netaɱ ṭhānaɱ vijjati. Evameva kho bhikkhave, yo evaɱ vadeyya: "ahaɱ dukkhaɱ ariyasaccaɱ yathābhūtaɱ anabhisamecca, dukkhasamudayaɱ ariyasaccaɱ yathābhūtaɱ anabhisamecca, dukkhanirodhaɱ ariyasaccaɱ yathābhūtaɱ anabhisamecca, dukkhanirodhagāminīpaṭipadaɱ ariyasaccaɱ yathābhūtaɱ anabhisamecca sammā dukkhassantaɱ karissāmī"ti. Netaɱ ṭhānaɱ vijjati.

---------------------------
1. Sīsapāvane-machasaɱ, syā.
2. Yadidaɱ-machasaɱ, syā.
3. Siɱsapāvane-machasaɱ, aṭṭhakathā.
4. Ayaɱ daripattānaɱ-sī1, 2.
5. Palāsapattānaɱ-sī1, 2.
6. Kuṭaɱ-sīmu, kuṭiɱ-sī. 1, 2.
7. Nālapattaɱ-sababattha.
8. Āsārissāmīti-machasaɱ

[BJT Page 296]

Yo ca kho bhikkhave, evaɱ vadeyya: "ahaɱ dukkhaɱ ariyasaccaɱ yathābhūtaɱ abhisamecca, dukkhasamudayaɱ ariyasaccaɱ yathābhūtaɱ abhisamecca, dukkhanirodhaɱ ariyasaccaɱ yathābhūtaɱ abhisamecca, dukkhanirodhagāminīpaṭipadaɱ ariyasaccaɱ yathābhūtaɱ abhisamecca sammā dukkhassantaɱ karissāmī"ti. Ṭhānametaɱ vijjati. Seyyathāpi bhikkhave, yo evaɱ vadeyya: "ahaɱ padumapattānaɱ vā palāsapattānaɱ vā māluvāpattānaɱ vā puṭaɱ1 karitvā udakaɱ vā tālapakkaɱ2 vā harissāmī"ti. 3 Ṭhānametaɱ vijjati, evameva kho bhikkhave, yo evaɱ vadeyya: "ahaɱ dukkhaɱ ariyasaccaɱ yathābhūtaɱ abhisamecca, dukkhasamudayaɱ ariyasaccaɱ yathābhūtaɱ abhisamecca, dukkhanirodhaɱ ariyasaccaɱ yathābhūtaɱ abhisamecca, dukkhanirodhagāminīpaṭipadaɱ ariyasaccaɱ yathābhūtaɱ abhisamecca sammā dukkhassantaɱ karissāmī"ti ṭhānametaɱ vijjati. Tasmātiha bhikkhave, "idaɱ dukkhanti" yogo karaṇīyo, "ayaɱ dukkhasamudayoti" yogo karaṇīyo, "ayaɱ dukkhanirodho" yogo karaṇīyo, "ayaɱ dukkhanirodhagāminīpaṭipadāti" yogo karaṇīyoti.

12. 4. 3

Daṇḍasuttaɱ

3875. Seyyathāpi bhikkhave, daṇḍo upari vehesaɱ khitto sakimpi mulena nipatati, sakimpi majjhena nipatati, sakimpi aggena nipatati. Evameva kho bhikkhave, avijjānīvaraṇā sattā taṇhāsaɱyojanā sandhāvannā sakimpi asmā lokā paraɱ lokaɱ gacchanti, sakimpi parasmā lokā imaɱ lokaɱ āgacchanti. Taɱ kissa hetu? Adiṭṭhattā bhikkhave, catunnaɱ ariyasaccānaɱ. Katamesaɱ catunnaɱ: dukkhassa ariyasaccassa, dukkhasamudayassa ariyasaccassa, dukkhanirodhassa ariyasaccassa, dukkhanirodhagāminī paṭipadāya ariyasaccassa. [page 440] tasmātiha bhikkhave, "idaɱ dukkhanti" yogo karaṇīyo, "ayaɱ dukkhasamudayoti" yogo karaṇīyo, "ayaɱ dukkhanirodhoti" yogo karaṇīyo, "ayaɱ dukkhanirodhagāminī paṭipadāti" yogo karaṇīyoti.

12. 4. 4

Celasuttaɱ

3876. Āditte bhikkhave, cele vā sīye vā kimassa karaṇīyanti? Āditte ca pana bhante, cele vā sīse vā tasseva celassa vā sīsassa vā nibbāpanāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhi ca appaṭivānī ca sati ca sampajaññañca karaṇīyanti. Ādittaɱ bhikkhave, celaɱ vā sīsaɱ vā ajjhupekkhitvā4 amanasikaritvā anabhisametānaɱ catunnaɱ ariyasaccānaɱ yathābhūtaɱ abhisamayāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhi ca appaṭivānī ca sati ca sampajaññañca karaṇīyaɱ. Katamesaɱ catunnaɱ: dukkhassa ariyasaccassa, dukkhasamudayassa ariyasaccassa, dukkhanirodhassa ariyasaccassa, dukkhanirodhagāminī paṭipadāya ariyasaccassa. Tasmātiha bhikkhave, "idaɱ dukkhanti" yogo karaṇīyo, "ayaɱ dukkhasamudayoti" yogo karaṇīyo, "ayaɱ dukkhanirodhoti" yogo karaṇīyo, "ayaɱ dukkhanirodhagāminī paṭipadāti" yogo karaṇīyoti.

--------------------------
1. Kuṭaɱ-sīmu, kuṭiɱ-sī1, 2.
2. Tālapattaɱ-sabbattha.
3. Āhārissāmiti-machasaɱ.
4. Anajjhupekkhitvā-sīmu, sī1, 2.

[BJT Page 298]

12. 4. 5

Sattisatasuttaɱ

3877. Seyyathāpi bhikkhave, puriso vassasatāyuko vassasatajīvī tamenaɱ evaɱ vadeyyuɱ1 "ehambho2 purisa pubbaṇhasamayaɱ taɱ sattisatena hanissanti, majjhantikaɱ samayaɱ sattisatena3 hanissanti. Sāyanhasamayaɱ sattisatena hanissanti, so kho tvaɱ ambho purisa, divase divase tīhi tīhi sattisatehi haññamāno vassasatāyuko vassatajīvī vassasatassa accayena anabhisametāni cattāri [page 441] ariyasaccāni abhisamessasīti4. Atthavasikena bhikkhave, kulaputtena alaɱ upagantuɱ. Taɱ kissa hetu: anamataggoyaɱ bhikkhave, saɱsāro, pubbā koṭi na paññāyati sattippahārānaɱ asippahārānaɱ5 evañce taɱ bhikkhave, assa. Na kho panāhaɱ bhikkhave, sahadukkhena sahadomanassena catunnaɱ ariyasaccānaɱ abhisamayaɱ vadāmi. Api cāhaɱ bhikkhave, saha6sukhena saha6somanassena catunnaɱ ariyasaccānaɱ abhisamayaɱ vadāmi. Katamesaɱ catunnaɱ: dukkhassa ariyasaccassa, dukkhasamudayoti ariyasaccassa, dukkhanirodho ariyasaccassa, dukkhanirodhagāminī paṭipadāya ariyasaccassa. Tasmātiha bhikkhave, "idaɱ dukkhanti" yogo karaṇīyo, "ayaɱ dukkhasamudayoti" yogo karaṇīyoti, "ayaɱ dukkhanirodhoti" yogo karaṇīyo, "ayaɱ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

12. 4. 6

Pāṇasuttaɱ

3878. Seyyathāpi bhikkhave, puriso yaɱ imasmiɱ jambudīpe tiṇakaṭṭhasākhāpalāsaɱ tacchetvā ekajjhaɱ saɱhareyya, ekajjhaɱ saɱharitvā sūlaɱ kareyya, sūlaɱ katvā ye mahāsamudde mahantakā pāṇā te mahantakesu sūlesu āvuṇeyya7, ye mahāsamudde majjhimakā pāṇā te majjhimakesu sūlesu āvuṇeyya, ye mahāsamudde sukhumakā pāṇā te subumakesu sūlesu āvuṇeyya7 apariyādinnā ca bhikkhave, mahāsamudde oḷārikā pāṇā assu. Atha imasmiɱ jambudīpe tiṇakaṭṭhasākhāpalāsaɱ parikkhayaɱ pariyādānaɱ gaccheyya. Ato8 bahutarā kho bhikkhave, mahāsamudde sukhumakā pāṇā, ye na sukarā sūlesu āvuṇituɱ. Taɱ kissa hetu: [page 442] sukhumattā bhikkhave, attabhāvassa. Evaɱ mahā kho bhikkhave, apāyo. Evaɱ mahantasmā kho bhikkhave, apāyamhā parimutto diṭṭhisampanno puggalo yo "idaɱ dukkhanti" yathābhūtaɱ pajānāti. "Ayaɱ dukkhasamudayoti" yathābhūtaɱ pajānāti. "Ayaɱ dukkhanirodhoti" yathābhūtaɱ pajānāti. "Ayaɱ dukkhanirodhagāminī paṭipadā"ti yathābhūtaɱ pajānāti. Tasmātiha bhikkhave, "idaɱ dukkhanti" yogo karaṇīyo, "ayaɱ dukkhasamudayoti" yogo karaṇīyo, "ayaɱ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

--------------------------
1. Vadeyya-machasaɱ, syā.
2. Evambho-sī1, 2.
3. Sattisatehi-sīmu, sī1. 2.
4. Abhisamessatīti-machasaɱ, sī1, 2
5. Asippahārānaɱ usuppahārānaɱ pharasuppahārānaɱ-syā.
6. Sahāva-machasaɱ, syā.
7. Avineyya-sī1, 2.
8. Ito-machasaɱ, tato-sī1.

[BJT Page 300]

12. 4. 7

Suriyūpamasuttaɱ

3879. Suriyassa1 bhikkhave, udayato etaɱ pubbaṅgamaɱ etaɱ pubbanimittaɱ yadidaɱ aruṇaggaɱ. Evameva kho bhikkhave, bhikkhuno catunnaɱ ariyasaccānaɱ yathābhūtaɱ abhisamayāya etaɱ pubbaṅgamaɱ etaɱ pubbanimittaɱ yadidaɱ sammādiṭṭhi. Sammādiṭṭhikassetaɱ bhikkhave, bhikkhuno pāṭikaṅkhaɱ "idaɱ dukkhanti yathābhūtaɱ pajānissati ayaɱ dukkhasamudayoti yathābhūtaɱ pajānissati ayaɱ dukkhanirodhoti yathābhūtaɱ pajānissati ayaɱ dukkhanirodhagāminī paṭipadāti yathābhūtaɱ pajānissati". Tasmātiha bhikkhave, "idaɱ dukkha"nti yogo karaṇīyo, "ayaɱ dukkhasamudayo"ti yogo karaṇīyo, "ayaɱ dukkhanirodho"ti yogo karaṇīyo, "ayaɱ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

12. 4. 8.

Dutiya suriyūpamasuttaɱ

3880. Yāvakīvañca me bhikkhave, candimasuriyā loke nūppajjanti, neva tāva mahato ālokassa pātubhāvo hoti mahato obhāsassa. Andhantamaɱ2 tadā hoti andhakāratimisā. Neva tāva rattindivā paññāyanti. Na māsaddhamāsā paññāyanti. Na utusaɱvaccharā paññāyanti. Yato ca kho bhikkhave, candimasuriyā loke uppajjati, atha mahato ālokassa pātubhāvo hoti, mahato obhāsassa. [page 443] neva3 andhantamaɱ tadā hoti, na andhakāratimisā. Atha rattindivā paññāyanti. Māsaddhamāsā paññāyanti. Utusaɱvaccharā paññāyanti.

Evameva kho bhikkhave, yāvakīvañca tathāgato loke nūppajjati arahaɱ sammāsambuddho, neva tāva mahato ālokassa pātubhāvo hoti mahato obhāsassa. Andhantamaɱ tadā hoti. Andhakāratimisā. Neva tāva catunnaɱ ariyasaccānaɱ ācikkhanā hoti desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaɱ. Yato ca kho bhikkhave, tathāgato loke uppajjati arahaɱ sammāsambuddho. Atha mahato ālokassa pātubhāvo hoti mahato obhāsassa. Neva andhantamaɱ tadā hoti. Na andhakāratimisā. Atha catunnaɱ ariyasaccānaɱ ācikkhanā hoti desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaɱ. Katamesaɱ catunnaɱ: dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa dukkhanirodhassa ariyasaccassa dukkhanirodhagāminī paṭipadāya ariyasaccassa. Tasmātiha bhikkhave, "idaɱ dukkha"nti yogo karaṇīyo, "ayaɱ dukkhasamudayo"ti yogo karaṇīyo, "ayaɱ dukkhanirodho"ti yogo karaṇīyo, "ayaɱ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

---------------------------
1. Sūrayassa-machasaɱ.
2. Andhitamaɱ-machasaɱ, syā.
3. Na-sīmu, sī 1, 2.

[BJT Page 302]

12. 4. 9

Indakhīlasuttaɱ

3881. Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā "idaɱ dukkha"nti yathābhūtaɱ nappajānanti "ayaɱ dukkhasamudayo"ti yathābhūtaɱ nappajānanti "ayaɱ dukkhanirodho"ti yathābhūtaɱ nappajānanti "ayaɱ dukkhanirodhagāminī paṭipadā"ti yathābhūtaɱ nappajānanti. Te aññassa samaṇassa vā brāhmaṇassa vā mukhaɱ olokenti1 "ayaɱ nuna bhavaɱ jānaɱ jānāti passaɱ passatī"ti. Seyyathāpi bhikkhave, tūlapicu vā kappāsapicu vā lahuko vātupādāno same bhumibhāge nikkhitto, tamenaɱ [page 444] puratthimo vāto pacchimena saɱhareyya, pacchimo vāto puratthimena saɱhareyya, uttaro vāto dakkhiṇena saɱhareyya, dakkhiṇo vāto uttarena saɱhareyya. Taɱ kissa hetu: lahukattā bhikkhave, kappāsapicuno. Evameva kho bhikkhave, ye keci2 samaṇā vā brāhmaṇā vā "idaɱ dukkha"nti yathābhūtaɱ nappajānanti "ayaɱ dukkhasamudayo"ti yathābhūtaɱ nappajānanti "ayaɱ dukkhanirodho"ti yathābhutaɱ nappajānanti "ayaɱ dukkhanirodhagāminī paṭipadā"ti yathābhūtaɱ nappajānanti. Te aññassa samaṇassa vā brāhmaṇassa vā mukhaɱ olokenti "ayaɱ nūna bhavaɱ jānaɱ jānāti passaɱ passatī"ti, taɱ kissa hetu? Adiṭṭhattā bhikkhave, catunnaɱ ariyasaccānaɱ.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā "idaɱ dukkha"nti yathābhūtaɱ pajānanti "ayaɱ dukkhasamudayoti" yathābhūtaɱ pajānanti "ayaɱ dukkhanirodhoti" yathābhūtaɱ pajānanti "ayaɱ dukkhanirodhagāminī paṭipadā"ti yathābhūtaɱ pajānanti, te nāññassa samaṇassa vā brāhmaṇassa vā mukhaɱ olokenti "ayaɱ nūnaɱ bhavaɱ jānaɱ jānāti passaɱ passatī"ti. Seyyathāpi bhikkhave, ayokhīlo vā indakhīlo vā gambhīranemo sunikhāto acalo asampakampī. Puratthimāya cepi disāya āgaccheyya bhusā vātavuṭṭhi, neva naɱ saṅkampeyya na sampakampeyya na sampacāleyya. Pacchimāya cepi disāya āgaccheyya bhusā vātavuṭṭhi, neva naɱ saṅkampeyya na sampakampeyya na sampacāleyya. Uttarāya cepi disāya āgaccheyya bhusā vātavuṭṭhi, neva naɱ saṅkampeyya na sampakampeyya na sampacāleyya. Dakkhiṇāya cepi disāya āgaccheyya bhusā vātavuṭṭhi, neva naɱ saṅkampeyya na sampakampeyya na sampacāleyya. Taɱ kissa hetu? Gambhīrattā bhikkhave, nemassa, sunikhātattā indakhīlassa. Evameva kho bhikkhave, ye hi keci samaṇā vā brāhmaṇā vā "idaɱ dukkha"nti yathābhūtaɱ pajānanti "ayaɱ dukkhasamudayoti" yathābhūtaɱ pajānanti "ayaɱ dukkhanirodhoti" yathābhūtaɱ pajānanti "ayaɱ dukkhanirodhagāminī paṭipadā"ti yathābhūtaɱ pajānanti. Te nāññassa samaṇassa vā brāhmaṇassa vā mukhaɱ olokenti "ayaɱ nūna bhavaɱ jānaɱ jānāti passaɱ passatī"ti taɱ kissa hetu? Sudiṭṭhattā bhikkhave, catunnaɱ ariyasaccānaɱ. Katamesaɱ catunnaɱ: [page 445] dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa dukkhanirodhassa ariyasaccassa dukkhanirodhagāminiyā paṭipadāya ariyasaccassa. Tasmātiha bhikkhave, "idaɱ dukkha"nti yogo karaṇīyo "ayaɱ dukkhasamudayoti" yogo karaṇīyo "ayaɱ dukkhanirodhoti" yogo karaṇīyo "ayaɱ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

--------------------------
1. Ullokenti-machasaɱ, sī1, 2.
2. Ye hi keci-syā.

[BJT Page 304]

12. 4. 10

Vādasuttaɱ

3882. Yo hi koci bhikkhave, bhikkhu "idaɱ dukkha"nti yathābhūtaɱ pajānāti "ayaɱ dukkhasamudayoti" yathābhūtaɱ pajānāti "ayaɱ dukkhanirodhoti" yathābhūtaɱ pajānāti "ayaɱ dukkhanirodhagāminī paṭipadā"ti yathābhūtaɱ pajānāti. Puratthimāya cepi disāya āgaccheyya samaṇo vā brāhmaṇo vā vādatthiko vādagavesī vādamassa āropessāmīti. "Taɱ vata sahadhammena saṅkampessati vā sampakampessati vā sampecālessati vā"ti netaɱ ṭhānaɱ vijjati. Pacchimāya cepi disāya āgaccheyya samaṇo vā brāhmaṇo vā vādatthiko vādagavesī vādamassa āropessāmīti. "Taɱ vata sahadhammena saṅkampessati vā sampakampessati vā sampacālessati vā"ti netaɱ ṭhānaɱ vijjati. Uttarāya cepi disāya āgaccheyya samaṇo vā brāhmaṇo vā vādatthiko vādagavesī vādamassa āropessāmīti. "Taɱ vata sahadhammena saṅkampessati vā sampakampessati vā sampacālessati vā"ti netaɱ ṭhānaɱ vijjati. Dakkhiṇāya cepi disāya āgaccheyya samaṇo vā brāhmaṇo vā vādatthiko vādagavesī vādamassa āropessāmīti, "taɱ vata sahadhammena saṅkampessati vā sampakampessati vā sampacālessati vā"ti netaɱ ṭhānaɱ vijjati. Seyyathāpi bhikkhave, silā yūpo soḷasa kukkuko tassa assu aṭṭha kukku heṭṭhānemaṅgamā aṭṭha kukku uparinemassa. Puratthimāya cepi disāya āgaccheyya bhusā vātavuṭṭhi neva taɱ saṅkampeyya na sampakampeyya na sampacāleyya. Pacchimāya cepi disāya āgaccheyya bhusā vātavuṭṭhi neva taɱ saṅkampeyya na sampakampeyya na sampacāleyya. Uttarāya cepi disāya āgaccheyya bhusā vātavuṭṭhi neva taɱ saṅkampeyya na sampakampeyya na sampacāleyya. Dakkhiṇāya cepi disāya āgaccheyya bhusā vātavuṭṭhi neva taɱ saṅkampeyya na sampakampeyya na sampacāleyya. Taɱ kissa hetu? Gambhīrattā bhikkhave, nemassa, sunikhātattā silāyūpassa.

Evameva kho bhikkhave, yo hi koci bhikkhu idaɱ dukkhanti yathābhūtaɱ pajānāti ayaɱ dukkhasamudayoti yathābhūtaɱ pajānāti ayaɱ dukkhanirodhoti yathābhūtaɱ pajānāti ayaɱ dukkhanirodhagāminī paṭipadāti yathābhūtaɱ pajānāti, [page 446] puratthimāya cepi disāya āgaccheyya samaṇo vā brāhmaṇo vā vādatthiko vadegavesī vādamassa āropessāmīti. Taɱ vata sahadhammena saɱkampessati vā sampakampessati vā sampacālessati vāti netaɱ ṭhānaɱ vijjati. Pacchimāya cepi disāya āgaccheyya samaṇo vā brāhmaṇo vā vādatthiko vādagavesī vādamassa āropessāmīti. Taɱ vata sahadhammena saɱkampessati vā sampakampessati vā sampacālessati vāti netaɱ ṭhānaɱ vijjati. Uttarāya cepi disāya āgaccheyya samaṇo vā brāhmaṇo vā vādatthiko vādagavesī vādamassa āropessāmīti. Taɱ vata sahadhammena saṅkampessati vā sampakampessati vā sampacālessati vāti netaɱ ṭhānaɱ vijjati. Dakkhiṇāya cepi disāya āgaccheyya samaṇo vā brāhmaṇo vā vādatthiko vādagavesī vādamassa āropessāmīti. Taɱ vata sahadhammena saɱkampessati vā sampakampessati vā sampacālessati vāti netaɱ ṭhānaɱ vijjati. Taɱ kissa hetu? Sudiṭṭhattā bhikkhave, catunnaɱ ariyasaccānaɱ. Katamesaɱ catunnaɱ: dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa dukkhanirodhassa ariyasaccassa dukkhanirodhagāminiyā paṭipadāya ariyasaccassa. Tasmātiha bhikkhave, "idaɱ dukkhanti" yogo karaṇīyo "ayaɱ dukkhasamudayoti" yogo karaṇīyo "ayaɱ dukkhanirodhoti" yogo karaṇīyo "ayaɱ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

Siɱsapāvanavaggo catuttho.

Tatruddānaɱ:

Siɱsapā khadiro daṇḍo celo sattisatena ca,
Pāṇo dve suriyūpamā indakhīlo vādena cāti.

[BJT Page 306]

5. Papāta vaggo

12. 5. 1

Cintāsuttaɱ

3883. Ekaɱ samayaɱ bhagavā rājagahe viharati vephavane kalandakanivāpe, tatra kho bhagavā bhikkhū āmantesi. Bhūtapubbaɱ bhikkhave, aññataro puriso rājagahā nikkhamitvā [page 447] lokacintaɱ cintessāmīti yena sumāgavā1 pokkharaṇī tenupasaɱkami. Upasaɱkamitvā sumāgavāya pokkharaṇiyo tīre nisīdi. Lokacintaɱ cintento. Addasā kho bhikkhave, so puriso sumāgavāya pokkharaṇiyā caturaṅginiɱ2 senaɱ bhisamuḷālaɱ pavisantiɱ. Disvānassa etadahosi. Ummatto'smi nāmāhaɱ. Yaɱ loke natthi taɱ mayā diṭṭhanti.

Atha kho bhikkhave, so puriso rājagahaɱ3 pavisitvā mahājanakāyassa ārocesi. Ummatto'smi nāmāhaɱ bhante, vicetosmi nāmāhaɱ bhante, yaɱ loke natthi taɱ mayā diṭṭhanti. Yathā kathampana tvaɱ ambho purisa ummatto kathaɱ viceto kiñca lokenatthi yaɱ tayā diṭṭhanti. Idhāhaɱ bhante, rājagahā nikkhamitvā lokacintaɱ cintessāmīti yena sumāgavā pokkharaṇī tenupasaɱkamiɱ. Upasaɱkamitvā sumāgavāya pokkhaṇiyā tīre nisīdiɱ lokacintaɱ cintento. Addasaɱ khvāhaɱ bhante sumāgavāya pokkharaṇiyā caturaṅginiɱ senaɱ bhisamuḷālaɱ pavisantiɱ. Evaɱ khvāhaɱ bhante ummatto. Evaɱ viceto. Idañca loke natthi yaɱ mayā diṭṭhanti. Taggha tvaɱ ambho purisa ummatto, taggha viceto. Idañca loke natthi yaɱ tayā diṭṭhanti. Taɱ kho pana bhikkhave so puriso bhūtaɱ yeva addasa, no abhūtaɱ.

[BJT Page 306]

Bhutapubbaɱ bhikkhave, devāsurasaṅgāmo samūpabbuḷehā ahosi, tasmiɱ kho pana bhikkhave, saṅgāme devā jiniɱsu. Asurā parājiniɱsu. Parājitā [page 448] ca kho bhikkhave, asurā bhītā bhisamuḷālena asurapuraɱ pavisiɱsu. Devānaɱ yeva mohayamānā4 tasmātiha bhikkhave, mā lokacintaɱ cintetha sassato lokoti vā asassato lokoti vā antavā lokoti vā anantavā lokoti vā taɱ jīvaɱ taɱ sarīranti vā aññaɱ jīvaɱ aññaɱ sarīranti vā hoti tathāgato parammaraṇāti vā na hoti tathāgato parammaraṇāti vā hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vā. Taɱ kissa hetu: nesā bhikkhave, cintā atthasaɱhitā, nādibramhacariyikā, na nibbidāya, na virāgāya, na nirodhāya, na upasamāya, na abhiññāya, na sambodhāya na nibbānāya, saɱvattati.

---------------------------
1. Sumāgadhā-machasaɱ, syā.
2. Pokkharaṇiyā tīre caturaṅgiṇiɱ-machasaɱ, syā.
3. Nagaraɱ-machasaɱ, syā.
3. Khobhayamānā- sī1, 2.

[BJT Page 308]

Cintentā ca kho tumhe bhikkhave, "idaɱ dukkha"nti cinteyyātha, "ayaɱ dukkhasamudayo"ti cinteyyātha, "ayaɱ dukkhanirodho"ti cinteyyātha, "ayaɱ dukkhanirodhagāminī paṭipadā"ti cinteyyātha. Taɱ kissa hetu: esā bhikkhave, cintā atthasaɱhitā, esā ādibrahmacariyikā, esā nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saɱvattati. Tasmātiha bhikkhave, "idaɱ dukkha"nti yogo karaṇīyo "ayaɱ dukkhasamudayoti" yogo karaṇīyo "ayaɱ dukkhanirodhoti" yogo karaṇīyo "ayaɱ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

12. 5. 2

Papātasuttaɱ

3884. Ekaɱ samayaɱ bhagavā rājagahe viharati gijjhakūṭe pabbate. Atha kho bhagavā bhikkhū āmantesi: "āyāma bhikkhave, yena paṭibhānakūṭo tenupasaṅkamissāma divā vihārāyā"ti. 'Evambhante'ti kho te bhikkhū bhagavato paccassosuɱ. [page 449] atha kho bhagavā sambahulehi bhikkhūhi saddhiɱ yena paṭibhānakūṭo tenupasaṅkami. Addasā kho aññataro bhikkhu paṭibhānakūṭe mahantaɱ papātaɱ. Disvāna bhagavantaɱ etadavoca: "mahā vatāyaɱ bhante, papāto, sumahā vatāyaɱ bhante, papāto, atthi nu kho bhante, imamhā papātā añño papāto mahantataro ca bhayānakataro1cā"ti? "Atthi kho bhikkhu, imamhā papātā añño papāto mahantataro ca bhayānakataro cā"ti. Katamo pana bhante2, imamhā papātā añño papāto mahantataro ca bhayānakataro cāti?

Ye hi keci bhikkhu samaṇā vā brāhmaṇā vā idaɱ dukkhanti yathābhūtaɱ nappajānanti. Ayaɱ dukkhasamudayoti yathābhūtaɱ nappajānanti. Ayaɱ dukkhanirodhoti yathābhūtaɱ nappajānanti. Ayaɱ dukkhanirodhagāminī paṭipadāti yathābhūtaɱ nappajānanti. Te jātisaɱvattanikesu saṅkhāresu abhiramanti. Jarāsaɱvattanikesu saṅkhāresu abhiramanti. Maraṇasaɱvattanikesu saṅkhāresu abhiramanti. Sokaparidevadukkhadomanassupāyāsasaɱvattanikesu saṅkhāresu abhiramanti. Te jātisaɱvattanikesu saṅkhāresu abhiratā jarāsaɱvattanikesu saṅkhāresu abhiratā maraṇasaɱvattanikesu saṅkhāresu abhiratā sokaparidevadukkhadomanassupayāsasaɱvattanikesu saṅkhāresu abhiratā jātisaɱvattanikepi saṅkhāre abhisaṅkharonti. Jarāsaɱvattanikepi saṅkhāre abhisaṅkharoti. Maraṇasaɱvattanikepi saṅkhāre abhisaṅkharonti. Sokaparidevadukkhadomanassupāyāsasaɱvattanikepi saṅkhāre abhisaṅkharonti.

--------------------------
1. Subhayānako-machasaɱ.
2. Katamo pana bhikkhave-sī1, 2.

[BJT Page 310]

Te jātisaɱvattanikepi saṅkhāre abhisaṅkharitvā jarāsaɱvattanikepi saṅkhāre abhisaṅkharitvā maraṇasaɱvattanikepi saṅkhāre abhisaṅkharitvā sokaparidevadukkhadomanassupāyāsasaɱvattanikepi saṅkhāre abhisaṅkharitvā jātipapātampi papatanti jarāpapātampi papatanti maraṇapapātampi papatanti. Sokaparidevadukkhadomanassupāyāsapapātampi1 [page 450] papatanti. Te na parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, na parimuccanti dukkhasmāti vadāmi.

Ye ca kho keci bhikkhu samaṇā vā brāhmaṇā vā "idaɱ dukkha"nti yathābhūtaɱ pajānanti "ayaɱ dukkhasamudayoti" yathābhūtaɱ pajānanti "ayaɱ dukkhanirodhoti" yathābhūtaɱ pajānanti "ayaɱ dukkhanirodhagāminī paṭipadā"ti yathābhūtaɱ pajānanti. Te jātisaɱvattanikesu saṅkhāresu nābhiramanti. 2 Jarāsaɱvattanikesu saṅkhāresu nābhiramanti. Maraṇasaɱvattanikesu saṅkhāresu nābhiramanti. Sokaparidevadukkhadomanassupāyāsasaɱvattanikesu saṅkhāresu nābhiramanti. Te jātisaɱvattanikesu saṅkhāresu anabhiratā jarāsaɱvattanikesu saṅkhāresu anabhiratā maraṇasaɱvattanikesu saṅkhāresu anabhiratā sokaparidevadukkhadomanassupāyāsasaɱvattanikesu saṅkhāresu anabhiratā jātisaɱvattanikepi saṅkhāre nābhisaṅkharonti. Jarāsaɱvattanikepi3 saṅkhāre nābhisaṅkharonti. Maraṇasaɱvattanikepi saṅkhāre nābhisaṅkharonti. Sokaparidevadukkhadomanassupāyāsasaɱvattanikepi saṅkhāre nābhisaṅkharonti.

Te jātisaɱvattanikepi saṅkhāre anabhisaṅkharitvā jarāsaɱvattanikepi saṅkhāre anabhisaṅkharitvā maraṇasaɱvattanikepi saṅkhāre anabhisaṅkharitvā sokaparidedukkhadomanussupāyāsa saɱvattanikepi saṅkhāre anabhisaṅkharitvā jātipapātampi na papatanti. Jarāpapātampi na papatanti. Maraṇapapātampi na papatanti. Sokaparidevadukkhadomanassupāyāsapapātampi na papatanti. Te parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimuccanti dukkhasmāti vadāmi. Tasmātiha bhikkhu "idaɱ dukkha"nti yogo karaṇīyo "ayaɱ dukkhasamudayoti"yogo karaṇīyo "ayaɱ dukkhanirodhoti" yogo karaṇīyo "ayaɱ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

---------------------------
1. Domanassupāyāsasaɱvattaniyapapātampi-sīmu, sī2.
2. Na abhiramanti-syā.
3. Na abhisaṅkharonti-syā

[BJT Page 312]

12. 5. 3

Pariḷāhasuttaɱ

3885. Atthi bhikkhave, mahāpariḷāho nāma nirayo tattha yaɱ kiñci cakkhunā rūpaɱ passati, aniṭṭharūpaɱyeva1 [page 451] passati, no iṭṭharūpaɱ. Akantarūpaɱyeva passati, no kantarūpaɱ. Amanāparūpaɱ yeva passati, no manāparūpaɱ. Yaɱ kiñci sotena saddaɱ suṇāti aniṭṭhasaddaɱyeva suṇāti, no iṭṭhasaddaɱ. Akantasaddaɱyeva suṇāti, no kantasaddaɱ. Amanāpasaddaɱ yeva suṇāti, no manāpasaddaɱ. Yaɱ kiñci ghānena gandhaɱ ghāyati, aniṭṭhagandaɱyeva ghāyati, no iṭṭhagandhaɱ. Akantagandhaɱyeva ghāyati, no kantagandhaɱ. Amanāpagandhaɱ yeva ghāyati. No manāpagandhaɱ. Yaɱ kiñci jīvhāya rasaɱ sāyati, aniṭṭharasaɱyeva sāyati, no iṭṭharasaɱ. Akantarasaɱyeva sāyati, no kantarasaɱ. Amanāparasaɱ yeva sāyati, no manāparasaɱ. Yaɱ kiñci kāyena phoṭṭhabbaɱ phusati, aniṭṭhaphoṭṭhabbaɱyeva phusati, no iṭṭhaphoṭṭhabbaɱ. Akantaphoṭṭhabbaɱyeva phusati. No kantaphoṭṭhabbaɱ. Amanāpaphoṭṭhabbaɱ yeva phusati. No manāpaphoṭṭhabbaɱ. Yaɱ kiñci manasā dhammaɱ vijānāti aniṭṭharūpaɱ yeva vijānāti. No iṭṭharūpaɱ. Akantarūpaɱyeva vijānāti, no kantarūpaɱ. Amanāparūpaɱyeva vijānāti no manāparūpanti. Evaɱ vutte aññataro bhikkhu bhagavantaɱ etadavoca: "mahā vata so bhante, pariḷāho sumahā vata so bhante, pariḷāho. Atthi nu kho bhante, etamhā pariḷāhā añño pariḷāho mahantataro ca bhayānakatarocā"ti? Atthi kho bhikkhu etamhā pariḷāhā añño pariḷāho mahantataro ca bhayānakataro cāti. Katamo pana bhante, etamhā pariḷāhā añño pariḷāho mahantataro ca bhayānakataro cāti?

Ye hi keci bhikkhu samaṇā vā brāhmaṇā vā idaɱ dukkhanti yathābhūtaɱ nappajānanti. Ayaɱ dukkhasamudayoti yathābhūtaɱ nappajānanti. Ayaɱ dukkhanirodhoti yathābhūtaɱ nappajānanti. Ayaɱ dukkhanirodhagāminī paṭipadāti yathābhūtaɱ nappajānanti. Te jātisaɱvattanikesu saṅkhāresu abhiramanti. Jarāsaɱvattanikesu saṅkhāresu abhiramanti. Maraṇasaɱvattanikesu saṅkhāresu abhiramanti. Sokaparidevadukkhadomanassupāyāsasaɱvattanikesu saṅkhāresu abhiramanti. Te jātisaɱvattanikesu saɱkhāresu abhiratā jarāsaɱvattanikesu saṅkhāresu abhiratā maraṇasaɱvattanikesu saṅkhāresu abhiratā sokaparidevadukkhadomanassupāyāsasaɱvattanikesu saɱkhāresu abhiratā jātisaɱvattanikepi saṅkhāre abhisaṅkharonti. Jarāsaɱvattanikepi saṅkhāre abhisaṅkharonti. Maraṇasaɱvattanikepi saṅkhāre abhisaṅkharonti. Sokaparidevadukkhadomanassupāyāsasaɱvattanikepi saṅkhāre abhisaṅkharonti. Te jātisaɱvattanikepi saṅkhāre abhisaṅkharitvā jarāsaɱvattanikepi saṅkhāre abhisaṅkharitvā maraṇasaɱvattanikepi saṅkhāre abhisaṅkharitvā sokaparidevadukkhadomanassupāyāsasaɱvattanikepi saṅkhāre abhisaṅkharitvā jātipariḷāhena2pi pariḍayhanti. Jarāpariḷāhenapi pariḍayhanti, maraṇapariḷāhenapi pariḍayhanti, sokaparidevadukkhadomassupāyāsapariḷāhenapi pariḍayhanti. Te na parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Na parimuccanti dukkhasmāti vadāmi.

Ye ca kho keci bhikkhu samaṇā vā brāhmaṇā vā "idaɱ dukkha"nti yathābhūtaɱ pajānanti, "ayaɱ dukkhasamudayoti "yathābhūtaɱ pajānanti, "ayaɱ dukkhanirodhoti" yathābhūtaɱ pajānanti, "ayaɱ dukkhanirodhagāminī paṭipadā"ti yathābhūtaɱ pajānanti, te jātisaɱvattanikesu saṅkhāresu nābhiramanti. Jarāsaɱvattanikesu saṅkhāresu nābhiramanti. Maraṇasaɱvattanikesu saṅkhāresu nābhiramanti. Sokaparidevadukkhadomanassupāyāsasaɱvattanikesu saṅkhāresu nābhiramanti. Te jātisaɱvattanikesu saṅkhāresu nābhiratā jarāsaɱvattanikesu saṅkhāresu nābhiratā maraṇasaɱvattanikesu saṅkhāresu nābhiratā sokaparidevadukkhadomanassupāyāsasaɱvattanikesu saṅkhāresu nābhiratā jātisaɱvattanikepi saṅkhāre nābhisaṅkharoti. Jarāsaɱvattanikepi saṅkhāre nābhisaṅkharoti. Maraṇasaɱvattanikepi saṅkhāre nābhisaṅkaronti. Sokaparidevadukkhadomanassupāyāsasaɱvattanikepi saṅkhāre nābhisaṅkharonti. Te jātisaɱvattanikepi saṅkhāre anabhisaṅkharitvā jarāsaɱvattanikepi saṅkhāre anabhisaṅkharitvā maraṇasaɱvattanikepi saṅkhāre anabhisaṅkharitvā sokaparidevadukkhadomanassupāyāsasaɱvattanikepi saṅkhāre saṅkhāre anabhisaṅkharitvā jātiriḷāhenapi na pariḍayhanti, jarāpariḷāhenapi na pariḍayhanti, maraṇapariḷāhenapi na pariḍayhanti, sokaparidevadukkhadomanassupāyāsapariḷāhenapi na pariḍayhanti. Te parimuccanti jātiyā [page 452] jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi parimuccanti dukkhasmāti vadāmi. Tasmātiha bhikkhu "idaɱ dukkha"nti yogo karaṇīyo "ayaɱ dukkhasamudayoti" yogo karaṇīyo "ayaɱ dukkhanirodhoti" yogo karaṇīyo "ayaɱ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

---------------------------
1. Rūpaññeva-machasaɱ, syā.
2. Jātipariḍāhena-sīmu, machasaɱ.

[BJT Page 314]

12. 5. 4

Kūṭāgārasuttaɱ

3886. Yo hi1 bhikkhave, evaɱ vadeyya: "ahaɱ dukkhaɱ ariyasaccaɱ yathābhūtaɱ anabhisamecca dukkhasamudayaɱ ariyasaccaɱ yathābhūtaɱ anabhisamecca dukkhanirodhaɱ ariyasaccaɱ yathābhūtaɱ anabhisamecca dukkhanirodhagāminī paṭipadaɱ ariyasaccaɱ yathābhūtaɱ anabhisamecca sammā dukkhassantaɱ karissāmī'ti netaɱ ṭhānaɱ vijjati. Seyyathāpi bhikkhave, yo evaɱ vadeyya: "ahaɱ kūṭāgārassa heṭṭhimaɱ gharaɱ akaritvā uparimaɱ gharaɱ āropessāmīti"ti netaɱ ṭhānaɱ vijjati. Evameva kho bhikkhave, yo evaɱ vadeyya: "ahaɱ dukkhaɱ ariyasaccaɱ yathābhūtaɱ anabhisamecca dukkhasamudayaɱ ariyasaccaɱ yathābhūtaɱ anabhisamecca dukkhanirodhaɱ ariyasaccaɱ yathābhūtaɱ anabhisamecca dukkhanirodhagāminī paṭipadaɱ ariyasaccaɱ yathābhūtaɱ anabhisamecca sammā dukkhassantaɱ karissāmī"ti netaɱ ṭhānaɱ vijjati.

Yo ca kho bhikkhave, evaɱ vadeyya: "ahaɱ dukkhaɱ ariyasaccaɱ yathābhūtaɱ abhisamecca dukkhasamudayaɱ ariyasaccaɱ yathābhūtaɱ abhisamecca dukkhanirodhaɱ ariyasaccaɱ yathābhūtaɱ abhisamecca dukkhanirodhagāminīpaṭipadaɱ ariyasaccaɱ yathābhūtaɱ abhisamecca sammā dukkhassantaɱ karissāmī"ti. Ṭhānametaɱ vijjati. Seyyathāpi bhikkhave, yo evaɱ vadeyya "ahaɱ kūṭāgārassa heṭṭhimaɱ gharaɱ, karitvā uparimaɱ gharaɱ āropessāmī"ti ṭhānametaɱ vijjati. Evameva kho bhikkhave, yo evaɱ vadeyya: "ahaɱ dukkhaɱ ariyasaccaɱ yathābhūtaɱ abhisamecca dukkhasamudayaɱ ariyasaccaɱ yathābhūtaɱ abhisamecca dukkhanirodhaɱ ariyasaccaɱ yathābhūtaɱ abhisamecca dukkhanirodhagāminīpaṭipadaɱ ariyasaccaɱ yathābhūtaɱ abhisamecca sammā dukkhassantaɱ karissāmīti ṭhānametaɱ vijjati. [page 453] tasmātiha bhikkhave, "idaɱ dukkhanti yogo karaṇīyo "ayaɱ dukkhasamudayoti" yogo karaṇīyo "ayaɱ dukkhanirodhoti" yogo karaṇīyo "ayaɱ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

12. 5. 5

Vālasuttaɱ

3887. Ekaɱ samayaɱ bhagavā vesāliyaɱ viharati mahāvane kūṭāgārasālāyaɱ. Atha kho āyasmā ānando pubbaṇhasamayaɱ nivāsetvā pattacīvaramādāya vesāliɱ2 piṇḍāya pāvisi. Addasā kho āyasmā ānando sambahule licchavikumārake santhāgāre upāsanaɱ karonte dūratova sukhumena tālacchiggalena asanaɱ atipātente poṅkhānupoṅkhaɱ3 avirādhitaɱ, disvānassa etadahosi: "sikkhitāvatime licchavikumārakā susikkhitā vatime licchavikumārakā. Yatra hi nāma dūratova sukhumena tālacchiggalena asanaɱ atipātessanti poṅkhānupoṅkhaɱ avirādhitanti. "

---------------------------
1. Yo ca kho-machasaɱ, syā.
2. Vesāliyaɱ-sī1, syā.
3. Pokhānupokhaɱ-syā.

[BJT Page 316]

Atha kho āyasmā ānando vesāliyaɱ piṇḍaya caritvā pacchābhantaɱ piṇḍapātapaṭikkanto yena bhagavā tenupasaɱkami. Upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā ānando bhagavantaɱ etadavoca: "idhāhaɱ bhante, pubbaṇhasamayaɱ nivāsetvā pattacīvaramādāya vesāliɱ piṇḍāya pāvisiɱ. Addasaɱ khvāhaɱ bhante, sambahule licchavikumārake santhāgāre upāsanaɱ karonte. Dūratova sukhumena tālacchiggalena asanaɱ atipātente poṅkhānupoṅkhaɱ avirādhitaɱ. Disvāna me etadahosi, sikkhitā vatime licchavi kumārakā. Susikkhitā vatime licchavikumārakā. Yatra hi nāma dūrato va sukhumena tālacchiggalena asanaɱ atipātessanti poṅkhānupoṅkhaɱ avirādhitanti".
[page 454]

Taɱ kiɱ maññasi ānanda, katamaɱ nukho dukkarataraɱ vā durabhisambhavataraɱ vā, yo ca dūratova sukhumena tālacchiggalena asanaɱ atipāteyya poṅkhānupoṅkhaɱ avirādhitaɱ. Yo vā satadhā1 bhinnassa vāḷassa koṭiyā koṭiɱ paṭivijjhayyāti? Etadeva bhante, dukkarataraɱ ceva durabhisambhavataraɱ ca yo vā satadhā bhinnassa vāḷassa koṭiyā koṭiɱ paṭivijjhayyāti. Atha kho te ānanda2 duppaṭivijjhataraɱ paṭivijjhanti ye3 "idaɱ dukkha"nti yathābhūtaɱ paṭivijjhanti4 "ayaɱ dukkhasamudayoti" yathābhūtaɱ paṭivijjhati "ayaɱ dukkhanirodhoti" yathābhūtaɱ paṭivijjhanti "ayaɱ dukkhanirodhagāminī paṭipadā"ti, yathābhūtaɱ paṭivijjhati. Tasmātiha ānanda, "idaɱ dukkha"nti yogo karaṇīyo "ayaɱ dukkhasamudayoti"yogo karaṇīyo "ayaɱ dukkhanirodhoti" yogo karaṇīyo "ayaɱ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

12. 5. 6

Andhakārasuttaɱ

3888. Atthi bhikkhave, lokantarikā aghā asaɱvutā andhakārakā5 andhakāratimisā. Yatthāpimesaɱ candimasuriyānaɱ evaɱmahiddhikānaɱ evaɱmahānubhāvānaɱ ābhā6 nānubhontīti. Evaɱ vutte aññataro bhikkhu bhagavantaɱ etadavoca: "mahā vata so bhante, andhakāro. Sumahā vata so bhante, andhakāro. Atthi nukho bhante, etamhā andhakārā añño andhakāro mahantataro ca bhayānakataro cā"ti? Atthi kho bhikkhu, etamhā andhakārā añño andhakāro mahantataro ca bhayānakataro cāti. Katamo pana bhante, etamhā andhakārā añño andhakāro mahantaro ca bhayānakataro cāti?

----------------------------
1. Sattadhā-machasaɱ, syā, aṭṭhakathā.
2. Atha kho ānanda-machasaɱ.
3. Yo-syā, sī1, 2.
4. Paṭivijjhati-syā, sī1, 2.
5. Andhakārā-machasaɱ, syā.
6. Āhāya-machasaɱ, syā.

[BJT Page 318]

Ye hi keci bhikkhu samaṇā vā brāhmaṇā vā"idaɱ dukkha" nti yathābhūtaɱ nappajānanti. Ayaɱ dukkhasamudayoti yathābhūtaɱ nappajānanti. "Ayaɱ dukkhanirodhoti" yathābhūtaɱ nappajānanti. "Ayaɱ [page 455] dukkhanirodhagāminī" paṭipadāti yathābhūtaɱ nappajānanti. Te jātisaɱvattanikesu saṅkhāresu abhiramanti. Jarāsaɱvattanikesu saṅkhāresu abhiramanti. Maraṇasaɱvattanikesu saṅkhāresu abhiramanti. Sokaparidevadukkhadomanassupāyāsasaɱvattanikesu saṅkhāresu abhiramanti. Te jātisaɱvattanikesu saɱkhāresu abhiratā jarāsaɱvattanikesu saṅkhāresu abhiratā maraṇasaɱvattanikesu saṅkhāresu abhiratā sokaparidevadukkhadomanassupāyāsasaɱvattanikesu saɱkhāresu abhiratā jātisaɱvattanikepi saṅkhāre abhisaṅkharonti. Jarāsaɱvattanikepi saṅkhāre abhisaṅkharonti. Maraṇasaɱvattanikepi saṅkhāre abhisaṅkharonti. Sokaparidevadukkhadomanassupāyāsasaɱvattanikepi saṅkhāre abhisaṅkharonti. Te jātisaɱvattanikepi saṅkhāre abhisaṅkharitvā jarāsaɱvattanikepi saṅkhāre abhisaṅkharitvā maraṇasaɱvattanākepi saṅkhāre abhisaṅkharitvā sokaparidevadukkhadomanassupāyāsasaɱvattanikepi saṅkhāre abhisaṅkharitvā jātandhakārampi papatanti. Jarandhakārampi papatanti. Maraṇandhakārampi papatanti. Sokaparidevadukkhadomanassupāyāsandhakārampi papatanti. Te na parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi parimuccanti dukkhasmāti vadāmi.

Ye ca kho keci bhikkhu, samaṇā vā brāhmaṇā vā "idaɱ dukkha"nti yathābhūtaɱ pajānanti, "ayaɱ dukkhasamudayoti "yathābhūtaɱ pajānanti, "ayaɱ dukkhanirodhoti" yathābhūtaɱ pajānanti, "ayaɱ dukkhanirodhagāminī paṭipadā"ti yathābhūtaɱ pajānanti, te jātisaɱvattanikesu saṅkhāresu nābhiramanti. Jarāsaɱvattanikesu saṅkhāresu nābhiramanti. Maraṇasaɱvattanikesu saṅkhāresu nābhiramanti. Sokaparidevadukkhadomanassupāyāsasaɱvattanikesu saṅkhāresu nābhiramanti. Te jātisaɱvattanikesu saṅkhāresu nābhiratā jarāsaɱvattanikesu saṅkhāresu nābhiratā maraṇasaɱvattanikesu saṅkhāresu nābhiratā sokaparidevadukkhadomanassupāyāsasaɱvattanikesu saṅkhāresu nābhiratā jātisaɱvattanikepi saṅkhāre nābhisaṅkharoti. Jarāsaɱvattanikepi saṅkhāre nābhisaṅkharoti. Maraṇasaɱvattanikepi saṅkhāre nābhisaṅkaronti. Sokaparidevadukkhadomanassupāyāsasaɱvattanikepi saṅkhāre nābhisaṅkharonti. Te jātisaɱvattanikepi saṅkhāre anabhisaṅkharitvā jarāsaɱvattanikepi saṅkhāre anabhisaṅkharitvā maraṇasaɱvattanikepi saṅkhāre anabhisaṅkharitvā sokaparidevadukkhadomanassupāyāsasaɱvattanikepi saṅkhāre anabhisaṅkharitvā jātandhakārampi na papatanti. Jarandhakārampi na papatanti, maraṇandhakārampi na papatanti. Sokaparidedukkhadomanassupāyāsandhakārampi na papatanti. Te parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Parimuccanti dukkhasmāti vadāmi. Tasmātiha bhikkhu "idaɱ dukkha"nti yogo karaṇīyo "ayaɱ dukkhasamudayoti" yogo karaṇīyo "ayaɱ dukkhanirodhoti" yogo karaṇīyo "ayaɱ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

12. 5. 7

Chiggalasuttaɱ

3889. Seyyathāpi bhikkhave, puriso mahāsamudde ekacchiggalaɱ yugaɱ1 pakkhipeyya. Tatrassa2 kāṇo kacchapo. So vassasatassa vassasatassa accayena sakiɱ ummujjeyya. Taɱ kimmaññatha bhikkhave, api nu so kāṇo kacchapo vassasatassa vassasatassa accayena sakiɱ sakiɱ ummujjanto amusmiɱ ekacchiggale yuge gīvaɱ paveseyyāti3? [page 456] yadi nūna bhante, kadāci karahaci dīghassa addhuno accayenāti. Khippataraɱ kho so bhikkhave, kāṇo kacchapo vassasatassa vassasatassa accayena sakiɱ sakiɱ ummujjanto amusmiɱ ekacchiggale yuge gīvaɱ paveseyya, natvevāhaɱ bhikkhave, sakiɱ vinipātagatena4 bālena manussattaɱ vadāmi. Taɱ kissa hetu: nahettha bhikkhave, atthi dhammacariyā puññakiriyā. Aññamaññakhādikā ettha bhikkhave, vattati dubbalakhādikā. Taɱ kissa hetu; adiṭṭhattā bhikkhave, catunnaɱ ariyasaccānaɱ. Katamesaɱ catunnaɱ: dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa dukkhanirodhassa ariyasaccassa dukkhanirodhagāminī paṭipadāya ariyasaccassa. Tasmātiha bhikkhave, idaɱ dukkhanti yogo karaṇīyo ayaɱ dukkhasamudayoti yogo karaṇīyo ayaɱ dukkhanirodhoti yogo karaṇīyo ayaɱ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

-------------------------
1. Ekaɱjiggalayugaɱ-sī1.
2. Tatrāpissa-machasaɱ, syā.
3. Pavisissāti-sīmu, sī1, 2.
4. Vinipātaɱgatena-sī1, 2.

[BJT Page 320]

12. 5. 8

Dutiya chiggalasuttaɱ

3890. Seyyathāpi bhikkhave, ayaɱ mahāpaṭhavī ekodikā assa. Tatra puriso ekacchiggalaɱ yugaɱ pakkhipeyya. Tamenaɱ puratthimo vāto pacchimena saɱhareyya, pacchimo vāto puratthimena saɱhareyya, uttaro vāto dakkhiṇena saɱhareyya, dakkhiṇo vāto uttarena saɱhareyya, tatrassa kāṇo kacchapo. So vassasatassa vassasatassa accayena sakiɱ sakiɱ ummujjeyya. Taɱ kiɱ maññatha bhikkhave, api nu so kāṇo kacchapo vassasatassa vassasatassa accayena sakiɱ sakiɱ [page 457] ummujjanto amusmiɱ ekacchiggale yūge gīvaɱ paveseyyāti? Adhiccamidaɱ bhante, yaɱ so kāṇo kacchapo vassasatassa vassasatassa accayena sakiɱ sakiɱ ummujjanto amusmiɱ ekacchiggale yuge gīvaɱ paveseyyāti. Evaɱ adhiccamidaɱ bhikkhave, yaɱ manussattaɱ labhati, evaɱ adhiccamidaɱ bhikkhave, yaɱ tathāgato loke uppajjati arahaɱ sammāsambuddho, evaɱ adhiccamidaɱ bhikkhave, yaɱ tathāgatappavedito dhammavinayo loke dippati. Tassidaɱ bhikkhave, manussattaɱ laddhaɱ, tathāgato ca loke uppanno arahaɱ sammāsambuddho, tathāgatappavedito ca dhammavinayo loke dippati. Tasmātiha bhikkhave, "idaɱ dukkha"nti yogo karaṇīyo "ayaɱ dukkhasamudayoti" yogo karaṇīyo "ayaɱ dukkhanirodhoti" yogo karaṇīyo "ayaɱ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

12. 5. 9

Sinerusuttaɱ

3891. Seyyathāpi bhikkhave, puriso sinerussa pabbatarājassa satta muggamattiyo pāsāṇasakkharā upanikkhipeyya. Taɱ kimmaññatha bhikkhave, katamaɱ nu kho bahutaraɱ yā vā1 satta muggamattiyo pāsāṇasakkharā upanikkhittā. Sineru2 vā pabbatarājāti? Etadeva bhante, bahutaraɱ yadidaɱ sinerupabbatarājā. Appamattikā satta muggamattiyo pāsāṇasakkharā upanikkhittā. Saṅkhampi na upenti upanidhimpi na upenti. Kalabhāgampi na upenti. Sineruɱ pabbatarājaɱ upanidhāya satta muggamattiyo pāsāṇasakkharā upanikkhittāyati.
[page 458]

--------------------------
1. Yā ca-syā.
2. Upanikkhittā yo ca sineru-machasaɱ.

[BJT Page 322]

Evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraɱ dukkhaɱ yadidaɱ parikkhīṇaɱ pariyādinnaɱ, appamattakaɱ avasiṭṭhaɱ, saṅkhampi na upeti
Upanidhimpi na upeti kalabhāgampi na upeti purimaɱ dukkhakkhandhaɱ parikkhīṇaɱ pariyādinnaɱ upanidhāya yadidaɱ sattakkhattuparamatā. Yo "idaɱ dukkha"nti yathābhūtaɱ pajānāti "ayaɱ dukkhasamudayoti" yathābhūtaɱ pajānāti "ayaɱ dukkhanirodhoti" yathābhūtaɱ pajānāti "ayaɱ dukkhanirodhagāminī paṭipadā"ti yathābhūtaɱ pajānāti. Tasmātiha bhikkhave, "idaɱ dukkha"nti yogo karaṇīyo "ayaɱ dukkhasamudayoti" yogo karaṇīyo "ayaɱ dukkhanirodhoti" yogo karaṇīyo "ayaɱ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

12. 5. 10

Dutiya sinerusuttaɱ

3892. Seyyathāpi bhikkhave, sinerupabbatarājā parikkhayaɱ pariyādānaɱ gaccheyya ṭhapetvā satta muggamattiyo pāsāṇasakkharāti. Taɱ kimmaññatha bhikkhave, katamaɱ nu kho bahutaraɱ, yaɱ vā sinerussa pabbatarājassa parikkhīṇaɱ pariyādinnaɱ yā vā satta muggamattiyo pāsāṇasakkharā avasiṭṭhāti? Etadeva bhante, bahutaraɱ sinerussa pabbatarājassa yadidaɱ parikkhīṇaɱ pariyādinnaɱ, appamattikā satta muggamattiyo pāsāṇasakkharā avasiṭṭhā, saṅakhampi na upenti, upanidhimpi na upenti, kalabhāgampi na upenti. Sinerussa pabbatarājassa parikkhīṇaɱ pariyādinnaɱ upanidhāya satta muggamattiyo pāsāṇasakkharā avasiṭṭhāti. Evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraɱ [page 459] dukkhaɱ yadidaɱ parikkhīṇaɱ pariyādinnaɱ, appamattakaɱ avasiṭṭhaɱ. Saṅkhampi na upeti upanidhimpi na upeti kalabhāgampi na upeti purimaɱ dukkhakkhandhaɱ parikkhīṇaɱ pariyādinnaɱ upanidhāya yadidaɱ sattakkhattuparamatā. Yo "idaɱ dukkhanti" yathābhūtaɱ pajānāti "ayaɱ dukkhasamudayoti" yathābhūtaɱ pajānāti "ayaɱ dukkhanirodhoti" yathābhūtaɱ pajānāti "ayaɱ dukkhanirodhagāminī paṭipadā"ti yathābhūtaɱ pajānāti. Tasmātiha bhikkhave, "idaɱ dukkha"nti yogo karaṇīyo "ayaɱ dukkhasamudayoti" yogo karaṇīyo "ayaɱ dukkhanirodhoti" yogo karaṇīyo "ayaɱ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

Papātavaggopañcamo.

Tatruddānaɱ:

Cintā papāto pariḷābho kūṭaɱ vādondhakāro ca.
Chiggalā ca duve vuttā sineru apare duveti.

[BJT Page 324]

6. Abhisamayavaggo

12. 6. 1

Nakhasikhāsuttaɱ

3893. Atha kho bhagavā parittaɱ nakhasikhāya paɱsuɱ āropetvā bhikkhū āmantesi: taɱ kiɱ maññatha bhikkhave, katamaɱ nu kho bahutaraɱ yo cā'yaɱ mayā paritto nakhasikhāyaɱ paɱsu āropito, ayaɱ vā mahāpaṭhavīti? Etadeva bhante, bahutaraɱ. Yadidaɱ mahāpaṭhavī, appamattakoyaɱ bhagavatā paritto nakhasikhāyaɱ paɱsu āropito, saṅkhampi na upeti upanidhimpi na upeti kalabhāgampi na upeti mahāpaṭhaviɱ upanidhāya bhagavatā paritto nakhasikhāyaɱ paɱsu āropitoti. [page 460] evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraɱ dukkhaɱ yadidaɱ parikkhīṇaɱ pariyādinnaɱ, appamattakaɱ avasiṭṭhaɱ. Saṅkhampi na upeti upanidhimpi na upeti kalabhāgampi na upeti purimaɱ dukkhakkhandhaɱ parikkhīṇaɱ pariyādinnaɱ upanidhāya yadidaɱ sattakkhattuparamatā. Yo "idaɱ dukkhanti" yathābhūtaɱ pajānāti "ayaɱ dukkhasamudayoti" yathābhūtaɱ pajānāti "ayaɱ dukkhanirodhoti" yathābhūtaɱ pajānāti "ayaɱ dukkhanirodhagāminī paṭipadā"ti yathābhūtaɱ pajānāti. Tasmātiha bhikkhave, "idaɱ dukkhanti" yogo karaṇīyo "ayaɱ dukkhasamudayoti" yogo karaṇīyo "ayaɱ dukkhanirodhoti" yogo karaṇīyo "ayaɱ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

12. 6. 2

Pokkharaṇīsuttaɱ

3894. Seyyathāpi bhikkhave, pokkharaṇī paññāsa yojanāni āyāmena, paññāsa yojanāni vitthārena, paññāsa yojanāni ubbedhena, puṇṇā udakassa samattatikā kākapeyyā. Tato puriso kusaggena udakaɱ uddhareyya, taɱ kiɱ maññatha bhikkhave, katamaɱ nu kho bahutaraɱ, yaɱ vā kusaggena udakaɱ ubbhataɱ yaɱ vā pokkharaṇiyā udakanti? Etadeva bhante, bahutaraɱ yadidaɱ pokkharaṇiyā udakaɱ. Appamattakaɱ kusaggena udakaɱ ubbhataɱ, saṅkhampi na upeti upanidhimpi na upeti kalabhāgampi na upeti pokkharaṇiyā udakaɱ upanidhāya kusaggena udakaɱ ubbhatanti. Evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraɱ dukkhaɱ yadidaɱ parikkhīṇaɱ pariyādinnaɱ,
Appamattakaɱ avasiṭṭhaɱ. Saṅkhampi na upeti upanidhimpi na upeti kalabhāgampi na upeti purimaɱ dukkhakkhandhaɱ parikkhīṇaɱ pariyādinnaɱ upanidhāya yadidaɱ sattakkhattuparamatā. Yo "idaɱ dukkhanti" yathābhūtaɱ pajānāti "ayaɱ dukkhasamudayoti" yathābhūtaɱ pajānāti "ayaɱ dukkhanirodhoti" yathābhūtaɱ pajānāti "ayaɱ dukkhanirodhagāminī paṭipadā"ti yathābhūtaɱ pajānāti. Tasmātiha bhikkhave, "idaɱ dukkhanti" yogo karaṇīyo "ayaɱ dukkhasamudayoti" yogo karaṇīyo "ayaɱ dukkhanirodhoti" yogo karaṇīyo "ayaɱ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

12. 6. 3

Sambhejjasuttaɱ

3895. Seyyathāpi bhikkhave, yatthimā mahānadiyo saɱsandanti samenti. Seyyathīdaɱ: gaṅgā yamunā aciravatī sarabhū mahī tato puriso dve vā tīṇi vā udakaphusitāni uddhareyya, [page 461] taɱ kiɱ maññatha bhikkhave, katamaɱ nu kho bahutaraɱ, yāni vā dve vā tīṇi vā udakaphusitāni ubbhatāni yaɱ vā sambhejjaɱ udakanti? Etadeva bhante, bahutaraɱ yadidaɱ sambhejjaɱ udakaɱ, appamattakāni dve vā tīṇi vā udakaphusitāni ubbhatāni saṅkhampi na upenti, upanidhimpi na upenti, kalabhāgampi na upenti. Sambhejjaɱ udakaɱ upanidhāya dve vā tīṇi vā udakaphusitāni ubbhatānīti. Evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino
Etadeva bahutaraɱ dukkhaɱ yadidaɱ parikkhīṇaɱ pariyādinnaɱ,
Appamattakaɱ avasiṭṭhaɱ. Saṅkhampi na upeti upanidhimpi na upeti kalabhāgampi na upeti purimaɱ dukkhakkhandhaɱ parikkhīṇaɱ pariyādinnaɱ upanidhāya yadidaɱ sattakkhattuparamatā. Yo "idaɱ dukkhanti" yathābhūtaɱ pajānāti "ayaɱ dukkhasamudayoti" yathābhūtaɱ pajānāti "ayaɱ dukkhanirodhoti" yathābhūtaɱ pajānāti "ayaɱ dukkhanirodhagāminī paṭipadā"ti yathābhūtaɱ pajānāti. Tasmātiha bhikkhave, "idaɱ dukkhanti" yogo karaṇīyo "ayaɱ dukkhasamudayoti" yogo karaṇīyo "ayaɱ dukkhanirodhoti" yogo karaṇīyo "ayaɱ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

[BJT Page 326]

12. 6. 4

Dutiya sambhejjasuttaɱ

3896. Seyyathāpi bhikkhave, yatthimā mahānadiyo saɱsandanti samenti. Seyyathīdaɱ: gaṅgā yamunā aciravatī sarabhū mahī. Taɱ udakaɱ parikkhayaɱ pariyādānaɱ gaccheyya ṭhapetvā dve vā tīṇi vā udakaphusitāni. Taɱ kiɱ maññatha bhikkhave, katamaɱ nu kho bahutaraɱ. Yaɱ vā sambhejjaɱ udakaɱ parikkhīṇaɱ pariyādinnaɱ. Yāni vā dve vā tīṇi vā udakaphusitāni avasiṭṭhānīti? Etadeva bhante, bahutaraɱ sambhejjaɱ udakaɱ yadidaɱ parikkhīṇaɱ pariyādinnaɱ, appamattakāni dve vā tīṇi vā udakaphusitāni avasiṭṭhāni, saṅkhampi na upenti upanidhimpi na upenti kalabhāgampi na upenti sambhejjaɱ udakaɱ parikkhīṇaɱ pariyādinnaɱ upanidhāya dve vā tīṇi vā udakaphusitāni avasiṭṭhānīti, evameva kho bhikkhave,
Ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino
Etadeva bahutaraɱ dukkhaɱ yadidaɱ parikkhīṇaɱ pariyādinnaɱ,
Appamattakaɱ avasiṭṭhaɱ. Saṅkhampi na upeti upanidhimpi na upeti kalabhāgampi na upeti purimaɱ dukkhakkhandhaɱ parikkhīṇaɱ pariyādinnaɱ upanidhāya yadidaɱ sattakkhattuparamatā. Yo "idaɱ dukkhanti" yathābhūtaɱ pajānāti "ayaɱ dukkhasamudayoti" yathābhūtaɱ pajānāti "ayaɱ dukkhanirodhoti" yathābhūtaɱ pajānāti "ayaɱ dukkhanirodhagāminī paṭipadā"ti yathābhūtaɱ pajānāti. Tasmātiha bhikkhave, "idaɱ dukkhanti" yogo karaṇīyo "ayaɱ dukkhasamudayoti" yogo karaṇīyo "ayaɱ dukkhanirodhoti" yogo karaṇīyo "ayaɱ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

[page 462]

12. 6. 5

Paṭhavisuttaɱ

3897. Seyyathāpi bhikkhave, puriso mahāpaṭhaviyā satta kolaṭṭhimattiyo guḷikā upanikkhipeyya. Taɱ kiɱ maññatha bhikkhave, katamaɱ nu kho bahutaraɱ. Yaɱ vā satta kolaṭṭhimattiyo guḷikā upanikkhittā, ayaɱ vā mahāpaṭhavīti? Etadeva bhante, bahutaraɱ yadidaɱ mahāpaṭhavī, appamattikā satta kolaṭṭhimattiyo guḷikā upanikkhittā, saṅkhampi na upenti upanidhimpi na upenti kalabhāgampi na upenti mahāpaṭhaviɱ upanidhāya satta kolaṭṭhimattiyo guḷikā upanikkhittāti. Evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino
Etadeva bahutaraɱ dukkhaɱ yadidaɱ parikkhīṇaɱ pariyādinnaɱ,
Appamattakaɱ avasiṭṭhaɱ. Saṅkhampi na upeti upanidhimpi na upeti kalabhāgampi na upeti purimaɱ dukkhakkhandhaɱ parikkhīṇaɱ pariyādinnaɱ upanidhāya yadidaɱ sattakkhattuparamatā. Yo "idaɱ dukkhanti" yathābhūtaɱ pajānāti "ayaɱ dukkhasamudayoti" yathābhūtaɱ pajānāti "ayaɱ dukkhanirodhoti" yathābhūtaɱ pajānāti "ayaɱ dukkhanirodhagāminī paṭipadā"ti yathābhūtaɱ pajānāti. Tasmātiha bhikkhave, "idaɱ dukkhanti" yogo karaṇīyo "ayaɱ dukkhasamudayoti" yogo karaṇīyo "ayaɱ dukkhanirodhoti" yogo karaṇīyo "ayaɱ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

12. 6. 6

Dutiya paṭhavisuttaɱ

3898. Seyyathāpi bhikkhave, mahāpaṭhavī parikkhayaɱ pariyādānaɱ gaccheyya ṭhapetvā satta kolaṭṭhimattiyo guḷikā. Taɱ kiɱ maññatha bhikkhave, katamaɱ nu kho bahutaraɱ, yaɱ vā mahāpaṭhaviyā parikkhīṇaɱ pariyādinnaɱ yā vā satta kolaṭṭhimattiyo guḷikā avasiṭṭhāti? Etadeva bhante, bahutaraɱ mahāpaṭhaviyā yadidaɱ parikkhīṇaɱ pariyādinnaɱ appamattikā satta kolaṭṭhimattiyo guḷikā avasiṭṭhā, saṅkhampi na upenti upanidhimpi na upenti, kalabhāgampi na upenti mahāpaṭhaviyā parikkhīṇaɱ pariyādinnaɱ upanidhāya satta kolamaṭṭhimattiyo guḷikā avasiṭṭhāti. Evameva kho bhikkhave,
Ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino
Etadeva bahutaraɱ dukkhaɱ yadidaɱ parikkhīṇaɱ pariyādinnaɱ,
Appamattakaɱ avasiṭṭhaɱ. Saṅkhampi na upeti upanidhimpi na upeti kalabhāgampi na upeti purimaɱ dukkhakkhandhaɱ parikkhīṇaɱ pariyādinnaɱ upanidhāya yadidaɱ sattakkhattuparamatā. Yo "idaɱ dukkhanti" yathābhūtaɱ pajānāti "ayaɱ dukkhasamudayoti" yathābhūtaɱ pajānāti "ayaɱ dukkhanirodhoti" yathābhūtaɱ pajānāti "ayaɱ dukkhanirodhagāminī paṭipadā"ti yathābhūtaɱ pajānāti. Tasmātiha bhikkhave, "idaɱ dukkhanti" yogo karaṇīyo "ayaɱ dukkhasamudayoti" yogo karaṇīyo "ayaɱ dukkhanirodhoti" yogo karaṇīyo "ayaɱ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

[BJT Page 328]
[page 463]

12. 6. 7

Samuddasuttaɱ

3899. Seyyathāpi bhikkhave, puriso mahāsamuddato1 dve vā tīṇi vā udakaphusitāni uddhareyya. Taɱ kiɱ maññatha bhikkhave, katamaɱ nu kho bahutaraɱ, yāni vā dve vā tīṇi vā udakaphusitāni ubbhatāni, yaɱ vā samudde udakanti? Etadeva bhante, bahutaraɱ yadidaɱ mahāsamudde udakaɱ, appamattakāni, dve vā tīṇi vā udakaphusitāni ubbhatāni, saṅkhampi na upenti upanidhimpi na upenti, kalabhāgampi na upenti. Mahāsamudde udakaɱ upanidhāya dve vā tīṇi vā udakaphusitāni ubbhatānīti. Evameva kho bhikkhave,
Ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino
Etadeva bahutaraɱ dukkhaɱ yadidaɱ parikkhīṇaɱ pariyādinnaɱ,
Appamattakaɱ avasiṭṭhaɱ. Saṅkhampi na upeti upanidhimpi na upeti kalabhāgampi na upeti purimaɱ dukkhakkhandhaɱ parikkhīṇaɱ pariyādinnaɱ upanidhāya yadidaɱ sattakkhattuparamatā. Yo "idaɱ dukkhanti" yathābhūtaɱ pajānāti "ayaɱ dukkhasamudayoti" yathābhūtaɱ pajānāti "ayaɱ dukkhanirodhoti" yathābhūtaɱ pajānāti "ayaɱ dukkhanirodhagāminī paṭipadā"ti yathābhūtaɱ pajānāti. Tasmātiha bhikkhave, "idaɱ dukkhanti" yogo karaṇīyo "ayaɱ dukkhasamudayoti" yogo karaṇīyo "ayaɱ dukkhanirodhoti" yogo karaṇīyo "ayaɱ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

12. 6. 8

Dutiya samuddasuttaɱ

3900. Seyyathāpi bhikkhave, mahāsamuddo2 parikkhayaɱ pariyādānaɱ gaccheyya ṭhapetvā dve vā tīṇi vā udakaphusitāni. Taɱ kiɱ maññatha bhikkhave, katamaɱ nu kho bahutaraɱ, yaɱ vā mahāsamudde udakaɱ parikkhīṇaɱ pariyādinnaɱ, yāni vā dve vā tīṇi vā udakaphusitāni avasiṭṭhānīti? Etadeva bhante, bahutaraɱ mahāsamudde udakaɱ yadidaɱ parikkhīṇaɱ3 pariyādinnaɱ, appamattakāni dve vā tīṇi vā udakaphusitāni avasiṭṭhāni. Saṅkhampi na upenti, upanidhimpi na upenti, kalabhāgampi na upenti mahāsamudde udakaɱ parikkhīṇaɱ pariyādinnaɱ upanidhāya dve vā tīṇi vā udakaphusitāni avasiṭṭhānīti. Evameva bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraɱ dukkhaɱ yadidaɱ parikkhīṇaɱ pariyādinnaɱ, appamattakaɱ avasiṭṭhaɱ. Saṅkhampi na upeti upanidhimpi na upeti kalabhāgampi na upeti purimaɱ dukkhakkhandhaɱ parikkhīṇaɱ pariyādinnaɱ upanidhāya yadidaɱ sattakkhattuparamatā. Yo "idaɱ dukkhanti" yathābhūtaɱ pajānāti "ayaɱ dukkhasamudayoti" yathābhūtaɱ pajānāti "ayaɱ dukkhanirodhoti" yathābhūtaɱ pajānāti "ayaɱ dukkhanirodhagāminī paṭipadā"ti yathābhūtaɱ pajānāti. Tasmātiha bhikkhave, "idaɱ dukkhanti" yogo karaṇīyo "ayaɱ dukkhasamudayoti" yogo karaṇīyo "ayaɱ dukkhanirodhoti" yogo karaṇīyo "ayaɱ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.
[page 464]

12. 6. 9

Pabbatūpamasuttaɱ

3901. Seyyathāpi bhikkhave, puriso himavato pabbatarājassa satta sāsapamattiyo pāsāṇasakkharā upanikkhipeyya. Taɱ kiɱ maññatha bhikkhave, katamaɱ nu kho bahutaraɱ, yā vā satta sāsapamattiyo pāsāṇasakkharā upanikkhittā himavā vā pabbatarājāti? Etadeva bhante, bahutaraɱ yadidaɱ himavā pabbatarājā appamattikā satta sāsapamattiyo pāsāṇasakkharā upanikkhittā. Saṅkhampi na upenti upanidhimpi na upenti kalabhāgampi na upenti himavantaɱ pabbatarājānaɱ upanidhāya. Satta sāsapamattiyā pāsāṇasakkharā upanikkhittāti. Evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino
Etadeva bahutaraɱ dukkhaɱ yadidaɱ parikkhīṇaɱ pariyādinnaɱ,
Appamattakaɱ avasiṭṭhaɱ. Saṅkhampi na upeti upanidhimpi na upeti kalabhāgampi na upeti purimaɱ dukkhakkhandhaɱ parikkhīṇaɱ pariyādinnaɱ upanidhāya yadidaɱ sattakkhattuparamatā. Yo "idaɱ dukkhanti" yathābhūtaɱ pajānāti "ayaɱ dukkhasamudayoti" yathābhūtaɱ pajānāti "ayaɱ dukkhanirodhoti" yathābhūtaɱ pajānāti "ayaɱ dukkhanirodhagāminī paṭipadā"ti yathābhūtaɱ pajānāti. Tasmātiha bhikkhave, "idaɱ dukkhanti" yogo karaṇīyo "ayaɱ dukkhasamudayoti" yogo karaṇīyo "ayaɱ dukkhanirodhoti" yogo karaṇīyo "ayaɱ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

--------------------------
1. Mahāsamudde-syā, sī1, 2.
2. Mahāsamudde udakaɱ-machasaɱ.
3. Udakaɱ parikkhīṇaɱ-syā.

[BJT Page 330]

12. 6. 10

Dutiya pabbatūpamasuttaɱ

3902. Seyyathāpi bhikkhave, himavā pabbatarājā parikkhayaɱ pariyādānaɱ gaccheyya ṭhapetvā satta sāsapamattiyo pāsāṇasakkharā. Taɱ kiɱ maññatha bhikkhave, katamaɱ nukho bahutaraɱ, yaɱ vā himavato pabbatarājassa parikkhīṇaɱ pariyādinnaɱ, yā vā sattasāsapamattiyo pāsāṇasakkharā avasiṭṭhāti? Etadeva bhante, bahutaraɱ himavato pabbatarājassa yadidaɱ parikkhīṇaɱ pariyādinnaɱ. Appamattikā sattasāsapamattiyo pāsāṇasakkharā avasiṭṭhā. Saṅkhampi na upenti, upanidhimpi na upenti, kalabhāgampi na upenti himavato pabbatarājassa parikkhīṇaɱ pariyādinnaɱ upanidhāya satta sāsapamattiyo pāsāṇasakkharā avasiṭṭhāti.

Evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraɱ [page 465] dukkhaɱ yadidaɱ parikkhīṇaɱ pariyādinnaɱ appamattakaɱ avasiṭṭhaɱ. Saṅkhampi na upeti, upanidhimpi na upeti, kalabhāgampi na upeti purimaɱ dukkhakkhandhaɱ parikkhīṇaɱ pariyādinnaɱ upanidhāya yadidaɱ sattakkhattu1paramatā. Yo "idaɱ dukkhanti" yathābhūtaɱ pajānāti "ayaɱ dukkhasamudayoti" yathābhūtaɱ pajānāti "ayaɱ dukkhanirodhoti" yathābhūtaɱ pajānāti "ayaɱ dukkhanirodhagāminī paṭipadā"ti yathābhūtaɱ pajānāti. Tasmātiha bhikkhave, "idaɱ dukkhanti" yogo karaṇīyo "ayaɱ dukkhasamudayoti" yogo karaṇīyo "ayaɱ dukkhanirodhoti" yogo karaṇīyo "ayaɱ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

Abhisamayavaggo chaṭṭho.

Tatruddānaɱ:

Nakhasikhā pokkharaṇī ca sambhejjā apare duve,
Paṭhavī dve samuddā dve duve ca pabbatūpamāti.

-------------------------
1. Sattakkhattuɱ paramatā-sīmu, syā.

[BJT Page 332]

7. Āmakadhaññapeyyālavaggo

12. 7. 1

Aññatrasuttaɱ

3903. Atha kho bhagavā parittaɱ nakhasikhāyaɱ paɱsuɱ āropetvā bhikkhū āmantesi: "taɱ kiɱ maññatha bhikkhave, katamaɱ nu kho bahutaraɱ. Yo vā'yaɱ mayā paritto nakhasikhāyaɱ paɱsu āropito, ayaɱ vā mahāpaṭhavī"ti? [page 466] etadeva bhante, bahutaraɱ yadidaɱ mahāpaṭhavī, appamattako, yaɱ bhagavatā paritto nakhasikhāyaɱ paɱsu āropito, mahāpaṭhaviɱ upanidhāya bhagavatā paritto nakhasikhāyaɱ paɱsu āropitoti. Evameva kho bhikkhave, appakā te sattā ye manussesu paccājāyanti. Atha kho eteva bahutarā sattā ye aññatra manussehi1 paccājāyanti. Taɱ kissa hetu? Adiṭṭhattā bhikkhave, catunnaɱ ariyasaccānaɱ. Katamesaɱ catunnaɱ: dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa dukkhanirodhassa ariyasaccassa dukkhanirodhagāminī paṭipadāya ariyasaccassa. Tasmātiha bhikkhave, idaɱ dukkhanti yogo karaṇīyo ayaɱ dukkhasamudayoti yogo karaṇīyo ayaɱ dukkhanirodhoti yogo karaṇīyo ayaɱ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

12. 7. 2

Paccantasuttaɱ

3904. Atha kho bhagavā parittaɱ nakhasikhāyaɱ paɱsuɱ āropetvā bhikkhū āmantesi: "taɱ kiɱ maññatha bhikkhave, katamaɱ nu kho bahutaraɱ. Yo vā'yaɱ mayā paritto nakhasikhāyaɱ paɱsu āropito, ayaɱ vā mahāpaṭhavī"ti? Etadeva bhante, bahutaraɱ yadidaɱ mahāpaṭhavī, appamattakoyaɱ bhagavatā paritto nakhasikhāyaɱ paɱsu āropito. Saṅkhampi na upenti, upanidhimpi na upeti, kalabhāgampi na upeti mahāpaṭhaviɱ upanidhāya bhagavatā paritto nakhasikhāyaɱ paɱsu āropitoti. Evameva kho bhikkhave, appakā2 te sattā ye majjhimesu janapadesu paccājāyanti. Atha kho eteva bahutarā sattā ye paccantimesu janapadesu paccājāyanti aviññātāresu milakkhesu taɱ kissa hetu? Adiṭṭhattā bhikkhave, catunnaɱ ariyasaccānaɱ. Katamesaɱ catunnaɱ: dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa dukkhanirodhassa ariyasaccassa dukkhanirodhagāminī paṭipadāya ariyasaccassa.
Tasmātiha bhikkhave, idaɱ dukkhanti yogo karaṇīyo ayaɱ dukkhasamudayoti yogo karaṇīyo ayaɱ dukkhanirodhoti yogo karaṇīyo ayaɱ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.
[page 467]

12. 7. 3

Paññāsuttaɱ

3905. Evameva kho bhikkhave, appakā te sattā ye ariyena pana paññācakkhunā3 samannāgatā. Atha kho eteva bahutarā sattā ye avijjāgatā sammūḷhā taɱ kissa hetu? Adiṭṭhattā bhikkhave, catunnaɱ ariyasaccānaɱ. Katamesaɱ catunnaɱ: dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa dukkhanirodhassa ariyasaccassa dukkhanirodhagāminī paṭipadāya ariyasaccassa.
Tasmātiha bhikkhave, idaɱ dukkhanti yogo karaṇīyo ayaɱ dukkhasamudayoti yogo karaṇīyo ayaɱ dukkhanirodhoti yogo karaṇīyo ayaɱ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

-------------------------
1. Manussesu-sīmu.
2. Appamattakā-machasaɱ, syā.
3. Ñāṇacakkhunā-aṭṭhakathā.

[BJT Page 334]

12. 7. 4

Surāmerayasuttaɱ

3906. Evameva kho bhikkhave, appakā te sattā ye surāmerayamajjapamādaṭṭhānā paṭiviratā. Atha kho eteva bahutarā sattā ye surāmerayamajjapamādaṭṭhānā appaṭiviratā. Taɱ kissa hetu? Adiṭṭhattā bhikkhave, catunnaɱ ariyasaccānaɱ. Katamesaɱ catunnaɱ: dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa
Dukkhanirodhassa ariyasaccassa dukkhanirodhagāminī paṭipadāya ariyasaccassa.
Tasmātiha bhikkhave, idaɱ dukkhanti yogo karaṇīyo ayaɱ dukkhasamudayoti yogo karaṇīyo ayaɱ dukkhanirodhoti yogo karaṇīyo ayaɱ dukkhanirodhagāminīpaṭipadā"ti yogo karaṇīyoti.

12. 7. 5

Odakajasuttaɱ

3907. Evameva kho bhikkhave, appakā te thalajā. Atha kho eteva bahutarā sattā ye odakajā taɱ kissa hetu? Adiṭṭhattā bhikkhave, catunnaɱ ariyasaccānaɱ. Katamesaɱ catunnaɱ: dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa dukkhanirodhassa ariyasaccassa dukkhanirodhagāminī paṭipadāya ariyasaccassa.
Tasmātiha bhikkhave, idaɱ dukkhanti yogo karaṇīyo ayaɱ dukkhasamudayoti yogo karaṇīyo ayaɱ dukkhanirodhoti yogo karaṇīyo ayaɱ dukkhanirodhagāminīpaṭipadā"ti yogo karaṇīyoti.

12. 7. 6

Matteyyasuttaɱ

3908. Evameva kho bhikkhave, appakā te sattā ye matteyyā. Atha kho eteva bahutarā sattā ye amatteyyā taɱ kissa hetu?
Adiṭṭhattā bhikkhave, catunnaɱ ariyasaccānaɱ. Katamesaɱ
Catunnaɱ: dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa
Dukkhanirodhassa ariyasaccassa dukkhanirodhagāminī paṭipadāya ariyasaccassa.
Tasmātiha bhikkhave, idaɱ dukkhanti yogo karaṇīyo ayaɱ dukkhasamudayoti yogo karaṇīyo ayaɱ dukkhanirodhoti yogo karaṇīyo ayaɱ dukkhanirodhagāminīpaṭipadā"ti yogo karaṇīyoti.

12. 7. 7

Petteyyasuttaɱ

3909. Evameva kho bhikkhave, appakā te sattā ye petteyyā. Atha kho eteva bahutarā sattā ye apetteyyā
Taɱ kissa hetu? Adiṭṭhattā bhikkhave, catunnaɱ ariyasaccānaɱ. Katamesaɱ catunnaɱ: dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa dukkhanirodhassa ariyasaccassa dukkhanirodhagāminī paṭipadāya ariyasaccassa.
Tasmātiha bhikkhave, idaɱ dukkhanti yogo karaṇīyo ayaɱ dukkhasamudayoti yogo karaṇīyo ayaɱ dukkhanirodhoti yogo karaṇīyo ayaɱ dukkhanirodhagāminīpaṭipadā"ti yogo karaṇīyoti.

[page 468]

12. 7. 8

Sāmaññasuttaɱ

3910. Evameva kho bhikkhave, appakā te sattā ye sāmaññā. Atha kho eteva bahutarā sattā ye asāmaññā taɱ kissa hetu?
Adiṭṭhattā bhikkhave, catunnaɱ ariyasaccānaɱ. Katamesaɱ
Catunnaɱ: dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa
Dukkhanirodhassa ariyasaccassa dukkhanirodhagāminī paṭipadāya ariyasaccassa.
Tasmātiha bhikkhave, idaɱ dukkhanti yogo karaṇīyo ayaɱ dukkhasamudayoti yogo karaṇīyo ayaɱ dukkhanirodhoti yogo karaṇīyo ayaɱ dukkhanirodhagāminīpaṭipadā"ti yogo karaṇīyoti.

[BJT Page 336]

12. 7. 9

Brahmaññasuttaɱ

3911. Evameva kho bhikkhave, appakā te sattā ye brahmaññā. Atha kho eteva bahutarā sattā ye abrahmaññā taɱ kissa hetu?
Adiṭṭhattā bhikkhave, catunnaɱ ariyasaccānaɱ. Katamesaɱ
Catunnaɱ: dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa
Dukkhanirodhassa ariyasaccassa dukkhanirodhagāminī paṭipadāya ariyasaccassa.
Tasmātiha bhikkhave, idaɱ dukkhanti yogo karaṇīyo ayaɱ dukkhasamudayoti yogo karaṇīyo ayaɱ dukkhanirodhoti yogo karaṇīyo ayaɱ dukkhanirodhagāminīpaṭipadā"ti yogo karaṇīyoti.

12. 7. 10

Apacāyīsuttaɱ

3912. Evameva kho bhikkhave, appakā te sattā ye kulejeṭṭhāpacāyino. Atha kho eteva bahutarā sattā ye akulejeṭṭhāpacāyino.
Taɱ kissa hetu? Adiṭṭhattā bhikkhave, catunnaɱ ariyasaccānaɱ. Katamesaɱ catunnaɱ: dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa dukkhanirodhassa ariyasaccassa dukkhanirodhagāminī paṭipadāya ariyasaccassa.
Tasmātiha bhikkhave, idaɱ dukkhanti yogo karaṇīyo ayaɱ dukkhasamudayoti yogo karaṇīyo ayaɱ dukkhanirodhoti yogo karaṇīyo ayaɱ dukkhanirodhagāminīpaṭipadā"ti yogo karaṇīyoti.

Āmakadhaññapeyyālavaggo sattamo.

Tatruddānaɱ:

Aññatra paccantaɱ paññā ca surāmerayodakajā,
Matteyya petteyyā sāmaññaɱ brahmaññañcāpacāyīti.

[BJT Page 338]

8. Dutiya āmakadhaññapeyyālavaggo

12. 8. 1

Pāṇātipātasuttaɱ

3913. Evameva kho bhikkhave, appakā te sattā ye pāṇātipātā paṭiviratā. Atha kho eteva bahutarā sattā ye pāṇātipātā appaṭiviratā-pe-yogo karaṇīyoti.
[page 469]

12. 8. 2

Adinnādānasuttaɱ

3914. Evameva kho bhikkhave, appakā te sattā ye adinnādānā paṭiviratā. Atha kho eteva bahutarā sattā ye adinnādānā appaṭiviratā-pe-yogo karaṇīyoti.
12. 8. 3

Kāmesumicchācārasuttaɱ

3915. Evameva kho bhikkhave, appakā te sattā ye kāmesumicchācārā paṭiviratā. Atha kho eteva bahutarā sattā ye kāmesumicchācārā appaṭiviratā-pe-yogo karaṇīyoti.

12. 8. 4

Musāvādasuttaɱ

3916. Evameva kho bhikkhave, appakā te sattā ye musāvādā paṭiviratā. Atha kho eteva bahutarā sattā ye musāvādā appaṭiviratā-pe-yogo karaṇīyoti.

12. 8. 5

Pisuṇavācāsuttaɱ

3917. Evameva kho bhikkhave, appakā te sattā ye pisunāya vācāya1 paṭiviratā. Atha kho eteva bahutarā sattā ye pisunāya vācāya appaṭiviratā-pe-yogo karaṇīyoti.

12. 8. 6

Pharusavācāsuttaɱ

3918. Evameva kho bhikkhave, appakā te sattā ye pharusāya vācāya2 paṭiviratā. Atha kho eteva bahutarā sattā ye pharusāya vācāya appaṭiviratā-pe-yogo karaṇīyoti.

---------------------------
1. Pisuṇavācāya-sī. Mu.
2. Pharusavācāya-sī. Mu.

[BJT Page 340]

12. 8. 7

Samphappalāpasuttaɱ

3919. Evameva kho bhikkhave, appakā te sattā ye samphappalāpā appaṭiviratā. Atha kho eteva bahutarā sattā ye samphappalāpā appaṭiviratā-pe-yogo karaṇīyoti.
[page 470]

12. 8. 8

Bījagāmasuttaɱ

3920. Evameva kho bhikkhave, appakā te sattā ye bījagāmabhutagāmasamārambhā paṭiviratā. Atha kho eteva bahutarā sattā ye bījagāmabhutagāmasamārambhā appaṭiviratā-pe- yogo karaṇīyoti.

12. 8. 9

Vikālabhojanasuttaɱ

3921. Evameva kho bhikkhave, appakā te sattā ye vikālabhojanā paṭiviratā. Atha kho eteva bahutarā sattā ye vikālabhojanā appaṭiviratā-pe-yogo karaṇīyoti.
12. 8. 10

Vilepanasuttaɱ

3922. Evameva kho bhikkhave, appakā te sattā ye mālāgandhavilepanadhāraṇamaṇḍanavibhūsaṇaṭṭhānā paṭiviratā. Atha kho eteva bahutarā sattā ye mālāgandhavilepanadhāraṇamaṇḍanavibhūsaṇaṭṭhānā appaṭiviratā-pe-yogo karaṇīyoti.

Dutiyaāmakadhaññapeyyālavaggo aṭṭhamo.

Tatruddānaɱ:

Pāṇaɱ adinnaɱ kāmesu musāpesuñña pharusā,
Samphappalāpaɱ bījañca vikālo ca vilepananti.

[BJT Page 342]

9. Tatiya āmakadhaññapeyyālavaggo

12. 9. 1

Naccagītasuttaɱ

3923. Evameva kho bhikkhave, appakā te sattā ye naccagītavāditavisūkadassanā paṭiviratā. Atha kho eteva [page 471] bahutarā sattā ye naccagītavāditavisūkadassanā appaṭiviratā-pe-yogo karaṇīyoti.

12. 9. 2

Uccāsayanasuttaɱ

3924. Evameva kho bhikkhave, appakā te sattā ye uccāsayanāmahāsayanā paṭiviratā. Atha kho eteva bahutarā sattā ye uccāsayanamahāsayanā appaṭiviratā-pe-yogo karaṇīyoti.

12. 9. 3

Jātarūpasuttaɱ

3925. Evameva kho bhikkhave, appakā te sattā ye jātarūparajatapaṭiggahaṇā paṭiviratā. Atha kho eteva bahutarā sattā ye jātarūparajatapaṭiggahaṇā appaṭiviratā-pe-yogo karaṇīyoti.

12. 9. 4

Āmakadhaññasuttaɱ

3926. Evameva kho bhikkhave, appakā te sattā ye āmakadhaññapaṭiggahaṇā paṭiviratā. Atha kho eteva bahutarā sattā ye āmakadhaññapaṭiggahaṇā appaṭiviratā-pe-yogo karaṇīyoti.

12. 9. 5

Āmakamaɱsasuttaɱ

3927. Evameva kho bhikkhave, appakā te sattā ye āmakamaɱsapaṭiggahaṇā paṭiviratā. Atha kho eteva bahutarā sattā ye āmakamaɱsapaṭiggahaṇā appaṭiviratā-pe-yogo karaṇīyoti.

[BJT Page 344]

12. 9. 6

Kumārikasuttaɱ

3928. Evameva kho bhikkhave, appakā te sattā ye itthikumārikapaṭiggahaṇā1 paṭiviratā. Atha kho eteva bahutarā sattā ye itthikumārikapaṭiggahaṇā appaṭiviratā-pe-yogo karaṇīyoti.

[page 472]
12. 9. 7

Dāsidāsasuttaɱ

3929. Evameva kho bhikkhave, appakā te sattā ye dāsidāsapaṭiggahaṇā paṭiviratā. Atha kho eteva bahutarā sattā ye dāsidāsapaṭiggahaṇā appaṭiviratā-pe-yogo karaṇīyoti.

12. 9. 8

Ajeḷakasuttaɱ

3930. Evameva kho bhikkhave, appakā te sattā ye ajeḷakapaṭiggahaṇā paṭiviratā. Atha kho eteva bahutarā sattā ye ajeḷakapaṭiggahaṇā appaṭiviratā-pe-yogo karaṇīyoti.

12. 9. 9

Kukkuṭasūkarasuttaɱ

3931. Evameva kho bhikkhave, appakā te sattā ye kukkuṭasūkarapaṭiggahaṇā paṭiviratā. Atha kho eteva bahutarā sattā ye kukkuṭasūkarapaṭiggahaṇā appaṭiviratā-pe-yogo karaṇīyoti.

12. 9. 10

Vaḷavāsuttaɱ

3932. Evameva kho bhikkhave, appakā te sattā ye hatthigavāssavaḷavāpaṭiggahaṇā paṭiviratā. Atha kho eteva bahutarā sattā ye hatthigavissavaḷavāpaṭiggahaṇā appaṭiviratā-pe-yogo karaṇīyoti.

Tatiya āmakadhaññapeyyālavaggo navamo.

Tatruddānaɱ:

Naccuccāsayanarajatā dhaññaɱ maɱsaɱ kumārikaɱ,
Dāsidāsajeḷakā ca kukkuṭavaḷavehi cāti.

--------------------------
1. Itthikumāri-sī1, 2.

[BJT Page 346]
[page 473]

10. Catuttha āmakadhaññapeyyālavaggo

12. 10. 1

Khettavatthusuttaɱ

3933. Evameva kho bhikkhave, appakā te sattā ye khettavatthupaṭiggahaṇā paṭiviratā. Atha kho eteva bahutarā sattā ye khettavatthupaṭiggahaṇā appaṭiviratā-pe-yogo karaṇīyoti.

12. 10. 2

Kayavikkayasuttaɱ

3934. Evameva kho bhikkhave, appakā te sattā ye kayavikkayā paṭiviratā. Atha kho eteva bahutarā sattā ye kayavikkayā appaṭiviratā-pe-yogo karaṇīyoti.
12. 10. 3

Dūteyyasuttaɱ

3935. Evameva kho bhikkhave, appakā te sattā ye dūteyyapahiṇa1gamanānuyogā paṭiviratā. Atha kho eteva bahutarā sattā ye dūteyyapahiṇagamanānuyogā appaṭiviratā -pe-yogo karaṇīyoti.

12. 10. 4-6

Tulākūṭādisuttāni

3936-3938. Evameva kho bhikkhave, appakā te sattā ye tulākūṭa-kaɱsakūṭa-mānakūṭā paṭiviratā. Atha kho eteva bahutarā sattā ye tulākūṭakaɱsakūṭa-mānakūṭā appaṭiviratā-pe-yogo karaṇīyoti.

12. 10. 7-9

Ukkoṭanādisuttāni

3939-3941. Evameva kho bhikkhave, appakā te sattā ye ukkoṭana-vañcana-nikatisāciyogā paṭiviratā. Atha kho eteva bahutarā sattā ye ukkoṭana-vañcana-nikatisāviyogā appaṭiviratā-pe-yogo karaṇīyoti.

---------------------------
1. Paheṇa-aṭṭhakathā.

[BJT Page 348]

12. 10. 10-15

Chedanādisuttāni

3942-3947. Evameva kho bhikkhave, appakā te sattā ye chedana - vadha - bandhana - viparāmosa - ālopa - sahasākārā paṭiviratā. [page 474] atha kho eteva bahutarā sattāye chedana - vadha - bandhana - viparāmosa - ālopa - sahasākārā appaṭiviratā. Taɱ kissa hetu, adiṭṭhattā bhikkhave, catunnaɱ ariyasaccānaɱ. Katamesaɱ catunnaɱ: dukkhassa ariyasaccassa, dukkhasamudayassa ariyasaccassa, dukkhanirodhassa ariyasaccassa, dukkhanirodhagāminiyā paṭipadāya ariyasaccassa. Tasmātiha bhikkhave, "idaɱ dukkha"nti yogo karaṇīyo. "Ayaɱ dukkhasamudayo"ti yogo karaṇīyoti. "Ayaɱ dukkhanirodho"ti yogo karaṇīyoti. "Ayaɱ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

Catuttha āmakadhaññapeyyālavaggo dasamo.

Tatruddānaɱ:

Khettaɱ kayaɱ dūteyyañca tulātūṭaɱ kaɱsakūṭaɱ,
Mānakūṭaɱ ukkoṭanaɱ vañcananikati, chedanā,
Vadhabandhanaɱ viparāmosālopasāhasānīti.

[BJT Page 350]

11. Pañcagatipeyyālavaggo

12. 11. 1

Manussacutisuttaɱ

3948. Atha kho bhagavā parittaɱ nakhasikhāyaɱ paɱsuɱ āropetvā bhikkhū āmantesi: "taɱ kiɱ maññatha bhikkhave, katamaɱ nu kho bahutaraɱ, yo cāyaɱ mayā paritto nakhasikhāyaɱ paɱsu āropito, ayaɱ vā mahāpaṭhavī"ti. "Etadeva bhante, bahutaraɱ yadidaɱ mahāpaṭhavī. Appamattakoyaɱ bhagavatā paritto nakhasikhāyaɱ paɱsu āropito. Saṅkhampi na upeti, upanidhimpi na upeti, kalabhāgampi na upeti, mahāpaṭhaviɱ upanidhāya bhagavatā paritto nakhasikhāyaɱ paɱsu āropito"ti. Evameva kho bhikkhave, appakā te sattā ye manussā1 cutā manussesu paccājāyanti. Atha kho eteva bahutarā sattā ye manussā cutā niraye paccājāyanti. Taɱ kissa hetu? Adiṭṭhattā bhikkhave, catunnaɱ ariyasaccānaɱ katamesaɱ catunnaɱ? Dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa dukkhanirodhassa ariyasaccassa dukkhanirodhagāminīpaṭipadāya ariyasaccassa. Tasmātiha bhikkhave, "idaɱ dukkhanti" yogo karaṇīyo "ayaɱ dukkhasamudayo"ti yogo karaṇīyo "ayaɱ dukkhanirodho"ti yogo karaṇīyo "ayaɱ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

12. 11. 2

Dutiyamanussacutisuttaɱ

3949. Evameva kho bhikkhave, appakā te sattā ye manussā cutā manussesu paccājāyanti. Atha kho eteva bahutarā sattā ye manussā cutā tiracchānayoniyā paccājāyanti. Taɱ kissa hetu-pe-yogo karaṇīyoti.

[page 475]

12. 11. 3

Tatiyamanussacutisuttaɱ

3950. Evameva kho bhikkhave, appakā te sattā ye manussā cutā manussesu paccājāyanti. Atha kho eteva bahutarā sattā ye manussā cutā pettivisaye paccājāyanti-pe-yogo karaṇīyoti.

12. 11. 4

Catutthamanussacutisuttaɱ

3951. Evameva kho bhikkhave, appakā te sattā ye manussā cutā devesu paccājāyanti. Atha kho eteva bahutarā sattā ye manussā cutā niraye paccājāyanti-pe-yogo karaṇīyoti.

---------------------------
1. Manussesasu-syā

[BJT Page 352]

12. 11. 5

Pañcamamanussacutisuttaɱ

3952. Evameva kho bhikkhave, appakā te sattā ye manussā cutā devesu paccājāyanti. Atha kho eteva bahutarā sattā ye manussā cutā tiracchānayoniyā paccājāyanti -pe- yogo karaṇīyoti.

12. 11. 6

Chaṭṭhamanussacutisuttaɱ

3953. Evameva kho bhikkhave, appakā te sattā ye manussā cutā devesu paccājāyanti. Atha kho eteva bahutarā sattā ye manussā cutā pettivisaye paccājāyanti-pe-yogo karaṇīyoti.

12. 11. 7

Devacutisuttaɱ.

3954. Evameva kho bhikkhave, appakā te sattā ye devā cutā devesu paccājāyanti. Atha kho eteva bahutarā sattā ye devā cutā niraye paccājāyanti -pe- yogo karaṇīyoti.

12. 11. 8

Dutiyadevacutisuttaɱ

3955. Evameva kho bhikkhave, appakā te sattā ye devā cutā devesu paccājāyanti. Atha kho eteva bahutarā sattā ye devā cutā tiracchānayoniyā paccājāyanti -pe- yogo karaṇīyoti.

12. 11. 9

Tatiyadevacutisuttaɱ

Evameva kho bhikkhave, appakā te sattā ye devā cutā devesu paccājāyanti. Atha kho eteva bahutarā sattā ye devā cutā pettivisaye paccājāyanti-pe-yogo karaṇīyoti.

12. 11. 10

Catutthadevacutisuttaɱ

3957. Evameva kho bhikkhave, appakā te sattā ye devā cutā manussesu paccājāyanti. Atha kho eteva bahutarā sattā ye devā cutā niraye paccājāyanti-pe- yogo karaṇīyoti.

[BJT Page 354]

12. 11. 11

Pañcamadevacutisuttaɱ

3958. Evameva kho bhikkhave, appakā te sattā ye devā cutā manussesu paccājāyanti. Atha kho eteva bahutarā sattā ye devā cutā tiracchānayoniyā paccājāyanti -pe-yogo karaṇīyoti.

12. 11. 12

Chaṭṭhadevacutisuttaɱ

3959. Evameva kho bhikkhave, appakā te sattā ye devā cutā manussesu paccājāyanti. Atha kho eteva bahutarā sattā ye devā cutā pettivisaye paccājāyanti-pe-yogo karaṇīyoti.

12. 11. 13

Nirayacutisuttaɱ

3960. Evameva kho bhikkhave, appakā te sattā ye nirayā cutā manussesu paccājāyanti. Atha kho eteva bahutarā sattā ye nirayā cutā niraye paccājāyanti-pe-yogo karaṇīyoti.

12. 11. 14

Dutiyanirayacutisuttaɱ

3961. Evameva kho bhikkhave, appakā te sattāye nirayā cutā manussesu paccājāyanti. Atha kho eteva bahutarā sattā ye nirayā cutā tiracchānayoniyā paccājāyanti-pe- yogo karaṇīyoti.

12. 11. 15

Tatiyanirayacutisuttaɱ

3962. Evameva kho bhikkhave, appakā te sattā ye nirayā cutā manussesu paccājāyanti. Atha kho eteva bahutarā sattā ye nirayā cutā pettivisaye paccājāyanti-pe- yogo karaṇīyoti.

[page 476]

12. 11. 16

Catutthanirayacutisuttaɱ

3963. Evameva kho bhikkhave, appakā te sattā ye nirayā cutā devesu paccājāyanti. Atha kho eteva bahutarā sattā ye nirayā cutā niraye paccājāyanti-pe- yogo karaṇīyoti.

[BJT Page 356]

12. 11. 17

Pañcamanirayacutisuttaɱ

3964. Evameva kho bhikkhave, appakā te sattā ye nirayā cutā devesu paccājāyanti. Atha kho eteva bahutarā sattā ye nirayā cutā tiracchānayoniyā paccājāyanti-pe-yogo karaṇīyoti.

12. 11. 18

Chaṭṭhanirayacutisuttaɱ

3965. Evameva kho bhikkhave, appakā te sattā ye nirayā cutā devesu paccājāyanti. Atha kho eteva bahutarā sattā ye nirayā cutā pettivisaye paccājāyanti-pe- yogo karaṇīyoti.

12. 11. 19

Tiracchānacutisuttaɱ

3966. Evameva kho bhikkhave, appakā te sattā ye tiracchānayoniyā cutā manussesu paccājāyanti. Atha kho eteva bahutarā sattā ye tiracchānayoniyā cutā niraye paccājāyanti. -Pe-yogo karaṇīyoti.

12. 11. 20

Dutiyatiracchānacutisuttaɱ

3967. Evameva kho bhikkhave, appakā te sattā ye tiracchānayoniyā cutā manussesu paccājāyanti. Atha kho eteva bahutarā sattā ye tiracchānayoniyā cutā tiracchānayoniyā paccājāyanti-pe-yogo karaṇīyoti.

12. 11. 21

Tatiyatiracchānacutisuttaɱ

3968. Evameva kho bhikkhave, appakā te sattā ye tiracchānayoniyā cutā manussesu paccājāyanti. Atha kho eteva bahutarā sattā ye tiracchānayoniyā cutā pettivisaye paccājāyanti-pe-yogo karaṇīyoti.

12. 11. 22

Catutthatiracchānacutisuttaɱ

3969. Evameva kho bhikkhave, appakā te sattā ye tiracchānayoniyā cutā devesu paccājāyanti. Atha kho eteva bahutarā sattā ye tiracchānayoniyā cutā niraye paccājāyanti-pe-yogo karaṇīyoti.

[BJT Page 358]

12. 11. 23

Pañcamatiracchānacutisuttaɱ

3970. Evameva kho bhikkhave, appakā te sattā ye tiracchānayoniyā cutā devesu paccājāyanti, atha kho eteva bahutarā sattā ye tiracchānayoniyā cutā tiracchānayoniyā paccājāyanti-pe-yogo karaṇīyoti.

12. 11. 24

Chaṭṭhatiracchānacutisuttaɱ

3971. Evameva kho bhikkhave, appakā te sattā ye tiracchānayoniyā cutā devesu paccājāyanti. Atha kho eteva bahutarā sattā ye tiracchānayoniyā cutā pettivisaye paccājāyanti-pe-yogo karaṇīyoti.

12. 11. 25

Petticutisuttaɱ

3972. Evameva kho bhikkhave, appakā te sattā ye pettivisayā cutā manussesu paccājāyanti. Atha kho eteva bahutarā sattā ye pettivisayā cutā niraye paccājāyanti. -Pe-yogo karaṇīyoti.

12. 11. 26

Dutiyapetticutisuttaɱ

3973. Evameva kho bhikkhave, appakā te sattā ye pettivisayā cutā manussesu paccājāyanti. Atha kho eteva bahutarā sattā ye pettivisayā cutā tiracchānayoniyā paccājāyanti-pe- yogo karaṇīyoti.

12. 11. 27

Tatiyapetticutisuttaɱ

3974. Evameva kho bhikkhave, appakā te sattā ye pettivisayā cutā manussesu paccājāyanti. Atha kho eteva bahutarā sattā ye pettivisayā cutā pettivisaye paccājāyanti. -Pe-yogo karaṇīyoti.

12. 11. 28

Catutthapetticutisuttaɱ

3975. Evameva kho bhikkhave, appakā te sattā ye pettivisayā cutā devesu paccājāyanti. Atha kho eteva bahutarā sattā ye pettivisayā cutā niraye paccājāyanti-peyogo karaṇīyoti.
[page 477]

[BJT Page 360]

12. 11. 29

Pañcamapetticutisuttaɱ

3976. Evameva kho bhikkhave, appakā te sattā ye pettivisayā cutā devesu paccājāyanti. Atha kho eteva bahutarā sattā ye pettivisayā cutā tiracchānayoniyā paccājāyanti-pe-yogā karaṇīyoti.

12. 11. 30

Chaṭṭhapetticutisuttaɱ

3977. Evameva kho bhikkhave, appakā te sattā ye pettivisayā cutā devesu paccājāyanti. Atha kho eteva bahutarā sattā ye pettivisayā cutā pettivisaye paccājāyanti. Taɱ kissa hetu: adiṭṭhattā bhikkhave, catunnaɱ ariyasaccānaɱ. Katamesaɱ catunnaɱ: dukkhassa ariyasaccassa, dukkhasamudayassa ariyasaccassa, dukkhanirodhassa ariyasaccassa, dukkhanirodhagāminiyā paṭipadāya ariyasaccassa. Tasmātiha bhikkhave, . "Idaɱ dukkhanti"yogo karaṇīyo. "Ayaɱ dukkhasamudayo"ti yogo karaṇīyo. "Ayaɱ dukkhanirodho"ti yogo karaṇīyo. "Ayaɱ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti. Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaɱ abhinandunti.

Pañcagativaggo ekādasamo.

Tatruddānaɱ:

Bhavanti cha suttantā cutināmena dassitā'
Manussadevaniraya tiracchānapettito hī ti.

Saccasaɱyuttaɱ samattaɱ.

Niṭṭhito mahāvaggo.

Tatrasaɱyuttuddānaɱ:
[page 478]

Maggaɱ bojjhaṅgaɱ sati ca indriyaɱ sammappadhānaɱ
Balañca iddhanuruddhaɱ jhānaɱ ca ānāpānena,
Sotāpatti ca saccantī saɱyuttāni dvādasāti.

Tatravaggudadānaɱ:

Samādhī ca dhammacakkappavattano koṭigāmo
Siɱsapāvana papātā chaḷevābhisamayoti
Cattāro cāmakadhañña peyyālanāmakāpi ca
Pañcagati peyyālena ekādasabhavanti hiti.

Saɱyuttanikāyo niṭṭhito.


Contact:
E-mail
Copyright Statement