Vinaya Pitaka


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]

To view the Pali diacriticals on this site it will be necessary to download and install the custom MozPali font available from the Files and Downloads Page.

 


 

Vinaya-Piṭaka,
Vol. 4: Suttavibhaṅga, Part II.

The Sri Lanka Buddha Jayanti Tripitaka Series Pali text

Public Domain

 

Namo tassa Bhagavato arahato Sammāsambuddhassa

 

NOTICE: These files were reproduced from those originally located on the Journal of Buddhist Ethics website.

ALTERATIONS: Superficial re-formatting of headers, footers and page numbers adding 'ids,' and tag changes to make the file conform to HTML 5 standards. Otherwise the internal text of the files remains untouched.

Page numbers in green refer to the PTS hard copy. They can be found or linked-to by appending '#pg000' (three digits in all cases, i.e. '001') to the end of the url for this file.

 


 

[page 001]

Vinayapiṭake
Pācittiyapāḷi
Bhikkhuvibhaṅgo

Ime kho panāyasmanto dvenavuti pācittiyā dhammā
Uddesaɱ āgacchanti.

6. 1. 1
Musāvādasikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena hatthako sakya putto vādakkhitto hoti. So titthiyehi saddhiɱ sallapanto avajānitvā paṭijānāti. Paṭijānitvā avajānāti. Aññenaññaɱ paṭicarati. Sampajānamusā bhāsati. Saɱketaɱ katvā visaɱvādeti. Titthiyā ujjhāyanti khīyanti vipācenti: kathaɱ hi nāma hatthako sakyaputto amhehi saddhiɱ sallapanno avajānitvā paṭijānissati paṭijānitvā avajānisasti, aññenaññaɱ paṭicarissati, sampajānamusā bhāsissati, saɱketaɱ katvā visaɱvādessatī "ti.

2. Assosuɱ kho bhikkhū tesaɱ titthiyānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentatānaɱ. Atha kho te bhikkhū yena hatthako sakyaputto tenupasaɱkamiɱsu. Upasaɱkamitvā hatthakaɱ sakyaputtaɱ etadavocuɱ. "Saccaɱ kira tvaɱ āvuso hatthaka, titthiyehi saddhiɱ sallapanto avajānitvā paṭijānāsi, paṭijānitvā avajānāsi, aññenaññaɱ paṭicarasi, sampajānamusā bhāsasi, saɱketaɱ katvā visaɱvādesī "ti. Ete kho āvuso titthiyā nāma yena kenaci jetabbā, neva tesaɱ jayo dātabboti. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, 1 te ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma hatthako sakyaputto titthiyehi saddhiɱ sallapanto avajātitvā paṭijānissati, paṭijānitvā [page 002] avajānissati, aññenaññaɱ paṭicarissati, sampajānamusā bhāsissati, saɱketaɱ katvā visaɱvādessatī"ti.

-------------------------
1. Santuṭṭhā lajjino kukkuccakā sikkhā kāmā - machasaɱ natthi

[BJT Page 004]

3. Atha kho te bhikkhū hatthakaɱ sakyaputtaɱ anekapariyāyena vigarahitvā bhagavato etamatthaɱ ārocesuɱ, atha kho bhagavā etasmiɱ nidāne ekasmiɱ pakaraṇe bhikkhusaṅghaɱ, santipātāpetvā hatthakaɱ sakyaputtaɱ paṭipucchi. "Saccaɱ kira tvaɱ āvuso hatthaka, titthiyehi saddhiɱ sallapanto avajānitvā paṭijānāsi, paṭijānitvā avajānāsi, aññenaññaɱ paṭicarasi, sampajānamusā bhāsasi, saɱketaɱ katvā visaɱvādesī"ti. Saccaɱ bhagavāti. Vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ kathaɱ hi nāma tvaɱ moghapurisa titthiyehi saddhiɱ sallapanno avajānitvā paṭijānissasi, paṭijānitvā avajānissasi, aññenaññaɱ paṭicarissasi, sampajānamusā bhāsissasi, saɱketaɱ katvā visaɱvādessasi netaɱ moghapurisaɱ appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti.

4. Atha kho bhagavā taɱ bhikkhuɱ anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhūnaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi, tena hi bhikkhave bhikkhūnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya, pesalānaɱ bhikkhūnaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Sampajāna musāvāde pācittiya"nti.

5. Sampajāna musāvādo nāma: visaɱvādanapurekkhārassa vācā girā vyappatho vacībhedo vācasikā viññanti, aṭṭha anariyavohārā: adiṭṭhaɱ diṭṭhaɱ meti, asutaɱ sutaɱ meti, amutaɱ mutaɱ meti, aviññātaɱ viññātaɱ meti, diṭṭhaɱ adiṭṭhaɱ meti, sutaɱ asutaɱ meti, mutaɱ amutaɱ meti, viññātaɱ aviññātaɱ meti.

-----------------------
1. "Hatthakaɱ sakyaputtaɱ anekapariyāyayena viharahitvā" iti pāṭho sīhala muddita potthake na dissate.

[BJT Page 006]

Adiṭṭhaɱ nāma: na cakkhunā diṭṭhaɱ. Asutaɱ nāma: na sotena sutaɱ. Amutaɱ nāma: na ghānena ghāyitaɱ, na jivhāya sāyitaɱ, na kāyena phuṭṭhaɱ. Aviññātaɱ nāma: na manasā viññātaɱ. Diṭṭhaɱ nāma: cakkhunā diṭṭhaɱ. Sutaɱ nāma: sotena sutaɱ. Mutaɱ nāma: ghānena ghāyitaɱ jivhāya sāyitaɱ kāyena phuṭṭhaɱ. Viññātaɱ nāma: manasā viññātaɱ

Tīhākārehi adiṭṭhaɱ diṭṭhaɱ meti sampajānamusā bhaṇantassa āpatti pācittiyassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti.

Catuhākārehi adiṭṭhaɱ diṭṭhaɱ meti sampajānamusā bhaṇantassa āpatti pācittiyassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti. Vinidhāya diṭṭhiɱ.

Pañcahākārehi adiṭṭhaɱ diṭṭhaɱ meti sampajānamusā bhaṇantassa āpatti pācittiyassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti. Vinidhāya diṭṭhiɱ, vinidhāya khantiɱ.

[page 003]
Chahākārehi adiṭṭhaɱ diṭṭhaɱ meti sampajāna musā bhaṇantassa āpatti pācittiyassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti. Vinidhāya diṭṭhiɱ. Vinidhāya khantiɱ, vinidhāya ruciɱ.

Sattahākārehi adiṭṭhaɱ diṭṭhaɱ meti sampajānamusā bhaṇantassa āpatti pācittiyassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti. Vinidhāya diṭṭhiɱ, vinidhāya khantiɱ, vinidhāya ruciɱ vinidhāya bhāvaɱ.
Tīhākārehi asutaɱ sutaɱ meti sampajānamusā bhaṇantassa āpatti pācittiyassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti mayā musā bhaṇitanti.

Catuhākārehi asutaɱ sutaɱ meti sampajānamusā bhaṇantassa āpatti pācittiyassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā bhaṇitanti, vinidhāya diṭṭhiɱ.

Pañcahākārehi asutaɱ sutaɱ meti sampajānamusā bhaṇantassa āpatti pācittiyassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiɱ, vinidhāya khantiɱ.

Chahākārehi asutaɱ sutaɱ meti sampajānamamusā bhaṇantassa āpatti pācittiyassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti mayā musā bhaṇitanti, vinidhāya diṭṭhiɱ vinidhāya khantiɱ, vinidhāya ruciɱ.

Sattahākārehi asutaɱ sutaɱ meti sampajānamusā bhaṇantassa āpatti pācittiyassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiɱ vinidhāya khantiɱ, vinidhāya ruciɱ, vinidhāya bhāvaɱ.

Bhaṇitanti. Vinidhāya diṭṭhiɱ. Amutaɱ mutaɱ meti sampajānamusā aviññātaɱ viññātaɱ veti sampajānamusi bhaṇattassa āpatti pāvittayassa pubbevassa hoti musā bhaṇissanti. Bhaṇantassa āpatti pācittiyassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇamīti, bhaṇitassa hoti musā mayā bhaṇitanti. Sampajāna musā bhaṇantassa āpatti pācittiyassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇamīti, bhaṇitassa hoti musā mayā bhaṇitanti. Vinidhāya diṭṭhiɱ.

[BJT Page 008]

Catuhākārehi adiṭṭhaɱ diṭṭhaɱ meti sampajānamusā bhaṇantassa āpatti pācittiyassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇamīti, bhaṇitassa hoti musā mayā bhaṇitanti. Aviññataɱ viññātaɱ meti sampajāna musā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiɱ, vinidhāya khantiɱ. Vinidhāya ruciɱ vinidhāya bhāvaɱ.

Pañcahākārehi adiṭṭhaɱ diṭṭhaɱ meti sampajānamusā bhaṇantassa āpatti pācittiyassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇamīti, bhaṇitassa hoti musā mayā bhaṇitanti. Aviññataɱ viññātaɱ meti sampajāna musā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiɱ, vinidhāya khantiɱ. Vinidhāya ruciɱ vinidhāya bhāvaɱ.

Chahākārehi adiṭṭhaɱ diṭṭhaɱ meti sampajānamusā bhaṇantassa āpatti pācittiyassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇamīti, bhaṇitassa hoti musā mayā bhaṇitanti. Aviññataɱ viññātaɱ meti sampajāna musā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiɱ, vinidhāya khantiɱ. Vinidhāya ruciɱ vinidhāya bhāvaɱ.

Sattahākārehi adiṭṭhaɱ diṭṭhaɱ meti sampajānamusā bhaṇantassa āpatti pācittiyassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇamīti, bhaṇitassa hoti musā mayā bhaṇitanti. Aviññataɱ viññātaɱ meti sampajāna musā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiɱ, vinidhāya khantiɱ. Vinidhāya ruciɱ vinidhāya bhāvaɱ.

Asutaɱ sutaɱ meti sampajāna musā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiɱ, vinidhāya khantiɱ. Vinidhāya ruciɱ vinidhāya bhāvaɱ.

Amutaɱ mutaɱ meti sampajāna musā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiɱ, vinidhāya khantiɱ. Vinidhāya ruciɱ vinidhāya bhāvaɱ.

Aviññātaɱ viññātaɱ meti sampajāna musā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiɱ, vinidhāya khantiɱ. Vinidhāya ruciɱ vinidhāya bhāvaɱ.

Tīhākārehi adiṭṭhaɱ diṭṭhañca me sutañcāti sampajānamusā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiɱ, vinidhāya khantiɱ. Vinidhāya ruciɱ vinidhāya bhāvaɱ. Tīhākārehi adiṭṭhaɱ diṭṭhañca me mutañcāti sampajānamusā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiɱ, vinidhāya khantiɱ. Vinidhāya ruciɱ vinidhāya bhāvaɱ. Tīhākārehi adiṭṭhaɱ diṭṭhañca me vitañcāti sampajānamusā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiɱ, vinidhāya khantiɱ. Vinidhāya ruciɱ vinidhāya bhāvaɱ. Tīhākārehi adiṭṭhaɱ diṭṭhañca me mutañcāti sampajānamusā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiɱ, vinidhāya khantiɱ. Vinidhāya ruciɱ vinidhāya bhāvaɱ. Tīhākārehi adiṭṭhaɱ diṭṭhañca me sutañca viññātañcāti sampajānamusā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiɱ, vinidhāya khantiɱ. Vinidhāya ruciɱ vinidhāya bhāvaɱ. Tīhākārehi adiṭṭhaɱ diṭṭhañca me sutañca mutañca viññātañcāti sampajāna musābhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiɱ, vinidhāya khantiɱ vinidhāya ruciɱ vinidhāya bhāvaɱ.

Tīhākārehi asutaɱ sutañca me sutañcāti sampajānamusā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiɱ, vinidhāya khantiɱ. Vinidhāya ruciɱ vinidhāya bhāvaɱ. Tīhākārehi asutaɱ sutañca me diṭṭhañcāti sampajānamusā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiɱ, vinidhāya khantiɱ. Vinidhāya ruciɱ vinidhāya bhāvaɱ. Tīhākārehi asutaɱ sutañca me mutañca viññātañcāti sampajānamusā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiɱ, vinidhāya khantiɱ. Vinidhāya ruciɱ vinidhāya bhāvaɱ. Tīhākārehi asutaɱ sutañca me mutañca viññātañca diṭṭhañcāti sampajānamusā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiɱ, vinidhāya khantiɱ. Vinidhāya ruciɱ vinidhāya bhāvaɱ.

Tīhākārehi amutaɱ mutañca me viññātañcāti sampajānamusā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiɱ, vinidhāya khantiɱ. Vinidhāya ruciɱ vinidhāya bhāvaɱ. Tīhākārehi amutaɱ mutañca me viviññātañcāti sampajānamusā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiɱ, vinidhāya khantiɱ. Vinidhāya ruciɱ vinidhāya bhāvaɱ. Tīhākārehi amutaɱ mutañca me sutañācāti sampajānamusā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiɱ, vinidhāya khantiɱ. Vinidhāya ruciɱ vinidhāya bhāvaɱ. Tīhākārehi amutaɱ mutañca me viññātañca diṭṭhañcāti sampajānamusā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiɱ, vinidhāya khantiɱ. Vinidhāya ruciɱ vinidhāya bhāvaɱ. Tīhākārehi amutaɱ mutañca me viññātañca sutañācāti sampajānamusā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiɱ, vinidhāya khantiɱ. Vinidhāya ruciɱ vinidhāya bhāvaɱ. Tīhākārehi amutaɱ mutañca me viññātañca diṭṭhañcāti sampajānamusā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiɱ, vinidhāya khantiɱ. Vinidhāya ruciɱ vinidhāya bhāvaɱ.

Tīhākārehi aviññātaɱ viññātañca me diṭṭhañcāti sampajānamusā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiɱ, vinidhāya khantiɱ. Vinidhāya ruciɱ vinidhāya bhāvaɱ. Tīhākārehi aviññātaɱ viññātañca me sutañcāti sampajānamusā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiɱ, vinidhāya khantiɱ. Vinidhāya ruciɱ vinidhāya bhāvaɱ. Tīhākārehi aviññātaɱ viññātañca me mutañācāti sampajānamusā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiɱ, vinidhāya khantiɱ. Vinidhāya ruciɱ vinidhāya bhāvaɱ. Tīhākārehi aviññātaɱ viññātaɱ ca me diṭṭhañcāti sutañcāti sampajānamusā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiɱ, vinidhāya khantiɱ. Vinidhāya ruciɱ vinidhāya bhāvaɱ. Tīhākārehi aviññātaɱ viññatañca me diṭṭhañca mutañcāti sampajānamusā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiɱ, vinidhāya khantiɱ. Vinidhāya ruciɱ vinidhāya bhāvaɱ. Tīhākārehi aviññātaɱ viññātañca me diṭṭhañcāti sutañca muttañcāti sampajānamusā bhaṇantassa āpanti
Pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiɱ, vinidhāya khantiɱ. Vinidhāya ruciɱ vinidhāya bhāvaɱ.

[BJT Page 010]

Tīhākārehi diṭṭhaɱ adiṭṭhaɱ meti sampajānamusā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, catuhākārehi diṭṭhaɱ, adiṭṭhaɱ meti sampajānassa bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiɱ, vinidhāya khantiɱ. Vinidhāya ruciɱ vinidhāya bhāvaɱ.

Tīhākārehi diṭṭhaɱ adiṭṭhaɱ meti sampajānamusā bhaṇantassa āpanti pācittiyassa:
Pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, pañcahākārehi diṭṭhaɱ, adiṭṭhaɱ meti sampajānassa bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiɱ, vinidhāya khantiɱ. Vinidhāya ruciɱ vinidhāya bhāvaɱ.

Tīhākārehi diṭṭhaɱ adiṭṭhaɱ meti sampajānamusā bhaṇantassa āpanti pācittiyassa:
Pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, chahākārehi diṭṭhaɱ, adiṭṭhaɱ meti sampajānassa bhaṇantassa
Āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiɱ, vinidhāya khantiɱ. Vinidhāya ruciɱ vinidhāya bhāvaɱ.

Tīhākārehi diṭṭhaɱ adiṭṭhaɱ meti sampajānamusā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, sattahākārehi diṭṭhaɱ, adiṭṭhaɱ meti sampajānassa bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiɱ, vinidhāya khantiɱ. Vinidhāya ruciɱ vinidhāya bhāvaɱ.

Tīhākārehi asutaɱ sutaɱ meti sampajāna musā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti,

Mutaɱ amutaɱ meti sampajāna musā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti,

Aviññātaɱ viññātaɱ meti sampajāna musā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti,

Catuhākārehi meti sampajāna musā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiɱ, vinidhāya khantiɱ, vinidhāya ruciɱ, vinidhāya bhāvaɱ.

Pañcahākārehi meti sampajāna musā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiɱ, vinidhāya khantiɱ, vinidhāya ruciɱ, vinidhāya bhāvaɱ.

Chahākārehi meti sampajāna musā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiɱ, vinidhāya khantiɱ, vinidhāya ruciɱ, vinidhāya bhāvaɱ.

Sattahākārehi sutaɱ asutaɱ meti sampajāna musā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiɱ, vinidhāya khantiɱ, vinidhāya ruciɱ, vinidhāya bhāvaɱ.

Mutaɱ amutaɱ meti sampajāna musā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiɱ, vinidhāya khantiɱ, vinidhāya ruciɱ, vinidhāya bhāvaɱ.

Viññataɱ aviññātaɱ meti sampajāna musā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiɱ, vinidhāya khantiɱ, vinidhāya ruciɱ, vinidhāya bhāvaɱ.

Tīhākārehi diṭṭhaɱ sutaɱ meti sampajāna musā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiɱ, vinidhāya khantiɱ, vinidhāya ruciɱ, vinidhāya bhāvaɱ.

Tīhākārehi diṭṭhaɱ mutaɱ meti sampajāna musā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiɱ, vinidhāya khantiɱ, vinidhāya ruciɱ, vinidhāya bhāvaɱ.

Tīhākārehi diṭṭhaɱ viññātaɱ meti sampajānamusā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiɱ, vinidhāya khantiɱ, vinidhāya ruciɱ, vinidhāya bhāvaɱ.

Tīhākārehi diṭṭhaɱ sutañca me mutañcāti sampajāna musā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiɱ, vinidhāya khantiɱ, vinidhāya ruciɱ, vinidhāya bhāvaɱ.
Tīhākārehi diṭṭhaɱ sutañca me viññātañcāti sampajāna musā bhaṇantassa āpanti pācittiyassa pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiɱ, vinidhāya khantiɱ, vinidhāya ruciɱ, vinidhāya bhāvaɱ.
Tīhākārehi diṭṭhaɱ sutañca me mutañca viññātañcāti sampajāna musā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiɱ, vinidhāya khantiɱ, vinidhāya ruciɱ, vinidhāya bhāvaɱ.

Tīhākārehi sutaɱ mutaɱ meti sampajānamusā bhaṇantassa āpatni pācittiyassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiɱ vinidhāya khantiɱ, vinidhāya ruciɱ, vinidhāya bhāvaɱ.

Tīhākārehi sutaɱ viññātaɱ meti sampajānamusā bhaṇantassa āpatni pācittiyassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiɱ vinidhāya khantiɱ, vinidhāya ruciɱ, vinidhāya bhāvaɱ.

Tīhākārehi sutaɱ diṭṭhiɱ meti sampajānamusā bhaṇantassa āpatni pācittiyassa: pubbevassa hoti musā baṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiɱ vinidhāya khantiɱ, vinidhāya ruciɱ, vinidhāya bhāvaɱ.

Tīhākārehi sutaɱ mutañca me viññātañcāti sampajānamusā bhaṇantassa āpatni pācittiyassa: pubbevassa
Hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiɱ vinidhāya khantiɱ, vinidhāya ruciɱ, vinidhāya bhāvaɱ.

Tīhākārehi sutaɱ mutañca me diṭṭhāñcāti sampajānamusā bhaṇantassa āpatni pācittiyassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiɱ vinidhāya khantiɱ, vinidhāya ruciɱ, vinidhāya bhāvaɱ.
Tīhākāreti sutaɱ vutañca me viññātañca diṭṭhañcāti sampajānamusā bhaṇantassa āpatni pācittiyassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiɱ vinidhāya khantiɱ, vinidhāya ruciɱ, vinidhāya bhāvaɱ.

Tīhākārehi mutaɱ viññātaɱ meti sampajānamusā bhaṇantassa āpatni pācittiyassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiɱ vinidhāya khantiɱ, vinidhāya ruciɱ, vinidhāya bhāvaɱ.

Tīhākārehi mutaɱ diṭṭhaɱ meti sampajānamusā bhaṇantassa āpatni pācittiyassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiɱ vinidhāya khantiɱ, vinidhāya ruciɱ, vinidhāya bhāvaɱ.

Tīhākārehi mutaɱ sutaɱ meti sampajānamusā bhaṇantassa āpatni pācittiyassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiɱ vinidhāya khantiɱ, vinidhāya ruciɱ, vinidhāya bhāvaɱ.

Tīhākārehi mutaɱ viññātañca me diṭṭhañcāti sampajānamusā bhaṇantassa āpatni pācittiyassa pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiɱ vinidhāya khantiɱ, vinidhāya ruciɱ, vinidhāya bhāvaɱ.
Tīhākārehi mutaɱ viññātañca me sutañcāti sampajānamusā bhaṇantassa āpatni pācittiyassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiɱ vinidhāya khantiɱ, vinidhāya ruciɱ, vinidhāya bhāvaɱ.
[BJT Page 012]

Tīhākārehi viññātaɱ diṭṭhaɱ meti sampajānamusā bhaṇantassa āpatni pācittiyassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiɱ vinidhāya khantiɱ, vinidhāya ruciɱ, vinidhāya bhāvaɱ.

Tīhākārehi viññātaɱ sutaɱ meti sampajānamusā bhaṇantassa āpatni pācittiyassa:
Pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiɱ vinidhāya khantiɱ, vinidhāya ruciɱ, vinidhāya bhāvaɱ.
Tīhākārehi viññātaɱ mutaɱ meti sampajānamusā bhaṇantassa āpatni pācittiyassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiɱ vinidhāya khantiɱ, vinidhāya ruciɱ, vinidhāya bhāvaɱ.

Tīhākārehi viññātaɱ diṭṭhañca me sutañcāti sampajānamusā bhaṇantassa āpatni pācittiyassa pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiɱ vinidhāya khantiɱ, vinidhāya ruciɱ, vinidhāya bhāvaɱ.
Tīhākārehi viññātaɱ diṭṭhañca me mutañcāti sampajānamusā bhaṇantassa āpatni pācittiyassa pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiɱ vinidhāya khantiɱ, vinidhāya ruciɱ, vinidhāya bhāvaɱ.
Tīhākārehi [page 004] viññātaɱ diṭṭhañca me sutañca mutañcāti sampajānamusā bhaṇantassa āpatni pācittiyassa pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiɱ vinidhāya khantiɱ, vinidhāya ruciɱ, vinidhāya bhāvaɱ.

Tīhākārehi diṭṭhavematiko diṭṭhaɱ no kappeti diṭṭhaɱ nassarati diṭṭhaɱ pamuṭṭho1 hoti diṭṭhaɱ me sutañcāti sampajānamusā bhaṇantassa āpatni pācittiyassa pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiɱ vinidhāya khantiɱ, vinidhāya ruciɱ, vinidhāya bhāvaɱ. Diṭṭhaɱ me sutañca mutañca viññātañcāti sampajānamusā bhaṇantassa āpatni pācittiyassa pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiɱ vinidhāya khantiɱ, vinidhāya ruciɱ, vinidhāya bhāvaɱ. Sute vematiko sutaɱ no kappeti sutaɱ nassarati sutaɱ pamuṭṭho hoti viññātañca me diṭṭhañca sutañca sutañca mutañcāti sampajānamusā bhaṇantassa āpatti pāvittissa. Pubbevassa hoti musā bhaṇissanti. Bhaṇattassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhanitanti.
Mute vematiko mutaɱ no kappeti mutaɱ nassarati mutaɱ pamuṭṭho hoti viññātañca me diṭṭhañca sutañca mutañcāti sampajānamusā bhaṇantassa āpatti pāvittissa. Pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhanitanti.

Tihākārehi viññāte vematiko viññātaɱ no kappeti viññātaɱ nassarati viññātaɱ pamuṭṭho hoti viññātañca me diṭṭhañcāti sampajānamusā bhaṇantassa āpatti pāvittissa. Pubbevassa hoti musā bhaṇissanti, bhaṇintassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhanitanti.

Viññātaɱ pamuṭṭho hoti viññātañca me sutañcāti sampajānamusā bhaṇantassa āpatti pāvittissa. Pubbevassa hoti musā bhaṇissanti, bhaṇintassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhanitanti.

Viññātaɱ pamuṭṭho hoti viññātañca me mutañcāti sampajānamusā bhaṇantassa āpatti pāvittissa. Pubbevassa hoti musā bhaṇissanti, bhaṇintassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhanitanti.

Viññātaɱ pamuṭṭho hoti viññātañca me diṭṭhañca sutañcāti sampajānamusā bhaṇantassa āpatti pāvittissa. Pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhanitanti.

Viññātaɱ pamuṭṭho hoti viññātañca me diṭṭhañca sutañca mutañcāti sampajānamusā bhaṇantassa āpatti pāvittissa. Pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhanitanti.

Catukāhākārehi pamuṭṭho hoti viññātañca me diṭṭhañca sutañca mutañcāti sampajānamusā bhaṇantassa āpatti pāvittissa. Pubbevassa hoti musā bhaṇissanti, bhaṇintassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhanitanti. Vinidhāya diṭṭhīɱ, vinidhāya khantiɱ, vinidhāya ruciɱ vinidhāya bhāvaɱ.

Pañcakāhākārehi pamuṭṭho hoti viññātañca me diṭṭhañca sutañca mutañcāti sampajānamusā bhaṇantassa āpatti pāvittissa. Pubbevassa hoti musā bhaṇissanti, bhaṇintassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhanitanti. Vinidhāya diṭṭhīɱ, vinidhāya khantiɱ, vinidhāya ruciɱ vinidhāya bhāvaɱ.

Chakāhākārehi pamuṭṭho hoti viññātañca me diṭṭhañca sutañca mutañcāti sampajānamusā bhaṇantassa āpatti pāvittissa. Pubbevassa hoti musā bhaṇissanti, bhaṇintassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhanitanti. Vinidhāya diṭṭhīɱ, vinidhāya khantiɱ, vinidhāya ruciɱ vinidhāya bhāvaɱ.

Sattahākārehi pamuṭṭho hoti viññātañca me diṭṭhañca sutañca mutañcāti sampajānamusā bhaṇantassa āpatti pāvittissa. Pubbevassa hoti musā bhaṇissanti, bhaṇintassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhanitanti. Vinidhāya diṭṭhīɱ, vinidhāya khantiɱ, vinidhāya ruciɱ vinidhāya bhāvaɱ.

Anāpatti: davā bhaṇati, ravā bhaṇati. Davā bhaṇati nāma: sahasā bhaṇati. Ravā bhaṇati nāma: aññaɱ bhaṇissāmīti aññaɱ bhaṇati, ummatta kassa, ādikammikassāti.

Musāvādasikkhāpadaɱ paṭhamaɱ

-------------------------
1. Pamamuṭṭho - sīmu.

[BJT Page 014]

6. 1. 2
Omasavādasikkhāpadaɱ

1. Tena kho samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū pesalehi bhikkhūhi saddhiɱ bhaṇḍentā1- pesale bhikkhū omasanti; jātiyāpi nāmenapi gottenapi kammenapi sippenapi ābādhenapi liṅgenapi kilesenapi āpattiyāpi hīnenapi akkosena khuɱsenti vambhenti. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kataɱ hi nāma chabbaggiyā bhikkhū pesalehi bhikkhūhi saddhiɱ bhaṇḍentā pesale bhikkhū [page 005] omasissanti; jātiyāpi nāmenapi gottenapi kammenapi sippenapi ābādhenapi liṅgenapi kilesenapi āpattiyāpi hīnenapi akkosena khuɱsessanti vambhesantī"ti.

2. Atha kho te bhikkhū chababaggiye bhikkhū anekapariyāyena vigarahitvā bhagavako etamatthaɱ ārocesuɱ. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaṅghaɱ sannipātāpetvā chabbaggiye bhikkhū paṭipucchi. Saccaɱ kira tumhe bhikkhave pesalehi bhikkhūhi saddhiɱ bhaṇḍentā pesale bhikkhū omasatha: jātiyāpi nāmenapi gottenapi kammenapi sippenapi ābādhenapi liṅgenapi kilesenapi āpattiyāpi hīnenapi akkosena khuɱsetha vambhethā"ti.

Saccaɱ bhagavāti.

Vigarahi buddho bhagavā ananucchaviyaɱ moghapurisā, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ kathaɱ hi nāma tumhe moghapurisā pesalehi bhikkhūhi saddhiɱ bhaṇḍentā pesale bhikkhū omasissatha: jātiyāpi nāmenapi gottenapi kammenapi sippenapi ābādhenapi liṅgenapi kilesenapi āpattiyāpi hīnenapi akkosena khuɱsessatha vambhessatha. Netaɱ moghapurisā appasannāya vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisā, apasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho bhagavā chabbaggiye bhakkhū anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saɱgaṇikāya kosajjassa avaṇṇaɱ bhāsitvā bhikkhūnaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

3. Bhūtapubbaɱ bhikkhave, takkasilāyaɱ aññatarassa brāhmaṇassa nandivisālo nāma balivaddo2- ahosi. Atha kho bhikkhave nandivisālo balivaddo taɱ brāhmaṇaɱ etadavoca: "gaccha tvaɱ brāhmaṇa seṭṭhinā saddhiɱ sahassena abbhutaɱ karohi mayhaɱ balivaddo sakaṭasataɱ atibaddhaɱ pavaṭṭessatī" ti. Atha kho bhikkhave so brāhmaṇo seṭaṭhinā saddhiɱ sahassena abbhutaɱ akāsi, "mayhaɱ balivaddo sakaṭasataɱ atibaddhaɱ pavaṭṭessatī'ti. Atha kho bhikkhave so brahmaṇo sakaṭasataɱ atibandhitvā nandivisālaɱ balivaddaɱ yojetvā etadavoca: "añaja3- kūṭa, vahassu kūṭā "ti. Atha kho bhikkhave nandivisālo balivaddo tattheva aṭṭhāsi. Atha kho bhikkhave so brāhmaṇo sahassena parājito pajjhāyi.

-------------------------
1. Bhaṇḍantā - machasaɱ
2. Khalivaddo - machasaɱ
3. Gaccha - machasaɱ.

[BJT Page 016]

4. Athakho bhikkhave nandivisālo balivaddo taɱ brāhmaṇaɱ etadavoca: "kissa tvaɱ brāhmaṇa pajjhāyasī"ti. Tathāhi panāhaɱ bho tayā sahassena parājitoti. Kissa pana maɱ tvaɱ brāhamaṇa akūṭaɱ kūṭavādena pāpesi. Gaccha tvaɱ brāhmaṇa seṭṭhinā saddhiɱ dvīhi sahassehi abbhutaɱ karohi, "mayhaɱ balivaddo sakaṭasataɱ atibaddhaɱ pavaṭṭesassatīti. Mā ca maɱ akūṭaɱ kūṭavādena pāpesī"ti. Atha kho bhikkhave so brāhmaṇo seṭṭhinā saddhiɱ dvīhi sahassehi abbhutaɱ akāsi. "Mayhaɱ balivaddo sakaṭasataɱ atibaddhaɱ pavaṭṭessatī"ti.

5. Atha kho bhikkhave so brāhmaṇo sakaṭasataɱ atibandhitvā nandivisālaɱ balivaddaɱ yojetvā1- etadavoca: "añja bhadra vahassu bhadrā'tiɱ atha kho bhikkhave nandivisālo balivaddo sakaṭasataɱ atibaddhaɱ pavaṭṭesi.

6. "Manāpameva bhāseyya nāmanāpaɱ kudācanaɱ
Manāpaɱ bhāsamānassa garumbhāraɱ udabbahī,
Dhanañca naɱ alabbhesi tena cattamano ahū"ti

[page 006]
Tadāpi me bhikkhave amanāpā khuɱsanā vambhanā, kimaɱga pana etarahi manāpā bhavissati khuɱsanā vambhanā netaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vābhiyyobhāvāya. Athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti.

Atha kho bhagavā chabbaggiye bhikkhū anekapariyāyena vigarahitvādubharatāya dupposatāya pahicchatāya asantuṭṭhiyā saṅgaṇikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhūnaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi, tena hi bhikkhave bhikkhūnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya, pesalānaɱ bhikkhūnaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasannānaɱ pasādāya pasannānaɱ bhiyyobhāvāya, saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave, imaɱ sikkhāpadaɱ uddiseyyātha:

"Omasavāde pācittiya"nti

7. Omasavādo nāma: dasahi ākārehi omasati: jātiyāpi nāmenapi gontenapi kammenapi sippenapi ābādhenapi liṅgenapi kilesenapi āpattiyāpi akkosenapi.

Jāti nāma: dve jātiyo, hīnā ca jāti ukkaṭṭhā ca jāti, hīnā nāma jāti: caṇḍālajāti veṇajāti nesādajāti rathakārajāti, pukkusajāti, esā hīnā nāma jāti. Ukkaṭṭhā nāma jāti: khattiya jāti brāhmaṇajāti, esā ukkaṭṭhā nāma jāti.

Nāmaɱ nāma: dve nāmāni, hīnañca nāmaɱ ukkaṭṭhañca nāmaɱ. Hīnaɱ nāma nāmaɱ: avakaṇṇakaɱ javakaṇṇakaɱ dhaniṭṭhakaɱ saviṭṭhakaɱ kulavaḍḍhakaɱ. Tesu tesu vā pana janapadesu oñātaɱ avaññātaɱ hīḷitaɱ paribhūtaɱ acittikataɱ, etaɱ hīnaɱ nāma nāmaɱ. Ukkaṭṭhaɱ nāma nāmaɱ. Buddhapaṭisaññuttaɱ dhammapaṭisaññuttaɱ saṅghapaṭisaññuttaɱ, tesu tesuvā pana janapadesu anoñātaɱ anavaññātaɱ ahīḷataɱ aparibhūtaɱ cittikataɱ, etaɱ ukkaṭṭhaɱ nāma nāmaɱ.

-------------------------
1. Yuñjitvā - machasaɱ.

[BJT Page 018]

10. Gottaɱ nāma dve gottāni, hīnañca gottaɱ ukkaṭṭhañca gottaɱ. Hīnaɱ nāma gottaɱ: kosiyagottaɱ bhāradavājagottaɱ, tesu tesu vā pana janapadesu oñātaɱ avaññātaɱ hīḷitaɱ paribhūtaɱ acittikataɱ, etaɱ hīnaɱ nāma gottaɱ. Ukkaṭṭhaɱ nāma gottaɱ: gotama gottaɱ moggallānagottaɱ kaccānagottaɱ vāseṭṭhagottaɱ, tesu tesu vā pana janapadesu anoñātaɱ anavaññātaɱ ahīḷitaɱ aparibhūtaɱ cittīkataɱ, etaɱ ukkaṭṭhaɱ nāma gottaɱ.

11. Kammaɱ nāma: dve kammāni, hīnañca kammaɱ ukkaṭṭhañca kammaɱ. Hīnaɱ nāma kammaɱ: koṭṭhakakammaɱ pupphachaḍhakakammaɱ, tesu tesu vā pana janapadesu oñātaɱ avaññātaɱ hīḷitaɱ paribhūtaɱ acittīkataɱ, etaɱ hīnaɱ nāma kammaɱ. Ukkaṭṭhaɱ nāma kammaɱ: kasi vaṇijjā gorakkhā, tesu tesu vā pana janapadesu anoñātaɱ anavaññātaɱ ahīḷitaɱ aparibhūtaɱ cittīkataɱ, etaɱ ukkaṭṭhaɱ nāma kammaɱ.

12. Sippaɱ nāma: dve sippāni, hīnañca sippaɱ ukkaṭṭhañca [page 007] sippaɱ. Hīnaɱ nāma sippaɱ: nāḷakārasippaɱ kumbhakārasippaɱ, pesakārasippaɱ cammakārasippaɱ nahāpitasippaɱ, tesu tesu vā pana janapadesu oñātaɱ avaññātaɱ hīḷitaɱ paribhūtaɱ acittīkataɱ etaɱ hīnaɱ nāma sippaɱ. Ukkaṭṭhaɱ nāma sippaɱ: muddā gaṇanā lekhā, tesu tesu vā pana janapadesu anoñātaɱ anavaññātaɱ ahīḷitaɱ aparibhūtaɱ cittīkataɱ, etaɱ ukkaṭṭhaɱ nāma sippaɱ.

13. Sabbepi ābādhā hīnā, api ca madhumeho abādho ukkaṭṭho.

14. Liṅgaɱ nāma: dve liṅgāni, hinañca liṅgaɱ ukkaṭṭhañca liṅgaɱ. Hīnaɱ nāma liṅgaɱ: atidīghaɱ atirassaɱ atikaṇhaɱ accodātaɱ, etaɱ hīnaɱ nāma liṅgaɱ. Ukkaṭṭhaɱ nāma liṅgaɱ: nātidīghaɱ nātirassaɱ nātikaṇhaɱ nāccodātaɱ, etaɱ ukkaṭṭhaɱ nāma liṅgaɱ.

15. Sabbepi kilesā hīnā.

16. Sabbāpi āpattiyo hīnā. Api ca sotāpattisamāpatti ukkaṭṭhā.

[BJT Page 020]

17. Akkoso nāma: dve akkoso, hīno ca akkoso ukkaṭṭho ca akkoso. Hīno nāma akkoso: oṭṭhosi meṇeḍāsi goṇosi gadrabhosi tiracchānagatosi nerayikosi; natthi tuyhaɱ sugati, duggatiyeva tuyhaɱ pāṭikaṅkhāti, yakārena vā bhakārena vā, kāṭakoṭavikāya vā, eso hīno nāma akkoso. Ukkaṭṭho nāma akkoso: paṇḍitosi vyattosi medhāvīsi bahussutosi, dhammakathikosi natthi tuyhaɱ duggati, sugatiyeva tuyhaɱ pāṭikaṅkhāti, eso ukkaṭṭho nāma akkoso.

18. Upasampanno upasampannaɱ khuɱsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaɱ vadeti caṇḍālaɱ veṇaɱ nesādaɱ rathakāraɱ pukkusaɱ "caṇḍālosi veṇosi nesādosi rathakārosi pukkusosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

19. Upasampanno upasampannaɱ khuɱsetukāmo vambhetukāmo maṅkukattukāmo hīnena ukkaṭṭhaɱ vadeti khattiyaɱ brahmaṇaɱ "caṇḍālosi veṇosi nesādosi rathakārosi pukkusosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

20. Upasampanno upasampannaɱ khuɱsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena hīnaɱ vadeti caṇḍālaɱ veṇaɱ nesādaɱ rathakāraɱ pukkusaɱ "khattiyosi brāhmaṇosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

21. Upasampanno upasampannaɱ khuɱsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena ukkaṭṭhaɱ vadeti, khattiyaɱ brāhmaṇaɱ [page 008] "khattiyosi brāhmaṇosī "ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

22. Upasampanno upasampannaɱ khuɱsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaɱ vadeti avakaṇṇakaɱ javakaṇṇakaɱ dhaniṭṭhakaɱ saviṭṭhakaɱ kulavaḍḍhakaɱ, "avakaṇṇakosi javakaṇṇakosi dhaniṭṭhakosi saviṭṭhakosi kulavaḍḍhakosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

[BJT Page 022]

23. Upasampanno upasampannaɱ khuɱsetukāmo vambhetukāmo maṅkukattukāmo hīnena ukkaṭṭhaɱ vadeti buddharakkhitaɱ dhammarakkhitaɱ saṅgharakkhitaɱ "avakaṇṇakosi javakaṇṇakosi dhaniṭṭhakosi saviṭṭhakosi kulavaḍḍhakosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

24. Upasampanno upasampannaɱ khuɱsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena hīnaɱ vadeti avakaṇṇakaɱ javakaṇṇakaɱ dhaniṭṭhakaɱ saviṭṭhakaɱ kulavaḍḍhakaɱ "buddharakkhitosi dhammarakkhitosi saṅgharakkhitosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

25. Upasampanno upasampannaɱ khuɱsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena ukkaṭṭhaɱ vadeti buddharakkhitaɱ dhammarakkhitaɱ saṅgharakkhitaɱ "buddharakkhitosi dhammarakkhitosi saṅgharakkhitosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

26. Upasampanno upasampannaɱ khuɱsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaɱ vadeti, kosiyaɱ bhāradvājaɱ, "kosiyosi bhāradvājosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

27. Upasampanno upasampannaɱ khuɱsetukāmo vambhetukāmo maṅkukattukāmo hīnena ukkaṭṭhaɱ vadeti gotamaɱ moggallānaɱ kaccānaɱ vāseṭṭhaɱ "kosiyosi bhāradvājosī"ti. Bhaṇati, āpatti vācāya vācāya pācittiyassa.

28. Upasampanno upasampannaɱ khuɱsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena hīnaɱ vadeti kosiyaɱ bhāradvājaɱ "gotamosi moggallānosi kaccānosi vāseṭṭhosi"ti1 bhaṇati, āpatti vācāya vācāya pācittiyassa.

29. Upasampanno upasampannaɱ khuɱsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena ukkaṭṭhaɱ vadeti gotamaɱ moggallānaɱ kaccānaɱ vāseṭṭhaɱ "gotamosi moggallānosi kaccānosi vāseṭṭhosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

------------------------
1. Vāsiṭṭhosīti - machasaɱ

[BJT Page 024] [\x 2/]

30. Upasampanno upasampannaɱ khuɱsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaɱ vadeti, koṭṭhakaɱ pupphachaḍḍhakaɱ "koṭṭhakosi pupphachaḍḍhakosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

31. Upasampanno upasampannaɱ khuɱsetukāmo vambhetukāmo maṅkukattukāmo hīnena ukkaṭṭhaɱ vadeti kassakaɱ vāṇijaɱ gorakkhaɱ "koṭṭhakosi pupphachaḍḍhakosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

32. Upasampanno upasampannaɱ khuɱsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena hīnaɱ vadeti koṭṭhakaɱ pupphachaḍḍhakaɱ "kāssakosi vāṇijajosi gorakkhosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

33. Upasampanno upasampannaɱ khuɱsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena ukkaṭṭhaɱ vadeti kassakaɱ vāṇijaɱ gorakkhaɱ "kassakosi vāṇijosi gorakkhosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

34. Upasampanno upasampannaɱ khuɱsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaɱ vadeti naḷakāraɱ kumbhakāraɱ pesakāraɱ cammakāraɱ nahāpitaɱ "naḷakārosi kumbhakārosi pesakārosi cammakārosi nahāpitosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

35. Upasampanno upasampannaɱ khuɱsetukāmo vambhetukāmo maṅkukattukāmo hīnena ukkaṭṭhaɱ vadeti, muddikaɱ gaṇakaɱ, lekhakaɱ "nāḷakārosi kumbhakārosī pesakārosi cammakārosi nahāpitosī"ti bhaṇati, āpatti vācāya vācāya pāciyattiyassa.

36. Upasampanno upasampannaɱ khuɱsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena hīnaɱ vadeti, nāḷakāraɱ kumbhakāraɱ, pesākāraɱ cammakāraɱ nahāpitaɱ "muddikosi gaṇakosi lekhakosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

[BJT Page 026]

37. Upasampanno upasampannaɱ khuɱsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena ukkaṭṭhaɱ vadati: muddikaɱ gaṇakaɱ lekhakaɱ "muddikosi gaṇakosi lekhakosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

38. Upasampanno upasampannaɱ khuɱsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaɱ vadeti kuṭṭhikaɱ gaṇaḍikaɱ kilāsikaɱ sosikaɱ apamārikaɱ "kuṭṭhikosi gaṇaḍikosi kilāsikosi sosikosi apamārikosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

39. Upasampanno upasampannaɱ khuɱsetukāmo vambhetukāmo maṅkukattukāmo hīnena ukkaṭṭhaɱ vadeti madhumehikaɱ "kuṭṭhikosi gaṇḍikosi kilāsikosi sosikosi apamārikosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

40. Upasampanno upasampannaɱ khuɱsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena hīnaɱ vadeti, tuṭṭhikaɱ gaṇaḍikaɱ kilāsikaɱ sosikaɱ apamārikaɱ "madhumehikosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

41. Upasampanno upasampannaɱ khuɱsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena ukkaṭṭhaɱ vadeti madhumehikaɱ "madhumehikosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

42. Upasampanno upasampannaɱ khuɱsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaɱ vadeti atidīghaɱ atirassaɱ atikaṇhaɱ accodātaɱ "atidīghosi atirassosi atikaṇhosi accodātosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

43. Upasampanno upasampannaɱ khuɱsetukāmo vambhetukāmo maṅkukattukāmo hīnena ukkaṭṭhaɱ vadeti nātidīghaɱ nātirassaɱ [page 009] nātikaṇhaɱ nāccodātaɱ "atidīghosī atirassosi atikaṇhosi accodātosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.
[BJT Page 028]

44. Upasampanno upasampannaɱ khuɱsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena hīnaɱ vadeti atidīghaɱ atirassaɱ atikaṇhaɱ accodātaɱ "nātidīghosi nātirassosi nātikaṇhosi nāccodātosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

45. Upasampanno upasampannaɱ khuɱsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena ukkaṭṭhaɱ vadeti, nātidīghaɱ nātirassaɱ, nātikaṇhaɱ nāccodātaɱ "nātidīghosi nātirassosi nātikaṇhosi nāccodātosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

46. Upasampanno upasampannaɱ khuɱsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaɱ vadeti rāgapariyuṭṭhitaɱ dosapariyuṭṭhitaɱ mohapariyuṭṭhitaɱ "rāgapariyuṭṭhitosi dosapariyuṭṭhitosi mohapariyuṭṭhitosī"ti. Bhaṇati, āpatti vācāya vācāya pācittiyassa.

47. Upasampanno upasampannaɱ khuɱsetukāmo vambhetukāmo maṅkukattukāmo hīnena ukkaṭṭhaɱ vadeti vītarāgaɱ vītadosaɱ vītamohaɱ "rāgapariyuṭṭhitosi dosapariyuṭṭhitosi mohapariyuṭṭhitosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

48. Upasampanno upasampannaɱ khuɱsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena hīnaɱ vadeti rāgapariyuṭṭhitaɱ dosapariyuṭṭhitaɱ mohapariyuṭṭhitaɱ "vītarāgosi vītadososi vītamohosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

49. Upasampanno upasampannaɱ khuɱsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena ukkaṭṭhaɱ vadeti, vītarāgaɱ vītadosaɱ vītamohaɱ "vītarāgosi vītadososi vītamohosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

[BJT Page 030]

50. Upasampanno upasampannaɱ khuɱsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaɱ vadeti parājikaɱ ajjhāpannaɱ saṅghādisesaɱ ajjhāpannaɱ thullaccayaɱ ajjhāpannaɱ pācittiyaɱ ajjhāpannaɱ pāṭidesanīyaɱ ajjhāpannaɱ dukkaṭaɱ ajjhāpannaɱ dubbhāsitaɱ ajjhāpannaɱ "parājikaɱ ajjhāpannosi saṅghādisesaɱ ajjhāpannosi thullaccayaɱ ajjhāpannosi pācittiyaɱ ajjhāpannosi pāṭidesanīyaɱ ajjhāpannosi dukkaṭaɱ ajjhāpannosi dubbhāsitaɱ ajjhāpannosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

51. Upasampanno upasampannaɱ khuɱsetukāmo vambhetukāmo maṅkukattukāmo hīnena ukkaṭṭhaɱ vadeti sotāpannaɱ "parājikaɱ ajjhāpannosi saṅghādisesaɱ ajjhāpannosi thullaccayaɱ ajjhāpannosi pācittiyaɱ ajjhāpannosi pāṭidesanīyaɱ ajjhāpannosi dukkaṭaɱ ajjhāpannosi dubbhāsitaɱ ajjhāpannosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

52. Upasampanno upasampannaɱ khuɱsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena hīnaɱ vadeti parājikaɱ ajjhāpannaɱ saɱghādisesaɱ ajjhāpannaɱ thullaccayaɱ ajjhāpannaɱ pācittiyaɱ ajjhāpannaɱ pāṭidesanīyaɱ ajjhāpannaɱ dukkaṭaɱ ajjhāpannaɱ dubbhāsitaɱ ajjhāpannaɱ "sotāpannosī "ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

53. Upasampanno upasampannaɱ khuɱsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena ukkaṭṭhaɱ vadeti sotāpannaɱ "sotāpannosī "ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

54. Upasampanno upasampannaɱ khuɱsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaɱ vadeti oṭṭhaɱ meṇḍaɱ goṇaɱ gadrabhaɱ tiracchānagataɱ nerayikaɱ "oṭṭhosi meṇeḍāsi goṇosi gadrabhosi tiracchānagatosi nerayikosi natthi tuyhaɱ sugati duggatiyeva tuyhaɱ pāṭikaṅkhā"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

55. Upasampanno upasampannaɱ khuɱsetukāmo vambhetukāmo maṅkukattukāmo hīnena ukkaṭṭhaɱ vadeti paṇḍitaɱ vyattaɱ medhāviɱ bahussutaɱ dhammakathikaɱ "oṭṭhosi meṇḍosi goṇosi gadrabhosi tiracchānagatosi nerayikosi, natthi tuyhaɱ sugati duggatiyeva tuyhaɱ pāṭikaṅkhā"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

[BJT Page 032]

56. Upasampanno upasampannaɱ khuɱsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena hīnaɱ vadeti oṭṭhaɱ meṇḍaɱ goṇaɱ gadrabhaɱ tiracchānagataɱ nerayikaɱ "paṇḍitosi vyattosi vedhāvīsi bahussutosi dhammakathikosi natthi tuyhaɱ duggati sugatiyeva tuyhaɱ pāṭikaṅkhā"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

57. Upasampanno upasampannaɱ khuɱsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena ukkaṭṭhaɱ vadeti paṇḍitaɱ vyattaɱ medhāviɱ bahussutaɱ dhammakathikaɱ "paṇḍitosi vyattosi medhāvīsi bahussutosi dhammakathikosi, natthi tuyhaɱ duggati sugatiyeva tuyhaɱ pāṭikaṅkhāti bhaṇati, āpatti vācāya vācāya pācittiyassa.

58. Upasampanno upasampannaɱ khuɱsetukāmo vambhetukāmo maṅkukattukāmo evaɱ vadeti "santi idhekacce caṇḍālā veṇā nesādā rathakārā pukkusā"ti bhaṇati, āpatti vācāya vācāya dukkaṭassa.

59. Upasampanno upasampannaɱ khuɱsetukāmo vambhetukāmo maṅkukattukāmo evaɱ vadeti "santi idhekacce khattiyā brāhmaṇā"ti bhaṇati, āpatti vācāya vācāya dukkaṭassa.

60. Upasampanno upasampannaɱ khuɱsetukāmo vambhetukāmo maṅkukattukāmo [page 010] evaɱ vadeti "santi idhekacce avakaṇṇakā javakaṇṇakā dhaniṭṭhakā saviṭṭhakā kulavaḍḍhakā"ti bhaṇati, āpatti vācāya vācāya dukkaṭassa.

Upasampanno upasampannaɱ khuɱsetukāmo vambhetukāmo maṅkukattukāmo evaɱ vadeti "santi idhekacce buddharakkhitā dhammarakkhitā saɱgharakkhitā"ti bhaṇati, āpatti vācāya vācāya dukkaṭassa.

Upasampanno upasampannaɱ khuɱsetukāmo vambhetukāmo maṅkukattukāmo evaɱ vadeti "santi idhekacce koyisā bhāradvājā"ti bhaṇati, āpatti vācāya vācāya dukkaṭassa.

Upasampanno upasampannaɱ khuɱsetukāmo vambhetukāmo maṅkukattukāmo evaɱ vadeti "santi idhekacce gotamā moggallānā kaccānā vāseṭṭhā"ti bhaṇati, āpatti vācāya vācāya dukkaṭassa.

Upasampanno upasampannaɱ khuɱsetukāmo vambhetukāmo maṅkukattukāmo evaɱ vadeti "santi idhekacce koṭṭhakā pupphachaḍḍhakā"ti bhaṇati, āpatti vācāya vācāya dukkaṭassa.

Upasampanno upasampannaɱ khuɱsetukāmo vambhetukāmo maṅkukattukāmo evaɱ vadeti "santi idhekacce kassakā vāṇijā gorakkhā"ti bhaṇati, āpatti vācāya vācāya dukkaṭassa.

Upasampanno upasampannaɱ khuɱsetukāmo vambhetukāmo maṅkukattukāmo evaɱ vadeti "santi idhekacce kacce naḷakārā kumbhakārā pesakārā cammakārā nahāpitā"ti bhaṇati, āpatti vācāya vācāya dukkaṭassa.

Upasampanno upasampannaɱ khuɱsetukāmo vambhetukāmo maṅkukattukāmo evaɱ vadeti "santi idhekacce muddikā gaṇakā lekhakā"ti bhaṇati, āpatti vācāya vācāya dukkaṭassa.

Upasampanno upasampannaɱ khuɱsetukāmo vambhetukāmo maṅkukattukāmo evaɱ vadeti "santi idhekacce kuṭṭhikā gaṇaḍikā tilāsikā sosikā apamārikā"ti bhaṇati, āpatti vācāya vācāya dukkaṭassa.

Upasampanno upasampannaɱ khuɱsetukāmo vambhetukāmo maṅkukattukāmo evaɱ vadeti "santi idhekacce mudhumehikā "ti bhaṇati, āpatti vācāya vācāya dukkaṭassa.

[BJT Page 034]

Upasampanno upasampannaɱ khuɱsetukāmo vambhetukāmo maṅkukattukāmo evaɱ vadeti "santi idhekacce atidīghā atirassā atitaṇhā accodā"ti bhaṇati, āpatti vācāya vācāya dukkaṭassa. Upasampanno upasampannaɱ khuɱsetukāmo vambhetukāmo maṅkukattukāmo evaɱ vadeti "santi idhekacce nātidīghā nātirassā nātikaṇhā nāccodātā"ti bhaṇati, āpatti vācāya vācāya dukkaṭassa. Upasampanno upasampannaɱ khuɱsetukāmo vambhetukāmo maṅkukattukāmo evaɱ vadeti "santi idhekacce rāgapariyuṭṭhitā dosapariyuṭṭhitā mohapariyuṭṭhitā"ti bhaṇati, āpatti vācāya vācāya dukkaṭassa. Upasampanno upasampannaɱ khuɱsetukāmo vambhetukāmo maṅkukattukāmo evaɱ vadeti "santi idhekacce vītarāgā vītadosā vītamohā"ti bhaṇati, āpatti vācāya vācāya dukkaṭassa. Upasampanno upasampannaɱ khuɱsetukāmo vambhetukāmo maṅkukattukāmo evaɱ vadeti "santi idhekacce parājikaɱ ajjhāpannāti"ti bhaṇati, santi idhekacce dubbhisitaɱ ajjhāpannā"ti bhaṇati, āpatti vācāya vācāya dukkaṭassa. Upasampanno upasampannaɱ khuɱsetukāmo vambhetukāmo maṅkukattukāmo evaɱ vadeti "santi idhekacce sotāpantā"ti bhaṇati, āpatti vācāya vācāya dukkaṭassa. Upasampanno upasampannaɱ khuɱsetukāmo vambhetukāmo maṅkukattukāmo evaɱ vadeti "santi idhekacce oṭṭhā meṇḍā goṇā gadrabhā tiracchānagatā nenarayikā natthi tesaɱ sugati duggatiyeva tesaɱ pāṭikaṅkhā"ti bhaṇati, āpatti vācāya vācāya dukkaṭassa.

61. Upasampanno upasampannaɱ khuɱsetukāmo vambhetukāmo maṅkukattukāmo evaɱ vadeti "santi idhekacce paṇḍitā vyattā vedhāvino1- bahussutā dhammakathikā, natthi tesaɱ duggati, sugatiyeva tesaɱ pāṭikaṅkhā"ti bhaṇati, āpatti vācāya vācāya dukkaṭassa.

62. Upasampanno upasampannaɱ khuɱsetukāmo vambhetukāmo maṅkukattukāmo evaɱ vadeti "ye nuna caṇḍālā veṇā nesādā rathakārā pukkusā 'ti bhaṇati āpatti vācāya vācāya dukkaṭassa

63. Upasampanno upasampannaɱ khuɱsetukāmo vambhetukāmo maṅkukattukāmo evaɱ vadeti "ye nuna paṇḍitā vyattā medhāvino bahussuto dhammakathikā"ti bhaṇati āpatti vācāya vācāya dukkaṭassa

64. Upasampanno upasampannaɱ khuɱsetukāmo vambhetukāmo maṅkukattukāmo evaɱ vadeti "na mayaɱ caṇḍālā veṇā nesādā rathakārā pukkusā"ti bhaṇati, āpatti vācāya vācāya dukkaṭassa. Upasampanno upasampannaɱ khuɱsetukāmo vambhetukāmo maṅkukattukāmo evaɱ vadeti "na mayaɱ paṇḍitā vyattā medhāvino bahussuto dhammakathikā natthamhākaɱ duggati sugatiyeva amhākaɱ pāṭikaɱkhā"ti bhaṇati āpatti vācāya vācāya dukkaṭassa

65. Upasampanno anupasampannaɱ khuɱsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaɱ vadeti "na mayaɱ caṇḍālā veṇā nesādā rathakārā pukkusā"ti bhaṇati āpatti vācāya vācāya dukkaṭassa -pe-

1. Medhāvi - machasaɱ.

[BJT Page 036]

66. Upasampanno anusampannaɱ khuɱsetukāmo vambhetukāmo maṅkukattukāmo evaɱ vadeti "santi idhekacce caṇḍālā veṇā nesādā rathakārā pukkusā"ti bhaṇati āpatti vācāya vācāya dukkaṭassa. Upasampanno anusampannaɱ khuɱsetukāmo vambhetukāmo maṅkukattukāmo evaɱ vadeti "satti idhekacce paṇḍitā vyattā medhāvino bahussutā dhammakathikā, natthi tesaɱ duggati sugatiyeva tesaɱ pāṭikaɱkhā"ti bhaṇati āpatti vācāya vācāya dukkaṭassa

67. Upasampanno anusampannaɱ khuɱsetukāmo vambhetukāmo maṅkukattukāmo evaɱ vadeti "ye nuna caṇḍālā veṇā nesādā rathakārā pukkusā"ti bhaṇati āpatti vācāya vācāya dukkaṭassa. Upasampanno anusampannaɱ khuɱsetukāmo vambhetukāmo maṅkukattukāmo evaɱ vadeti "ye nūna paṇḍitā vyattā medhāvino bahussutā dhammakathikā "ti bhaṇati, āpatti vācāya vācāya dukkaṭassa.

68. Upasampanno anusampannaɱ khuɱsetukāmo vambhetukāmo maṅkukattukāmo evaɱ vadeti "na mayaɱ caṇḍālā veṇā nesādā rathakārā pukkusā"ti bhaṇati āpatti vācāya vācāya dukkaṭassa. Upasampanno anupasampannaɱ khuɱsetukāmo vambhetukāmo maṅkukattukāmo evaɱ vadeti "na mayaɱ paṇḍitā vyattā medhāvino bahussutā dhammakathikā natthamhākaɱ [page 011] duggati sugatiyeva amhākaɱ pāṭikaṅkhā"ti bhaṇati āpatti vācāya vācāya dukkaṭassa

69. Upasampanno anupasampannaɱ khuɱsetukāmo vambhetukāmo na maṅkukattukāmo davakamyatā hīnena hīnaɱ vadeti caṇḍālaɱ veṇaɱ nesādaɱ rathakāraɱ pukkusaɱ "caṇḍālosi veṇosi nesādosi rathakārosi pukkusosī"ti bhaṇati, āpatti vācāya vācāya dubbhāsitassa.

70. Upasampanno upasampannaɱ na khuɱsetukāmo na vambhetukāmo na maṅkukattukāmo davakamyatā hīnena ukkaṭṭhaɱ vadeti khattiyaɱ brāhmaṇaɱ, "caṇḍālosi veṇosi nesādosi rathakārosi pukkusosī "ti bhaṇati āpatti vācāya vācāya dubbhāsitassa.

71. Upasampanno upasampannaɱ na khuɱsetukāmo na vambhetukāmo na maṅkukattukāmo davakamyatā ukkaṭṭhena hīnaɱ vadeti caṇḍālaɱ veṇaɱ nesādaɱ rathakāraɱ pukkusaɱ "khattiyosi brāhmaṇosi, "ti bhaṇati āpatti vācāya vācāya dubbhāsitassa.

[BJT Page 038]

72. Upasampanno upasampannaɱ na khuɱsetukāmo na vambhetukāmo na maṅkukattukāmo davakamyatā ukkaṭṭhena ukkaṭṭhaɱ vadeti khattiyaɱ brāhmaṇaɱ "khattiyosi brāhmaṇosī "ti bhaṇati āpatti vācāya vācāya dubbhāsitassa.

73. Upasampanno upasampannaɱ na khuɱsetukāmo na vambhetukāmo na maṅkukattukāmo davakamyatā hīnena hīnaɱ vadeti caṇḍālaɱ veṇaɱ nesādaɱ rathakāraɱ pukkusaɱ, "caṇḍālosi veṇosi nesādosi rathakārosi pukkusosī"ti bhaṇati āpatti vācāya vācāya dubbhāsitassa, upasampanno upasampannaɱ na khuɱsetukāmo na vambhetukāmo na maṅkukattukāmo davakamyatā hīnena ukkaṭṭhaɱ vadeti khattiyaɱ buhmaṇaɱ, caṇḍālosi veṇosi nesādosi rathakārosi pukkusosī"ti bhaṇati āpatti vācāya vācāya dubbhāsitassa, upasampanno upasampannaɱ na khuɱsetukāmo na vambhetukāmo na maṅkukattukāmo davakamyatā ukkaṭṭhena hīnaɱ vadeti caṇḍālaɱ veṇaɱ nesādaɱ rathakāraɱ pukkusaɱ "khattiyosi brāhmaṇosī" ti bhaṇati āpatti vācāya vācāya dubbhāsitassa, upasampanno upasampannaɱ na khuɱsetukāmo na vambhetukāmo na maṅkukattukāmo davakamyatā ukaɱkaṭṭhena ukkaṭṭhaɱ vadeti paṇḍitaɱ vyattaɱ medhāviɱ bahussutaɱ dhammakathikaɱ, "paṇḍitosi vyattosi medhāvīsi bahussutosi dhammakathikosi natthi tuyhaɱ duggati, sugatiyeva tuyhaɱ pāṭikaṅkhā"ti bhaṇati āpatti vācāya vācāya dubbhāsitassa.

74. Upasampanno upasampannaɱ na khuɱsetukāmo na vambhetukāmo na maṅkukattukāmo davakamyatā evaɱ vadeti "santi idhekacce caṇḍālā veṇā nesādā rathakārā puttusā"ti bhaṇati āpatti vācāya vācāya dubbhāsitassa. Upasampanno upasampannaɱ na khuɱsetukāmo na vambhetukāmo na maṅkukattukāmo davakamyatā evaɱ vadeti "santi idhekacce paṇḍitā vyattā medhāvino bahussutā dhammakathikā, natthi tesaɱ duggati sugatiyeva tesaɱ pāṭikaṅkhā"ti bhaṇati āpatti vācāya vācāya dubbhāsitassa.

75. Upasampanno upasampannaɱ na khuɱsetukāmo na vambhetukāmo na maṅkukattukāmo davakamyatā evaɱ vadeti "ye nūna caṇḍālā veṇā nesādā rathakārā pukkusā"ti bhaṇati āpatti vācāya vācāya dubbhāsitassa. Upasampanno upasampannaɱ na khuɱsetukāmo na vambhetukāmo na maṅkukattukāmo davakamyatā evaɱ vadeti "ye nūna paṇḍitā vyattā medhāvino bahussutā dhammakathikā"ti bhaṇati āpatti vācāya vācāya dubbhāsitassa.

76. Upasampanno upasampannaɱ na khuɱsetukāmo na vambhetukāmo na maṅkukattukāmo davakamyatā evaɱ vadeti "na mayaɱ caṇḍālā veṇā nesādā rathakārā pukkusā"ti bhaṇati āpatti vācāya vācāya dubbhāsitassa. Upasampanno upasampannaɱ na khuɱsetukāmo na vambhetukāmo na maṅkukattukāmo davakamyatā evaɱ vadeti "na mayaɱ paṇḍitā vyattā medhāvino bahussutā dhammakathikā natthamhākaɱ duggati, sugatiyeva amhākaɱ pāṭikaṅkhā"ti bhaṇati āpatti vācāya vācāya dubbhāsitassa.

[BJT Page 040]

77. Upasampanno anupasampannaɱ na khuɱsetukāmo na vambhetukāmo na maṅkukattukāmo davakamyatā hinena hīnaɱ vadeti caṇḍālaɱ veṇaɱ nesādaɱ rathakāraɱ pukkusaɱ, " caṇḍālosi veṇosi nesādosi rathakārosi pukkusosī"ti bhaṇati āpatti vācāya vācāya dubbhāsitassa. Upasampanno anupasampannaɱ na khuɱsetukāmo na vambhetukāmo na maṅkukattukāmo davakamyatā hīnena ukkaṭṭhaɱ vadeti khattiyaɱ brāhmaṇaɱ, "caṇḍālosi veṇosi nesādosi rathakārosi pukkusosī" ti bhaṇati āpatti vācāya vācāya dubbhāsitassa. Upasampanno anupasampannaɱ na khuɱsetukāmo na vambhetukāmo na maṅkukattukāmo davakamyatā ukkaṭṭhena hīnaɱ vadeti caṇḍālaɱ veṇaɱ nesādaɱ rathakāraɱ pukkusaɱ "khattiyosi buhmaṇosī" ti bhaṇati āpatti vācāya vācāya dubbhāsitassa. Upasampanno anupasampannaɱ na khuɱsetukāmo na vambhetukāmo na maṅkukattukāmo kavakamyatā ukkaṭṭhena ukkaṭṭhaɱ vadeti paṇḍitaɱ vyattaɱ medhāviɱ bahussutaɱ dhammakathikaɱ, "paṇḍitosi vyattosi medhāvīsi bahussutosi dhammakathikosa, natthi tuyhaɱ duggati. Sugatiyeva tuyhaɱ pāṭikaṅkhā" ti bhaṇati āpatti vācāya vācāya dubbhāsitassa.

78. Upasampanno anupasampannaɱ na na khuɱsetukāmo na vambhetukāmo na maṅkukattukāmo davakamyatā evaɱ vadeti "santi idhekacce caṇḍālā veṇā nesādā rathakārā pukkusā"ti bhaṇati āpatti vācāya vācāya dubbhāsitassa. Upasampanno anupasampannaɱ na khuɱsetukāmo na vambhetukāmo maṅkukattukāmo davakamyatā evaɱ vadeti "santi idhekacce paṇḍitā vyattā medhāvino bahussutā dhammakathikā natthi tesaɱ duggati, sugatiyeva tesaɱ pāṭikaṅkhā"ti bhaṇati āpatti vācāya vācāya dubbhāsitassa.

79. Upasampanno anupasampannaɱ na khuɱsetukāmo na vambhetukāmo na maṅkukattukāmo davakamyatā evaɱ vadeti "ye nūna caṇḍālā veṇā nesādā rathakārā pukkusā"ti
Bhaṇati āpatti vācāya vācāya dubbhāsitassa. Upasampanno anupasampannaɱ na khuɱsetukāmo na vambhetukāmo na maṅkukattukāmo davakamyatā "ye nūna paṇḍitā vyattā medhāvino bahussutā dhammakathikā natthi tesaɱ duggati, sugatiyeva tesaɱ pāṭikaṅkhā"ti bhaṇati āpatti vācāya vācāya dubbhāsitassa.

80. Upasampanno anupasampannaɱ na khuɱsetukāmo na vambhetukāmo na maṅkukattukāmo davakamyatā evaɱ vadeti "na mayaɱ caṇḍālā veṇā nesādā rathakārā pukkusā"ti bhaṇati āpatti vācāya vācāya dubbhāsitassa. Upasampanno anupasampannaɱ na khuɱsetukāmo na vambhetukāmo na maṅkukattukāmo davakamyatā evaɱ vadeti, "na mayaɱ paṇḍitā vyattā medhāvino bahussutā dhammakathikā natthamhākaɱ duggati, sugatiyeva amhākaɱ pāṭikaṅkhā"ti bhaṇati āpatti vācāya vācāya dubbhāsitassa.

81. Anāpatti: atthapurekkhārassa dhammapurekkhārassa anusāsanīpurekkhārassa ummattakassa khittacittassa vedanaṭṭassa1 ādikammikassāti.

Omasavādasikkhāpadaɱ dutiyaɱ

------------------------
1. Vedanāṭṭassa - machasaɱ

[BJT Page 042]

6. 1. 3
[page 012] pesuññasikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū bhikkhūnaɱ bhaṇḍanajātānaɱ kalahajātānaɱ vivādāpannānaɱ pesuññaɱ upasaɱharanti. Imassa sutvā amussa akkhāyanti imassa bhedāya. Amussa sutvā imassa akkhāyanti sutvā amussa bhedāya. Tena anuppannāni ceva bhaṇḍanāni uppajjanti. Uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saɱvattanti. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti kathaɱ hi nāma chabbaggiyā bhikkhū bhikkhūnaɱ bhaṇḍana jātānaɱ kalahajātānaɱ vivādāpannānaɱ pesuññaɱ upasaɱharissanti imassa sutvā amussa akkhāyissānti imassa bhedāya, amussa sutvā imassa akkhāyissanti amussa bhedāya. Tena anuppannāni ceva bhaṇḍanāni uppajjanti uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepulalāya saɱvattantīti.

2. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaṅghaɱ, sannipātāpetvā chabbaggiye bhikkhū paṭipucchi. Saccaɱ kira tumhe bhikkhave bhikkhūnaɱ bhaṇḍanajātānaɱ kalahajātānaɱ vivādāpannānaɱ pesuññaɱ upasaɱharanti. Imassa sutvā amussa akkhāyatha imassa bhedāya, amussa sutvā imassa akkhāyatha amussa bhedāya. Tena anuppannāni ceva bhaṇḍanāni uppajjanti. Uppannāni ca bhaṇḍanāni hiyyovāya vepullāya saɱvattantīti. Saccaɱ bhagavā, vigarati buddho bhagavā ananucchaviyaɱ moghapurisā, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ kathaɱ hi nāma tumhe moghapurisā bhikkhūnaɱ bhaṇḍanajātānaɱ kalahajātānaɱ vivādāpannānaɱ pesuññaɱ upasaɱharissatha imassa sutvā amussa akkhāyissatha imassa bhedāya, amussa sutvā imassa akkhāyissatha amussa bhedāya. Tena anuppannāni ceva bhaṇḍanāni uppajjanti uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepulalāya saɱvantantīti. Netaɱ moghapurisa appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisā, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho bhagavā te bhikkhū anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi, tena hi bhikkhave bhikkhūnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya, pesalānaɱ bhikkhūnaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Bhikkhu pesuññe pācittiya"nti

3. Pesuññaɱ nāma: dvīhākārehi pesuññaɱ hoti. Piyakamyassa vā bhedādhippāyassa vāti. Dasahākārehi pesuññaɱ upasaɱharati jātitopi nāmatopi gottatopi kammatopi sippatopi ābādhatopi liṅgatopi kilesatopi āpattitopi akkosatopi.

[BJT Page 044]

4. Jāti nāma: dve jātiyo, hīnā ca jāti ukkaṭṭhā ca jāti, hīnā nāma jāti: caṇḍālajāti veṇajāti nesādajāti rathakārajāti, pukkusajāti, esā hīnā nāma jāti. Ukkaṭṭhā nāma jāti: khattiyajāti brāhmaṇajāti, esā ukkaṭṭhā nāma jāti.

Nāmaɱ nāma: dve nāmāni, hīnañca nāmaɱ ukkaṭṭhañca nāmaɱ. Hīnaɱ nāma nāmaɱ: avakaṇṇakaɱ javakaṇṇakaɱ dhaniṭṭhakaɱ saviṭṭhakaɱ kulavaḍaḍhakaɱ. Tesu tesu vā pana janapadesu oñātaɱ avaññātaɱ hīḷitaɱ paribhūtaɱ acittīkataɱ, etaɱ hīnaɱ nāma nāmaɱ. Ukkaṭṭhaɱ nāma nāmaɱ. Buddhapaṭisaññuttaɱ dhammapaṭisaññuttaɱ saṅghapaṭisaññuttaɱ, tesu tesuvā pana janapadesu anoñātaɱ anavaññātaɱ ahīḷitaɱ aparibhūtaɱ cittīkataɱ, etaɱ ukkaṭṭhaɱ nāma nāmaɱ.

Gottaɱ nāma dve gottāni, hīnañca gotaɱ ukkaṭṭhañca gottaɱ. Hīnaɱ nāma gottaɱ: kosiyagottaɱ bhāradavājagottaɱ, tesu tesu vā pana janapadesu oñātaɱ avaññātaɱ hīḷitaɱ paribhūtaɱ acittīkataɱ, etaɱ hīnaɱ nāma gottaɱ. Ukkaṭṭhaɱ nāma gottaɱ: gotama gottaɱ moggallānagottaɱ kaccānagottaɱ vāseṭṭhagottaɱ, tesu tesu vā pana janapadesu anoñātaɱ anavaññātaɱ ahīḷitaɱ aparibhūtaɱ cittīkataɱ, etaɱ ukkaṭṭhaɱ nāma gottaɱ.

Kammaɱ nāma: dve kammāni, hīnañca kammaɱ ukkaṭṭhañca kammaɱ. Hīnaɱ nāma kammaɱ: koṭṭhakakammaɱ pupphachaḍḍhakakammaɱ, tesu tesu vā pana janapadesu oñātaɱ avaññātaɱ hīḷitaɱ paribhūtaɱ acittīkataɱ, etaɱ hīnaɱ nāma kammaɱ. Ukkaṭṭhaɱ nāma kammaɱ: kasi vaṇijjā gorakkhā, tesu tesu vā pana janapadesu anoñātaɱ anavaññātaɱ ahīḷitaɱ aparibhūtaɱ cittīkataɱ, etaɱ ukkaṭṭhaɱ nāma kammaɱ.

Sippaɱ nāma: dve sippāni, hīnañca sippaɱ ukkaṭṭhañca sippaɱ. Hīnaɱ nāma sippaɱ: naḷakārasippaɱ kumbhakārasippaɱ, pesakārasippaɱ cammakārasippaɱ nahāpitasippaɱ, tesu tesu vā pana janapadesu oñātaɱ avaññātaɱ hīḷitaɱ paribhūtaɱ acittīkataɱ etaɱ hīnaɱ nāma sippaɱ. Ukkaṭṭhaɱ nāma sippaɱ: muddā gaṇanā lekhā, tesu tesu vā pana janapadesu anoñātaɱ anavaññātaɱ ahīḷitaɱ aparibhūtaɱ cittīkataɱ, etaɱ ukkaṭṭhaɱ nāma sippaɱ.

Sabbepi ābādhā hīnā, api ca madhumeho abādho ukkaṭṭho.

Liɱgaɱ nāma: dve liṅgāni, hīnañca liṅgaɱ ukkaṭṭhañca liṅgaɱ. Hīnaɱ nāma liṅgaɱ: atidīghaɱ atirassaɱ atikaṇhaɱ accodātaɱ, etaɱ hīnaɱ nāma liṅgaɱ. Ukkaṭṭhaɱ nāma liṅgaɱ: nātidīghaɱ nātirassaɱ nātikaṇhaɱ nāccodātaɱ, etaɱ ukkaṭṭhaɱ nāma liṅgaɱ.

Sabbepi kilesā hīnā.

Sabbāpi āpattiyo hīnā. Api ca sotāpattisamāpatti ukkaṭṭhā.

5. Akkoso nāma: dve akkosā, hino ca akkoso ukkaṭṭho ca akkoso. Hīno nāma akkoso: oṭṭhosi meṇeḍāsi goṇosi gadrabhosi tiracchānagatosi nerayikosi; natthi tuyhaɱ sugati, duggatiyeva tuyhaɱ pāṭikaṅkhāti, yakārena vā bhakārena vā, kāṭakoṭavikāya vā, eso [page 013] hīno nāma akkoso. Ukkaṭṭho nāma akkoso: paṇḍitosi vyattosi medhāvīsi bahussutosi, dhammakathikosi natthi tuyhaɱ duggati, sugatiyeva tuyhaɱ pāṭikaṅkhāti, eso ukkaṭṭho nāma akkoso.
6. Upasampanno upasampannassa sutvā upasampannassa pesuññaɱ upasaɱharati "itthannāmo taɱ caṇḍālo veṇo nesādo rathakāro pukkusoti bhaṇatī"ti. Āpatti vācāya vācāya pācittiyassa.

7. Upasampanno upasampannassa sutvā upasampannassa pesuññaɱ upasaɱharati "itthannāmo taɱ khattiyo brahmaṇoti bhaṇatī"ti. Āpatti vācāya vācāya pācittiyassa.

8. Upasampanno upasampannassa sutvā upasampannassa pesuññaɱ upasaɱharati "itthannāmo taɱ avakaṇṇako javakaṇṇako dhaniṭṭhako saviṭṭhako kulavaḍḍhakoti bhaṇatī"ti. Āpatti vācāya vācāya pācittiyassa.

9. Upasampanno upasampannassa sutvā upasampannassa pesuññaɱ upasaɱharati "itthannāmo taɱ buddharakkhito dhammarakkhito saɱgharakkhito bhaṇatī"ti. Āpatti vācāya vācāya pācittiyassa.

10. Upasampanno upasampannassa sutvā upasampannassa pesuññaɱ upasaɱharati "itthannāmo taɱ kosiyo bhāradvājoti bhaṇatī"ti. Āpatti vācāya vācāya pācittiyassa.

11. Upasampanno upasampannassa sutvā upasampannassa pesuññaɱ upasaɱharati "itthannāmo taɱ gotamo moggallāno kaccāno vāseṭṭhoti bhaṇatī"ti. Āpatti vācāya vācāya pācittiyassa.

[BJT Page 046]

12. Upasampanno upasampannassa sutvā upasampannassa pesuññaɱ upasaɱharati "itthannāmo taɱ koṭṭhako pupphachaḍḍhakoti bhaṇatī"ti. Āpatti vācāya vācāya pācittiyassa.

13. Upasampanno upasampannassa sutvā upasampannassa pesuññaɱ upasaɱharati "itthannāmo taɱ kassako vāṇijo gorakkhoti bhaṇatī"ti. Āpatti vācāya vācāya pācittiyassa.

14. Upasampanno upasampannassa sutvā upasampannassa pesuññaɱ upasaɱharati "itthannāmo taɱ nāḷakāro kumbhakāro pesakāro cammakāro nāhapitoti bhaṇatī"ti. Āpatti vācāya vācāya pācittiyassa.

15. Upasampanno upasampannassa sutvā upasampannassa pesuññaɱ upasaɱharati "itthannāmo taɱ muddiko gaṇako lekhakoti bhaṇatī"ti. Āpatti vācāya vācāya pācittiyassa.

16. Upasampanno upasampannassa sutvā upasampannassa pesuññaɱ upasaɱharati "itthannāmo taɱ kuṭṭhiko gaṇḍiko kilāsiko sosiko apamārikoti bhaṇatī"ti. Āpatti vācāya vācāya pācittiyassa.

17. Upasampanno upasampannassa sutvā upasampannassa pesuññaɱ upasaɱharati "itthannāmo taɱ madhumehikoti bhaṇatī"ti. Āpatti vācāya vācāya pācittiyassa.

18. Upasampanno upasampannassa sutvā upasampannassa pesuññaɱ upasaɱharati "itthannāmo taɱ atidīgho atirasso atikaṇho accodātoti bhaṇatī"ti. Āpatti vācāya vācāya pācittiyassa.

19. Upasampanno upasampannassa sutvā upasampannassa pesuññaɱ upasaɱharati "itthannāmo taɱ nātidīgho nātirasso nātikaṇho nāccodātoti bhaṇatī"ti. Āpatti vācāya vācāya pācittiyassa.

20. Upasampanno upasampannassa sutvā upasampannassa pesuññaɱ upasaɱharati "itthannāmo taɱ rāgapariyuṭṭhito dosapariyuṭṭhito mohapariyuṭṭhitoti bhaṇatī"ti. Āpatti vācāya vācāya pācittiyassa.

[BJT Page 048]

21. Upasampanno upasampannassa sutvā upasampannassa pesuññaɱ upasaɱharati "itthannāmo taɱ vītarāgo vītadoso vītamohoti bhaṇatī"ti. Āpatti vācāya vācāya pācittiyassa.

22. Upasampanno upasampannassa sutvā upasampannassa pesuññaɱ upasaɱharati "itthannāmo taɱ parājikaɱ ajjhāpanno saɱghādisesaɱ ajjhāpanno thullaccayaɱ ajjhāpanno pācittiyaɱ ajjhāpanno pāṭidesaniyaɱ ajjhāpanno dukkaṭaɱ ajjhāpanno dubbhāsitaɱ ajjhāpannoti bhaṇatī"ti. Āpatti vācāya vācāya pācittiyassa.

23. Upasampanno upasampannassa sutvā upasampannassa pesuññaɱ upasaɱharati "itthannāmo taɱ sotāpannoti bhaṇatī"ti. Āpatti vācāya vācāya pācittiyassa.

24. Upasampanno upasampannassa sutvā upasampannassa pesuññaɱ upasaɱharati "itthannāmo taɱ oṭṭho meṇḍo goṇo gadrabho tiracchānagato nerayiko natthi tassa sugati duggatiyeva tassaɱ pāṭikaṅkhāti bhaṇatī"ti. Āpatti vācāya vācāya pācittiyassa.

25. Upasampanno upasampannassa sutvā upasampannassa pesuññaɱ upasaɱharati "itthannāmo taɱ paṇḍito vyatto medhāvī bahussuto dhammakathiko natthi tassa duggati sugatiyeva tassa pāṭikaṅkhāti bhaṇatī"ti. Āpatti vācāya vācāya pācittiyassa.

26. Upasampanno upasampannassa sutvā upasampannassa pesuññaɱ upasaɱharati "itthannāmo sanni idhekacce caṇḍālā veṇā nesādā rathakārā pukkusāti bhaṇati na so aññaɱ bhaṇati taññeva bhaṇatī"ti. Āpatti vācāya vācāya dukkaṭassa.

27. Upasampanno upasampannassa sutvā upasampannassa pesuññaɱ upasaɱharati "itthannāmo santi idhekacce khattiyā brāhmaṇāti bhaṇati na so aññaɱ bhaṇati taññeva bhaṇatī"ti. Āpatti vācāya vācāya dukkaṭassa.

28. Upasampanno upasampannassa sutvā upasampannassa pesuññaɱ upasaɱharati "itthannāmo sanni idhekacce paṇḍitā vyantā medhāvino bahussuto dhammakathikā natthi tesaɱ duggati sugatiyeva tesaɱ pāṭikaṅkhāti bhaṇati na so aññaɱ bhaṇati taññeva bhaṇatī"ti. Āpatti vācāya vācāya dukkaṭassa.

[BJT Page 050]

29. Upasampanno upasampannassa pesuññaɱ upasaɱharati "itthannāmo ye nūna caṇḍālā veṇā nesādā rathakārā pukkusāti bhaṇati na so aññaɱ bhaṇati taññeva bhaṇatī"ti āpatti vācāya vācāya dukkaṭassa.

30. Upasampanno upasampannassa sutvā upasampannassa pesuññaɱ upasaɱharati "itthannāmo sanni idhekacce paṇḍitā vyattā medhāvino bahussutā dhammakathikā natthi tesaɱ duggati sugatiyeva tesaɱ pāṭikaṅkhāti bhaṇati na so aññaɱ bhaṇati taññeva bhaṇatī"ti. Āpatti vācāya vācāya dukkaṭassa.

Upasampanno upasampannassa sutvā upasampannassa pesuññaɱ upasaɱharati
"Itthannāmo sanni idhekacce paṇḍitā vyantā medhāvino bahussuto dhammakathikā natthi tesaɱ duggati sugatiyeva tesaɱ pāṭikaɱkhāti bhaṇati na so aññaɱ bhaṇati taññeva bhaṇatī"ti. Āpatti vācāya vācāya dukkaṭassa.

31. Upasampanno upasampannassa sutvā upasampannassa pesuññaɱ upasaɱharati "itthannāmo na mayaɱ caṇḍālā veṇā nesādā rathakārā pukkusāti bhaṇati so aññaɱ bhaṇati taññeva bhaṇatī"ti. Āpatti vācāya vācāya dukkaṭassa.

32. Upasampanno upasampannassa sutvā upasampannassa pesuññaɱ upasaɱharati "itthannāmo na mayaɱ paṇḍitā vyattā medhāvino bahussutā dhammakathikā natthamhākaɱ duggati sugatiyeva amhākaɱ paṭikaṅkhāti bhaṇati na so [page 014] aññaɱ bhaṇati taññeva bhaṇatī"ti. Āpatti vācāya vācāya dukkaṭassa.

33. Upasampanno upasampannassa sutvā upasampannassa pesuññaɱ upasaɱharati āpatti vācāya vācāya pācittiyassa.

34. Upasampanno upasampannassa sutvā anupasampannassa pesuññaɱ upasaɱharati āpatti dukkaṭassa.

35. Upasampanno anupasampannassa sutvā upasampannassa pesuññaɱ upasaɱharati āpatti dukkaṭassa.

36. Upasampanno anupasampannassa sutvā anupasampannassa pesuññaɱ upasaɱharati āpatti dukkaṭassa.

37. Anāpatti na piyakamyassa na bhedādhippāyassa ummattakassa ādikammikassāti.

Pesuññasikkhāpadaɱ tatiyaɱ

------------------------
1. 'Natthi tesaɱ duggati sugatiyeva tesaɱ pāṭikaṅkhāti' pāṭhoyaɱ na dissate marammachaṭṭhasaṅgīti piṭake.

[BJT Page 052]

6. 1. 4
Padasodhammasikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū upāsake padasodhammaɱ vācenti. Upāsakā bhikkhūsu agāravā appatissā asabhāgavuttikā viharanti. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti kathaɱ hi nāma chabbaggiyā bhikkhū upāsake padasodhammaɱ vācessanti, upāsakā bhikkhūsu agāravā appatissā asabhāgavuttikā viharassantīti. 1-

2. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaṅghaɱ, sannipātāpetvā chabbaggiye bhikkhū paṭipucchi. Saccaɱ kira tumhe bhikkhave upāsake padasodhammaɱ vācetha, upāsakā bhikkhūsu agāravā appatissā asabhāgavuttikā viharantīti. Saccaɱ bhagavā, vigarahi buddho bhagavā ananucchaviyaɱ moghapurisā, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ kathaɱ hi nāma tumhe moghapurisā upāsake padaso dhammaɱ vācessatha, upāsakā bhikkhūsu agāravā appatissā asabhāgavuttikā viharissanti. Netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisā, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho bhagavā chabbaggiye bhikkhū anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saɱgaṇikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhūnaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi, tena hi bhikkhave bhikkhūnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya, pesalānaɱ bhikkhūnaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasannānaɱ pasādāya pasannānaɱ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Yo pana bhikkhu anupasampannaɱ padaso dhammaɱ vāceyya pācitatiya"nti.

3. Yo panāti: -pe-

[page 015]
Padaso nāma: padaɱ anupadaɱ anavakkharaɱ anubyañajanaɱ. Padaɱ nāma: ekato paṭṭhapetvā ekato osāpenti. Anupadaɱ nāma: pāṭekkaɱ paṭṭhapetvā ekato osāpenti. Anavakkharaɱ nāma: rūpaɱ aniccanti vuccamāno ruti2- opāteti. Anubyañajanaɱ nāma: rūpaɱ aniccanti vuccamāno vedanā aniccāti saddaɱ nicchāreti. Yañca padaɱ yañca anupadaɱ yañca anavakkharaɱ yañca anubyañajanaɱ sabbametaɱ padaso3nāma.

Dhammo nāma: buddhabhāsito sāvakabhāsito isibhāsito devabhāsato 4atthūpasaɱhito dhammūpasaɱhito

------------------------
1. Viharantīti - machasaɱ 3. Padaso dhammo - sī 1
2. Rūpanti - sīmu1 rūtti - machasaɱ 4. Devatābhāsito - machasaɱ, syā,

[BJT Page 054]

Vāceyyāti padena vāceti, pade pade āpatti pācittiyassa. Akkharāya cāveti, akkharakkharāya āpatti āpatti pācittiyassa.

Anupasampanne anupasampannasaññī padasodhammaɱ vāceti āpatti pācittiyassa. Anupasampanne vematiko padasodhammaɱ vāceti āpatti pācittiyassa. Anupasampanne upasampannasaññī padasodhammaɱ vāceti āpatti pācittiyassa.

Upasampanne anupasampannasaññī āpatti dukkaṭassa upasampanne vematiko āpatti dukkaṭassa, upasampanne upasampannasaññī anāpatti.

Anāpatti: ekato uddisāpento, ekato sajjhāyaɱ karonto, yebhuyyena paguṇaɱ ganthaɱ bhaṇantaɱ opāteti, osārentaɱ opāteti, ummattakassa ādikammikassāti.

Padasodhammasikkhāpadaɱ catutthaɱ.

[BJT Page 056]

6. 1. 5
Sahaseyyasikkhāpadaɱ

1. Tena samayena buddho bhagavā āḷaviyaɱ viharati aggāḷave cetiye. Tena kho pana samayena upāsakā ārāmaɱ āgacchanti dhammasavaṇāya. 1- Dhamme bhāsite therā bhikkhū yathāvihāraɱ gacchanti. Navakā bhikkhū tattheva upaṭṭhānasālāyaɱ upāsakehi saddhiɱ muṭṭhassatī asampajānā naggā vikūjamānā kākacchamānā seyyaɱ kappenti. Upāsakā ujjhāyanti khīyanti vipācenti kathaɱ hi nāma bhadantā muṭṭhassatī asampajānā naggā vikūjamānā kākacchamānā seyyaɱ kappessantīti. Assosuɱ kho bhikkhū tesaɱ upāsakānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti [page 016] vipācenti kathaɱ hi nāma bhikkhū anusampannena sahaseyyaɱ kappessantīti.

2. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaṅghaɱ, sannipātāpetvā te bhikkhū paṭipucchi. Saccaɱ kira bhikkhave bhikkhū anupasampannena sahaseyyaɱ kappentīti. Saccaɱ bhagavā, vigarahi buddho bhagavā ananucchaviyaɱ moghapurisā, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ kathaɱ hi nāma te bhikkhave moghapurisā anupasampannena sahaseyyaɱ appessanti. Netaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho bhagavā te bhikkhū anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāyaya asantuṭṭhiyā saɱgaṇikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhūnaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi, tena hi bhikkhave bhikkhūnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya, pesalānaɱ bhikkhūnaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasannānaɱ pasādāya pasannānaɱ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Yo pana bhikkhu anupasampannena sahaseyyaɱ kappeyya pācittiya"nti.

Evañcidaɱ bhagavatā bhikkhunaɱ sikkhāpadaɱ paññattaɱ hoti.

3. Atha kho bhagavā āḷaviyaɱ yathābhirantaɱ viharitvā yena kosambi tena cārikaɱ pakkāmi. Anupubbena cārikaɱ caramāno yena kosambi tadavasari. Tatra sudaɱ bhagavā kosambiyaɱ viharati badarikārāme. Bhikkhū āyasmantaɱ rāhulaɱ etadavocuɱ. Bhagavatā āvuso rāhula sikkhāpadaɱ paññattaɱ na anupasampannena sahaseyyā kappetabbāti, seyyaɱ āvuso rāhula jānāhīti. Atha kho bhagavā rattiyā paccusasamayaɱ paccuṭṭhāya yena vaccakuṭi tenupasaṅkami. Upasaṅkamitvā ukkāsi. Āyasmāpi rāhulo ukkāsi. Ko etthāti. Ahaɱ bhagavā rāhuloti. Kissa tvaɱ rāhula idha nisinnosīti. Atha kho āyasmā rāhulo bhagavato etamatthaɱ ārocesi.

------------------------
1. Dhammassavanāya - machasaɱ
2. Vaccakuṭiyā - machasaɱ, sīmu.

[BJT Page 058]

Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammikaɱ kathaɱ katvā bhikkhū āmantesi. "Anujānāmi bhikkhave anupasampannena dirattatirattaɱ sahaseyyaɱ kappetuɱ" etañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Yo pana bhikkhu anupasampannena uttariɱ 1- dirattatirattaɱ sahaseyyaɱ kappeyya pācittiya"nti.

3. Yo panāti: yo yādiso yathāyutto yathājacco yathānāmo yathāgotto yathāsīlo yathāvihāri yathāgocaro thero vā navo vā majjhimo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhako'ti bhikkhu, bhikkhācāriyaɱ ajjhupagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhū'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaɱ bhikkhu samaggena saṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampanno, ayaɱ imasmiɱ atthe adhippeto 'bhikkhū'ti.

Anupasampanno nāma: bhikkhuɱ ṭhapetvā avaseso anupasampanno nāma. Uttariɱ dirattatirattanti: atirekadirattatirattaɱ. [page 017] sahāti: ekato. Seyyā nāma: sabbacchannā sabbaparicchannā yebhuyyenacchannā yebhuyyenaparicchannā. Seyyaɱ kappeyyāti catutthe divase atthaṅgate suriye anupasampanne nipanne bhikkhu nipajjati āpatti pācittiyassa. Bhikkhu nipanne āpatti pācittiyassa. Uṭṭhahitvā punappunaɱ nipajjanti āpatti pācittiyassa.

Anupasampanne anupasampannasaññī uttariɱ dirattatirattaɱ sahaseyyaɱ kappeti āpatti pācittiyassa. Anupasampanne vematiko uttariɱ dirattatirattaɱ sahaseyyaɱ kappeti āpatti pācittiyassa. Anupasampanne upasampannasaññī uttariɱ dirittatirattaɱ sahaseyyaɱ kappeti āpatti pācittiyassa.

Upaḍḍhacchanne upaḍḍhaparicchanena āpatti dukkaṭassa. Upasampanne anupasampannasaññī āpatti dukkaṭassa. Upasampanne vematiko āpatti dukkaṭassa. Upasampanne upasampannasaññī anāpatti.

Anāpatti: dve tisso rattiyo vasati, ūnakadvetisso rattiyo vasati. Dve rattiyo vasitvā tatiyāya rattiyā purāruṇā nikkhamitvā puna vasati, sabbaacchanne sabbaaparicchanne2- yebhuyyena acchanne yebhuyyena aparicchanena anupasampanne nipanne bhikkhu nisīdati, bhikkhu nipanne anupasampanno nisīdati ubho vā nisīdanti.

Paṭhamasahaseyyasikkhāpadaɱ pañcamaɱ

-------------------------
1. Uttari - machasaɱ,
2. Sabbacchanne sabbaaparicchanne, sabbaparicchanne sabba acchanne machasaɱ.

[BJT Page 060]

6. 1. 6
Dutiyasahaseyyasikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā anuruddho kosalesu janapadesu1 sāvatthiɱ gacchanto sāyaɱ aññataraɱ gāmaɱ upagañchi. 2- Te kho pana samayena tasmiɱ gāmake3 aññatarissā itthiyā āvasathāgāraɱ paññāttaɱ hoti. Atha kho āyasmā anuruddho yena sā itthi tenupasaṅkami, upasaṅkamitvā taɱ itthiɱ etadavoca: "sace te bhagini agaru vaseyyāma ekarattaɱ āvasathāgāreti" vaseyyātha bhanteti. Aññopi addhikā yena sā itthi tenupasaṅkamiɱsu, upasaṅkamitvā taɱ itthiɱ etadavocuɱ: "sace te ayye agaru vaseyyāma ekarattaɱ [page 018] āvasathāgāreti" eso kho ayyo samaṇo paṭhamaɱ upagato, sace so anujānāti vaseyyāthāti atha kho te addhikā yenāyasmā anuruddho tenupasaṅkamiɱsu, upasaṅkamitvā āyasmantaɱ anuruddhaɱ etadavocuɱ: "sace te bhante agaru vaseyyāma ekarattaɱ āvasathāgare"ti. Vaseyyātha āvusoti.

2. Atha kho sā itthi āyasmante anuruddhe sahadassanena paṭibaddhacittā ahosi. Atha kho sā itthi yenāyasmā anuruddho tenupasaṅkami upasaṅkamitvā āyasmantaɱ anuruddhaɱ etadavoca: "ayye bhante imehi manussehi ākiṇṇo na phāsu viharissati. Sādhāhaɱ bhante ayyassa mañcakaɱ abbhantaraɱ paññāpeyyanti.4 Adhivāsesi kho āyasmā anuruddho tuṇhībhāvena. Atha kho sā itthi āyasmato anuruddhassa mañcakaɱ abbhantaraɱ paññāpetvā5 alaɱkatapaṭiyattā gandhagandhinī yenāyasmā anuruddho tenupasaṅkami, upasaṅkamitvā āyasmantaɱ anuruddhaɱ etadavoca: "ayyo bhante abhirūpo dassanīyo pāsādiko ahañcamhi abhirūpā dassanīyā pāsādikā, sādhāhaɱ bhante ayyassa pajāpati bhaveyya"nti. Evaɱ vutte āyasmā anuruddho tuṇhī ahosi.

Dutiyampi kho sā itthi āyasmantaɱ anuruddhaɱ etadavoca: "ayyo bhante abhirūpo dassanīyo pāsādiko, ahañcamhi abhirūpā dassanīyā pāsādikā, tatiyampi kho sā itthī āyasmantaɱ anuruddhaɱ etadavoca: sādhu bhante ayyo mañceva paṭicchatu, 6sabbañca sāpateyya"nti dutiyampi kho āyasmā anuruddho tuṇhī ahosi. Tatiyampi kho sā itthi āyasmantaɱ anuruddhaɱ etadavoca: "ayyo bhante abhirūpo dassanīyo pāsādiko, ahañcamhi abhirūpā dassanīyā pāsādikā, sādhu bhante ayyo mañceva paṭicchatu, sabbañca sāpateyya"nti tatiyampi kho āyasmā anuruddho tuṇhī ahosi.

------------------------
1. Janapade, machasaɱ, 4. Paññapeyyanti, machasaɱ
2. Upagacchi machasaɱ, 5. Paññapetvā, machasaɱ
3. Gāme, machasaɱ, 6. Samapaṭicchatu, syā,

[BJT Page 062]

Atha kho sā itthi sāṭakaɱ nikkhipitvā āyasmato anuruddhassa purato caṅkamatipi tiṭṭhatipi nisīdatipi seyyampi kappeti. Atha kho āyasmā anuruddho indriyāni okkhipitvā taɱ itthiɱ neva olokesi napi ālapi. Atha kho sā itthi "acchariyaɱ vata bho, abbhutaɱ vata bho, bahū me manussā satenapi sahassenapi pahiṇanti. Ayaɱ pana samaṇo mayā sāmaɱ yāciyamāno na icchati mañce va paṭicchituɱ sabbañca sāpateyya"nti, sāṭakaɱ nivāsetvā āyasmato anuruddhassa pādesu sirasā nipatitvā āyasmantaɱ anuruddhaɱ etadavoca: "accayo maɱ bhante accagamā yathābālaɱ yathāmūḷhaɱ yathāakusalaɱ yāhaɱ evamakāsiɱ, tassā me bhante ayyo accayaɱ accayato patigaṇhātu1- āyatiɱ saɱvarāyā"ti taggha taɱ2- bhagini accayo accagamā yathābālaɱ yathāmūḷhaɱ yathāakusalaɱ yā tvaɱ evamakāsi, yato ca kho tvaɱ bhagini accayaɱ accayato disvā [page 019] yathādhammaɱ paṭikarosi, taɱ te mayaɱ patigaṇhāma. Vuddhi hesā bhagini ariyassa vinaye yo accayaɱ accayato disvā yathādhammaɱ paṭikaroti āyatiɱ3- saɱvaraɱ āpajjatīti.

4. Atha kho sā itthi tassā rattiyā accayena āyasmantaɱ anuruddhaɱ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā āyasmantaɱ anuruddhaɱ bhuttāviɱ onītapattapāṇiɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho taɱ itthiɱ āyasmā anuruddho dhammiyā kathāya sandassesi samādapesi samuntejesi sampahaɱsesi. Atha kho sā itthi āyasmatā anuruddhena dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaɱsitā āyasmantaɱ anuruddhaɱ etadavoca. Abhikkantaɱ bhante abhikkantaɱ bhante seyayathāpi bhante nikkujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya mūḷhassa vā maggaɱ ācikakkheyya andhakāre vā telapajjotaɱ dhāreyya cakkhumanno rūpāni dakkhintīti evamevaɱ ayyena anuruddhena anekapariyāyena dhammo pakāsito. Esāhaɱ bhante taɱ bhagavantaɱ4- saraṇaɱ gacchāmi dhammañca bhikkhusaṅghañca. Upāsikaɱ maɱ ayyo dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatanti.

5. Atha kho āyasmā anuruddho sāvatthiyaɱ gantvā bhikkhūnaɱ etamatthaɱ ārācesi. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma āyasmā anuruddho mātugāmena sahaseyyaɱ kappassatī"ti. Atha kho te bhikkhū bhagavato etamatthaɱ ārācesuɱ.

------------------------
1. Paṭiggaṇhātu, - machasaɱ 2. Tvaɱ - machasaɱ, sīmu.
3. Āyatiñca - machasaɱ, sīmu. 4. Esāhaɱ bhante bhagavantaɱ - simu.

[BJT Page 064]

Atha kho bhagavā etasmiɱ nidāne etasmiɱ panaraṇe bhikkhusaṅghaɱ, sannipātāpetvā āyasmantaɱ anuruddhaɱ paṭipucchi. Saccaɱ kira tvaɱ anuruddha mātugāmena sahaseyyaɱ kappesiti, saccaɱ bhagavā, vigarati buddho bhagavā ananucchaviyaɱ anuruddha ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ kathaɱ hi nāma tvaɱ anuruddha mātugāmena sahaseyyaɱ kappessasi. Netaɱ anuruddha appasannānaɱ vā pasādāya pasannānaɱ bhiyyobhāvāya, athakhvetaɱ anuruddha appasannānañca appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Tena hi bhikkhave bhikkhūnaɱ sikkhāpadaɱ paññāpessāmi: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhūnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya saddhammaṭṭhitiyā vinayānuggahāya: evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Yo pana bhikkhu mātugāmena sahaseyyaɱ kappeyya pācittiya"nti.

6. Yo panāti: yo yādiso yathāyutto yathājacco yathānāmo yathāgotto yathāsīlo yathāvihārī yathāgocaro thero vā navo vā majjhimo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhako'ti bhikkhu, bhikkhācāriyaɱ ajjhupagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhū'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaɱ bhikkhu samaggena saṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampanno, ayaɱ imasmiɱ atthe adhippeto 'bhikkhū'ti.

Mātugāmo nāma: manussitthi, na yakkhī1na peti, na tiracchānagatā, anatamaso tadahujātāpi dārikā pageva mahantari. Sahāti: ekato, seyyā nāma: sabbacchannā sabbaparicchannā yebhuyyenacchannā yebhuyyena paricchannā.
[page 020] seyyaɱ kappeyyāti: atthaɱgate suriye mātugāme nipante bhikkhu nipajjati āpatti pācittiyassa. Bhikkhu nipanne mātugāmo nipajjati āpatti pācittiyassa. Ubho vā nipajjanti āpatti pācittiyassa. Uṭṭhahitvā punappunaɱ nipajjanti āpatti pācittiyassa.

Mātugāme mātugāmasaññī sahaseyyaɱ kappeti āpatti pācittiyassa. Mātugāme vematiko sahaseyyaɱ kappeti āpatti pācittiyassa. Mātugāme amātugāmasaññī sahaseyyaɱ kappeti āpatti pācittiyassa.

Upaḍḍhacanne upaḍḍhaparicchanne āpatti dukkaṭassa. Yakkhiyā vā petiyā vā paṇḍakena vā tiracchānagatitthiyā vā sahaseyyaɱ kappeti āpatti dukkaṭassa. Amātugāme mātugāmasaññī āpatti dukkaṭassa. Amātugāma vematiko āpatti dukkaṭassa. Amātugāme amātugāmasaññī anāpatti.

Anāpatti: sabbaacchanne sabbaaparicchanne, yebhuyyena acchanne yebhuyyena aparicchanne, mātugāme nipanne bhikkhu nisīdati, bhikkhu nipanne mātugāmo nisidati. Ubho vā nisīdanti, ummattakassa ādikammikassāti.

Dutiyasahaseyyasikkhāpadaɱ chaṭṭhaɱ

-------------------------
1. Yakkhini - machasaɱ

[BJT Page 066]

6. 1. 7
Dhammadesanāsikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ virati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā udāyī sāvatthiyaɱ kulūpago hoti. Bahukāni kulāni upasaṅkamati. Atha kho āyasmā udāyī pubbanhasamayaɱ nivāsetvā pattacīvaramādāya yenaññataraɱ kulaɱ tenupasaṅkami. Tena kho pana samayena gharaṇī nivesanadvāre nisinnā hoti. Gharasuṇbhā āvasathadvāre nisinnā hoti. Atha kho āyasmā udāyī yena gharaṇī tenupasaṅkami. Upasaṅkamitvā gharaṇiyā upakaṇṇake dhammaɱ deseti. 1- Atha kho gharasuṇāya etadahosi ninnu kho so samaṇo sassuyā jāro udāhu obhāsatiti.

2. Atha kho āyasmā udāyī gharaṇiyā upakaṇṇake dhammaɱ desetvā yena gharasuṇhā tenupasaṅkami. Upasaṅkamitvā gharasuṇhāya upakaṇṇake dhammaɱ deseti. Atha kho gharaṇiyā etadahosi. Kinnu kho so samaṇo gharasuṇhāya jāro udāhu [page 021] obhāsatīti.
3. Atha kho āyasmā udāyī gharasuṇhāya upakaṇṇake dhammaɱ desetvā pakkāmi. Atha kho gharaṇī gharasuṇhaɱ etadavoca: "he je, kiɱ te so2- samaṇo avocā"ti dhammaɱ me ayyo desesi. Ayyāya pana kiɱ avocāti. Mayhampi dhammaɱ desesīti. Tā ujjhāyanti khīyanti vipācenti; kathaɱ hi nāma ayyo udāyī upakaṇṇake dhammaɱ desessati, nanu nāma vissaṭṭhena vivaṭena3 dhammo desetabboti.

4. Assosuɱ kho bhikkhū tāsaɱ itthīnaɱ ujjhāyantīnaɱ khiyantīnaɱ vipācentīnaɱ. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti: kathaɱ hi nāma āyasmā udāyī mātugāmassa dhammaɱ desessatīti. Atha kho te bhikkhū bhagavato etamatthaɱ ārācesuɱ.

Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaṅghaɱ sannipātāpetvā āyasmantaɱ udāyiɱ paṭipucchi: saccaɱ kira tvaɱ udāyī mātugāmassa dhammaɱ desesīti. Saccaɱ bhagavā.

------------------------
1. Desesi - machasaɱ
2. Eso - machasaɱ
3. Vivaṭena asaɱvutena - sīmu.

[BJT Page 068]

Vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ kathaɱ hi nāma tvaɱ moghapurisa mātugāmassa dhammaɱ desessasi, netaɱ moghapurisa appasannānaɱ vā pasādaya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti.
Atha kho bhagavā āyasmaɱ udāyiɱ anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅgaṇikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhūnaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi, tena hi bhikkhave bhikkhūnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅaghaphāsutāya dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhūnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samaɱparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannā pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Yo pana bhikkhu mātugāmassa dhammaɱ deseyya pācittiya"nti.

Evañcidaɱ bhagavatā bhikkhūnaɱ sikkhāpadaɱ paññattaɱ hoti.

Tena kho pana samayena upāsikā bhikkhū passitvā etadavocuɱ: "iṅghayyā1- dhammaɱ desethā"ti. Na bhagini kappati mātugāmassa dhammaɱ desetunti, iṅghayyā chappañcavācāhi dhammaɱ desetha, sakkā ettakenapi aññātunti. 2- Na bhagini kappati mātugāmassa dhammaɱ desetunti kukkuccāyantā na desesuɱ. Upāsikāyo3ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma ayyā amhehi yāciyamānā dhammaɱ na desessantī "ti. Assosuɱ kho bhikkhū tāsaɱ upāsikānaɱ ujjhāyantīnaɱ khiyantīnaɱ vipācentīnaɱ. Atha kho te bhikkhū bhagavato etamatthaɱ ārācesuɱ. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammaɱ kathaɱ katvā bhikkhu āmantesi. "Anujānāmi bhikkhave mātugāmassa chappañcavācāhi dhammaɱ desetuɱ". Evañca pana bhikkhave imaɱ sikkhāpadaɱ udadiseyyātha:

Yo pana bhikkhu mātugāmassa uttariɱ chappañcavācāhi dhammaɱ deseyya pācittiyanti.

[page 022] evañcidaɱ bhagavatā bhikkhūnaɱ sikkhāpadaɱ paññattaɱ hoti.

6. Tena kho pana samayena chabbaggiyā bhikkhū bhagavatā anuññātaɱ mātugāmassa chappañcavācāhi4- dhammaɱ desetunti, te aviññaɱ purisaviggahaɱ upanisīdāpetvā mātugāmassa uttariɱ chappañcavācāhi dhammaɱ desenti. Ye te bhikkhū apapicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti; kathaɱ hi nāma chabbaggiyā bhikkhū aviññaɱ purisaviggahaɱ upanisīdāpetvā mātugāmassa uttariɱ chappañcavācāhi dhammaɱ desessanatīti.

------------------------
1. Iṅghāyyā - machasaɱ
2. Sakkā ettakenapi dhammo aññātunti - machasaɱ
3. Upāsikā - machasaɱ
4. Mātugāmassa uttariɱ chappañcāvācāhi - sīmu 1 sīmu 11

[BJT Page 070]

Atha kho te bhikkhū bhagavato etamatthaɱ ārācesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhusaṅghaɱ sannipātetvā chabbaggiye bhikkhū paṭipucchi. Saccaɱ kira tumhe bhikkhave aviññuɱ purisaviggahaɱ upanisīdāpetvā mātugāmassa uttariɱ chappañcavācāhi dhammaɱ desethāti. Saccaɱ bhagavā vigarati buddho bhagavā ananucchaviyaɱ moghapurisā, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā aviññuɱ purisaviggahaɱ upanisīdāpetvā mātugāmassa uttariɱ chappañcavācāhi dhammaɱ desessatha. Netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa,appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho bhagavā chabbaggiye bhikkhū anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya saṅgaṇikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhūnaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi, tena hi bhikkhave bhikkhūnaɱ sikkhāpadaɱ paññāpessāmi dasa attavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhūnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Yo pana bhikkhu mātugāmassa uttariɱ chappañcavācāhi dhammaɱ deseyya aññatra viññunā purisaviggahena pācittiya"nti.

8. Yo panāti: yo yādiso yathāyutto yathājacco yathānāmo yathāgotto yathāsīlo yathāvihāri yathāgocaro thero vā navo vā majjhimo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhako'ti bhikkhu, bhikkhācāriyaɱ ajjhupagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhū'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaɱ bhikkhu samaggena saṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampanno, ayaɱ imasmiɱ atthe adhippeto 'bhikkhū'ti.

Mātugāmo nāma: manussitthi na yakkhī na petī na tiracchānagatā viññū paṭibalā hoti subhāsitadubbhāsitaɱ duṭṭhullāduṭṭhullaɱ ājānituɱ. Uttariɱ chappañcavācāhīti: atirekachappañcavācāhi. Dhammo nāma: buddhabhāsito sāvakabhāsito isibhāsito devabhāsito atthūpasaɱhito dhammūpasaɱhito. Deseyyāti: padena deseti pade pade āpatti pācittiyassa. Akkharāya deseti akkharakkharāya āpatti pācittiyassa. Aññatra viññunā parisaviggahenāti: ṭhapetvā viññuɱ purisaviggahaɱ viññū nāma: purisaviggaho paṭibalo hoti subhāsitadubbhāsitaɱ duṭṭhallāduṭṭhallaɱ ājānituɱ.

Mātugāme mātugāmasaññī uttariɱ chappañcavācāhi dhammaɱ deseti aññatra viññunā purisaviggahena āpatti pācittiyassa. Mātugāme vematiko uttariɱ chappañcavācāhi dhammaɱ deseti aññatra viññunā purisaviggahena āpatti pācittiyassa. Mātugāme amātugāmasaññī uttariɱ chappañcavācāhi dhammaɱ deseti aññatra viññunā purisaviggahena āpatti pācittiyassa.

[BJT Page 072]

Yakkhiyā vā petiyā vā paṇḍakassa vā [page 023] tiracchānagatamanussaviggahitthiyā vā uttariɱ chappañcavācāhi dhammaɱ deseti aññatra viññunā purisaviggahena āpatti dukkaṭassa. Amātugame mātugamasaññī āpatti dukkaṭassa. Amātugāme vematiko āpatti dukkaṭassa, amātugāme amātugāmasaññī anāpatti.

Anāpatti: viññunā purisaviggahena chappañcavācāhi dhammaɱ deseti, ūnakachappañcavācāhi dhammaɱ deseti, uṭṭhahitvā puna nisīditvā deseti, mātugamo uṭṭhahitvā puna nisīdati tasmiɱ deseti, aññassa mātugāmassa deseti. Pañhaɱ pucchati, pañhaɱ puṭṭho katheti, añassatthāya bhaṇantaɱ mātugāmo suṇāti, ummattakassa ādikammikassāti.

Dhammadesanāsikkhāpadaɱ sattamaɱ

[BJT Page 074]

6. 1. 8
Bhūtārocanasikkhāpadaɱ

1. Tena samayena buddho bhagavā vesāliyaɱ viharati mahāvane kuṭāgārasālāyaɱ. Tena kho pana samayena sambahulā sandiṭṭhā sambhattā bhikkhū vaggumudāya nadiyā tīre vassaɱ upagacchiɱsu. Tena kho pana samayena vajjī dubbhikkhā hoti dvīhitikā setaṭṭhikā salākāvuttā na sukarā uñjena paggahena yāpetuɱ.

2. Atha kho tesaɱ bhikkhūnaɱ etadahosi. "Etarahi kho vajjī dubbhikkhā dvīhitikā setaṭṭhikā salākāvuttā na sukarā uñjena paggahena yāpetuɱ. Kena nu kho mayaɱ upāyena samaggā sammodamānā avivadamānā phāsukaɱ vassaɱ vaseyyāma na ca piṇḍakena kilameyyāmā"ti.

3. Ekacce evamāhaɱsu. "Handa mayaɱ āvuso gihīnaɱ kammantaɱ adhiṭṭhema. Evaɱ te amhākaɱ dātuɱ maññissanti. Evaɱ mayaɱ samaggā sammodamānā avivadamānā phāsukaɱ vassaɱ vasissāma, na ca piṇḍakena kilamissāmā"ti.

4. Ekacce evamāhaɱsu. "Alaɱ āvuso kiɱ kammantaɱ adhiṭṭhitena, handa mayaɱ āvuso gihīnaɱ duteyyaɱ harāma. Evaɱ te amhākaɱ dātuɱ maññissanti. Evaɱ mayaɱ samaggā sammodamānā avivadamānā phāsukaɱ vassaɱ vasissāma, na ca piṇḍakena kilamissāmā"ti.

5. Ekacce evamāhaɱsu. "Alaɱ āvuso kiɱ gihīnaɱ kammantaɱ adhiṭṭhitena kiɱ gihīnaɱ duteyyaɱ haṭena, handa mayaɱ āvuso gihīnaɱ aññamaññassa uttarimanussadhammassa vaṇṇaɱ bhāsissāma. 'Asuko bhikkhu paṭhamassa [page 024] jhānassa lābhī, asuko bhikkhu dutiyassa jhānassa lābhī, asuko bhikkhu tatiyassa jhānassa lābhī, asuko bhikkhu catutthassa jhānassa lābhī

[BJT Page 076]

Asuko bhikkhu sotāpanno, asuko bhikkhu sakadāgāmī, asuko bhikkhu anāgāmī, asuko bhikkhu arahā, asuko bhikkhu tevijjo, asuko bhikkhu chaḷabhiñño'ti evaɱ te amhākaɱ dātuɱ maññissanti, evaɱ mayaɱ samaggā sammodamānā avivadamānā phāsukaɱ vassaɱ vasissāma, na ca piṇḍakena kilamissāmā"ti.

6. Esoyeva kho āvuso seyyo yo amhākaɱ gihīnaɱ aññamaññassa uttarimanussadhammassa vaṇṇo bhāsitoti. Atha kho te bhikkhū gihīnaɱ aññamaññassa uttarimanussadhammassa vaṇṇaɱ bhāsiɱsu: "asuko bhikkhu paṭhamassa jhānassa lābhī, asuko bhikkhu dutiyassa jhānassa lābhī, asuko bhikkhu tatiyassa jhānassa lābhī, asuko bhikkhu catutthassa jhānassa lābhī asuko bhikkhu sotāpanno, asuko bhikkhu sakadāgāmī, asuko bhikkhu anāgāmī, asuko bhikkhu arahā, asuko bhikkhu tevijjo, asuko bhikkhu chaḷabhiñño'ti

7. Atha kho te manussā "lābhā vata no suladdhaɱ vata no yesaɱ no evarūpā bhikkhū vassaɱ upagatā, na vata no ito pubbe evarūpā bhikkhū vassaɱ upagatā yathayime bhikkhū sīlavanto kalyāṇadhammā"ti. Te na tādisāni bhojanāni attanā bhuñjanti. Mātāpitunnaɱ1- denti puttadārassa denti. Dāsakammakaraporisassa denti. Mittāvaccānaɱ denti ñātisālohitānaɱ denti. Yādisāni bhikkhūnaɱ denti, na tādisāni khādanīyāni sāyanīyāni pānāni attanā pivanti. 2Mātāpitunnaɱ denti. Puttadārassa denti dāsakammakaraporisassa denti. Mittāmaccānaɱ denti. Ñātisālohitānaɱ denti, yādisāni bhikkhūnaɱ denti.

8. Atha kho te bhikkhū vaṇṇavā ahesuɱ. Pīnindriyā pasannamukhavaṇṇā vippasannachavivaṇṇā. Ācinnaɱ kho panetaɱ vassaɱ vutthānaɱ3 bhikkhūnaɱ bhagavantaɱ dassanāya upasaṅkamituɱ. Atha kho te bhikkhū vassaɱ vutthā temāsaccayena senāsanaɱ saɱsāmetvā pattacīvaraɱ ādāya yena vesālī tena pakkamiɱsu. Anupubbena yena vesālī mahāvanaɱ kuṭāgārasālā yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu.

9. Tena kho pana samayena disāsu vassaɱ vutthā bhikkhū kisā honti lūkhā dubbaṇṇā uppaṇuḍuppaṇḍukajānā dhamanisatanthatagattā. Vaggumudātīriyā pana bhikkhū vaṇṇavā honti pīnindriyā pasannamukhavaṇṇā vippasannachavivaṇṇā. Āciṇṇaɱ kho panetaɱ buddhānaɱ bhagavantānaɱ āgantukehi bhikkhūhi saddhiɱ paṭisammodituɱ.

-----------------------
1. Mātāpitunaɱ - machasaɱ.
2. Khādanti sāyanti pivanti (katthavi)
3. Vassaɱ vuṭṭhānaɱ - machasaɱ.

[BJT Page 078]

10. Atha kho bhagavā vaggumudātīriye bhikkhū etadavoca: [page 025] "kacci bhikkhave khamanīyaɱ kacci yāpaniyaɱ kacchi samaggā sammodamānā avivadamānā phāsukaɱ vassaɱ vasittha, na ca piṇḍakena kilamitthā"ti. Khamanīyaɱ bhagavā yāpanīyaɱ bhagavā samaggā ca mayaɱ bhante sammodamānā avivadamānā phāsukaɱ vassaɱ vasimhā na ca piṇḍakena kilamimhāti. Jānantāpi tathāgatā pucchanti. Jānantāpi na pucchanti. Kālaɱ viditvā pucchanti kālaɱ viditvā na pucchanti. Atthasaɱhitaɱ tathāgatā pucchanti, no anatthasaɱhitaɱ, anatthasaɱhite setughāto tathāgatānaɱ, dvīhākārehi buddhā bhagavanto bhikkhū paṭipucchanti. Dhammaɱ vā desissāma sāvakānaɱ vā sikkhāpadaɱ paññāpessāmā"ti.

11. Atha kho bhagavā vaggumudātīriye bhikkhū etadavoca: "yathā kathaɱ pana tumhe bhikkhave samaggā sammodamānā avivadamānā phāsukaɱ vassaɱ vasittha, na ca piṇḍakena kilamitthā"ti. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ, kacci pana vo bhikkhave bhūtanti. Bhūtaɱ bhagavāti. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ kathaɱ hi nāma tumhe bhikkhave udarassa kāraṇā gihīnaɱ aññamaññassa uttarimanussadhammassa vaṇṇaɱ bhāsissatha. Netaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho bhagavā te bhikkhū anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅgaṇikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhūnaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi, tena hi bhikkhave bhikkhūnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhūnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Yo pana bhikkhu anupasampannassa uttarimanussadhammaɱ āroceyya bhūtasmiɱ pācittiya"nti.
12. Yo panāti: yo yādiso yathāyutto yathājacco yathānāmo yathāgotto yathāsīlo yathāvihārī yathāgocaro thero vā navo vā majjhimo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhako'ti bhikkhu, bhikkhācāriyaɱ ajjhupagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhū'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaɱ bhikkhu samaggena saṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampanno, ayaɱ imasmiɱ atthe adhippeto 'bhikkhū'ti.

Anupasampanno nāma bhikkhuñca bhikkhuniñca ṭhapetvā avaseso anupasampanno nāma.

13. Uttarimanussadhammo nāma: jhānaɱ vimokkho samādhi samāpatti ñāṇadassanaɱ maggabhāvanā phalasacchikiriyā kilesappahānaɱ vinīvaraṇatā cittassa suññāgāre abhirati. Jhānanti paṭhamaɱ jhānaɱ dutiyaɱ jhānaɱ tatiyaɱ jhānaɱ catutthaɱ jhānaɱ. Vimokkhoti suññato vimokkho animitto vimokkho appaṇihito vimokkho. Samādhīti suññato samādhi animitto samādhi appaṇihito samādhi. Samāpattiti suññatā samāpatti animittā samāpatti appaṇihitā appaṇihitā samāpatti. [page 026] ñāṇadassananti.

[BJT Page 080]

Tisso vijjā. Maggabhāvanāti cattāro satipaṭṭhānā cattāro sammappadhānā cattāro idadhipādā pañcindriyāni pañcabalāni sattabojjhaṅgā ariyo aṭṭhaṅgiko maggo. Phalasacchikariyāti sotāpattiphalassa sacchikiriyā sakadāgāmiphalassa sacchikariyā anāgāmiphalassa sacchikiriyā arahattassa 1- sacchikiriyā kilesappahānanti rāgassa pahānaɱ dosassa pahānaɱ mohassa pahānaɱ. Vinīvaraṇatā cittassāti rāgā cittaɱ vinīvaraṇatā dosā cittaɱ vinīvaraṇatā mohā cittaɱ vinīvaraṇatā. Suññāgāre abhiratīti paṭhamena jhānena suññāgāre abhirati, dutiyena jhānena suññāgāre abhirati, tatiyena jhānena suññāgāre abhirati. Catutthena jhānena suññāgāre abhirati.

14. Āroceyyāti anupasampannassa paṭhamaɱ jhānaɱ samāpajjinti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa paṭhamaɱ jhānaɱ samāpajjāmīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa paṭhamaɱ jhānaɱ samāpannoti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa paṭhamassa jhānassa lābhīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa paṭhamassa jhānassa vasīmhīti bhaṇantassa āpatati pācittiyassa. Āroceyyāti anupasampannassa paṭhamaɱ jhānaɱ sacchikataɱ mayāti bhanantassa āpatti pācittiyassa.

15. Āroceyyāti anupasampannassa dutiyaɱ jhānaɱ samāpajjinti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa dutiyaɱ jhānaɱ samāpajjāmīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa dutiyaɱ jhānaɱ samāpannoti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa dutiyassa jhānassa lābhīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa dutiyassa jhānassa vasīmhīti bhaṇantassa āpatti pācitatiyassa. Āroceyyāti anupasampannassa dutiyaɱ jhānaɱ sacchikataɱ mayāti bhanantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa tatiyaɱ jhānaɱ samāpajjinti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa tatiyaɱ jhānaɱ samāpajjāmīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa tatiyaɱ jhānaɱ samāpannoti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa tatiyassa jhānassa lābhīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa tatiyassa jhānassa vasīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa tatiyaɱ jhānaɱ sacchikataɱ mayāti bhanantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa catutthaɱ jhānaɱ samāpajjinti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa catutthaɱ jhānaɱ samāpajjāmīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa catutthaɱ jhānaɱ samāpannoti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa catutthassa jhānassa lābhīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa catutthassa jhānassa vasīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa catutthaɱ jhānaɱ sacchikataɱ mayāti bhanantassa āpatti pācittiyassa.

16. Āroceyyāti anupasampannassa suññataɱ vimokkhaɱ samāpajjinti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa suññataɱ vimokkhaɱ samāpajjāmīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa suññataɱ vimokkhaɱ samāpannoti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa suññatassa vimokkhassa lābhīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa suññatassa vimokkhassa vasīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa suññato vimokkho sacchiketā mayāti bhanantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa animittaɱ vimokkhaɱ samāpajjinti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa animittaɱ vimokkhaɱ samāpajjāmīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa animittaɱ vimokkhaɱ samāpannoti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa animitassa vimokkhassa lābhīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa animittassa vimokkhassa vasīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa animitto vimokkho sacchikato mayāti bhanantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa appaṇihitaɱ vimokkhaɱ samāpajjinti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa appaṇihitaɱ vimokkhaɱ samāpajjāmīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa appaṇihitaɱ vimokkhaɱ samāpannoti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa appaṇihitassa vimokkhassa lābhīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa appaṇihitassa vimokkhassa vasīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa appaṇihito vimokkho sacchikato mayāti bhanantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa suññataɱ samādhiɱ samāpajjinti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa suññataɱ samādhiɱ samāpajjāmīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa suññataɱ sāmādhiɱ samāpannoti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa suññatassa samādhissa lābhīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa suññatassa samādhissa vasīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa suññato samādhiɱ sacchikato mayāti bhanantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa animittaɱ samādhiɱ samāpajjinti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa animittaɱ samādhiɱ samāpajjāmīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa animittaɱ sāmādhiɱ samāpannoti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa animittassa samādhissa lābhīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa animittassa samādhissa vasīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa appaṇihito samādhi mayā sacchikato mayāti bhanantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa appaṇihitaɱ samādhiɱ samāpajjinti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa appaṇihitaɱ samādhiɱ samāpajjāmīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa appaṇihitaɱ sāmādhiɱ samāpannoti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa appaṇihitassa samādhissa lābhīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa appaṇihitassa samādhissa vasīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa appaṇihito samādhi sacchikato mayāti bhanantassa āpatti pācittiyassa.

------------------------
1. Arahattaphalassa - machasaɱ

[BJT Page 082]

Āroceyyāti anupasampannassa suññataɱ samāpattiɱ samāpajjinti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa suññataɱ samāpattiɱ samāpajjāmīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa suññataɱ samāpattiɱ samāpannoti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa suññatāya samāpattiyā lābhīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa suññatāya samāpattiyā vasīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa suññatā samāpatti sacchikatā mayāti bhanantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa animittaɱ samāpattiɱ samāpajjinti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa animittaɱ samāpattiɱ samāpajjāmīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa animittaɱ samāpattiɱ samāpannoti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa animittāya samāpattiyā lābhīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa animittāya samāpattiyā vasīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa animittā samāpatti sacchikatā mayāti bhanantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa appaṇihitaɱ samāpattiɱ samāpajjinti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa appaṇihitaɱ samāpattiɱ samāpajjāmīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa appaṇihitaɱ samāpattiɱ samāpannoti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa appaṇihitāya samāpattiyi lābhīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyati anupasampannassa appaṇihitāya samāpattiyā vasīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa appaṇihitā samāpatti sacchikatā mayāti bhanantassa āpatti pācittiyassa.

18. Āroceyyāti anupasampannassa tisso vijjā samāpajjinti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa tisso vijjā samāpajjāmīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa tisso vijjā samāpannoti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa tissannaɱ vijjānaɱ lābhīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa tissannaɱ vijjānaɱ vasīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa tisso vijjā sacchikatā mayāti bhanantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa tissanaɱ vijjānaɱ samāpajjiɱ bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa tissanaɱ vijjānaɱ samāpajjāmi bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa tissanaɱ vijjānaɱ samāpanno bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa tissanaɱ vijjānaɱ lābhīmhiti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa tissanaɱ vijjānaɱ sacchikatā mayāti bhanantassa āpatti pācittiyassa.

20. Āroceyyāti anupasampannassa cattāro [page 027] satipaṭṭhāne samāpajjiɱ bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa cattāro satipaṭṭhāne samāpajjāmi bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa cattāro matipaṭṭhāne samāpanno bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa cattāro satipaṭṭhāne ididhipādānaɱ lābhīmhiti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa cattāro satipaṭṭhāne sacchikatā mayāti bhanantassa āpatti pācittiyassa.
Āroceyyāti anupasampannassa cattāro sammapaṭṭhāne samāpajjiɱ bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa cattāro sammapaṭṭhāne samāpajjāmi bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa cattāro sammapaṭṭhāne samāpanno bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa cattāro catunnaɱ ididhipādānaɱ lābhīmhiti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa cattāro iddhipādā sacchikatā mayāti bhanantassa āpatti pācittiyassa.
Āroceyyāti anupasampannassa cattāro idadhipāde samāpajjiɱ bhaṇantassa
Āpatti pācittiyassa. Āroceyyāti anupasampannassa cattāro idadhipāde samāpajjāmi bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa cattāro idadhipāde samāpanno bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa catuttaɱ ididhipādānaɱ lābhīmhiti bhaṇantassa āpatti pācittiyassa. Āroceyyāti
Anupasampannassa cattāro idadhipādā sacchikatā mayāti bhanantassa āpatti pācittiyassa.
[BJT Page 098]

6. 1. 9
Duṭṭhullārocanasikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā upanando sakyaputto chabbaggiyehi bhikkhūhi saddhiɱ bhaṇḍanakato hoti. So sañcetanikaɱ sukakvisaṭṭhiɱ āpattiɱ āpajjitvā saṅghaɱ tassā āpattiyā parivāsaɱ yāci. Tassa saṅgho tassā āpattiyā parivāsaɱ adāsi.

2. Tena kho pana samayena sāvatthiyaɱ aññatarassa pūgassa saṅghabhattaɱ hoti. So parivasanto bhattagge āsanapariyante nisīdi. Chabbaggiyā bhikkhū te upāsake etadavocuɱ: "eso āvuso āyasmā upanando sakyaputto tumhākaɱ sambhāvito kulūpago1- yeneva hatthena saddhādeyyaɱ bhuñjati teneva hatthena upakkamitvā asuciɱ mocesi. So sañcetanikaɱ [page 031] sukkavisaṭṭhiɱ āpattiɱ āpajjitvā saṅghaɱ tassā āpattiyā parivāsaɱ yāci. Tassa saṅgho tassā āpattiyā parivāsaɱ adāsi. So parivasanto āsanapariyante nisinno"ti.

3. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma chabbaggiyā bhikkhū bhikkhussa duṭṭhullaɱ āpattiɱ anupasampannassa ārocessantī "ti. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaṅghaɱ sannipātetvā chabbaggiye bhikkhū paṭipucchi. Saccaɱ kira tumhe bhikkhave bhikkhussa duṭṭhullaɱ āpattiɱ anupasampannassa arocethāti. Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ moghapurisā, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ kathaɱ hi nāma tumhe moghapurisā bhikkhussa duṭṭhullaɱ āpattiɱ anupasampannassa ārācessatha, netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisā, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho bhagavā te bhikkhū anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāyaya asantuṭṭhiyā saɱgaṇikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhūnaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi, tena hi bhikkhave bhikkhūnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya, pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Yo pana bhikkhu bhikkhussa duṭaṭhullaɱ āpattiɱ anupasampannassa āroceyya aññatra bhikkhusammutiyā2- pācittiya"nti.

4. Yo panāti: yo yādiso yathāyutto yathājacco yathānāmo yathāgotto yathāsīlo yathāvihāri yathāgocaro thero vā navo vā majjhimo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhako'ti bhikkhu, bhikkhācāriyaɱ ajjhupagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhū'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu. Tatra yvāyaɱ bhikkhu samaggena saṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampanno, ayaɱ imasmiɱ atthe adhippeto 'bhikkhū'ti. Bhikkhussāti aññassa bhikkhussa. Duṭṭhullā nāma āpatti cattāri ca pārājikāni terasa ca saṅghādisesā. Anupasampanno nāma bhikkhuñca bhikkhuniñca ṭhapetvā avaseso anupasampanno nāma. Āroceyyāti āroceti3 itthiyā vā purisassa vā gahaṭṭhassa vā pabbajitassa vā.

-------------------------
1. Kulūpako - machasaɱ 2. Bhikkhusammatiyā - syā 3. Āroceyya - machasaɱ

[BJT Page 100]

Aññatra bhikkhusamamutiyāti ṭhapetvā bhikkhusammutiɱ. Atthi bhikkhusammuti āpattipariyantā na kulapariyantā, atthi bhikkhusammuti kulapariyantā na āpattipariyantā, atthi bhikkhusammuti āpattipariyantā ca kulapariyantā ca, atti bhikkhu sammuti neva āpattiparipantā na kulapariyanti.

Āpattipariyantānāma āpattiyo pariggahitāyo honti entakāhi āpattihi ārocetabbati. 1- Kulapariyantā nāma kulāni pariggahitāni honti rattakesu kulosu ārocetabbāti. Āpattipariyantā ca kulapariyantā ca nāma āpattiyo ca pariggahitāyo honti kulāni ca pariggahitāni honti ettakāhi āpattihi ettakesu kulesu ārocetabbāti. Neva āpattipariyantā na kulapariyantā nāma āpattiyo ca apariggahitāyo honti kulāni ca apariggahitāni honti ettakāhi āpattihi ettakesu kulesu ārocetabbāti.

Āpattipariyante yā āpattiyo pariggahitāyo honti tā āpattiyo ṭhapetvā aññāhi āpattihi āroceti āpatti pācittiyassa.

Kulapariyante yāni kulāni parillahitāni [page 032] honti tāni kulāni ṭhapetvā aññesu kulesu āroceti āpatti pācittiyassa.

Āpattipariyante ca kulapariyante ca yā āpattiyo pariggahitāyo honti tā āpattiyo ṭhapetvā yāni kulāni pariggahitāni honti. Tāni kulāni ṭhapetvā aññahi āpattihi aññesu kulesu āroceti āpatti pācittiyassa.

Neva āpattipariyante na kulapariyante anāpatti.

Duṭṭhullāya āpattiyā duṭṭhullāpattisaññi anupasampannassa āroceti aññatra bhikkhusammutiyā āpatti pācittiyassa. Duṭṭhullāya āpattiyā vematiko anupasampannassa āroceti aññatra bhikkhusammutiyā āpatti pācittiyassa. Duṭṭhullāya āpattiyā aduṭṭhullāpattisaññi anupasampannassa āroceti aññatra bhikkhusammutiyā āpatti pācittiyassa.

1. Ārocetabboti - machasaɱ

[BJT Page 102]

Aduṭṭhullaɱ āpattiɱ āroceti āpatti dukkaṭassa. Anupasampannassa duṭṭhullaɱ vā aduṭṭhullaɱ vā ajjhācāraɱ āroceti āpatti dukkaṭassa.

Aduṭṭhullāya āpattiyā duṭṭhullāpattisaññi āpatti dukkaṭassa. Aduṭṭhullāya āpattiyā vematino āpatti dukkaṭassa. Aduṭṭhullāya āpattiyā aduṭṭhullāpattisaññi āpatti dukkaṭassa.

Anāpatti vatthuɱ āroceti no āpattiɱ, āpattiɱ āroceti no vatthuɱ, bhikkhusammutiyā, ummattakassa, ādikammikassāti.

Navamaɱ duṭṭhullārocanasikkhāpadaɱ

6. 1. 10
Paṭhavikhaṇanasikkhāpadaɱ

1. Tena samayena buddho bhagavā āḷaviyaɱ viharati aggāḷave cetiye tena kho pana samayena āḷavakā1- bhikkhu navakammaɱ karontā paṭhaviɱ2- kaṇantipi khaṇāpentipi. Manussā ujjhāyanti khiyanti vipācenti "kathaɱ hi nāma samaṇā sakyaputatiyā paṭhaviɱ khaṇissantipi khanāpessanti pi, ekindriyaɱ samaṇā sakyaputtiyā jivaɱ vaheṭhessantī"ti assosuɱ. Tesaɱ manussānaɱ ujjhāyantānaɱ khiyantānaɱ vipācentānaɱ
2. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkākāmā, te ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma āḷavakā bhikkhu paṭhaviɱ khaṇissanti pi khaṇāpessantipiti atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaɱ kira tumhe bhikkhave harite uccārampi passāvampi kheḷampi karonti saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā paṭhaviyaɱ khaṇīssathāpi khaṇāpessathāpi5jivasaññino hi moḷapurisā [page 033] manussā paṭhaviyā. Netaɱ moghapurisaɱ appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho te bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāyaya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvābhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya, pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Yo pana bhikkhu paṭhaviyaɱ khaṇeyya vā khaṇāpeyya vā pācittiya"nti.

1. Āḷavikā - syā, 2. Paṭhaviɱ, - machasaɱ,
3. Viheṭhentīti - machasaɱ 4. Khaṇathapi khaṇāpethapiti - machasaɱ,
5. Khaṇissathapi khaṇāpessathapi - machasaɱ

[BJT Page 104]

3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaɱ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaɱ bhikkhu samaggena saɱghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaɱ imasmiɱ atthe adhippeto 'bhikkhu'ti.

Paṭhavi nāma dve paṭhaviyo jātā ca paṭhavi ajātā ca paṭhavi, jātā nāma paṭhavi suddhapaɱsu suddhamattikā appapāsāṇā appasakkharā appakaṭhalā appamarukkhā appavālikā yebhuyyena paɱsu1- yebhuyyena mattikā adaḍḍhāpi vuccati jātā paṭhavi, yopi saɱsupuñejā vā mattikāpuñejā vā atirekacātumāsaɱ ovaṭṭho sopi2- vuccati jātā paṭhavī. Ajātā nāma paṭhavī suddhapāsāṇā suddhasasakkharā suddhakaṭhalā suddhamarumbā suddhavālikā appapaɱsu appamattikā yebhuyyena pāsāṇā yebhuyyena sakkharā yebhuyyena kaṭhalā yebhuyyena marumbā yebhuyyena vālikā daḍḍhāpi vuccati ajātā paṭhavī. Yopi saɱsupuñejā vā mattikā puñejā vā omaka cātumāsaɱ ovaṭṭho sopi vuccati ajātā paṭhavī.

Khaṇeyyāti sayaɱ khaṇati āpatti pācittiyassa. Khaṇāpeyyāti aññaɱ āṇāpeti āpatti pācittiyassa. Sakiɱ āṇanto bahukampi khaṇati āpatti pācittiyassa.

Paṭhaviyā paṭhavisaññi khaṇati vā khaṇāpeti vā bhindati vā bhedāpeti vā dahati vā dahāpeti vā āpatti pācittiyassa. Paṭhaviyā vematiko khaṇati vā khaṇāpeti vā bhindati vā bhedāpeti vā dahati vā dahāpeti vā āpatti dukkaṭassa. Paṭhaviyā apaṭhavisaññi khaṇati vā khaṇāpeti vā bhīndati vā bhedāpeti vā dahati vā dahāpeti vā anāpatti.

Apaṭhaviyā paṭhavisaññi āpatti dukkaṭassa. Apadhaviyā vematiko āpatti dukkaṭassa. Apaṭhaviyā apaṭhavisaññi anāpatti.

Anāpatti: imaɱ jāna, imaɱ dehi, imaɱ āhara, iminā attho, imaɱ kappiyaɱ karohiti bhaṇati, asañavicca asatiyā, ajānantassa ummantakassa ādikammikassāti.

Paṭhavikhaṇanasikkhāpadaɱ

Musāvādavaggo paṭhamo.

Tassuddānaɱ
Musā omasa pesuññaɱ padaseyyā ca te duve, 3-
Aññatra viññanā bhūtā duṭṭhullāpatti khaṇenacā'ti4-

1. Yebhuyyena saɱsukā - machasaɱ 2. Ayaɱpi - machasaɱ
3. Padaseyyāya ce duve - machasaɱ 4. Khaṇanācāti - machasaɱ

[BJT Page 106]

6. 2. 1
[page 034] bhūtagāmasikkhāpadaɱ

1. Tena samayena buddho bhagavā āḷaviyaɱ viharati aggāḷave cetiye. Tena kho pana samayena āḷavakā bhikkhu navakammaɱ karontā rukkhaɱ chindanānipi chedāpentipi. Aññataropi āḷavako bhikkhu rukkhaɱ chindati. Tasmiɱ rukkhe adhivatthā devatā taɱ bhikkhuɱ etadavoca. 'Mā bhante antano bhavanaɱ katatukāmo mayihaɱ bhavanaɱ jinditi. So bhikkhu anādiyanto chindiyeva tassā ca devatāya dārakassa bāhuɱ ākoṭesi. Atha kho tassa, devatāya etadahosi. 'Yannunāhaɱ imaɱ bhikkhuɱ idheva jīvitā voropeyya'nti. Atha kho tassā devatāya etadahosi. Na kho metaɱ patirūpaɱ yāhaɱ imaɱ bhikkhuɱ idheva jīvitā voropeyyaɱ, yannunāhaɱ bhagavato etamatthaɱ āroceyya'nti. Atha kho sā devatā yena bhagavā tenupasaɱkami. Upasaɱkamitvā bhagavato etamatthaɱ ārocesi.

"Sādhu sādhu devate sādhu tvaɱ devate taɱ bhikkhuɱ jivatā na voropesi. Sacajja tvaɱ devate taɱ bhikkhuɱ jīvitā voropeyyāsi bahuñca tvaɱ devate apuññaɱ pasaveyyāsi. Gaccha tvaɱ devate apuññaɱ pasaveyyāsi. Gacca tvaɱ devate amukasmiɱ okāse rukkho vivitto tasmiɱ upagacchāti".

2. Manussā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma samaṇā sakyaputtiyā rukkhaɱ chinidissanti pi chedāpessanti pi ekindriyaɱ samaṇā sakyaputtiyā jivaɱ viheṭhessantī"ti. 1Assosuɱ kho bhikkhu tesaɱ sanussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti kathaɱ hi nāma āḷavakā bhikkhu rukkhaɱ chindissanti pi chedāpessantipīti atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaɱ kira kumhe bhikkhave rukkhaɱ chindathāpi chedāpethāpiti' saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā rukkhaɱ chandissathāpi chedāpessathāpi jivasaññino hi moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya atha kho vataɱ moghapurisa appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho te bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāyaya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya, pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Bhūtagāma pātavyatāya pācittiya"nti.

1. Viheṭhentīti - machasaɱ

[BJT Page 108]

3. Bhūtagāmo nāma: pañca bījajātāni mulabījaɱ khandhabījaɱ eebījaɱ aggabījaɱ bījabījameva1- pañcamaɱ.

[page 035] mulabījaɱ nāma: haliddisaɱgiveraɱ vacaɱ2 vacatthaɱ ativisaɱ3kaṭukarohiṇī usīraɱ bhaddamuttakaɱ yāni vā panaññāni pi atthi khandhe jāyanti khandhe sañajāyanti etaɱ mulabījaɱ nāma.
[BJT Page 108]

3. Bhūtagāmo nāma: pañca bījajātāni mulabijaɱ khandhabījaɱ eebījaɱ aggabījaɱ bījabījameva1- pañcamaɱ.

Mulabījaɱ nāma: haliddi siɱgiveraɱ vacaɱ2- vacatthaɱ ativisaɱ3 kaṭukarohiṇi usiraɱ bhaddamunnakaɱ yāni vā panaññāni pi atthi mule jāyanti mule sañajāyanti etaɱ mulabījaɱ nāma.

Khandhabījaɱ nāma: assattho nigrodho pilakkho udumbaro kacchako kapitthano, yāni vā panaññāni pi atthi khandhe jāyanti khandhe sañajāyanti etaɱ khandhabījaɱ nāma.

Ephabījaɱ nāma: ucchu vepha vepha naḷo yāni vā panaññānipi atthi pabbe jāyanti pabbe sañajāyanti etaɱ eebījaɱ nāma.

Aggabījaɱ nāma: ajjakaɱ4- phaṇijjakaɱ5- hiriveraɱ yāni vā panaññānipi atthi agge jāyanti agge sañajāyanti etaɱ aggabījaɱ nāma.

Bījabījaɱ nāma: pubbaṇṇaɱ aparaṇṇaɱ yāni vā panaññānipi atthi bīje jāyanti bīje sañajāyanti etaɱ bījabījaɱ nāma.

Bīje bījasaññi chindati vā chedāpeti vā bhindati vā bhedāpeti vā pavati vā pavāpeti vā āpatti pācittiyassa. Bīje vematiko chindati vā chedāpeti vā bhindati vā bhedāpeti vā pacati vā pacāpeti vā āpatti dukkaṭassa. Khije akhijasaññi chindati vā chedāpeti vā bhindati vā bhedāpeti vā pacati vā pacāpeti vā anāpatti.

Abīje bījayasaññi āpatti dukkaṭassa. Abīje vematiko āpattidukkaṭassa. Abīje abījasaññi anāpatti.

Anāpatti: imaɱ jāna imaɱ dehi āhāra iminā attho imaɱ kappiyaɱ karohīti bhaṇati, asañcicca asatiyā ajānantassa ummattakassa ādikammikassāti.

Bhūtagāmasikkhāpadaɱ paṭhamaɱ

1. Khīja khijañceva - katthaci, 2. Vacā - machasaɱ
3. Ativisā machasaɱ 4. Ajjukaɱ - machaɱ,
5. Paṇijjakaɱ - sī1

[BJT Page 110]

6. 2. 2
Aññavādakasikkhāpadaɱ

1. Tena samayena buddho bhagavā kosambiyaɱ viharati ghositārāme. Tena kho pana samayena āyasmā channo anācāraɱ ācaritvā saɱghamajjhe āpattiyā anuyuñjiyamāno aññenaññaɱ paṭicarati ko āpanno kiɱ āpanno kismiɱ āpanno kathaɱ āpanno kaɱ bhaṇatha kiɱ bhaṇathāti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti kathaɱ hi nāma āyasmā channo saɱghamajjhe āpattiyā anuyuñjiyamāno aññenaññaɱ paricarissati ko āpanno kiɱ āpanno kismiɱ āpanno kathaɱ āpanno kaɱ bhaṇatha kiɱ bhaṇathāti ujjhāyanti khiyanti vipācenti; "kathaɱ hi nāma chabbaggiyā bhikkhu harite accārampi passāvampi kheḷampi karonti atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaɱ kira tumhe bhikkhave harite uccārampi passāvampi kheḷampi karonti saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa
Saccaɱ kira tvaɱ channa saɱghamajjhe āpattiyā anuyuñjiyamāno aññenaññaɱ paṭicarasi, ko āpanno kiɱ āpanno kismiɱ āpanno kathaɱ āpanno kaɱ bhaṇatha kiɱ bhaṇathāti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tvaɱ moghapurisa saɱghamajjhe āpattiyā anuyuñjiyamāno aññenaññaɱ paṭicarissasi ko āpanno kiɱ āpanno kismiɱ āpanno kathaɱ āpanno kaɱ bhaṇatha kiɱ bhaṇathāti. Netaɱ [page 036] moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ vigarahitvā dhammikaɱ kathaɱ katvā bhikkhu āmantesi. Tena hi bhikkhave saɱgho channassa bhikkhuno aññavādakaɱ ropetu. Evañca pana bhikkhave ropetabbaɱ byattena bhikkhunā paṭibalena saɱgho ñāpetabbo.

2. Suṇatu me bhante saɱgho ayaɱ channo bhikkhu saɱghamajjhe āpattiyā anuyucajiyamāno aññenaññaɱ paṭicarati yadi saɱghassa pantakallaɱ saɱgho channassa bhikkhuno aññavādakaɱ ropeyya esā ñatti,

Khandhabījaɱ nāma: assattho nigrodho pilakkho udumbaro kacchako kapitthano, yāni vā panaññāni pi atthi khandhe jāyanti khandhe sañajāyanti khandhabījaɱ nāma.

Eebījaɱ nāma: ucchu vepha nalo yani vā panaññāni pi atthi pabbe jāyanti pabbe sañajāyanti etaɱ eebījaɱ nāma.

Aggabījaɱ nāma: ajjakaɱ4- phaṇijjakaɱ 5- hiriveraɱ yāni vā panaññāni pi atthi agge jāyanti agge sañajāyanti etaɱ aggabījaɱ nāma.

Khījabījaɱ nāma: pubbaṇṇaɱ aparaṇṇaɱ yani vā panaññāni pi atthi bīje jāyanti bīje sañajāyanti etaɱ bījabījaɱ nāma.

Bīje bījasaññi chindati vā chedāpeti vā hindati vā bhedāpeti vā pacati vā pacāpeti vā āpatti pācittiyassa. Bīje vematiko chindati vā chedāpeti vā bhindati vā bhedāpeti vā pacati vā pacāpeti vā āpatti dukkaṭassa. Bīje abījasaññi chindati vā chedāpeti vā bhindati vā bhedāpeti vā pacati vā pacāpeti vā anāpatti.

Abīje bījemaññi āpatti dukkaṭassa. Abīje vematiko āpattidukkaṭassa. Abīje abijasaññi anāpatti.

Anāpatti: imaɱ jāna imaɱ dehi imaɱ āhara iminā attho imaɱ kappiyaɱ karohīti bhaṇati, asañcicca asatiyā ajānantassa ummattakassa ādikammikassāti.

Bhūtagāmasikkhāpadaɱ paṭhamaɱ

1. Bīja bījañceca - katthavi, 2. Vacā - machasaɱ
3. Ativisā machasaɱ 4. Ajjukaɱ - machasaɱ
5. Paṇijjakaɱ - sī1

[BJT Page 110]

6. 2. 2
Aññavādakasikkhāpadaɱ

1. Tena samayena buddho bhagavā kosambiyaɱ viharati ghositārāme. Tena kho pana samayena āyasmā channo anācāraɱ ācaritvā saɱghasajjhe āpattiyā anuyuñjiyamāno aññenaññaɱ paṭicarati ko āpanno kiɱ āpanno kismiɱ āpanno kathaɱ hi āpanno kaɱ bhaṇatha kiɱ bhaṇathāti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti kathaɱ hi nāma āyasmā channo saɱghamajjhe āpattiyā anuyuñjiyamāno aññenaññaɱ paricarissati ko āpanno kiɱ āpanno kismiɱ āpanno kathaɱ āpanno kaɱ bhaṇatha kiɱ bhaṇathāti -pe-
Saccaɱ kira tvaɱ channa saɱghamajjhe āpattiyā anuyuñjiyamāno aññenaññaɱ paṭicarasi, ko āpanno kiɱ āpanno kismiɱ āpanno kathaɱ āpanno kaɱ bhaṇatha kiɱ bhaṇathāti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tvaɱ moghapurisa saɱghamajjhe āpattiyā anuyuñjiyamāno aññenaññaɱ paṭicarissasi ko āpanno kiɱ āpanno kismiɱ āpanno kathaɱ āpanno kaɱ bhaṇatha kiɱ bhaṇathāti. Netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ vigarahitvā dhammikaɱ kathaɱ katvā bhikkhu āmantesi. Tena hi bhikkhave saɱgho channassa bhikkhuno aññavādakaɱ ropetu. Evañca pana bhikkhave ropetabbaɱ byattena bhikkhunā paṭibalena saɱgho ñāpetabbo.

2. Suṇātu me bhante saɱgho ayaɱ channo bhikkhu saɱghamajjhe āpattiyā anuyuñjiyamāno aññenaññaɱ paṭicarati yadi saɱghassa pattakallaɱ saɱgho channassa bhikkhuno aññavādakaɱ ropeyya phasā ñatti,

3. Suṇātu me bhante saɱgho ayaɱ channo bhikkhu saɱghamajjhe āpattiyā anuyuñjiyamāno aññenaññaɱ paṭicarati saɱgho channassa bhikkhuno aññavādakaɱ ropeti, yassāyasmato khamata channassa bhikkhuno aññavādakassa ropanā so tuṇhassa yassa nakkhamati so bhāseyya. Ropitaɱ saɱghena channassa bhikkhuno aññavādakaɱ, khamati saɱghassa tasmā tuṇhī evametaɱ dhārayāmīti.

[BJT Page 112]
4. Atha kho bhagavā āyasmantaɱ channaɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāyaya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya, pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Aññavādeke pācittiya"nti.

Evañcidaɱ bhagavatā bhikkhunaɱ sikkhāpadaɱ paññattaɱ hoti.

5. Tena kho pana samayena āyasmā channo saɱghamajjhe āpattiyi anuyujiyamāno aññenaññaɱ paṭicaranto āpattiɱ āpajjissāmiti tuṇhībhuto saɱghaɱ viheseti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti kathaɱ hi nāma āyasmā channo saɱghamajjhe āpattiyā anuyuñjiyamāno tuṇahī bhuto saɱghaɱ vihesessatīti. - Pe -
Saccaɱ kira tvaɱ channa saɱghamajjhe āpattiyā anuyuñjiyamāno tuṇhībhuto saɱghaɱ vihesesīti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tvaɱ moghapurisa saɱghamajjhe āpattiyā anuyuñjiyamāno tuṇbhībhuto saɱghaɱ vihesessasi. Netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ vigarahitvā dhammikaɱ kathaɱ katvā bhikkhu āmantesi. Tena hi bhikkhave saɱgho channassa bhikkhuno vihesakaɱ ropetu. Evañca pana bhikkhave ropetabbaɱ byattena bhikkhunā paṭibalena saɱgho ñāpetabbo.

6. Suṇātu me bhante saɱgho ayaɱ channo bhikkhu saɱghamajjhe āpattiyā anuyuñjiyamāno tuṇhibhūto saɱghaɱ viheseti, yadi saɱghassa pattakallaɱ saɱgho channassa bhikkhuno vihesakaɱ ropeyya phasā ñatti,

7. Suṇātu me bhante saɱgho ayaɱ channo bhikkhu saɱghamajjhe āpattiyā anuyuñjiyamāno tuṇhībhuto saɱghaɱ viheseti, saɱgho channassa bhikkhuno vihesakaɱ ropeti, yassāyasmato khamata channassa bhikkhuno vihesakassa ropanā so tuṇhassa yassa nakkhamati so bhāseyya. Ropitaɱ saɱghena channassa bhikkhuno vihesakaɱ, khamati saɱghassa tasmā tuṇhī evametaɱ dhārayāmīti.

8. Atha kho bhagavā āyasmantaɱ channaɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāyaya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya, pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Aññavādeke vihesake pācittiya"nti.

1. Dubbharatāya - machasaɱ

[BJT Page 114]

[page 037] aññavādako nāma: saɱghamajjhe vatthusmiɱ vā āpattiyā vā anuyuñjiyamāno taɱ na kathekukāmo taɱ ugghāṭetukāmo1aññenaññaɱ paṭicarati, ko āpanno kiɱ āpanno kismiɱ āpanno kathaɱ āpanno kaɱ bhaṇatha kiɱ bhaṇathāti, eso aññāvādako nāma.

Vihesako nāma: saɱghamajjhe vatthusmiɱ vā āpattiyā vā anuyuñjiyamāno taɱ na kathetukāmo taɱ ugghāṭetukāmo1tuṇhibhuto saɱghaɱ viheseti eso vihesako nāma.

Āropite aññavādake saɱghamajjhe vatthusmiɱ vā āpattiyā vā anuyuñjiyamāno taɱ na kathetukāmo taɱ ugghāṭetukāmo aññenaññaɱ paṭicarati ko apanno kiɱ āpanno kismiɱ āpanno kathaɱ āpanno kaɱ bhaṇatha kiɱ bhaṇathāti āpatti dukkaṭassa.

Āropite vihesake saɱghamajjhe vatthusmiɱ vā āpattiyā vā anuyuñjiyamāno taɱ na kathetukāmo taɱ ugghāṭetukāmo tuṇhībhuto saɱghaɱ viheseti āpatti dukkaṭassa.
Ropite aññavādake saɱghamajjhe vatthusmiɱ vā āpattiyā vā anuyuñjiyamāno taɱ na kathetukāmo taɱ ugghāṭetukāmo aññenaññaɱ paṭicarati, ko āpatti kiɱ āpanno kismiɱ āpanno kathaɱ āpanno kaɱ bhaṇatha kiɱ bhaṇathāti āpatti pācittiyassa.

Ropite vihesake saɱghamajjhe vatthusmiɱ vā āpattiyā vā anuyuñjiyamāno taɱ na kathetukāmo taɱ ugghāṭetukāmo tuṇhibhūto saɱghaɱ viheseti āpatti pācittiyassa.
Dhammikamme dhammakammasaññi aññavādake vihesake āpatti pācittiyassa. Dhammakamme vematiko aññavādake vihesake āpatti pācittiyassa. Dhammakamme adhammakammasaññī aññavādake vihesake āpatti pācittiyassa.

1. Na ugghāṭetukāmo - machasaɱ,

[BJT Page 116]

Adhammakamme dhammakammasaññi āpatti dukkaṭassa. Adhammakamme vematiko āpatti dukkaṭassa. Adhammakamme adhammakammasaññī āpatti dukkaṭassa.

Anāpatti: ajānanto pucchati, gilāno vā na katheti, saɱghassa bhaṇḍanaɱ vā kalaho vā viggaho vā vivādo vā bhavissatīti na katheti, saɱkhabhedo vā saɱgharājī1- vā bhavissatīti na katheti, adhammena vā vaggena vā na kammārabhassa vā kammaɱ karissatīti na katheti, ummattakassa ādikammikassati.

Aññavādakasikkhāpadaɱ dutiyaɱ.

6. 2. 3
Ujjhāpanasikkhāpadaɱ

. 11. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakinivāpe. Tena kho pana samayena āyasmā dabbo mallaputto saɱghassa senāsanañca paññāpeti2bhattāni ca uddisati. Tena kho pana samayena vettiyabhummajakā3- bhikkhu navakā ceva honti appapuññaca [page 038] yāni saɱghassa lāvakāni senāsanāni tesaɱ pāpuṇanti. Lāmakāni ca bhattāni. Te āyasmantaɱ dabbaɱ mallaputtaɱ bhikkhu ujjhāpenti, chandāya dabbo mallaputto senāsanaɱ paññāpeti chandāya ca bhattāni uddisatīti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti kathaɱ hi nāma mettiyabhummajakā bhikkhu ayasmantaɱ dabbaɱ mallaputtaɱ bhikkhu ujjhāpessantīti -pesaccaɱ kira tumhe bhikkhave dabbaɱ mallaputtaɱ bhikkhu ujjhāpeti saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā dabbaɱ mallaputtaɱ bhikkhu ujjhāpessatha. Netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ vigarahitvā dhammikaɱ kathaɱ katvā bhikkhu āmantesi. Tena hi bhikkhave saɱgho channassa bhikkhuno aññavādakaɱ ropetu. Evañca pana bhikkhave ropetabbaɱ byattena bhikkhunā paṭibalena saɱgho ñāpetabbo.
. 1
"Ujjhāpanake pācittiya"nti.

Evañcidaɱ bhagavatā bhikkhunaɱ sikkhāpadaɱ paññattaɱ hoti.

1. Saɱgharājivā - machaɱ, 3. Mettiyabhumajakā - machasaɱ,
2. Paññapeti - machasaɱ,

[BJT Page 118]

Neta kho pana samayena mettiyabhummajakā bhikkhu bhagavatā ujjhāpanakaɱ paṭikkhintanti. Ettāvatā bhikkhu sossantīti bhikkhunaɱ sāmantā āyasmantaɱ dabbaɱ mallaputtaɱ khīyanti 'chandāya dabbo mallaputto senāsanaɱ paññāpeti, chandāya ca bhattāni uddisatī'ti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti kathaɱ hi nāma mettiyabhummajakā bhikkhu ayasmantaɱ dabbaɱ mallaputtaɱ khīyissantīti -pe- saccaɱ kira tumhe bhikkhave dabbaɱ mallaputtaɱ khīyatāti saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā dabbaɱ mallaputtaɱ khīyissatha. Netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ vigarahitvā dhammikaɱ kathaɱ katvā bhikkhu āmantesi. Tena hi bhikkhave saɱgho channassa bhikkhuno aññavādakaɱ ropetu. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Ujjhāpanake khiyanake pācittiya"nti.

3. Ujjhāpanakaɱ nāma: upasampannaɱ saɱghena sammataɱ senāsana paññāpakaɱ vā bhattuddesakaɱ vā yāgubhājakaɱ vā phalabhājakaɱ vā khajjabhājakaɱ vā appamattakavissajjakaɱ vā avaṇṇaɱ kattukāmo ayasaɱ kattukāmo maɱkukattukāmo upasampannaɱ ujjhāpeti vā khīyati vā āpatti pācittiyassa.

Dhammakamme dhammakammasaññi ujjhāpanake khīyanake āpatti pācittiyassa. Dhammakamme vematiko ujjhāpanake khīyanake āpatti pācittiyassa. Dhammakamme adhammakammasaññī ujjhāpanake khīyanake āpatti pācittiyassa.

Anupasampannaɱ ujjhāpeti vā khīyati vā āpatti vā dukkaṭassa. Upasampannaɱ saɱghena asammataɱ senāpanapaññāpakaɱ vā bhattuddesakaɱ vā yāgubhājakaɱ vā phalabhājakaɱ vā khajjabhājakaɱ. Vā appamattakavissajjakaɱ vā avaṇṇaɱ kattukāmo ayassaɱ kattukāmo maɱkukakattukāmo upasampannaɱ vā anupasampannaɱ vā ujjhāpeti vā [page 039] khīyati vā āpatti dukkaṭassa.

[BJT Page 120]

Anupasampannaɱ saɱghena sammataɱ vā asammataɱ vā senāsana paññāpakaɱ vā bhattuddesakaɱ vā yāgubhājakaɱ vā phalabhājakaɱ vā khajja bhājakaɱ vā appamattakavissajjakaɱ vā avaṇṇaɱ kattukāmo ayasaɱ kattukāmo maɱkukattukāmo upasampannaɱ vā anupasampannaɱ vā ujjhāpeti vā khīyati vā āpatti dukkaṭassa.

Adhammakamme dhammakammasaññi āpatti dukkaṭassa. Adhammakamme vematiko āpatti dukkassaṭa. Adhammakamme adhammakammasaññī āpatti dukkaṭassa.

Anāpatti: pakatiyā chando dosā mohā bhayā karontaɱ ujjhāpeti vā khīyati vā ummattakassa ādikammissātita

Ujjhāpanasikkhāpadaɱ tatiyaɱ.

. 46. 2. 4
Paṭhamasenāsanasikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa. Ārāme tena kho pana samayena bhikkhu hemantike kāle ajjhokāse senāsanaɱ paññāpetvā kāyaɱ otāpentā kāle ārocite taɱ pakkamantā neva uddhariɱsu, na uddharāpesuɱ. Anāpucchā pakkamiɱsu, senāsanaɱ ovaṭṭhaɱ heti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti kathaɱ hi nāma bhikkhu ajjhokāse senāsanaɱ paññāpetvā taɱ pakkamantā neva uddharissanti na uddharāpessinti anāpucchā pakkamissanti senāsanaɱ ovaṭṭhanti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaɱghaɱ, sannipātāpetvā hatthakaɱ sakyaputtaɱ paṭipucchi. Saccaɱ kira bhikkhave bhikkhu ajjhokāse saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā dabbaɱ mallaputtaɱ bhikkhu ujjhāpessatha. Netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ vigarahitvā dhammikaɱ kathaɱ katvā bhikkhu āmantesi. Tena hi bhikkhave saɱgho channassa bhikkhuno aññavādakaɱ ropetu. Evañca pana bhikkhave imaɱ sikkhapadaɱ uddiseyyātha:

"Yo pana bhikkhu saɱghikaɱ mañcaɱ vā pīṭhaɱ vā bhisiɱ vā kocchaɱ vā ajjhokāse santharitvā vā santharāpetvā vā taɱ pakkamanto neva uddhareyya na uddharāpeyya anāpucchaɱ vā gaccheyya pācittiya"nti.

Evañcidaɱ bhagavatā bhikkhunaɱ sikkhāpadaɱ paññattaɱ hoti.

[BJT Page 122]

2. Tena kho pana samayena bhikkhu ajjhokāse vasitvā kālasseva senāsanaɱ atiharanti. Addasā kho bhagavā te bhikkhu kālasseva senāsanaɱ atiharante. Dismā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhu āmantesi. Anujānāmi bhikkhave aṭṭhamāse avassikasaɱghekate [page 040] maṇḍape vā rukkhamule vā yattha kākā vā kulalā vā na ūhadanti tattha senāsanaɱ nikkhipitunti.

3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaɱ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaɱ bhikkhu samaggena saɱghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaɱ imasmiɱ atthe adhippeto 'bhikkhu'ti.

Saɱghikaɱ nāma: saɱghassa dinnaɱ hoti parivacattaɱ.

Mañevā nāma: cattāro mañavā masārako, bundikābaddho, kuḷīrapādako, āhaccapādako.

Pīṭhaɱ nāma: cattāri pīṭhāni masārakaɱ khundikābaddhaɱ kuḷirapādakaɱ āhaccapādakaɱ.

Bhisi nāma: pañcahisiyo uṇṇāhisi1- colabhisi vākabhisi tiṇahisi paṇṇahisi.

Kocchaɱ nāma: vākamayaɱ vā usīramayaɱ vā muñajamayaɱ vā babbajamayaɱ2- vā anto saɱveṭhetvā baddhaɱ hoti.

Santharitvāti: sayaɱ santharitvā sanatharāpetvāti: aññaɱ santharāpetvā anupasampannaɱ santharāpeti tassa paḷibodho, upasampannaɱ santharāpeti santhatassa3- paḷibodho.
Taɱ pakkamanto neva uddhareyyāti: na sayaɱ uddhareyya. Na uddharāpeyyāti: na aññaɱ uddharāpeyya. Anāpucchaɱ vā gaccheyyāti: bhikkhunaɱ vā sāmaṇeraɱ vā ārāmikaɱ vā anāpucchā majjhamassa purisassa leḍḍupātaɱ atikkamantassa āpatti pācittiyassa.

Saɱghike saɱghikasaññi ajjhokāse santharitvā vā sattharā petvā vā taɱ pakkamanto neva uddhareyya na uddharāpeyya anāpucchā vā gaccheyya āpatti pācittiyassa. Saɱghike vematiko ajjhokāse santharitvā vā sattharā petvā vā taɱ pakkamanto neva uddhareyya na uddharāpeyya anāpucchā vā gaccheyya āpatti pācittiyassa. Saɱghike puggagikasaññi ajjhokāse santharitvā vā sattharāpetvā vā taɱ pakkamanto neva uddhareyya na uddharāpeyya anāpucchā vā gaccheyya āpatti pācittiyassa.
1. Uṇṇahisi - sīmu1, machasaɱ 2. Pabbajamayaɱ - machaɱ 3. Santhārakassa - machasaɱ
[BJT Page 124]

Vilimikaɱ1- vā attarattharaṇaɱ vā bhummattharaṇaɱ2- vā taṭṭikaɱ vā cammakhaṇḍaɱ vā pādapu ñajaniɱ vā phalakapīṭhaɱ vā ajjhokāse santharitvā vā santharāpetvā vā taɱ pakkamanto neva uddhareyya na uddharāpeyya anāpucchaɱ vā gaccheyya āpatti dukkaṭassa.

Puggalike saɱghikasaññi āpatti dukkaṭassa. Puggalike vematiko āpatti dukkaṭassa. Puggalike puggalikasaññi aññassa puggalike āpatti dukkaṭassa. Attano puggalike anāpatti.

Anāpatti: uddharitvā gacchati, uddharāpetvā gacchati, āpacchitvā3gacchati, otāpento gacchati, kenaci paḷikhuddhaɱ hoti, āpadāsu ummattakassa ādikammikassāti.
Paṭhamasenāsanasikkhāpadaɱ catutthaɱ.
. 4

6. 2. 5
[page 041] dutiyasenāsanasikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa. Ārāme tena kho pana samayena sattarasamaggiyā bhikkhu sahāyakā honti. Te vasantāpi ekato vasanti, pakkamantāpi ekato pakkamanti te aññatarasmiɱ saɱghike vihāre seyyaɱ santharitvā taɱ pakkamantā neva uddhariɱsu. Neva uddhariɱsu. Na uddharāpesuɱ. Anāpucchā sakkamiɱsu. Senāsanaɱ upavikāhi khāyitaɱ hoti.

. 02. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti kathaɱ hi nāma sattarasavaggiyā bhikkhu saɱghike vihāre seyyaɱ santharitvā taɱ pakkamantā neva uddharissanti na uddharāpessanti anāpucchā pakkamissanti senāsanaɱ upacikāhi khāyitanti atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaɱghaɱ, sannipātāpetvā hatthakaɱ sakyaputtaɱ paṭipucchi. Saccaɱ kira bhikkhave sattarasavaggiyā bhikkhu saɱghike vihāre seyyaɱ mantharigatvā taɱ pakkamantā neva uddhariɱsu, na uddharāpesuɱ, anāpucchā pakkamiɱsu, senāsanaɱ upacikāhi khāyitanti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma te bhikkhu moghapurisā saɱghike vihāre seyyaɱ santharitvā taɱ pakkamantā neva uddharissanti na uddharissanti na addharāpessanti anāpacchā pakkamissanti senāsanaɱ upacikāhi khāyitaɱ. Netaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ vigarahitvā dhammikaɱ kathaɱ katvā bhikkhu āmantesi. Tena hi bhikkhave saɱgho channassa bhikkhuno aññavādakaɱ ropetu. Evañca pana bhikkhave imaɱ sikkhapadaɱ uddiseyyātha:
. 0
"Yo pana bhikkhu saɱghike vihāre seyyaɱ santharitvā vā santharā petvā vā taɱ pakkamanto neva uddhareyya na uddharāpeyya anāpucchaɱ vā gaccheyya pācittiya"nti.
1. Cimilikaɱ simu 1, machasaɱ
2. Bhūmattharaṇaɱ - machasaɱ.
3. Ā pucchaɱ - machasaɱ, syā.

[BJT Page 126]

3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaɱ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaɱ bhikkhu samaggena saɱghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaɱ imasmiɱ atthe adhippeto 'bhikkhu'ti.

Saɱghiko nāma: vihāro saɱghassa dinnaɱ hoti pariccattaɱ.
Seyyaɱ nāma: bhisi cilimikā uttarattharaṇaɱ bhummattharaṇaɱ taṭṭikā cammakhaṇḍo nisidanaɱ paccattharaṇaɱ tiṇasantharo paṇṇasanthāro.

Santharitvāti: sayaɱ santharitvā sanatharāpetvāti: aññaɱ santharāpetvā

Taɱ pakkamanto neva uddhareyyāti: na sayaɱ uddhareyya. Na uddharāpeyyāti: na aññaɱ uddharāpeyya. Anāpucchaɱ vā gaccheyyāti: bhikkhunaɱ vā sāmaṇeraɱ vā
Anāpucchaɱ vā gaccheyyāti: bhikkhuɱ vā samaṇeraɱ vā ārāmikaɱ vā [page 042] anāpucchā parikkhittassa ārāmassa parikkhepaɱ atikkamantassa āpatti pācittiyassa. Aparikkhittassa ārāmassa upacāraɱ atikkamantassa āpatti pācittiyassa.

Saɱghike saɱghikasaññi seyyaɱ santharitvā vā santharāpetvā vā taɱ pakkamanto neva uddhareyya na uddharāpeyya anāpucchaɱ vā gaccheyya āpatti pācittiyassa. Saɱghike vematiko seyyaɱ santhiritvā vā santharāpetvā vā taɱ pakkamanto neva addhareyya na uddharāpeyya anāpucchaɱ vā gaccheyya āpatti pācittiyassa. Saɱghake puggalikasaññi seyyaɱ santharitvā vā santharāpetvā vā taɱ pakkamanto neva addhareyya na addharāpeyya anāpucchaɱ vā gaccheyya āpatti pācittiyassa.

Vihārassa upacāre vā upaṭṭhānasālāyaɱ vā maṇḍape vā rukkhamule vā seyyaɱ santharitvā vā santharāpetvā vā taɱ pakkamanto neva uddhareyya na uddarāpeyya anāpucchaɱ vā gaccheyya āpatti dukkaṭassa. Mañcaɱ vā pīṭhaɱ vā vihāre vā vihārassa upacāre vā upaṭṭhāna sālāyaɱ vā vaṇḍape vā rukkhamule vā santharitvā vā santharāpetvā vā taɱ pakkamante neva uddhareyya na uddarāpeyya na addharāpeyya anāpucchaɱ vā gaccheyya āpatti dukkaṭassa.

[BJT Page 128]

Puggalike saɱghikasaññi āpati dukkaṭassa. Puggalike vematito āpatti dukkaṭassa. Puggalike puggalikasaññi aññassa puggalike āpatti dukkaṭassa. Antano puggalike anāpatti.

Anāpatti: uddharitvā gacchati, uddharāpetvā gacchati, āpucchitvā gacchati, kenaci paḷikhuddhaɱ hoti. Sāpekkho gantavā tattha ṭhito āpucchati. Kenaci paḷikhuddho heti, āpadāsu ummattakassa

Dutiyasenāsanasikkhāpadaɱ pañcamaɱ.

6. 2. 6
Anupakhajjasikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa. Ārāme tena kho pana samayena chabbaggiyā bhikkhu varaseyyāyo paḷikhuddhanti. 1- Therā2- bhikkhu vuṭṭhapenti. Atha kho chabbaggiyānaɱ bhikkhunaɱ etadahosi, kena nu kho mayaɱ upāyena idheva vaseyyāmāti. 3- Atha kho chabbaggiyā bhikkhu there bhikkhu anupakhajja seyyaɱ kappenti. Yassa sambādho bhavisti so pakkamissatīti.

2. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti kathaɱ hi nāma chabbaggiyā bhikkhu there bhikkhu anupakhajja seyyaɱ kappessantī'ti. Atha kho te bhikkhu bhagavato etamatthaɱ [PTS page 043] ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaɱghaɱ, sannipātāpetvā hatthakaɱ sakyaputtaɱ paṭipucchi. Saccaɱ kira bhikkhave there bhikkhu anupakhajjaɱ seyyaɱ kappethāti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā there bhikkhu anupakhajja seyyaɱ kajjessatha. Netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ vigarahitvā dhammikaɱ kathaɱ katvā bhikkhu āmantesi. Tena hi bhikkhave saɱgho channassa bhikkhuno aññavādakaɱ ropetu. Evañca pana bhikkhave imaɱ sikkhapadaɱ uddiseyyātha:
"Yo pana bhikkhu saɱghike vihāre jānaɱ pubbupagataɱ bhikkhuɱ anupakhajja seyyaɱ kappeyya yassa sambādho bhavissati so pakkamissatīti etadeva paccayaɱ karitvā anaññaɱ pācittiya"nti.

1. Palibuddhenti - machasaɱ 2. There - (aṭṭhakathatāya) 3. Vassaɱ vaseyyāmāti-machasaɱ
. 0[BJT Page 130]

3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaɱ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaɱ bhikkhu samaggena saɱghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaɱ imasmiɱ atthe adhippeto 'bhikkhu'ti.

Saɱghikaɱ nāma: vihāro saɱghassa dinno hoti pariccatto.
. 0
Jānāti nāma: vuddhodi jānāti gilānoti jānāti saɱghena dinnoti jānāti.

Anupakhajjati anupavisitvā. Seyyaɱ kappeyyāti: mañcassa vā pīṭhassa vā pavisantassavā nikkhamantassa vā upacārare seyyaɱ santharati vā santharāpeti vā āpatti dukkaṭassa. Abhinisidati vā abhinipajjati vā āpatti pācittiyassa.

Etaceva paccayaɱ kiritvā anaññanti: na añño koci paccayo hoti anubakhajja seyyaɱ kappetuɱ.

Saɱghike saɱghikasaññi anupakhajja seyyaɱ kappeti āpatti pācittiyassa. Saɱghike vematiko anupakhajja seyyaɱ kappeti āpatti pācittiyassa. Saɱghīke puggalikasaññi anupakhajja kappeti āpatti pācittiyassa.

Mañcassa vā pīṭhassa vā pavisantassa vā nikkhamantassa vā upacāraɱ ṭhapetvā seyyaɱ santharati vā santharāpeti vā āpatti dukkaṭassa. Abhinisidati vā abhinipajjati vā āpatti dukkaṭassa. Vihārassa upacāre vā upaṭṭhānasālāyaɱ vā maṇḍape vā rukkhamule vā ajjhonāse vā seyyaɱ santarati vā santharāpeti vā āpatti dukkaṭassa. Abhinisidati vā abhinipajjati vā āpatti dukkaṭassa.

Puggalike saɱghīkasaññi āpātti dukkaṭassa. Puggalike vematiko āpatti dukkaṭassa. Puggalike puggalikasaññi aññassa puggalike āpatti dukkaṭassa. Attano puggalike anāpatti.

Anāpatti: gilāno pavisati sītena vā uṇhona vā pīḷito pavisati āpadāsu ummattakassa ādikammikassāti'ti.

Anupakhajjasikkhāpadaɱ chaṭṭhaɱ.

[BJT Page 132]

6. 2. 1
[page 044] nikkaḍḍhanasikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthīyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sattarasavaggiyā bhikkhu aññataraɱ paccantimaɱ mahāvihāraɱ paṭisaɱkharonti idha mayaɱ vassaɱ vasissāmāti. Addasaɱsu kho chabbaggiyā bhikkhu sattarasavaggiye bhikkhu vihāraɱ paṭisaɱkharonte, handa ne vuṭṭhāpessāmā"ti. Ekacce evamāhaɱsu: āgamethāvuso yāva paṭisaɱkharonti paṭisaɱkhate vuṭṭhāpessāmāti. Atha kho chabbaggiyā bhikkhu sattarasavaggiye bhikkhu etadavocuɱ: "uṭṭhethāvuso amhākaɱ vihāro pāsuṇātī"ti. Nanu āvuso saɱghiko vihāroti. Āmāvuso saɱghiko vihāroti. Uṭṭhethāvuso amhākaɱ vihāro pāpuṇāti'ti. Mahallako āvuso vihāro. Tumhepi vasatha mahampi vasissāmāti. Uṭṭhethāvuso amhākaɱ vihāro pāpuṇātī'ti kupitā anattamanā gīvāya gahetvā nikkaḍḍhanti. Te nikkaḍḍhayamānā rodanti. Bhikkhu evamāhaɱsu: "kissa tumhe āvuso rodathā"ti. Ime āvuso chabbaggiyā bhikkhu kupitā anattamanā amhe saɱghikā vihārā nikkaḍḍhantīti.
2. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti kathaɱ hi nāma chabbaggiyā bhikkhu kupitā anattamanā bhikkhu saɱghikā vihāra nikkaḍḍhassantīti atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaɱghaɱ, sannipātāpetvā hatthakaɱ sakyaputtaɱ paṭipucchi. Saccaɱ kira tumhe bhikkhave tupitā anattamanā bhikkhu saɱghikā vihārā nikkaḍḍhathāti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, anulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā kupitā anattamanā bhikkhu saɱghikā vihārā nikkaḍḍhassatha. Netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ vigarahitvā dhammikaɱ kathaɱ katvā bhikkhu āmantesi. Tena hi bhikkhave saɱgho channassa bhikkhuno aññavādakaɱ ropetu. Evañca pana bhikkhave imaɱ sikkhapadaɱ uddiseyyātha:

"Yo pana bhikkhu kupito anattamano saɱghikā vihārā nikkaḍḍheyya vā nikkaḍḍhāpeyya vā pāvittiya"nti.

1. Paṭikacceva - machasaɱ

[BJT Page 134]

3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaɱ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaɱ bhikkhu samaggena saɱghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaɱ imasmiɱ atthe adhippeto [PTS Page 045 ']bhikkhu'ti.

Saɱghiko nāma: vihāro saɱghassa dinno hoti pariccatto.

Nikkaḍḍheyyāti: gabhe gahetvā pamukhaɱ nikkaḍḍhati āpatti pācittiyassa. Pamukhe gahetvā bahi nikkaḍḍhati āpatti pācittiyassa. Ekena payogena bahukepi dvāre atikkameti āpatti pācittiyassa. Nikkaḍḍhāpeyyāti: aññaɱ āṇāpeti āpatti dukkaṭassa. 1- Sakiɱ āṇanto bahukepi dvāre atikkameti āpati pācittiyassa.

Saɱghike saɱghikasaññi kupito anattamano nikkaḍḍhati vā nikkaḍḍhāpeti vā āpatti pācittiyassa. Saɱghike vematiko kupito anattamano nikkaḍḍhati vā nikkaḍāpeti vā āpatti pācittiyassa saɱghike puggalikasaññi kupito anattamano nikkaḍḍhati vā nikkaḍḍhāpeti vā āpatti pācittiyassa.

Tassa parikkhāraɱ nikkaḍḍhati vā nikkaḍḍhāpeti vā āpatti dukkaṭassa. Vihārassa upacārā vā upaṭṭhānasālāya vā vaṇḍapā vā rukkhamulā vā ajjhokāsā vā nikkaḍḍhati vā nikkaḍḍhapeti vā āpatti dukkaṭassa.

Anupasampannaɱ vihārā vā vihārassa upacārā vā upaṭṭhānana sālāya vā vaṇḍapā vā rukkhumulā vā ajjhokāsā vā nikkaḍḍhati vā nikkaḍḍhati vā nikkaḍḍhāpeti vā āpatti dukkaṭassa. Tassa parikkhāraɱ nikkaḍḍhati vā nikkaḍāpeti vā āpatti dukkaṭassa.
Puggalike saɱghisaññi āpatti dukkaṭassa. Puggalike vematiko āpatti dukkaṭassa. Puggalike puggalikasaññi aññassa puggalike āpatti dukkaṭassa. Antano puggalike anāpatti.

Anāpatti: alajjiɱ nikkaḍḍhati vā nikkaḍḍhati vā nikkaḍḍhapeti vā, tassa parikkhāraɱ nikkaḍḍhāti vā nikkaḍḍhāpeti vā ummattakaɱ nikkaḍḍhati vā nikkaḍḍhāpeti vā, tassa parikkhāraɱ nikkaḍḍhati vā nikkaḍḍhāpeti vā bhaṇḍanakārakaɱ nikkaḍḍhati vā nikkaḍḍhāpeti vā, tassa parikkhāraɱ nikkaḍḍhati vā nikkaḍḍhāpeti vā antevāsikaɱ vā saddhivihārikaɱ vā na sammāvantannaɱ nikkaḍḍhati vā nikkaḍḍhāpeti vā tassa parikkhāraɱ nimmaḍḍhati vā nikkaḍḍhāpeti vā ummattakassa ādikammikassāti.

Anāpatti: alajjiɱ nikkaḍḍhati vā nikkaḍḍhati vā nikkaḍḍhapeti vā, tassa parikkhāraɱ nikkaḍḍhāti vā nikkaḍḍhāpeti vā ummattakaɱ nikkaḍḍhati vā nikkaḍḍhāpeti vā, tassa parikkhāraɱ nikkaḍḍhati vā nikkaḍḍhāpeti vā kalahakārakaɱ nikkaḍḍhati vā nikkaḍḍhāpeti vā, tassa parikkhāraɱ nikkaḍḍhati vā nikkaḍḍhāpeti vā antevāsikaɱ vā saddhivihārikaɱ vā na sammāvantannaɱ nikkaḍḍhati vā nikkaḍḍhāpeti vā tassa parikkhāraɱ nimmaḍḍhati vā nikkaḍḍhāpeti vā ummattakassa ādikammikassāti.

Anāpatti: alajjiɱ nikkaḍḍhati vā nikkaḍḍhati vā nikkaḍḍhapeti vā, tassa parikkhāraɱ nikkaḍḍhāti vā nikkaḍḍhāpeti vā ummattakaɱ nikkaḍḍhati vā nikkaḍḍhāpeti vā, tassa parikkhāraɱ nikkaḍḍhati vā nikkaḍḍhāpeti vā vivādakārakaɱ nikkaḍḍhati vā nikkaḍḍhāpeti vā, tassa parikkhāraɱ nikkaḍḍhati vā nikkaḍḍhāpeti vā antevāsikaɱ vā saddhivihārikaɱ vā na sammāvantannaɱ nikkaḍḍhati vā nikkaḍḍhāpeti vā tassa parikkhāraɱ nimmaḍḍhati vā nikkaḍḍhāpeti vā ummattakassa ādikammikassāti.

Anāpatti: alajjiɱ nikkaḍḍhati vā nikkaḍḍhati vā nikkaḍḍhapeti vā, tassa parikkhāraɱ nikkaḍḍhāti vā nikkaḍḍhāpeti vā ummattakaɱ nikkaḍḍhati vā nikkaḍḍhāpeti vā, tassa parikkhāraɱ nikkaḍḍhati vā nikkaḍḍhāpeti vā bhassakārakaɱ nikkaḍḍhati vā nikkaḍḍhāpeti vā, tassa parikkhāraɱ nikkaḍḍhati vā nikkaḍḍhāpeti vā antevāsikaɱ vā saddhivihārikaɱ vā na sammāvantannaɱ nikkaḍḍhati vā nikkaḍḍhāpeti vā tassa parikkhāraɱ nimmaḍḍhati vā nikkaḍḍhāpeti vā ummattakassa ādikammikassāti.

Anāpatti: alajjiɱ nikkaḍḍhati vā nikkaḍḍhati vā nikkaḍḍhapeti vā, tassa parikkhāraɱ nikkaḍḍhāti vā nikkaḍḍhāpeti vā ummattakaɱ nikkaḍḍhati vā nikkaḍḍhāpeti vā, tassa parikkhāraɱ nikkaḍḍhati vā nikkaḍḍhāpeti vā saɱghe adhikaraṇakaɱ nikkaḍḍhati vā nikkaḍḍhāpeti vā, tassa parikkhāraɱ nikkaḍḍhati vā nikkaḍḍhāpeti vā antevāsikaɱ vā saddhivihārikaɱ vā na sammāvantannaɱ nikkaḍḍhati vā nikkaḍḍhāpeti vā tassa parikkhāraɱ nimmaḍḍhati vā nikkaḍḍhāpeti vā ummattakassa ādikammikassāti.

Nikkaḍḍhanasikkhāpadaɱ sattamaɱ.

1. Pācittiyassa - machasaɱ.

[BJT Page 136]

6. 2. 8
Vehāsakuṭisikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana [page 046] samayena dve bhikkhu saɱghike vihāre upari vehāsakuṭiyā eko heṭṭhā viharati, eko upari. Uparimo bhikkhu āhaccapādakaɱ mañcaɱ sahasā abhinisīdi. Mañcapādo nipatitvā1- heṭṭhimassa bhikkhuno matthake avatthāsi. So bhikkhu vissara makāsi. Bhikkhu upadhāvitvā taɱ bhikkhu etadavocuɱ: "kissa tvaɱ āvuso vissaramakāsī"ti. Atha kho so bhikkhu bhikkhunaɱ etamatthaɱ ārācesi.

2. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti "kathaɱ hi nāma bhikkhu saɱghike vihāre uparivehāsakuṭiyā āhaccapādakaɱ mañcaɱ sahasā abhinisīdissatīti atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaɱghaɱ, sannipātāpetvā hatthakaɱ sakyaputtaɱ paṭipucchi. Saccaɱ kira tvaɱ bhikkhu saɱghike vihāre upari vehāsakuṭiyā āhaccapādakaɱ mañcaɱ sahasā abhinisidasiti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, anulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tvaɱ moghapurisa saɱghike vihāre upari vehāsa kuṭiyā āhaccapādakaɱ mañcaɱ sahasā abhinisīdissasi. Netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ vigarahitvā dhammikaɱ kathaɱ katvā bhikkhu āmantesi. Tena hi bhikkhave saɱgho channassa bhikkhuno aññavādakaɱ ropetu. Evañca pana bhikkhave imaɱ sikkhapadaɱ uddiseyyātha:

"Yo pana bhikkhu saɱghike vihāre upari vehāsakuṭiyā āhaccapādakaɱ mañcaɱ vā pīṭhaɱ vā abhinisideyya vā abhinipajjeyya vā pāvittiya"nti.

3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaɱ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaɱ bhikkhu samaggena saɱghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaɱ imasmiɱ atthe adhippeto 'bhikkhu'ti.

Saɱghiko nāma: vihāro saɱghassa dinno hoti pariccatto.

Vehāsakuṭi nāma: majjhamassa purisassa asīsaghaṭṭā.

Āhaccapādako nāma: mañco aɱge vijjhatvā ṭhito hoti.
Āhaccapādakaɱ nāma: pīṭhaɱ aɱge vijjhatvā ṭhitaɱ hoti.

Abhinisideyyāti: tasmiɱ abhinisīdati āpatti pācittiyassa.
Abhinipajjeyyāti: tasmiɱ abhinisīdati āpatti pācittiyassa.

1. Nippatitvā - machasaɱ, patitvā - syā.

[BJT Page 138]

Saɱghike saɱghikasaññi upari vehāsa kuṭiyā āhaccapādakaɱ mañcaɱ vā pīṭhaɱ vā abhinisīdati vā abhinipajjati vā āpatti pācittiyassa.

Saɱghike vematiko upari vehāsa kuṭiyā āhaccapādakaɱ mañcaɱ vā pīṭhaɱ vā abhinisīdati vā abhinipajjati vā āpatti pācittiyassa.

Saɱghike puggalikasaññi upari vehāsa kuṭiyā āhaccapādakaɱ mañcaɱ vā pīṭhaɱ vā abhinisīdati vā abhinipajjati vā āpatti pācittiyassa.

Puggalike saɱghikasaññi āpatti dukkaṭassa. Puggalike vematiko āpatti dukkaṭassa. Puggalike puggalikassaññi aññassa puggalike āpatti dukkaṭassa. Attano puggalike anāpatti.

Anāpatti: vehāsakuṭiyā sīsaghaṭṭāya1- heṭṭhā aparibhogaɱ hoti padarasañcitaɱ hoti paṭāṇi dinnā hoti, tasmiɱ ṭhito gaṇbhāti2 vā laggeti vā ummattakassa ādikammikassāti.

Vehāsakuṭisikkhāpadaɱ aṭṭhamaɱ.

6. 2. 9
[page 047]
Mahallakavihārasikkhāpadaɱ

1. Tena samayena buddho bhagavā kosambiyaɱ viharati ghositārāme tena kho pana samayena āyasmato channassa upaṭṭhāko mahāmanto āyasmato channassa vihāraɱ kārāpeti. Atha kho āyasmā channo katapariyositaɱ vihāraɱ punappunaɱ chādāpesi. 3- Punappunaɱ lepāpesi. 4- Atihaɱrito vihāro paripati. Atha kho āyasmā channo tiṇañca kaṭṭhañca saɱkaḍḍhanto aññatarassa brāhmaṇassa yavakhettaɱ dusesi. Atha kho so brāhmaṇo ujjhāyati khīyati vipāveti: kathaɱ hi nāma bhadantā amhākaɱ yavakhettaɱ dusessantī"ti. Assosuɱ kho bhikkhu tassa brāhmaṇassa ujjhāyantassa khīyantassa vipācentassa.

1. Sisasaɱghaṭṭāya - machasaɱ, 3. Chādāpeti - machasaɱ,
2. Gaṇhati - machasaɱ 4. Lepāpeti - machasaɱ.

[BJT Page 140]

2. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti "kathaɱ hi nāma āyasmā channo katapariyositaɱ vihāraɱ punappunaɱ chādāpessati punappunaɱ lepāssepati atibhārito vihāro paripatīti atha kho bhagavā etasmīɱ nidāne ekasmiɱ pakaraṇe bhikkhusaɱghaɱ, santipātāpetvā hatthakaɱ sakyaputtaɱ paṭipucchi. "Saccaɱ kira tvaɱ channa katapariyositaɱ vihāraɱ punappunaɱ chādāpesi punappunaɱ lepāpesi atibhārito vihāro paripatīti. Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ "kathaɱ hi nāma tvaɱ moghapurisa katapariyositaɱ vihāraɱ punappunaɱ chādāpessasi punappunaɱ lepāpessasi atibhārito vihāro paripati. Netaɱ moghapurisaɱ appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti.

"Mahallakaɱ pana bhikkhunā vihāraɱ kārayamānena yāva dvārakosā aggalaṭṭhapanāya ālokasandhiparikammāya dvatticchadanassa pariyāyaɱ appaharite ṭhatena adhiṭṭhātabbaɱ, tato ve uttariɱ appaharite pi ṭhito adhiṭṭhabheyya pācittiya"nti.

3. Mahallako nāma: vihāro sassāmiko vuccati. Vihāro nāma: ulalinto vā hoti avalinto vā ullintāvalitto vā.

Kārayamānenāti: karonto vā kārāpento vā.

Yāvadvārakosāti: piṭṭhasaghāṭassa1- samantā hatthapāsā.

Aggalaṭṭhapanāyāti: dvāraṭṭhapanāya.

Ālokasandhiparikammāyāti: vātapānaparikammāya. Setavaṇṇaɱ kāḷavaṇṇaɱ gerukaparikammaɱ mālākammaɱ latākammaɱ makaradantakaɱ pañcapaṭikaɱ.

[page 048] dvatticchadanassa pariyāyaɱ appaharite ṭhitena adhiṭṭhātabbanti: haritaɱ nāma: pubbaṇṇaɱ aparaṇṇaɱ sace harite ṭhito adhiṭṭhāti āpatti dukkaṭassa. Maggena chādenatassa dve magge adhiṭṭhahitvā tatiyaɱ magge āṇāpetvā pakkamitbbaɱ. Pariyāyena chādentassa dve pariyāye adhiṭṭhahitvā tatiyaɱ pariyāyaɱ āṇāpetvā pakkamitabbaɱ.

1. Piṭṭhisaɱghāṭassa - syā,

[BJT Page 142]

Tato ce uttariɱ appaharitepi ṭhito adhiṭṭhabheyyāti: iṭṭhakāya chādentassa iṭṭhakāyiṭṭhakāya1- āpatti pācittiyassa. Silāya chādentassa silāya silāya āpatti pācittiyassa. Sudhāya chādentassa piṇḍe piṇḍe āpatti pācittiyassa. Tiṇena chādentassa karaḷe karaḷe āpatti pācittiyassa. Paṇṇena chādentassa paṇṇe paṇṇe āpatti pācittiyassa.

Atirekadvattipariyāye atirekasaññi adhiṭṭhāti āpatti pācittiyassa. Atirekadvatti pariyāye vematiko adhiṭṭhāti āpatti pācittiyassa. Atirekadvattipariyāye ūnakasaññi adhiṭṭhāti āpatti pācittiyassa.

Ūnakadvattipariyāye atirekasaññi āpatti dukkaṭassa. Ūnakadvattipariyāye vematiko āpatti dukkaṭassa. Ūnakadvatti pariyāye ūnakasaññi anāpatti.

Anāpatti: dvattipariyāye, ūnakadvattipariyāye, 2- leṇe guhāya, tiṇakuṭikāya aññassatthāya, antano dhanena vāsāgāraɱ ṭhapetvā sabbattha anāpatti ummantakassa ādikammikassati.

Mahallakavihārasikkhāpadaɱ navamaɱ.

6. 2. 10
Sappānakasikkhāpadaɱ

1. Tena samayena buddho bhagavā āḷaviyaɱ viharati aggāḷave cetiye. Tena kho pana samayena āḷavakā bhikkhu navakammaɱ karontā jānaɱ sappāṇakaɱ udakaɱ tiṇampi mantikampi siñcantipi siñcapentipi.

2. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti kathaɱ hi nāma āḷavakā bhikkhu jānaɱ sappāṇakaɱ udakaɱ tiṇampi matatikampi siñcissantipi siñcāpessantipī"nti - pe - saccaɱ kira tumhe bhikkhave jānaɱ sappāṇakaɱ udakaɱ tiṇampi mattikampi siñcathā'pi siñcāpethāpiti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisa jānaɱ sappāṇakaɱ udakaɱ tiṇampi mattikampi siñcissāthāpi siñcāpessathāpi. [page 049] netaɱ moghapurisa appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ vigarahitvā dhammikaɱ kathaɱ katvā bhikkhu āmantesi. Tena hi bhikkhave saɱgho channassa bhikkhuno vihesakaɱ ropetu. Appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:
. 8
"Yo pana bhikkhu jānaɱ sappāṇakaɱ udakaɱ tiṇaɱ vā mattikaɱ vā siñceyya vā siñcāpeyya vā pācittiya"nti.

1. Iṭṭhatiṭṭhakāya - machasaɱ, 2. Ūnakapariyāye - si 1, sīmu11,

[BJT Page 144]

3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaɱ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaɱ bhikkhu samaggena saɱghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaɱ imasmiɱ atthe adhippeto 'bhikkhu'ti.

Janāti nāma: sāmaɱ vā jānāti aññe vā tassa ārocenti.

Siñceyyāti: sayaɱ siñcati āpatti pācittiyassa. Siñcāpyoti: aññaɱ āṇāpeti āpatti pācittiyassa. Pācittiyassa. Sakiɱ āṇanto bahukampi siñcati āpatti pācittiyassa.

Sappāṇake sappāṇakasaññi tiṇaɱ vā mattikaɱ vā siñca ti vā siñcāpeti vā āpatti pācittiyassa. Sappāṇake vematiko tiṇaɱ vā mattikaɱ vā siñcati vā siñcāpeti vā āpatti dukkaṭassa. Sappāṇake appāṇakasaññi tiṇaɱ vā mattikaɱ vā siñcati vā siñcāpeti vā anāpatti.

Appāṇake sappāṇakasaññi āpatti dukkaṭassa. Appāṇake vematiko āpatti dukkaṭassa. Appāṇake appāṇakasaññi anāpatti.

Anāpatti: asañcicca asatiyā ajātanantassa. Ummattakassa ādikammikassāti.

Sappāṇakasikkhāpadaɱ dasamaɱ

Bhūtagāmavaggo 2- dutiyo.

Tassuddānaɱ:
Bhūtaɱ aññāya ujjhāyaɱ pakkamantena te duve
Pubbe nikkaḍḍhanā' bhaccadvāraɱ sappāṇakenacā'ti.

1. Jānaɱ nāma - syā,
2. Senāsanavaggo - sīmu11

[BJT Page 146]

6. 3. 1
Ovādasikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena therā bhikkhu bhikkhuniyo ovadantā lābhino honti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaɱ. Atha kho chabbaggiyānaɱ bhikkhunaɱ etadahosi: etarahi kho āvuso therā bhikkhu bhikkhuniyo ovadantā lābhino honti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaɱ, handāvuso mayampi bhikkhuniyo ovadāmāti.

2. Atha kho chabbaggiyā bhikkhu bhikkhuniyo upasaɱkamitvā etadavocuɱ: "ambhepi [page 050] bhaginiyo upasaɱkamatha mayampi ovadissāmā"ti. Atha kho tā bhikkhuniyo yena chabbaggiyā bhikkhu tenupasaɱkamiɱsu. Upasaɱkamitvā chabbaggiye bhikkhu abhivādetvā ekamantaɱ nisidīɱsu. Atha kho chabbaggiyā bhikkhu bhikkhuniyaɱ parittaññeva dhammiɱ kathaɱ katvā divasaɱ tiracchānakathāya vītināmetvā uyyojesuɱ 'gacchatha bhaginiyo'ti.

3. Atha kho tā bhikkhuniyo yena bhagavā tenupasaɱkamiɱsu upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhaɱsu. Ekamantaɱ ṭhitā kho tā bhikkhuniyo bhagavā etadavoca: tacci bhikkhuniyo ovādo iddho ahosī'ti. Kuto bhante ovādo iddho bhavissati ayyā chabbaggiyā parittaññeva dhammiɱ kathaɱ katvā divasaɱ tiracchānakathāya vītināmetvā uyyojesunti.

4. Atha kho bhagavā tā bhikkhuniyo dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaɱsesi. Atha kho tā bhikkhuniyo bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaɱsitā bhagavantaɱ abhivādetvā padakkhīṇaɱ katvā pakkamiɱsu.

5. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaɱghaɱ sannipātāpetvā chabbaggiye bhikkhu paṭipucchi: "saccaɱ kira tumhe bhikkhave bhikkhuniyaɱ parittaññeva dhammiɱ kathaɱ katvā divasaɱ tiracchānakathāya vītināmetvā uyyojethā"ti.

Saccaɱ bhagavā.

[BJT Page 148]

Vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā bhikkhuniyaɱ parittaññeva dhammiɱ kathaɱ katvā divasaɱ tiracchānakathāya vītināmetvā uyyojessatha. Netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ vigarahitvā dhammikaɱ kathaɱ katvā bhikkhu āmantesi. Anujāmi bhikkhave bhikkhunovādakaɱ sammannituɱ evañca pana bhikkhave sammannitabbo paṭhamaɱ bhikkhu yācitabbo. Yācitvā vyantena bhikkhunā paṭibalena saɱgho ñāpetabbo.

6. "Suṇātu me bhante saɱgho yadi saɱghassa pattakallaɱ saɱgho itthannāmaɱ bhikkhuɱ bhikkhunovādakaɱ sammanneyya esā ñatti.

"Suṇātu me bhante saɱgho saɱgho itthannāmaɱ bhikkhuɱ bhikkhunovādakaɱ sammannati. Yassāyasmato khamati itthannamāssa bhikkhuno bhikkhunovādakassa sammati. So tuṇhassa. Yassa nakkhamati, so bhāseyya dutiyampi etamatthaɱ vadāmi.

"Suṇātu me bhante saɱgho saɱgho itthannāmaɱ bhikkhuɱ bhikkhunovādakaɱ sammannati. Yassāyasmato khamati itthannamāssa bhikkhuno bhikkhunovādakassa sammati. So tuṇhassa. Yassa nakkhamati, so bhāseyya tatiyampi etamatthaɱ vadāmi.

"Suṇātu me bhante saɱgho saɱgho itthannāmaɱ bhikkhuɱ bhikkhunovādakaɱ sammannati. Yassāyasmato khamati itthannamāssa bhikkhuno bhikkhunovādakassa sammati1-. So tuṇhassa. Yassa nakkhamati, so bhāseyya

Sammato saɱghena itthannāmo bhikkhu bhikkhunovādako khamati saɱghassa, tasmā tuṇhī, evametaɱ dhārayāmī"ti.

7. Atha kho bhagavā chabbaggiye bhikkhuɱ anekapariyāyena [page 051] vigarahitvā duharatāya dupposanāya mahicchatāyaya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya, pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Yo pana bhikkhu asammato bhikkhuniyo ovadeyya pacittiya"nti.

Evañcidaɱ bhagavatā bhikkhunaɱ sikkhapadaɱ paññattaɱ hoti.

1. Sammuti - sīmu.

[BJT Page 150]

8. Tena kho pana samayena therā bhikkhu sammatā bhikkhuniyo ovadannā tatheva lābhino honti cīvarapiṇḍapātasenāsanagilānapaccabhesajjaparikkhārānaɱ. Atha kho chabbaggiyānaɱ bhikkhunaɱ etadahosi: etarahi kho āvuso therā bhikkhu sammatā bhikkhuniyo ovadantā tatheva lābhino honti civarapiṇḍapātasenāsanagilānapaccabhesajjaparikkhāronaɱ. Handāvuso mayampi nissīmaɱ gantvā aññamaññaɱ bhikkhunovādakaɱ sammantitvā bhikkhuniyo ovadāmāti.

9. Atha kho chabbaggiyā bhikkhu nassīmaɱ gantvā aññamaññaɱ bhikkhunovādakaɱ sammannitvā bhīkakhunoyo upasaɱkamitvā etadavocuɱ: "mayampi bhaginiyo sammatā amhepi upasaɱkamatha mayampi ovadissāmā"ti. Atha kho tā bhikkhuniyo yena chabbaggiyā bhikkhu tenupasaɱkamiɱsu. Upasaɱkamitvā chabbaggiye bhikkhu abhivādetvā ekamantaɱ nisisiɱsu. Atha kho chabbaggiyā bhikkhu bhikkhunīnaɱ parittaññeva dhammiɱ kathaɱ katvā divasaɱ tiracchānakathāya vītināmetvā uyyojesuɱ: 'gacchatha bhaginiyo'ti.

10. Atha kho tā bhikkhuniyo yena bhagavā tenupasaɱkamiɱsu upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhaɱsu. Ekamantaɱ ṭhitā kho tā bhikkhuniyo bhagavā etadavoca: kacci bhikkhuniyo ovādo iddho ahosī'ti. Kuto bhante ovādo iddho bhavissati ayyā chabbaggiyā parittaññeva dhammiɱ kathaɱ katvā divasaɱ tiracchānakathāya vītināmetvā uyyojesunti.

Atha kho bhagavā tā bhikkhuniyo dhammiyā kathāya sandassesi samādapesi samuttejesi
Sampahaɱsesi. Atha kho tā bhikkhuniyo bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaɱsitā bhagavantaɱ abhivādetvā padakkhīṇaɱ katvā pakkamiɱsu.

11. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaɱghaɱ sannipātāpetvā chabbaggiye bhikkhu paṭipucchi: "saccaɱ kira tumhe bhikkhave bhikkhuniyaɱ parittaññeva dhammiɱ kathaɱ katvā divasaɱ tiracchānakathāya vītināmetvā uyyojethā"ti. Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā bhikkhuniyaɱ parittaññeva dhammiɱ kathaɱ katvā divasaɱ tiracchānakathāya vītināmetvā uyyojessatha. Netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ vigarahitvā dhammikaɱ kathaɱ katvā bhikkhu āmantesi.

[BJT Page 152]

12. Anujānāmi bhikkhave aṭṭhahaɱgehi samannāgataɱ bhikkhuɱ bhikkhunovādakaɱ sammantituɱ. Sīlavā hoti pātimokkhasaɱvarasaɱvarasaɱvuto viharati ācāragocarasampanno anumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Bahussuto hoti sutadharo sutasannicayo ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaɱ sabyañajanaɱ kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ abhivadanti tathārūpassa dhammā bahussutā honti dhatā1- vacasā parivitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattini suvinicchitāni suttaso anubyañajanaso. Kalyāṇavāco hoti kalyāṇavākkaraṇo. Yebhuyyena bhikkhunīnaɱ piyo hoti manāpo. Paṭibalo hoti bhikkhuniyo ovadituɱ. Na kho panetaɱ bhagavantaɱ uddissa pabbajitāya kāsāyavatthavasanāya garudhammaɱ ajjhāpannapubbe hoti. Vīsativasso vā hoti atirekavīsativasso vā. Anujānāmi bhikkhave imehi aṭṭhahaɱgehi samannāgataɱ bhikkhuɱ bhikkhunovādakaɱ sammantitunti.

13. [page 052] yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaɱ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaɱ bhikkhu samaggena saɱghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaɱ imasmiɱ atthe adhippeto 'bhikkhu'ti.

Asammato nāma: ñatticatutthena kammena asammato.

Bhikkhuniyo nāma: ubhato saɱghe upasampannā.

Ovadeyyāti: aṭṭhahi garudhammehi ovadati āpatti pācittiyassa. Aññena dhammena ovadati āpatti dukkaṭassa. Ekato upasampannāya ovadati āpatti dukkaṭassa.

14. Tena sammatena bhikkhunā pariveṇaɱ sammajjitvā pānīyaɱ paribhojanīyaɱ upaṭṭhāpetvā āsanaɱ paññāpetvā dutiyaɱ gahetvā nisīditabbaɱ. Bhikkhunīhi tattha bantvā taɱ bhikkhuɱ abhivādetvā ekamantaɱ nisīditabbaɱ. Tena bhikkhunā pacchitabbā samaggattha2- bhaginiyoti. Sace samaggambhayyāti. 3- Bhaṇanti. Vattanti bhaginiyo aṭṭhagarudhammāti. Sace vattantayyāti4bhaṇanti eso bhaginiyo ovādoti nīyyādenabbo5- sace na vattantayyāti bhaṇanti osāretabbā.

1. Dhātā - machasaɱ 2. Samaggāttha - machasaɱ
3. Samaggāmhāyyāti - machasaɱ 4. Vattantāyyāti - machasaɱ
5. Niyyātetabbo - katthavi

[BJT Page 154]

15. Vassasatupasampannāya bhikkhuniyā tadahupasampannassa bhikkhuno abhivādanaɱ paccuṭṭhānaɱ añajalikammaɱ sāmicikammaɱ kātabbaɱ ayampi dhammo sakkatvā garukatvā mānetvā pujetvā yāvajīvaɱ anatikkamanīyo. Na bhikkhuniyā abhikkhuke āvāse vassaɱ vasitabbaɱ ayampi dhammo sakkatvā garukatvā mānetvā pujetvā yāvajīvaɱ anatikkamanīyo. Anvaddhamāsaɱ bhikkhuniyā bhikkhusaɱghato dve dhammā paccāsiɱsitabbā uposathapucchakañca ovādupasaɱkamanañca ayampi dhammo sakkatvā garukatvā mānetvā pujetvā yāvajīvaɱ anatikkamanīyo. Na bhikkhuniyā abhikkhuke āvāse vassaɱ vutthāya bhikkhuniyā ubhato saɱghe tīhi ṭhānehi pavāretabbaɱ diṭṭhena vā sutena vā parisaɱkāya vā

Añajalikammaɱ sāmicikammaɱ kātabbaɱ ayampi dhammo sakkatvā garukatvā mānetvā pujetvā yāvajīvaɱ anatikkamanīyo. Na bhikkhuniyā abhikkhuke āvāse vassaɱ vasitabbaɱ ayampi dhammo sakkatvā garukatvā mānetvā pujetvā yāvajīvaɱ anatikkamanīyo. Anavaddhamāsaɱ bhikkhuniyā bhikkhusaɱghato dve dhammā paccāsiɱsitabbā uposathapucchakañca ovādupasaɱkamanañca ayampi dhammo sakkatvā garukatvā mānetvā pujetvā yāvajīvaɱ anatikkamanīyo. Na bhikkhuniyā abhikkhuke āvāse vassaɱ vutthāya bhikkhuniyā ubhato saɱghe tīhi ṭhānehi pavāretabbaɱ diṭṭhena vā sutena vā parisaɱkāya vā
(()

16. Sace samaggamhayyāti bhaṇantiɱ aññaɱ dhammaɱ bhaṇati āpatti dukkaṭassa. Sace vaggamhayyāti bhaṇantiɱ aṭṭha garudhammaɱ bhaṇati āpatti dukkaṭassa. Ovādaɱ anīyādetvā aññaɱ dhammaɱ bhaṇati āpatti dukkaṭassa.

17. [page 053] adhammakamme adhammakammasaññī vaggaɱ bhikkhunīsaɱghaɱ vaggasaññi ovadati āpatti pācittiyassa. Adhammakamme adhammakammasaññī vaggaɱ bhikkhunisaɱghaɱ vematiko ovadati āpatti pācittiyassa. Adhammakamme adhammakammamasaññi vaggaɱ bhikkhunīsaɱghaɱ samaggasaññi ovadati āpatti pācittiyassa.

18. Adhammakamme vematiko vaggaɱ bhikkhunīsaɱghaɱ vaggasaññi ovadati āpatti pācittiyassa. Adhammakamme vematiko vaggaɱ bhikkhunisaɱghaɱ vematiko ovadati āpatti pācittiyassa. Adhammakamme vematiko vaggaɱ bhikkhunīsaɱghaɱ samaggasaññi ovadati āpatti pācittiyassa.
[BJT Page 156]

19. Adhammakamme dhammakammasaññi vaggaɱ bhikkhunīsaɱghaɱ vaggasaññi ovadati āpatti pācittiyassa. Adhammakamme dhammakammasaññi vaggaɱ bhikkhunisaɱghaɱ vematiko ovadati āpatti pācittiyassa. Adhammakamme dhammakammakasaññi vaggaɱ bhikkhunīsaɱghaɱ samaggasaññi ovadati āpatti pācittiyassa.
20. Adhammakamme adhammakammasaññī samaggaɱ bhikkhunīsaɱghaɱ vaggasaññi ovadati āpatti pācittiyassa. Adhammakamme adhammakammasaññī samaggaɱ bhikkhunisaɱghaɱ vematiko ovadati āpatti pācittiyassa. Adhammakamme adhammakammakasaññi samaggaɱ bhikkhunīsaɱghaɱ samaggasaññi ovadati āpatti pācittiyassa.

21. Adhammakamme vematiko samaggaɱ bhikkhunīsaɱghaɱ vaggasaññi ovadati āpatti pācittiyassa. Adhammakamme vematiko samaggaɱ bhikkhunisaɱghaɱ vematiko ovadati āpatti pācittiyassa. Adhammakamme vematiko samaggaɱ bhikkhunīsaɱghaɱ samaggasaññi ovadati āpatti pācittiyassa.
22. Adhammakamme dhammakammasaññi samaggaɱ bhikkhunīsaɱghaɱ vaggasaññi ovadati āpatti pācittiyassa. Adhammakamme dhammakammasaññi samaggaɱ bhikkhunisaɱghaɱ vematiko ovadati āpatti pācittiyassa. Adhammakamme dhammakammakasaññi samaggaɱ bhikkhunīsaɱghaɱ samaggasaññi ovadati āpatti pācittiyassa.
23. Dhammakamme adhammakammasaññī vaggaɱ bhikkhunīsaɱghaɱ vaggasaññi ovadati āpatti dukkaṭassa. Dhammakamme adhammakammasaññī vaggaɱ bhikkhunisaɱghaɱ vematiko ovadati āpatti dukkaṭassa. Dhammakamme adhammakammakasaññi vaggaɱ bhikkhunīsaɱghaɱ samaggasaññi ovadati āpatti dukkaṭassa.

24. Dhammakamme vematiko vaggaɱ bhikkhunīsaɱghaɱ vaggasaññi ovadati āpatti dukkaṭassa. Adhammakamme vematiko vaggaɱ bhikkhunisaɱghaɱ vematiko ovadati āpatti dukkaṭassa. Adhammakamme vematiko vaggaɱ bhikkhunīsaɱghaɱ samaggasaññi ovadati āpatti dukkaṭassa.

25. Dhammakamme dhammakammasaññi vaggaɱ bhikkhunīsaɱghaɱ vaggasaññi ovadati āpatti dukkaṭassa. Adhammakamme dhammakammasaññi vaggaɱ bhikkhunisaɱghaɱ vematiko ovadati āpatti dukkaṭassa. Adhammakamme dhammakammakasaññi vaggaɱ bhikkhunīsaɱghaɱ samaggasaññi ovadati āpatti dukkaṭassa.
26. Dhammakamme adhammakammasaññī samaggaɱ bhikkhunīsaɱghaɱ vaggasaññi ovadati āpatti dukkaṭassa. Adhammakamme adhammakammasaññī samaggaɱ bhikkhunisaɱghaɱ vematiko ovadati āpatti dukkaṭassa. Adhammakamme adhammakammakasaññi samaggaɱ bhikkhunīsaɱghaɱ samaggasaññi ovadati āpatti dukkaṭassa.

27. Dhammakamme vematiko samaggaɱ bhikkhunīsaɱghaɱ vaggasaññi ovadati āpatti dukkaṭassa. Dhammakamme vematiko samaggaɱ bhikkhunisaɱghaɱ vematiko ovadati āpatti dukkaṭassa. Dhammakamme vematiko samaggaɱ bhikkhunīsaɱghaɱ samaggasaññi ovadati āpatti dukkaṭassa.
28. Dhammakamme dhammakammasaññi samaggaɱ bhikkhunīsaɱghaɱ vaggasaññi ovadati ānāpatti dukkaṭassa. Dhammakamme dhammakammasaññi samaggaɱ bhikkhunisaɱghaɱ vematiko ovadati ānāpatti dukkaṭassa. Dhammakamme dhammakammakasaññi samaggaɱ bhikkhunīsaɱghaɱ samaggasaññi ovadati ānāpatti dukkaṭassa.
29. Anāpatti: uddesaɱ dento paripucchaɱ dento osārehi ayyāti vuccamāno osāreti pañahaɱ puccati pañahaɱ puṭṭho katheti aññassatthāya bhaṇantaɱ bhikkhuniyo suṇanti sikkhamānāya sāmaṇerāya1ummattakassa ādikammikassāti.

Ovādasikkhāpadaɱ [page 054] paṭhamaɱ.
6. 3. 2
Atthaɱgatasikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena therā bhikkhu bhikkhuniyo ovadanti pariyāyena. Tena kho pana samayena āyasmato cullapanthakassa pariyāyo hoti bhikkhuniyo ovadituɱ. Bhikkhuniyo evamāhaɱsu: "na dāni ajja ovādo iddho bhavissati taññevadāni udānaɱ ayyo cullapanthako punappunaɱ bhaṇissatīti.

2. Atha kho tā bhikkhunāyo yenāyasmā cullapanthako tenupasaɱkamiɱsu. Upasaɱkamitvā āyasmantaɱ cullapanthakaɱ abhivādetvā ekamantaɱ nisīdisuɱ. Ekamantaɱ nisinnā kho tā bhikkhuniyo āyasmā cullapanthako etadavoca:

'Samaggattha bhaginiyo'ti.
Samaggambhayyāti.
Vattanni bhaginiyo aṭṭha garudhammāti.
Vattantayyāti.

Eso bhaginiyo ovādoti nīyādetvā imaɱ udānaɱ punappunaɱ abhāsi.

"Adhīcetaso appamajjato munino monapathesu sikkhato sokā na bhavanti tādino upasannassa sadā satīmato"ti.

1. Sāmaṇeriyā - machasaɱ

[BJT Page 160]

3. Bhikkhuniyo evamāhaɱsu: "nanu avocumhā na dāni appa ovāso iddho bhavissati taññevadāni udānaɱ ayye cullapatthako punappunaɱ bhaṇissati"ti. 1- Assosi kho āyasmā cullapatthako tāsaɱ bhikkhunīnaɱ imaɱ kathāsallāpaɱ. Atha kho āyasmā cullapanthako vehāsaɱ abbhuggantvā ākāse antalikkhe caɱgamati' pi tiṭṭhati' pi seyyampi kappeti dhumāyatipi pajjalatipi antaradhāyatipi taññeca2udānaɱ bhaṇati aññaca bahuɱ buddhavacanaɱ.

Bhikkhuniyo evamāhaɱsu "acchariyaɱ vata bho abbhutaɱ vata bho na vata no ito pubbe ovādo evaɱ iddho bhūtapubbo yathā ayyassa cullapanthakassāti.

4. Atha kho āyasmā cullapanthako tā bhikkhuniyo yāva samandhakārā ovaditvā uyyojesi: "gacchatha bhaginiyo"ti. Atha kho tā bhikkhuniyo nagaradvāre thakite3khahinagare vasitvā kālasseva nagaraɱ pavisanti manussā ujjhāyanti khīyanti vipācenti; "abrahmacāriniyayo imā bhikkhuniyo ārāme bhikkhuhi saddhiɱ vasitvā idāni nagaraɱ pavisantī"ti.

5. Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ [page 055] vipācentānaɱ. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti kathaɱ hi nāma āyasmā cullapatthako atthaɱgate suriye bhikkhuniyo ovadissatīti - pe - saccaɱ kira tvaɱ cullapatthaka atthaɱgate suriye bhikkhuniyo ovadasiti.

Saccaɱ bhagavā

Vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tvaɱ cullapanthaka atthaɱgate suriye bhikkhuniyo ovadissasi, netaɱ cullapanthaka appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ vigarahitvā dhammikaɱ kathaɱ katvā bhikkhu āmantesi. Tena hi bhikkhave saɱgho channassa bhikkhuno vihesakaɱ ropetu. Appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:
"Sammatopi ce bhikkhu atthaɱgate suriye bhikkhuniyo ovadeyya pācittiya"nti.

6. Sammato nāma; ñatticatutthena kammena sammato.
Atthaɱgate suriyeti: oggate suriye.
Bhikkhunī nāma: ubhato saɱghe upasampannā.

Ovadeyyāti: aṭṭhahi vā garudhammehi aññena vā dhammena ovadati āpatti pācittiyassa.
1. Bhaṇatīti - sīmu 2. Tañceva - machasaɱ
3. Thakakite - sīmu.

[BJT Page 162]

Atthaɱgate atthaɱgatasaññi ovadati āpatti pācittiyassa. Atthaɱgate vematiko ovadati āpatti pācittiyassa. Atthaɱgate anatthaɱgatasaññi ovadati āpatti pācittiyassa.

Ekato upasampannāya ovadati āpatti dukkaṭassa. Anatthaɱgate atthaɱgatasaññi āpatti dukkaṭassa. Anatthaɱgate vematiko āpatti dukkaṭassa. Anatthaɱgate anatthaɱgatasaññi anāpatti.

Anāpatti: uddesaɱ dento paripucchaɱ dento osārehi ayyāti vuccamāno osāreti pañhaɱ pucchati pañahaɱ puṭṭho katheti aññassatthāya bhaṇantaɱ bhikkhuniyo suṇanti sikkhamānāya sāmaṇerāya ummattakassa ādikammikassāti.

Atthaɱgata śikkhāpadaɱ dutiyaɱ

6. 3. 3
Bhikkhunupassayasikkhāpadaɱ

1. Tena samayena buddho bhagavā sakkesu viharati kapilavatthusmiɱ nigrodhārāme. Tena kho pana samayena chabbaggiyā bhikkhu bhikkhunupassayaɱ upasaɱkamitvā chabbaggiyā bhikkhuniyo ovadanti. Bhikkhunayo chabbaggiyā bhikkhuniyo etadavocuɱ: ethayye1ovādaɱ [page 056] gamissāmāti.

Yampi mayaɱ ayye gaccheyyāma ovādassa kāraṇā ayyā chabbaggiyā idheva amhe ovadantīti.

Bhikkhuniyo ujjhāyanti khīyanti vipācenti "kataɱ hi nāma chabbaggiyā bhikkhuniyo ovādaɱ na gaccissanti"ti. 2-

2. Atha kho tā bhikkhuniyo bhikkhunaɱ etamatthaɱ ārocesuɱ: ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti "kathaɱ hi nāma chabbaggiyā bhikkhu bhikkhunupassayaɱ upasaɱkamitvā bhikkhuniyo ovadissatīti - pe -
Saccaɱ kira tumhe bhikkhave bhikkhunupassaɱ upasaɱkamitvā bhikkhuniyo ovadathāti.

Saccaɱ bhagavā

1. Ethāyye - machasaɱ,
2. "Kathaɱhi nāma chabbaggiyā bhikkhu bhikkhunupassayaɱ upasaɱkamitvā bhikkhuniyo ovadissanti"ti, machasaɱ.

[BJT Page 164]

Vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā bhikkhunupassayaɱ upasaɱkamitvā bhikkhuniyo ovadissatha. Netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ vigarahitvā dhammikaɱ kathaɱ katvā bhikkhu āmantesi. Tena hi bhikkhave saɱgho channassa bhikkhuno vihesakaɱ ropetu. Appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Yo pana bhikkhu bhikkhunupassayaɱ upasaɱkamitvā bhikkhuniyo ovadeyya pācittiya"nti.

Evañcidaɱ bhagavatā bhikkhunaɱ sikkhāpadaɱ paññattaɱ hoti.

3. Tena kho pana samayena mahāpajāpati gotamī gilānā hoti. Therā bhikkhu yena mahāpajāpati gotamī tenupasaɱkamiɱsu upasaɱkamitvā mahāpajāpatiɱ gotamiɱ etadavocuɱ: "kacci te gotamī, 1- khavanīyaɱ kacci yāpanīyanti.

Na me ayyā, khamanīyaɱ na yāpanīyaɱ iɱghayyā, dhammaɱ desethāti.

Na bhagini kappati bhikkhunupassayaɱ upasaɱkamitvā bhikkhuniyo dhammaɱ desetunti kukkuccāyantā na desesuɱ.

4. Atha kho bhagavā pubbanhasamayaɱ nivāsetvā pattacīvaraɱ ādāya yena mahāpajāpati gotamī tenupasaɱkami. Upasaɱkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā mahāpajāpatiɱ gotamiɱ etadavoca: "kacci te gotamiɱ khamanīyaɱ kacci yāpanīyanti"?
Pubbe me bhante therā bhikkhu āgantvā dhammaɱ desentī. Tena me phāsu hoti. Idāni pana bhagavatā paṭikkhīttanti kukkuccāyantā na desenti, tena me na phāsu hotīti.

5. Atha kho bhagavā mahāpajāpatiɱ gotamiɱ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaɱsetvā uṭṭhāyāsanā pakkāmi. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhu āmattosi: anujānāmi bhikkhave bhikkhunupassayaɱ upasaɱkamitvā gilānaɱ bhikkhuniyaɱ ovadituɱ. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

[page 057] "yo pana bhikkhu bhikkhunupassayaɱ upasaɱkamitvā bhikkhuniyo ovadeyya aññatra samayā pācittiyaɱ, tatthāyaɱ samayo gilānā hoti bhikkhunī, ayaɱ tattha samayo"ti.

1. Kacci gotami - machasaɱ

[BJT Page 166]

6. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaɱ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaɱ bhikkhu samaggena saɱghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaɱ imasmiɱ atthe adhippeto 'bhikkhu'ti.

Bhikkhunupassayo nāma: yattha bhikkhuniyo ekarattampi vasanti:

Upasaɱkamitvāti: tattha gantvā

Bhikkhunī nāma: ubhato saɱghe upasampannā.

Ovadeyyāti: aṭṭhahi garudhaccehi ovadati āpatti pācittiyassa.

Aññatra samayāti: ṭhapetvā samayaɱ.

Gilānā nāma: bhikkhunī na sakkoti ovādāti vā saɱvāsāya vā gantuɱ.

Upasampannāya upasampannasaññi bhikkhunupassayaɱ upasaɱkamitvā aññatra samayā ovadati āpatti pācittiyassa. Upasampannāya vematiko bhikkhunupassayaɱ upasaɱkamitvā aññatra samayā mavadati āpatti pācittiyassa. Upasampannāya anupasampannassaññi bhikkhunupassayaɱ upasaɱkamitvā aññatra samayā ovadati āpatti pācittiyassa.

Aññena dhammena ovadati āpatti dukkaṭassa. Ekato upasampannāya ovadati āpatti dukkaṭassa.

Anupasampannāya upasampannasaññi āpatti dukkaṭassa. Anupasampannāya vematiko āpatti dukkaṭassa. Anupasampannāya anupasampanna saññi anāpatti.

Anāpatti: samaye uddesaɱ dento paripucchaɱ dento osārehi ayyāti vuccamāno osāreti pañhaɱ pucchati pañahaɱ puṭṭho katheti aññassatthāya bhaṇantaɱ bhikkhuniyo suṇanti sikkhamānāya sāmaṇerāya ummattakassa ādikammikassāti.

Bhikkhunupassayasikkhāpadaɱ tatiyaɱ

[BJT Page 165]

6. 3. 4
Āmisasikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena therā bhikkhu bhikkhuniyo ovadantā lābhino honti cīvarapiṇḍapātasenāsanagilānappaccabhesajjaparikkhārānaɱ chabbaggiyā bhikkhu evaɱ vasenti. "Na bahukatā therā bhikkhu bhikkhuniyo ovadanti, 1āmisahetu therā bhikkhu [page 058] bhikkhuniyo ovadantīti.

. 02. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti "kathaɱ hi nāma chabbaggiyā bhikkhu evaɱ vakkhanti: na bahukatā therā bhikkhu bhikkhuniyo ovadanti, āmisahetu therā bhikkhu bhikkhuniyo ovadissatīti - pe -
Saccaɱ kira tumhe bhikkhave evaɱ vadetha na bahukatā therā bhikkhu bhikkhuniyo ovadathāti. Āmisahetu therā bhikkhu bhikkhuniyo ovadantīti.

Saccaɱ bhagavā
. 7
Vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā evaɱ vakkhatha: na bahukatā therā bhikkhu bhikkhuniyo ovadanti āmisahetu therā bhikkhu bhikkhuniyo ovadantīti. Netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ vigarahitvā dhammikaɱ kathaɱ katvā bhikkhu āmantesi. Tena hi bhikkhave saɱgho channassa bhikkhuno vihesakaɱ ropetu. Appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:
. 7
"Yo pana bhikkhu evaɱ vadeyya āmisahetu bhikkhu2- bhikkhunīyo ovadantīti pācittiya"nti.
3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaɱ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaɱ bhikkhu samaggena saɱghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaɱ imasmiɱ atthe adhippeto 'bhikkhu'ti.

Amisahetuti: cīvarahetu piṇḍapātahetu senāsanahetu gilānapaccayabhesajjaparikkhārehetu sakkārahetu garukārahetu manatahetu vandanahetu pujanahetu.

1. Ovadituɱ - machasaɱ 2. Therā bhikkhu - machasaɱ

[BJT Page 170]

Evaɱ vaseyyāti: upasampannaɱ saɱghena sammataɱ bhikkhunovādakaɱ avaṇṇaɱ kattukāmo ayasaɱ kattukāmo maṅkukattukāmo evaɱ vadeti. Cīvarahetu piṇḍapātahetu senāsanahetu gilānapaccayabhejjasaparikkhārahetu sakkārahetu garukārahetu mānanahetu vandanahetu pujanahetu ovadatīti bhaṇati āpatti pācittiyassa.

Dhammakamme dhammakammasaññi evaɱ vadeti āpatti pācittiyassa. Dhammakamme vematiko evaɱ vadeti āpatti pācittiyassa. Dhammakamme adhammakammasaññī evaɱ vadeti āpatti pācittiyassa.

Upasampannaɱ saɱghena asammataɱ bhikkhunovādakaɱ avaṇṇaɱ kattukāmo ayasaɱ kattukāmo ayasaɱ kattukāmo maɱkukattukāmo evaɱ vadeti cīvarahetu piṇḍapātahetu senāsanahetu gilānappaccayabhesajjaparikkhārahetu sakkārahetu garukārahetu mānanahetu vandanahetu pujanahetu ovadatīti bhaṇati āpatti dukkaṭassa.

Adhammakamme dhammakammasaññi āpattidukkaṭassa. Adhammakamme vematiko āpatti dukkaṭassa. Adhammakamme adhammakammasaññī āpatti dukkaṭassa. 1-

Anāpatti: pakatiyā cīvarahetu piṇḍapātahetu senāsanahetu gilānapaccayabhesajjaparikkhārahetu sakkārahetu garukārahetu mānanahetu vandanahetu pujanahetu ovadannaɱ bhaṇati. Ummattakassa ādikammikassāti.

Āmisasikkhāpadaɱ catutthaɱ.

1. Āpatti - sīmu, 11

[BJT Page 172]

[page 059] cīvaradānasikkhāpadaɱ
6. 3. 5

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro bhikkhu sāvatthiyaɱ aññatarissā visikhāya piṇḍāya carati aññatarāpi bhikkhunī tassā visikhāya piṇḍāya carati. Atha kho so bhikkhu taɱ bhikkhuniɱ etadavoca: "gaccha bhagini, amukasmiɱ okāse bhikkhā sīyatī"ti. Sāpi kho evamāha: "gacchayya, amukasmiɱ okāse bhikkhā dīyatī"ti. Te abhiṇha dassanena sandiṭṭhā ahesuɱ.

2. Tena kho pana samayena saɱghassa cīvaraɱ bhājiyati. Atha kho sā bhikkhunī ovādaɱ gantvā yena so bhikkhu tenupasaɱkami. Upasaɱkamitvā taɱ bhikkhuɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhitaɱ kho taɱ bhikkhuniɱ so bhikkhu etadavoca: " ayaɱ me bhagini civara paṭiviɱso1sādiyissasī"ti. Āmayya, 2dubbalacīvarāmhīti. 3- Atha kho so bhikkhu tassā bhikkhuniyā cīvaraɱ adāsi. Sopi kho bhikkhu dubbalacīvaro hoti. Bhikkhu taɱ bhikkhuɱ etadavocuɱ: "karohidāni te āvuso cīvara"nti. Atha kho so bhikkhu bhikkhunaɱ etamatthaɱ ārocesi.

. 93. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti "kathaɱ hi nāma bhikkhu bhikkhuniyaɱ cīvaraɱ dassatīti -pe-

Saccaɱ kira tvaɱ bhikkhu bhikkhuniyā cīvaraɱ adāsīti.

Saccaɱ bhagavā

Ñātikā te bhikkhu aññātikāti.

Aññātikā bhagavāti.

Aññātiko moghapurisa aññātikāya na jānāti patirūpaɱ vā appatirūpaɱ vā santaɱ vā asantaɱ vā. Kathaɱ hi nāma tvaɱ moghapurisa aññātikāya bhikkhuniyā cīvaraɱ dassasī. Netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ vigarahitvā dhammikaɱ kathaɱ katvā bhikkhu āmantesi. Tena hi bhikkhave saɱgho channassa bhikkhuno vihesakaɱ ropetu. Appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Yo "pana bhikkhu aññātikāya bhikkhuniyā cīvaraɱ adeyya pācittiya"nti.
. 9
Evañcidaɱ bhagavatā bhikkhunaɱ sikkhāpadaɱ paññattaɱ hoti.

1. Civarapaṭivaso - machasaɱ. 2. Āmāyya - machasaɱ,
3. Dubbagavivarambhiti - simu āmayyā - simu.

[BJT Page 174]

4. Tena kho pana samayena bhikkhu kukkuccāyannā bhikkhunīnaɱ pārivaṭṭakaɱ1- cīvaraɱ na denti, bhikkhuniyo ujjhāyanti khīyanti vipāventi: "kathaɱ hi nāma ayyā amhākaɱ pārivaṭṭakaɱ [page 060] cīvaraɱ na dassantī"ti. Assosuɱ kho bhikkhu tāsaɱ bhikkhunīnaɱ ujjhāyantīnaɱ khīyantinaɱ vipāventinaɱ. Atha kho te bhikkhu bhagavato etamatthaɱ ārācesuɱ. Atha kho bhagavā etasmiɱ nidāne ekasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhu āmantesi. "Anujānāmi bhikkhave pañcannaɱ pārivaṭṭakaɱ dātuɱ bhikkhussa bhikkhuniyā sikkhamānāya sāmaṇerassa sāmaṇerāya. Anujānāmi bhikkhave imesaɱ pañcannaɱ pārivaṭṭakaɱ dātuɱ" evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha.

"Yo pana bhikkhu aññātikāya bhikkhuniyā cīvaraɱ dadeyya aññatra pārivaṭṭakā pācittiya"nti.

5. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaɱ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaɱ bhikkhu samaggena saɱghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaɱ imasmiɱ atthe adhippeto 'bhikkhu'ti.

Aññātikā nāma: mātito vā pitito vā yāva sattamā pitāmahayugā asambaddhā.
Bhikkhunī nāma: ubhato saɱghe upasampannā.

Cīvaraɱ nāma: channaɱ cīvarānaɱ aññataraɱ cīvaraɱ vikappanupagaɱ pacchimaɱ.

Aññatra pārivaṭṭakāti: ṭhapetvā pārivaṭṭakaɱ deti āpatti pācittiyassa.

Aññātikāya aññātikasaññi cīvaraɱ deti aññatra pārivaṭṭakā āpatti pācittiyassa. Aññātikā vematiko cīvaraɱ deti aññatra pārivaṭṭakā āpatti pācittiyassa. Aññātikāya ñātikasaññi cīvaraɱ deti aññatra pārivaṭṭakā āpatti pācittiyassa.

Ekato upasampannāya cīvaraɱ deti aññatra pārivaṭṭakā āpatti dukkaṭassa. Ñātikāya aññātikasaññi āpatti dukkaṭassa. Ñātikāya vematiko āpatti dukkaṭassa. Ñātikāya ñātikasaññi anāpatti.

Anāpatti: ñātikāya pārivaṭṭakaɱ parittena vā vipulaɱ vipulena vā parittaɱ bhikkhuni vissāsaɱ gaṇhāti tāvakālikaɱ gaṇhāti cīvaraɱ ṭhapetvā aññaɱ parikkhāraɱ deti sikkhamānāya sāmaṇerāya ummattakassa ādikammikassāti.

Cīvaradānasikkhāpadaɱ pañcamaɱ.

1. Pārivattakaɱ - machasaɱ

[BJT Page 176]

6. 3. 6
Cīvarasibbanasikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā udāyi paṭṭo1- hoti cīvarakammaɱ kātuɱ. [page 061] aññatarā bhikkhunī yenāyasmā udāyi tenupasaɱkami upasaɱkamitvā āyasmantaɱ udāyīɱ etadavoca: "sādhu me bhante, ayyo cīvaraɱ sibbatu"ti. Atha kho āyasmā udāyi tassā bhikkhuniya cīvaraɱ sibbitvā surattaɱ suparikammakataɱ katvā majjhe paṭibhānavittaɱ vuṭṭhāpetvā saɱharitvā nikkhipi.

2. Atha kho sā bhikkhuni yenāyasmā udāyi tenupasaɱkami. Upasaɱkamitvā āyasmantaɱ udāyiɱ etadavoca: "kataɱ taɱ bhante, cīvara"nti. "Handa bhagini, imaɱ cīvaraɱ yathapasaɱhaṭaɱ haritvā nikkhipitvā yadā bhikkhunī saɱgho ovādaɱ āgacchati tadā imaɱ cīvaraɱ pārupitvā bhikkhunīsaɱghassa piṭṭhito piṭṭhito āgacchā"ti.

3. Atha kho sā bhikkhunī taɱ cīvaraɱ yathāsaɱhaṭaɱ haritvā nikkhipitvā yadā bhikkhunisaɱgho ovādaɱ āgacchati, tadā taɱ cīvaraɱ pārupitvā bhikkhuni saɱghassa piṭṭhato piṭṭhato āgacchati. Manussā ujjhāyanti khīyanti vipāventi "yāva chinnākā imā bhikkhuniyo dhuttikā ahirikāyo yatra hi nāma civare paṭibhānavittaɱ vuṭṭhāpessanti"ti. Bhikkhuniyo evamāhaɱsu: "kassidaɱ kamma"nti. Ayyassa udāyissāti, yepi te chintakā dhuttakā2- abhirikā tesampi evarūpaɱ na sobheyya kiɱ pana ayyassa udāyissāti.
4. Atha kho tā bhikkhuniyo bhikkhunaɱ eta matthaɱ ārocesuɱ: ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti "kathaɱ hi nāma āyasmā udāyi bhikkhuniye cīvaraɱ sibbassati -pe-

"Saccaɱ kira tvaɱ udāyi bhikkhuniyā cīvaraɱ sibbasī"ti.

Saccaɱ bhagavāti

Ñātikā te udāyi aññātikāti.

Aññātikā bhagavāti.

1. Jaṭṭho - machasaɱ 2. Chintikā dhuttikā - sīmu.

[BJT Page 178]

Aññātako moghapurisa aññātikāya na jānāti patirūpaɱ vā appatirūpaɱ vā pāsādikaɱ vā apāsādikaɱ vā kathaɱ hi nāma tvaɱ moghapurisa aññātikāya bhikkhuniyā cīvaraɱ sibbassasī. Netaɱ moghapurisa appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ vigarahitvā dhammikaɱ kathaɱ katvā bhikkhu āmantesi. Tena hi bhikkhave saɱgho channassa bhikkhuno vihesakaɱ ropetu. Appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:
"Yo pana bhikkhu aññātikāya bhikkhuniyā cīvaraɱ sibbeyyā vā sibbāpeyyā vā pācittiya "nti.

5. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaɱ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaɱ bhikkhu samaggena saɱghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaɱ imasmiɱ atthe adhippeto 'bhikkhu'ti.

Aññātikā nāma: mātito vā pitito vā yāva sattamā pitāmahayugā asambaddhā.
Bhikkhuni nāma: ubhato saɱghe upasampannā.

Cīvaraɱ nāma: channaɱ cīvarānaɱ aññataraɱ cīvaraɱ.

[page 062] sibbeyyāti: sayaɱ sibbati ārapathe ārapathe āpācittayassa.

Sibbāpeyyāti: aññaɱ āṇāpeti. Āpatti pācittiyassa. Sakiɱ āṇanto bahukampi sibbati āpatti pācittiyassa.

Aññātikāya aññātikasaññi cīvaraɱ sibbati vā sibbāpeti vā āpatti pācittiyassa. Aññātikāya vematiko cīvaraɱ sibbati vā sibbāpeti vā āpatti pācittiyassa. Aññātikāya ñātikasaññi cīvaraɱ sibbati vā sibbāpeti vā āpatti pācittiyassa.

Ekato upasampannāya cīvaraɱ sibbati vā sibbāpeti vā āpatti dukkaṭassa. Ñātikāya aññātikasaññi āpatti dukkaṭassa. Ñātikāya vematiko āpatti dukkaṭassa. Ñātikāya ñātikasaññi anāpatti.

Anāpatti: ñātikāya cīvaraɱ ṭhapetvā aññaɱ parikkhāraɱ sibbati vā sikkhāpeti vā sikkhamānāya sāmaṇerāya ummattakassa ādikammikassāti.

Cīvarasibbanasikkhāpadaɱ chaṭṭhaɱ

[BJT Page 180]

6. 3. 7
Saɱvidhāsikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaghiyā bhikkhu bhikkhunīhi saddhiɱ saɱvidhāya ekaddhānamaggaɱ paṭipajjanti. Manussā ujjhāyanti khīyanti vipāvetti: "yatheva mayaɱ sapajāpatikā ābhiṇḍāma evamevime samaṇā sakyaputtiyā bhikkhunihi saddhiɱ ābhiṇḍantī"ti.
2. Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipāventānaɱ. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti "kathaɱ hi nāma chabbaggiyā bhikkhu bhikkhunihi saddhiɱ saɱvidhāya ekaddhānamaggaɱ paṭipajjissantī"ti.

Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaɱghaɱ, sannipātāpetvā hatthakaɱ sakyaputtaɱ paṭipucchi.

Saccaɱ kira tumhe bhikkhave bhikkhunihi saddhiɱ saɱvidhāya ekaddhānamaggaɱ paṭipajjathāti.

Saccaɱ bhagavā

Vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā bhikkhunīhi saddhiɱ saɱvidhāya ekaddhānamaggaɱ paṭipajjissatha, netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ vigarahitvā dhammikaɱ kathaɱ katvā bhikkhu āmantesi. Tena hi bhikkhave saɱgho channassa bhikkhuno aññavādakaɱ ropetu. Evañca pana bhikkhave imaɱ sikkhapadaɱ uddiseyyātha:

"Yo pana bhikkhu bhikkhuniyā saddhiɱ saɱvidhāya ekaddhānamaggaɱ paṭipajjeyya anatamaso gāmantarampi pācittiya"nti.

Evañcidaɱ bhagavatā bhikkhunaɱ sikkhāpadaɱ paññattaɱ hoti.

3. Tena kho pana samayena sambahulā bhikkhu ca bhikkhuniyo ca [page 063] sāketā sāvatthiyaɱ. 1Addhānamaggaɱ paṭipannā honti. Atha kho tā bhikkhuniyo te bhikkhu etadavocuɱ: mayampi ayyehi saddhiɱ gamissāmā"ti. Na bhagini kappati bhikkhuniyā saddhīɱ saɱvidhāya ekaddhānamaggaɱ paṭipajjituɱ tumhe vā paṭhamaɱ gacchatha mayaɱ vā gamissāmāti. Ayyā bhante aggapurisā ayyāva paṭhamaɱ gacchantuti.

1. Sāvatthiyaɱ - simu.

[BJT Page 182]

4. Atha kho tāsaɱ bhikkhuniyaɱ pacchā gacchantinaɱ antarāmagge corā acchindiɱsu ceva1- dusesuñca. Atha kho tā bhikkhuniyo sāvatthiyaɱ gantvā bhikkhunīnaɱ etamatthaɱ ārācesuɱ. Bhikkhuniyo bhikkhunaɱ etamatthaɱ ārocesuɱ. Bhikkhu bhagavato etamatthaɱ ārocesuɱ. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhu āmantesi. Anujānāmi bhikkhave santhagamaniye magge sāsaɱkasammate sappaṭibhaye bhikkhuniyā saddhiɱ saɱvidhāya ekaddhānamaggaɱ paṭipajjituɱ. " Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Yo pana bhikkhu bhikkhuniyā saddhīɱ saɱvidhāya ekaddhānamaggaɱ paṭipajjeyya antamaso gāmantarampi aññatra samayā pācittiyaɱ. Tatthāyaɱ samayo satthagamanīyo hoti maggo, sāsaɱkasammato, sappaṭibhayo ayaɱ tattha samayo"ti.

5. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaɱ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaɱ bhikkhu samaggena saɱghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaɱ imasmiɱ atthe adhippeto 'bhikkhu'ti.

Bhikkhunī nāma: ubhato saɱghe upasampannā.

Saddhinti: ekato.

Saɱvidhāyāti: gacchāma bhagini gacchāmayya, gacchāmayya gacchāma bhagini ajja vā bhiyyo vā pare vā gacchāmāti saɱvidahati āpatti dukkaṭassa.

Antamaso gāmantarampīti: kukkuṭasampāte2- gāme gāmantare gāmantare āpatti pācittiyassa. Agāmeke araññe addhayojane addhayojane āpatti pācittiyassa.
Aññatra samayāti: ṭhapetvā satthagamanīyo nāma: maggo na sakkā hoti vinā satthena gantuɱ.

Sāsaɱkaɱ nāma: tasmiɱ magge corānaɱ niviṭṭhokāso dissati bhuntokāso dissati ṭhitokāso dissati nisinnokāso dissati nipannokāso dissati.

1. Acchindiɱsuva - machasaɱ 2. Kukkuṭasampāde - sīmu.

[BJT Page 184]

Sappaṭibhayaɱ nāma: tasmiɱ magge corehi manussā hatā disasāti viluntā dissanti ākoṭitā dissanti [page 064] sappaṭibhayaɱ gantvā appaṭibhayaɱ passitvā1- uyyojetabbā gacchatha bhaginiyoti.

Saɱvidahite saɱvidahitasaññi ekaddhānamaggaɱ paṭipajjati antamaso gāmantarampi aññatra samayā āpatti pācittiyassa. Saɱvidahite vematiko ekaddhānamaggaɱ paṭipajjati attamaso gāmantarampi aññatra samayā āpatti pācittiyassa. Saɱvidahite asaɱvidahitasaññi ekaddhāna maggaɱ paṭipajjati anatamaso gāmantarampi aññatra samayā āpatti pācittiyassa.

Bhikkhu saɱvihadati bhikkhuni na saɱvidahati āpatti dukkaṭassa. Asaɱvidahite saɱvidahitasaññi āpatti dukkaṭassa. Asaɱvidahite vematiko āpatti dukkaṭassa. Asaɱvidahite asaɱvidahitasaññi anāpatti.

Anāpatti: samaye asaɱvidahitvā gacchanti2- bhikkhunī saɱvidahati bhikkhu na saɱvidahati visaɱketena gacchanti āpadāsu ummattakassa ādikammikassāti.

Saɱvidhānasikkhāpadaɱ sattamaɱ.

6. 3. 8
Nānāphirūhana sikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaghiyā bhikkhu bhikkhunīhi saddhiɱ saɱvidhāya ekaɱ nāvaɱ3- abhirūhanti. Manussā ujjhāyanti khīyanti vipāvetti: yatheva mayaɱ sapajāpatikā nāvāya4kīḷāma evamevime samaṇā sakyaputtiyā bhikkhunihi saddhiɱ saɱvidhāya ekāya nāvāya kīḷantī ti.

. 12. Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipāventānaɱ. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti "kathaɱ hi nāma chabbaggiyā bhikkhu bhikkhunihi saddhiɱ saɱvidhāya ekaɱ nāvaɱ abhirūssantī"ti.
. 1
Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaɱghaɱ, sannipātāpetvā hatthakaɱ sakyaputtaɱ paṭipucchi.

1. Dassetvā - machasaɱ, dassitvā 2. Gacchati - machaɱ
3. Ekanāvaɱ - syā 4. Ekanāvāya - sayyā

[BJT Page 186]

Saccaɱ kira tumhe bhikkhave bhikkhunihi saddhiɱ saɱvidhāya ekaɱ nāvaɱ abhirūhathāti.

Saccaɱ bhagavā

Vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā bhikkhunīhi saddhiɱ saɱvidhāya ekaddhānamaggaɱ paṭipajjissatha, netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ vigarahitvā dhammikaɱ kathaɱ katvā bhikkhu āmantesi. Tena hi bhikkhave saɱgho channassa bhikkhuno aññavādakaɱ ropetu. Evañca pana bhikkhave imaɱ sikkhapadaɱ uddiseyyātha:

"Yo pana bhikkhu bhikkhuniyā saddhiɱ saɱvidhāya ekaɱ nāvaɱ abhirūbheyya uddhagāminaɱ vā adhogāminiɱ vā pācittiya"nti.

Evañcidaɱ bhagavatā bhikkhunaɱ sikkhāpadaɱ paññattaɱ hoti.

3. [page 065] tena kho pana samayena sambahulā bhikkhu ca bhikkhuniyo ca sāketā sāvatthiyaɱ. Addhānamaggaɱ paṭipannā honti, annarāmagge nadi taritabbā1- hoti. Atha kho tā bhikkhuniyo te bhikkhu etadavocuɱ: "mayampi ayyehi saddhiɱ uttarissāmā"ti. Na bhagini kappati bhikkhuniyā saddhīɱ saɱvidhāya ekaɱ nāvaɱ abhirūhituɱ tumhe vā paṭhamaɱ uttaratha mayaɱ vā uttarissāmāti. Ayyā bhante aggapurisā ayyāva paṭhamaɱ uttarantuti.

4. Atha kho tāsaɱ bhikkhuniyaɱ pacchā uttarantinaɱ corā acchindiɱsu ceva dusesuñca. Atha kho tā bhikkhuniyo sāvatthiyaɱ gantvā bhikkhunīnaɱ etamatthaɱ ārācesuɱ. Bhikkhuniyo bhikkhunaɱ etamatthaɱ ārocesuɱ. Bhikkhu bhagavato etamatthaɱ ārocesuɱ. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhu āmantesi. Anujānāmi bhikkhave tiriyaɱ taraṇāya bhikkhuniyā saddhiɱ saɱvidhāya ekaɱ nāvaɱ abhirūhituɱ" evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Yo pana bhikkhu bhikkhuniyā saddhīɱ saɱvidhāya ekaɱ nāvaɱ abhirūheyya uddhagāminiɱ2- vā aññatra tiriɱ taraṇāya pācittiya"nti.

1. Uttaritabbā - syā
2. Udadhaɱgāminiɱ - machasaɱ.

[BJT Page 188]

5. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaɱ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaɱ bhikkhu samaggena saɱghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaɱ imasmiɱ atthe adhippeto 'bhikkhu'ti.

Bhikkhunī nāma: ubhato saɱghe upasampannā.

Saddhinti: ekato.

Saɱvidhāyāti: abhirūhāma bhagini abhirūhamayya, abhirūhamayya abhirūhāma bhagini ajja vā bhiyyo vā pare vā abhirūhāmāti saɱvidahati āpatti dukkaṭassa. Bhikkhuniya abhirūḷeha bhikkhu abhirūhati āpatti pācittiyassa. Bhikkhu1- abhirūḷeha bhikkhunī abhirūhati āpatti pācittiyassa. Ubho vā abhirūhantī āpatti pācittiyassa.

Uddhagāminati: ujjavanikāya.

Adhogāmininti; ojavanikāya.

Aññatra tiriyaɱ taraṇāyāti: ṭhapetvā tiriyaɱ taraṇaɱ.

Kukkuṭasampāte gāme gāmantare gāmantare āpatti pācittiyassa. Agāmake araññe addhayojane addhayojane āpatti pācittiyassa. Saɱvidahite saɱvidahitasaññi ekaɱ nāvaɱ abhirūhati uddhagāminaɱ vā adhogāminiɱ vā aññatra tiriyaɱ taraṇāya āpatti pācittiyassa. Saɱvidahite vematiko ekaɱ nāvaɱ abhirūhati addhagāminiɱ vā adhogāminiɱ vā aññatra tiriyaɱ taraṇāya āpatti pācittiyassa. Saɱvidahite asaɱvidahitasaññi ekaɱ nāvaɱ abhirūhati uddhāgāmiɱ vā adhogāminiɱ vā aññatra tiriyaɱ taraṇāya [page 066] āpatti pācittiyassa.

Bhikkhu saɱvidahati bhikkhuni na saɱvidahati āpatti dukkaṭassa. Asaɱvidahite saɱvidahitasaññi āpatti dukkaṭassa. Asaɱvidahite vematiko āpatti dukkaṭassa. Asaɱvidahite asaɱvidahitasaññi anāpatti.

Anāpatti: tiriyaɱ taraṇāya asaɱvidahitvā abhirūhanti bhikkhuni saɱvidahati bhikkhu na saɱvidahati visaɱketena abhirūhanti āpadāsu ummattakassa ādikammikassāti.

Nāvāhirūhanasikkhāpadaɱ aṭṭhamaɱ.

1. Bhikkhumahi - machasaɱ, sīmu.

[BJT Page 190]

6. 3. 9
Paripācitasikkhāpadaɱ

1. Tena samayena budadho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena thullananandā bhikkhuni aññatarassa kulassa kulupikā hoti niccabhattikā. Tena ca gahapatinā therā bhikkhu nimantitā honti. Atha kho thullanandā bhikkhunī pubbanha samayaɱ nivāsetvā pattacīvaraɱ ādāya yena taɱ kulaɱ tenupasaɱkami. Upasaɱkamitvā taɱ gahapatiɱ etadavoca:

Kimindaɱ gahapati pahutaɱ khādanīyaɱ bhojanīyaɱ paṭiyattānti.

Therā mayā ayye nimantitāti.

Ke pana te gahapati therāti.

Ayyo sāriputto ayyo mahāmoggallāno ayyo mahākaccāno ayyo mahākoṭṭhito ayyo mahākappino ayyo mahāvundo ayyo anuruddho ayyo revato ayyo upāli ayyo ānando ayyo rāhuloti.

Kiɱ pana tvaɱ gahapati mahānāge tiṭṭhamāne ceṭake nimantesīti"

Ke pana te ayye mahānāgāti?

Ayyo devadatto ayyo kokāliko ayyo kaṭamoraka tissako1- ayyo khaṇḍadeviyā putto ayyo samuddadattoti.

Ayaɱ carahi cullanandāya bhikkhuniyā antarā kathā vippakatā. Atha therā2- bhikkhu pavisiɱsu. Saccaɱ mahānāgā kho tayā gahapati nimatantitāni. Idāneva kho tvaɱ ayye ceṭake akāsi idāni mahānāgeti gharato ca nikkaḍḍha niccabhattañca pacchindi.
2. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti "kathaɱ hi nāma dvedatto jānaɱ bhikkhuni paricitaɱ piṇḍapātaɱ paribhujissati 3- atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaɱghaɱ, sannipātāpetvā hatthakaɱ sakyaputtaɱ paṭipucchi. Saccaɱ kira tvaɱ devadatta jānaɱ bhikkhunīparipācitaɱ piṇḍapātaɱ paribhuñajasīti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, anulomikaɱ appati rūpaɱassāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tvaɱ moghapurisā jānaɱ bhikkhunī paripācitaɱ piṇḍapātaɱ paribhuñajissasi. Netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱvā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ vigarahitvā dhammikaɱ kathaɱ katvā bhikkhu āmantesi. Tena hi bhikkhave saɱgho channassa bhikkhuno aññavādakaɱ ropetu. Evañca pana bhikkhave imaɱ sikkhapadaɱ uddiseyyātha:

[page 067] "yo pana bhikkhu jānaɱ bhikkhuni paripācitaɱ piṇḍapātaɱ bhuñjeyya pācittiya"nti.

1. Karamodakatissako - machasaɱ 2. Atha te therā - machasaɱ
3. Bhuñajissatiti - machasaɱ

[BJT Page 192]

Evañcidaɱ bhagavatā bhikkhunaɱ sikkhāpadaɱ paññattaɱ hoti.

3. Tena kho pana samayena aññataro bhikkhu rājagahā pabbajito ñātikulaɱ agamāsi. Manussā cirassampi1- bhadanto āgatoti sakkaccaɱ bhantaɱ akaɱsu tassa kulassa kulupikā bhikkhunī te manusse etadavoca, "detha āvuso ayyassa bhikkhu" nti. 2- Atha kho so bhikkhu bhagavatā paṭikkhittaɱ jānaɱ bhikkhunīparipācitaɱ piṇḍapātaɱ bhuñajitunti. Kukkuccāyanto na paṭiggahesi. Nāsakkhi piṇḍāya carituɱ chinnabhatto ahosi. Atha kho so bhikkhu ārāmaɱ gantvā bhikkhunaɱ etamatthaɱ ārocesi. Bhikkhu bhagavato etamatthaɱ ārocesuɱ. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhu āmantesi. "Anujānāmi bhikkhave pubbe gihīsamārambhe jānaɱ bhikkhunīparipācitaɱ piṇḍapātaɱ bhuñajituɱ" evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Yo pana bhikkhu jānaɱ bhikkhunīparipācitaɱ piṇḍapātaɱ bhuñjeyya aññatra pubbe gihīsamārambhā pācittiya"nti.

4. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaɱ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaɱ bhikkhu samaggena saɱghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaɱ imasmiɱ atthe adhippeto 'bhikkhu'ti.

Jānāti nāma: sāmaɱ vā jānāti aññe vā tassa ārocentī sā vā aroceti.
Bhikkhunī nāma: ubhato saɱghe upasampannā.

Paripāveti nāma: pubbe adātukāmānaɱ akattukāmānaɱ ayyo bhāṇako ayyo bahussuto ayyo suttantiko ayyo vinayadharo ayyo dhammakathiko detha ayyassa karotha ayyassāti esā paripāveti nāma.

Piṇḍapāto nāma: pañcantaɱ bhojanānaɱ aññataraɱ bhojanaɱ.
Aññatra pubbe gihīsamārambhāti ṭhapetvā gihīsamārambhaɱ.

Gihīsamārambho nāma: ñātaka vā honti pavārikā vā pakatipaṭiyattaɱ vā.

1. Cirassāpi - machasaɱ.
2. Dethayyassa āvuso bhattanti - machasaɱ.

[BJT Page 194]

5. Aññatra pubbe gihīsamārambhā bhuñjissāmīti patigaṇhāti āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pācittiyassa.

[page 068] paripācite paripācitasaññi bhuñjati aññatra pubbe gihisamārambhā āpatti pācittiyassa paripācite vematiko bhuñjati aññatra pubbe gihisamārambhā āpatti dukkaṭassa. Paripācite aparipācitasaññi bhuñjati aññatra pubbe gihīmārambhā anāpatti.

Ekato upasampannāya paripācitaɱ bhuñjati aññatra pubbe gihīmārambhā āpatti dukkaṭassa. Aparipācite paripācitasaññi āpatti dukkaṭassa. Aparipāvite vematiko āpatti dukkaṭassa. Aparipācite aparipācitasaññi anāpatti.

Anāpatti: gahīsamāmbhe1- sikkhamānā paripāceti sāmaṇerā paripāveti pañca bhojanāni ṭhapetvā sabbattha anāpatti ummattakassa ādikammikassāti.

Paripācitasikkhāpadaɱ navamaɱ.

6. 3. 10
Rahonisajja sikkhāpadaɱ

1. Tena samayena budadho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmato udāyissa purāṇadutiyikā bhikkhunīsu pabbajitā hoti. Sā āyasmāto udāyīssa santike abhikkhaṇaɱ āgacchati. Āyasmāpi udāyi tassā bhikkhuniyā santike abhikkhaṇaɱ gacchati. Tena kho pana samayena āyasmā udāyi tassā bhikkhuniyā saddhiɱ eko ekāya raho nisajjaɱ kappesi.

1. Pubbe gihī samārambhe - machasaɱ

[BJT Page 196]

. 2. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti kathaɱ hi nāma āyasmā udāyi bhikkhuniyā saddhiɱ eko ekāya raho nisajjaɱ kappessatī"ti atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaɱghaɱ, sannipātāpetvā hatthakaɱ sakyaputtaɱ paṭipucchi. Saccaɱ kira tvaɱ udāyi, bhikkhuniyā saddhiɱ eko ekāya raho nisajjaɱ kappesīti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, anulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tvaɱ moghapurisā bhikkhuniyā saddhiɱ eko ekāya raho nisajjaɱ kappessasi. Netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ vigarahitvā dhammikaɱ kathaɱ katvā bhikkhu āmantesi. Tena hi bhikkhave saɱgho channassa bhikkhuno aññavādakaɱ ropetu. Evañca pana bhikkhave imaɱ sikkhapadaɱ uddiseyyātha:
. 2
"Yo pana bhikkhu bhikkhuniyā saddhiɱ eko ekāya raho nisajjaɱ kappeyya pācittiya"nti.
3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaɱ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaɱ bhikkhu samaggena saɱghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaɱ imasmiɱ atthe adhippeto 'bhikkhu'ti.

Bhikkhunī nāma: ubhato saɱghe upasaɱkampannā.

Saddhinti: ekato.

Eko ekāyāti: bhikkhu ceva hoti bhikkhunī ca.

[page 069] raho nāma: cakkhussa raho sotassa rābho. Cakkhussa raho nāma: na sakkā hoti akkhiɱ vā nikhaṇiyamāne hamukaɱ vā ukkhipiyamāne sīsaɱ vā ukkhiyapiyamāne passītuɱ. Sotassa raho nāma: na sakkā hoti pakatikathā sotuɱ.

Nissajjaɱ kappeyyāti: bhikkhuniyā nisinnāya bhikkhu upanasinno vā hoti upanipanno vā āpatti pācittiyassa. Bhikkhu nisinno bhikkhuni upanisinnā vā hoti upanipannā vā, āpatti pācittiyassa. Ubho vā nisinnā honti ubho vā nipannā, āpatti pācittiyassa.

Raho rahosaññi eko ekāya nisajjaɱ kappeti āpatti picittiyassa. Raho vematiko eko ekāya nisajjaɱ kappeti āpatti pacittiyassa. Rābho arahosaññi ekako ekāya nisajjaɱ kappeti āpatti pācittiyassa.

[BJT Page 198]

Araho rahosaññi āpatti dukkaṭassa. Araho vematiko āpatti dukkaṭassa, araho arahosaññi anāpatti.

Anāpatti: yo koci viññu dutiyo hoti tiṭṭhati na nisidati arahopekkho aññavihito nisīdati ummattakassa ādikammikassāti.

Rahonisajjasikkhāpadaɱ dasamaɱ.

Bhikkhunovāda vaggo tatiyo.

Tassuddānaɱ;
Asammata'tthaɱgatā upassayaɱ āmisadānena1- sibbati
Addhānaɱ nāvaɱ bhuñjeyya eko ekāya te dasā'ti.

1. Asammata atthaɱgupassayāmisadānena - machasaɱ

[BJT Page 200]

6. 4. 1
Bhojana vaggo
Āvasathapiṇḍa sikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇṇḍikassa ārāme tena kho pana samayena sāvatthiyā avidure aññatarassa pūgassa āvasathapiṇḍo paññatto hoti. Chabbaggiyā bhikkhu pubbanha samayaɱ nivāsetvā pattacīvaraɱ ādāya manussā cirassāpi bhadantā āgatāni te1- sakkaccaɱ parivisiɱsu. Atha kho chabbaggiyā bhikkhu dutiyampi divasaɱ pubbanha samayaɱ nivāsetvā pattacīvaraɱ ādāya atha kho chabbaggiyā bhikkhu tatiyampi divasaɱ pubbanha samayaɱ nivāsetvā pattacīvaraɱ ādāya sāvatthiyaɱ piṇḍāya pavisitvā piṇḍaɱ alabhamānā āvasathaɱ gantvā bhuñajiɱsu. Atha kho chabbaggiyānaɱ bhikkhunaɱ etadahosi. Kiɱ mayaɱ tarissāma ārāmaɱ gantvā hiyyopi idheva āgantabbaɱ bhavistīti. Tattheva anuvasitvā [page 070] anuvasitvā āvasathapiṇḍaɱ bhuñjanti. Titthiyā apasakkanti. Manussā ujjhāyanti khīyanti vipācenti; "kataɱ hi nāma samaṇā sakyaputtiyā anuvasitvā anuvasitvā āvasathapiṇḍaɱ bhuñajissanti na imesaññeva āvasathapiṇḍo paññatto sabbesaññeva āvasathapiṇḍo pañña ttoti.

2. Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipāventānaɱ. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti "kathaɱ hi nāma chabbaggiyā bhikkhu anuvasitvā anuvasitvā āvasathapiṇḍaɱ bhuñajissantī"ti.

"Yo pana bhikkhu bhikkhuniyā saddhiɱ eko ekāya raho nisajjaɱ kappeyya pācittiya"nti.
3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaɱ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaɱ bhikkhu samaggena saɱghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaɱ imasmiɱ atthe adhippeto 'bhikkhu'ti.

Bhikkhunī nāma: ubhato saɱghe upasaɱkampannā.

Saddhinti: ekato.

Eko ekāyāti: bhikkhu ceva hoti bhikkhunī ca.

Raho nāma: cakkhussa raho sotassa rābho. Cakkhussa raho nāma: na sakkā hoti akkhiɱ vā nikhaṇiyamāne hamukaɱ vā ukkhipiyamāne sīsaɱ vā ukkhiyapiyamāne passītuɱ. Sotassa raho nāma: na sakkā hoti pakatikathā sotuɱ.

Nissajjaɱ kappeyyāti: bhikkhuniyā nisinnāya bhikkhu upanasinno vā hoti upanipanno vā āpatti pācittiyassa. Bhikkhu nisinno bhikkhuni upanisinnā vā hoti upanipannā vā, āpatti pācittiyassa. Ubho vā nisinnā honti ubho vā nipannā, āpatti pācittiyassa.

Raho rahosaññi eko ekāya nisajjaɱ kappeti āpatti picittiyassa. Raho vematiko eko ekāya nisajjaɱ kappeti āpatti pacittiyassa. Rābho arahosaññi ekako ekāya nisajjaɱ kappeti āpatti pācittiyassa.

[BJT Page 198]

Araho rahosaññi āpatti dukkaṭassa. Araho vematiko āpatti dukkaṭassa, araho arahosaññi anāpatti.

Anāpatti: yo koci viññu dutiyo hoti tiṭṭhati na nisidati arahopekkho aññavihito nisīdati ummattakassa ādikammikassāti.

Rahonisajjasikkhāpadaɱ dasamaɱ.

Bhikkhunovāda vaggo tatiyo.

Tassuddānaɱ;
Asammata'tthaɱgatā upassayaɱ āmisadānena1- sibbati
Addhānaɱ nāvaɱ bhuñjeyya eko ekāya te dasā'ti.

1. Asammata atthaɱgupassayāmisadānena - machasaɱ

[BJT Page 200]

6. 4. 1
Bhojana vaggo
Āvasathapiṇḍa sikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena sāvatthiyā avidure aññatarassa pugassa āvasathapiṇḍo paññatto hoti. Chabbaggiyā bhikkhu pubbanha samayaɱ nivāsetvā pattacīvaraɱ ādāya manussā cirassāpi bhadantā āgatāni te1- sakkaccaɱ puricisiɱsu. Atha kho chabbaggiyā bhikkhu dutiyampi divasaɱ pubbanha samayaɱ nivāsetvā pattacīvaraɱ ādāya atha kho chabbaggiyā bhikkhu tatiyampi divasaɱ pubbanha samayaɱ nivāsetvā pattacīvaraɱ ādāya sāvatthiyaɱ piṇḍāya pavisitvā piṇḍaɱ alabhamānā āvasathaɱ gantvā bhuñajiɱsu. Atha kho chabbaggiyānaɱ bhikkhunaɱ etadahosi. Kiɱ mayaɱ tarissāma ārāmaɱ gantvā hiyyopi idheva āgantabbaɱ bhavistīti. Tattheva anuvasitvā anuvasitvā āvasathapiṇḍaɱ bhuñjanti. Titthiyā apasakkanti. Manussā ujjhāyanti khīyanti vipācenti; "kataɱ hi nāma samaṇā sakyaputtiyā anuvasitvā anuvasitvā āvasathapiṇḍaɱ bhuñajissanti na imesaññeva āvasathapiṇḍo paññatto sabbesaññeva āvasathapiṇḍo pañña ttoti.

2. Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipāventānaɱ. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti "kathaɱ hi nāma chabbaggiyā bhikkhu anuvasitvā anuvasitvā āvasathapiṇḍaɱ bhuñajissantī"ti. - Pe- saccaɱ kira tumhe bhikkhave anuvasitvā anuvasitvā āvasathapiṇḍaɱ bhuñajathāti? Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, anulo mikaɱappatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā anuvasitvā anuvasitvā āvasathapiṇḍaɱ bhuñajissatha netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ vigarahitvā dhammikaɱ kathaɱ katvā bhikkhu āmantesi. Tena hi bhikkhave saɱgho channassa bhikkhuno aññavādakaɱ ropetu. Evañca pana bhikkhave imaɱ sikkhapadaɱ uddiseyyātha:

"Eko āvasathapiṇḍo bhuñajitabbo tato ce uttariɱ bhuñjeyya picittiya"nti.

Evañcidaɱ bhagavatā bhikkhunaɱ sikkhāpadaɱ paññattaɱ hoti.

1. Te ti padaɱ nadissate maramma chaṭṭhasaɱgitipiṭake.

[BJT Page 202]

3. Tena kho pana samayena āyasmā sāriputto kosalesu janapadesu sāvatthiyaɱ gacchanto yena aññataro āvasatho tenupasaɱkami. Manussā cirassāpi thero āgatoti sakkaccaɱ parivisiɱsu. Atha kho āyasmato sāriputtassa bhuttāvissa kharo ābādho uppajji. Nāsakkhi tamhā āvasathā pakkamituɱ. Atha kho te manussā dutiyampi divasaɱ āyasmantaɱ sāriputtaɱ bhagavatā paṭikkhittaɱ anuvasitvā anuvasitvā āvasathaṇḍaɱ bhuñajitunti kukkuccāyanto na paṭiggahesi. Chinnahatto āhosi. Atha kho āyasmā sāriputto sāvatthiyaɱ gantvā bhikkhunaɱ etamatthaɱ ārocesi. Bhikkhu bhagavato etamatthaɱ ārocesuɱ.

4. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhu āmantesi "anujānāmi bhikkhave gilānena bhikkhunā anuvasitvā anuvasitvā āvasathapiṇḍaɱ bhuñajituɱ, " evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Agilānena bhikkhunā eko āvasathapiṇḍo bhuñajitabbo tato ce uttariɱ bhuñjeyya pācittiya"nti.

5. Agilāno nāma: sakkoti tamhā āvasathā pakkamituɱ. Gilāno nāma na sakkoti samhā avasathā pakkamituɱ.

[page 071] āvasathapiṇḍo nāma pañcannaɱ bhojanānaɱ aññataraɱ bhojanaɱ, sālāyaɱ vā maṇḍape vā rukkhamule vā ajjhohāre ajjhākāse vā anodissa yāvadattho paññatto hoti.

Agilānena bhikkhunā sakiɱ bhuñjitabbaɱ1- tato ce uttariɱ bhuñajissāmīti patigaṇhāti āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pācittiyassa.

Agilāno agilānasaññi tatuttariɱ āvasathapiṇḍaɱ bhuñjati āpatti pācittiyassa. Agigāno vematiko tatuttariɱ āvasathapiṇḍaɱ bhuñjīti āpatti pācittiyassa. Agilāno gilānasaññi tatuttariɱ āvasathapiṇḍaɱ bhuñjīti āpatti pācittiyassa.

1. Bhuñajitabbo - machasaɱ.

[BJT Page 204]

Gilāno agilānasaññi āpatti dukkaṭassa. Gilāno vematiko āpatti dukkaṭassa. Gilāno gilānasaññi anāpatti.

Anāpatti: gilānassa, agilāno sakiɱ bhuñjati, gacchanto vā āgacchanto vā bhuñajanto vā bhuñjīti. Sāmikā nimantetvā bhojenti odissa paññanto hoti, na yāvadatvo paññanto hoti, pañca bhojanāni ṭhapetvā sabbattha anāpatti ummattakassa ādikammikassāti.

Āvasathapiṇḍa sikkhāpadaɱ paṭhamaɱ.

6. 4. 2
Gaṇabhojana sikkhāpadaɱ

1. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena devadatto parihīnalāhasakkāro sapariso kulesu viññāpetvā viññāpetvā bhuñjati manussā ujjhāyanti khīyanti vipāventi: "kataɱ hi nāma samaṇā sakyaputtiyā kulesu viññāpetvā viññāpetvā bhuñajissanti, kassa sampannaɱ na manāpaɱ, kassa sudu na ruccatī"ti.

2. Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khiyantānaɱ vipācentānaɱ, ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti kathaɱ hi nāma dvedatto sapariso kulesu viññāpetvā viññāpetvā bhuñajissatī"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā
Etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaɱghaɱ, sannipātāpetvā hatthakaɱ sakyaputtaɱ paṭipucchi. Saccaɱ kira tvaɱ devadatta, sapariso kulesu viññāpetvā viññāpetvā bhuñajisiti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, anulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tvaɱ moghapurisa, sapariso kulesu viññāpetvā viññāpetvā bhuñajissasi. Vihāre seyyaɱ santharitvā taɱ pakkamantā neva uddharissanti na netaɱ moghapurisa, appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ vigarahitvā dhammikaɱ kathaɱ katvā bhikkhu āmantesi. Tena hi bhikkhave saɱgho channassa bhikkhuno aññavādakaɱ ropetu. Evañca pana bhikkhave imaɱ sikkhapadaɱ uddiseyyātha:

"Gaṇabhojane pācittiya"nti.

Evañcidaɱ bhagavatā bhikkhunaɱ sikkhāpadaɱ paññantaɱ hoti.

[BJT Page 206]

3. [page 072] tena kho pana samayena manussā gilāne bhikkhu bhantena nimantenti. Bhikkhu kukkuccāyantā nādhivāsenti, " paṭikkhikkhittaɱ bhagavatā gaṇabhojana"nti. Bhagavato etamatthaɱ ārocesuɱ. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhu āmantesi. "Anujānāmī bhikkhave, gilānena bhikkhunā gaṇabhojanaɱ bhuñajituɱ. Evañca pana bhikkhave, imaɱ sikkhāpadaɱ uddiseyyātha:

"Gaṇabhojane aññatra samayā pācittiyaɱ, tatthāyaɱ samayo; gilānasamayo, ayaɱ tattha samayo"nti.

Evañcidaɱ bhagavatā bhikkhunaɱ sikkhapadaɱ paññattaɱ hoti.

. 74. Tena kho pana samayena manussā civaradānasamaye sacīvarabhantaɱ paṭiyādetvā bhikkhu nimantenti. Bhikkhu " bhojetvā cīvarena1acchādessāmā"ti. Bhikkhu kukkuccāyantā nādhivāsenti, "paṭikkhittaɱ bhagavatā gaṇabhojana"nti. Cīvaraɱ parittaɱ uppajjati. Bhagavato etamatthaɱ ārocesuɱ. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhu āmantesi. "Anujānāmī bhikkhave, cīvaradānasamaye gaṇabhojanaɱ bhuñajituɱ. Evañca pana bhikkhave, imaɱ sikkhāpadaɱ uddiseyyātha:

"Gaṇabhojane aññatra samayā pācittiyaɱ, tatthāyaɱ samayo; gilānasamayo, ayaɱ tattha samayo"nti.

Evañcidaɱ bhagavatā bhikkhunaɱ sikkhapadaɱ paññattaɱ hoti.

5. Tena kho pana samayena manussā civarakāreke bhikkhu bhantena nimantenti. Bhikkhu kukkuccāyantā nādhivāsenti, paṭikkhittaɱ bhagavatā gaṇabhojananti. Bhagavato etamatthaɱ ārocesuɱ. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhu āmantesi. Anujānāmī bhikkhave, cīvaradānasamaye gaṇabhojanaɱ bhuñajituɱ" evañca pana bhikkhave, imaɱ sikkhāpadaɱ uddiseyyātha:

"Gaṇabhojane aññatrasamayā pācittiyaɱ, tatthāyaɱ samayo: gilānasamayo, cīvaradānasamayo cīvarakārasamayo, ayaɱ tattha samayo"ti.

Evañcidaɱ bhagavatā bhikkhunaɱ sikkhapadaɱ paññattaɱ hoti.
. 7
1. Cīvarehi - sīmu 11 sī1

[BJT Page 208]

6. Tena kho pana samayena manussehi saddhiɱ [page 073] addhānaɱ gacchanti, atha kho te bhikkhu te manusse etadavocuɱ, mahuttaɱ āvuso āgametha piṇḍāya carissāmā"ti, te evamāhaɱsu idheva bhanne bhuñajathāti. Bhikkhu kukkuccāyantā na patigaṇhāti paṭikkhittaɱ bhagavatā gaṇabhojananti. Bhagavato etamatthaɱ ārocesuɱ. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhu āmantesi. Anujānāmī bhikkhave, addhānagamanasamaye gaṇabhojanaɱ bhuñajituɱ" evañca pana bhikkhave, imaɱ sikkhāpadaɱ uddiseyyātha:

"Gaṇabhojane aññatra samayā pācittiyaɱ, tatthāyaɱ samayo: gilānasamayo, cīvaradānasamayo cīvarakārasamayo, addhānagamanasamayo. Ayaɱ tattha samayo"ti.

Evañcidaɱ bhagavatā bhikkhunaɱ sikkhapadaɱ paññattaɱ hoti.

7. Tena kho pana samayena bhikkhu manussehi saddhiɱ nāvāya gacchanti, atha kho te bhikkhu te manusse etadavocuɱ, "mahuttaɱ āvuso tiraɱ upanetha piṇḍāya carissāmā"ti. Te evamāhaɱsu idheva bhanne bhuñajathāti. Bhikkhu kukkuccāyantā napatigaṇhāti, paṭikkhittaɱ bhagavatā gaṇabhojananti. Bhagavato etamatthaɱ ārocesuɱ. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhu āmantesi. Anujānāmī bhikkhave, addhānagamanasamaye gaṇabhojanaɱ bhuñajituɱ" evañca pana bhikkhave, imaɱ sikkhāpadaɱ uddiseyyātha:

"Gaṇabhojane aññatra samayā pācittiyaɱ, tatthāyaɱ samayo: gilānasamayo, cīvaradānasamayo cīvarakārasamayo, addhānagamanasamayo. Nāvahirūhanasayo, ayaɱ tattha samayo"ti.

Evañcidaɱ bhagavatā bhikkhunaɱ sikkhapadaɱ paññattaɱ hoti.

8. Tena kho pana samayena dissu vassaɱ vutthā bhikkhu rājagahaɱ āgacchanti, bhagavantaɱ dassanāya. Manussā nānāverajjake bhikkhu pasasitvā bhantena nimantenti. Bhikkhu kukkuccāyantā nādhivāsenti, paṭikkhittaɱ bhagavatā gaṇabhojananti. Bhagavato etamatthaɱ ārocesuɱ. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhu āmantesi. Anujānāmī bhikkhave, addhānagamanasamaye gaṇabhojanaɱ bhuñajituɱ" evañca pana bhikkhave, imaɱ sikkhāpadaɱ uddiseyyātha:

"Gaṇabhojane aññatra samayā pācittiyaɱ, tatthāyaɱ samayo: gilānasamayo, cīvaradānasamayo cīvarakārasamayo, addhānagamanasamayo. Nāvahirūhanasayo, mahāsamayo ayaɱ tattha samayo"ti.

Evañcidaɱ bhagavatā bhikkhunaɱ sikkhapadaɱ paññattaɱ hoti.

[BJT Page 210]

9. [page 074] tena kho pana samayena rañño māgadhassa seniyassa bimbisārassa ñātisālohito ājivakesu pabbajito hoti. Atha kho so ājivako yena rājā māgadho seniyo bimbisāraɱ etadavoca: "icchāmhaɱ mahārāja sabbapāsaṇḍikabhattaɱ kātunti" sace kho tvaɱ bhante buddhapamukhaɱ bhikkhusaɱghaɱ paṭhamaɱ bhojeyyāsi, evaɱ kareyyāsī'ti. Atha kho so ājivako bhikkhunaɱ santike dutaɱ pāhesi: adhivāsenatu me bhikkhu svātanāya bhattanti. Bhikkhu kukkuccāyanto nādhivāsenti, paṭikkhittaɱ bhagavatā gaṇabhojananti. Atha kho so ājivako yena bhagavā tenupasaɱkami, upasaɱkamitvā bhagavatā saddhiɱ sammodi, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhito kho so ājivako bhagavantaɱ etadavoca; "bhavampi gotamo pabbajito ahampi pabbajito, arahati pabbajato pabbajitassa piṇḍaɱ paṭiggahetuɱ, adhivāsetu me bhavaɱ gotamo svātanāya bhantaɱ saddhiɱ bhikkhusaɱghenā"ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho so ājivako bhagavato adhivāsanaɱ viditvā pakkāmi. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kataɱ katvā bhikkhu āmantesi, "anujānāmi bhikkhave samaṇabhattasamaye gaṇabhojanaɱ bhuñajituɱ. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Gaṇabhojane aññatra samayā pācittiyaɱ, tatthāyaɱ samayo: gilānasamayo, cīvaradānasamayo cīvarakārasamayo, addhānagamanasamayo. Nāvahirūhanasayo, mahāsamayo samaṇabhattasamayo, ayaɱ tattha samayo"ti.

10. Gaṇabhojanaɱ nāma: yattha cattāro bhikkhu pañcattaɱ bhojanānaɱ aññatarena bhojanena nimattitā bhuñjanti, etaɱ gaṇabhonaɱ nāma. Aññatrasamayāti: ṭhapetvā samayaɱ.

Gilānasamayo nāma: antamaso pādāpi phālitā1- honti gilānasamayoti bhuñjitabbaɱ. Cīvaradānasamayo nāma: anatthate kaṭhane2- vassānassa pacchimo māso. Atthate kaṭhine pañcamāsā cīvaradānasamayoti bhuñjitabbaɱ. Cīvarakārasamayo nāma: cīvare kayiramāne cīvarakārasamayoti bhuñjitabbaɱ [page 075] addhānagamanasamayo nāma addhayojanaɱ gacchissāmīti bhuñjitabbaɱ, gacchantena bhuñjitabbaɱ, gatena bhuñjitabbaɱ.

1. Phalitā - machasaɱ 2. Kathine - machasaɱ,
[BJT Page 212]

Nāvāhirūhanasamayo nāma: nāvaɱ abhirūhissāmiti bhuñjitabbaɱ. Ārūḷhena bhuñjitabbaɱ, orūḷhena bhuñjitabbaɱ. Mahāsamayo nāma: yattha ve tayo bhikkhu piṇḍāya caritvā yāpenti, catutthe āgate na yāpenni, mahāsamayeni bhuñjitabbaɱ. Samaṇabhattasamayo nāma- yo koci paribbājakasamāpanno bhantaɱ karoti samaṇabhattasamayoti bhuñjitabbaɱ.

Aññatra samayā bhuñjissāmīti patigaṇhāti āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti picittiyassa. Gaṇabhojane gaṇabhojanasaññi aññatra samayā bhuñjīti āpatti pācittiyassa. Gaṇabhojane vematiko aññatra samayā bhuñjīti āpatti pācittiyassa. Gaṇabhojane na gaṇabhojanasaññi aññatra samayā bhuñjīti āpatti pācittiyassa. Na gaṇabhojane gaṇabhojanasaññi āpatti dukkaṭassa, na gaṇabhojane vematiko āpatti dukkaṭassa. Na gaṇabhojane na gaṇabhojanasaññi anāpatti.

Anāpatti: samaye dve tayo ekato bhuñajinti piṇḍāya caritvā ekato sannipatitvā bhuñajinti niccabhante salākabhante, pakkhike, uposathike, paṭipadike, 1- pañca bhojanāni ṭhapetvā sabbattha anāpatti ummattakassa ādikammikassāti.

Gaṇabhojanasikkhāpadaɱ dutiyaɱ

6. 4. 3
Paramparahojana sikkhāpadaɱ

1. Tena samayena buddho bhagavā vesāliyaɱ viharati mahāvane kūṭāgārasālāyaɱ. Tena kho pana samayena vesāliyaɱ paṇitānaɱ bhantānaɱ bhattapaṭipāṭi aṭṭhitā2- hoti. Atha kho aññatarassa daḷīddassa kammakarassa3- etadahosi: " na kho idaɱ orakaɱ bhavissati, yathā ime4- manussā sakkaccaɱ bhattaɱ karonti, yannutāhampi bhattaɱ kareyyanti. " Atha kho so daḷiddo kammakaro yena kirapatiko tenupasaɱkami. Upasaɱkamitvā taɱ kirapatikaɱ etadavoca:

1. Niccabhattaɱ salākabhattaɱ pakkhikaɱ uposathikaɱ pāṭipādikaɱ - machaɱ
2. Adhiṭṭhitā - machasaɱ
3. Kammakārassa - machasaɱ
4. Yathayime - machasaɱ

[BJT Page 214]

"Icchāmhaɱ ayyaputta, buddha [page 076] pamukhassa bhikkhusaɱghassa bhattaɱ kātuɱ, dehi me vetananti". Sopi kho kirapatiko saddho hoti pasanto. Atha kho so kirapatiko tassa daḷiddassa kammakarassa abbhātirekaɱ1- vetanaɱ adāsi. Atha kho so daḷiddo kammakaro yena bhagavā tenupasaɱkami, upasaɱkamitvā, bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho so daḷiddo kammakaro bhagavantaɱ etadavoca; "adhivāsetu me bhante bhagavā svātanāya bhantaɱ saddhiɱ bhikkhusaɱghenā"ti. Mahā kho avuso bhikkhusaɱgho jānāhīti. Hotu bhante2mahābhikkhusaɱgho, bahu me badarā paṭiyantā badaramissenapayyā3paripurissantīti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho so daḷiddo kammakaro bhagavato adhivāsanaɱ viditvā uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi.

2. Assosuɱ kho bhikkhu daḷiddena kira kammakarena svātanāya buddhapamukho bhikkhusaɱgho nimantito, badaramissenapayyā paripurissantīti. Te kālasseva piṇḍāya caritvā bhuñajiɱsu. Assosuɱ kho manussā daḷiddena kira kammakarena buddhapamukho bhikkhusaɱgho nimantitoti. Te daḷiddassa kammakarassa pahutaɱ khādanīyaɱ bhojanīyaɱ abhihariɱsu.

3. Atha kho so daḷiddo kammakaro tassā rattiyā accayena panitaɱ khādanīyaɱ bhojanīyaɱ paṭiyādāpetvā bhagavato kālaɱ ārocāpesi. Kālo bhante niṭṭhitaɱ bhattanti. Atha kho bhagavā pubbanhasamayaɱ nivāsetvā pattacīvaramādāya yena tassa daḷiddassa kammakarassa nivesanaɱ tenupasaɱkami, upasaɱkamitvā paññatte āsane nasīdi. Saddhiɱ bhikkhusaɱghena. Atha kho so diḷiddo kammakaro bhattagge bhikkhu parivisati. Bhikkhu evamāhaɱsu: "thokaɱ āvuso dehi, thokaɱ āvuso dehī"ti. Mā kho tumhe bhante ayaɱ daḷiddo kammakaroti thokathokaɱ4paṭigaṇhittha, pahutaɱ me khādanīyaɱ bhojanīyaɱ paṭiyattaɱ paṭiggaṇhātha bhante yāvadatthanti. Na kho mayaɱ āvuso etaɱ kāraṇā thokaɱ thokaɱ paṭiggaṇhāma api ca mayaɱ kālasseva piṇḍāya caritvā bhuñajimhā, tena mayaɱ thokaɱ thokaɱ paṭiggaṇhāmoti. Atha kho so daḷiddo kammakaro ujjhāyati khīyati vipāceti: "kataɱ hi nāma bhadantā mayā nimantitā aññatra bhuñajissanti, na cāhaɱ paṭibalo yāvadatthaɱ dātunti. Assosuɱ kho bhikkhu tassa daḷiddassa [page 077] kammakarassa ujjhāyantassa khīyantassa vipācentassa.

1. Atirekaɱ - syā 3. Peyyā - machasaɱ
2. Hotu-me- bhante - machasaɱ 4. Thokaɱ thokaɱ - machasaɱ

[BJT Page 216]

4. Ye te bhikkhu apapicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti "kathaɱ hi nāma bhikkhu aññatra nimantitā aññatra bhuñajissanti"ti. Atha kho te bhikkhu hatthakaɱ sakyaputtaɱ anekapariyāyena vigarahitvā bhagavate etamatthaɱ ārovesuɱ, atha kho bhagavā etasmīɱ nidāne ekasmiɱ pakaraṇe bhikkhusaɱghaɱ, santipātāpetvā hatthakaɱ sakyaputtaɱ paṭipucchi. "Saccaɱ kira bhikkhave bhikkhu aññatra nimantitā aññatra bhuñajintiti? Saccaɱ bhagavāti. Vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma te bhikkhave moghapurisā aññatra nimattitā aññatra bhuñajissanti. Netaɱ moghapurisaɱ appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya saddhammaṭṭhitiyā, vinayānuggahaya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Paramaparahojane pācittiya"nti.

Evañcidaɱ bhagavatā bhikkhunaɱ sikkhāpadaɱ paññattaɱ hoti.

5. Netaɱ kho pana samayena aññataro bhikkhu gilāno hoti aññataro bhikkhu piṇḍapātaɱ ādāya yena so bhikkhu tenupasaɱkami, upasaɱkamitvā taɱ bhikkhu etacavoca: "bhuñajāhi āvusoti" alaɱ āvuso atthi me bhattapaccāsāti tassa bhikkhuno piṇḍapāto ussure1- āhariyittha. So bhikkhu na cittarūpaɱ bhuñaji bhagavato etamatthaɱ ārocesuɱ. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhu āmantesi: "anujānāmi bhikkhave gilānena bhikkhunā paramparahojanaɱ bhuñajituɱ. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Paramaparahojane aññatra samayā pācittiyaɱ tatthāyaɱ samayo gilānasamayo ayaɱ tattha samāyo"ti.

Evañcidaɱ bhagavatā bhikkhunaɱ sikkhāpadaɱ paññattaɱ hoti.

6. Tena kho pana samayena manussā civaradānasamaye sacīvarabhantaɱ2paṭiyādetvā3- bhikkhu nimantenti. "Bhojetvā cīvarena acchādessāmā"ti. Bhikkhu kukkuccāyantā nādhivāsenti, "paṭikkhittaɱ bhagavatā paramparahojana"nti. Cīvaraɱ parittaɱ uppajjati. Bhagavato etamatthaɱ ārocesuɱ. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhu āmantesi. "Anujānāmī bhikkhave, cīvaradānasamaye gaṇabhojanaɱ bhuñajituɱ. Evañca pana bhikkhave, imaɱ sikkhāpadaɱ uddiseyyātha:

"Paramparahojane aññatra samayā pācittiyaɱ, tatthāyaɱ samayo; gilānasamayo, cīvaradānasamayo ayaɱ tattha samayo"nti.

Evañcidaɱ bhagavatā bhikkhunaɱ sikkhapadaɱ paññattaɱ hoti.

1. Ussurena (katthavi)
2. Cīvarabhattaɱ sīmu 1 sī11
3. Paṭiyādāpetvā - sīmu1 sī11

[BJT Page 218]

7. Tena kho pana samayena manussā civarakārake bhikkhu bhantena nimantenti. Bhikkhu kukkuccāyantā nādhivāsenti, "paṭikkhittaɱ bhagavatā paramparahojana"nti. Bhagavato etamatthaɱ ārocesuɱ. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhu āmantesi. Anujānāmī bhikkhave, cīvaradānasamaye gaṇabhojanaɱ bhuñajituɱ "evañca pana bhikkhave, imaɱ sikkhāpadaɱ uddiseyyātha:

"Paramparahojane aññatra samayā pācittiyaɱ, tatthāyaɱ samayo gilānasamayo,
Cīvaradānasamayo cīvarakārasamayo, ayaɱ tattha samayo"ti.

Evañcidaɱ bhagavatā bhikkhunaɱ sikkhapadaɱ paññattaɱ hoti.

8. Atha kho bhagavā pubbanahasamayaɱ nivāsetvā pattacīvaramādāya [page 078] āyasmatā ānandena pacchāsamaṇena yena aññataraɱ kulaɱ tenupasaɱkami, upasaɱkamitvā paññatte āsane nasīdi. Atha kho te manussā bhagavato ca āyasmato ca ānandassa bhojanaɱ adaɱsu. Āyasmā ānando kukkuccāyanto na paṭigaṇhāti. Paṭigaṇhāhi1ānandati. Alaɱ bhagavā atthi me bhattapaccacāsāti. Tenahānanda, vikappetvā gaṇhāhīti. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhu āmantesi. "Anujānāmi bhikkhave vikappetvā2- paramparahojanaɱ bhuñjituɱ, evañca pana bhikkhave vikappetabbaɱ: mayihaɱ bhattapaccāsaɱ itthannāmassa dammiti.

9. Paramparahojanaɱ nāma: pañcannaɱ bhojanānaɱ aññatarena bhojānana nimattito taɱ ṭhapetvā aññaɱ pañcannaɱ bhojanānaɱ aññataraɱ bhojanaɱ bhuñjīti, etaɱ paramparahojanaɱ nāma.

Aññatrasamayāti ṭhapetvā samayaɱ

Gilānasamayo nāma: na sakkoti ekāsane nisinno yāvadatthaɱ bhuñajituɱ gilānasamayoti bhuñjitabbaɱ

Cīvaranasamayo nāma: anatthate kaṭhane vassānassa pacchimo māso, atthate kaṭhine pañcamāsā cīvaradāna samayoti bhuñjitabbaɱ

Cīvarakārasamayo nāma: cīvare kayiramāne cīvarakāra samayoti bhuñjitabbaɱ.

Añcatra samayā bhuñjissāmīti patigaṇhāti, āpatti dukkaṭassa ajjhohāre ajjhohāre āpatti pācittiyassa.

1. Gaṇhāti - machasaɱ
2. Bhatta paccāsaɱ vikappetvā - syā

[BJT Page 220]

Paramparahojane paramparahojanasaññi aññatra samayā bhuñjati āpatti pācittiyassa. Paramparahojane vematiko aññatrasamayā bhuñjīti āpatti pācittiyassa paramparahojane na paramparahojanasaññi aññatra samayā bhuñjīti āpatti pācittiyassa.

Na paramparahojane paramparahojanasaññi āpatti dukkaṭassa na paramparahojane vematiko āpatti dukkaṭassa na paramparahojane na paramparahojanasaññi anāpatti

Anāpatti: samaye vikappetvā bhuñjīti dve tayo nimantane ekato bhuñjīti, nimantanapaṭipāṭiyā bhuñjati, sakalena gāmela nimantito tasmiɱ gāme yattha katthavi bhuñjīti, sakalena pugena nimattito tasmiɱ puge yattha katthavi bhuñjīti, nimattiyemāno bhikkhaɱ gahessāmiti bhaṇati, niccabhante salākabhante pakkhike uposathike pāṭipadike pañcabhojanāni ṭhapetvā sabbattha anāpatti, ummattakassa ādikammikassāti.

Parampara bhojanasikkhāpadaɱ tatiyaɱ

6. 4. 4
Kāṇamātusikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana [page 079] samayena kāṇamātā upāsikā saddhā hoti pasannā. Kāṇā gāmake aññatarassa purisassa dinnā hoti. Atha kho kāṇā mātugharaɱ agamāsi kenacideva karaṇiyena. Atha kho kāṇāya sāmiko kāṇāya santike dutaɱ pāhesi: "āgacchatu kāṇā, icchāmi kāṇāya āgata" nti. Atha kho kāṇamātā upāsikā kismiɱ viya rittahatthaɱ gantunti pūvaɱ1- paci. Pakke puve aññataro piṇaḍacāriko bhikku kāṇamātāya upāsikāya nivesanaɱ pāvisa. Atha kho

1. Pupaɱ (katthavi)

[BJT Page 222]

Kāṇamātā upāsikā tassa bhikkhuno pūvaɱ dāpesi. So nikkhamitvā aññassa ācikkhi. Tassapi pūvaɱ dāpesi. Sopi1nikkhamitvā aññassa ācikkhi. Tassapi pūvaɱ dāpesi. Yathā paṭiyattaɱ pūvaɱ parikkhayaɱ agamāsi. Dutiyampi kho kāṇāya sāmiko kāṇāya sannike dutaɱ pāhesi. "Āgacchatu kāṇā, icchāmi kāṇāya āgata"nti dutiyampi kho kāṇamātā upāsikā kismiɱ viya rittahatthaɱ gantunti pūvaɱ pavi. Pakke puve aññataro piṇaḍacāriko bhikkhu kāṇamātāya upāsikāya nivesanaɱ pāvisi. Atha kho kāṇamātā upāsikā tassa bhikkhuno pūvaɱ dāpesi. So nikkhamitvā aññassa ācikkhi, tassapi pūvaɱ dāpesi so pi nikkhamitvā aññassa ghācikkhi. Tassapi pūvaɱ dāpesi. Yathāpaṭiyattaɱ pūvaɱ parikkhayaɱ agamāsi. Tatiyampi kho kāṇāya sāmiko kāṇāya sannike dutaɱ pāhesi "āgacchatu kāṇā icchāmi kāṇāya āgataɱ sace kāṇā nāgacchissati ahaɱ aññaɱ pajāpatiɱ ānessāmī"ti. Tatiyampi kho kāṇamātā upasikā kismiɱ viya ritta hatthaɱ gantunti pūvaɱ paci. Pakke puve aññataro piṇḍacāriko bhikkhu kāṇamātāya upāsikāya nivesanaɱ pācisi. Atha kho kāṇamātā upāsikā tassa bhikkhuno pūvaɱ dāpesi. So nikkhamitvā aññassa ācikkhi tassapi pūvaɱ dāpesi sopi nikkhamitvā aññassa ācikkhi. Tassapi pūvaɱ dāpesi, yathā paṭiyattaɱ pūvaɱ parikkhayaɱ agamāsi. Atha kho kāṇāya sāmiko aññaɱ pajāpatiɱ ānesi. Assosi kho kāṇā tena kira purisena aññā pajāpati ānitāni, rodanti aṭṭhāsi.

2. Atha kho bhagavā pubbanhasamayaɱ nivāsetvā pattacīvara mādāya yena kāṇāmātāya upasikāya nivesanaɱ tenupasaɱkami, upasaɱkamitvā paññatte āsane nisīdi. Atha kho kāṇamātā upāsikā yena bhagavā tenusaɱkami upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho kāṇamātaraɱ upāsikaɱ bhagavā etadavoca: "kissāyaɱ kāṇā rodatī"ti, atha kho kāṇamātā upāsikā bhagavato etamatthaɱ ārocesi. Atha kho bhagavā kānamātaraɱ upāsikaɱ dhammiyā kathāya sandassetavā samādapetvā samuttejetvā sampahaɱsetvā uṭṭhāyāsanā pakkāmi.

1. So - machasaɱ

[BJT Page 224]

3. Tena kho pana samayena aññataro sattho rājagahā paṭiyālokaɱ gantukāmo hoti. Aññataro piṇḍacāriko bhikkhu taɱ satthaɱ piṇḍāya pāvisi. Aññataro upāsako tassa bhikkhuno sattuɱ dāpesi. So nikkhamitavā aññassa ācikkhi. Tassasapi tassapi sattuɱ dāpesi. Sopi nikkhamitvā aññassa ācikkhi tassapi sattuɱ dāpesi. Yathāpaṭiyattaɱ pātheyyaɱ parikkhayaɱ [page 080] agamāsi. Atha kho so upāsako te manusse etadavoca: "ajjanho1ayyā āgametha yathāpaṭiyattaɱ pātheyyaɱ ayyānaɱ dinnaɱ, pātheyyaɱ paṭiyāssomī"ti nāyya2- sakkā āgametuɱ payāto satthoti agamaɱsu. Atha kho tassa upāsakassa pātheyyaɱ paṭiyādetvā paccha gacchantassa vorā acchindiɱsu. Manussā ujjhāyanti khīyanti vipacenti: "kathaɱ hi nāma sāmaṇā sakyaputtiyā na mattaɱ jānitvā paṭiggahessanti, ayaɱ imesaɱ datvā pacchā gacchanto corehi acchinno"ti.

4. Assesuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khiyantānaɱ vipācentatānaɱ. 9Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhu āmantesi: tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasaatthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya dummaṅkūnaɱ puggalānaɱ niggahāya, pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasannānaɱ pasādāya, pasannānaɱ bhiyyo bhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:
. 9
"Bhikkhuɱ paneva kulaɱ upagataɱ pucehi vā manthehi vā abhihaṭṭhuɱ pavāreyya, ākaɱkhamānena bhikkhunā dvattipattapurā paṭiggahetabbā. Tato ce uttariɱ paṭigaṇbheyya pācittiyaɱ, dvattipattapure paṭiggahetvā tato nīharitvā bhikkhuhi saddhiɱ saɱvibhajitabbaɱ, ayaɱ tattha sāmīcī"ti.

5. Bhikkhuɱ paneva kulaɱ upagatinti kulaɱ nāma: cattāri kulāni: khattiyakulaɱ brāhmaṇakulaɱ vessakulaɱ suddakulaɱ
Upagatanti: tattha upagataɱ
Pūvaɱ nāma: yaɱ kiñci pahenakatthāya paṭiyattaɱ
Manthaɱ nāma: yaɱ kiñci pātheyyatthāya paṭiyattaɱ

1. Ajjaṇho - sīmu 1
2. Nāyyo - machasaɱ

[BJT Page 226]

Abhihaṭṭhuɱ pāvāreyyāti: yāvatakaɱ icchasi tāvatakaɱ gaṇbhāhīti.

Ākaɱkhamānenāti: icchamānena.

Dvattipattapurā paṭiggahetabbāti: dve tayo pattapurā paṭiggahetabbā

Tato ve uttariɱ paṭigaṇheyyāti: tatuttariɱ paṭigaṇhāti āpatti pācittiyassa. Cattipattapure paṭiggahetvā tato nikkhamantena bhikkhuɱ pasasitvā ācikkhitabbaɱ amutra1mayā dvattipattapurā paṭiggahitā mā kho tattha paṭigaṇhīti. Sace passitvā na ācikkhati āpatti dukkaṭassa. Sace ācikkhite paṭigaṇhāti āpatti dukkaṭassa.

[page 081] tato nīharitvā bhikkhuhi saddhiɱ saɱvibhajitabbanti: paṭikkamanaɱ haritvā2saɱvibhajitabbaɱ
Ayaɱ tattha sāmīcīti: ayaɱ tattha anudhammatā

Atireka dvattipattapure atreka saññi patigaṇhāti āpatti pācittiyassa. Atireka dvattipattapure vematiko patigaṇhāti āpatti pācittiyassa. Atirekadvattipattapure ūnakasaññi patigaṇhāti āpatti pācittiyassa.

Ūnakadvattipattapure atirekasaññi āpatti dukkaṭassa. Ūnakadvattapattapure vematiko āpatti dukkaṭassa. Ūnakasvattipattapure ūnakasaññi anāpatti.

Anāpatti: dvattipattapure patigaṇhāti. Ūnakasvattipattapure patiganhāti na paheṇakattāya na pātheyyatthāya paṭiyattaɱ denti peheṇakatthāya vā pātheyyatthāya vā paṭiyattasesakaɱ denti gamane paṭippassaddhe denti ñātakānaɱ pavāritānaɱ aññassatthāya attano dhanena ummattakassa ādikammikassāti.

Kāṇamātusikkhāpadaɱ catutthaɱ

1. Atra - sīmu 11,
2. Niharitvā - machasaɱ,

[BJT Page 228]

6. 4. 5
Paṭhamapavāraṇasikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro brāhmaṇo bhikkhu nimantetvā bhojesi. Bhikkhu bhuttāvi pavāritā ñātikulāni gantvā ekacce bhuñajiɱsu. Ekacce piṇḍapātaɱ ādāya agamaɱsu. Atha kho so brāhmaṇo paṭivissake etadavoca: "bhikkhu mayā ayya santappitā, etha tumhepi santappessāmī"ti. Te evamāhaɱsu: "kiɱ tvaɱ ayyo amhe santappessasi. Yepi tayā nimantitā, tepi amhākaɱ gharāni āgantvā ekacce bhuñajiɱsu. Ekacce piṇaḍapātaɱ adāya agamaɱsu"ti. Atha kho so brāhmaṇo ujjhāyati khīyanti vipāventi: kathaɱ hi nāma bhadantā amhākaɱ ghare bhuñajitvā aññatra bhuñajissanti, na cāhaɱ paṭibalo yāvadatthaɱ dātu"nti.

2. Assosuɱ kho bhikkhu tassa brāhmaṇassa ujjhāyantassa khiyantassa vipācentassa ye te bhikkhu apapicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti "kathaɱ hi nāma bhikkhu bhuttāvī pavāritā aññatra bhuñajissanti"nti. -Pesaccaɱ kira bhikkhave bhūtāvī pavāritā aññatra bhuñajintīti.

Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, anulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma te bhikkhave moghapurisā [page 082] bhuttāvi pavāritā aññatra bhuñajissanti. Netaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti.

Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya
Mahicchatāyaya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya, pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Yo pana bhikkhu bhuttāvī pavārito khādanīyaɱ vā bhojanīyaɱ vā khādeyya vā bhuñjeyya vā pācittiyanti.

Evañcidaɱ bhagavatā bhikkhunaɱ sikkhāpadaɱ paññattaɱ hoti.

[BJT Page 230]

3. Tena kho pana samayena bhikkhu gilānānaɱ bhikkhunaɱ paṇite piṇḍapāte nīharanti. Gilānā na cittarūpaɱ bhuñjanti tāni bhikkhu chaḍḍanti assosi kho bhagavā uccāsaddaɱ mahāsaddaɱ kākoravasaddaɱ. Putvāna āyasmantaɱ ānandaɱ āmantesi: "kinnu kho so ānanda uccāsaddo mahāsaddo kākoravasaddo"ti. Atha kho āyasmā ānando bhagavato etamatthaɱ ārocesu: bhuñjeyyuɱ panānanda bhikkhu gilānāti rittanti. Na bhuñjeyyuɱ bhagavāti. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhu āmantesi: "anujānāmī bhikkhave atirittaɱ kātabbaɱ 'alametaɱ sabba'nti. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyayātha:

Yo pana bhikkhu bhuttāvī pavārito anatirittaɱ khādanīyaɱ vā bhojanīyaɱ vā khādeyya vā bhuñjeyya vā pācittiyanti.

4. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaɱ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaɱ bhikkhu samaggena saɱghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaɱ imasmiɱ atthe adhippeto 'bhikkhu'ti.

Bhūttāvi nāma: pañcannaɱ bhojanānaɱ aññataraɱ bhojanaɱ antamaso kusaggenapi bhuttaɱ hoti.

Pavārito nāma: asanaɱ paññāyati bhojanaɱ paññāyati hatthapāse ṭhato abhiharati paṭikkhepo paññāyati.

Anatirittaɱ nāma: akappiyakataɱ hoti. Apaṭiggahitakataɱ hoti. Anuccaritakataɱ hoti. Ahatthapāse kataɱ hoti. Abhuttavinā kataɱ hoti. Bhuttāvinā1- pavāritena āsanā vuṭṭhitena kataɱ hoti. Alametaɱ sabbanti avuttaɱ hoti. Na gilānātirittaɱ hoti. Etaɱ anatirittaɱ nāma.

Anatirittaɱ nāma: kappiyakataɱ hoti. Paṭiggahitakataɱ hoti. Uccaritakataɱ hoti. Hatthapāse kataɱ hoti. Bhuttavinā kataɱ hoti. Bhuttāvinā pavāritena
Āsanā avuṭṭhitena kataɱ hoti. Alametaɱ sabbanti vuttaɱ hoti. Gilānātirittaɱ hoti. Etaɱ atirittaɱ nāma.

[page 083] khādanīyaɱ nāma: pañca bhojanāni yāmakālikaɱ sattāhakalikaɱ yāvajīvikaɱ ṭhapetvā avassaɱ khādanīyaɱ nāma.

Bhojanīyaɱ nāma: pañca bhojanāni: odano kummāso sattu maccho maɱsaɱ khāsissāmī bhuñjissāmīti paṭigaṇhāti āpatti dukkaṭassa, ajjhohāre ajjhohāre āpatti pācittiyassa.

1. Bhuttavināva - machasaɱ,

[BJT Page 232]

Anatiritte anatirittasaññi khādanīyaɱ vā bhojanīyaɱ vā khādati vā bhuñjati vā āpatti pācittiyassa. Anatiritte vematiko khādanīyaɱ vā bhojanīyaɱ vā khādati vā bhuñjīti vā āpatti pācittiyassa. Anatiritte atirittasaññi khādanīyaɱ vā bhojanīyaɱ vā khadati vā bhuñjīti vā āpatti pācittiyassa.

Yāmakālikaɱ sattāhakālikaɱ yāvajīvikaɱ āhāratthāya paṭigaṇhāti āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti dukkaṭassa.

Atiritte anatirittasaññi āpatti dukkaṭassa. Atiritte vematiko āpatti dukkaṭassa. Atiritte atirittasaññi anāpatti.

Anāpatti: atirittaɱ kārāpetvā bhuñjīti atirittaɱ kārāpetvā bhuñjissāmīti paṭigaṇhāti aññassatthāya haranto gacchati gilānassa sesakaɱ bhuñjīti yāmakālikaɱ sattāhakālikaɱ yāvajīvikaɱ satipaccaye paribhuñjīti ummattakassa ādikammikassāti.

Paṭhamapavāraṇa1- sikkhāpadaɱ pañcamaɱ

6. 4. 6
Dutiyapavāraṇa sikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena dve bhikkhu kosalesu janapadesu sāvatthiyaɱ addhānamaggapaṭipannā honti. Eko bhikkhu anācāraɱ ācarati. Dutiyo bhikkhu taɱ bhikkhuɱ etadavoca: "mā āvuso evarūpaɱ akāsi. Netaɱ kappati"ti. So tasmiɱ upanandhi. Atha kho te bhikkhu sāvatthiyaɱ agamaɱsu. Tena kho pana samayena sāvatthiyaɱ aññatarassa pugassa saɱghabhantaɱ hoti. Dutiyo bhikkhu bhuttāvi pavārito hoti. Upanaddho 2bhikkhu ñātikulaɱ gantvā piṇḍapātaɱ ādāya yena so bhikkhu tenupasaɱkami. Upasaɱkamitvā taɱ bhikkhu etadavoca: "bhuñajāti āvuso"ti. Alaɱ āvuso paripuṇṇomahīti. Sundaro āvuso piṇḍapāto bhuñajāti. Atha kho so bhikkhu tena bhikkhunā nippiḷiyamāno taɱ piṇḍapātaɱ bhuñaji. Upanaddho [page 084] bhikkhu taɱ bhikkhuɱ etadavoca: "tvaɱ hi3- nāma āvuso maɱ vattabbaɱ maññasi. Yaɱ tvaɱ bhuttavī pavārito anatirittaɱ bhojanaɱ bhuñajisi"ti. Nanu āvuso ācikkhitabbanti. Nanu āvuso pucchitabbanti.

1. Paṭhama pavāraṇā - machasaɱ, 2. Upanandho - sīmu
3. Tvaɱpi - machasaɱ

[BJT Page 234]

. 02. Atha kho so bhikkhu bhikkhunaɱ etamatthaɱ ārocesi: ye te bhikkhu apapicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti "kathaɱ hi nāma bhikkhu bhikkhuɱ bhuttaviɱ pavāritaɱ anatirittena bhojanena abhihaṭṭhuɱ pavāressati"ti. - Pe - saccaɱ kira tvaɱ bhikkhu bhikkhuɱ bhuttāviɱ pavāritaɱ anatirittena bhojanena abhihaṭṭhuɱ pavāresīti. Saccaɱ bhagavāti. Vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tvaɱ moghapurisa bhikkhuɱ bhuttāviɱ pavāritaɱ anatirittena bhojanena abhihaṭṭhuɱ pavāressasi. Netaɱ moghapurisaɱ appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti.

Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya
Mahicchatāyaya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya, pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Yo pana bhikkhu bhikkhuɱ bhuttaviɱ pavāritaɱ anatirittena khādanīyena vā bhojaniyena vā abhihaṭṭhuɱ pavāreyya handa bhikkhu khāda vā bhañaja vā ti jānaɱ āsādanāpekkhā bhuttasmiɱ pācittiyanti.

3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaɱ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaɱ bhikkhu samaggena saɱghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaɱ imasmiɱ atthe adhippeto 'bhikkhu'ti.
. 0
Bhikkhunti: aññaɱ bhikkhuɱ

Bhuttavī nāma: pañcannaɱ bhojanānaɱ aññataraɱ bhojanaɱ annamaso kusaggepi bhuttaɱ hoti.

Pavārito nāma: asanaɱ paññāyati bhojanaɱ paññāyati hatthapāse ṭhito abhiharati paṭikkhepo paññāyati.

Anatirittaɱ nāma: akappiyakanaɱ hoti apaṭiggahitakataɱ hoti anuccārikatataɱ hoti ahatthapāse kataɱ hoti abhuttāvinā kataɱ hoti bhuttāvinā pavāritena āsanā vuṭṭhitena kataɱ hoti alametaɱ sabbanti avuttaɱ hoti gilānātirittaɱ hoti etaɱ anatirittaɱ nāma.

Khādanīyaɱ nāma: pañcabhojanāni yāmakālikaɱ sattāhakālikaɱ yāvajīvikaɱ ṭhapetvā avasesaɱ khādanīyaɱ nāma.

Bhojanīyaɱ nāma: pañcabhojanāni odano kummāso sattu maccho maɱsaɱ.

[BJT Page 236]

Abhihaṭṭhuɱ pavāreyyāti: yāvatakaɱ icchasi tāvatakaɱ gaṇbhāhīti.

Jānāti nāma: sāmaɱ vā jānāti aññe vā tassa ārocenti so vā āroceti.

Asādanāpekkhoti: iminā imaɱ codessāmi sāressami paṭicodessāmi paṭisāressāmi maɱku1- karissāmiti āharati āpatti dukkaṭassa. Tassa vacanena khādissāmi bhuñjissāmīti patigaṇhāti āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti dukkaṭassa. Bhojanapariyosāne āpatti pācittiyassa.

Pavārite pavāritasaññi anatirittena khādanīyena vā bhojaniyena vā abhihaṭṭhuɱ pavāreti āpatti pācittiyassa. Pavārite vematiko anatirittena khādanīyena vā bhojaniyena vā abhihaṭṭhuɱ pavāreti āpatti dukkaṭassa. Pavārite appavāritasaññi anatirittena khādanīyena vā bhojaniyena vā abhihaṭṭhuɱ pavāreti anāpatti.

Yāmakālikaɱ sattāhakālikaɱ yāvajīvikaɱ āhāratthāya abhiharati āpatti dukkaṭassa. Tassa vacanena khādissāmi bhuñjissāmīti patigaṇhāti āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti dukkaṭassa.

Appavārite [page 085] pavāritasaññi āpatti dukkaṭassa. Appavārite vematiko āpatti dukkaṭassa. Appavārite appavāritaññi anāpatti.

Anāpatti: atirittaɱ kārāpettavā deti, atirittaɱ kārāpetvā bhuñajihīti deti, aññassathāya haranto gacchāhīti deti, gilānassa ssekaɱ deti, yāmakālikaɱ sattāhakālikaɱ yāvajīvikaɱ satipaccaye paribhuñajāhīti deti, ummattakassa ādikammikassāti.
Dutiyapavāraṇasikkhāpadaɱ chaṭṭhaɱ.

1. Maɱkuɱ - machasaɱ

[BJT Page 238]

6. 4. 7
Vikālabhojanasikkhāpadaɱ

1. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena rājagahe giraggasamajjo hoti. Sattarasavaggiyā bhikkhu giraggasamajjaɱ dassanāya agamaɱsu, manussā sattarasavaggiye bhikkhu passitvā nahāpetvā vilimepatvā bhojetvā khādanīyaɱ adaɱsu. Sattarasavaggiyā bhikkhu khadaniyaɱ ādāya ārāmaɱ gantvā chabbaggiye bhikkhu etadavocuɱ; "handāvuso1khādanīyaɱ khādathā"ti. "Kuto tumhehi āvuso khādanīyaɱ laddhanti" sattarasavaggiyā bhikkhu chabbaggiyānaɱ bhikkhunaɱ etamatthaɱ ārocesuɱ. Kimpana tumhe āvuso vikāle bhojanaɱ bhuñajathāti. Evamāvusoti. Chabbaggiyā bhikkhu ujjhāyanti khīyanti vipācenti. "Kathaɱ hi nāma sattarasavaggiyā bhikkhu vikāle bhojanaɱ bhuñajissāti"ti.

2. Atha kho chabbaggiyā bhikkhu bhikkhunaɱ etamatthaɱ ārocesuɱ. Ye te bhikkhu appiccho santuṭṭhā lajjino kukkuccakā sikkhamā, te ujjhāyanti. Khiyanti vipācenti: " kathaɱ hi nāma sattarasavaggiyā bhikkhu vikāle bhojanaɱ bhuñajissanti. "Ti. - Pe -
Saccaɱ kira tumhe bhikkhave vikāle bhojanaɱ bhuñajathā"ti. Saccaɱ bhagavā viharati buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ " kathaɱ hi nāma tumhe moghapurisā vikāle bhojanaɱ bhuñajissatha. Netaɱ moghapurisaɱ appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya
Mahicchatāyaya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya, pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Yo pana bhikkhu vikāle khādanīyaɱ vā bhojanīyaɱ vā khādeyya vā bhuñjeyya vā pācittiyanti.

3. [page 086] yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaɱ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaɱ bhikkhu samaggena saɱghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaɱ imasmiɱ atthe adhippeto 'bhikkhu'ti.

Vikālo nāma: majjhantike vitivatte yāva aruṇuggamanā.

Khādanīyaɱ nāma: pañcabhojanāni yāmakālikaɱ sattāhakālikaɱ yāvajīvikaɱ ṭhapetvā avasseɱ khādanīyaɱ nāma

Bhojanīyaɱ nāma: pañca bhojanāni odano kummāso sattu macco maɱsā. Khādissāmi bhuñajissāmīti patigaṇhāti āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pācittiyassa.

1. Gaṇhāthāvuso - machasaɱ, sīmu.

[BJT Page 240]

Vikāle vakālasaññi khādanīyaɱ vā bhojanīyaɱ vā khādanīyaɱ vā bhuñjīti vā āpatti pācittiyassa. Vikāle vematiko khādanīyaɱ vā bhojanīyaɱ vā khādati vā bhuñjīti vā āpatti pācittiyassa. Vikāle kālasaññi khādanīyaɱ vā bhojanīyaɱ vā khādati vā bhuñjīti vā āpatti pācittiyassa.

Yāmakālikaɱ sattāhakālikaɱ yāvajīvikaɱ āhāratthāya patigaṇhāti āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti dukkaṭassa.

Kāle vikālasaññi āpatti dukkaṭassa. Kāle vematiko āpatti dukkaṭassa. Kale kālasaññi anāpatti.

Anāpatti: yāmakālikaɱ sattāhakālikaɱ yāvajīvikaɱ satipaccaye paribhuñjati ummattakassa ādikammikassāti.

Vikālabhojanasikkhāpadaɱ sattamaɱ.

. 16. 4. 8
Sannidhikārasikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane aṇāthapiṇḍikassa ārāme tenakho pana samayena āyasmato ānandassa upajjhāyo āyasmā bellaṭṭhisiso1- araññe viharati. So piṇḍāya caritvā sukkhakuraɱ ārāmaɱ haritvā sukkhāpetvā nikkhipati. Yadā āhārena attho hoti tadā udakena temetvā temetvā paribhujati. 2- Cirena gāmaɱ piṇḍāya pavisati. Bhikkhu āyamantaɱ bellaṭṭhisīsaɱ etadavoca: kissa tvaɱ āvuso bellaṭṭhisīsa cirena gāmaɱ piṇḍāya pivassīti.

1. Belaṭḍhasiso - machasaɱ belaṭṭhisīso - sīmu
2. Bhuñjati - machasaɱ
3. Kissa tvaɱ āvuso cirena - machasaɱ

[BJT Page 242]

2. Atha kho āyasmā bellaṭṭhisīso bhikkhunaɱ etamatthaɱ ārocesuɱ. Kimpana tvaɱ āvuso sannidhikārakaɱ bhojanaɱ bhuñujasi"ti? Evamāvusoti. Ye te bhikkhu appiccho santuṭṭhā lajjino kukkuccakā sikkhamā, te ujjhāyanti. Khiyanti vipācenti: " kathaɱ hi nāma āyasmā bellaṭṭhisīso santidhikārakaɱ bhojanaɱ bhuñajissati - pe -
Saccaɱ kira tvaɱ bellaṭṭhisīsa, sannidhikārakaɱ bhojanaɱ bhuñajissati? Saccaɱ bhagavā viharati buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ " kathaɱ hi nāma tvaɱ bellaṭṭhisīsa, sannidhikārakaɱ bhojanaɱ bhuñajissasi. Netaɱ moghapurisaɱ appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāyaya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya, pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha: . 1
[page 087] yo pana bhikkhu sannidhikārakaɱ khādanīyaɱ vā bhojanīyaɱ vā khādeyya vā bhuñjeyya vā pācittiya"nti.

3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaɱ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaɱ bhikkhu samaggena saɱghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaɱ imasmiɱ atthe adhippeto 'bhikkhu'ti.

Sannidhikārakaɱ nāma: ajjapaṭiggahiɱ aparajju. 1-

Khādanīyaɱ nāma: pañca bhojanāni yāmakālikaɱ sattāhakālikaɱ yāvajīvikaɱ ṭhapetvā avasseɱ khādanīyaɱ nāma

Bhojanīyaɱ nāma: pañca bhojanāni odano kummāso sattu macco maɱsaɱ khādissāmi bhuñjissāmīti patigaṇhāti āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pācittiyassa.

Sannidhikāreke sannidhikārakasaññi khādanīyaɱ vā bhojanīyaɱ vā khādanīyaɱ vā bhuñjīti vā āpatti pācittiyassa. Sannidhikārake vematiko khādanīyaɱ vā bhojanīyaɱ vā khādati vā bhuñjīti vā āpatti pācittiyassa. Sannidhikārake asannidhikārakasaññi khādanīyaɱ vā bhojanīyaɱ vā khādati vā bhuñjīti vā āpatti pācittiyassa.

Yāmakālikaɱ sattāhakālikaɱ yāvajīvikaɱ āhāratthāya patigaṇhāti āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti dukkaṭassa.

Asannidhikārake sannidhikārakasaññi āpatti dukkaṭassa. Asannidhikārake vematiko āpatti dukkaṭassa. Asannidhikārake asannidhikārakasaññi anāpatti.

1. Aparajju khādītaɱ hoti - machasaɱ

[BJT Page 244]

Anāpatti: yāvakālikaɱ yāvakāle nidahitvā bhuñjati yāmakālikaɱ yāme nidahitvā bhuñjīti. Santāhakālikaɱ sattāhaɱ nidahitvā bhuñjati. Yāvajīvikaɱ sati paccaye paribhuñjati ummattakassa ādikammikassāti.

Sannidhikārakasikkhāpadaɱ aṭṭhamaɱ.
6. 4. 9
Paṇītabhojanasikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane aṇāthapiṇḍikassa ārāme tenakho pana samayena chabbaggiyā bhikkhu paṇīta bhojanāni attano atthāya viññāpetvā bhuñjanti. Manussā ujjhāyanti khīyanti vipāvecanti: kathaɱ hi nāma samaṇā sakyaputtiyā paṇitabhojanāni attano atthāya viññāpetvā bhuñajissanti, kassa sampannaɱ na manāpaɱ kassa sādu1- na ruccatīti. Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ ye te bhikkhu appiccho santuṭṭhā lajjino kukkuccakā sikkhamā, te ujjhāyanti. Khiyanti vipācenti: "kathaɱ hi nāma chabbaggiyā bhikkhu paṇīta bhojanāni attano atthāya viññāpetvā bhuñajissantīti - pe - [page 088] saccaɱ kira tumhe bhikkhave paṇītabhojanāni attano atthāya viññāpetvā bhuñajissati saccaɱ bhagavā viharati buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ "kathaɱ hi nāma tumhe moghapurisā, paṇitabhojanāni attano atthāya viññāpetvā bhuñajissasi. Netaɱ moghapurisaɱ appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāyaya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya, pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Yāni kho tāni paṇītabhojanāni seyyathīdaɱ: sappi navanītaɱ telaɱ madhu phāṇītaɱ maccho maɱsaɱ khīraɱ dadhi. Yo pana bhikkhu evarūpāni paṇitabhojanāni attato atthāya viññāpetvā bhuñjeyya pācittiya"nti.

Evañcidaɱ bhagavatā bhikkhunaɱ sikkhāpadaɱ paññattaɱ hoti.

1. Sāduɱ, machasaɱ

[BJT Page 246]

2. Tena kho pana samayena bhikkhu gilānā honti gilānapacchakā bhikkhu gilāne bhikkhu etadavocuɱ: kacavi āvuso khavaniyaɱ kacavi yāpanīya"nti. Pubbe mayaɱ āvuso paṇitabhojanāni attano atthāya viññāpetvā bhuñajama tena no phāsu hoti idāni pana bhagavatā paṭikkhittanti kukkuccāyantā naviññāpema tena no na phāsu hotīti. Bhagavato etamatthaɱ ārocesuɱ. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhu āmantesi. Anujānāmi bhikkhave gilānena bhikkhunā paṇitabhojanāni attano atthāya viññāpetvā bhuñajituɱ" evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Yāni kho tāni paṇītabhojanāni seyyathīdaɱ: sappi navanītaɱ telaɱ madhu phāṇītaɱ maccho maɱsaɱ khīraɱ dadhi. Yo pana bhikkhu evarūpāni paṇitabhojanāni agilāno attato atthāya viññāpetvā bhuñjeyya pācittiya"nti.

3. Yāni kho pana tāni paṇitabhojanānīti: sappi nāma: gosappi vā ajikakāsappi vā māhisaɱ1- vā sappi yesaɱ maɱsaɱ kappati tesaɱ sappi. Navanītaɱ nāma: tesaññeva nanavanītaɱ. Telaɱ nāma: tilatelaɱ sāsapatelaɱ madhukatelaɱ eraṇḍakatelaɱ vasātelaɱ. Madhu nāma: makkhitā madhu. Phāṇitaɱ nāma: uvachumhā nibbattaɱ. Maccho nāma: odako2vuccati. Maɱsaɱ nāma: yesaɱ maɱsaɱ kappati tesaɱ maɱsaɱ. Khīraɱ nāma: gokhīraɱ vā ajikākhīraɱ vā māhisaɱ vā khīraɱ, yesaɱ maɱsaɱ kappati tesaɱ khīraɱ. Dadhi nāma: tesaññeva dadhi.

[page 089] yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte
Yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaɱ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaɱ bhikkhu samaggena saɱghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaɱ imasmiɱ atthe adhippeto 'bhikkhu'ti.

Evarūpāni paṇitabhojanānīti: tathārūpāni paṇitabhojanāti.

Agilāno nāma: yassa vinā paṇitabhojanā3- phāsu hoti.

Gilāno nāma: yassa vinā paṇītabhojanā na phāsu hoti.

Agilāno attato atthāya viññāpeti payoge4- dukkaṭaɱ. Paṭilābhena bhuñajissāmīti patigaṇhāti āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pācittiyassa.

1. Mahiɱsapapi vā - machasaɱ 3. Paṇīta bhojanāni - machasaɱ
2. Udakavaro - machasaɱ. 4. Payoge payoge - machasaɱ

[BJT Page 248]

Agilāno agilānasaññi paṇitabhojanāni attano atthāya viññāpetvā bhuñjati āpatti pācittiyassa. Agilāno vematiko paṇitabhojanāni attano atthāya viññāpetvā bhuñjati āpatti pācittiyassa. Agilāno gilānasaññi paṇitabhojanāni attato atthāya viññāpetvā bhañajati āpatti pācittiyassa.

Gilāno agilānasaññi āpatti dukkaṭassa. Gilāno vematiko āpatti dukkaṭassa. Gilāno gilānasaññi anāpatti

Anāpatti: gilānassa gilāno hutvā viññāpetvā agilāno bhuñjati, gilānassa sesakaɱ bhuñjati ñātakānaɱ pavāritānaɱ aññassatthāya attano dhanena ummattakassa ādikammikassāti.

Paṇitabhojanasikkhāpadaɱ navamaɱ.

. 06. 4. 10
Dantaponasikkhāpadaɱ

1. Tena samayena buddho bhagavā vesāliɱ viharati mahāvane kuṭāgārasālāyaɱ. Tena kho pana samayena aññataro bhikkhu sabbapaɱsukuliko susāne viharati so manussehi dīyamānaɱ na icchati paṭiggahetuɱ susānepi rukkhamulepi ummārepi ayyavosāṭikatāni1sāmaɱ gahetvā paribhuñjati manussā ujjhāyanti khīyanti vipāvecanti: kathaɱ hi nāma bhikkhu amhākaɱ ayyavosāṭikatāni sāmaɱ gahetvā paribhuñajissati. Theroyaɱ bhikkhu vaṭharo manussamaɱsaɱ vaññe khādanī"ti assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ ye te bhikkhu appiccho santuṭṭhā lajjino kukkuccakā sikkhamā, te ujjhāyanti. Khiyanti vipācenti: "kathaɱ hi nāma bhikkhu adinnaɱ mukhadvāra āhāraɱ āharasīti. - Pe - saccaɱ kira tvaɱ bhikkhu adinnaɱ mukhadvāra āhāraɱ āharasīti. Saccaɱ bhagavā viharati buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ "kathaɱ hi nāma tvaɱ moghapurisa, adinnaɱ mukhadvāraɱ āhāraɱ āharissasi. Netaɱ moghapurisaɱ appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāyaya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya, pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

[page 090] "yo pana bhikkhu adinnaɱ mukhadvāraɱ āhāraɱ āhāreyya pācittiya"nti.
Evañcidaɱ bhagavatā bhikkhunaɱ sikkhāpadaɱ paññattaɱ hoti.

1. Ayyavosāṭitakāni - machasaɱ

[BJT Page 250]

2. Tena kho pana samayena bhikkhu udakadantapone kukkuccāyanti. Bhagavato etamatthaɱ etadavocuɱ: atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ kathatvā bhikkhu āmantesi. "Anujānāmi bhikkhave adinnaɱ udakadantaponaɱ sāmaɱ gahetvā paribhuñajituɱ" evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Yo pana bhikkhu adinnaɱ mukhadvāraɱ āhāraɱ āhāreyya aññatra udakadattaponā pācittiya"nti.

3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaɱ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaɱ bhikkhu samaggena saɱghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaɱ imasmiɱ atthe adhippeto 'bhikkhu'ti.

Adinnaɱ nāma: apaṭiggahitakaɱ vuccati. Dinnaɱ nāma: kāyena vā kāyapaṭibaddhena vā nissaggiyena vā dente hatthapāye ṭhato kāyena vā kāyapaṭibaddhena vā patigaṇhāti etaɱ dinnaɱ nāma.

Āhāre nāma: udakadantapotaɱ yapetvā yaɱ kiñci ajjhoharaṇīyaɱ eso āhāro nāma.

Aññatra udakadantaponāti: ṭhapetvā udakadantaponaɱ khādissāmi bhuñajissāmīti patigaṇhāti āpatti dukkaṭassa, ajjhohāre ajjhohāre āpatti pācittiyassa.

Apaṭiggahitake apaṭiggahitakasaññi adinnaɱ mukhadvāraɱ āhāraɱ āharati1- aññatra udakadantaponā āpatti pācittiyassa. Apaṭiggahitake vematiko adinnaɱ mukhasvāraɱ āhāra āharati aññatra udakadantaponā āpatti pācittiyassa. Apaṭiggahitake paṭiggahitakasaññi adinnaɱ mukhadvāraɱ āhāraɱ āharati aññatra udakadantaponā āpatti pācittiyassa.

Paṭiggahitake apaṭiggahitakasaññi āpatti dukkaṭassa. Paṭiggahitake vematiko āpatti dukkaṭassa. Paṭiggahitake paṭiggahitakasaññi anāpatti.

Anāpatti: udakadantapone cattāri mahāvikaṭāni2- sati paccaye asati kappiyakāreke sāmaɱ gahetvā paribhuñjati, ummattakassa ādikammikassāti.

Dattaponasikkhāpadaɱ dasamaɱ.

Bhojanavaggo catuttho.

Tassuddānaɱ:
Piṇḍo gaṇaɱ paraɱ pūvaɱ dve ca vuttā pavāraṇā
Vikāle santidhī khīraɱ dannaponena te dasāti.

1. Āhāreti - machasaɱ 2. Mahāvikatāni - machasaɱ

[BJT Page 252]

6. 5. 1
[page 091] acelakasikkhāpadaɱ

1. Tena samayena buddho bhagavā vesāliyaɱ viharati mahāvane kūṭāgārasālāyaɱ tena kho pana samayena saɱghassa khādanīyaɱ ussannaɱ hoti. Atha kho āyasmā ānando bhagavato etamatthaɱ arocesi tenahānanda vighāsādānaɱ pūvaɱ dehīti. Evaɱ bhanteti kho āyasmā ānando bhagavato paṭissuṇitvā vighāsāde paṭipāṭiyā nisīdāpetvā ekekaɱ pūvaɱ dento aññatarissā paribbājikāya ekaɱ maññamāno dve puve adāsi. Sāmantā paribbājikāyo taɱ paribbājikaɱ etadavocuɱ. "Jāro te eso samaṇo"ti. Na me so samaṇo jāro ekaɱ maññamāno dve puve adāsīti dutiyampi kho pana samayena saɱghassa khādanīyaɱ ussannaɱ hoti. Atha kho āyasmā ānando bhagavato etamatthaɱ arocesi tenahānanda vighāsādānaɱ pūvaɱ dehīti. Evaɱ bhanteti kho āyasmā ānando bhagavato paṭissuṇitvā vighāsāde paṭipāṭiyā nisīdāpetvā ekekaɱ pūvaɱ dento aññatarissā paribbājikāya ekaɱ maññamāno dve puve adāsi. Sāmantā paribbājikāyo taɱ paribbājikaɱ etadavocuɱ. "Jāro te eso samaṇo"ti. Na me so samaṇo jāro ekaɱ maññamāno dve puve adāsīti jāro na jāroti bhaṇḍiɱsu.

2. Aññataropi ājiviko parivesanaɱ agamāsi. Aññataro bhikkhu pahutena sappinā odanaɱ madditvā tassa ājivikassa mahantaɱ piṇḍaɱ adāsi. Atha kho so ājiviko taɱ piṇḍaɱ adāya agamāsi. Aññataro ājiviko taɱ ājivako etadavoca. "Kuto tasā āvuso piṇḍo laddho"ti tassāvuso samaṇassa gotamassa muṇḍagahapatikassa parivesanāya laddhoti. Assosuɱ kho upāsakā tesaɱ ājivikānaɱ imaɱ kathāsallāpaɱ atha kho te upāsakā yena bhagavā tenupasaɱkami, upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā kho te upāsakā bhagavantaɱ etadavocuɱ. "Ime bhante titthiyā avaṇṇakāmā buddhassa avaṇṇakāmā dhammassa avaṇṇakāmā saɱghassa, sādhu bhante ayyā titthiyānaɱ sahatthā dadeyyunti. Atha kho bhagavā te upāsake dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaɱsesi. Atha kho te upāsakā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaɱsitā uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkamiɱsu.

[BJT Page 254]

3. Atha kho bhagavā etasmiɱ nidāne pakaraṇe dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya [page 092] saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya, pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Yo pana bhikkhu acelakassa vā paribbājakassa vā paribbājikāya vā sahattā khādanīyaɱ vā bhojanīyaɱ vā dadeyya pāvittiya"nti.

4. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaɱ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaɱ bhikkhu samaggena saɱghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaɱ imasmiɱ atthe adhippeto bhikkhūti. Avegako nāma: yo kovi paribbājaka samāpanno naggo. Paribbājako nāma: bhikkhuñca sāmaṇerañca ṭhapetvā yā kāvi paribbājikā samāpannā. Khādanīyaɱ nāma: pañcabhojanāni udakadantaponaɱ ṭhapetvā avasesaɱ khādanīyaɱ nāma bhojanīyaɱ nāma: pañcabhojanāni odano kummāso sattu maccho saɱsaɱ. Dadeyyāti: kāyena vā kāpapaṭibaddhena vā nissagghīyena vā deti āpatti pācittiyassa.

Titthiye titthiyasaññi sahatthā khādanīyaɱ vā bhojanīyaɱ vā deti āpatti pācittiyassa. Titthiye vematiko sahatthā khādanīyaɱ vā bhojanīyaɱ vā deti āpatti pācittiyassa titthiye atitthisaññi sahatthā khādanīyaɱ vā bhojanīyaɱ vā deti āpatti pācittiyassa.
Udakadantaponaɱ deti āpatti dukkaṭassa. Atitthiye titthiyasaññi āpatti dukkaṭassa atitthiye vematiko āpatti dukkaṭassa atitthiye atitthisaññi anāpatti.

Anāpatti: dāpeti na deti upanikkhipitvā deti bāhirālepaɱ deti ummattakassa ādikammikassāti.

Acelaka sikkhāpadaɱ paṭhamaɱ.

[BJT Page 256]

6. 5. 2
Uyyojanasikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena āyasmā upando sakyaputto bhātuno saddhivihārikaɱ bhikkhuɱ etadavoca: "ehāvuso gāmaɱ piṇḍāya pavisissāmā"ti. Tassa adāpetvā uyyojesi "gacchāvuso na me tayā saddhiɱ kathā vā nisajjā vā phāsu hoti. Ekakassa me [page 093] kathā vā nisajjā vā phāsu hotī"ti. Atha kho so bhikkhu upakaṭṭhe kāle nāsakkhi piṇḍāya carituɱ paṭikkamanepi bhattavissaggaɱ na sambhāvesi. Chinnabhatto ahosi.

2. Atha kho so bhikkhu ārāmaɱ gantvā bhikkhūnaɱ etamatthaɱ ārocesi. Ye te bhikkhu appiccho santuṭṭhā lajjino kukkuccakā sikkhamā, te ujjhāyanti. Khiyanti vipācenti: "kathaɱ hi nāma āyasmā upanando sakyaputto bhikkhuɱ ehāvuso gāmaɱ piṇḍāya pavisissāmāti tassa adāpetvā uyyojessatī"ti. - Pe - saccaɱ kira tvaɱ upananda bhikkhuɱ ehāvuso gāmaɱ piṇḍāya pavisissāmāti tassa adāpetvā uyyojesīti"ti. Saccaɱ bhagavā vigarati buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ "kathaɱ hi nāma tvaɱ moghapurisa bhikkhuɱ ehāvuso gāmaɱ piṇḍāya pavisissāmāti tassa adāpetvā uyyojessasi. Netaɱ moghapurisa appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāyaya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya, pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:
. 0
"Yo pana bhikkhu bhikkhuɱ ehāvuso gāmaɱ vā nigamaɱ vā piṇḍāya pavisissamāti tassa dāpetvā vā adāpetvā vā uyyojeyya gacchāvuso na me tayā saddhiɱ kathā vā nisajjā vā phāsu hoti ekakassa me kathā vā nisajjā vā phāsu hotīti. Etadeva paccayaɱ karitvā anaññaɱ pācittiya"nti.

3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaɱ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaɱ bhikkhu samaggena saɱghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaɱ imasmiɱ atthe adhippeto bhikkhūti. Bhikkhunti: aññaɱ bhikkhu. Ehāvuso gāmaɱ vā nigamaɱ vāti: gāmopi nigamopi nagarampi gāmo ceva nigamoca.
. 1

[BJT Page 258]

Tassa dāpetvāti: yāguɱ vā bhattaɱ vā khādanīyaɱ vā bhojanīyaɱ vā dāpetvā.
Adāpetvāti: na kiñci dāpetvā.

Uyyojeyyāti: mātugāmena saddhiɱ hasitukāmo kīḷitukāmo raho nisīditukāmo anācāraɱ ācaritukāmo evaɱ vadeti: "gacchāvuso na me tayā saddhiɱ kathā vā nisajjā vā phāsu hoti. Ekakassa me kathā vā nisajjā vā phāsu hotī"ti, uyyojeti āpatti dukkaṭassa dassanupacāraɱ vā savanupacāraɱ vā vajahantassa āpatti dukkaṭassa. Vijahite āpatti pācittiyassa.

Etadeva paccaɱ karitvā anaññanti: na aññokoci paccayo hoti uyyojetuɱ.
Upasampanne upasampannasaññi uyyojeti āpatti pācittiyassa. Upasampanne vematiko uyyojeti āpatti pācittiyassa. Upasampanne anupasampannasaññi uyyojeti āpatti pācittiyassa.

Kālisāsanaɱ aropeti āpatti dukkaṭassa. Anupasampannaɱ uyyojeti āpatti dukkaṭassa kalisāsanaɱ aropeti āpatti dukkaṭassa.

Anupasampanne [page 094] upasampannasaññi āpatti dukkaṭassa. Anupasampanne vematiko āpatti dukkaṭassa. Anupasampanne anupasampannasaññi apātti dukkaṭassa.

Anāpatti: ubho ekato na yāpessāmāti uyyojeti, mahagghaɱ bhaṇḍaɱ passitvā lobhadhammaɱ uppādessātīti uyyojeti, mātugāmaɱ passitvā anabhiratiɱ uppādessatīti uyyojeti, gilānassa vā ohīyakassa vā vihārapālassa vā yāguɱ vā bhattaɱ vā khādanīyaɱ vā bhojanīyaɱ vā nīharāti uyyojeti, na anācāraɱ ācaritukāmo sati karaṇīye uyyojeti ummattakassa ādikammikassāti.

Uyyojanasikkhāpadaɱ dutiyaɱ
. 0[BJT Page 260]

6. 5. 3
Sabhojana sikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena āyasmā upando sakyaputto sahāyassa gharaɱ gantvā tassa pajāpatiyā saddhaɱ sayanighare nisajjaɱ kappesi. Atha kho so puriso yenāyasmā upanando sakyaputto tenupasaɱkami upasaɱkamitvā āyasmasantaɱ upannadaɱ sakyaputtaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho so puriso pajāpatiɱ etadavoca. "Dehayyassa1- bhikkha"nita. Atha kho sā itthi āyasmato upanandassa sakyaputtassa bhikkhaɱ adāsi atha kho so puriso āyasmantaɱ upanandaɱ sakyaputtaɱ etadavoca: "gacchatha bhante yato ayyassa bhikkhā dinnā"ti. Atha kho sā itthi sallakkhetvā pariyuṭṭhito ayaɱ purisoti āyasmantaɱ upanandaɱ sakyaputtaɱ etadavoca. "Nisidatha bhante mā agamitvā"ti dutiyampi kho so puriso āyasmantaɱ upanandaɱ sakyaputtaɱ etadavoca: "gacchatha bhante yato ayyassa bhikkhā dinnā"ti. Dutiyampi kho sā itthi āyasmantaɱ upanandaɱ sakyaputtaɱ etadavoca: "nisīdatha bhante mā agamitthā"ti. Tatiyampi kho so puriso āyasmantaɱ upanandaɱ sakyaputtaɱ etadavoca: "gacchatha bhante yato ayyassa bhikkhā dinnā"ti. Tatiyampi kho sā itthi āyasmantaɱ upanandaɱ sakyaputtaɱ etadavoca: "nisīdatha bhante mā agamitthā"ti.

. 22. Atha kho so puriso nikkhamitvā bhikkhu ujjhāpesi. "Ayaɱ bhante ayyo upananando mayihaɱ pajāpatiyā saddhiɱ sayanighare nisinno so mayā uyyojiyamāno na icchati. Gantuɱ bahukiccā mayaɱ bahukaraṇīyā"ti. Ye te bhikkhu appiccho santuṭṭhā lajjino kukkuccakā sikkhamā, te ujjhāyanti. Khiyanti vipācenti: "kathaɱ hi nāma āyasmā upanando sakyaputto sabhojane kule anupakhajja [page 095] nisajjaɱ kappessatī"ti. -Pesaccaɱ kira tvaɱ upananda bhikkhuɱ sahabhojane kule anupakhajja nisajjaɱ kappesīti saccaɱ bhagavā vigarati buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ "kathaɱ hi nāma tvaɱ moghapurisa sabhojane kule anupakhajja nisajjaɱ kappessasi, netaɱ moghapurisa appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya, pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:
. 2
Yo pana bhikkhu sabhojane kule anupakhajja nisajjaɱ kappeyya pācittiya"nti.

1. Dadehāyyassa - machasaɱ

[BJT Page 262]

3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaɱ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaɱ bhikkhu samaggena saɱghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaɱ imasmiɱ atthe adhippeto bhikkhūti.
. 0
Sabhojanaɱ nāma kulaɱ; itthi ceva hoti puriso ca itthi ca puriso ca ubho anikkhantā honti ubho acitarāgā,

Anupakhajjāti: anupavisitvā.

Nisajjaɱ kappeyyāti: mahallake ghare piṭṭhasaɱghāṭassa hatthapāsaɱ vijahitvā nisidati āpatti pācittiyassa. Buddake ghare paṭṭhivaɱsaɱ atikkamitvā nisīdati āpatti pācittiyassa.

Sayanighare sayanigharasaññi sabhojane kule anupakhajja nisajjaɱ kappeti āpatti pācittiyassa. Sayanighare vematiko sabhojane kule anupakhajja nisajjaɱ kappeti āpatti pācittiyassa sayanighare na sayanigharasaññi sabhojane kule anupakhajja nisajjaɱ kappeti āpatti pācittiyassa.

Na sayanighare sayanigharasaññi āpatti dukkaṭassa. Na sayanighare vematiko āpatti dukkaṭassa na sayaniyare na sayanigharasaññi anāpatti.

Anāpatti: mahallake ghare piṭṭhasaɱghāṭassa hatthapāsaɱ avijhitvā nisīdati, buddake ghare piṭṭhavaɱsaɱ anatikkamitvā nisīdati, bhikkhu dutiyo hoti ubho nikkhantā honti, ubho vītarāgā na sayanighare, ummattakassa ādikammikassāti

Sabhojana sikkhāpadaɱ tatiyaɱ

. 06. 5. 4
Paṭhamarahonisajja sikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena āyasmā upando sakyaputto sahāyassa1- gharaɱ gantvā tassa pajāpatiyā saddhiɱ raho paṭicchanne āsane [page 096] nisajjiɱ kappesi2- atha kho so puriso ujjhāyanti khiyanti vipāceti. "Kathaɱ hi nāma ayyo apanando mayihaɱ pajāpatiyā saddhiɱ raho paṭicchanne āsane nisajjaɱ kappessatī"ti.

1. Sahāyakassa - machasaɱ
2. Kappeti - sī1 sīmu11

[BJT Page 264]

2. Assosuɱ kho bhikkhu tassa purisassa ujjhāyantassa khiyantassa vipācentassa. Ye te bhikkhu appiccho santuṭṭhā lajjino kukkuccakā sikkhamā, te ujjhāyanti. Khiyanti vipācenti: "kathaɱ hi nāma āyasmā upanando sakyaputto mātugāmena saddhiɱ raho paṭicchanne āsane nisajjaɱ kappessati"ti. -Pe- saccaɱ kira tvaɱ upananda mātugāmena saddhiɱ raho paṭicacchante āsane nisajjaɱ kappesīti saccaɱ bhagavā vigarati buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ "kathaɱ hi nāma tvaɱ moghapurisa mātugamena saddhiɱ raho paṭicchanne āsane nisajjaɱ kappessasi, netaɱ moghapurisa appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvāduharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya, pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:
Yo pana bhikkhu mātugāmena saddhiɱ raho paṭicchanne āsane nisajjaɱ kappeyya pācittiya.
3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaɱ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaɱ bhikkhu samaggena saɱghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaɱ imasmiɱ atthe adhippeto bhikkhūti.

Mātugamo nāma; manussitthi na yakkhi na peti na tiracchānagatā antamaso tadahujātāpi dārikā, pageva mahattari. Saddhinti: ekato.

Raho nāma: cakkhussa raho sotassa raho. Cakkussaraho nāma; na sakkā hoti. Akkhi vā nikhaniyamāne hamukhaɱ vā ukkhipiyamāne sīsaɱ vā ukkhipiyamāne passituɱ. Sotassa raho nāma: na sakkā hoti pakati kathā sotuɱ.

Paṭicchannaɱ nāma; āsanaɱ kuḍḍena1- vā kavāṭena vā kilañejana vā sāṇipākārena vā rukkhena vā thamhena vā kotthaliyā2vā yena kenaci paṭicchannaɱ hoti.

Nisajjaɱ kappeyyāti: mātugāme nisanne bhikkhu upanisinno vā hoti upanipanno vā āpatti pācittiyassa. Bhikkhu nisinne mātugāme upanisinno vā hoti upanipanno vā āpatti pācittiyassa ubho vā nisinnā honti ubho vā nipannā āpatti pācittiyassa.

Mātugame mātugāmasaññi raho paṭicchanne āsane nissajjaɱ kappeti āpatti pācittiyassa mātugāme vematiko raho paṭicchanne āsane nisajjaɱ kappeti āpatti pācittiyassa. Mātugāme amātugāmasaññi raho paṭicchanne āsane nisajjaɱ kappeti āpatti. Pācittiyassa.

1. Kuṭṭena vā - machasaɱ
2. Kotthalikāya - machasaɱ

[BJT Page 266]

Yakkhiyā vā petiyā vā paṇḍakena vā tiracchānagata1manussaviggahitthiyā vā saddhiɱ raho paṭicchanne āsane nisajjaɱ kappeti āpatti dukkaṭassa.

Amātugāme mātugāmasaññi [page 097] āpatti dukkaṭassa. Amātugāme vematiko āpatti dukkaṭassa. Amātugame amātugāmasaññi anāpatti.

Anāpatti: yo koci viññapuriso dutiyo hoti tiṭṭhati na nisīditi, arahopekkho aññavihito nisīdati, ummattakassa ādikammikassāti

Paṭhamarahonisajja sikkhāpadaɱ catutthaɱ

6. 5. 5
Dutiya rahonisajja sikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena āyasmā upando sakyaputto sahāyassa gharaɱ gantvā tassa pajāpatiyā saddhiɱ eko ekāyā raho nisajjiɱ kappesi atha kho so puriso ujjhāyanti khiyanti vipāceti. "Kathaɱ hi nāma ayyo upanando mayihaɱ pajāpatiyā saddhiɱ eko ekāyā raho nisajjaɱ kappessatī"ti.

2. Assosuɱ kho bhikkhu tassa purisassa ujjhāyantassa khiyantassa vipācentassa. Ye te bhikkhu appiccho santuṭṭhā lajjino kukkuccakā sikkhamā, te ujjhāyanti. Khiyanti vipācenti: "kathaɱ hi nāma āyasmā upanando sakyaputto mātugāmena saddhiɱ eko ekāyā raho nisajjaɱ kappessati"ti. -Pe- saccaɱ kira tvaɱ upananda mātugāmena saddhiɱ ekoekāyā raho nisajjaɱ kappesīti saccaɱ bhagavā vigarati buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirū paɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ "kathaɱ hi nāma tvaɱ moghapurisa mātugamena saddhiɱ eko ekāyā raho nisajjaɱ kappessasi, netaɱ moghapurisa appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvāduharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya, pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:
Yo pana bhikkhu mātugāmena saddhiɱ eko ekāya raho nisajjaɱ kappeyya pācittiyanti.
1. Tiracchānagatāya vā - machasaɱ
2. Rahonisajjisikkhādaɱ - machasaɱ.

[BJT Page 268]

3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaɱ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaɱ bhikkhu samaggena saɱghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaɱ imasmiɱ atthe adhippeto bhikkhūti.

Mātugamo nāma; manussitthi na yakkhi na peti na tiracchānagatā viñña paṭibalā subhāsitadubbhāsitaɱ duṭṭhullāduṭṭhullaɱ ājānituɱ.

Saddhinti: ekato.

Eko ekāyāti: bhikkhu ceva hoti mātugāmo ca.

Raho nāma: cakkhussa raho sotassa raho. Cakkussaraho nāma; na sakkā hoti. Akkhiɱ vā nikhaniyamāne hamukhaɱ vā ukkhipiyamāne sīsaɱ vā ukkhipiyamāne passituɱ. Sotassaraho nāma: na sakkā hoti pakati kathā sotuɱ.

Nisajjaɱ kappeyyāti: mātugāme nisanne bhikkhu upanisinno vā hoti upanipanno vā āpatti pācittiyassa. Bhikkhu nisinne mātugāmo upanisinno vā hoti upanipanno vā āpatti pācittiyassa ubho vā nisinnā honti ubho vā nipannā āpatti pācittiyassa.

Mātugame mātugāmasaññi eko ekāya raho nissajjaɱ kappeti āpatti pācittiyassa mātugāme vematiko eko ekāya raho nisajjaɱ kappeti āpatti pācittiyassa. Mātugāme amātugāmasaññi eko ekāya raho nisajjaɱ kappeti āpatti. Pācittiyassa.
Yakkhiyā vā petiyā vā paṇḍakena vā tiracchānagatamanussaviggahitthiyā vā saddhiɱ eko ekāya raho nisajjaɱ kappeti āpatti dukkaṭassa.

Amātugāme mātugāmasaññi āpatti dukkaṭassa. Amātugāme vematiko āpatti dukkaṭassa. Amātugame amātugāmasaññi anāpatti.

Anāpatti: yo koci viññapuriso dutiyo hoti tiṭṭhati na nisīditi, araho pekkho aññavihito nisīdati, ummattakassa ādikammikassāti

Dutiya rahonisajja sikkhāpadaɱ pañcamaɱ

[BJT Page 270]

6. 5. 6
[page 098] cāritta sikkhāpadaɱ

1. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena ayasmato upandassa sakyaputtassa upaṭṭhākkulaɱ āyasmantaɱ upanandaɱ sakyaputtaɱ bhantena nimantesi. Aññepi bhikkhu bhantena nimantesi, tena kho samayena āyasmā upanando sakyaputto purebhattaɱ kulāni payirupāsati. Atha kho te bhikkhu te manusse etadavocuɱ; "dethāvuso bhatta"nti. Āgametha bhante yāva ayyo upanannado āgacchatīti, dutiyampi kho te bhikkhu te manusse etadavocuɱ; "dethāvuso bhattaɱ pure kālo atikkamatī"ti. Yampi mayaɱ bhante bhantaɱ karimhā ayyassa upanandassa kāraṇā āgametha bhante yāva ayyo upanannado āgacchatīti, tatiyampi kho te bhikkhu te manusse etadavocuɱ; "dethāvuso bhattaɱ pure kālo atikkamatī"ti. Yampi mayaɱ bhante bhantaɱ karimhā ayyassa upanandassa kāraṇā āgametha bhante yāva ayyo upanannado āgacchatīti,

. 92. Atha kho so āyasmā upanando sakyaputto purebhattaɱ kulāni payirupāsitvā divā āgañaji1- bhikkhu na cittarūpaɱ bhuñajiɱsu. Ye te bhikkhu appiccho santuṭṭhā lajjino kukkuccakā sikkhamā, te ujjhāyanti. Khiyanti vipācenti: "kathaɱ hi nāma āyasmā upanando sakyaputto nimantiko sabhatto samāno purebhattaɱ kulesu cirittaɱ apajjissatīti -pe- saccaɱ kira tvaɱ upananda nimantito sahatto samāno purebhattaɱ kulesu cārittaɱ āpajjisīti. Saccaɱ bhagavā vigarati buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ "kathaɱ hi nāma tvaɱ moghapurisa nimantito sahatto samāno purebhattaɱ kulesu cārittaɱ āpajjissasi. Netaɱ moghapurisa appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya, pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:
. 9
Yo pana bhikkhu nimantito sabhatto samāno purebhattaɱ kulesu cārittaɱ āpajjeyya pācittiyanti.

Evañcidaɱ bhagavatā bhikkhunaɱ sikkhāpadaɱ paññattaɱ hoti.

3. Tena kho pana samayena āyasmato upanandassa sakyaputtassa upaṭṭhānakkulaɱ saɱghassa atthāya khādanīyaɱ pāhesi. "Ayyassa upanandassa dassetvā saɱghassa dātabba"nti. Tena kho pana samayena āyasmā upanando sakyaputto gāmaɱ piṇḍāya paviṭṭho hoti. Atha kho te manussā ārāmaɱ gantvā bhikkhu pucchiɱsu: "kahaɱ bhante ayyo upanando"ti. [page 099] esāvuso āyasmā upanando sakayaputto gāmaɱ piṇḍāya paviṭṭhoti. Idaɱ bhante khādanīyaɱ ayyassa upanandassa dassetvā saɱghassa dātabbanti. Bhagavato etamatthaɱ ārocesuɱ2tena hi bhikkhave paṭiggahetvā nikkhipatha yāva upanando āgacchatīti.

1. Āgacchati machasaɱ
2. "Atha kho bhagavā etasmiɱ nidāne pakaraṇe dhammiɱ kathaɱ katvā bhikkhu āmantesi. - Machasaɱ.

[BJT Page 272]

4. Atha kho āyasmā upanando sakyaputto bhagavatā paṭikkhittaɱ purebhattaɱ kulesu cārittaɱ āpajjitunti. Pacchābhattaɱ kulāni payirupāsitvā divā pakkāmi, khādanīyaɱ ussādiyittha. 1Ye te bhikkhu appiccho santuṭṭhā lajjino kukkuccakā sikkhamā, te ujjhāyanti. Khiyanti vipācenti: "kathaɱ hi nāma āyasmā upanando sakyaputto pacchābhattaɱ kulesu cārittaɱ āpajjisiti . - Pe - saccaɱ kira tvaɱ upananda pacchābhattaɱ kulesu cārittaɱ āpajjisiti. Saccaɱ bhagavā vigarati buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ "kathaɱ hi nāma tvaɱ moghapurisa pacchābhattaɱ kulesu cārittaɱ āpajjisassi. Netaɱ moghapurisa appasannānaɱ vā pasādāya pasannānaɱvā bhiyyobhāvāya athakhvetaɱ moghapurisa appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya, pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Yo pana bhikkhu nimantito sabhatto samāno purebhattaɱ vā pacchābhattaɱ vā kulesu cārittaɱ āpajjeyya pācittiyanti.

Evañcidaɱ bhagavatā bhikkhunaɱ sikkhāpadaɱ paññattaɱ hoti.

5. Tena kho pana samayena bhikkhu cīvaradānasamaye kukkuccāyantā kulāni na payirupāsanti. Cīvaraɱ parittaɱ uppajjati bhagavato etamatthaɱ ārocesuɱ. Atha kho bhagavā etasmiɱ nidāne ekasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhu āmantesi. Anujānāmi bhikkhave cīvaradānasaye kulāni paṭirupāsituɱ. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha.

Yo pana bhikkhu nimantito sabhatto samāno purebhattaɱ vā pacchābhattaɱ vā kulesu cārittaɱ āpajjeyya aññatra samayā pācittiyanaɱ tatthāyaɱ samayo cīvaradānasamayo ayaɱ tattha samayoti.

Evañcidaɱ bhagavatā bhikkhunaɱ sikkhāpadaɱ paññattaɱ hoti.

. 76. Tena kho pana samayena bhikkhu cīvarakammaɱ karonti. Attho ca hoti suciyāpi suttenapi satthakenapi. Bhikkhu kukkuccāyantā kulāni payirupāsanti. Bhagavato etamatthaɱ ārocesuɱ. Atha kho bhagavā etasmiɱ nidāne ekasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhu āmantesi. Anujānāmi bhikkhave cīvaradānasaye kulāni paṭirupāsituɱ. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha.
. 7
[page 100] yo pana bhikkhu nimantito sabhatto samāno purebhattaɱ vā pacchābhattaɱ vā kulesu cārittaɱ āpajjeyya aññatra samayā pācittiyanaɱ tatthāyaɱ samayo cīvaradānasamayo cīvarakārasamayo ayaɱ tattha samayoti.

Evañcidaɱ bhagavatā bhikkhunaɱ sikkhāpadaɱ paññattaɱ hoti.

1. Ussāriyittha - machasaɱ.

[BJT Page 274]

7. Tena kho pana samayena bhikkhu gilānā honti attho ca hoti bhesajjeti. Bhikkhu kukkuccāyantā kulāni payirupāsanti. Bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne ekasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhu āmantesi. Anujānāmi bhikkhave cīvaradānasaye kulāni paṭirupāsituɱ. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha.

Yo pana bhikkhu nimantito sabhatto samāno santaɱ bhikkhuɱ anāpucchā purebhattaɱ vā pacchābhattaɱ vā kulesu cārittaɱ āpajjeyya aññatra samayā pācittiyaɱ, tatthāyaɱ samayo; cīvaradānasamayo cīvarakārasamayo ayaɱ tattha samayoti.

8. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaɱ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaɱ bhikkhu samaggena saɱghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaɱ imasmiɱ atthe adhippeto 'bhikkhu'ti.

Nimantito nāma: pañcannaɱ bhojanānaɱ aññatarena bhojanena nimantito.

Sahatto nāma: yena nimantito tena sahanto

Santaɱ nāma: bhikkhuɱ sakkā hoti āpucchā pavisituɱ. Asantaɱ nāma bhikkhunaɱ na sakkā hoti āpucchā pavisituɱ.

Purebhattaɱ nāma: yena nimantito taɱ abhuttāvī.

Pacchābhattaɱ nāma: yena nimantitoantamaso aruṇuggamanepi1bhuttaɱ hoti.

Kulaɱ nāma: cattāri kulāni khattiyakulaɱ brāhmaṇakulaɱ. Vesassakulaɱ suddakulaɱ.

Kulesu cārikaɱ āpajjeyyāti: aññassa gharūpacāraɱ okka mantassa āpatti dukkaṭassa. Paṭhamaɱ pādaɱ ummāraɱ atikkāmeti āpatti dukkaṭassa. Dutiyaɱ pādaɱ atikkāmeti āpatti pācittiyassa.

Aññatra samayāti: ṭhapetvā samayaɱ.

Cīvaradānasamayo nāma: anatthate kaṭhine vassānassa pacchimo maso. Atthake kaṭhine pañcamāsā.

Civarakārasamayo nāma: cīvare kayiramāne.

1. Taɱ antamaso kusaggenapi - machasaɱ.

[BJT Page 276]

Nimantite nimantitesaññi santaɱ bhikkhuɱ anāpucchā purebhattaɱ vā paccābhattaɱ vā kulesu cārittaɱ āpajjati, aññatra samayā āpatti pācittiyassa. Nimantite vematiko santaɱ bhikkhunaɱ anāpucchā purebhattaɱ vā pacchābhattaɱ vā kulesu cārittaɱ āpajjati aññatra samayā āpatti pācittiyassa. Nimantite animantitasaññi santaɱ bhikkhunaɱ anāpucchā purebhattaɱ vā paccābhattaɱ vā kulesu cārittaɱ āpajjati aññatra samayā āpatti pācittiyassa.

Animantite nimantitasaññi āpatti dukkaṭassa. Animantite [page 101] vematiko āpatti dukkaṭassa. Animantite animantitasaññi anāpatti.

Anāpatti: samaye santaɱ bhikkhuɱ āpucchā pavisati, asantaɱ bhikkhuɱ anāpucchā pavisati. Aññassa gharena maggo hoti, gharūpacārena maggo hoti, antarārāmaɱ gacchati, bhikkhunupassayaɱ gacchati, titthiyaseyyaɱ gacchati, paṭikkamanaɱ gacchati, bhattiyagharaɱ gacchati, āpadāsu ummatassa ādikammikassāti.

Cārittasikkhāpadaɱ chaṭṭhaɱ

. 86. 5. 7
Mahānāmasikkhāpadaɱ

1. Tena kho samayenā buddho bhagavā sakkesu viharati kapilavatthusmiɱ nigrodhārāme. Tena kho pana samayena mahānāmassa sakkassa bhesajjaɱ ussannaɱ hoti. Atha kho mahānāmo sakko yena bhagavā tenupasaɱkhami. Upasaɱkhamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho mahānāmo sakko bhagavantaɱ etadavoca: "icchāmahaɱ bhanate saɱghaɱ cātumāsaɱ1- bhesajjena pavāretunti. Sādhu sādhu mahānāma tena hi tvaɱ mahānāma saɱghaɱ cātumāsaɱ bhesajjana pavārehīti. Bhikkhu kukkuccāyantā nādhivāsenti. Bhagavato etamatthaɱ ārocesuɱ. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhu āmantesi. "Anujānāmi bhikkhave cātumāsappaccayapavāraṇaɱ1- sādiyitu"nti. 3-

1. Catumāsaɱ - machasaɱ,
2. Catumāsaɱ bhesajjappaccayavāraṇaɱ - machasaɱ,
3. Sāditunti - machasaɱ

[BJT Page 278]

2. Tena kho pana samayena bhikkhu mahānāmaɱ sakkaɱ parittaɱ bhesajjaɱ viññāpenti. Tatheva mahānāmassa sakkassa bhesajjaɱ ussannaɱ hoti. Dutiyampi kho mahānāmo [page 102] sakko yena bhagavā tenupasaɱkami upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi ekamantaɱ nisinno kho mahānāmo sakko bhagavantaɱ etadavoca: "icchāmahaɱ bhante saɱghaɱ aparampi cātumāsaɱ bhesajjena pavāretu"nti. Sādhu sādhu mahānāma tena hi tvaɱ mahānāma, saɱghaɱ aparampi cātumāsaɱ bhesajjena pavārehīti. Bhikkhu kukkuccāyantā nādhivāsenti. Bhagavato etamatthaɱ ārocesuɱ. Atha kho bhagavā etasmiɱ nidāne ekasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhu āmantesi. "Anujānāmi bhikkhave puna pavāraṇampi sādiyitu"nti.

3. Tena kho pana samayena bhikkhu mahānāmaɱ sakkaɱ parittaññeva bhesajjaɱ viññāpenti. Tatheva mahānāmassa sakkassa bhesajjaɱ ussannaɱ hoti. Tatiyampi kho mahānāmo sakko yena bhagavā tenupasaɱkami upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi ekamantaɱ nisinno kho mahānāmo sakko bhagavantaɱ etadavoca: "icchāmahaɱ bhante saɱghaɱ yāvajīvaɱ bhesajjena pavāretu"nti. Sādhu sādhu mahānāma tena hi tvaɱ mahānāma saɱghaɱ yāvajīvaɱ bhesajjena pavārehīti. Bhikkhu kukkuccāyantā nādhivāsenti. Bhagavato etamatthaɱ ārocesuɱ. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhu āmantesi. "Anujānāmi bhikkhave niccapavāranampi sādiyitu"nti.

4. Tena kho pana samayena chabbaggiyā bhikkhu dunnivatthā honti duppārutā anākappasampannā. Mahānāmo sakko vattā hoti. "Kissa tumhe bhante dunnivatthā duppārutā anākappasamāpannā nanu nāma pabbajitena sunivattena bhavitabbaɱ supārutena ākappasampannetā"ti. Chabbaggiyā bhikkhu mahānāme sakke upanandhiɱsu. Atha kho chabbaggiyānaɱ bhikkhunaɱ etadahosi. Kena nukho mayaɱ upāne mahānāmaɱ sakkaɱ maɱkukareyyāmāti. Atha kho chabbaggiyānaɱ bhikkhunaɱ etadahosi: "mahānāmena kho āvuso sakkena saɱgho bhesajjena pavārito. Handa mayaɱ āvuso mahānāmaɱ sakkaɱ pajjiɱ viññāpemā"ti.

5. Atha kho chabbaggiyā bhikkhu yena mahānāmo sakko tenupasaɱkamiɱsu. Upasaɱkamitvā mahānāmaɱ sakkaɱ etadavocuɱ: "doṇena āvuso sajjinā attho"ti ajjanho bhante āgametha. Manussā vajaɱ gatā sajjiɱ āharituɱ. Kālaɱ1harissathāti. 2-

1. Kāle - saha
2. Āharissathāti - machasaɱ

[BJT Page 280]

Dutiyampi kho chabbaggiyā bhikkhu mahānāmaɱ sakkaɱ etadavocuɱ: "doṇena āvuso sajjinā attho"ti ajjanho bhante āgametha. Manussā vajaɱ gatā sajjiɱ āharituɱ. Kālaɱ harissathāti. Kiɱ pana tayā āvuso adākāmena pavāritena yaɱ tvaɱ pavāretvā na desī"ti.

Tatiyampi kho chabbaggiyā bhikkhu mahānāmaɱ sakkaɱ etadavocuɱ: "doṇena āvuso sajjinā attho"ti ajjanho bhante āgametha. Manussā vajaɱ gatā sajjiɱ āharituɱ. Kālaɱ harissathāti. Kiɱ pana tayā āvuso adākāmena pavāritena yaɱ tvaɱ pavāretvā na desī"ti.

6. Atha kho mahānāmo sakko ujjhāyanti khiyanti vipāceti: kathaɱ hi nāma bhadanti ajjanho bhante āgamethāti vuccamānā nāgamessantiti. Assosuɱ kho bhikkhu mahānāmassa sakkassa ujjhāyantassa khīyantassa vipācentassa. Ye te bhikkhu appiccho santuṭṭhā lajjino kukkuccakā sikkhamā, te ujjhāyanti. Khiyanti vipācenti: "kathaɱ hi nāma chabbaggiyā bhikkhu sahānāmena sakkena ajjanho bhante āgamethāti vuccamānā nāgamessantīti -pesaccaɱ kira tumhe bhikkhave mahānāmena sakkena ajjanho bhante āgamethāti vuccamānā nāgamethāti. Saccaɱ bhagavā vigarati buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā mahānāmena sakkena ajjanho bhante āgamethāti muccamānā nāgamessatha. Netaɱ moghapurisa appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya, pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Agilānena bhikkhunā cātumāsappaccayapavāraṇā sāditabbā [page 103] aññatra puna pavāraṇāya aññatra niccapavāraṇāya tato ce uttariɱ sādiyeyya pācittiyanti.

7. Agilānena bhikkhunā cātugāmāsappaccayapavāraṇā sāditabbāti; gilānapaccayapavāraṇā sāditabbā.

Punapavāraṇāpi sāditabbāti: yadā gilāno bhavissāmi, tadā viññāpessāmīti.

Niccapavāraṇāpi sāditabbāti: yadā gilāno bhavissāmi, tadā viññāpessāmīti.

Tato ce uttariɱ sādiyeyyāti: atthi pavāraṇā bhesajjapariyantā na rattipariyantā, atthi pavāraṇā rattipariyantā na bhesajjapariyantā, atthi pavāraṇā bhesajjapariyantā ca rattipariyantā ca, atthi pavāraṇā neva bhesajjapariyantā na rattipariyantā.

[BJT Page 282]

Bhesajjapariyantā nāma: bhesajjāni pariggahitāni honti ettakehi bhesajjahi pavāremīti. Rattipariyantā nāma: rattiyo pariggahitāyo honti ettikāsu1- rattisu pavāremīti. Bhesajjapariyantā ca rattipariyantāca nāma: bhesajjāni ca pariggahitāni honti rattiyo ca pariggahitāyo honti. Ettakehi bhesajjehi ettikāsu rattisu pavāremīti. Neva bhesajja pariyantā na rattipariyantā nāma: bhesajjāti ca apariggahitāni honti, rattiyo ca apariggahitāyo honti.

Bhosajjapariyante yehi bhesajjehi pavārito hoti, tāni bhesajjāni ṭhapetvā aññāni bhesajjāni viññāpeti āpatti pācittiyassa. Rattipariyante yāsu rattisu pavārito hoti tā rattiyo ṭhapetvā aññasu rattisu viññāpeti āpatti pācittiyassa. Bhesajjapariyanne ca rattipariyante yehi bhesajjehi pavārito hoti. Tāni bhesajjāni ṭapetvā yāsu rattisu pavārito hoti tā rattiyo ṭhapetvā aññāti bhesajjāni aññāsu rattisu viññāpeti āpatti pācittiyassa. Neva bhesajjapariyante na ratti pariyante anāpatti.

Na bhesajjena karaṇīye2- bhesajjaɱ viññāpeti āpatti pācittiyassa. Aññena bhesajjena karaṇīye aññaɱ bhesajjaɱ viññāpeti āpatti pācittiyassa.

Tatuttariɱ tatuttarisaññi bhesajjaɱ viññāpeti āpatti pācittiyassa. Tatuttariɱ vematiko bhesajjaɱ viññāpeti āpatti pācittiyassa. Tatuttariɱ na tatuttarisaññi bhesajjaɱ viññāpeti āpatti pācittiyassa.

Na tatuttariɱ tatuttarisaññi āpatti dukkaṭassa. Na tatuttariɱ vematiko āpatti dukkaṭassa.

Na tatuttariɱ na tatuttarisaññi anāpatti.

8. Anāpatti: yehi bhesajjehi pavārito hoti tāni bhesajjāni viññāpeti yāsu rattisu pavārito hoti tāsu rattisu viññāpeti imehi [page 104] tayā bhesajjehi pavāritamhā amhākañca iminā ca iminā ca bhesajjena atthoti ācikkhitvā viññāpeti, yāsu rattisu tayā pavāritamhā tāyo ca rattiyo avītivattā3amhākañca bhesajjena atthoti ācikkhitvā viññāpeti, ñātakānaɱ pavāritānaɱ aññassatthāya attano dhanena ummattakassa ādikammikassāti.

Mahānāma sikkhāpadaɱ sattamaɱ.

1. Ettākāsu - machasaɱ 3. Vitivattā - machasaɱ
2. Karaṇiyena - machasaɱ

[BJT Page 284]

. 16. 5. 8
Uyyuttasonā sikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena rājā pasenadi kosalo senāya abbhuyyāto hoti. Chabbaggiyā bhikkhu uyyuttaɱ senaɱ dassanāya agamaɱsu. Addasā kho rājā pasenadi kosalo chabbaggiye bhikkhu duratova āgacchante dinvānā pakkosāpetvā etadavoca: "kiɱ bhante maɱ diṭṭhena yuddhāhinandiɱ, 1- nanu bhagavā passitabbo"ti.

2. Manussā ujjhāyanti khiyanti vipāceti: kathaɱ hi nāma samaṇa sakyaputiyā ayyuttaɱ setaɱ dassanāya āgacchissanti ambhākampi alāhā amhākampi dulladdhaɱ ye mayaɱ ajivassa hetu puttadārassa kāraṇā senāya āgaccāmā"ti. Assosuɱ kho bhikkhu tesaɱ sanussānaɱ ujjhāyantassa khīyantassa vipācentassa. Ye te bhikkhu appiccho santuṭṭhā lajjino kukkuccakā sikkhamā, te ujjhāyanti. Khiyanti vipācenti: "kathaɱ hi nāma chabbaggiyā bhikkhu uyyuttaɱ setaɱ dassanāya gacchissantī"ti -pe- saccaɱ kira tumhe bhikkhave uyyuttaɱ setaɱ dassanāya gacchathāti saccaɱ bhagavā vigarati buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā uyyuttaɱ setaɱ dassanāya gacchissatha netaɱ moghapurisa appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya, pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:
. 1
Yo pana bhikkhu uyyuttaɱ senaɱ dassanāya gaccheyya pācittiyanti.

Evañcidaɱ bhagavatā bhikkhunaɱ sikkhāpadaɱ paññattaɱ hoti.

1. Yuddhāhinandinaɱ - machasaɱ

[BJT Page 286]

3. [page 105] tena kho pana samayena aññatarassa bhikkhuno mātulo senāya gilāno hoti. So tassa bhikkhuno santike dutaɱ pāhesi: "ahaɱ hi senāya gilāno āgacchatu bhadanto icchāmi bhadantassa āgata"nti. Atha kho tassa bhikkhuno etadahosi. "Bhagavatā bhikkhunaɱ1- sikkhāpadaɱ paññattaɱ hoti2- na uyyuttaɱ senaɱ dassanāya gantabba"nti. Ayañca me mātulo senāya gilāno kathannu kho mayā paṭipajjatabbanti bhagavato etamatthaɱ ārocesi. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhu āmantesi. "Anujānāmi imaɱ sikkhāpadaɱ uddiseyyātha:
Yo pana bhikkhu ayyuttaɱ senaɱ dassanāya gacceyya aññatra tathārūpappaccayā pācittiyanti.

4. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaɱ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaɱ bhikkhu samaggena saɱghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaɱ imasmiɱ atthe adhippeto bhikkhūti.

Uyyuttā nāma: senā gāmato nikkamitvā niviṭṭhā vā hoti. Payāti vā.

Senā nāma: hatthi assā rathā patti. Dvādasapuriso hatthi tipuriso asso catupuriso ratho cattāro purisā sarabhatthā patti. Dassanāya gacchati āpatti dukkaṭassa. Yattha ṭhito passati āpatti pācittiyassa. Dassanupacāraɱ vijahitvā punappunaɱ passati āpatti pācittiyassa.

Aññatra tathārūpappaccayāti; ṭhapetvā tathārūpapaccayā.

Uyyutte uyyuttasaññi dassanāya gacchati. Aññatra tathārūpapaccayā āpatti pācittiyassa. Uyyutte vematiko dassanāya gacchati aññatra tathārūpapaccayā āpatti pācittiyassa. Uyyutte anuyyuttasaññi dassanāya gacchati aññatra tathārūpapaccayā āpatti pācittiyassa.
Ekamantaɱ dassanāya gacchati āpatti dukkaṭassa. Yattha ṭhito passati āpatti dukkaṭassa. Dassanupacāraɱ vijahitvā punappunaɱ passati āpatti dukkaṭassa.

1. Bhikkhunaɱ itipi,
2. Hoti itipi marammachaṭṭhasaɱgitipiṭake na dissate.

[BJT Page 288]

6. Anuyyutte uyyuttasaññi āpatti dukkaṭassa. Anuyyutte vematiko āpatti dukkaṭassa. Anuyyutte anuyyuttasaññi anāpatti.

Anāpatti: ārāme ṭhato passati, bhikkhussa ṭhitokāsaɱ vā nisinnokāsaɱ vā nipannokāsaɱ vā nipannokāsaɱ vā āgaccati paṭipathaɱ gacchanto passati tathārūpapaccayā āpasāsu ummattakassa ādikammikassāti.

Uyyuttasenāsikkhāpadaɱ aṭṭhamaɱ.

6. 5. 9
[page 106] senāvāsasikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhu satikaraṇiye senaɱ gantvā atirekatirattaɱ senāya vasanti. Manussā ujjhāyanti khīyanti. Vipāventi: "kathaɱ hi nāma samaṇā sakyaputtiyā senāya visassanti amhākampi alābhā amhākampi dulladdhaɱ ye mayaɱ ājivassa hetu puttadārassa kāraṇā senāya paṭivasāmā"ti.

2. Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khiyantānaɱ vipācettānaɱ ye te bhikkhu appiccho santuṭṭhā lajjino kukkuccakā sikkhamā, te ujjhāyanti. Khiyanti vipācenti "kathaɱ hi nāma chabbaggiyā bhikkhu atirekatirattaɱ senāya vasissantī"ti -pe- saccaɱ kira tumhe bhikkhave atirekatirattaɱ senāya vasathāti saccaɱ bhagavā vigarati buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā atirekatirattaɱ senāya vasissatha netaɱ moghapurisa appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya, pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Siyā ca tassa bhikkhuno kocideva paccayo setaɱ gamanāya dirattatirattaɱ tena bhikkhunā senāya vasitabbaɱ tato me uttariɱ vaseyya pācittiyanti.

[BJT Page 290]

3. Siyā ca tassa bhikkhuno kovideva paccayo gamanāyāti; siyā paccayo siyā karaṇīyaɱ

Dirattatirattaɱ tena bhikkhunā senāya vasitabbanti; dve tisso rattiyo vasitabbaɱ. Tato ce uttariɱ vaseyyāti: catutthe divase atthaɱgate suriye senāya vasati āpatti pācittiyassa. Atirekatirante atirekasaññi senāya vasati āpatti picittiyassa. Atirekatirette vematiko senāya vasati āpatti pācittiyassa atirekatiratte ūnakasaññi senāya vasati āpatti pācittiyassa.

4. Ūnakatiratte atirekasaññi āpatti dukkaṭassa. Ūnakatiratte vematiko āpatti dukkaṭassa. Ūnakatiratte ūnakasaññi anāpatti.

5. Anāpatti: dve tisso rattiyo vasati ūnaka dve tisso rattiyo vasati dve rattiyo vasitvā titiyāya rattiyā purāruṇā nikkhavitvā puna vasati, gilāno vasati, gilānassa karaṇiyena vasati, [page 107] senāya vā paṭisenā ruddhā1- hoti. Kenavi piḷibuddho hoti, āpadāsu, ummattakassa ādikammikassāti.

Senāvāsa sikkhāpadaɱ niṭṭhitaɱ.

6. 5. 10
Uyyedhikasikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu dirattatirantaɱ senāya vasamānā uyyodhikampi balaggampi senābyuhampi anikadassanampi gacchati. Aññataropi chabbaggiyo bhikkhu uyyodhikaɱ gantavā kaṇḍena paṭividdho hoti. Manussā taɱ bhikkhuɱ passitvā2uppaṇaḍesuɱ kacci bhante suyuddhaɱ āhosi kati te lakkhāni laddhānīti. So bhikkhu tehi masussehi uppaṇḍiyamāno maɱku abhosi.
1. Senā vā paṭisenāya ruddā - machasaɱ syā,
2. Passitvā - iti maramma chaṭṭhasaɱgiti piṭake na dissate.

[BJT Page 292]

. 72. Manussā ujjhāyanti khiyanti vipāceti: kathaɱ hi nāma samaṇā sakyaputiyā uyodhikaɱ dassanāya āgacchissanti ambhākampi alāhā amhākampi dulladdhaɱ ye mayaɱ ajivassa hetu puttadārassa kāraṇā uyyodhikaɱ āgaccāmā"ti. Assosuɱ kho bhikkhu tesaɱ sanussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ. Ye te bhikkhu appiccho santuṭṭhā lajjino kukkuccakā sikkhamā, te ujjhāyanti. Khiyanti vipācenti: "kathaɱ hi nāma chabbaggiyā bhikkhu uyyodhikaɱ dassanāya gacchissantī"ti -pe- saccaɱ kira tumhe bhikkhave uyyedhikaɱ dassanāya gacchathāti saccaɱ bhagavā vigarati buddho bhagavā ananucchaviyaɱ moghapurisa ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā uyyedhikaɱ dassanā gacchissatha netaɱ moghapurisa appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya, pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya, saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:
. 7
Dirattatirattaɱ ce bhikkhu senāya casamāno uyyodhikaɱ vā balaggaɱ vā senābyuhaɱ vā anīkadassanaɱ vā gaccheyya pācittiyanti.

3. Dirattatirattaɱ ce bhikkhu senāya casamānoti dve tisso rattiyo vasamāno.
Uyyodhikaɱ nāma: yattha sampahāro dīyyati. 1-

Balaggaɱ nāma: ettakā hatthi ettakā assā ettakā rathā ettakā patti.

Senābyuhaɱ nāma: ito hatthi hontu ito assā hontu ito rathā hontu ito patti hontu.

Anīkaɱ nāma: hatthānikaɱ assānikaɱ [page 108] rathānikaɱ pattānīkaɱ tayo hatthī pacchimaɱ hatthānīkaɱ tayo assā pacchimaɱ assānīkaɱ tayo rathā pacchimaɱ rathānīkaɱ cattāro purisā sarahatthā pacchimaɱ pattānīkaɱ

Dassanāya gacchati āpatti dukkaṭassa. Yattha ṭhato passati āpatti pācittiyassa. Dassanupacāraɱ vijahitvā punappunaɱ passati pācittiyassa.

1. Dissati - machasaɱ
2. Pattikā - sīmu1 machasaɱ

[BJT Page 294]

5. Ekamekaɱ dassanāya gacchati āpatti dukkaṭassa. Yattha ṭhito passati āpatti dukkaṭassa. Dassanupacāraɱ vijahitvā punappunaɱ passati āpatti dukkaṭassa.

6. Anāpatti: ārāme ṭhito passati bhikkhussa ṭhitokāsaɱ vā nisinnokāsaɱ vā nipannokāsaɱ vā āgantvā sampahāro dīyati, paṭipathaɱ gacchanto passati, sati karaṇiye gantvā passati, āpadāsu ummantakassa ādikammikassāti.

Uyyodhika sikkhāpadaɱ niṭṭhitaɱ

Acelakavaggo pañcamo.

Tassuddānaɱ:
Acelakaɱ uyyojañca sabhojanaɱ duve raho
Sabhantakañca bhesajjaɱ uyyuttaɱ senuyyodhikanti. 3-

1. Pūvaɱ katopanaddhassa - tayaɱ paṭṭhākamevaca
Mahānāmo pasenadi - senāviddho ime dasāti - machasaɱ

[BJT Page 296]

6. 6. 1
Surāpānasikkhāpadaɱ

1. Tena samayena buddho bhagavā cetiyesu cārikaɱ caramāno yena bhaddavatikā tena pāyāsi. Addasaɱsu kho gopālakā pasupālakā kassakā pathāvino bhagavantaɱ duratova āgacchantaɱ, disvāna bhagavantaɱ etadavocuɱ. Mā kho bhanto bhagavā ambatitthaɱ agamāsi, ambatitthe bhante jaṭilassa assame nāgo paṭivasati iddhimā āsiviso ghoraviso. So bhagavantaɱ mā viheṭhesī"ti, evaɱ vutte bhagavā tuṇhī ahosi. Dutiyampi kho gopalakā pasupālakā kassakā pathāvino bhagavantaɱ etadavocuɱ; "mā kho bhante bhagavā ambatitthaɱ agamāsi, ambatitthe bhante jaṭilassa assame nāgo paṭivasati iddhimā āsiviso ghoraviso. So bhagavantaɱ mā vibheṭhesi"ti. Dutiyampi kho bhagavā tuṇhī ahosi. Tatiyampi kho gopalakā pasupālakā kassakā pathāvino bhagavantaɱ etadavocuɱ; "mā kho bhante bhagavā ambatitthaɱ agamāsi, ambatitthe bhante jaṭilassa assame nāgo paṭivasati iddhimā āsiviso ghoraviso. So bhagavantaɱ mā vibheṭhesi"ti. Tatiyampi kho bhagavā tuṇhī ahosi.

2. Atha kho bhagavā anupabbena cārikaɱ caramāno yena bhaddavatikā tadavasari, tatrasudaɱ bhagavā bhaddavatikāyaɱ [page 109] vibharati. Atha kho āyasmā sāgato yena ambatitthakassa. 1Jaṭilassa assamo tenupasaɱkami upasaɱkamitvā agyāgāraɱ pavisitvā tiṇasanthārakaɱ paññāpetvā nisīdi pallaɱkaɱ ābhujitvā ujuɱkāyaɱ paṇidhāya parimukhaɱ satiɱ upaṭṭhapetvā. Atha kho2so nāgo āyasmāntaɱ sāgataɱ paviṭṭhaɱ disvāna dukkhiɱ 3dummato padhupāyi. Āyasmāpi sāgato padhupāyi. Atha kho so nāgo makkhaɱ asagamāno pajjali. Āyasmāpi sāgato tejodhātuɱ samāpajjitvā pajjali. Atha kho āyasmā sāgato tassa nāgassa tejasā tejaɱ pariyādiyitvā yena bhaddavatikā tenupasaɱkami. Atha kho bhagavā bhaddavatikāyaɱ yathābhirantaɱ viharitvā yena bhaddavatikā tenupasakami. Atha kho bhagavā bhaddavatikāyaɱ yathābhirantaɱ vibharitvā yena kosambi tena cārikaɱ pakkāmi. Assosuɱ kho kosabbikā upāsakā ayyo kira sāgato ambatitthakena nāgena saddhiɱ saɱgāmesīti.

1. Ambatitthassa - machasaɱ. Ambatitthakaɱ - syā.
2. Addasā kho - machasaɱ
3. Dukkhi iti marammachaṭṭhasaɱgitipiṭake nadissate.

[BJT Page 298]

3. Atha kho bhagavā anupubbena cārikaɱ caramāno yena kosambi tadavasari. Atha kho kosambikā upāsakā bhagavato paccuggamanaɱ karitvā yenāyasmā sāgato tenupasaɱkamiɱsu. Upasaɱkamitvā āyasmantaɱ sāgataɱ abhivādetvā ekamantaɱ aṭṭhaɱsu. Ekamantaɱ ṭhitā kho kosambikā upāsakā āyasmantaɱ sāgataɱ etadavocuɱ; "kiɱ bhante ayyānaɱ dullabhañca manāpañca kiɱ paṭiyādemā"ti. Evaɱ vutte chabbaggiyā bhikkhu kosambike upāsake etadavecuɱ: "atthāvuso kāpotikā nāma pasannā bhikkhunaɱ dullabhā vā manāpā ca taɱ paṭiyādethā"ti. Atha kho kosambikā upāsakā ghare ghare kāpotikaɱ pasannaɱ paṭiyādetvā āyasmantaɱ sāgataɱ piṇḍāya carantaɱ1disvāna āyasmantaɱ sāgataɱ etadavocuɱ: "pivatu bhante ayeyā sāgato kāpotikaɱ pasannaɱ, pivatu bhante ayyo sāgato kāpotikaɱ pasanna"nti. Atha kho āyasmā sāgato ghare ghare kāpotikaɱ pasannaɱ pivitvā nagarambhā nikkhamanto nagaradvāre paripati.

4. Atha kho bhagavā sambahulehi bhikkhuhi saddhiɱ nagarambhā nikkhamanto addasa āyasmantaɱ sāgataɱ nagaradvāre paripatitaɱ2disvāna bhikkhu āmantesi: "gaṇśatha bhikkhave sāgata"nti. "Evaɱ bhanteti kho te bhikkhu bhagavato paṭisuṇitvā āyasmantaɱ sāgataɱ ārāmaɱ netvā yena bhagavā tena sīsaɱ katvā nipātesuɱ. Atha kho āyasmā sāgato parivattitvā yena bhagavā tena pāde karitvā seyyaɱ kappesi. Atha kho bhagavā bhikkhu āmantesi: "nanu bhikkhave pubbe sāgato tathāgate sagāravo ahosi [page 110] sappatisso"ti.

Evaɱ bhante

"Api nu kho bhikkhave sāgato etarahi tathāgate sagāravo sappatisso"ti.

Nohetaɱ bhante.

Na nu bhikkhave sāgato ambatitthakena nāgena saddhiɱ saɱgāmesīti.

Evaɱ bhante

1. Paviṭṭhaɱ - machasaɱ
2. Paripatantaɱ - machasaɱ

[BJT Page 300]

Api nu kho bhikkhave sāgato etarahi pabhoti deḍḍhabhenāpi 1saddhiɱ saɱgāmetunti.
Nohetaɱ bhante.

Api nu kho bhikkhave taɱ pivitvā yaɱ pivitvā visaññi assāti

Nohetaɱ bhanteti.

Ananucchaviyaɱ bhikkhave sāgatassa ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ: kathaɱ hi nāma bhikkhave sāgato majjaɱ pivissati. Netaɱ moghapurisa appasannānaɱ vā pasādāya pasannānaɱ
Vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya, pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Surāmerayapāne pācittiyanti.

5. Surā nāma; piṭṭhasurā puvasurā odaniyasurā2- kiṇṇapakkhittā sambhārasaɱyuttā.

Merayo nāma: pupphāsavo phalāsavo madhvāsavo guḷāsavo sambhārasaɱyutto.
Piveyyāti: antamaso kusaggepi pivati, āpatti pācittiyassa.

6. Majje majjasaññi pivati āpatti pācittiyassa. Majje vematiko pivati āpatti pācittiyassa. Majje amajjisaññi pivati āpatti pācittiyassa.

7. Amajje majjasaññi āpatti dukkaṭassa. Amajje vematiko āpatti dukkaṭassa. Amajje amajjasaññi anāpatti.

8. Anāpatti: amajjañca hoti majjavaṇṇaɱ majjagandhaɱ majjarasaɱ taɱ pivati, supasampāke maɱsasampāke telasampāke āmalakaphāṇite amajjaɱ ariṭṭhaɱ pivati ummattakassa ādikammikassāti.

Surāpānasikkhāpadaɱ paṭhamaɱ

1. Nāgena - machasaɱ
2. Odanasurā - machasaɱ

. 5[BJT Page 302]

6. 6. 2
Aɱgulipatodaka sikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiye bhikkhu sattarasavaggiyaɱ bhikkhuɱ aɱgulipatodakena hāsesuɱ. So bhikkhu uttasanto anassāsako kālamakāsi. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhamā, te ujjhāyanti. Khiyanti vipācenti: "kathaɱ hi nāma chabbaggiyā bhikkhu bhikkhuɱ [page 111] aɱgulipatodakena bhāsessanni"-pesaccaɱ kira tumhe bhikkhave bhikkhuɱ aɱgulipatodakena bhāsethā"ti. Saccaɱ bhagavā vigarati buddho bhagavā ananucchaviyaɱ moghapurisa ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā bhikkhuɱ aɱgulipatodakena hāsessatha. Netaɱ moghapurisa appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya, pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya, saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Aɱgulipatodake pācittiyanti.

2. Aɱgulipatodako nāma: 1- upasampanno upasampannaɱ bhassādhippāyo2- kāyena kāyaɱ āmasati. Āpatti pācittiyassa. Upasampanne upasampannasaññi aɱgulipatodakena hāseti āpatti pācittiyassa. Upasampannasaññi vematiko aɱgulipatodakena hāseti, āpatti pācittiyassa. Upasampanne anupasampannasaññi aɱgulipatodakena hāseti, āpatti pācittiyassa.

Kāyena kāyapaṭibaddhaɱ āmasati āpatti dukkaṭassa. Kāyapaṭibaddhena kāyaɱ āmasati, āpatti dukkaṭassa. Kāyapaṭibaddhena kāyapaṭibaddhaɱ āmasati āpatti dukkaṭassa. Nisaggiyena kāyaɱ āmasati āpatti dukkaṭassa. Nissaggiyena kāyapaṭibaddhaɱ āmasati āpatti dukkaṭassa. Nissaggayena nissaggiyaɱ āmasati, āpatti dukkaṭassa.

Anupasampannaɱ kāye kāyaɱ āmasati āpatti dukkaṭassa3anupasampanne upasampannasaññi āpatti dukkaṭassa. Anupasampanne vematiko āpatti dukkaṭassa. Anupasampanne anupasampannasaññi āpatti dukkaṭassa.

Anāpatti: na bhassādhippāyo, sati karaṇiye āmasati ummattakassa ādikammikassāti.
Aɱgulipatodaka sikkhāpadaɱ dutiyaɱ

1. Aɱguliyāpi tudanti - syā
2. Bhasādhippāyo - machasaɱ
3. Kāyena kāyapaṭibaddhaɱ āmasati āpatatti dukkaṭassa. Kāyapaṭibaddhena kāyaɱ amāsati āpatti dukkaṭassa, kāyapaṭibaddhena kāyapaṭibaddhaɱ āmasati āpatti dukkaṭassa, nissaggiyena kāyaɱ āmasati āpatti dukkassa, nissaggiyena kāyapaṭibaddhaɱ āmasati āpatti dukkaṭassa nissaggiyena nissaggiyaɱ amāsati āpatti
---------------------------
Dukkaṭassa - machasaɱ

[BJT Page 304]

6. 6. 3
Hassadhammasikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sataravaggiyā bhikkhu aciravatiyā nadiya [page 112] udake kīḷanti. Tena kho pana samayena rājā pasenadi kosalo mallikāya dviyo saddhiɱ uparipāsādavaragato hoti, addasā kho rājā pasenadi kosalo sattarasavaggiye bhikkhu aciravatiyā nadiyā udake kīgante disvanā mallikaɱ dviɱ etadavoca: "ete te mallike arabhanto udake nīḷantī"ti. Nissaɱsayaɱ kho mahārāja bhagavatā sikkhāpadaɱ apaññantaɱ te vā bhikkhu appakataññanoti.

2. Atha kho rañño pasenadissa kosalassa1- etadahosi; kena nu kho ahaɱ upāyena bhagavato ca na āroceyyaɱ bhagavā ca jāneyya ime bhikkhu udake kīḷitāni. Atha kho rājā pasenadi kosalo sattarasavaggiye bhikkhu pakkosāpetvā tesaɱ2mahantaɱ guḷapiṇḍaɱ adāsi "imaɱ bhante guḷapiṇḍaɱ bhagavato dethā"ti. Sattarasavaggiyā bhikkhu taɱ guḷapiṇḍaɱ ādāya yena bhagavā tenupasaɱkamiɱsu upasaɱkamitvā bhagavantaɱ etadavocuɱ: "imaɱ bhante guḷapiṇḍaɱ rājā addasāti. Aviravatiyā nadiyā bhagavā udake kīḷanteti. Vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā udake kīḷissatha. Netaɱ moghapurisa appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya, pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya, saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Uke hassadhamme3- pācittiyanti.
. 3
3. Udake hassadhammo nāma: uparigopphake udake hassādhippāyo nimujjati vā ummujjati vā plavati4- vā āpatti pācittiyassa.

Udake hassadhamme hassadhammasaññi āpatti pācittiyassa. Udake hassadhamme vematiko āpatti pācittiyassa. Udake hassadhammasaññi āpatti pācittiyassa.

1. Pasenadikosalassa - machasaɱ
2. Tesaɱ iti - machasaɱ natthi
3. Hasadhamme - machasaɱ
4. Palavati - machasaɱ

[BJT Page 306]

Heṭaṭhā gopphake udake kīḷati āpatti dukkaṭassa. . Udake nāvāya kīḷati āpatti dukkaṭassa. Hatthena vā pādena vā kaṭṭhena vā kaṭhalāya vā udakaɱ paharati1- āpatti dukkaṭassa. Bhājanagataɱ udakaɱ vā kañajikaɱ vā khīraɱ vā takkaɱ vā rajanaɱ vā passāvaɱ vā cikkhallaɱ vā kīlati āpatti dukkaṭassa.

Udake abhassadhamme hassadhammasaññi āpatti dukkaṭassa. Udake ahassadhamme vematiko āpatti dukkaṭassa. Udake ahassadhamme ahassadhammasaññi anāpatti.

Anāpatti: na bhassādhippāyo, sati karaṇiye udakaɱ oritvā [page 113] nimujjati vā ammujjati vā plavati vā pāraɱ gacchanto nimujjati vā ummujjati vā plavati vā āpadāsu ummattakassa ādikammikassāti.

Hassasadhamma sikkhāpadaɱ tatiyaɱ

1. Aɱguliyāpi tudanti - syā
2. Bhasādhippāyo - machasaɱ
3. Kāyena kāyapaṭibaddhaɱ āmasati āpatatti dukkaṭassa. Kāyapaṭibaddhena kāyaɱ amāsati āpatti dukkaṭassa, kāyapaṭibaddhena kāyapaṭibaddhaɱ āmasati āpatti dukkaṭassa, nissaggiyena kāyaɱ āmasati āpatti dukkaṭassa, nissaggiyena kāyapaṭibaddhaɱ āmasati āpatti dukkaṭassa nissaggiyena nissaggiyaɱ amāsati āpatti dukkaṭassa - machasaɱ

. 66. 6. 4
Anādariya sikkhāpadaɱ

1. Tena samayena buddho bhagavā kosambiyaɱ viharati gositārāme tena kho pana samayena channo anācāraɱ ācarati. Bhikkhu evamāhaɱsu; "mā āvuso channa evarūpaɱ akāsi netaɱ kappatī"ti. Yo anādariyaɱ paṭicca karotiyeva ye te bhikkhu appiccā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti: " kathaɱ hi āyasmā channo anādariyaɱ kirissatī"ti. - Pe - saccaɱ kara tvaɱ channa anādariyaɱ karosīti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi tvaɱ moghapurisa anādariyaɱ karissasi, netaɱ moghapurisa appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya, saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:
. 6
Anādariye pācittiyanti.

1. Udake hasati - sīmu1 sīmu11 sī1

[BJT Page 308]

2. Anādariyaɱ nāma: dve anādariyanā: puggalānādariyañca dhammānādariyañca,

Puggalānādariyaɱ nāma: upasampannena paññattena vuccamāno "ayaɱ ukkhitto vā1vamhito vā garahito vā imassa vacanaɱ akataɱ bhavissatī" anādariyaɱ karoti āpatti pācittiyassa.

Dhammānādariyaɱ nāma: upasampannena paññattena vuccamāno "kathāyaɱ nasseyya vā vinasseyya vā antaradhāyeyya vā" taɱ vā na sikkhitukāmo anādariyaɱ karoti āpatti pācittiyassa.

Upasampanne upasampannasaññi anādariyaɱ karoti, āpatti pācittiyassa. Upasampanne vematiko anādariyaɱ karoti āpatti pācittiyassa. Upasampanne anupasampannasaññi anādariyaɱ karoti āpatti pācittiyassa.

Upasmapanne2- apaññattena vuccamāno idaɱ na sallekhāya na dhutāya3- na pāsādikatāya na apacayāya na viriyārambhāya saɱvattatīti anādariyaɱ karoti āpatti dukkaṭassa.

Anupasampanne paññattena vā apaññantena vā vuccamāne idaɱ na sallekhāya na dhutāya na pādādikatāya na apacayāya na viriyārambhāya saɱvattatīti anādariyaɱ karoti [page 114] āpatti dukkaṭassa.

Anupasampanne upasampannasaññi āpatti dukkaṭassa. Anupasampanne vematiko āpatti dukkaṭassa. Anupasampanne anupasampannasaññi āpatti dukkaṭassa.

Anāpatti: evaɱ amhākaɱ ācariyānaɱ uggabho paripucchāti bhaṇati, ummattakassa ādikammikassāti.

Anādariyasikkhāpadaɱ catutthaɱ

1. Ukkhittato vā - machasaɱ
2. Upasampannena - iti machasaɱ natthi.
3. Na dhutattāya - machasaɱ

[BJT Page 310]

6. 6. 5
Hiɱsāpanaka sikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu sattarasavaggiye bhikkhu bhiɱsāpenti. Te bhiɱsāpiyamānā rodanti. Bhikkhu evamāhaɱsu; "kissa tumhe āvuso rodathā"ti. Ime āvuso chabbaggiye bhikkhu amhe hiɱsāpentīti. Ye te bhikkhu appiccā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti: "kathaɱ hi nāma chabbaggiyā bhikkhu bhikkhuɱ bhiɱsāpessantīti. - Pe - saccaɱ kira tumhe bhikkhave bhikkhuɱ bhiɱsāpethāti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi tvaɱ moghapurisa anādariyaɱ karissasi, netaɱ moghapurisa appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya, saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Yo pana bhikkhu bhikkhuɱ bhiɱsāpeyya pācittiyanti.
. 1
2. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaɱ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaɱ bhikkhu samaggena saɱghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaɱ imasmiɱ atthe adhippeto bhikkhūti. Bhikkhunti: aññaɱ bhikkhuɱ

Bhiɱsāpeyyāti: upasampanno upasampannaɱ bhiɱsāpetukāmo rūpaɱ vā saddaɱ vā gandhaɱ vā rasaɱ vā poṭṭhabbaɱ vā upasahabharati, bhāyeyya vā so na vā bhāyeyya āpatti pācittiyassa. Corakantāraɱ vā vālakantāraɱ vā pisācakantāraɱ vā ācikkhati, bhāyeyya vā so na vā bhāyeyya āpatti pācityassa.

Upasampanne upasampannasaññi bhiɱsāpeti āpatti pācittiyassa. Upasampanne vematiko bhiɱsāpeti āpatti pācittiyassa. Upasampanne anupasampannasaññi bhiɱsāpeti āpatti pācittiyassa.

Anupasampanne bhiɱsāpetukāmo rūpaɱ vā saddaɱ vā rasaɱ vā poṭṭhabbaɱ vā upasaɱharati bhāyeyya vā so na vā bhāyeyya āpatti dukkaṭassa. Corakantāraɱ vā vālakantāraɱ vā pisāvakantāraɱ vā ācikkhati bhāyeyya vā so na vā bhāyeyya āpatti dukkaṭassa.

[BJT Page 312]

Anupasampanne upasampannasaññi āpatti dukkaṭassa. Anupasampanne [page 115] vematiko āpatti dukkaṭassa. Anupasampanne anupasampannasaññi āpatti dukkaṭassa.

6. Anāpatti: na bhiɱsāpetukāmo rūpaɱ vā saddaɱ vā gandhaɱ vā rasaɱ vā poṭṭhabbaɱ vā upasaɱharati, corakantāraɱ vā vālakantāraɱ vā pisācakantāraɱ vā ācikkhati ammattakassa ādikammikassāti.

Bhiɱsāpanakasikkhāpadaɱ pañcamaɱ.

. 56. 6. 6
Joti sikkhāpadaɱ

1. Tena samayena buddho bhagavā bhaggesu viharati suɱsumāragire bhesakalāvane migadāye. Tena kho pana samayena bhikkhu bhemantike kāle aññataraɱ mahantaɱ susirakaṭṭhaɱ jotiɱ samādahitvā visibbesuɱ. Tasmiɱ ca susire kaṇhasappo agginā santatto nikkhamitvā bhikkhu paripātesi, bhikkhu tahaɱ upadhāviɱsu. Ye te bhikkhu appiccā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti: "kathaɱ hi nāma bhikkhu jotiɱ samādahitvā visibbessanita"ti, - pe - saccaɱ kira bhikkhave bhikkhu jotiɱ samādahitvā visibbessanti"ti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma te bhikkhave moghapurisa jotiɱ samādahitvā visibbessanti"ti. Netaɱ moghapurisa appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya, saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Yo pana bhikkhu visibbanāpekho jotiɱ samādabheyya vā samādabhāpeyya vā pācittiyanti.
Eviñcidaɱ bhagavatā bhikkhunaɱ sikkhāpadaɱ paññattaɱ hoti.

2. Tena kho pana samayena bhikkhu gilānā honti, gilānapucchakā bhikkhu gilāne bhikkhu etadavocaɱ: "kaccāvuso khavanīyaɱ kacciyāpanīya. Nti, pubabe mayaɱ āvuso jotiɱ samādahitvā visibbema, tena no phāsu hoti. Idāni pana bhagavato paṭikkhittanti. Kukkuccāyantā na visibbema tena no na phāsu hotī"ti. Bhagavato etamatthaɱ ārocesuɱ. Atha kho bhagavā etasmiɱ nidāne ekasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhu āmantesi. Anujānāmi bhikkhave gilānena bhikkhunā jotiɱ samādahitvā vā samadahāpetvā visibbetuɱ"

Yo pana bhikkhu agilāno visibbanāpekho jātiɱ samādaheyya vā [page 116] samādahāpeyya vā pācittiyanti.

Evañcidaɱ bhagavatā bhikkhunaɱ sikkhāpadaɱ paññattaɱ hoti.

3. Tena kho pana samayena bhikkhu padīpepi jotikepi jantāgharepi kukkuccāyanti, bhagavato etamatthaɱ ārocesuɱ. Atha kho bhagavā etasmiɱ nidāne ekasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhu āmantesi. Anujānāmi bhikkhave tathārūpappaccayā jotiɱ samādahituɱ samadahāpetuɱ

Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Yo pana bhikkhu agilāno visibbanāpekho jātiɱ samādaheyya vā samādahāpeyya vā aññatra tathārūpapaccayā pācittiyanti.

4. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaɱ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaɱ bhikkhu samaggena saɱghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaɱ imasmiɱ atthe adhippeto 'bhikkhu'ti.

Agilāno nāma: yassa vinā agginā phāsu hoti.

Agilāno nāma: yassa vinā agginā phāsu hoti.

Visibbanāpekhoti tappitukāmo.

Joti nāma: agga vuccati.

Samādaheyyāti: sayaɱ samādahati āpatti pācitiyassa.

Samādahāpeyyāti: aññaɱ āṇāpeti āpatti pācittiyassa, sakiɱ āṇatto bahukampi samādahati āpatti pācittiyassa.

Aññatra tathārūpappaccayāti; ṭhapetvā tathārūpappaccayaɱ.

[BJT Page 316]

Agilāno agilānasaññi visibbanāpekho jotiɱ samadahati vā samādahāpeti vā aññatra tathārūpappaccayā āpatti pācittiyassa. Agilāno vematiko visibbanāpekho jotiɱ samadahati vā samādahāpeti vā aññatra tathārūpappaccayā āpatti pācittiyassa. Agilāno gilānasaññi visibbanāpekho jotiɱ samādahati vā samādahāpeti vā aññatra tathārūpappaccāyā āpatti pācittiyassa.

Paṭilātaɱ ukkhipati āpatti dukkaṭassa, gilāno agilānasaññi āpatti dukkaṭassa, gilāno vematiko āpatti dukkaṭassa. Gilāno gilānasaññi anāpatti.

Anāpatti: gilānassa aññena kataɱ visibbeti vitaccikaɱgāraɱ visibbeti padīpe jotike jantāghare tathārūpappaccayā āpadāsu ummattakassa ādikammikassāti.

Jotisikkhāpadaɱ chaṭṭhaɱ.

6. 6. 7
Nahāna sikkhāpadaɱ

1. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena bhikkhu tapode nahāyanti. Atha kho1- rājā māgadho seniyo bimbisāro sīsaɱ nabhāyissāmīti tapodaɱ [page 117] gantvā yāva ayyā nahāyantiti ekamantaɱ patimānesi. Bhikkhu yāva samandhakārā nahāyiɱsu. Atha kho rājā māgadho seniyo bimbisāro vikāle sīsaɱ nahāyitvā nagaradvāre thakite bahi nagare vasitvā kālasseva asamhintena vilepanena yena bhagavā tenupasaɱkami, upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho rājānaɱ māgadhaɱ seniyaɱ bimbisāraɱ bhagavā etadavoca: "kissa tvaɱ mahārāja kālasseva āgato asamhintena vilepanno"ti. Atha kho rājā māgadho seniyo bimbisāro bhagavato etamattaɱ ārocesi.

1. Tena kho pana samayena - machasaɱ

[BJT Page 318]

2. Atha kho bhagavā rājānaɱ māgadhaɱ seniyaɱ bimbisāraɱ dhammiya kathāya sandassesi samādapesi samuttejesi sampahaɱsesi. Atha kho rājā māgadho seniyo bimbisāro bhagavatā dammiyā kathāya sandassito samādapito samuttejito sampahaɱsito uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaɱghaɱ santipātetvā bhikkhu paṭipucchi. Saccaɱ kira bhikkhave bhikkhu rājānampi passitvā na mattaɱ jānitvā nahāyantīti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma te bhikkhave moghapurisa rājānampi passitvā na mattaɱ jātitvā nahāyissanti, netaɱ moghapurisa appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya, saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:
Yo pana bhikkhu orenaddhamāsaɱ nahāyeyya pācittiyanti.

Eviñcidaɱ bhagavatā bhikkhunaɱ sikkhāpadaɱ paññattaɱ hoti.

2. Tena kho pana samayena bhikkhu uṇahasamaye pariḷāhasamaye kukkuccāyantā na nahāyanti sedagatena gattena sayanti civarampi senāsanampi dussati. Bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne ekasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhu āmantesi. Anujānāmi bhikkhave uṇahasamaye pariḷāhasamaye orenaddhamāsaɱ nahāyituɱ" evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

. 0Yo pana bhikkhu orenaddhamāsaɱ nāhāyeyya aññatra samayā pācittiyanti. Tatthāyaɱ samayo diyaḍḍho māso seso gimhānanti vassānassa paṭhamo māso iccate aḍḍhateyya māsā uṇhasamayo pariḷāhasamayo, ayaɱ tattha samayoti.

[page 118] evañcidaɱ bhagavatā bhikkhunaɱ sikkhāpadaɱ paññattaɱ hoti.

[BJT Page 320]

4. Tena kho pana samayena bhikkhu gilānā honti gilānapucchakā bhikkhu gilāne bhikkhu etadavocuɱ: "kaccāvuso khamanīyaɱ kacci yāpanīya"nti. Pubbe mayaɱ āvuso orenaddhamāsaɱ nahāyāma tena no phāsu hoti. Idāni pana bhagavatā paṭikkhittanti kukkuccāyantā na nahāyāma tena no na phāsu hotī"ti. Bhagavato etamatthaɱ ārocesuɱ. Atha kho bhagavā etasmiɱ nidāne ekasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhu āmantesi. Anujānāmi bhikkhave
Bhikkhu āmantesi. Anujānāmi bhikkhave gilānena bhikkhunā orenaddhamāsaɱ nahāyituɱ" evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:
. 0

Yo pana bhikkhu orenaddhamāsaɱ nāhāyeyya aññatra samayā pācittiyanti. Tatthāyaɱ samayo diyaḍḍho māso seso gimhānanti vassānassa paṭhamo māso iccate aḍḍhateyya māsā uṇhasamayo pariḷāhasamayo, gilānasamayo, ayaɱ tattha samayoti.
Evañcidaɱ bhagavatā bhikkhunaɱ sikkhāpadaɱ paññattaɱ hoti.

5. Tena kho pana samayena bhikkhu navakammaɱ katvā kukkuccāyantā na nabhāyanti sedagatena gattena sayanti civarampi senāsanampi dussati bhagavato etamatthaɱ ārocesuɱ. Atha kho bhagavā etasmiɱ nidāne ekasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhu āmantesi. Anujānāmi bhikkhave kammasamaye orenaddhamāsaɱ nahāyituɱ, "evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Yo pana bhikkhu orenaddhamāsaɱ nāhāyeyya aññatra samayā pācittiyanti. Tatthāyaɱ samayo diyaḍḍho māso seso gimhānanti vassānassa paṭhamo māso iccate aḍḍhateyya māsā uṇhasamayo pariḷāhasamayo, gilānasamayo, kammasamayo, ayaɱ tattha samayoti.

Evañcidaɱ bhagavatā bhikkhunaɱ sikkhāpadaɱ paññattaɱ hoti.

6. Tena kho pana samayena bhikkhu addhāɱ gantvā kukkuccāyantā na nabhāyanti sedagatena gattena sayanti civarampi senāsanampi dussati bhagavato etamatthaɱ ārocesuɱ. Atha kho bhagavā etasmiɱ nidāne ekasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhu āmantesi. Anujānāmi bhikkhave addhānagamanasamaye orenaddhamāsaɱ nahāyituɱ, "evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Yo pana bhikkhu orenaddhamāsaɱ nāhāyeyya aññatra samayā pācittiyanti. Tatthāyaɱ samayo diyaḍḍho māso seso gimhānanti vassānassa paṭhamo māso iccate aḍḍhateyya māsā uṇhasamayo pariḷāhasamayo, gilānasamayo, kammasamayo addhānagamanasamayo, ayaɱ tattha samayoti.

Evañcidaɱ bhagavatā bhikkhunaɱ sikkhāpadaɱ paññattaɱ hoti.

[BJT Page 322]

7. Tena kho pana samayena sambahulā bhikkhu ajjhokāse cīvarakammaɱ karontā sarajena vātena okiṇṇa honti devo ca thoka thokaɱ phusāyati bhikkhu kukkuccāyantā na nabhāyanti kilintena gantena sayanti. Cīvarampi senāsanampi [page 119] dussati, bhagavato etamatthaɱ ārocesuɱ. Atha kho bhagavā etasmiɱ nidāne ekasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhu āmantesi. Anujānāmi bhikkhave vātavuṭṭhisamaye orenaddhamāsaɱ nahāyituɱ, "evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Yo pana bhikkhu orenaddhamāsaɱ nāhāyeyya aññatra samayā pācittiyanti. Tatthāyaɱ samayo diyaḍḍho māso seso gimhānanti vassānassa paṭhamo māso iccate aḍḍhateyya māsā uṇhasamayo pariḷāhasamayo, gilānasamayo, kammasamayo, addhānagamanasamayo vātavuṭṭhisamayo ayaɱ tattha samayoti"ti.

8. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaɱ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaɱ bhikkhu samaggena saɱghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaɱ imasmiɱ atthe adhippeto 'bhikkhu'ti.

Orenaddhamāsanti: ūnakaddhamāsaɱ.

Nahāyyoti: cuṇṇena vā mattikāya vā nahāyati payoge1dukkaṭaɱ, nahānapariyosāne āpatti pācittiyassa.

Aññatrasamayāti: ṭhapetvā samayaɱ.

Uṇhasamayo nāma; diyaḍḍho māse seso gimhānaɱ2-

Pariḷāhasamayo nāma; vassānassa paṭhamo māso. Iccete aḍḍhateyya māsā uṇahasamayo pariḷāhasamayoti nahāyitabbaɱ.

Gilānasamayo nāma: yassa vinā nahānena phāsu hoti. Gilānasamayoti nahāyitabbaɱ.
Kammasamayo nāma: antamaso parivenampi sammaṭṭhaɱ hoti kammasamayoti nahāyitabba.
Addhānagamanasamayo nāma; addhāyojanaɱ gacchissāmīti nabhāyitabbaɱ gacchantena nahāyitabbaɱ gatena nahāyitabbaɱ

Vātavuṭṭhisamayo nāma; bhikkhu sarajena vātena okiṇṇā honti dve tīṇi vā udakapusitāni kāye nipatitāni hotti vātavuṭṭhīsamayoti nahāyitabbaɱ.

1. Payoge payoge - machasaɱ
2. Gimhānanti - sī1 sīmu1 sīmu111

[BJT Page 324]

Ūnakaddhamāse ūnakasaññi aññatra samayā nahāyati āpatti pācittiyassa. Ūnakaddhamāse vematiko aññatrasamayā nahāyati āpatti pācittiyassa, ūnakaddhamāse atirekasaññi aññatra samayā nahāyati āpatti pācittiyassa.

Atirekaddhamāse ūnakasaññi āpatti dukkaṭassa. Atirekaddhamāse vematiko āpatti dukkaṭassa, atirekaddhamāse atirekaddhasaññi anāpatti

Anāpatti: samaye addhamāsaɱ nahāyati, atirekaddhamāsaɱ nahāyati, sati karaṇiye udakaɱ otaritvā nahāyati, pāraɱ gacchanto nahāyati, sabbapaccantimesu janapadesu āpadāsu ummattakassa ādikammikassāti.

Nahānasikkhāpadaɱ sattamaɱ

6. 6. 8
[page 120] dubbaṇṇakaraṇa sikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiɱ viharati jetavane anāthapiṇḍikassa ārame. Tena kho pana samayena sambahulā bhikkhu ca paribbājakā ca sāketā sāvatthiɱ addhānamaggapaṭipannā honti. Antarāmagge corā nikkhamitvā te acchindiɱ su. Sāvatthiyā rājabhaṭā nikkhamitvā te core sahaṇḍe gahetvā bhikkhunaɱ santike dutaɱ pāhesuɱ: "āgaccantu bhadantā sakaɱ sakaɱ cīvaraɱ sañajānitvā gaṇhantu"ti bhikkhu na sañajānanti te ujjhāyanti khiyanti vipācenti: "kathaɱ hi nāma bhadantā attano attano cīvaraɱ na sañajānantī"ti. Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khiyantānaɱ vipācentānaɱ kho atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ.

2. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaɱghaɱ sannipātetvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya, saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Navaɱ pana bhikkhunā cīvaralābhena tiṇṇaɱ dubbaṇṇakaraṇānaɱ aññataraɱ dubbaṇṇakaraṇaɱ ādātabbaɱ nīlaɱ vā kaddamaɱ vā kālasāmaɱ vā, anādā ce bhikkhu tiṇṇaɱ dubbaṇṇakaraṇānaɱ aññataraɱ dubbaṇṇakaraṇaɱ navaɱ cīvaraɱ paribhuñjeyya pācittinti.

[BJT Page 326]

3. Navaɱ nāma; akatakappaɱ vuccati.

Cīvaraɱ nāma: channaɱ cīvarānaɱ aññataraɱ cīvaraɱ.

Tiṇṇaɱ dubbaṇṇakaraṇānaɱ aññataraɱ dubbaṇṇakaraṇaɱ ādātabbanti: antamaso kusaggenapi ādātabbaɱ.

Nīlaɱ nāma; dve nīlāni kaɱsanīlaɱ palāsanīlaɱ

Kaddāmo nāma: odako vuccati.

Kāḷasāmaɱ nāma: yaɱ kiñci kāḷakaɱ

Anādā ce bhikkhu dubbaṇṇakaraṇānaɱ aññataraɱ dubbaṇṇakaraṇanti: antamaso kusaggenapi anādiyitvā [page 121] tiṇṇaɱ dubbaṇṇakaraṇānaɱ aññataraɱ dubbaṇṇakaraṇaɱ navaɱ cīvaraɱ paribhuñjati āpatti pācittiyassa.

Anādinne anādinnasaññi paribhuñjati āpatti pācittiyassa. Anādinne vematiko paribhuñjati āpatti pācittiyassa. Anādinne anādinnasaññi paribhuñjati āpatti pācittiyassa. Ādinne anādinnasaññi āpatti dukkaṭassa. Ādinne vematiko āpatti dukkaṭassa. Ādinne ādinnasaññi anāpatti.

Anāpatti: ādiyitvā paribhuñjati, kappo naṭṭho hoti kappakatokāso jiṇṇe hoti, kappakatena akappakataɱ saɱsibbitaɱ hoti, aggale1- anuvāte paribhaṇḍe ummattakassa ādikammikassāti.

Dubbaṇṇakaraṇasikkhāpadaɱ aṭṭhamaɱ

1. Agga ḷe - machasaɱ

. 7[BJT Page 328]

6. 6. 9
Vikappana sikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā upanando sakyuputto bhātuno saddhivihārikassa bhikkhuno sāmaɱ cīvaraɱ vikappetvā apaccuddhārakaɱ1- paribhuñjati atha kho so bhikkhu bhikkhunaɱ etamatthaɱ ārocesi: "ayaɱ āvuso āyasmā upanando sakyaputto mayhaɱ sāmaɱ cīvaraɱ2- vikappetvā apa ccuddhārakaɱ paribhuñjati"ti. Ye te bhikkhu appiccā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti: "kathaɱ hi āyasmā upanando sakyaputto bhikkhussa sāmaɱ cīvaraɱ vikappetvā apaccuddhārakaɱ paribhuñajissatīti - pe - saccaɱ kara tvaɱ upananda bhikkhussa sāmaɱ cīvaraɱ vikappetvā apaccuddhārakaɱ paribhuñajasīti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi tvaɱ moghapurisa bhikkhussa sāmaɱ cīvaraɱ vikappetvā apaccuddhārakaɱ paribhuñajissasi. Netaɱ moghapurisa appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya, saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Yo pana bhikkhu bhikkhussa vā bhikkhuniyā vā sikkhamānāya vā sāmaṇerassa vā sāmaṇeriyā vā sāmaɱ cīvaraɱ vikappetvā apaccuddhārakaɱ paribhuñajayya pācittiya"nti.
2. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaɱ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaɱ bhikkhu samaggena saɱghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaɱ imasmiɱ atthe adhippeto 'bhikkhu'ti.

[page 122] bhikkhassāti: aññassa bhikkhussa,

Bhikkhunī nāma: ubhatosaɱghe upasampannā
. 6
Sikkhamānā nāma; dve vassāni chasu dhammesu sikkhita sikkhā

Sāmaṇero nāma: dasasikkhāpadiko

Sāmaṇerī nāma: dasasikkhāpadiko

Sāmanti: sayaɱ vikapetvā

Cīvaraɱ nāma: channaɱ cīvarānaɱ aññataraɱ cīvaraɱ vikappanupaga pacchimaɱ3-

1. Apaccuddhāraṇaɱ - machasaɱ
2. Mayihaɱ cīvaraɱ sāmaɱ - machasaɱ
3. Vikappanupagaɱ pacchimaɱ - sī1 machasaɱ.

[BJT Page 330]

Vikappanā nāma dve vikappanā: sammukhā vikappanā ca parammukhā vikappanā ca.

Sammukhā vikappanā nama: imaɱ kuyihaɱ vikappemi itthannāmassa vāti.

Parammukhā vikappanā nāma: imaɱ cīvaraɱ vikappanatthāya tuyihaɱ damimiti tena vattabbo ko te vitto vā sandiṭṭho vāti. Itthannāmamo ca itthannāmo cāti tena vattabbo. Ahaɱ tesaɱ dammi, tesaɱ santakaɱ paribhuñaja vā vissajjehi vā yathāpaccayaɱ vā karohīti.

Apaccudadhārakaɱ nāma: tassa vā adinnaɱ, tassa vā avissasante paribhuñjati āpatti pācittiyassa. Apaccuddhārake apaccuddhārakasaññi paribhuñjati āpatti pācittiyassa. Apaccuddhārake vematiko paribhuñjati āpatti pācittiyassa. Apaccuddhārake paccuddhārasaññi paribhuñjati āpatti pācittiyassa.

Adhiṭṭheti vā visasajjeti vā ātti dukkaṭassa. Paccuddhārake apaccuddhārakasaññi āpatti dukkaṭassa. Paccuddhārake vematiko āpatti dukkaṭassa. Paccuddhārake paccuddhārakasaññi anāpatti.

Anāpatti: so vā deti tassa vā vissasanto paribhuñjati, ummattakassa ādikammikassāti.

Vikappana sikkhāpadaɱ navamaɱ.

6. 6. 10
Cīvarāpanidhāna sikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sataravaggiyā bhikkhu asannihita parikkhārakā1honti. Chabbaggiyā bhikkhu sattarasavaggiyānaɱ bhikkhunaɱ pattampi cīvarampi apanidhenti. Sattarasavaggiyā bhikkhu chabbaggiye bhikkhu etadavocuɱ: "dethāvuso [page 123] amhākaɱ pattampi cīvarampi"ti, chabbaggiyā bhikkhu hasanti. Te rodanti. Bhikkhu evamāhaɱsu; "kissa tumhe āvuso rodathati" ime āvuso chabbaggiyā bhikkhu āmhakaɱ pattampi cīvarampi apanidhentī"ti.

1. Asantihitaparikkhārā - machasaɱ

. 7[BJT Page 332]

2. Ye te bhikkhu appiccā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti: "kathaɱ hi nāma chabbaggiyā bhikkhu bhikkhunaɱ pattampi cīvarampi apanidhessanti"ti - pe - saccaɱ kara tumhe bhikkhave bhikkhunaɱ pattampi cīvarampi apanidhethāti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi tumhe moghapurisa bhikkhunaɱ pattampi cīvarampi apanidhessatha. Netaɱ moghapurisa appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya, saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Yo pana bhikkhu bhikkhussa pattaɱ vā cīvaraɱ nisīdanaɱ vā sucigharaɱ vā kāyabandhanaɱ vā apanidheyya vā apanidhāpeyya vā anatamaso hassāpekho pi1- pācittiya"nti.
3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaɱ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaɱ bhikkhu samaggena saɱghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaɱ imasmiɱ atthe adhippeto 'bhikkhu'ti.

Bhikkhassāti: aññassa bhikkhussa,

Patto nāma; dve pattā ayopatto mattikā patto.

Cīvaraɱ nāma: channaɱ cīvarānaɱ aññataraɱ cīvaraɱ cikappanupagacapacchimaɱ

Nisīdanaɱ nāma: sadasaɱ vuccati.

Suvigharaɱ nāma: suvicikaɱ nā asucikaɱ vā

Kāyabandhaɱ nāma: dve kāyabandhanāti paṭṭikā sukarantakaɱ

Apanidhāpeyyati: 3- aññaɱ ānāpeti āpatti pācittiyassa. Sakiɱ āṇatto bahukampi apanidheti āpatti pācittiyassa.

Anatamaso hassāpekhopīti: kīḷādhippāyo.

Upasampanne upasampannasaññi pattaɱ vā cīvaraɱ vā nisīdanaɱ vā sucigharaɱ vā kāyabandhanaɱ vā apanidheti vā apanidāpeti vā antamaso hassāpekhopi āpatita pācittiyassa. Upasampanne vematako hiɱsāpeti āpatti pācittiyassa upasampanne anupasampannasaññi pattaɱ vā cīvaraɱ vā nisīdanaɱ vā sucigharaɱ vā kāyabandhanaɱ vā apanidheti vā apanidhāpeti vā antamaso bhassāpekhopi āpatti pācittiyassa.

1. Hāsāpekkho pi - machasaɱ
2. Apanidheyya vāti - machasaɱ
3. Apanidhāpeyya vāti - machasaɱ.

[BJT Page 334]

Aññaɱ parikkhāraɱ apanidheti vā apanidhāpeti vā antamaso hassāpekhopi āpatti dukkaṭassa. Anupasampannassa pattaɱ vā cīvaraɱ vā aññaɱ vā parikkhāraɱ apanidheti vā apanidhāpeti vā antamaso hassāpekhopi āpatti dukkaṭassa.

Anupasampanne upasampannasaññi āpatti [page 124] dukkaṭassa. Anupasampanne vematako āpatti dukkaṭassa. Anupasampanne anupasampannasaññi āpatti dukkaṭassa.

Anāpatti: na hassādhippāyo dunnikkhittaɱ paṭisāmeti dhamma kathaɱ1kathetvā dassāmīti paṭisāmeti ummattakassa ādikammikassāti.

Cīvarāpanidhāna sikkhāpadaɱ dasamaɱ.

Surāpānavaggo chaṭṭho.

Tassuddānaɱ:
Surā aɱguli hāso ca anādariyañca hiɱsanaɱ
Joti nahāna dubbaṇṇaɱ sāmaɱ apanidhena cāti.

1. Dhammikathaɱ - machasaɱ syā

[BJT Page 336]

. 21. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā udāyī issāso hoti. Kākā cassa amanāpā honti so kāke vijjhatvā vijjhatvā sīsaɱ chinditvā sule paṭipāṭiyā ṭhapesi. Bhikkhu evamāhaɱsu. Kenime āvuso kākā jīvitā moropitāti. Mayā āvuso amanāpā me kākāti. Ye te bhikkhu appiccā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti: "kathaɱ hi nāma udāyī sañcicca pāṇaɱ jīvitā voropesīti. - Pe - saccaɱ kara tvaɱ udāyī sañcicca pāṇaɱ jīvitā voropesīti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tvaɱ moghapurisa sañcicca pāṇaɱ jīvitā voropessasi. Netaɱ moghapurisa appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya, saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Yo pana bhikkhu sañcicca pāṇaɱ jīvitā voropeyya pācittiya"nti.

3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaɱ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaɱ bhikkhu samaggena saɱghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaɱ imasmiɱ atthe adhippeto 'bhikkhu'ti.
. 2

Sañcicāti: jānanto sañajānanto cecca abhivitaritvā vitikkamo.

Pāṇo nāma: tiracchānagatapāṇe vuccati.

Jīvitā voropeyyāti: jīvitinadriyaɱ upacchindati uparodheti santatiɱ vikopeti āpatti pācittiyassa.

[page 125] pāṇe pāṇasaññi jīvitā voropeti āpatti pācittiyassa pāṇe vematiko jīvitā voropeti āpatti dukkaṭassa. Pāṇe appāṇasaññi jīvitā voropeti1anāpatti.

4. Appāṇe pāṇasaññi āpatti dukkaṭassa. Appāṇe vematiko āpatti dukkaṭassa. Appāṇe appāṇasaññi anāpatti.

5. Anāpatti: asañcicca, asatiyā, ajānattassa, na maraṇādhippāyassa ummattakassa, ādikammikassāti.

Sañciccapāṇa sikkhāpadaɱ paṭhamaɱ

1. Jīvitā veropeti, - machasaɱ
2. Sañcicca sikkhāpadaɱ - machasaɱ

. 1Piṭavu 338

6. 7. 2
Sappāṇaka sikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiɱ viharati jetavane anāthapiṇḍikassa ārame. Tena kho pana samayena chabbaggiyā bhikkhu jānaɱ sappāṇakaɱ udakaɱ paribhuñjanti. Ye te bhikkhu appiccā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti: "kathaɱ hi nāma chabbaggiyā bhikkhu jānaɱ sappāṇakaɱ udakaɱ paribhuñajissanti"ti - pe - saccaɱ kira tumhe bhikkhave jānaɱ sappāṇakaɱ udakaɱ paribhuñajathāti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā jānaɱ sappāṇakaɱ udakaɱ paribhuñajissatha. Netaɱ moghapurisa appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya, saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:
. 1
"Yo pana bhikkhu jānaɱ sappāṇakaɱ udakaɱ paribhuñajayya pācittiyanti.

2. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaɱ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaɱ bhikkhu samaggena saɱghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaɱ imasmiɱ atthe adhippeto 'bhikkhu'ti.

Sappāṇake sappāṇakasaññi paribhuñjati āpatti pācittiyassa. Sappāṇake vematiko paribhuñjati āpatti dukkaṭassa. Sappāṇake appāṇaka saññi paribhuñjati āpatti pācittiyassa.

Appāṇake sappāṇakasaññi āpatti dukkaṭassa. Appāṇake vematiko āpatti dukkaṭassa. Appāṇake appāṇakasaññi anāpatti

Anāpatti: appāṇakanti jānanto, 1- paribogena na marissantīti jānanto paribhuñjati, ummattakassa, ādikammikassāti.

Sappāṇakasikkhāpadaɱ dutiyaɱ.

1. Sappāṇakanti ajānanto, appāṇakanti jānanto - machasaɱ,

Piṭavu 340

6. 7. 3
[page 126] ukkoṭana sikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiɱ viharati jetavane anāthapiṇḍikassa ārame. Tena kho pana samayena chabbaggiyā bhikkhu jānaɱ yathādhammaɱ nihatādhikaraṇaɱ punakammāya ukkoṭenti, akataɱ kammaɱ dukkataɱ kammaɱ puna kātabbaɱ kammaɱ anihataɱ dunnihataɱ puna nihanitabbanti, ye te bhikkhu appiccā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti: "kathaɱ hi nāma chabbaggiyā bhikkhu jānaɱ yathādhammaɱ nihatādhikaraṇaɱ punakammāya ukkoṭessantī"ti - pe - saccaɱ kira tumhe bhikkhave jānaɱ yathādhammaɱ nihatādhikaraṇaɱ punakammāya ukkoṭethāti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā jānaɱ yathādhammaɱ nihatādhikaraṇaɱ punakammāya ukkoṭessatha netaɱ moghapurisa appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya, saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Yo pana bhikkhu jānaɱ yathādhammaɱ nihatādhikaraṇaɱ puna kammāya ukkoṭeyya pācittiya"nti.
2. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaɱ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaɱ bhikkhu samaggena saɱghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaɱ imasmiɱ atthe adhippeto 'bhikkhu'ti.
. 5
Jānāti nāma: sāmaɱ vā jānāti, aññe vā tassa ārocenti, so vā aroceti.

Yathādhammaɱ nāma: dhammena vinayena satthusāsanena kataɱ, etaɱ yathādhammaɱ nāma.

Adhikaraṇaɱ nāma: cattāri adhikaraṇāti vivādādhikaraṇaɱ anuvādādhikaraṇaɱ āpattādikaraṇaɱ kiccādhikaraṇaɱ.

Punakammāya ukkoṭeyyāti: akataɱ kammaɱ dukkataɱ kammaɱ puna kātabbaɱ kammaɱ anihataɱ duntihataɱ puna nihanitabbanti jānanto1ukkoṭeti āpatti pācittiyassa.

1. Jānanto - machasaɱ natthi

[BJT Page 342]

Dhammakammaɱ dhammakammasaññi ukkoṭeti āpatti pācittiyassa. Dhammakamme vematiko ukkoṭeti āpatti dukkaṭassa. Dhammakamme adhammakammasaññī ukkoṭeti anāpatti.
Adhammakamme dhammakammasaññi āpatti dukkaṭassa. Adhammakamme vematiko āpatti dukkaṭassa. Adhammakamme adhammakammasaññī anāpatti.

Anāpatti: adhamme na vaggena vā na kammārahassa vā kammaɱ katanti jānatto ukkoṭeti, ummattakassa ādikammikassāti.

Ukkoṭanasikkhāpadaɱ tatiyaɱ.

6. 7. 4
[page 127] duṭṭhulla sikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiɱ viharati jetavane anāthapiṇḍikassa ārame. Tena kho pana samayena āyasmā upanando sakyaputto sañcetanikaɱ sukkhavisaṭṭhitaɱ āpattiɱ āpajjitvā bhātuno saddhivihārikassa bhikkhuno arodesi: ahaɱ āvuso sañcetanikaɱ sukkavisaṭṭhiɱ āpattiɱ āpanno mā kassaci āracehīti. Tena kho pana samayena aññataro bhikkhu sañcetanikaɱ sukkavisaṭṭhiɱ āpattiɱ āpajjitvā saɱghaɱ tassā āpattiyā parivāsaɱ yāci. Tassa saɱgho tassā āpattiyā parivāsaɱ adāsi. So parivasanto taɱ bhikkhuɱ passitvā etadavoca: "ahaɱ āvuso sañcetanikaɱ sukkavisaṭṭhiɱ āpattiɱ āpajjitvā saɱghaɱ tassā āpattiyā parivāsaɱ yāciɱ, tassa me saɱgho tassā āpattiyā parivāsaɱ adāsi sohaɱ parivasāmi. Vediyāmahaɱ āvuso vediyatiti maɱ āyasmā dharetu"ti.

2. Kinnu kho āvuso yo aññopi imaɱ āpattiɱ āpajjati sopi evaɱ karotīti. Evamāvusoti. Ayaɱ āvuso āyasmā upanando sakyaputto sañcetanikaɱ sukkavisaṭṭhitaɱ āpattiɱ āpajjitvā so me ārocesi mā kassaci ārocehīti. Kimpana tvaɱ āvuso paṭicchādesīti evamāvusoti. Atha kho so bhikkhu bhikkhunaɱ etamatthaɱ ārocesi. Ye te bhikkhu appiccā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti:

[BJT Page 344]

. 7"Kathaɱ hi nāma bhikkhussa jānaɱ duṭṭhullaɱ āpattiɱ paṭicchādessati"ti. - Pe - saccaɱ kira tvaɱ bhikkhu bhikkhussa jānaɱ duṭṭhullaɱ āpatti. Paṭicchādesīti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tvaɱ moghapurisā bhikkhussa jānaɱ duṭṭhullaɱ āpattiɱ paṭicchādessasi. Netaɱ moghapurisa appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:
"Yo pana bhikkhu bhikkhussa jānaɱ duṭṭhullaɱ āpattiɱ paṭicchādeyya pācittiya"nti.

3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaɱ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaɱ bhikkhu samaggena saɱghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaɱ imasmiɱ atthe adhippeto bhikkhūti.

Bhikkhussāti: aññassa bhikkhassa. Jānāti nāma: sāmaɱ vā jānāti, aññe vā tassa ārocenti. So vā āroceti. [page 128] duṭṭhullā nāma: āpatti cattāri ca pārājikāni terasa ca saɱghādisesā. Paṭicchādeyyāti: imaɱ jānitvā coressanti sāressanti khuɱsessanti mamhessanti maɱkhakukarissanti nārocessāmīti dhuraɱ nikkhittamatte āpatti pācittiyassa

Duṭṭhullāya āpattiyā duṭṭhullāpattisaññi paṭiccāti āpatti pācittiyassa. Duṭṭhullāya āpattiyā vematiko paṭicchādeti āpatti dukkaṭassa. Duṭṭhullāya āpattiyā aduṭṭhullāpattisaññi paṭicchādeti āpatti dukkaṭassa.

Aduṭṭhullaɱ āpattiɱ paṭicchādeti āpatti dukkaṭassa, anupasampannassa duṭṭhūllaɱ vā aduṭṭhullaɱ vā ajjhākācāraɱ paṭicchādeti āpatti dukkaṭassa.

Aduṭṭhullāya āpattiyā duṭṭhullāpattisaññi āpatti dukkaṭassa. Aduṭṭhullāya āpattiyā vematiko āpatti dukkaṭassa. Aduṭṭhullāya āpattiyā aduṭṭhullāpattisaññi āpatti dukkaṭassa.

Anāpatti: saɱghassa bhaṇḍanaɱ vā kalaho vā viggaho vā vivādo vā bhavissatīti nāroceti, saɱghabhedo vā saɱndagharāji vā bhavissatīti nāroceti, ayaɱ kakkhalo pharuso jīvitantarāyaɱ vā brahmacariyantarāyaɱ vā karissatīti nāroceti. Aññe patirūpe bhikkhu apassanno nāroceti, nacchādetukāmo nāroceti, paññāyissati sakena kamamemanāti nāroceti, ummattakassa ādikammikakassāti.

Duṭṭhullasikkhāpadaɱ catutthaɱ

[BJT Page 346]

1. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena rājagahe sattarasavaggiyā dārakā sahāyakā honti. Upālidārako tesaɱ pāmokkho hoti. Atha kho upālissa mātāpitunnaɱ etadahosi; "kena nu kho upāyena upāli amhākaɱ accayena sukhañca jiveyya na ca kilameyyā"ti. Atha kho upālissa mātāpitunnaɱ etadahosi; "sace kho upāli lekhaɱ sikkheyya evaɱ kho upāli amhākaɱ accayena sukhañca jiveyya na ca kilameyyā"ti. Atha kho upālissa mātāpitunnaɱ etadahosi: "sace kho upāli lekhaɱ sikkhissati [page 129] aɱgiliyo dukkhā bhavissanti. Sace kho upāli gaṇanaɱ sikkheyya evaɱ kho upāli amhākaɱ accayena sukhañca jiveyya na ca kilameyyā"ti. Atha kho upālissa mātāpitunnaɱ etadahosi: "sace kho upāli gaṇanaɱ sikkhissati urassa dukkhe bhavissati. Mace kho upāli rūpaɱ sikkheyya evaɱ kho upāli amhākaɱ accayena sukhañca jiveyya na ca kilameyyā"ti. Atha kho upālissa mātāpitunnaɱ etadahosi; "sace kho upāli rūpaɱ sikkhissati akkhini dukkhā bhavissanti.

2. Ime kho samaṇā sakyaputtiyā sukhasilā sukhasamācāri subhojanāni bhuñajitvā nivātesu sayanesu sayanti. Sace kho upāli samaṇesu sakyaputtiyesu pabbajeyya evaɱ kho upāli amhākaɱ accayena sukhañca jiveyya na ca kilameyyāti, assosi khe upālidārako mātāpitunnaɱ imaɱ kathāsallāpaɱ. Atha kho upāli dārako yena te dārakā tenupasaɱkami. Upasaɱkamitvā te dārake etadavoca: "etha mayaɱ ayyā samaṇesu sakyaputtiyesu pabbajissāmā"ti. Sace kho tvaɱ ayya sabbajissasi evaɱ mayampi sabbajissāmāti.

[BJT Page 348]

3. Atha kho te dārakā ekamekassa mātāpitaro upasakamitvā etadāvocuɱ; "anujānātha maɱ agārasmā anagāriyaɱ pabbajjāyā"ti atha kho tesaɱ dārakānaɱ mātāpitaro sabbepi me dārakā samānacchandā kalyāṇādhippāyā"ti anujāniɱsu. Te bhikkhu upasaɱkamitvā pabbajjaɱ yāviɱsu. Te bhikkhu pabbājesuɱ upasampādesuɱ te rattiyā paccusa samayaɱ paccuṭṭhāya rodanti: yāguɱ detha bhantaɱ detha khādanīyaɱ dethāti, bhikkhu evamāhaɱsu. Āgametha āvuso yāva vibhāyati. 1- Sace yāgu bhavissati paṭissatha sace bhattaɱ bhavissati bhuñajissatha. Sace khādanīyaɱ bhivissati khādissatha. No ce bhavisti yāguɱ vā bhattaɱ vā khādinīyaɱ vā piṇḍāya caritvā bhuñajissathāti. Evampi kho te bhikkhu bhikkhuhi vuccamānā rodanteva2yāguɱ detha bhattaɱ detha khādanīsaɱ dethāti. Senāsanaɱ ūbhadantipi ummihantipi. Assosi kho bhagavā rattiyā paccusasamayaɱ paccuṭṭhāya dārakasaddaɱ sutvāna āyasmantaɱ ānandaɱ āmantasi: "kinnuko so ānanda dārakasaddo"ti. Atha kho āyasmā ānando bhagavato etamattaɱ ārocasi.

4. Atha kho bhagavā etasmiɱ pakaraṇe bhikkhu saɱghaɱ sannipātetvā bhikkhu paṭipucchi. [page 130] saccaɱ kira bhikkhave bhikkhu jānaɱ ūnavīsativassaɱ puggalaɱ upasampādentīti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma te bhikkhave moghapurisā jānaɱ ūnavīsativassaɱ puggalaɱ upasampādessanti. Ūnavīsati vasso bhikkhave pullalo akkhamo hoti sitassa uṇahassa jighacchāya pipāsāya ḍaɱsamakasavātātapasiriɱsapa samphassānaɱ duruttānaɱ durāgatānaɱ vacanapathānaɱ uppannānaɱ sāririkānaɱ vedanānaɱ dukkhānaɱ tippānaɱ kharānaɱ kaṭukānaɱ asātānaɱ amanāpānaɱ pāṇaharāṇaɱ anadhivāsaka jātiko hoti. Visativasso ca kho bhikkhave puggalo khamo hoti sītassa uṇahassa jighacchāya pipāsāya ḍaɱsamakasavātātapasiriɱsapa samphassānaɱ duruttānaɱ durāgatānaɱ vacanapathānaɱ uppannānaɱ sāririkānaɱ vedanānaɱ dukkhānaɱ tippānaɱ kharānaɱ kaṭukānaɱ asātānaɱ amanāpānaɱ pāṇaharāṇaɱ adhivāsakajātiko hoti. Netaɱ moghapurisa appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:
"Yo pana bhikkhu jānaɱ ūnavīsativassaɱ puggalaɱ upasampādeyya so ca puggalo anupasampanno te ca bhikkhu gārayihā idaɱ tasmiɱ pācittiyanti.

1. Yāva ratti vihāyati - machasaɱ
2. Rodantiyeva - machasaɱ

[BJT Page 350]

5. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaɱ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaɱ bhikkhu samaggena saɱghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaɱ imasmiɱ atthe adhippeto bhikkhūti.

Jānāti nāma: sāmaɱ vā jānāti aññe vā tassa ārocenti. So vā āroceti. Ūnavīsativasso nāma: āpattivisativasso

Upasampādessāmīti gaṇaɱ vā ācariyaɱ vā pattaɱ vā cīvaraɱ vā pariyesati sīmaɱ vā sammantati, āpatti dukkaṭassa. Ñattiyā dukkaṭaɱ avīhi kammavācāhi dukkaṭā. Kammamavācāpariyosāne upajjhāyassa āpatti pācittiyassa. Gaṇassa ca ācariyassa ca āpatti dukkaṭassa.

Ūnavisativasse ūnavisativassasaññi upasampādeti āpatti pācittiyassa. Ūnavīsativasse vematiko upasampādeti āpatti dukkaṭassa, ūnavisativasse paripuṇṇa visativassasaññi upasmapādeti anāpatti.

Paripuṇṇavisativasse ūnavisativassasaññi āpatti dukkaṭassa. Paripuṇṇavisativasse vematiko āpatti dukkaṭassa. Paripuṇṇavisati vasse paripuṇṇavisativassasañi anāpatti

Anāpatti: ūnavisativassaɱ paripuṇṇavisativassasaññi upasampādati, paripuṇṇavisativassaɱ paripuṇṇavisativassasaññi upasampādeti, ummattakassa ādikammikassāti.

Ūnavisativassasikkhāpadaɱ pañcamaɱ

6. 7. 6
[page 131]
Theyyasattha sikkhāpadaɱ

1. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena aññataro sattho rājagahā paṭiyālokaɱ gantukāmo hoti. Aññataro bhikkhu te manusse etadavoca: "ahampāyasmantehi saddhiɱ gamissāmī"ti. Mayaɱ kho bhante suɱkaɱ pariharissāmāti. Pajānāthāvusoti. Assosuɱ kho kammikā sattho kira suɱkaɱ pariharissatīti. Te magge pariyuṭṭhiɱsu. Atha kho te kammikā taɱ satthaɱ gahetvā acchinditvā taɱ bhikkhuɱ etadavocuɱ; "kissa tvaɱ bhante jānaɱ theyyasatthena saddhiɱ gacchasīti paḷikhuddhitvā muñciɱsu. Atha kho so bhikkhu sāvatthiyaɱ gantvā bhikkhunaɱ etamatthaɱ ārocesi. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;

1. Gacchissatīti - sīmu1 sīmu11
2. Palibuddhetvā - machasaɱ

[BJT Page 352]

"Kathaɱ hi nāma bhikkhu jānaɱ theyyasatthena saddhiɱ saɱvidhāya ekaddhānamaggaɱ paṭipajjissati"ti. - Pe - saccaɱ kira tvaɱ bhikkhu jānaɱ theyyasatthena saddhiɱ saɱvidhāya ekaddhānamaggaɱ paṭipajjasīti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tvaɱ moghapurisā jānaɱ theyyasatthena saddhiɱ saɱvidhāya ekaddhānamaggaɱ paṭipajjissasi. Netaɱ moghapurisa appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Yo pana bhikkhu jānaɱ theyyasatthena saddhiɱ saɱvidhāya ekaddhānamaggaɱ paṭipajjeyya attamaso gāmantarampi pācittiyanti.

2. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaɱ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaɱ bhikkhu samaggena saɱghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaɱ imasmiɱ atthe adhippeto bhikkhūti.

Jānāti nāma: sāmaɱ vā jānāti aññe vā tassa ārocenti. So vā āroceti. Theyyasattho nāma: corā katakammā vā honti akatakammā vā, rājānaɱ vā theyyaɱ gacchanti suɱkaɱ vā pariharanti. Saddhinti; ekato saɱvidhāyāti; gacchāma āvuso gacchāma bhante, gacchāma bhante gacchāma āvuso. Ajja vā bhiyyo vā pare vā gacchāmāti saɱvidahati āpatti dukkaṭasasa. Attamaso gāmattarampīti: kukkuṭasampāde gāme gāmantare āpatti pācittiyassa. Agāmake araññe addhayojane addhayojane āpatti pācittiyassa.

[page 132] theyyasatthe theyyasatthasaññi saɱvidhāya ekaddhānamaggaɱ paṭipajjati anatamaso gāmantarampi āpatti pācittiyassa. Theyyasatthe vematiko saɱvidhāya ekaddhānamaggaɱ paṭipajjati antamaso gāmattarampi āpatti dukkaṭassa. Theyyasatthe atheyyasatthasaññi saɱvidhāya ekaddhānamaggaɱ paṭipajjati antamaso gāmantarampi anāpatti.

Bhikkhu saɱvidahati na saɱvidahati āpatti dukkaṭassa. Atheyyasatthe theyyasatthasaññi āpatti dukkaṭassa. Atheyyasatthe vematiko āpatti dukkaṭassa. Atheyyasatthe atheyyasatthasaññi anāpatti.

Anāpatti: asaɱvidahitvā gacchati, masussā saɱvidahanti bhikkhu na saɱvidahati, visaɱketena gaccati, āpadāsu ummattakassa ādikammikassāti.

Theyyasattha sikkhāpadaɱ chaṭṭhaɱ.

Ūnavisativasse ūnavisativassasaññi upasampādeti āpatti pācittiyassa. Ūnavīsativasse vematiko upasampādeti āpatti dukkaṭassa, ūnavisativasse paripuṇṇa visativassasaññi upasmapādeti anāpatti.

Paripuṇṇavisativasse ūnavisativassasaññi āpatti dukkaṭassa. Paripuṇṇavisativasse vematiko āpatti dukkaṭassa. Paripuṇṇavisati vasse paripuṇṇavisativassasañi anāpatti

Anāpatti: ūnavisativassaɱ paripuṇṇavisativassasaññi upasampādati, paripuṇṇavisativassaɱ paripuṇṇavisativassasaññi upasampādeti, ummattakassa ādikammikassāti.

Ūnavisativassasikkhāpadaɱ pañcamaɱ

. 76. 7. 7
Saɱvidhānasikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro bhikkhu kosalesu janapadesu sāvatthiyaɱ gacchanto aññatarena gāmadvārena atikakamati. Aññataro itthi sāmikena saha bhaṇḍitvā gāmato nikkhamitvā taɱ bhikkhu passitvā etadavoca: "kahaɱ bhante, ayyo gamissatī"ti. Sāvatthiyaɱ kho ahaɱ bhagini gamissāmīti. Ahampayyena saddhiɱ gamissāmīti. Eyyāsi bhaginīti. Atha kho tassā itthiyā sāmiko gāmato nikkhamitvā manussepucchi, "apayyā, 1- evarūpiɱ itthiyaɱ passeyyāthā"ti. Esā ayya, pabbajitena saha gacchatīti. Atha kho sopuriso anubandhitvā taɱ bhikkhu gahetvā ākoṭetvā muñci. Atha kho so bhikkhu aññatarasmiɱ rukkhamule padhupento nisīdi. Atha kho sā itthi taɱ purisaɱ etadavoca; "nāyyo so bhikkhu maɱ nippātesi. Api ca ahameva tena bhikkhunā saddhiɱ gacchāvi. Akārako so bhikkhu gaccha naɱ khamāpehīti". Atha kho so puriso taɱ bhikkhunaɱ khamāpesi.

2. Atha kho so bhikkhu sāvatthiyaɱ gantvā bhikkhunaɱ etamatthaɱ ārocesi. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaɱ hi nāma bhikkhu mātugāmena saddhiɱ saɱvidhāya ekaddhānamaggaɱ paṭipajjissati"ti. - Pe - saccaɱ kira tvaɱ bhikkhu mātugāmena [page 133] saddhiɱ saɱvidhāya ekaddhānamaggaɱ paṭipajjasīti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tvaɱ moghapurisā jānaɱ theyyasatthena saddhiɱ saɱvidhāya ekaddhānamaggaɱ paṭipajjissasi. Netaɱ moghapurisa appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Yo pana bhikkhu mātugāmena saddhiɱ saɱvidhāya ekaddhānamaggaɱ paṭipajjeyya attamaso gāmantarampi pācittiya"nti.
. 7
3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaɱ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaɱ bhikkhu samaggena saɱghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaɱ imasmiɱ atthe adhippeto bhikkhūti.

1. Apāyyo - machasaɱ

[BJT Page 356]

Mātugāmo nāma: manussitthi na yakkhi na petī na tiracchānagatā viññu paṭibalā subhāsitadubbhāsitaɱ duṭṭhullāduṭṭhullaɱ ājānituɱ.

Saddhinti: ekato.

Saɱvidhāyāti: gacchāma bhagini, gacchāma ayya, gacchāma ayya, gacchāma bhagini. Ajja vā bhiyyo vā pare vā gacchāmāti saɱvidahati āpatti dukkaṭassa.

Attamaso gāmattarampiti: kukkuṭasampāde gāme gāmantare gāmantare āpatti pācittiyassa. Agāmake araññe addhayojane addhayojane āpatti pācittiyassa.
Mātugame mātugāmasaññi saɱvidhāya ekaddhānamaggaɱ paṭipajjati antamaso gāmantarampi āpatti pācittiyassa. Mātugāme vematiko saɱvidhāya ekaddhānamaggaɱ paṭipajjati antamaso gāmattarampi āpatti pācittiyassa. Mātugāme amātugāmasaññi saɱvidhāya ekaddānamaggaɱ paṭipajjati antamaso gāmantarampi āpatti pācittiyassa.

Bhikkhu saɱvidahati mātugāmo na saɱvidahati āpatti dukkaṭassa. Yakkhiyā vā petiyā vā paṇḍakena vā tiracchānagatamasussaviggahitthiyā vā saddhiɱ saɱvidhāya ekaddhānamaggaɱ paṭipajjati antamaso gāmantarampi āpatti dukkaṭassa.

Amātugāme mātugāmasaññi āpatti dukkaṭassa. Amātugāma vematiko āpatti dukkaṭassa. Amātugāme amātugāmasaññi anāpatti.

Anāpatti: asaɱvidahitvā gacchati, mātugāmo saɱvidahati, bhikkhu na saɱvidahati, visaɱketena gacchati, āpadāsu ummattakassa ādikammikassāti.

Saɱvidhāna sikkhāpadaɱ chaṭṭhaɱ.

[BJT Page 358]

6. 7. 8
Ariṭṭhasikkhāpadaɱ

1. Tena samāyena buddho bhagavā sāvattiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena ariṭṭhassa nāma bhikkhuno gaddhabādhipubbassa [page 134] evarūpaɱ pāpakaɱ diṭṭhigataɱ uppannaɱ hoti, "tathāhaɱ bhagavatā dhammaɱ desitaɱ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaɱ antarāyāyāti" assosuɱ kho sambahulā bhikkhu "ariṭṭhassa kira nāma bhikkhuno gaddhabādhibubbassa evarūpaɱ pāpakaɱ diṭṭhigataɱ uppannaɱ tathāhaɱ bhagavatā dhammaɱ desitaɱ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaɱ antarāyāyā"ti.
2. Atha kho te bhikkhu yena ariṭṭho bhikku gaddhabādhipubbo tenupasaɱkamiɱsu. Upasaɱkamitvā ariṭṭhaɱ bhikkhunaɱ gaddhabādhipubbaɱ etadavocuɱ; "saccaɱ kira te āvuso ariṭṭha, evarūpaɱ pāpakaɱ diṭṭhigataɱ uppannaɱ, tathāhaɱ bhagavatā dhammaɱ desitaɱ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaɱ antarāyāyā"ti. Evaɱ byā kho ahaɱ āvuso, bhagavatā dhammaɱ desitaɱ ājānāmi "yathā yemeantarāyikā dhammā vuttā bhagavatā te paṭisevato nālaɱ antarāyāyā"ti. Mā āvusā ariṭṭa, ravaɱ avaca. Mā bhagavantaɱ abbhācikkhi. Na hi sādhu bhagavato abbhakkhānaɱ1na hi bhagavā evaɱ vadeyya, anekapariyāyena āvuso ariṭṭha, antarāyikā dhammā antarāyikā vuttā bhagavatā alañca pana te paṭisevato antarāyāya; appassādā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhikaɱkhalupamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, maɱsapesupamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhikaɱkhalupamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, tiṇukkupamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo aṭṭhikaɱkhalupamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aɱgārakāsupamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhikaɱkhalupamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, supinakupamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhikaɱkhalupamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, yācitakupamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhikaɱkhalupamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, rukkhaphalupamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhikaɱkhalupamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, asisunupamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhikaɱkhalupamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, sattisulupamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhikaɱkhalupamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyoti.
1. Abbhācikkhanaɱ, (katthavi)

[BJT Page 360]

3. Evampi kho ariṭṭho bhikkhu gaddhabādhipubbo tehi bhikkhu vuccamāno tatheva taɱ pāpakaɱ diṭṭhigataɱ thāmasā parāmassa1abhinivissa voharati. Evaɱ vyākho ahaɱ āvuso, bhagavatā dhammaɱ desitaɱ ājānāmi yathā ye me antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaɱ antarāyāyāti. Yato ca kho te bhikkhu nāsakkhiɱsu ariṭṭhaɱ bhikkhuɱ gaddhabādhipubbaɱ etasmā pāpakā diṭṭhigatā vivecetuɱ. Atha kho te bhikkhu yena bhagavā tenupasaɱkamiɱsu. Upasaɱkamitvā bhagavato etamatthaɱ ārocesuɱ.
4. Atha kho bhagavā etasmiɱ [page 135] nidāne pakaraṇe bhikkhusaɱghaɱ sannipātetvā ariṭṭhaɱ bhikkhuɱ gaddhabādhipubbaɱ paṭipucchi. Saccaɱ kira te ariṭṭha, evarūpaɱ pāpakaɱ diṭṭhigataɱ uppannaɱ, tathāhaɱ bhagavatā dhammaɱ desitaɱ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaɱ antarāyāyā"ti. Evaɱ byā kho ahaɱ bhante, bhagavatā dhammaɱ desitaɱ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaɱ antarāyāyāti. Kassa nu kho nāma tvaɱ moghapurisa, mayā evaɱ dhammaɱ desitaɱ ājānāsi, nanu mayā moghapurisa anekapariyāyena antarāyikā dhammaɱ antarāyikā vuttā, alañca pana te paṭisevato antarāyāya. Appassādā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, maɱsapesupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhikaɱkhalupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, tiṇukkupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo aṭṭhikaɱkhalupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aɱgārakāsupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhikaɱkhalupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, supinakupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhikaɱkhalupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, yācitakupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhikaɱkhalupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, rukkhaphalupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhikaɱkhalupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, asisunupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhikaɱkhalupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, sattisulupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhikaɱkhalupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, sappasirūpamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyoti.
. 8
1. Parāmāsā - machasaɱ

[BJT Page 362]

5. Atha ca pana tvaɱ moghapurisa, attanā duggagihitena amhe ceva abbhācikkhasi, antānañca khaṇasi, bahuñca apuññaɱ pāsavasi, taɱ hi te moghapurisa, bhavissati dīgharattaɱ ahitāya dukkhāya, netaɱ moghapurisa appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:
"Yo pana bhikkhu evaɱ vadeyya tathāhaɱ dhammaɱ desitaɱ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaɱ antarāyāyāti, so bhikkhu bhikkhuhi evamassa vacanīyo, mā āyasmā evaɱ avaca, mā bhagavantaɱ abbhācikkhi, nahi sādhu bhagavato abbhakkhānaɱ, nahi bhagavā evaɱ vadeyya, anekapariyena āvusā, antarāyikā dhammā antarāyikā vutta bhagavatā alañca pana te paṭisevato antarāyāyāti. Evañca pana so bhikkhu bhikkhuhi vuccamāno tatheva paggaṇheyya so bhikkhu bhikkhuhi yāvatatiyaɱ samanubhāsitabbo tassa paṭinissaggāya, yāvatatiyaɱ ce samanubhāsiyamāno tampaṭinissajjeyya iccetaɱ kusalaɱ, no ce paṭinissajjeyya pācittiya"nti.

6. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaɱ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaɱ bhikkhu samaggena saɱghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaɱ imasmiɱ atthe adhippeto 'bhikkhu'ti.

Evaɱ vadeyyāti: tathāhaɱ bhagavatā dhammaɱ desitaɱ ājānāmi, yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaɱ antarāyāyāti.

So bhikkhūti: yo so evaɱ vādī bhikkhu;

Bhikkhuhīti: aññehi bhikkhuhi; ye passanti ye suṇanti tehi cattabbo mā āyasmā evaɱ avaca mā bhagavantaɱ abbhācikkhi, nami sādhu bhagavato abbhakkhānaɱ nahi bhagavā evaɱ vadeyya, anekapariyāyena āvuso antarāyikā dhammā antarāyikā vuttā bhagavatā, alañca pana te paṭisevato antarāyāyāti. Dutiyampi vattabbo tatiyampi vattabbo. Sa paṭinissajjati. [page 136] iccetaɱ kusalaɱ no ce paṭinissajjati āpatti dukkaṭassa. Sutavā na vadanti āpatti dukkaṭassa.

[BJT Page 364]

7. So bhikkhu saɱghamajjhampi ākaḍḍhatvā vattabbo mā āyasmā evaɱ avaca, mā bhagavantaɱ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaɱ na hi bhagavā evaɱ vadeyya. Anekapariyāyena āvuso antarāyikā dhammā antarāyikā vuttā bhagavatā, alañca pana te paṭisevato atantarāyāyāti. Dutiyampi vattabbo tatiyampi vattabbo, sace paṭinissajati iccetaɱ kusalaɱ, no ce paṭinissajati āpatti dukkaṭassa.

8. So bhikkhu bhikkhuhi samanubhāsitabbo, 1- evañca pana bhikkhave samanubhāsitabbo. Byattena bhikkhunā paṭibalena saɱgho ñāpetabbo.

"Suṇātu me bhante saɱgho itthantāmassa bhikkhuno evarūpaɱ pāpakaɱ diṭṭhigataɱ uppannaɱ tathāhaɱ bhagavatā dhammaɱ desitaɱ ājānāmi yathā ye me antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaɱ annarāyāyāti. So taɱ diṭṭhiɱ nappaṭinissajjati, yadi saɱghassa pantakallaɱ saɱgho itthannāmaɱ bhikkhuɱ samanubhāseyya tassā diṭṭhiyā paṭinissaggāya, esā ñatti.

Suṇātu me bhante saɱgho itthantāmassa bhikkhuno evarūpaɱ pāpakaɱ diṭṭhigataɱ uppannaɱ tathāhaɱ bhagavatā dhammaɱ desitaɱ ājānāmi yathā ye me antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaɱ annarāyāyāti. So taɱ diṭṭhiɱ nappaṭinissajjati, saɱgho itthannāmaɱ bhikkhuɱ samanubhāsati tassā diṭṭhiyā paṭinissaggāya, yassāyasmato khamati itthannāmassa bhikkhunā samanubhāsanā tassa diṭṭhiyā paṭinissaggāya, so tuṇhassa yassa nakkhamati so bhāseyya, dutiyampi etamattaɱ vadāmi. Dutiyampi etamatthaɱ vadāmi. Suṇātu me bhante saɱgho itthannāmassa bhikkhuno evarūpaɱ pāpakaɱ diṭṭhagataɱ uppannaɱ tathāhaɱ bhagavatā dhammaɱ desitaɱ ājānāmi, yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaɱ antarāyāyāti. So taɱ diṭṭhiɱ nappaṭinissajati, saɱgho itthannāmaɱ bhikkhuɱ samanubhāsati tassā diṭṭhiyā paṭinissajati, saɱgho ittannāmaɱ bhikkhunaɱ samanubhāsati tassā diṭṭhiyā paṭinissaggāya. Yassāyasmato khamati itthannāmassa bhikkhuno samanubhāsanā tassa diṭṭhiyā paṭinissaggāya so tuṇhassa yassa nakkhamati sobhāseyya. Tatiyampi etamatthaɱ vadāmi. Suṇātu me bhante saɱgho itthannāmassa bhikkhuno evarūpaɱ pāpakaɱdiṭṭhagataɱ uppannaɱ tathāhaɱ bhagavatā dhammaɱ desitaɱ ājānāmi, yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaɱ antarāyāyāti. So taɱ diṭṭhiɱ nappaṭinissajati, saɱgho itthannāmaɱ bhikkhuɱ samanubhāsati tassā diṭṭhiyā paṭinissajati, saɱgho ittannāmaɱ bhikkhunaɱ samanubhāsati tassā diṭṭhiyā paṭinissaggāya. Yassāyasmato khamati itthannāmassa bhikkhuno samanubhāsanā tassa diṭṭhiyā paṭinissaggāya so tuṇhassa yassa nakkhamati so bhāseyya.

Samanubhaṭṭho saɱghena itthannāmo bhikkhu tassā diṭṭhiyā paṭinissaggāya. Khamati saɱghassa tasmā tuṇhī evametaɱ dhārayāmī"ti.

1. So bhikkhu samanubhāsitabbo - machasaɱ

[BJT Page 366]

9. Ñattiyā dukkaṭassa. Dvīhi kammavācāhi dve dukkaṭā, kammavācā pariyosāne āpatti pācittiyassa.

Dhammakamme dhammakammasaññi nappaṭinissajjati āpatti pācittiyassa. Dhammakamme vematito nappaṭinissajjati āpatti pācittiyassa. Dhammakamme adhammakammasaññī nappaṭinissajjati āpatti pācittiyassa.

Adhammakamme dhammakammasaññi āpatti dukkaṭassa. Adhammakamme vematito āpatti dukkaṭassa. Adhammakamme adhammakammasaññī āpatti dukkaṭassa.

Anāpatti: asamanubhāsantassa paṭinissajjantassa, ummattakassa ādikammikassāti. 1-

Ariṭṭhasikkhāpadaɱ aṭṭhamaɱ.

6. 7. 9
[page 137] ukkhittasambhoga sikkhāpadaɱ

1. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena chabbaggiyā bhikkhu jānaɱ tathāvādinā ariṭṭhena bhikkhunā akaṭānudhammena taɱ diṭṭhaɱ appaṭinissaṭṭhena saddhiɱ sambhuñjantipi saɱvasantipi sahāpi seyyaɱ kappenti. Ye te bhikkhu appiccā santuṭṭhā lajjino kukkuccakā sikkhākāmā, the ujjhāyanti khiyanti vipācenti: "kathaɱ hi nāma chabbaggiyā bhikkhu jānaɱ tathāvādinā ariṭṭhena bhikkhunā akaṭānudhammena taɱ diṭṭhiɱ appaṭinissaṭṭhena saddhīɱ sambhuñajissantipi saɱvasissantipi sahāpi seyyaɱ kappessantī"ti - pe - saccaɱ kira tamhe bhikkhave jānaɱ tathāvādinā ariṭṭhena bhikkhunā akaṭānudhammena taɱ diṭṭhiɱ appaṭinissaṭṭhena saddhīɱ sambhuñajathāpi saɱvasathāpi sahāpi seyyaɱ kappethāti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā jānaɱ tathāvādinā ariṭṭhena bhikkhunā akaṭānudhammena taɱ diṭṭhiɱ appaṭinissaṭṭhena saddhiɱ sambhuñajissathāpi saɱvasissathāpi sahāpi seyyaɱ kappessatha. Netaɱ moghapurisa appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:
"Yo pana bhikkhu jānaɱ tathāvādinā bhikkhunā akaṭānudhammena taɱ diṭṭhaɱ appaṭinissaṭṭhena saddhiɱ sambhuñjeyya vā saɱvaseyya vā sahavāseyyaɱ kappeyya pācittiya"nti.

1. Ādikammikassāti padaɱ marammachaṭṭhasaɱgitipiṭake na dīssate.

[BJT Page 368]

2. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaɱ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaɱ bhikkhu samaggena saɱghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaɱ imasmiɱ atthe adhippeto bhikkhūti.

Jānāti nāma: sāmaɱ vā jānāti aññe vā tassa ārocenti. So vā āroceti.
Tathāvādināti: tathāhaɱ bhagavatā dhammaɱ desitaɱ ājānāmi yathā ye me antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaɱ antarāyāyāti evaɱ vādinā.

Akaṭānudhammo nāma; ukkhitto anosārito,

Taɱ diṭṭhiɱ appaṭinissaṭṭhena saddhinti etaɱ diṭṭhiɱ appaṭinissaṭṭhena saddhiɱ.

Sambhuñjeyya vāti: sambhogo nāma dve sambhogā āminasambhogo ca dhammasambhogo ca. Āmisasambhogo nāma: āmisaɱ deti vā patigaṇhāti vā āpatti pācittiyassa. Dhammasambhogo nāma: uddhisati vā uddisāpeti vā, padena uddisati vā uddisāpeti vā pade pade āpatti pācittiyassa. Akkharāya uddisati vā uddisāpeti vā akkharakkharāya āpatti pācittiyassa.

[page 138] saɱvaseyya vāti: akkhittakena saddhiɱ uposathaɱ pavāraṇaɱ vā saɱghakammaɱ vā karoti āpatti pācittiyassa.

Sama vā seyyaɱ kappeyyāti: ekacchante ukkhittake nipante bhikkhu nipajjati āpatti pācittiyassa. Bhikkhu nipante ukkhittako nipajjati āpatti pācittiyassa. Ubho vā nipajjati āpatti pācittiyassa. Aṭṭhahitvā punappunaɱ nipajjanti āpatti pācittiyassa.
Ukkhittake ukkhittakasaññi sambhuñjati vā saɱvasati vā sama vā seyyaɱ kappeti āpatti pācittiyassa. Ukkhittake vematiko sambhuñjati vā saɱvasati vā sama vā seyyaɱ kappeti āpatti dukkaṭassa. Ukkhittake anukkhittakasaññi sambhuñjati vā saɱvasati vā saha vā seyyaɱ kappeti anāpatti.

[BJT Page 370]

Anukkhittake ukkhittakasaññi āpatti dukkaṭassa. Anukkhittake vematiko āpatti dukkaṭassa. Anukkhittake anukkhittakasaññi anāpatti.

Anāpatti: anukkittoti jānāti, ukkhitto osāritoti jānāti, taɱ diṭṭhaɱ paṭinissaṭṭhoti jānāti, ummattakassa, ādikammikassāti.

Ukkhittasambhogasikkhāpadaɱ navamaɱ.

6. 7. 10
Kaṇṭakasikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena kaṇṭakassa nāma samaṇussessasa evarūpaɱ pāpakaɱ diṭṭhigataɱ uppannaɱ hoti, "tathāhaɱ bhagavatā dhammaɱ desitaɱ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaɱ antarāyāyā"ti. Assosuɱ kho sambahulā bhikkhu kaṇṭakassa nāma kira samaṇuddesassa evarūpaɱ pāpakaɱ diṭṭhigataɱ uppannaɱ tathāhaɱ bhagavatā dhammaɱ desitaɱ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaɱ antarāyāyā"ti. Atha kho te bhikkhu yena kaṇṭako samaṇuddeso tenupasaɱkamiɱsu, upasaɱkamitvā kaṇṭakaɱ samaṇuddesaɱ etadavocuɱ; "saccaɱ kira te āvuso kaṇṭaka evarūpaɱ pāpakaɱ diṭṭhigataɱ uppannaɱ tathāhaɱ bhagavatā dhammaɱ desitaɱ ājānāmi yathā ye me antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaɱ antarāyāyā"ti. Evaɱbyākho ahaɱ bhante, bhagavatā dhammaɱ desitaɱ ājānāmi yathā ye me antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaɱ antarāyāyā"ti.

. 12. Mā āvuso kaṇaṭaka, evaɱ avaca mā bhagavantaɱ abbhācikkhi na hi sādhu bhagavato abbhakkhānaɱ. Na hi bhagavā evaɱ vadeyya anekapariyāyena āvuso kaṇṭaka, antarāyikā dhammā antarāyikā vuttā bhagavatā alañca pana te paṭisevato antarāyāya, vuttā bhagavatā alañca pana te paṭisevato antarāyāya, appassādā kāmā vuttā bhagavatā bahudukkhā bahupāyā ādīnavo ettha bhiyye, aṭṭhikaɱkhalupamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, maɱsapesupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, tiṇukkupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo aṭṭhikaɱkhalupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aɱgārakāsupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhikaɱkhalupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, supinakupamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhikaɱkhalupamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, yācitakupamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhikaɱkhalupamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, rukkhaphalupamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhikaɱkhalupamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, asisunupamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhikaɱkhalupamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, sattisulupamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhikaɱkhalupamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyoti.

[BJT Page 372]

Sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā adīnāvo ettha bhiyyoti. Evampi kho kaṇṭako samaṇuddeso tehi bhikkhuhi vuccamāno tatheva taɱ pāpakaɱ diṭṭhigaɱ thāmasā parāmassa abhinivissa voharati, evaɱvyākho ahaɱ bhante, bhagavato dhammaɱ desitaɱ ājānāmi "yathā ye me antarāyikā dhammā vuttā1- bhagavatā te paṭisevato nālaɱ antarāyāyā"ti.

3. Yato ca kho te bhikkhu nāsakkhiɱsu kaṇṭakaɱ samaṇuddesaɱ etasmā pāpakā diṭṭhigatā vicecetuɱ. Atha kho te bhikkhu yena bhagavā tenupasaɱkamiɱsu. Upasaɱkamitvā bhagavato etamatthaɱ ārocesuɱ, atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaɱghaɱ sannipātetvā kaṇṭakaɱ samaṇuddesaɱ paṭipucchi. Saccaɱ kira te kaṇṭaka, evarūpaɱ pāpākaɱ diṭṭhigaɱ uppannaɱ, "tathāhaɱ bhagavatā dhammaɱ desitaɱ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaɱ antarāyāya"ti. Evaɱ vyā kho ahambhante, bhagavatā dhammaɱ desitaɱ ājānāmi "yathā ye me antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaɱ antarāyāyā"ti.

4. Kassa nu kho nāma tvaɱ moghapurisa, mayā evaɱ dhammaɱ desitaɱ ājānāsi? Nanu mayā moghapurisa, anekapariyāyena antarāyikā dhammā antarāyikā vuttā. Alañca pana te paṭisevato antarāyāya, appassādā kāmā vuttā mayā bahudukkhā bahupāyā ādīnavo ettha bhiyye, aṭṭhikaɱkhalupamā kāmā vuttā māyā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, maɱsapesupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo tiṇukkupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo aṭṭhikaɱkhalupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aɱgārakāsupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhikaɱkhalupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, supinakupamā kāmā vuttā mayā bahudukkhābahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhikaɱkhalupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavoettha bhiyyo, yācitakupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhikaɱkhalupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, rukkhaphalupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhikaɱkhalupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, asisunupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhikaɱkhalupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, sattisulupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhikaɱkhalupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, sappasirūpamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyoti. Atha ca pana tvaɱ moghapurisa, attanā duggahitena ambhe ceva abbhācikkhasi attānāñca khaṇasi bahuñca apuññaɱ pāsavasi, taɱhi te moghapurisa, bhavissati dīgharattaɱ ahitāya dukkhāya. Netaɱ moghapurisa appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ vigarahitvā dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave saɱgho kaṇṭakaɱ samaṇuddesaɱ nāsetu evañca pana bhikkhave nāsetabbo. "Ajjatagge te āvuso kaṇṭaka, [page 139] na ceva so bhagavā satthā apadisitabbo. Sampi caññe samaṇuddesā labhanti bhikkhuhi saddhiɱ dirattatirattaɱ sahaseyyaɱ pāsi te natthi cara pare2vinassāti. Atha khe saɱgho kaṇṭakaɱ samaṇudadesaɱ nāsesi.

1. Vuttātipadaɱ marammachaṭṭhasaɱgitipiṭake na dissate.
2. Carapire - machasaɱ

[BJT Page 374]

Tena kho pana samayena chubbaggiyā bhikkhu jānaɱ tathā nāsitaɱ kaṇṭakaɱ samaṇuddesaɱ upalāpentipi upaṭṭhāpentipi sambhuñjantipi sahāpi seyyaɱ kappenti. Ye te bhikkhu appiccā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti: "kathaɱ hi nāma chabbaggiyā bhikkhu jānaɱ tathā nāsitaɱ kaṇṭakaɱ samaṇuddesaɱ upalāpessantipi upaṭṭhāpessantipi sambhuñajissantipi sahāpi seyyaɱ kappessantī"ti. -Pesaccaɱ kira tumhe bhikkhave jānaɱ tathā nāsitaɱ kaṇṭakaɱ samaṇuddesaɱ upalāpethāpi upaṭṭhāpethāpi sambhuñajathāpi sahāpi seyyaɱ kappethāti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāmatumhe moghapurisā jānaɱ tathā nāsitaɱ kaṇṭakaɱ samaṇuddesaɱ upalāpessathāpi upaṭṭhāpessathāpi sambhuñajissathāpi sahāpi seyyaɱ kappessatha. Netaɱ moghapurisa appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya, saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Samaṇuddesopi ce evaɱ vadeyya, tathāhaɱ bhagavatā dhammaɱ desitaɱ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaɱ antarāyāyāti. So samaṇuddesa, evaɱ avaca mā bhagavantaɱ abbhācikkhi na hi sādhu bhagavato abbhakkhānaɱ. Na hi bhagavā evaɱ vadeyya. Anekapariyāyena āvuso samaṇuddesa, antarāyikā dhammā attarāyikā vuttā bhagavatā alañca pana te paṭisevato antarāyāyāti. Evañca pana so samaṇuddeso bhikkhuhi vuccamāno tatheva paggaṇheyya, so samaṇuddeso bhikkhuhi evamassa vacanīyo ajjatagge te āvuso samaṇuddesa, na ceva so bhagavā satthā apadisitabbo. Yampi caññe samaṇuddesā labhanti bhikkhuhi saddhīɱ dirittatirattaɱ sahaseyyaɱ sāpi te natthi cara pare vinassāti. Yo pana bhikkhu jānaɱ tathā nāsitaɱ samaṇuddesaɱ upalāpeyya vā upaṭṭhāpeyya vā sambhuñjeyya vā saha vā seyyaɱ kappeyya pācittiya"nti.

[BJT Page 376]

6. Samaṇuddeso nāma: sāmaṇero vuccati.

Evaɱ vadeyyāti: tathāhaɱ bhagavatā dhammaɱ desitaɱ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaɱ antarāyāyāti. [page 140] so samaṇuddesoti: yo so evaɱ vādi samaṇuddoso.

Bhikkhuhīti: aññehi bhikkhuhi. Ye passanti suṇannati tehi vattabbo mā āvuso samaṇuddesa, evaɱ avaca mā bhagavattaɱ abbhācikkhi na hi sādhu bhagavato abbhakkhānaɱ na hi bhagavā evaɱnda vadeyya, anekapariyāyena āvuso samaṇuddesa, antarāyikā dhammā antarāyikā vuttā bhagavatā alañca pana te paṭisevato attarāyāyāti. Dutiyampi vattabbo, tatiyampi vattabbo sace paṭinissajjati iccetaɱ kusalaɱ, no ce paṭinissajjati so samaṇuddeso bhikkhuhi evamassa vacanīyo: "ajjatagge te avuso samaṇuddesa, na ceva so bhagavā satthā apadisitabbo yampi caññe samaṇuddesā labhanti bhikkhuhi saddhiɱ dirattatirattaɱ sahaseyyaɱ sāpi te natthi cara pare vinassāti.

Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte
Yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaɱ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaɱ bhikkhu samaggena saɱghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaɱ imasmiɱ atthe adhippeto 'bhikkhu'ti.

Jānāti nāma: sāmaɱ vā jānāti aññe vā tassa ārocenti. So ca āroceti.

Tathānāsitanti: evaɱ nāsitaɱ.

Samaṇuddeso nāma: sāmaṇero vuccati,

Upalāpeyya vāti: tassa pattaɱ vā cīvaraɱ vā uddesaɱ vā paripucchaɱ vā dassāmīti upalāpeti āpatti pācittiyassa.

Upaṭṭhāpeyya vāti: tassa cuṇṇaɱ vā mattikaɱ vā dantakaṭṭhaɱ vā mukhodakaɱ vā sādiyati āpatti pācittiyassa.

[BJT Page 378]

Sambhuñjeyya vāti: sambhogo nāma: dve sambhogā āmisa sambhogo ca dhammasambhogo ca. Āmisasambhego nāma: āmisaɱ deti vā patigaṇhāhāti vā āpatti pācittiyassa. Dhammasamabhogo nāma: uddiyati vā uddisāpeti vā, padena uddisati vā uddisāpeti vā pade pade āpatti pācittiyassa akkharāya uddisati vā uddisāpeti vā akkharakkharāya āpatti pācittiyassa.

Sama vā seyyaɱ kappeyyāti: ekacchanne nāsitake samaṇuddese nipanne bhikkhu nipajjati āpatti pācittiyassa. Bhikkhu nipanne nāsitako samaṇuddeso nipajjati āpatti pācittiyassa. Ubho vā nipajjanti āpatti pācittiyassa. Uṭṭhahitvā punappunaɱ nipajjati āpatti pācittiyassa.

Nāsitake nāsitakasaññi apalāpeti vā upaṭṭhāpeti vā sambhuñjati vā sama vā seyyaɱ kappeti āpatti pācittiyassa. Nāsitake vematiko upalāpeti vā upaṭṭhāpeti vā sambhuñjati vā sama vā seyyaɱ kappeti āpatti dukkaṭassa. Nāsitake anāsitakasaññi upalāpeti vā upaṭṭhāpeti vā sambhuñjati vā sama vā seyyaɱ kappeti anāpatti.

Anāsitake nāsitakasaññi āpatti dukkaṭassa. Anāsitake vematiko āpatti dukkaṭassa. Anāsitake anāsitakasaññi anāpatti.

Anāpatti: anāsitakoti jānāti, taɱ diṭṭhiɱ paṭinissaṭṭhoti jānāti, ummattakassa ādikammikassāti.

Kaṇṭakasikkhāpadaɱ dasamaɱ.

Sappāṇakavaggo sattamo

Tassuddānaɱ: -
Sañciccavadhasappāṇaɱ - ukkoṭaɱ duṭṭhullachādanaɱ,
Ūnavīsatisatthañca1- - saɱvidhānaɱ ariṭṭhakaɱ,
Ukkhittaɱ kaṇṭakaɱ ceva - dasasikkhāpadā imeti.

1. Vassañca - sīmu.

[BJT Page 380]

. 76. 8. 1
[page 141] sahadhammika sikkhāpadaɱ

1. Tena samayena buddho bhagavā kosambiyaɱ viharati gositārāme tena kho pana samayena channo anācāraɱ ācarati. Bhikkhu evamāhaɱsu; "mā āvuso channa evarūpaɱ akāsi netaɱ kappatī"ti. So evaɱ vadeti "na tāvāhaɱ avuso, etasmiɱ sikkhāpade sikkhissāmi yāva na aññaɱ bhikkhuɱ vyantaɱ vinayadharaɱ paripucchāmi"ti.
2. Ye te bhikkhu appiccā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti: "kathaɱ hi āyasmā channo bhikkhuhi samadhamikaɱ vuccamāno evaɱ vakkhati, na tāvāhaɱ āvuso etasmiɱ sikkhāpade sikkhissāmi yāva na aññaɱ bhikkhuɱ vyattaɱ vinayadharaɱ paripucchāmi"ti. - Pe - saccaɱ kira tvaɱ channa, bhikkhuhi samadhammikaɱ vuccamāno evaɱ vadesi. "Na tāvāhaɱ āvuso, etasmiɱ sikkhāpade sikkhissāmi yāva na aññaɱ bhikkhuɱ vyattaɱ vinayadharaɱ paripucchāmi"ti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi tvaɱ moghapurisa bhikkhuhi sahadhammikaɱ vuccamāno evaɱ vakkhasi, "na tāvāhaɱ āvuso, etasmiɱ sikkhāpade sikkhissāmi yāva na aññaɱ bhikkhuɱ vyattaɱ vinayadharaɱ paribucchāmi"ti. Netaɱ moghapurisa appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya, saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Yo pana bhikkhu bhikkhuhi samadhammikaɱ vuccamāno evaɱ vadeyya na tāvāhaɱ āvuso, etasmiɱ sikakhāpadaɱ sikkhissāmi yāva na aññaɱ bhikkhuɱ vyattaɱ vinayadharaɱ paripuccāmiti pācittiyaɱ. Sikkhamānena bhikkhave, bhikkhunā aññātabbaɱ paripucchitabbaɱ paripañahitabbaɱ ayaɱ tattha sāmīcī"ti.

3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaɱ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaɱ bhikkhu samaggena saɱghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaɱ imasmiɱ atthe adhippeto 'bhikkhu'ti.

Bhikkhuhīti: aññehi bhikkhuhi.

Sahadhammikaɱ nāma: yaɱ bhagavā paññattaɱ sikkhāpadaɱ etaɱ samadhammikaɱ nāma. Tena vuccamāno.

[BJT Page 382]

Evaɱ vadeyyāti: 1- na tāvāhaɱ āvuso, etasmiɱ sikkhāpade sikkhissāmi yāva na aññaɱ bhikkhuɱ vyattaɱ vinayadharaɱ paripucchāmīti paṇḍitaɱ vyattaɱ medhāviɱ bahussutaɱ dhammakathikaɱ paripucchāmiti bhaṇati āpatti pācittiyassa.

Upasampanne upasampannasaññi evaɱ vadeti āpatti pācittiyassa. Upasampanne vematiko evaɱ vadeti āpatti pācittiyassa. Upasampanne anupasampannasaññi [page 142] evaɱ vadeti āpatti pācittiyassa.

Apaññattena vuccamāno idaɱ na sallekhāya na dhutāya2- na pāsādikatāya na apacayāya na viriyārambhāya saɱvattatīti evaɱ vadeti "na tāvāhaɱ āvuso, etasmiɱ sikkhāpade sikkhissāmī yāva na aññaɱ bhikkhunaɱ vyattaɱ vinayadharaɱ paṇḍitaɱ medhāviɱ bahussutaɱ dhammakathikaɱ paripucchāmī"ti bhaṇati āpatti dukkaṭassa.

Anupasampannena paññattena vā apaññattena vā vuccamāno idaɱ na sallekhāya na dhutāya na pāsādikatāya na apacayāyana viriyārambhāya saɱvattatīti evaɱ vadeti "na tāvāhaɱ āvuso, etasmiɱ sikkhāpade sikkhissāmī yāva na aññaɱ bhikkhunaɱ vyattaɱ vinayadharaɱ paṇḍitaɱ medhāviɱ bahussutaɱ dhammakathikaɱ paripucchāmī"ti bhaṇati āpatti dukkaṭassa.

Anupasampannena upasampannasaññi apatti dukkaṭassa. Anupasampanne vematiko āpatti dukkaṭassa. Anupasampanne anupasampannasaññi āpatti dukkaṭassa

Sikkhamānenāti: sikkhitukāmena

Aññātabbanti: jānitabbaɱ

Paripucchitabbanti: idaɱ bhante kathaɱ imassa kvatthoti.

Paripañahitabbanti: cintetabbaɱ tulayitabbaɱ

Ayaɱ tattha sāmīcīti: ayaɱ tattha anudhammatā.

Anāpatti: jānissāmi sikkhissāmīti bhaṇati ummattakassa ādikammikassāti.

Samadhammikasikkhāpadaɱ paṭhamaɱ.

1. Tena vuccamāno evaɱ vadeyya - machasaɱ
2. Na dhutattāya - machasaɱ

[BJT Page 384]

. 06. 8. 2
Vigekhana sikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena bhagavā bhikkhunaɱ anekapariyāyena vinayakathaɱ katheti vinayassa vaṇṇaɱ bhāsati. Vinayapariyantiyā vaṇṇa bhāsati ādissa ādissa āyasmato upālissa vaṇṇaɱ bhāsati. Bhikkhu "bhagavā kho anekapariyāyena vinayakathaɱ katheti vinayassa vaṇṇaɱ bhāsati vinayapariyattiyā vaṇṇaɱ bhāsati ādissa ādissa āyasmato upālissa vaṇṇaɱ bhāsati handa mayaɱ āvuso āyasmato upālissa santike vinayaɱ pariyāpuṇāmā"ti. Tedha bahu bhikkhu therā ca navā ca majjhamā ca āyasmato upālissa santike vinayaɱ pariyāpuṇanti.

2. Atha kho chabbaggiyānaɱ bhikkhunaɱ [page 143] etadahosi: "etarahi kho āvuso bahu bhikkhu therā ca navā ca majjhamā ca āyasmato upālissa santike vinayaɱ pariyāpuṇanti sace ime vinaye pakataññuno bhavissanti ambhe yenicchakaɱ yadicchakaɱ yāvaticchakaɱ1 ākaḍḍhissanti parikaḍḍhissanti, handa mayaɱ āvuso vinayaɱ vivaṇṇemā"ti. Atha kho chabbaggiyā chabbaggiyākamitvā evaɱ vadenti: "kiɱ panimehi buddānukhuddakehi sikkhāpadehi uddiṭṭhehi yāvadve kukkuccāya vibhesāya vilekhāya saɱvattanti"ti.

3. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaɱ hi nāma chabbaggiyā bhikkhu vinayaɱ vivaṇṇessantī"ti - pe - saccaɱ kira tumhe bhikkhave, vinayaɱ vivaṇṇethāti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā vinayaɱ vivaṇaṇessatha. Netaɱ moghapurisa appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Yo pana bhikkhu pātimokkhe uddissamāne evaɱ vadeyya kiɱ panimehi khuddānukhuddakehi sikkhāpadehi uddiṭṭhehi yāvadve kukkuccāya vibhesāya vilekhāya saɱvattantīti sikkhāpadavivaṇṇake pācittiya"nti.

1. Imassa vā - machasaɱ

[BJT Page 86]

4. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaɱ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaɱ bhikkhu samaggena saɱghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaɱ imasmiɱ atthe adhippeto bhikkhūti.

Pātimokkhe uddissamāneti: uddisante vā uddipente vā sajjhāyaɱ vā karonte.

Evaɱ vadeyyāti: kiɱ panimehi khuddisante vā sikkhāpadehi uddiṭṭhehi yāvadve kukkuccāya vihesāya vilekhāya saɱvattanti ye imaɱ pariyāpuṇanti tesaɱ kukkuccaɱ hoti vihesā hoti vilekhā hoti. "Ye imaɱ na pariyāpuṇanti tesaɱ kukkuccaɱ na hoti vihesā na hoti vilekhā na hoti, anuddiṭṭhaɱ idaɱ varaɱ anuggahitaɱ idaɱ varaɱ apariyāpuṇitaɱ1- idaɱ varaɱ, adhāritaɱ idaɱ varaɱ vinayo vā antaradhāyatu, ime vā bhikkhu appakataññano hontu"ti usampannassa vinayaɱ vivaṇeṇati āpatti pācittiyassa.
5. Upasampanne upasampannasaññi vinayaɱ vivaṇṇeti āpatti pācittiyassa. Upasampanne vematiko vinayaɱ vivaṇṇeti āpatti pācittiyassa. Upasampanne anupasampannasaññi vinayaɱ vivaṇṇeti āpatti pācittiyassa.
6. Aññaɱ dhammaɱ vivaṇṇeti āpatti dukkaṭassa anupasampannassa vinayaɱ vā aññaɱ vā dhammaɱ vivaṇṇeti āpatti dukkaṭassa.

7. Anupasampanne upasampannasaññi āpatti dukkaṭassa. Anupasampanne [page 144] vematiko āpatti dukkaṭassa. Anupasampanne anupasampannasaññi āpatti dukkaṭassa.

8. Anāpatti: na vivaṇaṇetukāmo iɱgha tāva2- suttante vā gāthāyo vā abhidhammaɱ vā pariyāpuṇassa pacchāpi vinayaɱ pariyāpuṇissasīti bhaṇati ummattakassa ādikammikassāti.
Vilekhanasikkhāpadaɱ dutiyaɱ

1. Apariyāpuṭaɱ - machasaɱ
2. Tvaɱ - machasaɱ

[BJT Page 388]

. 16. 8. 3
Mohanasikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chubbaggayā bhikkhu anācaraɱ ācaritvā aññāṇakena āpantāti jānantuti pātimokkhe uddissamāne evaɱ vadenti. "Idāneva kho mayaɱ jānāma ayampi kira dhammo suttāgato suttapariyāpanto anavaddhamāsaɱ uddesaɱ āgacchati"ti.

2. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaɱ hi nāma chabbaggiyā bhikkhu pātimekkhe uddissamāne evaɱ vakkhanti: 'idāneva kho mayaɱ jānāma ayampi kira dhammo suttāgato suttapariyāpanno anvaddhamāsaɱ uddesaɱ āgacchati"ti. - Pe - saccaɱ kira tumhe bhikkhave, pātimekkhe uddissamāne evaɱ vadetha. Idāneva kho mayaɱ jānāma ayampi kira dhammo suttāgato suttapariyāpanno anvaddhamāsaɱ uddesaɱ āgacchati"ti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā pātimekkhe uddissamāne evaɱ vakkhatha. "Idāneva kho mayaɱ jānāma ayampi kira dhammo suttāgato suttapariyāpanno anvaddhamāsaɱ uddesaɱ āgacchati"ti. Netaɱ moghapurisa appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Yo pana bhikkhu anavadadhamāsaɱ pātimokkhe uddissamāne evaɱ vadeyya idāneva kho ahaɱ jānāmi ayampi kira dhammo suttāgato suttapariyāpanno anvaddhamāsaɱ uddasaɱ āgacchatīti. Tañce bhikkhuɱ aññe bhikkhu jāneyyuɱ nisinnapubbaɱ iminā bhikkhunā dvattikkhattuɱ pātimokkhe uddissamāne ko pana vādo bhiyyo na ca tassa bhikkhuno aññāṇakena mutti atthi yañca tattha āpattiɱ āpanno tañca yathādhammo kāretabbo uttariɱ cassa moho āropetabbo tassa te āvuso alābhā tassa te dulladdhaɱ yaɱ tvaɱ pātimokkhe uddissamāne na sādhukaɱ aṭṭhikatvā1manasikarosīti. Idaɱ tasmiɱ mobhanake pācittiya"nti.

1. Aṭṭhaɱkatvā - machasaɱ

[BJT Page 390]

3. [page 145] yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaɱ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaɱ bhikkhu samaggena saɱghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaɱ imasmiɱ atthe adhippeto bhikkhūti.

Anavaddhamāsanti: anuposathikaɱ

Pātimokkhe uddissamāneti: uddisante

Evaɱ vadeyyāti: anācāraɱ ācaritvā aññaṇakena āpantoti jānantuti, pātimokkhe uddissamāne evaɱ vadeti "idāneva kho ahaɱ jānāmi ayampi kira dhammo suttagato suttapariyāpanno anavadadhamāsaɱ uddesaɱ āgacchati"ti. Apātti dukkaṭassa

4. Tañceti: mohetukāmaɱ bhikkhuɱ aññe bhikkhu jāneyyuɱ nisinnapubbaɱ iminā bhikkhunā dvittikkhattuɱ pātimokkhe uddissamāne ko pana vādo hīyo. Na ca tassa bhikkhuno aññāṇakena mutti atthi. Yañca tattha āpattiɱ āpanno tañca yathādhammo kāretabbo. Uttariɱ cassa moho āropetabbo. Evañca pana bhikkhave āropetabbo. Vyattena bhikkhunā paṭibalena saɱgho ñāpetabbo.

Suṇātu me bhante saɱgho itthannāmo bhikkhu pātimokkhe uddissamāne na sādukaɱ aṭṭhikatvā manasi karoti yadi saɱghassa. Pattakallaɱ saɱgho itthannāmassa bhikkhuno mohaɱ āropeyya. Esā ñatti.

Suṇātu me bhante saɱgho ayaɱ itthannāmo bhikkhu pātimokkhe uddissamāne na sādukaɱ aṭṭhikatvā manasikaroti saɱgho itthannāmassa bhikkhuno mohaɱ āropeti, yassayasmato khamati itthannāmassa bhikkhuno mohassa āropanā so tuṇhassa yassa nakkhamati so bāseyya.

Āropito saɱghena itthannāmassa bhikkhuno moho, khamati saɱghassa tasmā tuṇhī evametaɱ dhārayāmīti.

Anāropite mohe moheti āpatti dukkaṭassa. Āropite mohe moheti āpatti pācittiyassa.

[BJT Page 392]

Dhammakamme dhammakasaññi moheti āpatti pācittiyassa. Adhammakamme vematiko meheti āpatti pācittiyassa. Dhammakamme adhammakammasaññī moheti āpatita pācittiyassa.

Adhammakamme dhammakasaññi moheti āpatti dukkaṭassa. Adhammakamme vematiko meheti āpatti dukkaṭassa. Adhammakamme adhammakammasaññī āpatti dukkaṭassa.
Anāpatti: na vitthārena sutaɱ hoti, ūnakadvattikkhattuɱ vitthārena sutaɱ hoti, na mohetukāmassa ummattakassa ādikammikassāti.

Mohanasikkhāpadaɱ tatiyaɱ

6. 8. 4
Pahārasikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana [page 146] samayena chubbaggayā bhikkhu kupitā anattamanā sattarasavaggiyānaɱ bhikkhunaɱ pahāraɱ denti. Te rodanti. Bhikkhu evamāhaɱsu "kissa tumhe āvuso rodathā"ti ime āvuso chabbaggiyā bhikkhu kupitā anattamanā amhākaɱ pahāraɱ dentīti.

2. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaɱ hi nāma chabbaggiyā bhikkhu kupitā anattamanā bhikkhunaɱ pahāraɱ dassantīti. - Pe - saccaɱ kira tumhe bhikkhave, kupitā antatamanā bhikkhunaɱ pahāraɱ dethāti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā kupitā anattamanā bhikkhunaɱ pahāraɱ dassatha. Netaɱ moghapurisa appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Yo pana bhikkhu bhikkhussa kupito anattamano pahāraɱ dadeyya pācittiya"nti.

[BJT Page 394]

3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaɱ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaɱ bhikkhu samaggena saɱghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaɱ imasmiɱ atthe adhippeto 'bhikkhu'ti.

Bhikkhussāti: aññassa bhikkhussa

Kupito anattamanoti: anabhiraddho āhatavitto khilajāto.

Pahāraɱ dadeyyāti: kāyena vā kāyapaṭibaddhena vā nissaggiyena vā antamaso uppalapantena pi papahāraɱ deti āpatti pācittiyassa.

Upasampanne upasampannasaññi kupito anattamano pahāraɱ deti āpatti pācittiyassa. Upasampanne vematiko kupito anattamano pahāraɱ deti āpatti pācittiyassa. Upasampanne anupasampannasaññi kupito anattamano pahāraɱ āpatti pācittiyassa.

Anupasampannassa kupito anattamano pahāraɱ deti āpatti dukkaṭassa. Anupasampanne upasampannasaññi āpatti dukkaṭassa. Anupasampanne vematiko āpatti dukkaṭassa. Anupasampanne anupasampannasaññi āpatti dukkaṭassa.

Anāpatti: kenaci viheṭhiyamāno mokkhādhippāyo pahāraɱ deti, ummattakassa ādikammikassāti.

Pahārasikkhāpadaɱ catutthaɱ

. 56. 8. 5
Vilasattika sikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu kupitā anattamanā sattarasavaggiyānaɱ [page 147] bhikkhunaɱ talasattikaɱ uggiranti. Te pahārasamuñcitā1- rodanti. Bhikkhu evamāhaɱsu: "kissa tumhe āvuso rodathā"ti. Ime āvuso chabbaggiyā bhikkhu kupitā anattamanā ambhākaɱ talasattikaɱ uggirantīti.

1. Pahārasamuccitā - machasaɱ

[BJT Page 396]

2. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaɱ hi nāma chabbaggiyā bhikkhu kupitā anattamanā bhikkhunaɱ1talasattikaɱ uggirissanti"ti - pe - saccaɱ kira tumhe bhikkhave, kupitā anattamanā bhikkhunaɱ talasattikaɱ uggirathā"ti saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā kupitā anattamanā bhikkhunaɱ talasattikaɱ uggirissatha. Netaɱ moghapurisa appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Yo pana bhikkhu bhikkhussa kupito anattamano talasattikaɱ uggireyya pācittiya"nti.
3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaɱ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaɱ bhikkhu samaggena saɱghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaɱ imasmiɱ atthe adhippeto bhikkhūti.

Bhikkhussāti: aññassa bhikkhussa

Kupito anattamanoti: aggiraddho āhatacitto khīlajāto.

Talasattikaɱ uggireyyāti: kāyaɱ vā kāyapaṭibaddhaɱ vā antamaso uppalapattampi uccāreti āpatti pācittiyassa.

Upasampanne upasampannasaññi kupito anattamano talasattikaɱ uggirati āpatti pācittiyassa upasampanne vematiko kupito anattamano talasattikaɱ uggirati āpatti pācittiyassa. Upasampanne anupasampannasaññi kupito anattamano talasattikaɱ uggirati āpatti pācittiyassa.

Anupasampannassa kupito anattamano talasattikaɱ uggirati āpatti dukkaṭassa. Anupasampanne upasampannasaññi āpatti dukkaṭassa. Anupasampanne vematiko āpatti dukkaṭassa. Anupasampanne anupasampannasaññi āpatti dukkaṭassa.

Anāpatti: kenaci viheṭhīyamāno mokkhādhippāyo talasattikaɱ uggirati, ummattakassa ādikammikassāti.

Talasatatikasikkhāpadaɱ pañcamaɱ.

1. Sattarasavaggiyānaɱ bhikkhunaɱ - machasaɱ

[BJT Page 398]

. 26. 8. 6
Amulika sikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu bhikkhuɱ amūlakena saɱghādisesena anuddhaɱsenti.

2. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaɱ hi nāma chabbaggiyā bhikkhu bhikkhuɱ amūlakena saɱghādisesena anuddhaɱsessantī"ti. - Pe - saccaɱ kira tumhe bhikkhave, bhikkhuɱ amūlakena saɱghādisesena anuddhaɱsethā"ti. Saccaɱ bhagavā [page 148] vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā bhikkhunaɱ amūlakena saɱghādisesena anuddhaɱsessatha. Netaɱ moghapurisa appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Yo pana bhikkhu bhikkhuɱ amūlakena saɱghādisesena anuddhaɱseyya pācittiya"nti.

3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaɱ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaɱ bhikkhu samaggena saɱghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaɱ imasmiɱ atthe adhippeto bhikkhūti.

Bhikkhussāti: aññaɱ bhikkhuɱ

Amulakaɱ nāma: adiṭṭhaɱ asutaɱ aparisaɱkitaɱ

Saɱghādisesenāti: terasantaɱ aññatarena

Anuddhaɱseyyāti: codeti vā codāpeti vā āpatti pācittiyassa.

Upasampanne upasampannasaññi amulikena saɱghādisesena anuddhaɱseti āpatti pācittiyassa upasampanne vematiko amūlakena saɱghādisesena anuddhaɱseti āpatti pācittiyassa. Upasampanne anupasampannasaññi amūlakena saɱghādisesena anuddhaɱseti āpatti pācittiyassa.
[BJT Page 400]

Ācāravipattiyā vā diṭṭhivipattiyā vā anuddhaɱseti āpatti dukkaṭassa. Anupasampannaɱ anuddhaɱseti āpatti dukkaṭassa.

Anupasampanne upasampannasaññi āpatti dukkaṭassa. Anupasampanne vematiko āpatti dukkaṭassa. Anupasampanne anupasampannasaññi āpatti dukkaṭassa.

Anāpatti: tathāsaññi codeti vā codāpeti vā ummattakassa vā ādikammikassāti.
Amulakasikkhāpadaɱ chaṭṭhamaɱ.

6. 8. 7
Sañcicca sikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu sattarasavaggiyānaɱ bhikkhunaɱ sañciccakukkuccaɱ upadahanti: "bhagavatā āvuso sikkhāpadaɱ paññattaɱ 'na ūnavīsativasso puggalo upasampādetabbo'ti. Tumhe ca ūnavīsativassā upasampannā kacci no tumhe anupasampannā"ti te rodanti, bhikkhu evamāhaɱsu "kissa tumhe āvuso rodathā"ti. Ime āvuso chabbaggiyā bhikkhu ambhākaɱ sañcicca kukkuccaɱ upadahantīti.

[page 149]
2. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaɱ hi nāma chabbaggiyā bhikkhu bhikkhunaɱ sañcicca kukkuccaɱ upadahathāti. - Pe - saccaɱ kira tumhe bhikkhave, bhikkhunaɱ sañcicca kukkakuccaɱ upadahathāti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā bhikkhunaɱ sañcicca kukkuccaɱ upadahissatha, netaɱ moghapurisa appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:
"Yo pana bhikkhu bhikkhussa sañcicca kukkuccaɱ upadabheyya itissa muhuttampi aphāsu bhavissatīti etadeva paccayaɱ karitvā anaññaɱ pācittiya"nti.

[BJT Page 402]

3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaɱ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaɱ bhikkhu samaggena saɱghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaɱ imasmiɱ atthe adhippeto bhikkhūti.

Bhikkhussāti: aññassa bhikkhussa

Sañciccāti: jānanto sañajānatto cecca abhivitaritvā vitikkamo.

Kukkuccaɱ upadabheyyāti: ūnavisativasso maññe tvaɱ upasampanno vikāle maññe tayā bhuttaɱ majjaɱ maññe tayā pitaɱ mātugāmena saddhiɱ raho maññe tayā nisinnanti kukkuccaɱ upadahati āpatti pācittiyassa.

Etadevapaccayaɱ karitvā anaññanti: na añño koci paccayo hoti kukkuccaɱ upadahituɱ

Upasampanne upasampannasaññi sañcicca kukkuccaɱ upadahati āpatti pācittiyassa upasampanne vematiko sañcicca kukkuccaɱ upadaheti āpatti pācittiyassa. Upasampanne sañcicca kukkuccaɱ upadahati āpatti pācittiyassa.

Anupasampanne sañcicca kukkuccaɱ upadahati āpatti dukkaṭassa upasampanne upasampannasaññi āpatti dukkaṭassa. Anupasampanne vematiko āpatti dukkaṭassa. Anupasampanne anupasampannasaññi āpatti dukkaṭassa.

Anāpatti: na kukkuccaɱ upadahitukāmo ūnavīsativasso maññe tvaɱ upasampanno vikāle maññe tayā bhuttaɱ majjaɱ maññe tayā pītaɱ mātugāmena saddhiɱ raho maññe tayā nisinnaɱ iɱgha jānāhi mā te jacachā kukkuccaɱ ahosīti bhaṇati ummattakassa ādikammikassāti.

Sañciccasikkhāpadaɱ chaṭṭhamaɱ.

[BJT Page 404]

6. 8. 8
[page 150] upassuti sikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu pesalā bhikkhu evaɱ vadenti: alajjino ime āvuso chabbaggiyā bhikkhu na sakkā imehi saha bhaṇḍitunni. Chabbaggiyā bhikkhu evaɱ vadenti. "Kissa tumhe āvuso amhe alajjivādena pāpethā"ti. Kahaɱ pana tumhe āvuso assutthāti. Mayaɱ āyasmantānaɱ upassutiɱ tiṭṭhamhāti.

2. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaɱ hi nāma chabbaggiyā bhikkhu bhikkhunaɱ bhaṇḍanajātānaɱ kalahajātānaɱ vivādāpannānaɱ upassutiɱ tiṭṭhissanti"ti - pe - saccaɱ kira tumhe bhikkhave, bhikkhunaɱ bhaṇḍanajānānaɱ kalahajānānaɱ vivādāpannānaɱ upassutiɱ tiṭṭhathāti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā bhikkhunaɱ bhaṇḍanajātānaɱ kalahajānānaɱ vivādāpannānaɱ upassutiɱ tiṭṭhissatha. Netaɱ moghapurisa appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Yo pana bhikkhu bhikkhunaɱ bhaṇḍanajātānaɱ kalahajātānaɱ vivādāpannānaɱ upassutiɱ tiṭṭheyya yaɱ ime bhaṇissanti taɱ sossāmīti etadeva paccayaɱ karitvā anaññaɱ pācittiya"nti.

3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaɱ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaɱ bhikkhu samaggena saɱghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaɱ imasmiɱ atthe adhippeto bhikkhūti.

Bhikkhunanti: aññasaɱ bhikkhunaɱ

Upassutiɱ tiṭṭheyyāti: imesaɱ sutvā codessāmi sāressāmi paṭicodessāmi paṭisāressāmi maɱkukarissāmīti gacchati āpatti dukkaṭassa. Yattha ṭhito suṇāti āpatti pācittiyassa. Pacchato gacchanto turito gacchati sossāmiti āpatti dukkaṭassa yattha ṭhato suṇāti āpatti pācittiyassa. Purato gacchato ohīyati sossāmīti āpatti pācittiyassa. Bhikkhussa ṭhitokāsaɱ vā nisinnokāsaɱ vā nipannokāsaɱ vā āgantvā mantennaɱ ukkāsitabbaɱ [page 151] vijānāpetabbaɱ no ce ukkāseyya vā vijānāpeyya vā āpatti pācittiyassa.

1. Bhaṇḍanti - machasaɱ

[BJT Page 406]

Anupasampannassa upatissa tiṭṭhati āpatti dukkaṭassa. Anupasampanne upasampannasaññi āpatti dukkaṭassa. Anupasampanne vematiko āpatti dukkaṭassa. Anupasampanne anupasampannasaññi āpatti dukkaṭassa.

Anāpatti: imesaɱ sutvā oramissāmi viramissāmi vupasamissāmi antānaɱ parimocessāmiti gacchati ummattakassa ādikammikassāti.

Upassutisikkhāpadaɱ aṭṭhamaɱ.

6. 8. 9
Kammapaṭibāhana sikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu anācaraɱ ācaritvā ekamekassa kamme kayiramāne paṭikkosanti tena kho pana samayena saɱgho santipatito hoti kenacideva karaṇīyena. Chabbaggiyā bhikkhu cīvarakammaɱ karontā ekassa chandaɱ adaɱsu. Atha kho saɱgho ayaɱ āvuso chabbagyā bhikkhu ekako āgato handassa mayaɱ kammaɱ karomāti tassa kammaɱ akāsi. Atha kho so bhikkhu yena chabbaggiyā bhikkhu tenupasaɱkami. Chabbaggiyā bhikkhu taɱ bhikkhuɱ etadavocuɱ. "Kiɱ āvuso saɱgho akāsī"ti. Saɱgho me āvuso kammaɱ akāsīti. Na mayaɱ āvuso etadatthāya chandaɱ adambha tuyihaɱ kammaɱ karissatīti. Sace ca mayaɱ jāneyyāma tuyihaɱ kammaɱ karissatiti na mayaɱ chandaɱ dadeyyāmāti.

1. Vupasamessāmi - sī1 sī1

[BJT Page 408]

2. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaɱ hi nāma chabbaggiyā bhikkhu dhammikānaɱ kammānaɱ chandaɱ datvā pacchā khiyanadhammaɱ āpajjassanti"ti - pe - saccaɱ kira tumhe bhikkhave, dhammikānaɱ [page 152] kammānaɱ chandaɱ datvā pacchā khiyanadhammaɱ āpajjathāti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā dhammikānaɱ kammānaɱ datvā pacchā khiyanadhammaɱ āpajjassatha. Netaɱ moghapurisa appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Yo pana bhikkhu dhammikānaɱ kammānaɱ chandaɱ datvā pacchā khīyanadhammaɱ ājjeyya pācittiya"nti.

3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Dhammikaɱ nāma kammaɱ: apalokanakammaɱ ñattikammaɱ ñattidutiya kammaɱ ñatticatutthakammaɱ dhamme vinayena satthusāsanena kataɱ etaɱ dhammikaɱ kammaɱ, chandaɱ datvā khiyati āpatti pācittiyassa.

Dhammikamme dhammikammasaññi chandaɱ datvā khiyati āpatti pācittiyassa dhammakamme vematiko chandaɱ datvā khiyati āpatti dukkaṭassa. Dhammakamme adhammakammasaññī chandaɱ datvā khīyati anāpatti pācittiyassa.

Adhammakamme dhammakammasaññi āpatti dukkaṭassa. Adhammakamme vematiko āpatti dukkaṭassa adhammakamme adhammakammasaññī anāpatti.

Anāpatti: adhammena vā vaggena vā na kammārahassa vā katanti jānatto khiyati ummattakassa vā ādikammikassāti.

Kammapaṭibāhanasikkhāpadaɱ navamaɱ.

[BJT Page 410]

6. 8. 10
Chandaɱ adatvāgamanasikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena saɱgho santipatito hoti kenavideva karaṇiyena. Chabbaggiyā bhikkhu cīvarakammaɱ karontā ekassa chandaɱ adaɱsu. Atha kho saɱgho yassatthāya santipatito taɱ kammaɱ karissāmiti ñattiɱ ṭhapesi. Atha kho so bhikkhu evamevime ekamekassa kammaɱ karonti. Kassa tumhe kammaɱ karissathāti chandaɱ adatvā uṭṭhāyāsanā pakkāmi.

2. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaɱ hi nāma bhikkhu saɱghe vinicchayakathāya vattamānāya [PTS Paqe 153] chandaɱ adatvā uṭṭhāyāsanā pakkamisti"ti. - Pe - saccaɱ kira bhikkhu saɱghe vinicchayakathāya vattamānāya chandaɱ adatvā uṭṭhāyāsanā pakkamisti"ti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tvaɱ moghapurisa saɱghe vinicchayakathāya vattamānāya chandaɱ adatvā uṭṭhāyāsanā pakkamistiti.
Netaɱ moghapurisa appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Yo pana bhikkhu saɱghe vinicchayakathāya vattamānāya chandaɱ adatvā uṭṭhāyāsanā pakkameyya pācittiya"nti.

3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Dhammikaɱ nāma kammaɱ: apalokanakammaɱ ñattikammaɱ ñattidutiya kammaɱ ñatticatutthakammaɱ dhamme vinayena satthusāsanena kataɱ etaɱ dhammikaɱ kammaɱ, chandaɱ datvā khiyati āpatti pācittiyassa.
Saɱghe vinicchayakathā nāma; vatthu vā ārocitaɱ hoti avinicchitaɱ, ñatti vā ṭhapitā hoti kammāvācā vā vippakatā. 1-

Chandaɱ adatvā uṭṭhāyāsanā pakkameyyāti: kathaɱ idaɱ kammaɱ kuppaɱ assa vaggaɱ assa na kareyyāti gacchati āpatti dukkaṭassa. Parisāya hatthapāsaɱ vijahantassa āpatti dukkaṭassa. Vijahite āpatti pācittiyassa.

Dhammikamme dhammikammasaññi chandaɱ adatvā uṭṭhāyāsanā pakkamati āpatti pācittiyassa dhammakamme vematiko chandaɱ adatvā uṭṭhāyāsanā pakkamati āpatti dukkaṭassa. Dhammakamme adhammakammasaññī chandaɱ adatvā uṭṭhāyāsanā pakkamati anāpatti.

1. Vippakatā hoti - machasaɱ

[BJT Page 412]

Adhammakamme dhammakammasaññi āpatti dukkaṭassa. Adhammakamme vematiko āpatti dukkaṭassa adhammakamme adhammakammasaññī anāpatti.

Anāpatti: saɱghassa bhaṇḍanaɱ vā kalaho vā viggaho vā vivādo vā bhavissatiti gacchati. Saɱghabhedo vā saɱgharāji vā bhavissatīti gacchati adhammena vā vaggena vā na kammārahassa vā kammaɱ karissatīti gacchati, gilāno vā gacchati, gilānassa karaṇiyena vā gacchati uccārena vā passāvena vā pīḷito gacchati, na kammaɱ kopetukāmo puna paccāgamissati gacchati, ummattakassa vā ādikammikassāti.

Chandaɱadatvāgamanasikkhāpadaɱ dasamaɱ.

6. 8. 11
[page 154] dabbasikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā dabbo mallaputto saɱghassa senāsanañca paññāpeti bhattāni ca uddisati. So cāyasmā dubbalacivaro hoti. Tena kho pana samayena saɱghassa ekaɱ cīvaraɱ uppannaɱ hoti. Atha kho saɱgho taɱ cīvaraɱ āyasmā dabbassa mallaputtassa adāsi. Chabbaggiyā bhikkhu ujjhāyanti khīyanti vipācenti. "Yathāsanthutaɱ bhikkhu saɱghikaɱ lābhaɱ pariṇāmentī"ti.

2. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaɱ hi nāma chabbaggiyā bhikkhu samaggena saɱghena cīvaraɱ datvā pacchā khīyandhammaɱ āpajjassantī"ti. - Pe - saccaɱ kira tumhe bhikkhave samaggena saɱghena cīvaraɱ datvā pacchā khīyandhammaɱ āpajjassantī"ti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe soghurisā samaggena saɱghena cīvaraɱ datvā pacchā khiyandhammaɱ āpajjissatha. Netaɱ moghapurisa appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Yo pana bhikkhu samaggena saɱghena cīvaraɱ datvā khīyanadhammaɱ āpajjeyya yathāsanthutaɱ bhikkhu saɱghikaɱ lābhaɱ pariṇāmentīti pācittiya"nti.

[BJT Page 414]

3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Samaggo namā: saɱgho samānasaɱvāsako samānasīmāyaɱ ṭhīto.

Cīvaraɱ nāma: channaɱ cīvarānaɱ aññataraɱ cīvaraɱ vikappanupaga pacchīmaɱ

Datvāti: sayaɱ datvā

Yathāsanthutaɱ nāma: yathāmittatā yathāsandiṭṭhatā yathāsambhattatā yathāsamānupajjhāyakatā yathāsamānācariyakatā.

Saɱghikaɱ nāma; saɱghassa dinnaɱ hoti pariccantaɱ.

Lābho nāma: cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā antamaso cuṇṇapiṇḍopi dantakaṭṭhampi dasikasuttampi, 1-
[page 155] pacchā khiyanadhammaɱ āpajjeyyāti: upasampannassa saɱghena smamatassa senāsanapaññāpakassa vā bhattuddesakassa vā yāgubhājakassa vā phalabhājakassa vā khajjakabhājakassa vā appamattakavissajjakassa vā cīvaraɱ dinne khiyati āpatti pācittiyassa.
Dhammikamme dhammikammasaññi cīvaraɱ dinte khiyati āpatti pācittiyassa dhammakamme vematiko cīvaraɱ dinne khīyati āpatti pācittiyassa. Dhammakamme adhammakammasaññī cīvaraɱ dinne khīyati āpatti pācittiyassa.

Aññaɱ parikkhāraɱ dinne khīyati āpatti dukkaṭassa. Upasampannassa saɱghena asammatassa senāsanapaññāpakassa vā bhattusakassa vā yāgubhājakassa vā phalabhājakassa vā khajjakabhājakassa vā appamattakavissajjakassa vā cīvaraɱ vā aññaɱ vā parikkhāraɱ dinne khiyati āpatti dukkaṭassa.

1. Dasikasuttamattampi - sī1

[BJT Page 416]

Anupasampannassa saɱghena sammatassa vā asammatassa vā senāsanapaññāpakassa vā bhattuddesakassa vā yāgubhājakassa vā phalabhājakassa vā khajjakabhājakassa vā appamattakavissajjakassa vā cīvaraɱ vā aññaɱ vā parikkhāraɱ dinne khiyati āpatti dukkaṭassa.

Adhammakamme dhammakammasaññi āpatti dukkaṭassa. Adhammakamme vematiko āpatti dukkaṭassa adhammakamme adhammakammasaññī anāpatti.

Anāpatti: pakatiyā chando dosā mohā bhayā karontaɱ kvattho tassa dinnena laddhāpi vinipātessati na sammā upanessatīti khiyati, ummattakassa vā ādikammikassāti.
Dabbasikkhāpadaɱ ekādasamaɱ.

6. 8. 12
Pariṇāmana sikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena sāvatthiyaɱ aññatarassa pugassa saɱghassa sacicarabhattaɱ paṭiyantaɱ hoti, bhojetvā civarena acchādessāmāti. Atha kho chabbaggiyā bhikkhu yena so pugo tenupasaɱkamiɱsu. Upasaɱkamitvā taɱ pugaɱ etadavocuɱ: "dethāvuso imāni civarāni imesaɱ bhikkhuna"nti. Na mayaɱ bhanate dassāma amhākaɱ saɱghassa anuvassaɱ2 sacīvarabhikkhā paññattāti. Bahu āvuso saɱghassa dāyakā bahu saɱghassa bhaddāni3- ime tumhe nissāya tumhe sampassantā idha viharanti. Tumhe ce imesaɱ na dassatha atha [page 156] ko carahi imesaɱ dassati. Dethāvuso imāni cīvarāni imesaɱ bhikkhūnanti. Atha kho so pugo chabbaggiyehi bhikkhūhi nippiḷiyamāno yathāpaṭiyantaɱ cīvaraɱ chabbaggiyānaɱ bhikkhūnaɱ datvā saɱghaɱ bhantena parivisi. Ye te bhikkhu jānatti saɱghassa sacīvarabhattaɱ paṭiyantaɱ na ca jānatti chabbaggiyānaɱ bhikkhunaɱ dinnanti. Te evamāhaɱsu "oṇojethāvuso saɱghassa cīvara"nti. Natthi bhante yathāpaṭiyantaɱ cīvaraɱ ayyā chabbaggiyā ayyānaɱ chabbaggiyānaɱ pariṇāmesunti.

1. Dubbalasikkhāpadaɱ - machasaɱ
2. Anuvassakaɱ - si
3. Bhattā - machasaɱ,

[BJT Page 418]

2. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaɱ hi nāma chabbaggiyā bhikkhu jānaɱ saɱghikaɱ lābhaɱ pariṇataɱ puggalassa pariṇāmessanti" - pe - saccaɱ kira tumhe bhikkhave, jānaɱ saɱghikaɱ lābaɱ pariṇataɱ puggalassa pariṇāmethāti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā jānaɱ saɱghikaɱ lābhaɱ pariṇataɱ puggalassa pariṇāmessatha. Netaɱ moghapurisa appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Yo pana bhikkhu jānaɱ saɱghikaɱ lābhaɱ pariṇataɱ puggalassa pariṇāmeyya pācittiya"nti.
3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaɱ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaɱ bhikkhu samaggena saɱghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaɱ imasmiɱ atthe adhippeto 'bhikkhu'ti.

Jānāti nāma: sāmaɱvā jānāti aññe vā tassa ārovetti so vā aroceti.
Saɱghikaɱ nāma: saɱghassa dinnaɱ hoti pariccattaɱ

Lābho nāma: civarapiṇḍapātasenāsanagilānapapaccabhesajjaparikkhārā antamaso cuṇṇapiṇḍopi dantakaṭṭhamipi dasikasuttampi.

Pariṇataɱ nāma: dassāma karissāmāti vācā bhinnā hoti taɱ puggalassa pariṇāmeti āpatti pācittiyassa pariṇate pariṇatasaññi puggalassa pariṇāmeti āpatti pācittiyassa pariṇate vematiko puggalassa pariṇāmeti āpatti dukkaṭassa pariṇate apariṇatasaññi puggalassa pariṇāmeti anāpatti

Saɱghassa pariṇataɱ aññasaɱghassa vā cetiyassa vā pariṇāmeti āpatti dukkaṭassa. Cetiyassa pariṇataɱ aññacetiyassa vā saɱghassa vā gaṇassa vā1- puggalassa vā pariṇāmeti āpatti dukkaṭassa. Puggalassa pariṇāmeti āpatti dukkaṭassa. Apariṇate pariṇatasaññi āpatti dukkaṭassa. Apariṇate vematiko [page 157] āpatti dukkaṭassa. Apariṇate apariṇatasaññi anāpatti.

1. Gaṇassavāti padaɱ machasaɱ nadissate.

[BJT Page 420]

Anāpatti: kattha demāti pucchiyamāno yattha tumbhākaɱ deyyadhammo paribhogaɱ vā labheyya paṭisaɱkhāreɱ vā labheyya ciraṭṭhiko vā assa yattha vā pana tumbhākaɱ cittaɱ pasīdati tattha dethāti bhaṇati ummattakassa vā ādikammikassāti.

Pariṇāmanasikkhāpadaɱ dvādasamaɱ.

Sahadhammikavaggo aṭṭhamo.

Tassuddānaɱ:
Sahadhamma civaṇṇañca - mohāpanaɱ pahārakaɱ
Talasanti amulañca - sañcicca ca upassuti
Paṭibāhanachandañca - dabbañca pariṇāmananti.

[BJT Page 422]

6. 9. 1
Rājantepurasikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena rājā pasenadi kosalo uyyānapālaɱ āṇāpesi gaccha bhaṇe uyyānaɱ sodhehi uyyānaɱ gamissāmāti. 1- Evaɱ devāti kho so uyyānapālo rañño pasenadissa kosalassa paṭissutvā uyyānaɱ sodhento addasa bhagavantaɱ aññatarasmiɱ rukkhamule nisinnaɱ, disvāna ye rājā pasenadi kosalo tenupasaɱkami, upasaɱkamitvā rājānaɱ pasenadiɱ kosalaɱ etadavoca: "suddhaɱ dve uyyānaɱ api ca bhagavā tattha nisinno"ti. Hotu bhaṇe mayaɱ bhagavantaɱ payirupāsissāmāti.

2. Atha kho rājā pasenadi kosalo uyyānaɱ gantvā yena bhagavā tenupasaɱkami. Tena kho pana samayena aññataro upāsako bhagavantaɱ payirupāsantaɱ nisinnaɱ, disvāna hīto aṭṭhāsi. Atha kho rañño pasenadissa kosalassa etadahosi, nārahatāyaɱ puriso pāpo hotuɱ yathābhagavantaɱ payirupāsatīti. Yena bhagavā tenupasaɱkami upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Atha kho so upāsako bhagavato gāravena [page 158] rājānaɱ pasenadiɱ kosalaɱ neva abhivādesi na paccuṭṭhāsi. Atha kho rājā pasenadi kosalo anattamano ahosi, "kathaɱ hi nāmāyaɱ puriso mayi āgate neva abhivādessati na paccuṭṭhessatī"ti. Atha kho bhagavā rājānaɱ pasenadiɱ kosalaɱ anattamanaɱ viditvā rājānaɱ pasenadiɱ kosalaɱ etadavoca, "eso kho mahārāja upāsako bahussuto āgatāgamo kāmesu vitarāgo"ti.

. 63. Atha kho rañño pasenadissa kosalassa etadahosi, nārahatāyaɱ upāsako orako hotuɱ, bhagavāpi imassa vaṇṇaɱ bhāsatīti. Taɱ upāsakaɱ etadavoca: "vadeyyāsi upāsaka yena attho"ti. Suṭṭhu devāti. Atha kho bhagavā rājānaɱ pasenadiɱ kosalaɱ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaɱsesi, atha kho rājā pasenadi kosalo bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaɱsito uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi.

1. Gamissāmiti, sīmu.

[BJT Page 424]

4.
Tena kho pana samaneya rājā pasenadi kosalo uparipāsādā varagato hoti. Addasā kho rājā sasenadi kosale taɱ upāsakaɱ rathikāya chantapāṇiɱ gacchantaɱ disvāna pakkosāpetvā etadavoca: "tvaɱ kira upāsaka bahussuto āgatāgamo, sādhu upāsaka ambhākaɱ itthāgāraɱ dhammaɱ vācehī"ti. Yampāhaɱ1deva jānāmi ayyānaɱ vāhasā, ayyāva devassa itthāgāraɱ dhammaɱ vācessantīti. Atha kho rājā pasenadi kosalo saccaɱ kho upāsako ābhāti yena bhagavā tenupasaɱkami, upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi, ekamantaɱ nisinno kho rājā pasenadi kosalo bhagavantaɱ etadavoca: "sādhu bhante bhagavā ekaɱ bhikkhuɱ āṇāpetu, yo ambhākaɱ itthāgāraɱ dhammaɱ vācessatī"ti. Atha kho bhagavā rājānaɱ pasenadiɱ kosalaɱ dhammiyā kathāya sandassisisamādapito samuttejito sampahaɱsito uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi.

5. Atha kho bhagavā āyasmantaɱ ānandaɱ āmantesi, tena hā'nanda rañño itthāgāraɱ dhammaɱ vācehīti. Evaɱ bhanteti kho āyasmā ānando bhagavato paṭissutvā2kālena kālaɱ pavisitvā rañño itthāgāraɱ dhammaɱ vāceti. Atha kho āyasmā ānando pubbanhasamayaɱ nivāsetvā pattacīvaraɱ ādāya yena rañño pasenadissa kosalassa nivesanaɱ tenupasaɱkami. Tena kho pana samayena rājā pasenadi kosalo mallikāya deviyā saddhiɱ sayanagato hoti. Addasā kho mallikā devi āyasmantaɱ ānandaɱ duratova āgaccantaɱ, disvāna sahasā vuṭṭhāsi. [page 159] pītakamassā3dussaɱ pahassittha. Atha kho āyasmā ānando tatova paṭinivattitvā ārāmaɱ gantvā bhikkhunaɱ etamatthaɱ ārocesi

6. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaɱ hi nāma āyasmā ānando pubbe appaṭisaɱvidito rañño antepuraɱ paṭisissatī"ti. - Pe - saccaɱ kira tvaɱ ānanda pubbe appaṭisaɱvidito rañño anetapuraɱ pavisasīti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tvaɱ ānanda pubbe appaṭaṭisaɱvidito rañño antepuraɱ pavisissasi. Netaɱ ānanda appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ ānanda, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi,

1. Yamahaɱ - machasaɱ
2. Paṭissuṇitvā - sīmu.
3. Pitakamaṭṭhā - machasaɱ

[BJT Page 426]

7. Dasa ime bhikkhave ādinavā rājantepurappavesane, katame dasa: idha bhikkhave rājā mahesiyā saddhiɱ nipanno1- hoti, tattha bhikkhu pavisati, mahesi vā bhikkhuɱ disvā sitaɱ pātukaroti, bhikkhu mā mahesiɱ disvā sitaɱ pātukaroti. Tattha rañño evaɱ hoti. "Addhā imesaɱ kataɱ vā karissanti vā"ti. Ayaɱ bhikkhave paṭha ādīnavo rājantepurappavesane.

Punacaparaɱ bhikkhave rājā bahukicco bahukaraṇiyo aññataraɱ itthiɱ gantvā nassarati, sā tena gabhaɱ gaṇhāti, 2- tattha rañño evaɱ hoti. "Na kho idha añño koci pavisati, aññatra pabbajitena. Siyā nu kho pabbajitassa kamma"nti, ayaɱ bhikkhave dutiyo ādīnavo rājantepurappavesane.

Punacaparaɱ bhikkhave rañño antepure aññataraɱ ratanaɱ nassati. Tattha rañño evaɱ hoti. "Na kho idha añño koci pavisati, aññatra pabbajitena. Siyā nukho pabbajitassa kamma"nti, ayaɱ bhikkhave tatiyo ādīnavo rājantepurappavesane.

Punacaparaɱ bhikkhave rañño antepure abbhantarā guyihamantā bahiddhā sambhedaɱ tattha rañño evaɱ hoti. "Na kho idha añño koci pavisati, aññatra pabbajitena. Siyā nu kho pabbajitassa kamma"nti, ayaɱ bhikkhave catuttho ādīnavo rājantepurappavesane.

Punacaparaɱ bhikkhave rañño antepure putto vā pitaraɱ pattheti, pitā vā puttaɱ pattheti, tesaɱ evaɱ hoti. "Na kho idha añño koci pavisati, aññatra pabbajitena. Siyā nu kho pabbajitassa kamma"nti, ayaɱ bhikkhave pañcamo ādīnavo rājantepurappavesane.

Punacaparaɱ bhikkhave rājā nivaṭṭhāniyaɱ ucce ṭhāne ṭhapeti, yesaɱ taɱ amanāpaɱ tesaɱ evaɱ hoti. "Rājā kho pabbajitena. Saɱsaṭṭho, siyā nu kho pabbajitassa kamma"nti, ayaɱ bhikkhave chaṭṭho ādīnavo rājantepurappavesane.

Punacaparaɱ bhikkhave rājā uccaṭṭhāniyaɱ nice ṭhāne ṭhapeti, yesaɱ taɱ amanāpaɱ tesaɱ evaɱ hoti. "Rājā kho pabbajitena. Saɱsaṭṭho, siyā nu kho pabbajitassa kamma"nti, [page 160] ayaɱ bhikkhave sattamo ādīnavo rājantepurappavesane.

1. Nisinno - machasaɱ
2. Gaṇhi - machasaɱ

[BJT Page 428]

Punacaparaɱ bhikkhave rājā akāle senaɱ uyyojeti. Yesaɱ taɱ amanāpaɱ tesaɱ evaɱ hoti, "rājā kho pabbajitena. Saɱsaṭṭho, siyā nu kho pabbajitassa kamma"nti, ayaɱ bhikkhave aṭṭhamo ādīnavo rājantepurappavesane.

Punacaparaɱ bhikkhave rājā kāle senaɱ uyyojetvā antarāmaggato nivattāpeti, yesaɱ taɱ amanāpaɱ tesaɱ evaɱ hoti. "Rājā kho pabbajitena. Saɱsaṭṭho, siyā nu kho pabbajitassa kamma"nti, ayaɱ bhikkhave navamo ādīnavo rājantepurappavesane.
Punacaparaɱ bhikkhave rañño rājantepuraɱ hatthisammaddaɱ assasammaddaɱ rathasammaddaɱ rajaniyāni1 rūpasaddagandharasaphoṭṭhabbāni yāni na pabbajitassa sārūppāni, ayaɱ bhikkhave dasamo ādīnavo rājantepurappavesane. Ime kho bhikkhave dasa ādīnavo rājantepurappavesaneti.

8. Atha kho bhagavā ayasmantaɱ ānandaɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya, pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Yo pana bhikkhu rañño khattiyassa muddhāvasittassa2anikkhatantarājake anībhatratananake3- pubbe appaṭisaɱvidito indakhīlaɱ atikkāmeyya pācittiya"nti.
9. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaɱ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaɱ bhikkhu samaggena saɱghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaɱ imasmiɱ atthe adhippeto 'bhikkhu'ti.

Khattiyo nāma: ubhato sujāto hoti mātito ca pitito ca saɱsuddhagahaṇiko yāvasantamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena.

Muddhāvasitto nāma: khattiyāhisekena abhisitto hoti.

1. Rajjanīyāni - machasaɱ
2. Muddhāhisittassa - syā
3. Aniggatarattake - machasaɱ

[BJT Page 430]

Anikkhantarājaketi: rājā sayanigharā anikkhatto hoti.

Anībhataratanaketi: mahesī sayanigharā anikkhattā hoti. Ubho vā anikkhattā honti.
Pubbe appaṭisaɱviditoti: pubbe animattito. 1-

Indakhilo nāma: sayanigharassa ummāro vuccati.

Sayanigharaɱ nāma: yattha katthavi rañño sayanaɱ paññattaɱ hoti antamaso sānipākāraparikkhittampi.

Indikhilaɱ atikkāmeyyāti: paṭhamaɱ pādaɱ ummāraɱ atikkāmeti āpatti dukkaṭassa. Dutiyaɱ pādaɱ atikkāmeti āpatti pācittiyassa.

Appaṭisaɱvidite appaṭisaɱviditasaññi indakhilaɱ atikkāmeti āpatti pācittiyassa appaṭisaɱvidite vematiko indikhilaɱ atikkameti āpatti pācittiyassa. Appaṭisaɱvidite paṭisaɱviditasaññi indakhīlaɱ atikkāmeti āpatti pācittiyassa.

Paṭisaɱvidite appaṭisaɱviditasaññi āpatti dukkaṭassa. Paṭisaɱvidite vematiko āpatti dukkaṭassa. Paṭisaɱvidite paṭisaɱviditasaññi anāpatti.

[page 161] anāpatti paṭisaɱvidite na khattiyo hoti, na khattiyāhisekena abhisinto hoti, rājā vā2- sayanigharā nikkhatto hotimahesi vā2- sayanigharā nikkhattā hoti. Ubho vā nikkhattā ca honti, na sayanighare ummattakassa ādikammikassāti.

Rājantepurisikkhāpadaɱ paṭhamaɱ. 3-

1. Anāmattotvā - machasaɱ
2. Vāti padaɱ - machasaɱ natthi
3. Anetapura sikkhāpadaɱ - machasaɱ

. 6[BJT Page 432]

6. 9. 2
Ratanasikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro bhikkhu aciravatiyā nadiyā nahāyati. Aññataropi brāhmaṇo pañcasatānaɱ thavikaɱ thale nikkhipitvā aciravatiyā nadiyā nahāyitvā1- vissaritvā agamāsi. Atha kho so bhikkhu tassāyaɱ brāhmaṇassa thavikā mā idha nassīti aggahesi. Atha kho so brāhmaṇo saritvā turitaturito2ādhāvitvā taɱ bhikkhuɱ etadavoca: api me bhe thavikaɱ passeyyāsīti. Handa brāhmaṇāti adāsi. Atha kho tassa brāhmaṇassa etadahosi. Kena nu kho ahaɱ upāyena imassa bhikkhuno puṇṇapannaɱ na dadeyyanti. Na me bho pañcasatāni sahassaɱ meti palibuddhītvā muñci.

2. Atha kho so bhikkhu ārāmaɱ gantvā bhikkhunaɱ etamatthaɱ ārocesi. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaɱ hi nāma bhikkhu rattaɱ uggahessati"ti - pe - saccaɱ kira tvaɱ bhikkhu rattaɱ uggahesīti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tvaɱ moghapurisa rattaɱ uggahessasi. Netaɱ moghapurisa appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ pha suvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:
"Yo pana bhikkhu ratanaɱ vā ratanasammataɱ vā uggaṇheyya vā uggaṇahāpeyya vā pācittiya"nti.

Evañcidaɱ bhagavatā bhikkhunaɱ sikkhāpadaɱ paññattaɱ hoti.

3. Tena kho pana samayena sāvatthiyaɱ ussavo hoti, manussā alaɱkatapaṭiyantā uyyānaɱ gacchanti. Visākhāpi migāramātā alaɱkatapaṭiyantā uyyānaɱ gamissāmiti [page 162] gāmato nikkhamitvā "kyāhaɱ karissāmi uyyānaɱ gantvā'yannunāhaɱ bhagavantaɱ payirupāseyya"nti. Ābharaṇaɱ omuñcitvā uttarāsaɱgena bhaṇḍikaɱ khandhitvā dāsiyā adāsi, "handa je imaɱ bhaṇḍikaɱ gaṇhāhī"ti. Atha kho visākhā migāramātā yena bhagavā tenupasaɱkami, upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho visākhaɱ migāramātaraɱ bhagavā dhammiyā kathāya sandassesi, samādapesi. Samuttejesi sampahaɱsesi. Atha kho visākhā migāramātā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampapahaɱsitā uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi. Atha kho sā dāsī taɱ bhaṇḍikaɱ vissaritvā agamāsi. Bhikkhu passitvā bhagavato etamatthaɱ ārocesuɱ. Tena hi bhikkhave uggahetvā nikkhipathāti.
1. Nahāyanto - machasaɱ
2. Turito - machasaɱ

[BJT Page 434]

4. Atha kho bhagavā etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhu āmantesi. Anujānāmi bhikkhave ratanaɱ vā ratanasammataɱ vā ajjhārāme vā ajjhāvasathe vā, uggahetvā vā uggahāpetvā vā nikkhipituɱ yassa bhavissati so harissatīti. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Yo pana bhikkhu ratanaɱ vā ratanasammataɱ vā aññatra ajjhārāmā vā ajjhāvasathā vā uggaṇheyya vā uggaṇhāpeyya vā pācittiyanti.
Khāpadaɱ paññattaɱ hoti.

5. Tena kho pana samayena kāsisu janapadesu anāthapiṇḍikassa gahapatissa kammantagāmo hoti, tena ca gahapatinā antevāsi āṇatto hoti, sace bhadantā āgacchanti bhattaɱ kareyyāsīti tena kho pana samayena sambahulā bhikkhu kāsīsu janapadesu cārikaɱ ramānā yena anāthapiṇḍikassa gahapatissa kammantagāmo tenupasaɱkamiɱsu. Addasā kho so puriso te bhikkhu duratoca āgacchante, disvāna yena te bhikkhu tenupasaɱkami, upasaɱkamitvā te bhikkhu abhivādetvā etadavoca. Adhivāsentu bhante ayyā svātanāya gahapatino bhantanti. Adhivāsesuɱ kho te bhikkhu tuṇhībhāvena. Atha kho so puriso tassā rattiyā accayena paṇitaɱ khādanīyaɱ bhojanīyaɱ paṭiyādāpetvā kālaɱ ārocāpetvā aṅgulimuddikaɱ omuñavitvā te bhikkhu bhantena parivisitvā ayyā bhuñajitvā gacchantu, ahampi kammantaɱ gamissāmīti aṅgulimuddikaɱ vissaritvā agamāsi. Bhikkhu [page 163] passitvā sace mayaɱ gamissāma nassissatāyaɱ aṅgulimuddikāti tattheva acchiɱsu. Atha kho so puriso kammantā āgacchanto te bhikkhu passitvā etadavoca: "kissa bhate ayyā idheva acchanti"ti. Atha kho te bhikkhu tassa purisassa etamatthaɱ ārocetvā sāvatthīyaɱ gantvā bhikkhunaɱ etamatthaɱ ārocesuɱ. Bhikkhu bhagavato etamatthaɱ ārocesuɱ.

6. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhu āmantesi. Anujānāmi bhikkhave ratanaɱ vā ratanasammataɱ vā ajjhārāme vā ajjhāvasathe vā, uggahetvā vā uggahāpetvā vā nikkhipituɱ yassa bhavissati so harissatīti. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Yo pana bhikkhu ratanaɱ vā ratanasammataɱ vā aññatra ajjhārāmā vā ajjhāvasathā vā uggaṇheyya vā uggaṇhāpeyya vā pācittiyaɱ, ratanaɱ vā pana bhikkhunā ratanasammataɱ vā ajjhārāme vā ajjhāvasathe vā uggahetvā vā uggahāpetvā1- vā nikkhipitabbaɱ, yassa bhavissati so harissatīti. Ayaɱ tattha sivīciti.

1. Uggaṇhāpetvā - sīmu.
. 6

[BJT Page 436]

7. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaɱ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaɱ bhikkhu samaggena saɱghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaɱ imasmiɱ atthe adhippeto 'bhikkhu'ti.

Ratanaɱ nāma: muttā maṇi vephariyo saɱkho silā pavāḷaɱ rajataɱ jātarūpaɱ lohitaṅko masāragallaɱ.

Ratanasammataɱ nāma: yaɱ manussānaɱ upabhogaparibhogaɱ etaɱ ratanasammataɱ nāma.

Aññatra ajjhārāmā vā ajjhāvasathā vāti: ṭhapetvā ajjhārāmaɱ ajjhāvasathaɱ.

Ajjhārāmo nāma: parikkhittassa ārāmassa anto ārāmo. Aparikkhattassa upacāro

Ajjhāvasato nāma: parikkhittassa āvasathassa anto āvasatho. Aparikkhattassa upacāro

Uggaṇheyyāti: sayaɱ gaṇhāti, āpatti pācittiyassa.

Uggaṇhāpeyyāti: aññaɱ gaṇhāpeti, āpatti pācittiyassa.

8.Gaṇhāpeti,khunaɱ ratanasammataɱ vā ajjhārāme vā ajjhāvasathe vā uggahetvā vā uggahāpetvā vā nikkhipitabbanti, rūpena vā nimittena vā saññāṇaɱ katvā nikkhipitvā ācikkhitabbaɱ yassa bhaṇḍaɱ naṭṭhaɱ so āgacchatuti. Sace rūpena vā nimittena vā sampādeti dātabbaɱ. No ce sampādeti vicināhi āvusoti vattabbo. Tamhā āvāsā pakkamantena ye tattha honti bhikkhu patirūpā tesaɱ bhatthe [page 164] nikkhipitvā pakkamitabbaɱ. No ce honti bhikkhu papatirūpā, ye tattha honti gahapatikā patirūpā tesaɱ hatthe nikkhipitvā pakkamitabbaɱ, ayaɱ tattha sāmiciti ayaɱ tattha anudhammātā.

Ayaɱ tattha sāmiciti ayaɱ tattha anudhammatā.

Anāpatti: ratanaɱ vā ratanasammataɱ vā ajjhārāme vā ajjhāvasathe vā uggahetvā vā uggahāpetvā vā nikkhipati yassa bhavissati so harissatīti. Ratanasammataɱ vissāsaɱ gaṇhāti, tāvakālikaɱ gaṇhāti, paɱsukulasaññissa, ummattakassa ādikammikassāti.

Ratanasikkhāpadaɱ dutiyaɱ.

[BJT Page 438]

6. 9. 3
Vikāle gāmappavesanasikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggā bhikkhu vikāle gāmaɱ pavisitvā sahāyaɱ nisīditvā anekavihitaɱ tiracchānakathaɱ kathenti, seyyathīdaɱ? Rājakathaɱ corakathaɱ mahāmattakathaɱ senākathaɱ bhayakhathaɱ yuddhakathaɱ antakathaɱ pānakathaɱ vatthakathaɱ sayanakathaɱ mālākathaɱ gandhakathaɱ ñātikathaɱ yānakathaɱ gāmakathaɱ nigamakathaɱ nagarakathaɱ janapadakathaɱ itthikathaɱ purisakathaɱ surakathaɱ1- visikhākathaɱ kumbhaṭṭhānakathaɱ pubbapetakathaɱ nānatthakathaɱ lokakkhāyikaɱ samuddakkhāyikaɱ itibhavābavakathaɱ iti vā. Manussā ujjhāyanti khiyantī vipācenti, "kathahi nāma samaṇā sakyaputtiyā vikāle gāmaɱ pavisitvā sabhāyaɱ nisīditvā anekavihitaɱ tiracchānakathaɱ kathenti, seyyathīdaɱ rājakathaɱ corakathaɱ mahāmattakathaɱ senākathaɱ bhayakhathaɱ yuddhakathaɱ antakathaɱ pānakathaɱ vatthakathaɱ sayanakathaɱ mālākathaɱ gandhakathaɱ ñātikathaɱ yānakathaɱ gāmakathaɱ nigamakathaɱ nagarakathaɱ janapadakathaɱ itthikathaɱ purisakathaɱ surakathaɱ visikhākathaɱ kumbhaṭṭhānakathaɱ pubbapetakathaɱ nānatthakathaɱ lokakkhāyikaɱ samuddakkhāyikaɱ itibhavābhavakathaɱ iti vā. Seyyathāpi gihi kāmabhoginoti.

2. Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti
Vipācenti; "kathaɱ hi nāma chabbaggiyā bhikkhu vikāle gāmaɱ pavisitvā sabhāyaɱ nisīditvā anekavihitaɱ tiracchānakathaɱ kathessanti, seyyathīdaɱ rājakathaɱ corakathaɱ mahāmattakathaɱ senākathaɱ bhayakhathaɱ yuddhakathaɱ antakathaɱ pānakathaɱ vatthakathaɱ sayanakathaɱ mālākathaɱ gandhakathaɱ ñātikathaɱ yānakathaɱ gāmakathaɱ nigamakathaɱ nagarakathaɱ janapadakathaɱ itthikathaɱ purisakathaɱ surakathaɱ1visikhākathaɱ kumbhaṭṭhānakathaɱ pubbapetakathaɱ nānatthakathaɱ lokakkhāyikaɱ samuddakkhāyikaɱ itibhavābhavakathaɱ itivāti. - Pe - saccaɱ kira tumhe bhikkhave vikāle gāmaɱ pavisitvā sabhāyaɱ nisīditvā anekavihitaɱ tiracchānakathaɱ kathenti, seyyathīdaɱ rājakathaɱ corakathaɱ mahāmattakathaɱ senākathaɱ bhayakhathaɱ yuddhakathaɱ antakathaɱ pānakathaɱ vatthakathaɱ sayanakathaɱ mālākathaɱ gandhakathaɱ ñātikathaɱ yānakathaɱ gāmakathaɱ nigamakathaɱ nagarakathaɱ janapadakathaɱ itthikathaɱ purisakathaɱ surakathaɱ visikhākathaɱ kumbhaṭṭhānakathaɱ pubbapetakathaɱ nānatthakathaɱ lokakkhāyikaɱ samuddakkhāyikaɱ itibhavābhavakathaɱ iti vāti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā vikāle gāmaɱ pavisitvā sabhāyaɱ nisīditvā anekavihitaɱ tiracchānakathaɱ kathenti, seyyathīdaɱ rājakathaɱ corakathaɱ mahāmattakathaɱ senākathaɱ bhayakhathaɱ yuddhakathaɱ antakathaɱ pānakathaɱ vatthakathaɱ sayanakathaɱ mālākathaɱ gandhakathaɱ ñātikathaɱ yānakathaɱ gāmakathaɱ nigamakathaɱ nagarakathaɱ janapadakathaɱ itthikathaɱ purisakathaɱ surakathaɱ visikhākathaɱ kumbhaṭṭhānakathaɱ pubbapetakathaɱ nānatthakathaɱ lokakkhāyikaɱ samuddakkhāyikaɱ itibhavābhavakathaɱ iti vā. Netaɱ moghapurisa appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvāduharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ pha suvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

[page 165] "yo pana bhikkhu vikāge gāmaɱ paviseyya pācittiyanti.

Evañcidaɱ bhagavatā bhikkhunaɱ sikkhāpadaɱ paññattaɱ hoti.

1. Surākathaɱ - sīmu1 sīmu11

[BJT Page 440]

3. Tena kho pana samayena sambahulā bhikkhu kosalesu janapadesu sāvatthiyaɱ gacchantā sāyaɱ aññataraɱ gāmaɱ upagacchiɱsu manussā te bhikkhu passitvā etadavocuɱ: "pavisatha bhante"ti. Atha kho te bhikkhu bhagavatā paṭikkhittaɱ vikāle gāmaɱ pavisitunti kukkuccāyanto na pāvisi. Corā te bhikkhu acchindiɱsu. Atha kho teta bhikkhu sāvatthiyaɱ gantvā bhikkhunaɱ etamatthaɱ ārocasuɱ bhikkhu bhagavato etamattaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhu āmantesi. "Anujānāmi bhikkhave āvucchā vikāle gāmaɱ pavisituɱ "evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Yo pana bhikkhu anāpucchā vikāle gāmaɱ paviseyya pācittiyanti.

Evañcidaɱ bhagavatā bhikkhunaɱ sikkhāpadaɱ paññattaɱ hoti.

4. Tena kho pana samayena aññataro bhikkhu kosalesu janapadesu sāvatthiyaɱ gacchantā sāyaɱ aññataraɱ gāmaɱ upagañachi manussā taɱ bhikkhuɱ passitvā etadavocuɱ: "pavisatha bhante"ti. Atha kho so bhikkhu bhagavatā paṭikkhittaɱ anāpucchā vikāle gāmaɱ pavisitunti kukkuccāyanto na pāvisi. Corā taɱ bhikkhu acchindiɱsu. Atha kho te bhikkhu sāvatthiyaɱ gantvā bhikkhunaɱ etamatthaɱ ārocasuɱ bhikkhu bhagavato etamattaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhu āmantesi. "Anujānāmi bhikkhave santaɱ bhikkhuɱ āvucchā vikāle gāmaɱ pavisituɱ" evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Yo pana bhikkhu sattaɱ bhikkhuɱ anāpucchā vikāle gāmaɱ paviseyya pācittiyanti.

Evañcidaɱ bhagavatā bhikkhunaɱ sikkhāpadaɱ paññattaɱ hoti.

4. [page 166] tena kho pana samayena aññataro bhikkhu ahinā daṭṭho hoti. Aññataro bhikkhu aggiɱ āharissāmiti gāmaɱ gaccati. Atha kho so bhikkhu bhagavatā paṭikkhittaɱ pantaɱ bhikkhuɱ anāpucchā vikāle gāmaɱ pavisitunti kukkuccāyanto na pāvisi. Bhagavato etamatthaɱ ārocasuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhu āmantesi. "Anujānāmi bhikkhave tathārūpaɱ accāyike karaṇīye santaɱ bhikkhuɱ anāvucchā vikāle gāmaɱ pavisituɱ" evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Yo pana bhikkhu sattaɱ bhikkhuɱ anāpucchā vikāle gāmaɱ paviseyya aññatra tathārūpā accāyikā karaṇiyā pācittiyanti.

[BJT Page 442]

6. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaɱ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaɱ bhikkhu samaggena saɱghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaɱ imasmiɱ atthe adhippeto 'bhikkhu'ti.

Santo nāma bhikkhu: sakkā hoti āpucchā pavisituɱ

Asanto nāma bhikkhu: na sakkā hoti āpuccā pavisituɱ

Vikālo nāma majjhantike vītivatte yāva araṇuggamanā.

Gāmaɱ paviseyyāti: parikkhittassa gāmassa parikkhepaɱ atikkamantassa āpatti pācittiyassa. Aparikkhittassa gāmassa upacāraɱ okkamantassa āpatti pācittiyassa.

Aññatra tathārūpā accāyikā karaṇīyāti: ṭhapetvā tathārūpaɱ accāyikaɱ karaṇīyaɱ

Vikāle vikālasaññi santaɱ bhikkhuɱ anāpucchā gāmaɱ pavisati aññatra tathārūpā accāyikā karaṇīyā āpatti pācittiyassa. Vikāle vematiko santaɱ bhikkhuɱ anāpucchā gāmaɱ pavisati aññatra tathārūpā accāyikā karaṇiyā āpatti pācittiyassa. Vikāle kālasaññi santaɱ bhikkhu ɱ anāpucchā gāmaɱ pavisati aññatra tathārūpā accāyikā karaṇīyā āpatti pācittiyassa.

Kāle vikālasaññi āpatti dukkaṭassa. Kāle vematiko āpatti dukkaṭassa. Kāle kālasaññi anāpatti.

Anāpatti: tathārūpe accāyike karaṇiye santaɱ bhikkhuɱ āpucchā pavisati, asantaɱ bhikkhuɱ anāpucchā pavisati, antarārāmaɱ gacchati, bhikkhunupassayaɱ gacchati, titthiyaseyyaɱ gacchati, paṭikkamanaɱ gacchati, gāmena maggo hoti, āpadāsu, ummattakassa, ādikammikassāti.

Vikālegāmapapavesanasikkhāpadaɱ tatiyaɱ1-

1. Vikāla - machasaɱ
[BJT Page 444]

. 66. 9. 4
[page 167] sucigharasikkhāpadaɱ

1. Tena samayena buddho bhagavā sakkesu viharati kapilavatthusmiɱ nigrodhārāme. Tena kho pana samayena aññatarena dantakārena bhikkhu pavāritā honti. Yesaɱ ayānaɱ sucigharena attho ahaɱ suvigharenāti, tena kho pana samayena bhikkhu bahu sucighare viññāpenti. Yesaɱ khuddakā sucigharā te mahante sucighare viññāpetti, yesaɱ mahantā sucigharā te khuddake sucighare viññāpenti, atha kho so dantakāro bhikkhunaɱ bahu sucighare karonto na sakkoti aññaɱ vikkāyikaɱ bhaṇḍaɱ kātuɱ, antanāpi na yāpeti, puttadārāpissa1kilamanti. Manussā ujjhāyanti khiyanti vipācenti, "kathaɱ hi nāma samaṇā sakyaputtiyā na mattaɱ jānitvā bahu sucighare viññāpessanti. Ayaɱ imesaɱ bahu sucighare karonto na sakkoti aññaɱ vikkāyikaɱ bhaṇḍaɱ kātuɱ attanāpi na yāpeti suttadārāpissa kilamantīti.

2. Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaɱ hi nāma bhikkhu na mattaɱ jānitvā bahu sucighare viññāpessanti"ti - pe - saccaɱ kira bhikkhave bhikkhu na mattaɱ jātitvā bahu sucighare viññāpentīti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma te bhikkhave moghapurisā na mattaɱ jānitvā bahu sucighare viññāpessati, netaɱ moghapurisa appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ pha suvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:
"Yo pana bhikkhu aṭṭhamayaɱ vā dantamayaɱ vā visānamayaɱ vā sucigharaɱ kārāpeyya bhedanakaɱ pācittiyanti.

3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaɱ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaɱ bhikkhu samaggena saɱghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaɱ imasmiɱ atthe adhippeto 'bhikkhu'ti.
. 6
Aṭṭhi nāma: yaɱ kiñci aṭṭhi

Danetā nāma: hatthidanto vuccati

Visāṇaɱ nāma: yaɱ kiñci visāṇaɱ

Kārapeyyāti: karoti vā kārāpayati vā payoge dukkaṭaɱ paṭilābhena bhinditvā pācittiyaɱ desetabbaɱ

1. Puttadāropissa kilamati - sī, machasaɱ

[BJT Page 446]

Antanā vippakataɱ attanā pariyosāpeti āpatti pācittiyassa. Antanā vippakataɱ parehi pariyosāpeti āpatti pācittiyassa. Parehi vippakataɱ attanā pariyosāpeti āpatti pācittiyassa. [page 168] parehi vippakataɱ parehi pariyosāpeti āpatti pācittiyassa.

Aññassatthāya karoti vā kārāpeti vā āpatti dukkaṭassa. Aññena kataɱ paṭilabhitvā paribhuñjati āpatti dukkaṭassa.

Anāpatti gaṇṭhikāya1- araṇike, vīṭhe2, añjaniyā, añjanisalākāya, vāsijaṭe, udakapuñjaniyā, ummattakassa, ādikammikassāti.

Sucigharasikkhāpadaɱ catutthaɱ.

6. 9. 5
Mañcasikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā upanando sakyaputto ucce mañce sayati. Atha kho bhagavā sambahulehi bhikkhuhi saddhiɱ senāsanacārikaɱ ābhiṇḍanto yenāyasmato upanandassa sakyaputtssa vihāro tenupasaɱkami. Addasā kho āyasmā upanando sakyaputto bhagavantaɱ duratova āgacchantaɱ, disvāna bhaghavantaɱ etadavoca: āgacchatu me bhante sayanaɱ passatuti. Atha kho bhagavā tato va paṭinivattitvā bhikkhu āmattesi, āsayato bhikkhave moghapurisā veditabboti, atha kho bhagavā āyasmantaɱ upanandaɱ sakyaputtaɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Navaɱ pana bhikkhunā mañcaɱ vā pīṭhaɱ vā karayamānena aṭṭhaṅgulapādakaɱ kāretabbaɱ sugataṅgulena aññatra heṭṭhimāya aṭanāya. Taɱ atikkāmayato chedanakaɱ pācittiyanti.
1. Gaṇḍikāya - syā
2. Vidhe - machasaɱ, vaṭhe, syā

[BJT Page 448]

. 02. Navaɱ nāma: karaṇaɱ upādāya vuccati.

Vañevā nāma: cattāro mañcā masārako khundikābaddho kuḷirapādako ābhaccapādako

Pīṭhaɱ nāma: cattāri pīṭhāni masārakaɱ khundikābaddhaɱ kuḷīrapādakaɱ ābhaccapādakaɱ

Kārayamānenāti: karotto vā kārāpento vā.

Aṭṭhaṅgulapādakaɱ kāretabbaɱ sugataṅgulena aññakra [page 169] heṭṭhimāya aṭaniyāti ṭhapetvā heṭṭhimaɱ aṭaniɱ. Taɱ atikkāmetvā karoti vā kārāpeti vā, payoge dukkaṭaɱ. Paṭilābhena chinditvā pācittiyaɱ desetabbaɱ

Antanā vippakataɱ attanā pariyosāpeti āpatti pācittiyassa. Antanā vippakataɱ parehi pariyosāpeti āpatti pācittiyassa. Parehi vippakataɱ attanā pariyosāpeti āpatti pācittiyassa. Parehi vippakataɱ parehi pariyosāpeti āpatti pācittiyassa.

Aññassatthāya karoti vā kārāpeti vā āpatti dukkaṭassa. Aññena kataɱ paṭilabhitvā paribhuñjati āpatti dukkaṭassa.

Anāpatti: pamāṇikaɱ karoti, ūnakaɱ karoti, aññena kataɱ pamāṇātikkantaɱ paṭilabhitvā chinditvā paribhuñjīti, ummattakassa, ādikammikassāti. .

Mañcasikkhāpadaɱ pañcamaɱ.
. 0

6. 9. 6
Tulonaddhasikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhu mañcampi piṭhampi tulonaddhaɱ kārāpenti. Manussā vihāracārikaɱ ābhiṇḍannaɱ passitvā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma samaṇā sakyaputtiya mañcampi pīṭhampi tulonaddhaɱ kārāpessanti, seyyathāpi gihi kāmabhoginoti.

1. Mañcapīṭhasikkhāpadaɱ - machasaɱ

[BJT Page 450]

2. Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ, ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaɱ hi nāma chabbaggiyā bhikkhu mañcimpi piṭhampi tulonaddhaɱ kārāpessantiti - pe - saccaɱ kira tumhe bhikkhave mañcampi tulonaddhaɱ karāpethāti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisa mañcimpi pīṭhampi tulonaddhaɱ kārāpessatha, netaɱ moghapurisa appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ pha suvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:
"Yo pana bhikkhu mañcaɱ vā tulonaddhaɱ vā kārāpeyya uddalanakaɱ pācittiyanti.
3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaɱ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaɱ bhikkhu samaggena saɱghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaɱ imasmiɱ atthe adhippeto 'bhikkhu'ti.

Mañevā nāma: cattāro mañcā masārako khundikābaddho kuḷirapādako ābhaccapādako

Pīṭhaɱ nāma: cattāri pīṭhāni masārakaɱ khundikābaddhaɱ kuḷīrapādakaɱ ābhaccapādakaɱ

[page 170]
Tulaɱ nāma: tiṇitulāni rukkhatulaɱ latātulaɱ poṭakītulaɱ kārāpeyyāti karoti vā kārāpeti vā payoge dukkaṭaɱ. Paṭilābhena uddāletvā pācittiyaɱ desetabbaɱ.
Antanā vippakataɱ attanā pariyosāpeti āpatti pācittiyassa. Antanā vippakataɱ parehi pariyosāpeti āpatti pācittiyassa. Parehi vippakataɱ attanā pariyosāpeti āpatti pācittiyassa. Parehi vippakataɱ parehi pariyosāpeti āpatti pācittiyassa.

Aññassatthāya karoti vā kārāpeti vā āpatti dukkaṭassa. Aññena kataɱ paṭilabhitvā paribhuñjati āpatti dukkaṭassa.

Anāpatti: āyoge kāyabandhane aɱsavaṭṭake1- pattatthavikāya parissāvane bimbohanaɱ2- karoti, aññena kataɱ paṭilahitvā paribhuñjati, ummattakassa, ādikammikassāti.

Tulonaddhasikkhāpadaɱ chaṭṭhaɱ.

1. Aɱsakhaddhake - machasaɱ
2. Khībbābhanaɱ - machasaɱ

[BJT Page 452]

. 76. 9. 7
Nisidanasikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthīyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhagavatā bhikkhunaɱ nisīdanaɱ anuññātaɱ hoti. Chabbaggiyā bhikkhu bhagavatā nisidanaɱ anuññātanti appamāṇikāni nisidanāni dhārenti mañcassapi pīṭhassapi puratopi pacchatopi olambanti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaɱ hi nāma chabbaggiyā bhikkhu appamāṇikāni nisīdanāni dhāressanti - pe - saccaɱ kira tumhe bhikkhave appamāṇikāni nisīdanāni dhārethāti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma te bhikkhave moghapurisā na mattaɱ jānitvā bahu sucighare viññāpessati, netaɱ moghapurisa appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ pha suvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Nisīdanaɱ pana bhikkhunā kārayamānena pāmāṇīkaɱ kāretabbaɱ tatīradaɱ pamāṇaɱ dighaso dve vidatthiyo sugatavidatthiyā tiriyaɱ diyaḍḍhaɱ. Taɱ atikkāmayato chedanakaɱ pācittiyanti.
Evañcidaɱ bhagavatā bhikkhunaɱ sikkhāpadaɱ paññattaɱ hoti.

[page 171]
2. Tena kho pana samayena āyasmā udāyi mahākāyo hoti. So bhagavato purato nisidanaɱ paññāpetvā samantato samañajamāno nisīdi. 1- Atha kho bhagavā āyasmantaɱ udāyiɱ etadavoca: kissa tvaɱ udāyi nisidanaɱ paññāpetvā samannato samañajasi seyyathāpi purāṇāsikoṭṭhoti. Tathā hi pana bhante bhaghavatā bhikkhunaɱ atikhuddakaɱ nisidanaɱ anuññātanti. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhu āmantesi "anujānāmi bhikkhave nisidanassa dasaɱ2- vidatthiɱ" evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Nisīdanaɱ pana bhikkhunā kārayamānena pāmāṇīkaɱ kāretabbaɱ tatīradaɱ pamāṇaɱ dighaso dve vidatthiyo sugatavidatthiyā tiriyaɱ diyaḍḍhaɱ. Dasā vidatthi, taɱ atikkāmayato chedanakaɱ pācittiyanti.

1. Nisidati - machasaɱ
2. Dasā - sī1 sīmu11

[BJT Page 454]

3. Nisīdanaɱ nāma: sadasaɱ vuccati.

Kārayamānenāti: karonto vā kārāpento vā. Pamāṇikaɱ kāretabbaɱ. Tatridaɱ pamāṇaɱ dīghaso dve vidatthiyo sugatavidatthīyā tiriyaɱ diyaḍḍhaɱ. Dasā vidatthi, taɱ atikkāmayato karoti vā kārāpeti vā payoge dukkaṭaɱ. Paṭilābhena chinditvā pācittiyaɱ desetabbaɱ. Pācittiyanti.

Antanā vippakataɱ attanā pariyosāpeti āpatti pācittiyassa. Antanā vippakataɱ parehi pariyosāpeti āpatti pācittiyassa. Parehi vippakataɱ attanā pariyosāpeti āpatti pācittiyassa. Parehi vippakataɱ parehi pariyosāpeti āpatti pācittiyassa.

Aññassatthāya karoti vā kārāpeti vā āpatti dukkaṭassa. Aññena kataɱ paṭilabhitvā paribhuñjati āpatti dukkaṭassa.

Anāpatti: pamāṇikaɱ karoti, ūnakaɱ karoti, aññena kataɱ pamāṇātikkannaɱ paṭilabhitvā chinditvā paribhuñjati, vitānaɱ vā bhummattharaṇaɱ vā sāṇipākāraɱ vā bhīsiɱ vā bimbhohanaɱ vā karoti, ummattakassa, ādikammikassāti. .

Nisīdanasikkhāpadaɱ sattamaɱ.

. 76. 9. 8
Kaṇḍupaṭiccādisikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthīyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhagavatā bhikkhunaɱ kaṇḍupaṭicchādi anuññātā [page 172] hoti. Chabbaggiyā bhikkhu bhagavatā kaṇḍupaṭicchādi anuññātāti appamāṇiyo kaṇḍupaṭicchādiyo dhārenti, puratopi pacchatopi ākaḍḍhantā ābhiṇḍanti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;

[BJT Page 456]

"Kathaɱ hi nāma chabbaggiyā bhikkhu appamāṇiyo kaṇḍupaṭicchādiyo dhāressanti - pe - saccaɱ kira tumhe bhikkhave appamāṇikāyo kaṇḍupaṭicchādiyo dhārethāti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā appamāṇīkāyo kaṇḍupaṭicchādiyo dhāressatha netaɱ moghapurisa appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya atha khvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Kaṇḍupaṭicchādiɱ pana bhikkhunā kārayamānena pāmāṇīka kāretabbā tatīradaɱ pamāṇaɱ dighaso dve catasso vidatthiyo sugatavidatthiyā tiriyaɱ dve vidatthiyo taɱ atikkāmayato chedanakaɱ pācittiyanti.

2. Kaṇḍupaṭicchādi nāma: yassa adhonābhi ubbhajāṇumaṇḍalaɱ kaṇḍu vā piḷakā1- vā assāvo2- thullakacchu vā ābādho tassa paṭicchādanatthāya.

Kārayamānenāti: kārontā vā karopennā vā. Pāmāṇīka kāretabbā: tatīradaɱ pamāṇaɱ dighaso catasso vidatthiyo sugata vidatthiyā dve vidatthiyo taɱ atikkāmetvā karoti vā kārāpeti vā payoge dukkaṭaɱ paṭilābhena chinditvā pācittiyaɱ desetabbaɱ

Antanā vippakataɱ attanā pariyosāpeti āpatti pācittiyassa. Antanā vippakataɱ parehi pariyosāpeti āpatti pācittiyassa. Parehi vippakataɱ attanā pariyosāpeti āpatti pācittiyassa. Parehi vippakataɱ parehi pariyosāpeti āpatti pācittiyassa.

Aññassatthāya karoti vā kārāpeti vā āpatti dukkaṭassa. Aññena kataɱ paṭilabhitvā paribhuñjati āpatti dukkaṭassa.

Anāpatti: pamāṇikaɱ karoti, ūnakaɱ karoti, aññena kataɱ pamāṇātikkannaɱ paṭilabhitvā chinditvā paribhuñjati, vitānaɱ vā bhummattharaṇaɱ vā sāṇipākāraɱ vā bhīsiɱ vā bimbhohanaɱ vā karoti, ummattakassa, ādikammikassāti. .

Kaṇḍupaṭicchādisikkhāpadaɱ aṭṭhamaɱ.

1. Pilākā - machasaɱ
2. Assavo - sī1
. 7
. 0[BJT Page 458]

6. 9. 9
Vassikasāṭikasikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthīyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhagavatā bhikkhunaɱ vassikasāṭikā anuññā hoti. Chabbaggiyā bhikkhu bhagavatā vassikasāṭikā anuññātāti appamāṇikāyo vassikasāṭikāyo dhārenti puratopi pacchatopi ākaḍḍhantā ābhiṇḍanti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaɱ hi nāma chabbaggiyā bhikkhu appamāṇikāyo vassikasāṭikāyā dhāressanti - pe - saccaɱ kira tumhe bhikkhave appamāṇikāyo vassikasāṭikāyo dhārethāti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā appamāṇikāyo cassika sāṭikāyo dhāressatha. Netaɱ moghapurisa appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ pha suvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Vasasikasāṭikaɱ pana bhikkhunā kārayamānena pāmāṇīkaɱ kāretabbaɱ tatīradaɱ pamāṇaɱ dighaso chavidatthiyo sugatavidatthiyā tiriyaɱ aḍḍhateyyā. Taɱ atikkāmayato chedanakaɱ pācittiyanti.

[page 173]
2. Vassikasāṭikā nāma: vassānassa cātumāsatthāya

Kārayamānenāti: karonto vā kārāpento vā. Pamāṇikā kāretabbā. Tatīradaɱ pamāṇaɱ dīghaso chavidatthiyo sugatavidatthīyā tiriyaɱ aḍḍhateyyā. Taɱ atikkāmetvā karoti vā kārāpeti vā payoge dukkaṭaɱ. Paṭilābhena chinditvā pācittiyaɱ desetabbaɱ.

Antanā vippakataɱ attanā pariyosāpeti āpatti pācittiyassa. Antanā vippakataɱ parehi pariyosāpeti āpatti pācittiyassa. Parehi vippakataɱ attanā pariyosāpeti āpatti pācittiyassa. Parehi vippakataɱ parehi pariyosāpeti āpatti pācittiyassa.

Aññassatthāya karoti vā kārāpeti vā āpatti dukkaṭassa. Aññena kataɱ paṭilabhitvā paribhuñjati āpatti dukkaṭassa.

[BJT Page 460]

Anāpatti: pamāṇikaɱ karoti, ūnakaɱ karoti, aññena kataɱ pamāṇātikkannaɱ paṭilabhitvā chinditvā paribhuñjati, vitānaɱ vā bhummattharaṇaɱ vā sāṇipākāraɱ vā bhīsiɱ vā bimbhohanaɱ vā karoti, ummattakassa, ādikammikassāti. .

Vassikasāṭikasikkhāpadaɱ navamaɱ.

6. 9. 10
Nandattherasikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthīyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā nando bhagavato mātucchāputto abhirūpo hoti dassaniyo pāsādiko caturaṅgulomako bhagavato 1- so sugatacivarappamāṇaɱ cīvaraɱ dhāreti: addasaɱsu kho therā bhikkhu āyasmannaɱ nandaɱ duratova āgacchantaɱ. Disvā bhagavā ācchatīti āsanā uṭṭhahitvā2- te upagate sañajānitvā ujjhāyanti khīyanti vipācenti. "Kathaɱ hi nāma āyasmā nando sugatacīvaraɱppamāṇaɱ cīvaraɱ dhāressati"ti. Bhagavato etamatthaɱ ārocecasuɱ. Atha kho bhagavā āyasmantaɱ nandaɱ paṭipucchi, saccaɱ kira tvaɱ nanda sugatacīvarappamāṇaɱ cīvaraɱ dhāresīti, saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tvaɱ nanda sugatacīvarappamāṇaɱ cīvaraɱ dhāressasi netaɱ nanda appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ pha suvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:
Yo pana bhikkhu sugatacīvarappamānaɱ cīvaraɱ kārāpeyya atirekaɱ vā chedanakaɱ pācittiyaɱ. Tatīradaɱ sugatacīvarappamāṇaɱ dighaso navavidatthiyo sugatavidatthiyā tiriyaɱ chavidatthiyo idaɱ sugatassa sugatacīvarappamāṇanti.

2. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaɱ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaɱ bhikkhu samaggena saɱghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaɱ imasmiɱ atthe adhippeto 'bhikkhu'ti.

Sugatacīvaraɱ3- nāma: dīghaso nava vidatthiyo sugatavidatthiyā tiriyaɱ chavidatthīyo. Kārāpeyyāti: karoti vā kārāpeti vā payoge dukkaṭaɱ paṭilābhena chanaditvā pācittiyaɱ desetabbaɱ.

1. Bhagavatā - machasaɱ
2. Uṭṭhabhanti - machasaɱ
3. Sugatacīvarapapamāṇaɱ - machasaɱ

[BJT Page 462]

Antanā vippakataɱ attanā pariyosāpeti āpatti pācittiyassa. Antanā vippakataɱ parehi pariyosāpeti āpatti pācittiyassa. Parehi vippakataɱ attanā pariyosāpeti āpatti pācittiyassa. Parehi vippakataɱ parehi pariyosāpeti āpatti pācittiyassa.

Aññassatthāya karoti vā kārāpeti vā āpatti dukkaṭassa. Aññena kataɱ paṭilabhitvā paribhuñjati āpatti dukkaṭassa.

Anāpatti: ūkaɱ karoti, aññena kataɱ paṭilahitvā [page 174] chinditvā paribhuñjati, vitānaɱ vā bhummattharaṇaɱ vā sāṇipākāraɱ vā bhīsiɱ vā bimbhohanaɱ vā karoti, ummattakassa, ādikammikassāti. .

Nandattherasikkhāpadaɱ dasamaɱ.

Rājavaggo1- navamo.

Tassuddāna:
Rañño ca ratanaɱ santaɱ suciɱ mañcañca tulikaɱ
Nisīdanañca kaṇḍu ca vassikaɱ sugatena cāti.

Vagguddānaɱ:
Musā bhūtañca ovādo bhojanaɱ celakena ca
Surā sappāṇakā dhammā rājavaggena te nava

Uddiṭṭhā kho āyasmanto dvenavuti pācittiyā dhammā, tatthāyasmante pucchāmī, kaccittha parisuddhā, dutiyampi pucchāmi kaccittha parisuddhā tatiyampi pucchāmi kaccitthakaccitthisuddhetthāyasmanto tasmā tukaccitthārayāmīti.

Khuddakaɱ samattaɱ.

1. Ratanavaggo - machasaɱ,
2. Pācittiya kaṇḍaɱ niṭṭhitaɱ - machasaɱ

[BJT Page 464]
[page 175]
7. Pāṭidesanīyakaṇḍo
Ime kho panāyasamanto cattāro pāṭidesanīyā dhammā uddesaɱ āgacchanti.

7. 1
1. Tena samayena buddho bhagavā sāvatthīyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro bhikkhuni sāvatthiyaɱ piṇḍāya caritvā paṭikkamanakāle aññataraɱ bhikkhuɱ passitvā etadavoca handayya bhikkhaɱ patigaṇhāhīti.1 Suṭṭhu bhaginīti sabbeva aggahesi. Sā upakaṭṭhe kāle nāsakkhi piṇḍāya carituɱ chinnabhattā ahosi. Atha kho sā bhikkhuni dutiyampi divasaɱ sāvatthiyaɱ piṇḍāya caritvā paṭikkamanakāle naɱ bhikkhuɱ passitvā etadavoca handayya bhikkhaɱ patigaṇhāhīti. Suṭṭhu bhaginīti sabbeva aggahesi. Sā upakaṭṭhe kāle nāsakkhi piṇḍāya
Carituɱ chinnabhattā ahosi. Tatiyampi divasaɱ sāvatthiyaɱ piṇḍāya caritvā paṭikkamanakāle naɱ bhikkhuɱ passitvā etadavoca handayya bhikkhaɱ patigaṇhāhīti. Suṭṭhu bhaginīti sabbeva aggahesi. Sā upakaṭṭhe kāle nāsakkhi piṇḍāya carituɱ chinnabhattā ahosi.

2. Atha kho sā bhikkhuni catuttho divase athikāya pavedhenti gacchati. Seṭṭhi gahapati rathena paṭipathaɱ āgacchanto taɱ bhikkhuniɱ etadavoca apehayyeti. Sā okkamanti2tattheva paripati. Seṭṭhi gahapati taɱ bhikkhuniɱ khamāpesi khamāhayye mayā nipātitāti3nāhaɱ gahapati tayā nipātitā api ca ahameva dubbalāti. Kissa pana tvaɱ ayye dubbalāti. Atha kho sā bhikkhuni deṭṭhissa gapatissa etamatthaɱ ārocesi. Seṭṭhi gahapati taɱ bhikkhuniɱ gharaɱ netvā bhojetvā ujjhāyanti khīyanti vipāceti "kathaɱ hi nāma bhadantā bhikkhuniyā bhatthato āmisaɱ paṭiggabhessanti kicchalābho mātugāmoti"
3. Assosuɱ kho bhikkhu tassa seṭṭhissa gahapatissa ujjhāyanti khiyanatassa vipācenatassa. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā. Te te ujjhāyanti khiyanti vipācenti; "kathaɱ hi nāma bhikkhu bhikkhuniyā hatthato āmisaɱ paṭiggahesīti. - Pe - saccaɱ kira tvaɱ bhikkhu bhikkhunīyā hatthato āmisaɱ paṭiggahesīti. [page 176] saccaɱ bhagavā ñātikā te bhikkhu aññātikāti. Aññātikā bhagavāti. Aññātako moghapurisā aññātikāya na jānāti patirūpaɱ vā appatirūpaɱ vā sattaɱ vā asantaɱ vā kathaɱ hi nāma tvaɱ moghapurisā aññātikāya bhikkhuniyā hatthato āmisaɱ paṭiggahessasi netaɱ moghapurisa appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phasuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

1. Paṭiggaṇahāti - machasaɱ
2. Vokkamanti - machasaɱ
3. Mayāsi pātikāti - machasaɱ

[BJT Page 466]

"Yo pana bhikkhu aññātikāya bhikkhuniyā antaragharaɱ paviṭṭhāya hatthato khādanīyaɱ vā bhojanīyaɱ vā sahatthā paṭiggahetvā khādeyya vā bhuñjeyya vā paṭidesetabbaɱ tena bhikkhunā, gārayihaɱ āvuso dhammaɱ āpajjiɱ asappāyaɱ pāṭidesanīyaɱ taɱ paṭidesemī"ti.

4. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaɱ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaɱ bhikkhu samaggena saɱghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaɱ imasmiɱ atthe adhippeto 'bhikkhu'ti.

Aññātikā nāma: mātito vā yāva sattamā pitāmahayugā asmabaddhā.

Bhikkhuni nāma: ubhato saɱghe upasampannā.

Antaragharaɱ nāma: rathikā byuhaɱ siɱghāṭakaɱ gharaɱ

Khādanīyaɱ nāma: ñca bhojanāni yāmakālikaɱ sattāha kālikaɱ yāvajīvikaɱ ṭhapetvā avasesaɱ khādanīyaɱ nāma.

Bhojanīyaɱ nāma: pañcabhojanāni odano kummāso sattu maccho maɱsaɱ, khādissāmi bhuñajissāmīti patigaṇhāti āpatti dukkaṭassa, ajjhehāre ajjhehāre āpatti pāṭidesanīyassa.

Aññātikāya aññātikasaññi antaragharaɱ paviṭṭhāya hatthato khādanīyaɱ vā bhojanīyaɱ vā sahattha paṭiggahetvā khādati vā bhuñjati vā āpatti pāṭidesanīyassa. Aññātikāya vematiko antaragharaɱ paviṭṭhāya hatthato khādanīyaɱ vā bhojanīyaɱ vā sahatthā paṭiggahetvā khādati vā bhuñjati āpatti pāṭidesanīyassa. Aññātikāya ñātikasaññi antaragharaɱ paviṭṭhāya hatthato khādanīyaɱ vā bhojanīya vā sahatthā paṭiggahetvā khādati vā bhuñjati vā āpatti pāṭidesaniyassa.

Yāmakālikaɱ sattāhakālikaɱ yāvajīvikaɱ āhāratthāya patigaṇhāti āpatti dukkaṭassa. Ajjhehāre ajjhehāre āpatti dukkaṭassa. Ekato upasampannāya hatthato khādanīyaɱ vā bhojanīyaɱ vā khādissāmi bhuñjissāmīti patigaṇhāti āpatti dukkaṭassa. Ajhohāre ajjhohāre āpatti dukkaṭassa.

[BJT Page 468]

Ñātikāya aññātikasaññi āpatti dukkaṭassa ñātikāya vematiko āpatti dukkaṭassa ñātikāya ñatikasaññi anāpatti.

Anāpatti: ñātikāya, dāpeti na deti upanikkipitvā deti, antarārāre, bhikkhu nupassaye, titthiyaseyyāya, paṭikkamane, [page 177] gāmato niharatvā deti, yāmakālikaɱ santāhakālikaɱ yāvajīvikaɱ sati paccaye paribhuñajāti deti, sikkhamānāya, sāmaṇerāya ummattakassa, ādikammikassāti. .

Paṭhamapāṭidesaniya sikkhāpadaɱ

7. 2
Dutiyapāṭidesanīya sikkhāpadaɱ

1. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena bhikkhu kulesu nimantitā bhuñjanti. Chabbaggiyā bhikkhuniyo chabbaggiyānaɱ bhikkhunaɱ vosāsantiyo ṭhitā honti. Idha supaɱ detha idha odanaɱ dethāti chabbaggiyā bhikkhu yāvadatthaɱ bhuñjanti. Aññe bhikkhu na cittarūpaɱ labhaṇati2- ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaɱ hi nāma chabbaggiyā bhikkhu bhikkhuniyo vosāsantiyo na nivāressanti"ti. -Pe- saccaɱ kira tumhe bhikkhave bhikkhuniyo vosāsantiyo na nivārethāti saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā bhikkhuniyo vosāsantiyo na nivāressatha. Netaɱ moghapurisa appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Bhikkhu paneva kulesu nimattitā bhuñjanti tatra ce sā bhikkhuni vosāsamānarūpā ṭhitā hoti "idha supaɱ detha idha odanaɱ dethā"ti. Tehi bhikkhuhi sā bhikkhuni apasādetabbā. Apasakka tāva bhagini, yāva bhikkhu bhuñajatti. Ekassapi ce1- bhikkhuno nappaṭibhāseyya taɱ bhikkhuniɱ apasādetuɱ apasakka tāva bhagini, yāva bhikkhu bhuñajantī'ti. Paṭidesetabbaɱ tehi bhikkhūhi gārayhaɱ āvuso dhammaɱ āpajjimhā asappāyaɱ pāṭidesanīyaɱ taɱ paṭidesemāti.

1. Ekassa cepi - machasaɱ

[BJT Page 470]

2. Bhikkhu paneva kulesu nimatantitā bhuñajantīti: 1- kulaɱ nāma cattāri kulāni khattiyakulaɱ brāhmaṇakulaɱ vessakulaɱ suddakulaɱ

Nimanatitā bhuñajantīti; pacañannaɱ bhojanānaɱ aññatarena bhojanena nimattitā bhuñjanti.
Bhikkhuni nāma: ubhato saɱghe upasampannā

[page 178]
Vosāsanati nāma: yathāmittatā yathāsandiṭṭhatā yathāsambhattatā yathā samānupajjhāyakatā yathāsamānācariyakatā "idha supaɱ detha idha odanaɱ dethā"ti. Esā vosāsanti nāma.
Tehi bhikkhuhīti: bhuñajamānehi bhikkhuhi.

Sā bhikkhunīti: yā sā vosāsanti bhikkhuni. Tehi bhikkhuhi sā bhikkhuni apasāsetabbā. 'Apasakka tāva bhagini yāva bhikkhu bhañajatti'ti ekassapi ce2- bhikkhuno anapasādite3khādissāmi bhuñjissāmīti patigaṇhāti āpatti dukkaṭassa. Ajjhohāre ajjhehāre āpatti pāṭidesanīyassa.

Upasampannāya upasampannasaññi vosāsantiyā na nivārati āpatti pāṭidesaniyassa. Upasampannāya vematiko vosāsantiyā na nivāreti āpatti pāṭidesanīyassa. Upasampannāya anupasampanna saññi vosāsantiya na nivāreti āpatti pāṭidesanīyassa.
Ekato upasampannāya vosāsantiyā na nivārati āpatti dukkaṭassa. Anupasampannāya upampannasaññi āpatti dukkaṭassa. Anupasampannāya vematiko āpatti dukkaṭassa. Anupasampannāya anupasampannasaññi anāpatti

Anāpatti: attano bhattaɱ dāpeti na deti, aññassa4- bhattaɱ deti na dāpeti, yaɱ na dinnaɱ taɱ dāpeti, yattha na dinnaɱ ttatha dāpeti, sambesaɱ samakaɱ dāpeti, sikkhamānāya5vosāsati, sāmaṇerāya6- vosāsati, pañca bhojanāni ṭhapetvā sabbattha anāpatti

Dutiya pāṭidesinīya sikkhāpadaɱ.

1. Bhuñjanti sīmu1 machasaɱ
2. Ekassa cepi - machasaɱ
3. Anapasādito - machasaɱ,
4. Aññasaɱ - machasaɱ
5. Sikkhamātā - machasaɱ
6. Sāmaṇerī - machasaɱ

. 1[BJT Page 472]

7. 3
Tatiya pāṭisenīya sikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sāvatthiyaɱ aññataraɱ kulaɱ ubhato pasannaɱ hoti saddhāya vaḍḍhati bhogena hāyati. Yaɱ tasmiɱ kule uppajjati purebhattaɱ khādanīyaɱ vā bhojanīyaɱ vā taɱ sabbaɱ bhikkhunaɱ vissajjetvā appekadā anasitā acchanti. Manussā ujjhāyanti khiyanti vipācenti. "Kathaɱ hi nāma samaṇā sakyaputtiyā na mattaɱ jānitvā paṭiggahessanti imesaɱ datvā appekadā anasitā acchanti"ti assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khiyantānaɱ vipācentānaɱ. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ.

2. Atha kho bhagavā etasmiɱ [page 179] nidāne pakaraṇe dhammiɱ kathaɱ katvā bhikkhu āmantesi "anujānāmi bhikkhave yaɱ taɱ kulaɱ1- saddhāya vaḍḍhati bhogena hāyati, evarūpassa kulassa ñattidutiyena kammena sekhasammutiɱ dātuɱ" evañca pana bhikkhave dātabbā vyattena bhikkhunā paṭibalena saɱgho ñāpetabbo.

3. Suṇātu me bhante saɱgho itthannāmaɱ kulaɱ saddhāya vaḍḍhati bhogena hāyati. Yadi saɱghassa pattakallaɱ saɱgho itthannāmassa kulassa sekhasammutiɱ dadeyya, esā ñatti.
Suṇātu me bhante saɱgho itthannāmaɱ kulaɱ saddhāya vaḍḍhati bhogena hāyati. Saɱgho itthannāmassa kulassa sekhasammutiɱ deti yassāyasmato khamati itthannāmassa kulassa sekhasammutiyā dānaɱ, so tuṇbhassa, yassa nakkhamati so bhāseyya,

Dinnā saɱghena itthannāmassa kulassa sekhasammuti. Khamati saɱghassa, tasmā tuṇhī evametaɱ dhārayāmīti.

Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

1. Yaɱ kulaɱ, machasaɱ

[BJT Page 474]

"Yāni kho pana tāni dekhasammatāni kulāni yo pana bhikkhu tathārūpesu sekhasammatesu kulesu khādanīyaɱ vā bhojanīyaɱ vā sahatthā paṭiggahetvā khādeyya vā bhuñjeyya vāpaṭidesetabbaɱ tena bhikkhunā: gārayihaɱ āvuso dhammaɱ āpajjiɱ asappāyaɱ pāṭidesanīyaɱ taɱ paṭidesemī"ti.

Evañcidaɱ bhagavatā bhikkhunaɱ sikkhāpadaɱ paññattaɱ hoti.

4. Tena kho pana samayena sāvattiyaɱ uddavo hoti. Manussā bhikkhu nimantetvā bhojenti. Tampi kho kulaɱ bhikkhū nimantesi. Bhikkhu kukkuccāyantā nādhivāsenti. Paṭikkhittaɱ bhagavatā sekhasammatesu kulesu kādanīyaɱ vā bhojanīyaɱ vā samatthā paṭiggahetvā khādituɱ bhuñajitu"nti. Te ujjhāyanti khiyanti vipācenti "kinnu kho nāma ambhākaɱ jivitena yaɱ ayyā ambhākaɱ na patigaṇhantī"ti. Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khiyantānaɱ vipācentānaɱ atha kho te bhikkhu bhagavato etamatthaɱ arocesu
. 1
5. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhu āmantesi. "Anujānāmi bhikkhave nimantitena sekhasammatesu kulesu khādanīyaɱ vā bhojanīyaɱ vā sahatthā paṭiggahetvā khādituɱ bhuñajituɱ" evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

5. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhu āmantesi "anujānāmi bhikkhave nimantitena sekhasammatesu kulesu khādanīyaɱ vā bhojanīyaɱ vā sahattā paṭiggahetvā khādituɱ bhañajituɱ" evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Yāni kho pana tāni sekhasammatāni kulāni yo pana bhikkhu tathārūpesu sekhasammatesu kulesu pubbe animattito [page 180] khādanīyaɱ vā bhojanīyaɱ vā sahatthā paṭiggahetvā khādeyya vā bhuñjeyya vā paṭidesetabbaɱ tena bhikkhunā gārayihaɱ āvuso dhammaɱ āpajjiɱ asappāyaɱ pāṭidesanīyaɱ taɱ paṭidesemī"ti.

Evañcidaɱ bhagavatā bhikkhunaɱ sikkhāpadaɱ paññattaɱ hoti.

6. Tena kho pana samayena aññataro bhikkhu tassa kulassa kulupago hoti. Atha kho so bhikkhu pubbanahasamayaɱ nivāsetvā pattacīvaraɱ ādāya yena taɱ kulaɱ tenupasaɱkami. Upasaɱkamitvā paññatte āsane nisīdi tena kho pana samayena so bhikkhu gilāno hoti. Atha kho te manussā taɱ bhikkhuɱ etadavocuɱ bhuñajatha bhanteti. Atha kho so bhikkhu bhagavāta "paṭikkhittaɱ animantitena sekhasammatesu kulesu khādanīyaɱ vā bhojanīyaɱ vā sahatthā paṭiggahetvā khādītuɱ bhuñajitu"nti. Kukkuccāyanto na paṭiggahesi. Nāsakkhi piṇḍāya carituɱ chinnabhatto ahosi. Atha kho so bhikkhu ārāmaɱ gantvā bhikkhunaɱ etamatthaɱ ārocesi bhikkhu bhagavato etamatthaɱ ārocesuɱ.

[BJT Page 476]

. 57. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhu āmantesi "anujānāmi bhikkhave gilānena bhikkhunā sekhasammatesu kulesu khādanīyaɱ vā bhojanīyaɱ vā sahattā paṭiggahetvā khādituɱ bhañajituɱ"

Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Yāni kho pana tāni sekhasammatāni kulāni yo pana bhikkhu tathārūpesu sekhasammatesu kulesu pubbe animattito agilāno khādanīyaɱ vā bhojanīyaɱ vā sahatthā paṭiggahetvā khādeyya
Khādeyya vā bhuñjeyya vā paṭidesetabbaɱ tena bhikkhunā gārayihaɱ āvuso dhammaɱ āpajjiɱ asappāyaɱ pāṭidesanīyaɱ taɱ paṭidesemī"ti.

8. Yāni kho pana tāni sekhasammatāni kulānīti: sekhasammataɱ nāma kulaɱ yaɱ kulaɱ saddhāya vaḍḍhati bhogena hāyati evarūpassa kusalassa ñattidutiyena kammena sekhasammuti dinnā hoti.

Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaɱ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaɱ bhikkhu samaggena saɱghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaɱ imasmiɱ atthe adhippeto 'bhikkhu'ti.

Tathārūpesu sekhasammatesu kulesuti: evarūpesu sekhasammatesu kulesu

Animattito nāma: ajjatanāya vā svātanāya vā animattito gharūpacāraɱ okkante nimantenti1- eso animantito nāma.

[page 181] nimantito nāma: ajjatanāya vā svātanāya vā nimantito gharūpacāraɱ anokkante nimantenti, eso nimattito nāma.
. 5
Agilāno nāma: sakkoti piṇḍāya carituɱ

Gilāno nāma: na sakkoti piṇḍāya carituɱ

1. Okkamaneta nimanetati - sīmu1 machasaɱ

[BJT Page 478]

Khādanīyaɱ nāma: pañca bhojanāni yāmakālikaɱ sattāhaɱ kālikaɱ yāvajīvikaɱ ṭhapetvā avasesaɱ khādanīyaɱ nāma.

Bhojanīyaɱ nāma: pañca bhojanāni odano kummāso sattu maccho maɱsaɱ animattito agilāno khādanīyaɱ vā bhojanīyaɱ vā khādissāmi bhuñjissāmīti patigaṇhāti āpatti dukkaṭassa. Ajjhohāre āpatti pāṭidesaniyassa

Sekhasammate sekhadammatasaññi anivattito agilāno khādanīyaɱ vā bhojanīyaɱ vā sahatthā paṭiggahetvā khakādati vā bhuñjati vā āpatti pāṭidesanīyassa. Sekhasammate vematiko animattito agilāno khādanīyaɱ vā bhojanīyaɱ vā sahatthā paṭiggahetvā khādati vā bhuñjati vā āpatti pāṭidesanīyassa. Dekhasmamate asekhasammatasaññi animantito agilāno khādanīyaɱ vā bhojanīyaɱ vā sahatthā paṭiggahetvā khādati vā bhuñjati vā āpatti pāṭidesanīyassa.

. 6Yamākālikaɱ sattāhakālikaɱ yāvajīvikaɱ āhāratthāya patigaṇhāti āpatti dukkaṭassa ajjhohāre ajjhehāre āpatti dukkaṭassa.

Asekhasmamate sekhasammatasaññi āpatti dukkaṭassa asekhasammate vematiko āpatti dukkaṭassa. Asekhasammate asekhasammatasaññi anāpatti.

Anāpatti: nimattitassa, gilānassa, nimattitassa vā gilānassa vā, sesakaɱ bhuñjati, aññesaɱ bhikkhā tattha paññāttā hoti, gharato niharitvā denti, niccabhante, pakkhike, uposathike, pāṭipadike, yāmakālikaɱ sattāhakālikaɱ yāvajīvikaɱ sati paccaye paribhujati deti, ummattakassa ādikammikassāti.

Tatiya pāṭidesanīyaɱ. Ni

[BJT Page 472]

7. 4
Catutthapāṭisenīya sikkhāpadaɱ
. 6
1. Tena samayena buddho bhagavā sakkosu viharati kapilavatthusmiɱ nigrodhārāme. Tena kho pana samayena sākiyadāsakā avaruddhā honti. Sākiyāniyo icchanti āraññakesu senāsanesu bhantaɱ kātuɱ. Assosuɱ kho sākiyadāsakā sākiyāniyo kira āraññakesu senāsanesu bantaɱ kātukāmāti. Te magge pariyuṭṭhiɱsu. Sākiyāniyo [page 182] paṇitaɱ khādanīyaɱ bhojanīyaɱ ādāya āraññakaɱ senāsanaɱ agamaɱsu. Sākiyadāsakā nikkhamitvā sākiyāniyo acchandiɱsu vā dusesuɱ ca. Sākiyā nikkhamitvā te core sabhaṇḍe1- gahetvā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma bhadantā ārāme core paṭivasante nārocessanti"ti. Assosuɱ kho bhakkhu tesaɱ2 sākiyānaɱ ujjhāyantānaɱ khiyantānaɱ vipācentānaɱ. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ.

2. Atha kho bhagavā etasmiɱ nidāne pakaraṇe dhammiɱ kathaɱ katvā bhikkhu āmantesi tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavāsa paṭicca saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya, saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Yāni kho pana tāni āraññākāni senāsanāni sāsaṅka sammatāni sappaṭibhayāni. Yo pana bhikkhu tathārūpesu sonāsanesu viharanto pubbe appaṭisaɱviditaɱ khādanīyaɱ vā bhojanīyaɱ vā ajjhārāre sahattha paṭiggahetvā khādeyya vā bhuñjeyya vā paṭidesetabbaɱ tena bhikkhunā gārayahaɱ āvuso dhammaɱ āpajjiɱ asappāyaɱ pāṭidesanīyaɱ taɱ paṭidesemī"ti.

Evañcidaɱ bhagavatā bhikkhunaɱ sikkhāpadaɱ paññattaɱ hoti.

3. Tena kho pana samayena aññataro bhikkhu āraññakesu senāsanesu gilāno hoti. Manussā khādanīyaɱ ādāya āraññakaɱ senāsanaɱ agamasaɱsu atha kho te manussā taɱ bhikkhuɱ etadavocuɱ bhuñajatha bhanteti. Ta atha kho so bhikkhu bhagavatā paṭikkhittaɱ āraññakesu senāsanesu khādanīyaɱ vā bhojanīyaɱ vā sahatthā paṭiggahetvā khādituɱ bhuñajitu"nti. Kukkuccāyantā na paṭiggahesi nāsakkhi piṇḍāya carituɱ jinnabhanto ahosi. Atha kho so bhikkhu bhikkhunaɱ etamatthaɱ arocesi. Bhikkhu bhagavato etamatthaɱ ārocesuɱ.

1. Saha bhaṇḍena - machasaɱ
2. Kesanti padaɱ marammachaṭṭhasaɱgitipike na dissa te,

[BJT Page 482]

4. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhu āmantesi "anujānāmi bhikkhave gilānena bhikkhunā āraññākesu senāsanesu1- khādanīyaɱ vā bhojanīyaɱ vā sahattā paṭiggahetvā khādituɱ bhañajituɱ" evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Yāni kho pana tāni āraññakāni senāsanāni sāsakaɱka sammatāni sappaṭibhayāni, yo pana bhikkhu tathārūpesu [page 183] senāsanesu vibharanto pubbe appaṭisaɱviditaɱ khādanīyaɱ vā bhojanīyaɱ vā ajjhārāme sahatthā paṭiggahetvā agilāno khādeyya vā bhuñjeyya vā paṭidesetabbaɱ tena bhikkhunā: gārayihaɱ āvuso dhammaɱ āpajjiɱ asappāyaɱ pāṭidesanīyaɱ taɱ paṭidesemī"ti.

5. Yāni kho pana tāni āraññakāni senāsanānīti: āraññakaɱ nāma: senāsanaɱ pañcadhanusatikaɱ pacchimaɱ.

Sāsaɱkaɱ nāma: ārāme vā2- ārāmupacāre vā corānaɱ niviṭṭhokāso dissati bhuntokāso dissati ṭhitokāso dissati nisinnokāso dissati nipantokāso dissati

Sappaṭibhayaɱ nāma: ārāme vā ārāmupacāre vā corehi manussā hatā dissanti viluttā dissanti ākoṭitā dissanti.

Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaɱ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaɱ bhikkhū samaggena saɱghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaɱ imasmiɱ atthe adhippeto bhikkhū'ti.

Tathārūpesu senāsanesuti: senāsanesu

Appaṭisaɱviditaɱ nāma: pañcantaɱ paṭisaɱviditaɱ etaɱ appaṭisaɱviditaɱ nāma. Ārāmaɱ ārāmupacāraɱ ṭhapetvā paṭisaɱviditaɱ etampi3 appaṭisaɱviditaɱ nāma.

1. Pubbe appaṭisaɱviditaɱ - machasaɱ,
2. Vāti padaɱ marammachaṭṭhasaɱgitipiṭake na dissate. 3. Etaɱ - machasaɱ

[BJT Page 484]

Paṭisaɱviditaɱ nāma: yo koci vā puriso vā ārāmaɱ ārāmupacāraɱ agantvā āroceti ittathannāmassa kulassa1 bhante khādanīyaɱ vā abhojanīyaɱ vā āharistīti. 2Sace sāsaɱkaɱ hoti sāsaɱkanti ācikkhitabbaɱ. Sace sappaṭibhayaɱ hoti sappaṭibhayanti ācikkhitabbaɱ. Sace hotu bhante āhariyissatīti bhaṇati. Corā vattabbabā manussā idhupacaranti apasakkathāti. Yāguyā paṭisaɱvidite tassa parivāro āharīyati etaɱ paṭisaɱviditaɱ nāma. Bhantena paṭisaɱvidite tassa napariyāro āharīyati etaɱ paṭisaɱviditaɱ nāma. Khādanīyena paṭisaɱvidite tassa parivāro āharīyati etaɱ paṭisaɱviditaɱ nama. Kulena paṭisaɱvidite yo tasmiɱ kule manusso khādanīyaɱ vā bhojanīyaɱ vā āharati etaɱ paṭisaɱviditaɱ nāma. Gāmena paṭisaɱvidite yo tasmiɱ gāme manusso khādanīyaɱ vā bhojanīyaɱ vā āharati etaɱ paṭisaɱviditaɱ nāma. Pugena paṭisaɱvidite yo tasmiɱ puge manusso khādanīyaɱ vā bhojanīyaɱ vā āharati etaɱ paṭisaɱviditaɱ nāma.

7. Khādanīyaɱ nāma: pañca bhojanāni yāmakālikaɱ sattāhakālikaɱ yāvajīvikaɱ ṭhapetvā avasesaɱ khādanīyaɱ nāma.

Bhojanīyaɱ nāma: pañca bhojanāni odano kummāso sattu maccho maɱsaɱ.

Ajjhārāmo nāma: parikkhittassa ārāmassa anto ārāmo aparikkhittassa upacāro.

Agilāno nāma: sakkoti paṇḍāya carituɱ.

Gilāno nāma: sakkoti paṇḍāya carituɱ.

[page 184] appaṭisaɱviditaɱ agilāno khādissāmi bhuñjissāmīti patigaṇhāti āpatti dukkaṭassa ajjhohāre ajjhohāre āpatti pāṭidesanīyassa.

Appaṭisaɱvidite appaṭisaɱviditasaññi khādanīyaɱ vā bhojanīyaɱ vā ajjhārāme sahattha paṭiggahetvā agilāno khādati vā bhañajati vā āpatti pāṭidesanīyassa, appaṭisaɱvidite vematiko khādanīyaɱ vā bhojanīyaɱ vā ajjhārāme sahattha paṭiggahetvā agilāno khādati vā bhuñjati vā āpatti pāṭidesanīyassa. Appaṭisaɱvidite paṭisaɱviditasaññi khādanīyaɱ vā bhojanīyaɱ vā ajjhārāme sahatthaɱ paṭiggahetvā agilāno khādati vā bhuñjati vā āpatti pāṭidesanīyassa.

1. Kulassāti padaɱ marammachaṭṭhasaɱgitipiṭake nadissate,
2. Āharissantīti - machasaɱ

[BJT Page 486]

Yamākālikaɱ sattāhakālikaɱ yāvajīvikaɱ āhāratthāya patigaṇhāti āpatti dukkaṭassa ajjhohāre ajjhehāre āpatti dukkaṭassa.

Paṭisaɱvidite appaṭisaɱvitasaññi āpatti dukkaṭassa paṭisaɱvidete vematiko āpatti dukkaṭassa. Paṭisaɱvidite paṭisaɱviditasaññi anāpatti.

Anāpatti: paṭisaɱvidite gilānassa, paṭisaɱvidite vā gilānassa vā, sesakaɱ bhuñjati, bahārāme paṭiggahetvā anto ārāme paribhuñjati, tattha jātakaɱ mulaɱ vā tacaɱ vā pattaɱ vā puppaɱ vā phalaɱ vā paribhuñjati, yāmakālikaɱ sattāhakālikaɱ yāvajīvikaɱ sati paccaye paribhujati ummattakassa ādikammikassāti.

Catutthapāṭidesanīyaɱ.

Tassuddānaɱ;
Aññātikāya vosāsaɱ - sekha āraññakena ca,
Paṭidesanīyā cattāro - sambuddhena pakāsitā,

Uddiṭṭhā kho āyasmanto cattāro cattāro pāṭidesanīyā dhammā. Tatthāyasmante pucchāmi kacchittha parisuddhā dutiyampi pacchāmi kaccittha parisuddhā tatiyampi pucchāmi kaccittha parisuddhā parisuddhetthāyasmanto tasmā tuṇhī, evametaɱ dhārayāmīti.
Pāṭidesanīyā niṭṭhitā1-

1. Pāṭidesaniyakaṇḍaɱ niṭṭhitaɱ - machasaɱ,

. 2[BJT Page 488]

8. [page 185] sekhiyakaṇḍo

Ime kho panāyasmato sekhīyā dhammā uddesaɱ āgacchanti.

8. 1. 1

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu puratopi pacchatopi olambentā nivāsenti. Manussā ujjhāyanti khīyanti vipācenti. "Kathaɱ hi nāma samaṇā sakyaputtiyā puratopi pacchatopi olambentā nivāsessanti seyyathāpi gihīkāmabhogino"ti.

2. Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaɱ hi nāma chabbaggiyā bhikkhu puratopi pacchatopi olambentā nivāsessanti"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā1- bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaɱ kira tumhe bhikkhave, puratopi pacchatopi olambentā nivāsethāti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā puratopi pacchatopi olambentā nivāsessatha, netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Parimaṇḍalaɱ nivāsessāmīti sikkhā karaṇīyā"ti.

3. Parimaṇḍalaɱ nivāsetabbaɱ nābhīmaṇḍalaɱ jāṇumaṇḍalaɱ paṭicchādentena. Yo anādariyaɱ paṭiccha purato vā pacchato vā olambento nivāseti, āpatti dukkaṭassa.

Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, āpadāsu ummattakassa ādikammikassāti.

Paṭhamasikkhāpadaɱ

1. Dhammiɱ kathaɱ katvā, pāṭhoyaɱ marammachaṭṭhasaɱgitipiṭake na dissate

[BJT Page 488]

. 88. 1. 2

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu puratopi pacchatopi olambentā pārupanti. Manussā ujjhāyanti khīyanti vipācenti. "Kathaɱ hi nāma samaṇā sakyaputtiyā puratopi pacchatopi olambentā pārupanti seyyathāpi gihīkāmabhogino"ti.

Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaɱ hi nāma chabbaggiyā bhikkhu puratopi pacchatopi olambentā nivāsessanti"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā1- bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaɱ kira tumhe bhikkhave, puratopi pacchatopi olambentā pārupanti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā puratopi pacchatopi olambentā pārupanti, netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Parimaṇḍalaɱ pārupissāmīti sikkhā karaṇīyā"ti.

2. Parimaṇḍalaɱ pārutabbaɱ bho kaṇṇe samaɱ katvā pārupannenena1- [page 186] yo anādariyaɱ paṭiccha purato vā pacchato vā olambento pārupati, āpatti dukkaṭassa.

Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, āpadāsu ummattakassa ādikammikassāti.

Dutiyasikkhāpadaɱ

8. 1. 3

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu kāyaɱ vivaritvā antaraghare gacchanti. Manussā ujjhāyanti khīyanti vipācenti. "Kathaɱ hi nāma samaṇā sakyaputtiyā puratopi pacchatopi olambentā gacchanti seyyathāpi gihīkāmabhogino"ti.
Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaɱ hi nāma chabbaggiyā bhikkhu puratopi pacchatopi olambentā gacchanti nivāsessanti"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā1- bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaɱ kira tumhe bhikkhave, puratopi pacchatopi olambentā pārupanti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā puratopi pacchatopi olambentā pārupanti, netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Supaṭicachanno antaraghare gamissāmiti sikkhā karaṇīyā"ti.

2. Suppaṭicchannena antaraghare gantabbaɱ yo anādariyaɱ paṭiccha kāyaɱ vivaritvā antaraghare gacchati āpatti dukkaṭassa.

Anāpatti: asa ñcicca, asatiyā, ajānantassa, gilānassa, āpadāsu ummattakassa ādikammikassāti.

Tatiyasikkhāpadaɱ
. 8

. 08. 1. 4

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu kāyaɱ vivaritvā antaraghare nisīdanti manussā ujjhāyanti khīyanti vipācenti. "Kathaɱ hi nāma samaṇā sakyaputtiyā puratopi pacchatopiolambentā nīsidanti gihīkāmabhogino"ti.

Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ
Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaɱ hi nāma chabbaggiyā bhikkhu puratopi pacchatopi olambentā nisīdanti nivāsessanti"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā1- bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaɱ kira tumhe bhikkhave, puratopi pacchatopi olambentā pārupanti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā puratopi pacchatopi olambentā nisīdanti, netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Supaṭicchanto antaraghare nisīdissāmitī sikkhā karaṇīyā"ti.

2. Supaṭicchannena antaraghare nisīditabbaɱ yo anādariyaɱ paṭiccha kāyaɱ vivaritvā antaraghare nisīditi āpatti dukkaṭassa.

Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, vāsupagatassa, āpadāsu ummattakassa ādikammikassāti.

Catutthasikkhāpadaɱ

1. Pārupanetanātipadaɱ marammachaṭṭhasaɱgitipiṭake na dissate.

[BJT Page 492]

8. 1. 5

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu hatthampi pādampi kīḷāpentā antaraghare gacchanti. Manussā ujjhāyanti khīyanti vipācenti. "Kathaɱ hi nāma samaṇā
Sakyaputtiyā hatthampi pādampi kīḷapentā antaraghare gacchanti seyyathāpi gihīkāmabhogino
Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaɱ hi nāma chabbaggiyā bhikkhu hatthampa pādampi antaraghare gacchanti nivāsessanti"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā1- bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaɱ kira tumhe bhikkhave, hatthampi pādampi kīḷapentā antaraghare gacchanti saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā hatthampi pādampi kīḷāpentā antaraghare gacchanti, netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Susaɱvuto antaraghare gamissāmiti sikkhā karaṇīyā"ti.

2. Susaɱvutena antaraghare gantabbaɱ yo anādariyaɱ paṭicca hatthaɱ vā pādaɱ vā kīḷapento antaraghare gacchati āpatti dukkaṭassa.

Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, ummattakassa ādikammikassāti.
Pañcama sikkhāpadaɱ

8. 1. 6

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu hatthampi kīḷāpento antaraghare nisīdanti manussā ujjhāyanti khīyanti vipācenti. "Kathaɱ hi nāma samaṇā sakyaputtiyā hatthampi kīḷāpento antaraghare nisīdinti seyyathāpi gihīkāmabhogino"ti.

Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaɱ hi nāma chabbaggiyā bhikkhū hatthampi kīḷapentā antaraghare nisīdanti nivāsessanti"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā1bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaɱ kira tumhe bhikkhave, puratopi pacchatopi olambentā pārupanti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā hatthampi pādampi kīḷāpenno antaraghare nisīdanti netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Susaɱvuto antaraghare nisīdissāmīti sikkhā karaṇīyā"ti.

2. Susaɱvutena antaraghare nisīditabbaɱ yo anādariyaɱ paṭiccha hatthaɱ vā pādaɱ vā kīḷāpento antaraghare nisidati āpatti dukkaṭassa.

3. Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, ummattakassa ādikammikassāti.
Chaṭṭha sikkhāpadaɱ

8. 1. 7

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu tahaɱ olokentā antaraghare gacchanti manussā ujjhāyanti khīyanti vipācenti. "Kathaɱ hi nāma samaṇā sakyaputtiyā puratopi tahaɱ tahaɱ olokentā antaraghare gacchanti seyyathāpi gihīkāmabhogino"ti.

Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaɱ hi nāma chabbaggiyā bhikkhu tahaɱ tahaɱ olokentā antaraghare gacchanti nivāsessanti"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā1- bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaɱ kira tumhe bhikkhave, puratopi pacchatopi olambentā pārupanti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā puratopi pacchatopi olambentā pārupanti, netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Okkhīttacakkhunā antaraghare gamissāmiti sikkhā karaṇīyā"ti.

2. Okkhittacakkunā antaraghare gantabbaɱ yo anādariyaɱ paṭiccha tahaɱ tahaɱ olokento antaraghare gacchati āpatti dukkaṭassa.

Anāpatti: asa ñcicca, asatiyā, ajānantassa, gilānassa, āpadāsu ummattakassa ādikammikassāti.

Sattama sikkhāpadaɱ

[BJT Page 494]

8. 1. 8

1. [page 187] tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu tahaɱ tahaɱ olokentā antaraghare nisīdanti manussā ujjhāyanti khīyanti vipācenti. "Kathaɱ hi nāma samaṇā sakyaputtiyā puratopi tahaɱ tahaɱ olokentā annaraghare nīsidanti gihīkāmabhogino"ti.

Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ
Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaɱ hi nāma chabbaggiyā bhikkhu tahaɱ tahaɱ olokentā antaraghare nisīdanti atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaɱ kira tumhe bhikkhave, tahaɱ tahaɱ olokentā antaraghare nisīdanti saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā tahaɱ tahaɱ olokentā antaraghare nisīdanti, netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:
"Okkhittacakkhunā antaraghare nisīdissāmitī sikkhā karaṇīyā"ti.

2. Okkhantacakkhunā antaraghare nisīditabbaɱ yugamantaɱ pekkhantena, yo anādariyaɱ paṭiccha tāhaɱ tāhaɱ olokento antaraghare nisīditi āpatti dukkaṭassa.

3. Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, āpadāsu ummattakassa ādikammikassāti.

Aṭṭhamasikkhāpadaɱ

8. 1. 9

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu ukakhittakāya antaraghare gacchanti. Manussā ujjhāyanti khīyanti vipācenti. "Kathaɱ hi nāma samaṇā sakyaputtiyā ukkhīttakāya antaraghare gacchanti

Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaɱ hi nāma chabbaggiyā bhikkhu ukkhittakāya antaraghare gacchanti atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaɱ kira tumhe bhikkhave, ukkhittakāya antaraghare gacchanti saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā ukkhittakāya antaraghare gacchanti, netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Na ukkhittakāya antaraghare gamissāmiti sikkhā karaṇīyā"ti.

2. Na ukkhittakāya antaraghare gantabbaɱ yo anādariyaɱ paṭicca ekato vā ubhato vā ukkhipitvā antaraghare gacchati āpatti dukkaṭassa.

Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, ummattakassa ādikammikassāti.
Navama sikkhāpadaɱ

8. 1. 10

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu ukkhittakāya antaraghare nisīdanti. Manussā ujjhāyanti khīyanti vipācenti. "Kathaɱ hi nāma samaṇā sakyaputtiyā ukkhittakāya antaraghare nisīdanti.

Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaɱ hi nāma chabbaggiyā bhikkhu ukkhittakāya antaraghare nisīdanti atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaɱ kira tumhe bhikkhave, ukkhittakāya antaraghare nisīdanti saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā ukkhittakāya antaraghare nisīdanti netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Na ukkhittakāya antaraghare nisīdissāmīti sikkhā karaṇīyā"ti.

2. Na ukkhittakāya antaraghare nisīditabbaɱ yo anādariyaɱ paṭiccha ekato vā ubhato vā ukkhīpitvā antaraghare nisidati āpatti dukkaṭassa.

Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, vāsupagatassa, āpadāsu, ummattakassa ādikammikassāti.

Dasama sikkhāpadaɱ

Parimaṇḍalavaggo paṭhamo.
. 0
. 0[BJT Page 496]

8. 2. 1

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu mahāhasitaɱ hasantā antaraghare gacchanti manussā ujjhāyanti khīyanti vipācenti. "Kathaɱ hi nāma samaṇā sakyaputtiyā mahāhasitaɱ hasantā antaraghare gacchanti

Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaɱ hi nāma chabbaggiyā bhikkhu mahāhasikaɱ hasantā antaraghare gacchanti atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhu saccaɱ kira tumhe bhikkhave, mahāhasitaɱ hasantā antaraghare gaccanti saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā mahāhasitaɱ hasantā antaraghare gacchanti netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Na ujjagghikāya antaraghare gamissāmitī sikkhā karaṇīyā"ti.

2. Na ujjagghikāya antaraghare gantabbaɱ yo anādariyaɱ paṭiccha mahāhasitaɱ hasanto antaraghare gacchati āpatti dukkaṭassa.

Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, hasanīyasmiɱ vatthusmiɱ mihitamattaɱ karoti, āpadāsu ummattakassa ādikammikassāti.

Paṭhama sikkhāpadaɱ

8. 2. 2

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu mahāhasitaɱ hasantā antaraghare nisīdanti manussā ujjhāyanti khīyanti vipācenti. "Kathaɱ hi nāma samaṇā sakyaputtiyā mahāhasitaɱ hasantā antaraghare nisīdanti seyyathāpi gihīkāmabhogino assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaɱ hi nāma chabbaggiyā bhikkhu mahāhasitaɱ hasantā antaraghare nisīdanti atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhu saccaɱ kira tumhe bhikkhave, hasantā antaraghare nisīdanti saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā mahāhasitaɱ hasantā antaraghare nisīdanti netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Na ujjagghikāya antaraghare nisīdissāmiti sikkhā karaṇīyā"ti.

2. Na ujjagghikāya antaraghare nisīditabbaɱ. Yo anādariyaɱ paṭicca mahāhasitaɱ hasanto antaraghare nisidati āpatti dukkaṭassa.

Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, hasaniyasmiɱ vatthusmiɱ mihitamattaɱ karoti, āpadāsu, ummattakassa ādikammikassāti.

Dutiya sikkhāpadaɱ

8. 2. 3

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu uccāsaddaɱ mahāsaddaɱ karontā antaraghare gacchanti manussā ujjhāyanti khīyanti vipācenti. "Kathaɱ hi nāma samaṇā sakyaputtiyā uccāsaddaɱ mahāsaddaɱ karontā annaraghare gacchanti

Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaɱ hi nāma chabbaggiyā bhikkhu uccāsaddaɱ mahāsaddaɱ karontā antaraghare gacchanti atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā1bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaɱ kira tumhe bhikkhave, uccāsaddaɱ māhasaddaɱ karontā antaraghare gaccanti saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā uccāsaddaɱ mahāsaddaɱ karontā antaraghare gaccanti netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya atha khvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Appasaddo anataraghare gammissāmīti sikkhā karaṇīyā"ti.

2. Appasaddena antaraghare gantabbaɱ. Yo anādariyaɱ paṭiccha uccāsaddaɱ mahāsaddaɱ karonto antaraghare gacchati āpatti dukkaṭassa.

Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, apadāsu, ummattakassa ādikammikassāti.

Tatiya sikkhāpadaɱ

[BJT Page 498]

8. 2. 4

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu uccāsaddaɱ mahāsaddaɱ karontā antaraghare nisīdanti manussā ujjhāyanti khīyanti vipācenti. "Kathaɱ hi nāma samaṇā sakyaputtiyā uccāsaddaɱ mahāsaddaɱ karontā antaraghare nisīdanti

Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaɱ hi nāma chabbaggiyā bhikkhu uccāsaddaɱ mahāsaddaɱ karontā antaraghare nisīdanti atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā1bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaɱ kira tumhe bhikkhave, uccāsaddaɱ mahāsaddaɱ karontā antaraghare nisīdanti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā uccāsaddaɱ mahāsaddaɱ karontā antaraghare nisīdanti netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Appasaddo antaraghare nisīdissāmiti sikkhā karaṇīyā"ti.

Appasaddena antaraghare nisīditabbaɱ yo anādariyaɱ paṭiccha uccāsaddaɱ mahāsaddaɱ karontā antaraghare nisīditi āpatti dukkaṭassa.

Anāpatti: asa ñcicca, asatiyā, ajānantassa, gilānassa, āpadāsu ummattakassa ādikammikassāti.

Catuttha sikkhāpadaɱ

8. 2. 5

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena [page 188] kho pana samayena chabbaggiyā bhikkhu kāyappacālakaɱ antaraghare gacchanti kāyaɱ olambentā manussā ujjhāyanti khīyanti vipācenti. "Kathaɱ hi nāma samaṇā sakyaputtiyā
Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ
Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaɱ hi nāma chabbaggiyā bhikkhu kāyappacālakaɱ antaraghare gacchanti kāyaɱ olokentā nisīdanti atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhupaṭipucchi. Saccaɱ kira tumhe bhikkhave, kāyappacālakaɱ antaraghare gacchanti kāyaɱ olokentā saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā tahaɱ tahaɱ
Olokentā antaraghare nisīdanti, netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:
Na kāyappacālakaɱ antaraghare gāmissāmitī sikkhā karaṇīyā"ti.

Na kāyappavālikaɱ antaraghare gantabbaɱ kāyaɱ paggahetvā gantabbaɱ yo anādariyaɱ paṭiccha kāyappacālakaɱ antaghare gacchati kāyaɱ olokento āpatti dukkaṭassa.

Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, āpadāsu ummattakassa
Ādikammikassāti.

Pañcama sikkhāpadaɱ

8. 2. 6

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu kāyappacālakaɱ antaraghare nisīdanti kāyaɱ olambentā manussā ujjhāyanti khīyanti vipācenti. "Kathaɱ hi nāma samaṇā sakyaputtiyā antaraghare gacchanti

Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaɱ hi nāma chabbaggiyā bhikkhu kāyappacālakaɱ antaraghare nisīdanti kāyaɱ olambentā atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaɱ kira tumhe bhikkhave, kāyappacālakaɱ antaraghare nisīdanti kāyaɱ olambentā saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱhi nāma tumhe moghapurisā kāyappacālakaɱ antaraghare nisīdanti kāyaɱ olambentā netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Na kāyappacālakaɱ antaraghare nisidassāmiti sikkhā karaṇīyā"ti.

Na tāyappacālakaɱ antaraghare nisīditabbaɱ kāyaɱ paggahetvā nisīditabbaɱ yo anādariyaɱ paṭicca kāyappacālakaɱ antaraghare nisidati kāyaɱ olambento āpatti dukkaṭassa.

Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, vāsupagatassa āpadāsu
Ummattakassa ādikammikassāti.

Chaṭṭha sikkhāpadaɱ

. 3[BJT Page 500]

8. 2. 7

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu bāhuppacālakaɱ antaraghare gacchanti, bāhuɱ olambentā manussā ujjhāyanti khīyanti vipācenti. "Kathaɱ hi nāma samaṇā sakyaputtiyā ukkhittakāya antaraghare nisīdanti.

Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaɱ hi nāma chabbaggiyā bhikkhu bāhuppacālakaɱ antaraghare gacchanti, bāhuɱ olambentā atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaɱ kira tumhe bhikkhave, bāhuppacālakaɱ antaraghare gacchanti, bāhuɱ olambentā saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱhi nāma tumhe moghapurisā bāhuppacālakaɱ antaraghare gacachanti bāhuɱ olambentā netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱbhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Na bahuppacālakaɱ antaraghare gamissati sikkhā karaṇīyā"ti.

Na bahuppacālakaɱ antaraghare gantabbaɱ bāhuɱ paggahetvā gantabbaɱ yo anādariyaɱ paṭiccha bahuppacālakaɱ antaraghare gacchanti bāhuɱ oḷambento āpatti dukkaṭassa.

Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, vāsupagatassa, āpadāsu, ummattakassa ādikammikassāti.

Sattama sikkhāpadaɱ

. 18. 2. 8

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu bāhuppacālakaɱ antaraghare nisīdanti bāhuɱ olambentā manussā ujjhāyanti khīyanti vipācenti. "Kathaɱ hi nāma samaṇā sakyaputtiyā ukkhittakāya antaraghare nisīdanti.

Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaɱ hi nāma chabbaggiyā bhikkhu bāhuppacālakaɱ antaraghare nisīdanti bāhuɱ olambentā atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaɱ kira tumhe bhikkhave, bāhuppacālakaɱ antaraghare nisīdanti bāhuɱ olambentā saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱhi nāma tumhe moghapurisā bāhuppacālakaɱ antaraghare nisīdanti bāhuɱ olambentā netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱbhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Na bahuppacālakaɱ antaraghare nisīdissati sikkhā karaṇīyā"ti.

Na bahuppacālakaɱ antaraghare nisīditabbaɱ bāhuɱ paggahetvā nisīditabbaɱ yo anādariyaɱ paṭiccha bahuppacālakaɱ antaraghare nisīditi bāhuɱ oḷambento āpatti dukkaṭassa.

Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, vāsupagatassa, āpadāsu, ummattakassa ādikammikassāti.

Aṭṭhama sikkhāpadaɱ

. 28. 2. 9

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu sīsappacālakaɱ antaraghare gaccanti sīsaɱ olambentā manussā ujjhāyanti khīyanti vipācenti. "Kathaɱ hi nāma samaṇā sakyaputtiyā ukkhittakāya antaraghare nisīdanti.

Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaɱ hi nāma chabbaggiyā bhikkhu sīsappacālakaɱ antaraghare gacchanti sīsaɱ olambentā atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaɱ kira tumhe bhikkhave, sisappacālakaɱ antaraghare gacchanti sīsaɱ olambentā saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱhi nāma tumhe moghapurisā sīsappacālakaɱ antaraghare gacchanti sīsaɱ olambentā netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱbhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Na sīsappacālakaɱ antaraghare gāmīssamiti sikkhā karaṇīyā"ti.

2. Na sīsappacālakaɱ antaraghare gantabbaɱ sisaɱ paggahetvā gantatabbaɱ yo anādariyaɱ paṭiccha sīsappacālakaɱ antaraghare gacchati sīsaɱ oḷambento āpatti dukkaṭassa.

Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, vāsupagatassa, āpadāsu, ummattakassa ādikammikassāti.

Navama sikkhāpadaɱ

[BJT Page 502]

8. 2. 10

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu sīsappacālakaɱ antaraghare nisīdanti sīsaɱ olambentā manussā ujjhāyanti khīyanti vipācenti. "Kathaɱ hi nāma samaṇā sakyaputtiyā ukkhittakāya antaraghare nisīdanti.

Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaɱ hi nāma chabbaggiyā bhikkhu sīsappacālakaɱ antaraghare nisīdanti sīsaɱ olambentā atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaɱ kira tumhe bhikkhave, sisappacālakaɱ antaraghare nisīdanti sīsaɱ olambentā saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱhi nāma tumhe moghapurisā sīsappacālakaɱ antaraghare gacchanti sīsaɱ olambentā netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱbhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Na sīsappacālakaɱ antaraghare nisīdissamiti sikkhā karaṇīyā"ti.

2. Na sīsappacālakaɱ antaraghare nisīditabbaɱ sisaɱ paggahetvā nisīditabbaɱ yo anādariyaɱ paṭiccha sīsappacālakaɱ antaraghare nisīditi sīsaɱ oḷambento āpatti dukkaṭassa.

Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, vāsupagatassa, āpadāsu, ummattakassa ādikammikassāti.

Dasama sikkhāpadaɱ

Ujjagghivaggo dutiyo
. 0
[BJT Page 504]

8. 3. 1

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu bamhakatā antaraghare gacchanti manussā ujjhāyanti khīyanti vipācenti. "Kathaɱ hi nāma samaṇā sakyaputtiyākhamhakatā antaraghare gacchanti

Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaɱ hi nāma chabbaggiyā bhikkhu khamhakatā antaraghare gacchanti atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhusaccaɱ kira tumhe bhikkhave, khamhakātā antaraghare gaccanti saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā khamhakatā antaraghare gacchanti netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahacchanā asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Na khamhakato antaraghare gamissāmitī sikkhā karaṇīyā"ti.

[page 189] na khamhakatena antaraghare gantabbaɱ yo anādariyaɱ paṭicca ekato vā ubhato vā khāmhaɱ katvā antaraghare gacchati āpatti dukkaṭassa.

Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, hasanīyasmiɱ vatthusmiɱ mihitamattaɱ karoti, āpadāsu ummattakassa ādikammikassāti.

Paṭhama sikkhāpadaɱ

8. 3. 2

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu khamhakatā antarāghare nisīdanti manussā ujjhāyanti khīyanti vipācenti. "Kathaɱ hi nāma samaṇā sakyaputtiyā khamhakatā antaraghare nisīdanti

Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaɱ hi nāma chabbaggiyā bhikkhu khamhakatā antaraghare nisīdanti atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhu saccaɱ kira tumhe bhikkhave khamhakātā antaraghare nisīdanti saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā khamhakatā antaraghare nisīdanti netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Na khamhakato antaraghare nisīdissāmiti sikkhā karaṇīyā"ti.

Na khamhakatena antaraghare nisīditabbaɱ. Yo anādariyaɱ paṭicca ekato vā ubhato cā khamhaɱ katvā antaraghare nisidati āpatti dukkaṭassa.

Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, vāsupagatassa āpadāsu, ummattakassa ādikammikassāti.

Dutiya sikkhāpadaɱ

8. 3. 3

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu sasīsaɱ pārupitvā antaraghare gacchanti manussā ujjhāyanti khīyanti vipācenti. "Kathaɱ hi nāma samaṇā sakyaputtiyā sasīsaɱ pārupitvā annaraghare gacchanti

Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaɱ hi nāma chabbaggiyā bhikkhu sasīsaɱ pārupitvā antaraghare gacchanti atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaɱ kira tumhe bhikkhave, sasīsaɱ pārupitvā antaraghare gaccanti saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā sasīsaɱ parupitvā antaraghare gaccanti netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya atha khvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Na oguṇṭhito anataraghare gammissāmīti sikkhā karaṇīyā"ti.

Na oguṇṭhitatena antaraghare gantabbaɱ. Yo anādariyaɱ paṭicca sasisaɱ pārupitvā antaraghare gacchati āpatti dukkaṭassa.

Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, apadāsu, ummattakassa ādikammikassāti.

Tatiya sikkhāpadaɱ

[BJT Page 506]

8. 3. 4

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu sasīsaɱ pārupitvā antaraghare nisīdanti manussā ujjhāyanti khīyanti vipācenti. "Kathaɱ hi nāma samaṇā sakyaputtiyā sasīsaɱ pārupitvā antaraghare nisīdanti

Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaɱ hi nāma chabbaggiyā bhikkhu sasīsaɱ pārupitvā antaraghare nisīdanti atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaɱ kira tumhe bhikkhave, sasisaɱ pirupitvā antaraghare nisīdanti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā sasisaɱ pārupitvā antaraghare nisīdanti netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya atha kho vataɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Na oguṇṭhīto antaraghare nisīdissāmiti sikkhā karaṇīyā"ti.

Na oguṇṭhito antaraghare nisīditabbaɱ yo anādariyaɱ paṭicca sasisaɱ pārupitvā antaraghare nisīditi āpatti dukkaṭassa.

Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, vāsupagatassa āpadāsu ummattakassa ādikammikassāti.

Catuttha sikkhāpadaɱ

8. 3. 5

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu ukkuṭikāya antaraghare gacchanti manussā ujjhāyanti khīyanti vipācenti. "Kathaɱ hi nāma samaṇā sakyaputtiyā ukkuṭikāya antaraghare gacchanti.

Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ
Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaɱ hi nāma chabbaggiyā bhikkhu ukkuṭikāya antaraghare gacchanti nisīdanti atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhupaṭipucchi. Saccaɱ kira tumhe bhikkhave, ukkuṭikāya antaraghare gacchanti kāyaɱ olokentā saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā tahaɱ tahaɱ ukkuṭiyā antaraghare nisīdanti, netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:
Na ukkuṭikaya antaraghare gāmissāmitī sikkhā karaṇīyā"ti.

Na ukkuṭiyā antaraghare gantabbaɱ yo anādariyaɱ paṭicca ukkuṭiyā antaghare gacchati āpatti dukkaṭassa.

Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, āpadāsu ummattakassa
Ādikammikassāti.

Pañcama sikkhāpadaɱ

8. 3. 6

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu pallatthikāya antaraghare nisīdanti manussā ujjhāyanti khīyanti vipācenti. "Kathaɱ hi nāma samaṇā sakyaputtiyā pallatthikāya antaraghare gacchanti

Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaɱ hi nāma chabbaggiyā bhikkhu pallatthikāya antaraghare nisīdanti atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaɱ kira tumhe bhikkhave, pallatthikāya antaraghare nisīdanti saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā kāyappacālakaɱ antaraghare nisīdanti kāyaɱ olambentā netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya atha kho vataɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchanā asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Na pallatthikāya antaraghare nisidassāmiti sikkhā karaṇīyā"ti.

Na pallatthikāya antaraghare nisīditabbaɱ yo anādariyaɱ paṭicca hatthapallatthikāya vā dussapallatthikāya vā antaraghare nisidati āpatti dukkaṭassa.

Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, vāsupagatassa āpadāsu
Ummattakassa ādikammikassāti.

Chaṭṭha sikkhāpadaɱ

[BJT Page 508]

8. 3. 7

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena [page 190] kho pana samayena chabbaggiyā bhikkhu asakkaccaɱ piṇḍapātaɱ paṭigaṇhanti chaḍḍetukāmā viya ujjhāyanti khīyanti vipācenti. "Kathaɱ hi nāma samaṇā sakyaputtiyā asakkaccaɱ piṇḍapātaɱ paṭigaṇhanti chaḍḍetukāmā viya

Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaɱ hi nāma chabbaggiyā bhikkhu asakkaccaɱ piṇḍapātaɱ paṭigaṇhanti chaḍḍetukāmā viya atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaɱ kira tumhe bhikkhave, asacakkaccaɱ piṇḍapātaɱ paṭigaṇhanti chaḍḍetukāmā viya saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā asakkaccaɱ piṇḍapātaɱ paṭigaṇhanti chaḍḍetukāmā viya netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Sakkaccaɱ piṇḍapātaɱ paṭiggahessāmiti sikkhā karaṇīyā"ti.

Sakkaccaɱ piṇḍapāto paṭiggahetabbā yo anādariyaɱ paṭicca asakkaccaɱ piṇḍapātaɱ paṭilaṇhāti chaḍḍetukāmo viya āpatti dukkaṭassa.

Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, vāsupagatassa, āpadāsu, ummattakassa ādikammikassāti.

Sattama sikkhāpadaɱ

. 98. 3. 8

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu tahaɱ tahaɱ olokentā piṇḍāpātaɱ paṭigaṇhāti ākirantepi atikkamantepi 1- na jānanti manussā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma samaṇā sakyaputtiyā tahaɱ tahaɱ olokentā piṇḍapātaɱ paṭigaṇhanti ākirantepi atikkamantepi na jānanti

Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaɱ hi nāma chabbaggiyā bhikkhu tahaɱ tahaɱ olokentā piṇḍapātaɱ paṭigaṇhanti ākirantepi atikkamantepi na jānanti atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaɱ kira tumhe bhikkhave, tahaɱ tahaɱ olokentā piṇḍapātaɱ paṭigaṇhanti ākirantepi atikkamantepi na jānanti saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā tahaɱ tahaɱ olokentā piṇḍapātaɱ paṭigaṇhanti ākirantepi atikkamantepi na jānanti netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱbhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Pattasaññi piṇḍapātaɱ paṭiggahessāmiti sikkhā karaṇīyā"ti.

Pattasaññinā piṇḍapāto paṭiggahetabbo yo anādariyaɱ paṭicca tahaɱ tahaɱ olokento piṇḍapātaɱ paṭigaṇhāti āpatti dukkaṭassa.

Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, vāsupagatassa, āpadāsu, ummattakassa ādikammikassāti.

Aṭṭhama sikkhāpadaɱ
. 9
8. 3. 9

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu piṇḍapātaɱ paṭigaṇhantā supaññova bahuɱ paṭigaṇhanti manussā ujjhāyanti khīyanti vipācenti. "Kathaɱ hi nāma samaṇā sakyaputtiyā piṇḍapātaɱ paṭigaṇhantā sasupaññova bahuɱ paṭigaṇhanti

Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaɱ hi nāma chabbaggiyā bhikkhu piṇḍapātaɱ paṭigaṇhantā supaññova bahuɱ paṭigaṇhanti atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhu saccaɱ kira tumhe bhikkhave, piṇḍapātaɱ paṭigaṇhantā supaññova bahuɱ paṭigaṇhanti saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā piṇḍapātaɱ paṭigaṇhantā supaññova bahuɱ paṭigaṇhanti netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahacchanā asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Samasupakaɱ piṇḍapātaɱ paṭiggahessāmīti sikkhā karaṇīyā"ti.

Supo nāma: dve supā muggasupo māsasupo hatthahāriyo. Samasupako piṇḍapāto paṭiggahetabbo. Yo anādariyaɱ paṭicca supaññova bahuɱ paṭigaṇhāti āpatti dukkaṭassa.
3. Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, rasarase. Ñātakānaɱ, pavāritānaɱ, aññassatthāya, attano dhanena, āpadāsu ummattakassa ādikammikassāti.
Navama sikkhāpadaɱ

1. Atikkannepi - machasaɱ

[BJT Page 510]

8. 3. 10

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu thupikataɱ piṇḍapātaɱ paṭigaṇhāti manussā ujjhāyanti khīyanti vipācenti. "Kathaɱ hi nāma samaṇā sakyaputtiyā thupikataɱ piṇḍapātaɱ paṭigaṇhāti

Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaɱ hi nāma chabbaggiyā bhikkhu thupikataɱ piṇḍapātaɱ paṭigaṇhāti atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhu saccaɱ kira tumhe bhikkhave thupikataɱ piṇaḍapātaɱ paṭigaṇhāti saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā thupikataɱ piṇḍapātaɱ paṭigaṇhāti netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya atha kho vataɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

" Samatittakaɱ piṇaḍapātaɱ paṭiggahessamiti sikkhā karaṇīyā"ti.

[page 191] samatittako piṇaḍapāto paṭiggahetabbo yo anādariyaɱ paṭicca thupikataɱ piṇḍapātaɱ paṭigaṇhāti āpatti dukkaṭassa.

Anāpatti: asañcicca, asatiyā, ajānantassa, āpadāsu, ummattakassa ādikammikassāti.
Dasama sikkhāpadaɱ

Khamhakatavaggo tatiyo.

[BJT Page 512]

8. 4. 1

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu asakkaccaɱ piṇḍapātaɱ bhuñjanti abhuñajitukāma viya manussā ujjhāyanti khīyanti vipācenti. "Kathaɱ hi nāma samaṇā sakyaputtiyā asakkaccaɱ piṇḍapātaɱ bhuñjanti abhuñajitukāma viya

Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaɱ hi nāma chabbaggiyā bhikkhu asakkaccaɱ piṇḍapātaɱ bhuñjanti abhuñajitukāmā viya atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaɱ kira tumhe bhikkhave, asakkaccaɱ piṇḍapāto bhuñjanti bhuñajitukāmā viya saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā asakkaccaɱ piṇḍapātaɱ bhuñjanti abhuñajitukāmā viya netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya atha kho vataɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahiccachanā asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Sakkaccaɱ piṇḍapātaɱ bhuñjissāmīti sikkhā karaṇīyā"ti.

Sakkaccaɱ piṇḍapāto bhuñajitabbo yo anādariyaɱ paṭicca asakkaccaɱ piṇḍapātaɱ bhuñjati āpatti dukkaṭassa.

Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, apadāsu, ummattakassa ādikammikassāti.

Paṭhama sikkhāpadaɱ

8. 4. 2

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu tahaɱ tahaɱ olokentā piṇḍapātaɱ bhuñjanti ākirantepi atikkamantepi na jānanti manussā ujjhāyanti khīyanti vipācenti. "Kathaɱ hi nāma samaṇā sakyaputtiyā tahaɱ tahaɱ olokentā piṇḍapātaɱ bhuñjanti ākirantepi atikkamantepi na jānanti

Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaɱ hi nāma chabbaggiyā bhikkhu tahaɱ tahaɱ olokentā piṇḍapātaɱ bhuñjanti ākirantepi atikkamantepi na jānanti atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaɱ kira tumhe bhikkhave, tahaɱ tahaɱ olokentā piṇḍapātaɱ bhuñjanti ākirantepi atikkamantepi na jānanti saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā tahaɱ tahaɱ olokentā piṇḍapātaɱ bhuñjanti ākirantepi atikkamantepi na jānanti netaɱmoghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya atha kho vataɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Pattasaññi piṇḍapātaɱ bhuñjissāmīti sikkhā karaṇīyā"ti.

Pantasaññinā piṇḍapāto bhuñajitabbo. Yo anādariyaɱ paṭicca tahaɱ tahaɱ olokento piṇḍapātaɱ bhuñjati āpatti dukkaṭassa.

Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, vāsupagatassa āpadāsu ummattakassa ādikammikassāti.

Dutiya sikkhāpadaɱ

8. 4. 3.

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu tahaɱ tahaɱ omasitvā piṇḍapātaɱ bhuñjanti manussā ujjhāyanti khīyanti vipācenti. "Kathaɱ hi nāma samaṇā sakyaputtiyā tahaɱ tahaɱ omasitvā piṇḍapātaɱ bhuñjanti

Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ
Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaɱ hi nāma chabbaggiyā bhikkhu tahaɱ tahaɱ omasitvā piṇḍapātaɱ bhuñjanti atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhupaṭipucchi. Saccaɱ kira tumhe bhikkhave, tahaɱ tahaɱ omasitvā piṇḍapātaɱ bhuñjanti saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā tahaɱ tahaɱ omasitvā piṇḍapātaɱ bhuñjanti netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya atha kho vataɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Sapadānaɱ piṇḍapātaɱ bhuñjissāmīti sikkhā karaṇīyā"ti.

Sapadānaɱ piṇḍapāto bhaañajitabbo yo anādariyaɱ paṭicca tahaɱ tahaɱ omasitvā piṇḍapātaɱ bhuñjati āpatti dukkaṭassa.

Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, aññesaɱ dento omasati, aññabhājane1- ākiranto omasati, uttaribhaɱge, āpadāsu ummattakassa ādikammikassāti.
Tatiya sikkhāpadaɱ

1. Aññassa bhājane - machasaɱ

[BJT Page 514]

8. 4. 4

[page 192]
1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu piṇḍapātaɱ bhuñajantā supaññeva bahuɱ bhuñjanti manussā ujjhāyanti khīyanti vipācenti. "Kathaɱ hi nāma samaṇā sakyaputtiyā piṇḍapātaɱ bhuñajantā supaññeva bahuɱ bhuñjanti

Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaɱ hi nāma chabbaggiyā bhikkhu piṇḍapātaɱ bhuñjantā supaññeva bahuɱ bhuñjanti atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaɱ kira tumhe bhikkhave, piṇḍapātaɱ bhuñajantā supaññeva bahuɱ bhuñjanti saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā piṇḍapātaɱ bhuñajantā supaññeva bahuɱ bhuñjanti netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya atha kho vataɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchanā asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:
Samasupakaɱ piṇḍapātaɱ bhuñjissāmīti sikkhā karaṇīyā"ti.

Supo nāma: dve supo muggasupo māsasupo hatthahāriyo. Samasupako piṇḍapāto bhuñajitabbo yo anādariyaɱ paṭicca supaññeva bahuɱ bhuñjati āpatti dukkaṭassa.
Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, rasarase ñātakānaɱ pavāritānaɱ antano dhanena āpadāsu ummattakassa ādikammikassāti.

Catuttha sikkhāpadaɱ

8. 4. 5

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu thupato1- omadditvā piṇḍapātaɱ bhuñjanti manusso ujjhāyanti khīyanti vipācenti. "Kathaɱ hi nāma samaṇā sakyaputtiyā thupato omadditvā piṇḍapātaɱ bhucajanti

Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaɱ hi nāma chabbaggiyā bhikkhu thupato omadditvā piṇḍapātaɱ bhuñjissāmīti atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaɱ kira tumhe bhikkhave, thupato omadditvā piṇḍapātaɱ bhuñjanti saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā thupato omadditvā piṇḍapātaɱ bhuñjanti netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya atha kho vataɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Na thupato omadditvā piṇḍapātaɱ bhuñajissāmīti sikkhā karaṇīyā"ti.

Na thupato omadditvā piṇḍapāto bhañajitabbo yo anādariyaɱ paṭicca thupato omadditvā piṇḍapātaɱ bhuñjati āpatti dukkaṭassa.

Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, parittake sese ekato saɱkaḍḍhatvā omadditvā bhuñjati, āpadāsu, ummattakassa ādikammikassāti.

Pañcama sikkhāpadaɱ

. 78. 4. 6

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu sūpampi byañajanampi odanena paṭiccādenti bhiyyokamyataɱ upādāya manussā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma samaṇā sakyaputtiyā sūpampi byañajanampi odanne paṭicchādenti bhiyyokamyataɱ upādāya

Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaɱ hi nāma chabbaggiyā bhikkhu sūpampi byañajanampi odanena paṭicchādenti bhiyyokamyataɱ upādāya atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaɱ kira tumhe bhikkhave, sūpampi byañajanampi odanena paṭicchādenti bhiyyokamyataɱ upādāya saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā sūpampi byañajanampi odanena paṭicchādenti bhiyyokamyataɱ upādāya netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya athakhvetaɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱbhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Na supaɱ vā byañajanaɱ vā odanena paṭicchādessāmi bhiyyokamyataɱ upādāyati sikkhā karaṇīyā"ti.

Na supaɱ vā byañajanaɱ vā odanena paṭiccādetabbo bhiyyokamyataɱ upādāya yo anādariyaɱ paṭicca supaɱ vā odanena paṭicchādeti bhiyyokamyataɱ upādāya āpatti dukkaṭassa.

Anāpatti: asañcicca, asatiyā, ajānantassa, sāmikā paṭicchādetvā denti na bhiyyokamyataɱ āpadāsu, ummattakassa ādikammikassāti.

Chaṭṭha sikkhāpadaɱ

1. Thupakato - machasaɱ

[BJT Page 516]

. 38. 4. 7

1. [page 193] tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu sūpampi odanampi antano atthāya viññāpetvā bhuñjanti. Manussā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma samaṇā sakyaputtiyā sūpampi odanapi anattano atthāya viññāpetvā bhuñajissanti kassa sampannaɱ na manāpaɱ kassa sāduɱ na ruccatī"ti.

2. Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaɱ hi nāma chabbaggiyā bhikkhu sūpampi odanampi antano atthāya vicacāpetvā bhuñajissanti"ti atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaɱ kira tumhe bhikkhave, sūpampi odanampi attano atthāya viññāpetvā bhuñajathāti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā sūpampi odanampi attano atthāya viññāpetvā bhuñajissatha. Netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya atha kho vataɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Na supaɱ vā odanaɱ vā attano atthāya viññāpetvā bhuñajissāmīti sikkhā karaṇīyā"ti.
Evañcidaɱ bhagavatā bhikkhunaɱ sikkhāpadaɱ paññattaɱ hoti.

3. Tena kho pana samayena bhikkhu gilānā honti. Gilāna pucchakā bhikkhu gilāne1etadavocuɱ; "kaccāvuso khamanīyaɱ kacci yāpanīya"nti. Pubbe mayaɱ āvuso sūpampi odanampi attano atthāya viññāpetvā bhuñajāma. Tena phāsu hoti. Idāni pana bhagavatā paṭikkhittanti kukkuccāyantā na viññāpema tena no na phāsu etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhu āmantesi "anujānāmi bhikkhave gilānena bhikkhunā sūpampi odanampi attano atthāya viññāpetvā bhuñajituɱ" evañca pana bhikkhave imaɱ sikakhāpadaɱ uddiseyyātha;

Na supaɱ vā odanaɱ vā agālāno attano atthāya viññāpetvā bhuñjissāmīti sikkhā karaṇiyo"ti

1. Gilāne bhikkhu - machasaɱ
2. Bhikkhūti padaɱ - machasaɱ na dissate

[BJT Page 518]

Na supaɱ vā odanaɱ vā agilānena antano atthāya viññāpetvā bhuñjitabbaɱ yo anādariyaɱ paṭicca supaɱ vā odanaɱ vā agilāno attano atthāya viññāpetvā bhuñjati āpatti dukkaṭassa.

Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa ñātakānaɱ pavāritānaɱ aññassatthāya attano dhanena āpadāsu, ummattakassa ādikammikassāti.

Sattama sikkhāpadaɱ
. 3
8. 4. 8

1. [page 194] tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu ujjhānasaññi paresaɱ pattaɱ olokenti manussā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma samaṇā sakyaputtiyā ujjhānasaññi paresaɱ pattaɱ olokenti

2. Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaɱ hi nāma chabbaggiyā bhikkhu ujjhānasaññi paresaɱ pattaɱ olokenti atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaɱ kira tumhe bhikkhave, ujjhānasaññi paresaɱ pattaɱ olokenti saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā ujjhānasaññi paresaɱ pattaɱ olokenti netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya atha kho vataɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Na ujjhānasaññi paresaɱ pattaɱ olokessāmīti sikkhā karaṇīyā"ti.

Na ujjhāyasaññi paresaɱ patto oloketabbo yo anādariyaɱ paṭicca ujjhānasaññi paresaɱ pattaɱ oloketi āpatti dukkaṭassa.

Anāpatti- asañcicca asatiyā ajānantassa dassāmiti vā dāpessāmiti vā oloketi na ujjhānasaññissa āpadāsu ummattakassa ādikammikassāti.

Aṭṭhamasikkhāpadaɱ

8. 4. 9

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu mahantaɱ kabaḷaɱ karonti manussā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma samaṇā sakyaputtiyā mahantaɱ kabaḷaɱ karonti

2. Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaɱ hi nāma chabbaggiyā bhikkhu mahantaɱ kabaḷaɱ karonti atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaɱ kira tumhe bhikkhave, mahantaɱ kabaḷaɱ karonti saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā mahantaɱ kabaḷaɱ karonti netaɱ moghapurisāappasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya atha kho vataɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Nātimahantaɱ kabaḷaɱ karissāmiti sikkhā karaṇīyā"ti.

Nātimahanto kabaḷo kātabbo yo anādariyaɱ paṭicca mahantaɱ kabaḷaɱ karoti āpatti dukkaṭassa.

Anāpatti: asañcicca asatiyā ajānantassa agālānassa khajjake phalāphale uttaribhaɱge āpadāsu ummattakassa ādikammikassāti.

Navamasikkhāpadaɱ

8. 4. 10

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu dīghaɱ ālopaɱ karonti manussā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma samaṇā sakyaputtiyā dīghaɱ ālopaɱ karonti

2. Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaɱ hi nāma chabbaggiyā bhikkhu dīghaɱ ālopaɱ karonti atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaɱ kira tumhe bhikkhave, dīghaɱ ālopaɱ karonti saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā dīghaɱ ālopaɱ karonti netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya atha kho vataɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Parimaṇaḍalaɱ ālopaɱ karissāmiti sikkhā karaṇīyā"ti.

Parimaṇḍalaɱ ālopo kātabbo yo anādariyaɱ paṭicca dīghaɱ ālopaɱ karoti āpatti dukkaṭassa.

Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa khajjake phalāphale uttarihaɱge āpadāsu, ummattakassa ādikammikassāti.

Dasama sikkhāpadaɱ

Sakkaccavaggo catuttho

. 6[BJT Page 522]

8. 5. 1

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu anāhaṭe kabaḷe mukhadvāraɱ vivaranti manussā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma samaṇā sakyaputtiyā anāhaṭe kabaḷe mukhadvāraɱ vivaranti

2. Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaɱ hi nāma chabbaggiyā bhikkhu anāhaṭe kabaḷe mukhadvāraɱ vivaranti atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaɱ kira tumhe bhikkhave, anāhaṭe kabaḷe mukhadvāraɱ vivaranti saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā anāhaṭe kabaḷe vukhadvāraɱ vivaranti netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya atha kho vataɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccāti aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

[page 195] na anāhaṭe kabaḷe mukhadvāraɱ vivarissāmiti sikkhā karaṇīyā"ti.

Na anāhaṭe kabaḷe mukhadvāraɱ vivaritabbaɱ yo anādariyaɱ paṭicca anāhaṭe kabaḷe vukhadvāraɱ vivarati āpatti dukkaṭassa.

Anāpatti: asañcicca asatiyā ajānantassa dassāmiti vā dāpessāmiti vā oloketi na ujjhānasaññissa āpadāsu ummattakassa ādikammikassāti.

Paṭhamasikkhāpadaɱ

8. 5. 2

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu bhuñajamānā sabbaɱ hatthaɱ mukhe pakkhipanti manussā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma samaṇā sakyaputtiyā bhuñajamānā sabbaɱ hatthaɱ mukhe pakkhipanti

2. Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaɱ hi nāma chabbaggiyā bhikkhu bhuñajamānā sabbaɱ hatthaɱ mukhe pakkhipanti atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaɱ kira tumhe bhikkhave, bhuñajamānā sabbaɱ hatthaɱ mukhe pakkhipanti saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā bhuñajamānā sabbaɱ hatthaɱ mukhe pakkhipanti netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya atha kho vataɱ moghapurisa, appasannānaɱ cevaappasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ
Anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Na bhuñajamāno sabbaɱ hatthaɱ mukhe pakkhipissāmiti sikkhā karaṇīyā"ti.

Na bhuñajamāno sabbo hatthā mukhe pakkhitabbo yo anādariyaɱ paṭicca bhuñajamāno sabbaɱ hatthaɱ mukhe pakkhipati āpatti dukkaṭassa.

Anāpatti: asañcicca asatiyā ajānantassa agālānassa khajjake phalāphale uttaribhaɱge āpadāsu ummattakassa ādikammikassāti.

Dutiyasikkhāpadaɱ

8. 5. 3

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu sakabaḷena mukhena byāharanti manussā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma samaṇā sakyaputtiyā sakabaḷena mukhena byāharanti

2. Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaɱ hi nāma chabbaggiyā bhikkhu sakabaḷena mukhenabyāhaenti atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaɱ kira tumhe bhikkhave, sakabaḷena mukhena byāharanti saccaɱ bhagavā vigarahi buddho bhagavāananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā sakabaḷena mukhena byāharanti netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya atha kho vataɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Na sakabaḷena mukhena byāharissāmiti sikkhā karaṇīyā"ti.

Na sakabaḷena mukhena byāharitabbaɱ yo anādariyaɱ paṭicca sakabaḷena mukhena byāharati āpatti dukkaṭassa.

Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa khajjake phalāphale uttarihaɱge āpadāsu, ummattakassa ādikammikassāti.

Tatiyasikkhāpadaɱ

[BJT Page 524]

8. 5. 4

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu piṇḍukkhepakaɱ bhuñjanti manussā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma samaṇā sakyaputtiyā piṇḍukkhepakaɱ bhuñjanti

2. Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaɱ hi nāma chabbaggiyā bhikkhu piṇḍukkhepakaɱ bhuñjanti atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaɱ kira tumhe bhikkhave, piṇḍukkhepakaɱ bhuñjanti saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā piṇḍukkhepakaɱ bhuñjanti netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya atha kho vataɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccāti aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:
Na piṇḍukkhepakaɱ bhuñjissāmīti sikkhā karaṇīyā"ti.

Na piṇḍukkhepakaɱ bhuñajatatatabbaɱ yo anādariyaɱ paṭicca piṇḍukkhepakaɱ bhuñjati āpatti dukkaṭassa.

Anāpatti: asañcicca asatiyā ajānantassa gilānassa khajjake phalāphale āpadāsu ummattakassa ādikammikassāti.

Catutthasikkhāpadaɱ

8. 5. 5

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu kabaḷāvacchedakaɱ bhañajanti manussā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma samaṇā sakyaputtiyā kabaḷāvacchedakaɱ bhañajanti
2. Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaɱ hi nāma chabbaggiyā bhikkhu kabaḷāvacchedakaɱ bhuñjanti atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaɱ kira tumhe bhikkhave, kabaḷāvacchedakaɱ bhuñjanti saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā kabaḷāvacchedakaɱ bhuñjanti netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya atha kho vataɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Na [page 196] kabaḷāvacchedakaɱ bhuñjissāmīti sikkhā karaṇīyā"ti.

Na kabaḷāvacchedakaɱ bhuñjitabbaɱ yo anādariyaɱ paṭicca kabaḷāvacchedakaɱ bhuñjati āpatti dukkaṭassa.

Anāpatti: asañcicca asatiyā ajānantassa gilānassa khajjake phalāphale uttaribhaɱge āpadāsu ummattakassa ādikammikassāti.

Pañcamasikkhāpadaɱ

8. 5. 6

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu avagaṇḍakārakaɱ bhuñjanti manussā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma samaṇā sakyaputtiyā avagaṇḍakārakaɱ bhuñjanti
2. Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaɱ hi nāma chabbaggiyā bhikkhu avagaṇḍakārakaɱ bhuñjanti atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaɱ kira tumhe bhikkhave, avagaṇḍakārakaɱ bhuñjanti saccaɱ bhagavā vigarahi buddho bhagavāananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā avagaṇḍakārakaɱ bhuñjanti netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya atha kho vataɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Na avagaṇḍakārakaɱ bhuñjissāmīti sikkhā karaṇīyā"ti.

Na avagaṇḍakārakaɱ bhuñjitabbaɱ yo anādariyaɱ paṭicca ekato vā ubhato vā gaṇḍaɱ katvā bhuñjati āpatti dukkaṭassa.

Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa khajjake1phalāphale, āpadāsu ummattakassa ādikammikassāti.

Chaṭṭhasikkhāpadaɱ

1. Khajjaketi padaɱ - machasaɱ na dissate

. 6

[BJT Page 526]

8. 5. 7

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu hatthanidadunakaɱ bhuñjanti manussā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma samaṇā sakyaputtiyā hatthaniddhunakaɱ bhuñjanti
2. Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaɱ hi nāma chabbaggiyā bhikkhu hatthaniddhunakaɱ bhuñjanti atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaɱ kira tumhe bhikkhave, hatthaniddhunakaɱ bhuñjanti saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā hatthaniddhukataɱ bhuñjanti netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya atha kho vataɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccāti aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:
Na hatthaniddhunakaɱ bhuñjissāmīti sikkhā karaṇīyā"ti.

Na hatthaniddhunakaɱ bhuñjitabbaɱ yo anādariyaɱ paṭicca hatthaniddhunakaɱ bhañajati āpatti dukkaṭassa.
Anāpatti: asañcicca asatiyā ajānantassa gilānassā, kacavaraɱ chaḍḍhento hatthaɱ niddhunāti, āpadāsu ummattakassa ādikammikassāti.

Sattamasikkhāpadaɱ

8. 5. 8

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu sitthāvakārakaɱ bhuñjanti manussā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma samaṇā sakyaputtiyā sitthāvakārakaɱ bhuñjanti
2. Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaɱ hi nāma chabbaggiyā bhikkhu sitthāvakārakaɱ bhuñjanti atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaɱ kira tumhe bhikkhave, satthāvakārakaɱ bhuñjanti saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā sitthāvakārakaɱ bhuñjanti netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya atha kho vataɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Na sitthāvakārakaɱ bhuñjissāmīti sikkhā karaṇīyā"ti.

Na sitthāvakārakaɱ bhuñjitabbaɱ yo anādariyaɱ paṭicca sitthāva kārakaɱ bhuñjati āpatti dukkaṭassa.

Anāpatti: asañcicca asatiyā ajānantassa: gilānassa kacavaraɱ [page 197] chaḍḍhento sitthaɱ chaḍḍhayati, 1- āpadāsu ummattakassa ādikammikassāti.

Aṭṭhamasikkhāpadaɱ

8. 5. 9

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu jivhānicchārakaɱ bhuñjanti manussā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma samaṇā sakyaputtiyā jivhānicchārakaɱ bhuñjanti
2. Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaɱ hi nāma chabbaggiyā bhikkhu jivhānicchārakaɱ bhuñjanti atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaɱ kira tumhe bhikkhave, jivhānicchārakaɱ bhuñjanti saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā jivhānicchārakaɱ bhuñjanti netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya atha kho vataɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Na jivhānicchārakaɱ bhuñjissāmīti sikkhā karaṇīyā"ti.

Na jivhānicchārakaɱ bhuñjitabbaɱ yo anādariyaɱ paṭicca jivhānicchārakaɱ bhuñjati āpatti dukkaṭassa.

Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa āpadāsu, ummattakassa ādikammikassāti.

Navamasikkhāpadaɱ

1. Chaḍḍhayyati - machasaɱ

[BJT Page 528]

8. 5. 10

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu piṇḍukkhepakaɱ bhuñjanti manussā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma samaṇā sakyaputtiyā capucapukārakaɱ bhuñjanti
2. Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaɱ hi nāma chabbaggiyā bhikkhu capucacapukārakaɱ bhuñjanti atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaɱ kira tumhe bhikkhave, capucapukārakaɱ bhuñjanti saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā capucapukārakaɱ bhuñjanti netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya atha kho vataɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccāti aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:
Na capucapukārakaɱ bhuñjissāmīti sikkhā karaṇīyā"ti.

2. Na capucapukārakaɱ bhuñajatatatabbaɱ yo anādariyaɱ paṭicca capucapukārakaɱ bhuñjati āpatti dukkaṭassa.

3. Anāpatti: asañcicca asatiyā ajānantassa gilānassa āpadāsu ummattakassa ādikammikassāti.

Dasamasikkhāpadaɱ
Kabaḷavaggo pañcamo.

[BJT Page 530]

. 18. 6. 1

1. Tena samayena buddho bhagavā kosambiyaɱ viharati ghositārāme. Tena kho pana samayena aññatarena brāhmaṇena saṅghassa payopānaɱ paṭiyantaɱ hoti. Bhikkhu surusurukārakaɱ khīraɱ pivanti. Aññataro naṭapubbako bhikkhu surusurukārakaɱ khīraɱ pivanti. Aññataro naṭapubbako bhikkhu evamāha. "Sabbāyaɱ1maññe saṅgho sītikato"ti2- ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaɱ hi nāma bhikkhu saɱghaɱ ārabbha davaɱ karissatī"ti atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaɱ kira tvaɱ bhikkhu saṅghaɱ ārabbha davaɱ akāsiti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā kabaḷāvacchedakaɱ bhuñjanti netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya atha kho vataɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ vigarahitvā dhammiɱ kathaɱ katvā bhikkhu āmantesi, "na bhikkhave buddhaɱ vā dhammaɱ vā saɱghaɱ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti. Atha kho bhagavā taɱ bhikkhuɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ vigarahitvā dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Na surusurukārakaɱ bhuñjissāmīti sikkhā karaṇīyā"ti.

2. Na [page 198] surusurukārakaɱ bhuñjitabbaɱ yo anādariyaɱ paṭicca surusurukārakaɱ bhuñjati āpatti dukkaṭassa.

Anāpatti: asañcicca asatiyā ajānantassa gilānassa āpadāsu ummattakassa ādikammikassāti.

Paṭhamasikkhāpadaɱ

8. 6. 2

1. Tena samayena buddho bhagavā kosambiyaɱ viharati ghositārāme. Tena kho pana samayena chabbaggiyā bhikkhu hatthanillehakaɱ bhuñjanti aññataro naṭapubbako bhikkhu evamāhaɱ "sabbāyaɱ maññe saṅgho sitikato"ti ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaɱ hi nāma bhikkhu saɱghaɱ ārabbha davaɱ karissatī"ti atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaɱ kira tvaɱ bhikkhu saṅghaɱ ārabbha davaɱ akāsiti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā kabaḷāvacchedakaɱ bhuñjanti netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya atha kho vataɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ vigarahitvā dhammiɱ kathaɱ katvā bhikkhu āmantesi, "na bhikkhave buddhaɱ vā dhammaɱ vā saɱghaɱ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti. Atha kho bhagavā taɱ bhikkhuɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ vigarahitvā dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Na hatthanillehakaɱ bhuñajissāmīti sikkhā karaṇīyā"ti.

2. Na hatthanillehakaɱ bhuñjitabbaɱ yo anādariyaɱ paṭicca hatthanillehakaɱ bhuñjati āpatti dukkaṭassa.

Anāpatti: asañcicca asatiyā ajānantassa gilānassa āpadāsu ummattakassa ādikammikassāti.

Dutiyasikkhāpadaɱ

1. Sabboyaɱ - machasaɱ
2. Sitakatoti - sīmu.

[BJT Page 532]

. 28. 6. 3

1. Tena samayena buddho bhagavā kosambiyaɱ viharati ghositārāme. Tena kho pana samayena chabbaggiyā bhikkhu pattanillehakaɱ bhuñjanti aññataro naṭapubbako bhikkhu evamāhaɱ "sabbāyaɱ maññe saṅgho sitikato"ti ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaɱ hi nāma bhikkhu saɱghaɱ ārabbha davaɱ karissatī"ti atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaɱ kira tvaɱ bhikkhu saṅghaɱ ārabbha davaɱ akāsiti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā kabaḷāvacchedakaɱ bhuñjanti netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya atha kho vataɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ vigarahitvā dhammiɱ kathaɱ katvā bhikkhu āmantesi, "na bhikkhave buddhaɱ vā dhammaɱ vā saɱghaɱ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti. Atha kho bhagavā taɱ bhikkhuɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ vigarahitvā dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Na pattanillehakaɱ bhuñajissāmīti sikkhā karaṇīyā"ti.

2. Na pattanillehakaɱ bhuñjitabbaɱ yo anādariyaɱ paṭicca pattanillehakaɱ bhuñjati āpatti dukkaṭassa.

Anāpatti: asañcicca asatiyā ajānantassa gilānassa parittake sese ekato saɱkaḍḍhatvā nillehitavā bhuñjati, āpadāsu ummattakassa ādikammikassāti.

Tatiyasikkhāpadaɱ

8. 6. 4

1. Tena samayena buddho bhagavā kosambiyaɱ viharati ghositārāme. Tena kho pana samayena chabbaggiyā bhikkhu oṭṭhanillehakaɱ bhuñjanti aññataro naṭapubbako bhikkhu evamāhaɱ "sabbāyaɱ maññe saṅgho sitikato"ti ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaɱ hi nāma bhikkhu saɱghaɱ ārabbha davaɱ karissatī"ti atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaɱ kira tvaɱ bhikkhu saṅghaɱ ārabbha davaɱ akāsiti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā kabaḷāvacchedakaɱ bhuñjanti netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya atha kho vataɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ vigarahitvā dhammiɱ kathaɱ katvā bhikkhu āmantesi, "na bhikkhave buddhaɱ vā dhammaɱ vā saɱghaɱ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti. Atha kho bhagavā taɱ bhikkhuɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ vigarahitvā dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Na oṭṭhanillehakaɱ bhuñajissāmīti sikkhā karaṇīyā"ti.

2. Na oṭṭhanillehakaɱ bhuñjitabbaɱ yo anādariyaɱ paṭicca oṭṭhanillehakaɱ bhuñjati āpatti dukkaṭassa.

Anāpatti: asañcicca asatiyā ajānantassa gilānassa parittake sese ekato saɱkaḍḍhatvā nillehitavā bhuñjati, āpadāsu ummattakassa ādikammikassāti.

Catutthasikkhāpadaɱ
. 2

[BJT Page 534]

. 08. 6. 5

1. Tena samayena buddho bhagavā bhaggasu viharati suɱsumāragire bhesakalāvane migadāye. Tena kho pana samayena bhikkhu kokanade1pāsāde sāmisena hatthena pānīyathālakaɱ paṭigaṇhanti. Manussā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma samaṇā sakyaputtiyā sāmisena hatthena pāniyathālakaɱ paṭiggahessanti seyyathāpi gihī kāmabhogino"ti.
2. Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaɱ hi nāma bhikkhu sāmisena hatthena pāniyathālakaɱ paṭiggahessantiti atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaɱ kira bhikkhave bhikkhu sāmisena hatthena pāniyathālakaɱ paṭigaṇhantīti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma te bhikkhave moghapurisā sāmisena hatthena pāniyathālakaɱ paṭiggahessanti. Netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya atha kho vataɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ vigarahitvā dhammiɱ kathaɱ katvā bhikkhu āmantesi, "na bhikkhave buddhaɱ vā dhammaɱ vā saɱghaɱ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti. Atha kho bhagavā taɱ bhikkhuɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ vigarahitvā dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Na sāmisena hatthena pānīyathālakaɱ paṭiggahessāmīti sikkhā karaṇīyā"ti.

2. Na [page 199] sāmisena hatthena pāniyathālako paṭiggahetabbo. Yo anādariyaɱ paṭicca sāmisena hatthena pānīyathālakaɱ paṭiggaṇhāti āpatti dukkaṭassa.

Anāpatti: asañcicca asatiyā ajānantassa gilānassa dhovissāmīti vā dhovāpessāmiti vā paṭigaṇhāti, āpadāsu ummattakassa ādikammikassāti.

Pañcamasikkhāpadaɱ

8. 6. 4

1. Tena samayena buddho bhagavā kosambiyaɱ viharati ghositārāme. Tena kho pana samayena chabbaggiyā bhikkhu oṭṭhanillehakaɱ bhuñjanti aññataro naṭapubbako bhikkhu evamāhaɱ "sabbāyaɱ maññe saṅgho sitikato"ti ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaɱ hi nāma bhikkhu saɱghaɱ ārabbha davaɱ karissatī"ti atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaɱ kira tvaɱ bhikkhu saṅghaɱ ārabbha davaɱ akāsiti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā kabaḷāvacchedakaɱ bhuñjanti netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya atha kho vataɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ vigarahitvā dhammiɱ kathaɱ katvā bhikkhu āmantesi, "na bhikkhave buddhaɱ vā dhammaɱ vā saɱghaɱ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti. Atha kho bhagavā taɱ bhikkhuɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ vigarahitvā dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Na oṭṭhanillehakaɱ bhuñajissāmīti sikkhā karaṇīyā"ti.

2. Na oṭṭhanillehakaɱ bhuñjitabbaɱ yo anādariyaɱ paṭicca oṭṭhanillehakaɱ bhuñjati āpatti dukkaṭassa.

Anāpatti: asañcicca asatiyā ajānantassa gilānassa parittake sese ekato saɱkaḍḍhatvā nillehitavā bhuñjati, āpadāsu ummattakassa ādikammikassāti.

Catutthasikkhāpadaɱ

8. 6. 6

1. Tena samayena buddho bhagavā bhaggasu viharati suɱsumāragire bhesakalāvane migadāye. Tena kho pana samayena bhikkhu kokanade pāsāde sasitthakaɱ pannadhovanaɱ annaraghare chaḍḍhenti. Manussā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma samaṇā sakyaputtiyā sasitthakaɱ pattadhovanaɱ antaraghare chaḍḍhessanti seyyathāpi gihī kāmabhogino"ti.

1. Kokanudekatthavi

[BJT Page 536]

2. Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaɱ hi nāma bhikkhu sasitthakaɱ pantadhovanaɱ antaraghare chaḍḍhessanti atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaɱ kira bhikkhave bhikkhu sasitthakaɱ pantadhovanaɱ antaraghare chaḍḍhentīti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma te bhikkhave moghapurisā sasitthakaɱ pantadhovanaɱ antaraghare chaḍḍhessanti. Netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya atha kho vataɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ vigarahitvā dhammiɱ kathaɱ katvā bhikkhu āmantesi, "na bhikkhave buddhaɱ vā dhammaɱ vā saɱghaɱ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti. Atha kho bhagavā taɱ bhikkhuɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ vigarahitvā dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Na sasitthakaɱ pattadhovanaɱ antaraghare chaḍḍhessāmiti sikkhā karaṇīyā"ti.

3. Na sasitthakaɱ pantadhovanaɱ antaraghare chaḍḍhetabbaɱ yo anādariyaɱ paṭicca sasitthakaɱ pattadhovanaɱ antaraghare chaḍḍheti āpatti dukkaṭassa.

Anāpatti: asañcicca asatiyā ajānantassa gilānassa uddharitvā vā hinditvā vā paṭiggahe vā1- nīharitvā vā chaḍḍheti āpadāsu ummattakassa ādikammikassāti.

Chaṭṭhasikkhāpadaɱ

. 28. 6. 7

1. Tena samayena buddho bhagavā kosambiyaɱ viharati ghositārāme. Tena kho pana samayena chabbaggiyā bhikkhu chantapāṇissa dhammaɱ desenti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaɱ hi nāma chabbaggiyā bhikkhu channapāṇissa dhammaɱ desessanti"ti atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaɱ kira tumhe bhikkhave channapāṇīssa dhammaɱ desethāti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā chattapāṇīssa dhammaɱ desessatha. Netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya atha kho vataɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ vigarahitvā dhammiɱ kathaɱ katvā bhikkhu āmantesi, "na bhikkhave buddhaɱ vā dhammaɱ vā saɱghaɱ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti. Atha kho bhagavā taɱ bhikkhuɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ vigarahitvā dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Na chattapāṇīssa dhammaɱ desessāmiti sikkhā karaṇīyā"ti.

1. Paṭiggahetvā - simu1, sī1

[BJT Page 538]

2. Tena kho pana samayena bhikkhu channapāṇissa gilānassa [page 200] dhammaɱ desetuɱ kukkuccāyantā na desenti. 1Manussā ujjhayānti khīyanti vipācenti. "Kathaɱ hi nāma samaṇā sakyaputtiyā chattapāṇīssa gilānassa dhammaɱ na desessanti"ti. Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ atha kho te bhikkhu bhagavato etamatthaɱ ārodesuɱ. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhu āmantesi "anujānāmi bhikkhave chattapāṇissa gilānassa dhammaɱ desetuɱ. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddideyyātha:

Na chattapāṇissa agilānassa dhammaɱ desissāmiti sikkhāpadaɱ karaṇīyā'ti.

3. Chattaɱ nāma: tīṇi chattāni setacchantaɱ gilañajacchattaɱ paṇṇacchattaɱ maṇḍala baddhaɱ salākabaddhaɱ

Dhammo nāma: buddhabhāsito sāvakabhāsito isibhāsito devabhāsito atthupasaɱhito dhammupasaɱhito

Deseyyāti: padena deseti pade pade āpatti dukkaṭassa. Akkharāya deseti akkharakkharāya āpatti dukkaṭassa.

Na chattapāṇissa agilānassa dhammo desetabbo yo anādariyaɱ paṭicca chattapāṇīssa agilānassa dhammaɱ deseti āpatti dukkaṭassa.

Anāpatti: asañcicca asatiyā ajānantassa gilānassa āpudāsu ummattakassa ādikammikassāti.
Sattamasikkhāpadaɱ

8. 6. 8

1. Tena samayena buddho bhagavā kosambiyaɱ viharati ghositārāme. Tena kho pana samayena chabbaggiyā bhikkhu daṇḍapāṇissa dhammaɱ desenti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaɱ hi nāma chabbaggiyā bhikkhu daṇḍapāṇissa dhammaɱ desessanti"ti atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaɱ kira tumhe bhikkhave channapāṇīssa dhammaɱ desethāti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā chattapāṇīssa dhammaɱ desessatha. Netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya atha kho vataɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ vigarahitvā dhammiɱ kathaɱ katvā bhikkhu āmantesi, "na bhikkhave buddhaɱ vā dhammaɱ vā saɱghaɱ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti. Atha kho bhagavā taɱ bhikkhuɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ vigarahitvā dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Na daṇḍapāṇīssa agilānassa dhammaɱ desessāmiti sikkhā karaṇīyā"ti.

2. Tena kho pana samayena bhikkhu daṇḍapāṇissa gilānassa dhammaɱ desetuɱ kukkuccāyantā na desenti. 1- Manussā ujjhayānti khīyanti vipācenti. "Kathaɱ hi nāma samaṇā sakyaputtiyā daṇḍapāṇīssa gilānassa dhammaɱ na desessanti"ti. Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ atha kho te bhikkhu bhagavato etamatthaɱ ārodesuɱ. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhu āmantesi "anujānāmi bhikkhave chattapāṇissa gilānassa dhammaɱ desetuɱ. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddideyyātha:

Na daṇḍapāṇissa agilānassa dhammaɱ desissāmiti sikkhāpadaɱ karaṇīyā'ti.

3. Chattaɱ nāma: tīṇi chattāni setacchantaɱ gilañajacchattaɱ paṇṇacchattaɱ maṇḍala baddhaɱ salākabaddhaɱ

Dhammo nāma: buddhabhāsito sāvakabhāsito isibhāsito devabhāsito atthupasaɱhito dhammupasaɱhito

Deseyyāti: padena deseti pade pade āpatti dukkaṭassa. Akkharāya deseti akkharakkharāya āpatti dukkaṭassa.

Daṇḍo nāma: majjhamassa purisassa catuhattho daṇḍo tato ukkaṭṭho adaṇḍo, oko adaṇḍo

Na daṇḍapāṇissa agilānassa dhammo desetabbo yo anādariyaɱ paṭicca daṇḍapāṇīssa agilānassa dhammaɱ deseti āpatti dukkaṭassa.

Anāpatti: asañcicca asatiyā ajānantassa gilānassa āpudāsu ummattakassa ādikammikassāti.
Aṭṭhamasikkhāpadaɱ

1. Kukkuccāyanti - machasaɱ

[BJT Page 540]

8. 6. 9

1. Tena samayena buddho bhagavā kosambiyaɱ viharati ghositārāme. Tena kho pana samayena chabbaggiyā bhikkhu santhapāṇissa dhammaɱ desenti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaɱ hi nāma chabbaggiyā bhikkhu santhapāṇissa dhammaɱ desessanti"ti atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaɱ kira tumhe bhikkhave satthapāṇīssa dhammaɱ desethāti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā chattapāṇīssa dhammaɱ desessatha. Netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya atha kho vataɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ vigarahitvā dhammiɱ kathaɱ katvā bhikkhu āmantesi, "na bhikkhave buddhaɱ vā dhammaɱ vā saɱghaɱ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti. Atha kho bhagavā taɱ bhikkhuɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ vigarahitvā dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Na satthapāṇīssa agilānassa dhammaɱ desessāmiti sikkhā karaṇīyā"ti.

2. Tena kho pana samayena bhikkhu satthapāṇissa gilānassa dhammaɱ desetuɱ kukkuccāyantā na desenti. 1- Manussā ujjhayānti khīyanti vipācenti. "Kathaɱ hi nāma samaṇā sakyaputtiyā satthapāṇīssa gilānassa dhammaɱ na desessanti"ti. Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ atha kho te bhikkhu bhagavato etamatthaɱ ārodesuɱ. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhu āmantesi "anujānāmi bhikkhave chattapāṇissa gilānassa dhammaɱ desetuɱ. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddideyyātha:

Chattaɱ nāma: tīṇi chattāni setacchantaɱ gilañajacchattaɱ paṇṇacchattaɱ maṇḍala baddhaɱ salākabaddhaɱ

Dhammo nāma: buddhabhāsito sāvakabhāsito isibhāsito devabhāsito atthupasaɱhito dhammupasaɱhito

Deseyyāti: padena deseti pade pade āpatti dukkaṭassa. Akkharāya deseti akkharakkharāya āpatti dukkaṭassa.

[page 201] satthaɱ nāma: ekatodhāraɱ ubhatodhāraɱ paharaṇaɱ

Na satthapāṇissa agilānassa dhammo desetabbo yo anādariyaɱ paṭicca satthapāṇīssa agilānassa dhammaɱ deseti āpatti dukkaṭassa.

Anāpatti: asañcicca asatiyā ajānantassa gilānassa āpudāsu ummattakassa ādikammikassāti.
Navamasikkhāpadaɱ

8. 6. 10

1. Tena samayena buddho bhagavā kosambiyaɱ viharati ghositārāme. Tena kho pana samayena chabbaggiyā bhikkhu āyudhapāṇissa1- dhammaɱ desenti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaɱ hi nāma chabbaggiyā bhikkhu āyudhapāṇissa dhammaɱ desessanti"ti atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaɱ kira tumhe bhikkhave āyudhapāṇīssa dhammaɱ desethāti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā āyudhapāṇīssa dhammaɱ desessatha. Netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya atha kho vataɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ vigarahitvā dhammiɱ kathaɱ katvā bhikkhu āmantesi, "na bhikkhave buddhaɱ vā dhammaɱ vā saɱghaɱ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti. Atha kho bhagavā taɱ bhikkhuɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ vigarahitvā dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Na āyudhapāṇīssa agilānassa dhammaɱ desessāmiti sikkhā karaṇīyā"ti.

Tena kho pana samayena bhikkhu āyudhapāṇissa gilānassa dhammaɱ desetuɱ kukkuccāyantā na desenti. 1- Manussā ujjhayānti khīyanti vipācenti. "Kathaɱ hi nāma samaṇā sakyaputtiyā āyudhapāṇīssa gilānassa dhammaɱ na desessanti"ti. Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ atha kho te bhikkhu bhagavato etamatthaɱ ārodesuɱ. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhu āmantesi "anujānāmi bhikkhave chattapāṇissa gilānassa dhammaɱ desetuɱ. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddideyyātha:

Na āyudhapāṇissa agilānassa dhammaɱ desissāmiti sikkhāpadaɱ karaṇīyā'ti.

Āyudhaɱ nāma: cāpo kodaṇḍo

Dhammo nāma: buddhabhāsito sāvakabhāsito isibhāsito devabhāsito atthupasaɱhito dhammupasaɱhito

Deseyyāti: padena deseti pade pade āpatti dukkaṭassa. Akkharāya deseti akkharakkharāya āpatti dukkaṭassa.

Na āyudhapāṇissa agilānassa dhammo desetabbo yo anādariyaɱ paṭicca āyudhapāṇīssa agilānassa dhammaɱ deseti āpatti dukkaṭassa.

Anāpatti: asañcicca asatiyā ajānantassa gilānassa āpudāsu ummattakassa ādikammikassāti.
Dasamasikkhāpadaɱ
Surusuruvaggo chaṭṭho

1. Āvudhapāṇissa, - machasaɱ
. 2

[BJT Page 542]

8. 7. 1

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu pādukārūḷhassa dhammaɱ desenti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaɱ hi nāma chabbaggiyā bhikkhu pādukārūḷhassa dhammaɱ desessanti"ti atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaɱ kira tumhe bhikkhave pādukārūḷhassa dhammaɱ desethāti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā pādukārūḷhassa dhammaɱ desessatha. Netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya atha kho vataɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ vigarahitvā dhammiɱ kathaɱ katvā bhikkhu āmantesi, "na bhikkhave buddhaɱ vā dhammaɱ vā saɱghaɱ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti. Atha kho bhagavā taɱ bhikkhuɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ vigarahitvā dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Na pādukārūḷhassa agilānassa dhammaɱ desessāmiti sikkhākaraṇīyā"ti.

2. Tena kho pana samayena bhikkhu channapāṇissa gilānassa dhammaɱ desetuɱ kukkuccāyantā na desenti. 1- Manussā ujjhayānti khīyanti vipācenti. "Kathaɱ hi nāma samaṇā sakyaputtiyā pādurūḷhassa gilānassa dhammaɱ na desessanti"ti. Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ atha kho te bhikkhu bhagavato etamatthaɱ ārodesuɱ. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhu āmantesi "anujānāmi bhikkhave chattapāṇissa gilānassa dhammaɱ desetuɱ. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddideyyātha:

Na pādurūḷhassa agilānassa dhammaɱ desissāmiti sikkhāpadaɱ karaṇīyā'ti.

Na pādurūḷhassa agilānassa dhammo desetabbo yo anādariyaɱ paṭicca akkanatassa vā paṭimukkassa vā omukkassa vā agilānassa dhammaɱ deseti āpatti dukkaṭassa.
Anāpatti: asañcicca asatiyā ajānantassa gilānassa āpudāsu ummattakassa ādikammikassāti.
Paṭhamamasikkhāpadaɱ

8. 7. 2

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu upāhanārūḷhassa dhammaɱ desenti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaɱ hi nāma chabbaggiyā bhikkhu upāhanārūḷhassa dhammaɱ desessanti"ti atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaɱ kira tumhe bhikkhave upāhanārūḷhassa dhammaɱ desethāti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā upāhanārūḷhassa dhammaɱ desessatha. Netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya atha kho vataɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ vigarahitvā dhammiɱ kathaɱ katvā bhikkhu āmantesi, "na bhikkhave buddhaɱ vā dhammaɱ vā saɱghaɱ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti. Atha kho bhagavā taɱ bhikkhuɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ vigarahitvā dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Na upāhanārūḷhassa agilānassa dhammaɱ desessāmiti sikkhākaraṇīyā"ti.

2. Tena kho pana samayena bhikkhu channapāṇissa gilānassa dhammaɱ desetuɱ kukkuccāyantā na desenti. 1- Manussā ujjhayānti khīyanti vipācenti. "Kathaɱ hi nāma samaṇā sakyaputtiyā upāhanārūḷhassa gilānassa dhammaɱ na desessanti"ti. Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ atha kho te bhikkhu bhagavato etamatthaɱ ārodesuɱ. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhu āmantesi "anujānāmi bhikkhave chattapāṇissa gilānassa dhammaɱ desetuɱ. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddideyyātha:

Na upāhanārūḷhassa agilānassa dhammaɱ desissāmiti sikkhāpadaɱ karaṇīyā'ti.

Na upāhanārūḷhassa agilānassa dhammo desetabbo yo anādariyaɱ paṭicca
Akkanatassa vā paṭimukkassa vā omukkassa vā agilānassa dhammaɱ deseti āpatti dukkaṭassa.
Anāpatti: asañcicca asatiyā ajānantassa gilānassa āpudāsu ummattakassa ādikammikassāti.
Dutiyasikkhāpadaɱ

8. 7. 3

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu yānagatassa dhammaɱ desenti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaɱ hi nāma chabbaggiyā bhikkhu yānagatassa dhammaɱ desessanti"ti atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaɱ kira tumhe bhikkhave yānagatassa dhammaɱ desethāti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā yānagassa dhammaɱ desessatha. Netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya atha kho vataɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ vigarahitvā dhammiɱ kathaɱ katvā bhikkhu āmantesi, "na bhikkhave buddhaɱ vā dhammaɱ vā saɱghaɱ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti. Atha kho bhagavā taɱ bhikkhuɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ vigarahitvā dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Na yānagatassa agilānassa dhammaɱ desessāmiti sikkhākaraṇīyā"ti.

2. Tena kho pana samayena bhikkhu channapāṇissa gilānassa dhammaɱ desetuɱ kukkuccāyantā na desenti. Manussā ujjhayānti khīyanti vipācenti. "Kathaɱ hi nāma samaṇā sakyaputtiyā yānagatassa gilānassa dhammaɱ na desessanti"ti. Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ atha kho te bhikkhu bhagavato etamatthaɱ ārodesuɱ. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhu āmantesi "anujānāmi bhikkhave yānagatassa gilānassa dhammaɱ desetuɱ. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddideyyātha:

Yāna nāma: vayihaɱ ratho sakaṭaɱ sandamānikā sivikā pāṭaṅki.

Na yānagatassa agilānassa dhammo desetabbo yo anādariyaɱ paṭicca yānagatassa agilānassa dhammaɱ deseti āpatti dukkaṭassa.

Anāpatti: asañcicca asatiyā ajānantassa gilānassa āpudāsu ummattakassa ādikammikassāti.
Tatiyasikkhāpadaɱ

[BJT Page 544]

. 88. 7. 4

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena [page 202] kho pana samayena chabbaggiyā bhikkhu sayanagatassa dhammaɱ desenti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaɱ hi nāma chabbaggiyā bhikkhu sayanagatassa dhammaɱ desessanti"ti atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaɱ kira tumhe bhikkhave sayanagatassa dhammaɱ desethāti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā sayanagatassa dhammaɱ desessatha. Netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya atha kho vataɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ vigarahitvā dhammiɱ kathaɱ katvā bhikkhu āmantesi, "na bhikkhave buddhaɱ vā dhammaɱ vā saɱghaɱ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti. Atha kho bhagavā taɱ bhikkhuɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ vigarahitvā dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Na sayanagatassa agilānassa dhammaɱ desessāmiti sikkhākaraṇīyā"ti.

2. Tena kho pana samayena bhikkhu sayanagatassa gilānassa dhammaɱ desetuɱ kukkuccāyantā na desenti. 1- Manussā ujjhayānti khīyanti vipācenti. "Kathaɱ hi nāma samaṇā sakyaputtiyā sayanagatassa gilānassa dhammaɱ na desessanti"ti. Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ atha kho te bhikkhu bhagavato etamatthaɱ ārodesuɱ. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhu āmantesi "anujānāmi bhikkhave sayanagatassa gilānassa dhammaɱ desetuɱ. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddideyyātha:

Na sayanagatassa agilānassa dhammaɱ desissāmiti sikkhāpadaɱ karaṇīyā'ti.

Na sayanagatassa agilānassa dhammo desetabbo yo anādariyaɱ paṭicca antamaso chamāyapi nipantassa agilānassa dhammaɱ deseti āpatti dukkaṭassa.

Anāpatti: asañcicca asatiyā ajānantassa gilānassa āpudāsu ummattakassa ādikammikassāti.
Catutthasikkhāpadaɱ

8. 7. 5

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu pallatthikāya nisinnassa dhammaɱ desenti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaɱ hi nāma chabbaggiyā bhikkhu pallatthikāya nisinnassa dhammaɱ desessanti"ti atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaɱ kira tumhe bhikkhave pallatthikāya nisinnassa dhammaɱ desethāti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā sayanagatassa dhammaɱ desessatha. Netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya atha kho vataɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ vigarahitvā dhammiɱ kathaɱ katvā bhikkhu āmantesi, "na bhikkhave buddhaɱ vā dhammaɱ vā saɱghaɱ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti. Atha kho bhagavā taɱ bhikkhuɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ vigarahitvā dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Na pallattikāya nisinnassa agilānassa dhammaɱ desessāmiti sikkhā karaṇīyā"ti.

2. Tena kho pana samayena bhikkhu pallattikāya gilānassa dhammaɱ desetuɱ kukkuccāyantā na desenti. 1- Manussā ujjhayānti khīyanti vipācenti. "Kathaɱ hi nāma samaṇā sakyaputtiyā sayanagatassa gilānassa dhammaɱ na desessanti"ti. Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ atha kho te bhikkhu bhagavato etamatthaɱ ārodesuɱ. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhu āmantesi "anujānāmi bhikkhave pallatthīkāya gilānassa dhammaɱ desetuɱ. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddideyyātha:

Na pallatthikāya nisinnassa agilānassa dhammo desetabbo yo anādariyaɱ paṭicca antamaso
Hatthapallattīkāya vā dussapallatthikāya vā nisinnassa agilānassa dhammaɱ deseti āpatti dukkaṭassa.

Anāpatti: asañcicca asatiyā ajānantassa gilānassa āpudāsu ummattakassa ādikammikassāti.
Pañcasikkhāpadaɱ

. 28. 7. 6

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu veṭhitasīsassa dhammaɱ desenti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaɱ hi nāma chabbaggiyā bhikkhu veṭhitasīsassa dhammaɱ desessanti"ti atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaɱ kira tumhe bhikkhave veṭhitasisassa dhammaɱ desethāti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā veṭhitasisassa dhammaɱ desessatha. Netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya atha kho vataɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ vigarahitvā dhammiɱ kathaɱ katvā bhikkhu āmantesi, "na bhikkhave buddhaɱ vā dhammaɱ vā saɱghaɱ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti. Atha kho bhagavā taɱ bhikkhuɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ vigarahitvā dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Na veṭhitasīsassa agilānassa dhammaɱ desessāmiti sikkhākaraṇīyā"ti.

2. Tena kho pana samayena bhikkhu veṭhitasīsassa gilānassa dhammaɱ desetuɱ kukkuccāyantā na desenti. 1- Manussā ujjhayānti khīyanti vipācenti. "Kathaɱ hi nāma samaṇā sakyaputtiyā veṭhisīsassa gilānassa dhammaɱ na desessanti"ti. Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ atha kho te bhikkhu bhagavato etamatthaɱ ārodesuɱ. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhu āmantesi "anujānāmi bhikkhave veṭhisīsassa gilānassa dhammaɱ desetuɱ. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddideyyātha:

Na vesīsassa nāma; kesantaɱ na dassāpetvā veṭhito hoti

Na vesīsassa agilānassa dhammo desetabbo yo anādariyaɱ paṭicca veṭhitasīsassa agilānassa dhammaɱ deseti āpatti dukkaṭassa;

Anāpatti: asañcicca asatiyā ajānantassa gilānassa kesantaɱ vivarāpetvā deseti, āpudāsu ummattakassa ādikammikassāti.

Chaṭṭhasikkhāpadaɱ

[BJT Page 546]

8. 7. 7

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu oguṇṭhitasassa dhammaɱ desenti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaɱ hi nāma chabbaggiyā bhikkhu oguṇṭhitasisassa dhammaɱ desessanti"ti atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaɱ kira tumhe bhikkhave oguṇṭhitasīsassa dhammaɱ desethāti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā oguṇṭhita sīsassa dhammaɱ desessatha. Netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya atha kho vataɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ vigarahitvā dhammiɱ kathaɱ katvā bhikkhu āmantesi, "na bhikkhave buddhaɱ vā dhammaɱ vā saɱghaɱ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti. Atha kho bhagavā taɱ bhikkhuɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ vigarahitvā dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Na oguṇṭhitasīsassa agilānassa dhammaɱ desessāmiti sikkhā karaṇīyā"ti.

2. Na [page 203] oguṇṭhitasīso nāma: sasīsaɱ pāruto vuccati.

3. Na oguṇṭhitasīsassa agilānassa dhammo desetabbo yo anādariyaɱ paṭicca oguṇṭhitasissa agilānassa dhammaɱ deseti āpatti dukkaṭassa.

Anāpatti: asañcicca asatiyā ajānantassa gilānassa sīsaɱ vivarāpetvā deseti, āpudāsu ummattakassa ādikammikassāti.

Sattama sikkhāpadaɱ
. 2
. 18. 7. 8

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu chamāya nisīditvā nisinnassa dhammaɱ desenti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaɱ hi nāma chabbaggiyā bhikkhu chamāya nisīditvā āsane nisinnassa dhammaɱ desessanti"ti atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaɱ kira tumhe bhikkhave chamāya nisīditvā āsane nisinnassa dhammaɱ desethāti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā chamāya nisīditvā āsane nisinnassa dhammaɱ desessatha. Netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya atha kho vataɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ vigarahitvā dhammiɱ kathaɱ katvā bhikkhu āmantesi, "na bhikkhave buddhaɱ vā dhammaɱ vā saɱghaɱ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti. Atha kho bhagavā taɱ bhikkhuɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ vigarahitvā dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Na chamāya nisīditvā āsano nisinnassa agilānassa dhammaɱ desessāmiti sikkhākaraṇīyā"ti.
2. Na chamāya nisīditvā āsane nisinnassa agilānassa dhammo desetabbo yo anādariyaɱ paṭicca chamāya nisīditvā āsane nisinnassa agilānassa dhammaɱ deseti āpatti dukkaṭassa.

Anāpatti: asañcicca asatiyā ajānantassa gilānassa kesantaɱ vivarāpetvā deseti, āpudāsu ummattakassa ādikammikassāti.

Aṭṭhasikkhāpadaɱ

8. 7. 9

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharata
Tavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu nice āsane nisīditvā ucce āsane nisinnassa dhammaɱ desenti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti "kathaɱ hi nāma chabbaggiyā bhikkhu nice āsane nisīditvā ucce āsane nisinnassa dhammaɱ desessanti"ti atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaɱ kira tumhe bhikkhave nīce āsane nasīditvā ucce āsane nisinnassa dhammaɱ desethāti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā nīce āsane nisīditvā ucce āsane nisinnassa dhammaɱ desessatha. Netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya atha kho vataɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ vigarahitvā dhammiɱ kathaɱ katvā bhikkhu āmantesi, "na bhikkhave buddhaɱ vā dhammaɱ vā saɱghaɱ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti. Atha kho bhagavā taɱ bhikkhuɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ vigarahitvā dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

[BJT Page 548]

2. Bhūtapubbaɱ bhikkhave bārāṇāsiyaɱ aññatarassa chapakassa pajāpati gabbhini ahosi. Atha kho bhikkhave sā chapaki taɱ chapakaɱ etadavoca. Gabbhanimhi ayyaputta icchāmi ambaɱ khāditu"nti. Natthi ambo1akālo ambassāti. Sacāhaɱ2- na labhissāmi marissamiti tena kho pana samayena rañño ambo dhuvaelo hoti. Atha kho bhikkhave so chapako yena so ambo tenupasaɱkami upasaɱkamitvā taɱ ambaɱ abhirūhitvā nilino acchi.

Atha kho bhikkhave rājā purohitena brāhmaṇena saddhiɱ yena so ambo tenupasaɱkami upasaɱkamitvā ucce āsane nisīdittavā mantaɱ pariyāpunāti. [page 204] atha kho bhikkhave tassa chapakassa etadahosi. Yāva adhammiko ayaɱ rājā yatra hi nāma ucce āsane nisīditvā mantaɱ pariyāpuṇissati, ayañca brāhmaṇo adhammiko yatra hi nāma nīce āsane nisīditvā ucce āsane nisinnassa mantaɱ vācessati. Ahañcamhi adhammiko yohaɱ itthiyā kāraṇā rañño ambaɱ avaharāmi. Sabbamidaɱ camarigatanti3- tattheva paripati. Na oguṇṭhitasīsassa agilānassa dhammaɱ desessāmiti sikkhā karaṇīyā"ti.

Ubho atthaɱ na jānnati ubho dhammaɱ na passare,
Yo cāyaɱ mantaɱ vāceti yo cādhammena'dhīyati.

Sālinaɱ odano bhunto suvimaɱsupasevano
Tasmā dhamme na vattāmi dhammo ariyehi vaṇṇito

Dharatthu taɱ dhanalābhaɱ yasalābhañca brāhmaṇa,
Yā vutti vinipāte na adhammacaraṇena vā.

Paribbaja mahābrahme pacantaññepi pāṇīno
Mā tvaɱ adhammo ācarito asmā kumbhamivābhīdā"ti.

4. Tadāpi me bhikkhave amanāpā nīce āsane nisīditvā ucce āsane nisinnassa mantaɱ vācetuɱ. Kimaṅga pana etarahi na amanāpā bhavissati nīce āsane nisīditvā ucce āsane nisinnassa dhammaɱ desetuɱ. Netaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya atha kho vataɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ vigarahitvā dhammiɱ kathaɱ katvā bhikkhu āmantesi, "na bhikkhave buddhaɱ vā dhammaɱ vā saɱghaɱ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti. Atha kho bhagavā taɱ bhikkhuɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ vigarahitvā dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Na nīce āsane nisīditvā ucce āsane nisinnassa agilānassa dhammaɱ desessāmiti sikakhā karaṇīyā'ti

5. Na nīce āsane nisīditvā ucce āsane nisinnassa agilānassa dhammo desetabbo yo anādariyaɱ paṭicca nīce āsane nisīditvā ucce āsane nisinnassa agilānassa dhammaɱ deseti āpatti dukkaṭassa.

Anāpatti: asañcicca asatiyā ajānantassa gilānassa sīsaɱ vivarāpetvā deseti, āpudāsu ummattakassa ādikammikassāti.

Navama sikkhāpadaɱ

1. Ambaɱ - machasaɱ,
2. Sace - machasaɱ
3. Carimaɱkataɱ - machasaɱ

[BJT Page 550]

8. 7. 10

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu ṭhitā nisinnassa dhammaɱ desenti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaɱ hi nāma chabbaggiyā bhikkhu ṭhitā nisinnassa dhammaɱ desessanti atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaɱ kira tumhe bhikkhave ṭhītā nisinnassa dhammaɱ desethāti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā ṭhitā nisinnassa dhammaɱ desessatha. Netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya atha kho vataɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ vigarahitvā dhammiɱ kathaɱ katvā bhikkhu āmantesi, "na bhikkhave buddhaɱ vā dhammaɱ vā saɱghaɱ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti. Atha kho bhagavā taɱ bhikkhuɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ vigarahitvā dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Na ṭhito nisinnassa agilānassa dhammaɱ desessāmiti sikkhākaraṇīyā"ti.

2. Na ṭhitena nisinnassa agilānassa dhammo desetabbo yo anādariyaɱ paṭicca ṭhito nisinnassa agilānassa dhammaɱ deseti āpatti dukkaṭassa.

Anāpatti: asañcicca asatiyā ajānantassa gilānassa kesantaɱ vivarāpetvā deseti, āpudāsu ummattakassa ādikammikassāti.

Dasamasikkhāpadaɱ

8. 7. 11

1. [page 205] tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu pacchato gacchantā purato gacchantassa dhammaɱ desenti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaɱ hi nāma chabbaggiyā bhikkhu pacchato gacchantā purato gacchatannassa dhammaɱ desessanti"ti atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaɱ kira tumhe bhikkhave pacchato gacchantā purato pacchantassa dhammaɱ desethāti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā chamāya nisīditvā āsane nisinnassa dhammaɱ desessatha. Netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya atha kho vataɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ vigarahitvā dhammiɱ kathaɱ katvā bhikkhu āmantesi, "na bhikkhave buddhaɱ vā dhammaɱ vā saɱghaɱ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti. Atha kho bhagavā taɱ bhikkhuɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ vigarahitvā dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Na pacchato gacchanto purato pacchantassa agilānassa dhammaɱ desessāmiti sikkhākaraṇīyā
2. Na paccato gacchantena purato gacchantassa agilānassa dhammo desetabbo yo anādariyaɱ paṭicca pacchato gacchanto purato gacchantassa dhammaɱ deseti āpatti dukkaṭassa.

3. Anāpatti: asañcicca asatiyā ajānantassa gilānassa kesantaɱ vivarāpetvā deseti, āpudāsu ummattakassa ādikammikassāti.

Ekādasamasikkhāpadaɱ

8. 7. 12

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu uppathena gacchantā pathena gacchantassa dhammaɱ desenti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaɱ hi nāma chabbaggiyā bhikkhu uppathena gacchantā pathena gacchantassa dhammaɱ desessanti"ti atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaɱ kira tumhe bhikkhave uppathena gacchantā pathena gacchantassa dhammaɱ desethāti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā uppathena gacchantā pathena gacchantassa dhammaɱ desessatha netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya atha kho vataɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ vigarahitvā dhammiɱ kathaɱ katvā bhikkhu āmantesi, "na bhikkhave buddhaɱ vā dhammaɱ vā saɱghaɱ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti. Atha kho bhagavā taɱ bhikkhuɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ vigarahitvā dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Na uppathena gacchanto pathena gaccantassa agilānassa dhammaɱ desessāmiti sikkhākaraṇīyā"ti.
2. Na uppathena gacchantena pathena gacchantassa agilānassa dhammo desetabbo yo anādariyaɱ paṭicca uppathena gacchanto pathena gacchantassa agilānassa dhammaɱ deseti āpatti dukkaṭassa.

Anāpatti: asañcicca asatiyā ajānantassa gilānassa kesantaɱ vivarāpetvā deseti, āpudāsu ummattakassa ādikammikassāti.

Dvādasamasikkhāpadaɱ

[BJT Page 552]

8. 7. 13

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu ṭhitā uccārampi passāvampi karonti ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti "kathaɱ hi nāma chabbaggiyā bhikkhu ṭhītā uccārampi passāvampi karotti atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaɱ kira tumhe bhikkhave ṭhītā uccārampi passāvampi karonti saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā ṭhitā uccārampi passāvampi karonti netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya atha kho vataɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanā yamahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ vigarahitvā dhammiɱ kathaɱ katvā bhikkhu āmantesi, "na bhikkhave buddhaɱ vā dhammaɱ vā saɱghaɱ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti. Atha kho bhagavā taɱ bhikkhuɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ vigarahitvā dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Na ṭhito agilāno accāraɱ vā passāvaɱ vā karissāmiti sikkhā karaṇīyā"ti.

2. Na ṭhitena agilānena uccāro vā passāvo vā kātabbo yo anādariyaɱ paṭicca ṭhito agilāno uccāraɱ vā passāvaɱ vā karoti āpatti dukkaṭassa.

Anāpatti: asañcicca asatiyā ajānantassa gilānassa kesantaɱ vivarāpetvā deseti, āpudāsu ummattakassa ādikammikassāti.

Terasamasikkhāpadaɱ

8. 7. 14

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu harite uccārampi passāvampi kheḷampi karoti ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te . 9Ujjhāyanti khiyanti vipācenti; "kathaɱ hi nāma chabbaggiyā bhikkhu harite accārampi passāvampi kheḷampi karonti atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaɱ kira tumhe bhikkhave harite uccārampi. 9Passāvampi kheḷampi karonti saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā harite uccārampi passāvampi kheḷampi karonti netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya atha kho vataɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ vigarahitvā dhammiɱ kathaɱ katvā bhikkhu āmantesi, "na bhikkhave buddhaɱ vā dhammaɱ vā saɱghaɱ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti. Atha kho bhagavā taɱ bhikkhuɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassadhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ vigarahitvā dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:
Na harite agilāno uccāraɱ vā passāvaɱ vā kheḷaɱ vā karissāmiti sikkhā karaṇīyā"ti.
2. Na harite agālānena uccāro vā passāvo vā kheḷo vā kātabbo yo anādariyaɱ paṭicca harite agilāno uccāraɱ vā passaɱ vā kheḷaɱ vā karoti āpatti dukkaṭassa.

Anāpatti: asañcicca asatiyā ajānantassa gilānassa appaharite kato haritaɱ ottharati, āpudāsu ummattakassa ādikammikassāti.

Cuddasamasikkhāpadaɱ

8. 7. 15

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu udake uccārampi passāvampi kheḷampi karonti manussā ujdhāyanti khiyanti vipācenti. [page 206] "kathaɱ hi nāma samaṇā sakyaputtiyā udake uccārampi passāvampi kheḷampi karissati seyyathāpi gihī kāmabhogino"ti

[BJT Page 554]

2. Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujdhayantānaɱ khiyantānaɱ vipācentānaɱ. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti "kathaɱ hi nāma chabbaggiyā bhikkhu udake uccārampi passāvampi kheḷampi karissanti"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhusaɱghaɱ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaɱ kira tumhe bhikkhave udake uccārampi passāvampi khelampi karothāti. Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ kathaɱ hi nāma tumhe moghapurisā udake uccārampi passāvampi kheḷampi karissatha. Netaɱ moghapurisā appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya atha kho vataɱ moghapurisa, appasannānaɱ ceva appasādāya pasannānaɱ ca ekaccānaɱ aññathattāyāti. Atha kho taɱ bhagavā bhikkhuɱ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ vigarahitvā dhammiɱ kathaɱ katvā bhikkhu āmantesi, "na bhikkhave buddhaɱ vā dhammaɱ vā saɱghaɱ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti. Atha kho bhagavā taɱ bhikkhuɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saɱgaṇīkāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ vigarahitvā dhammiɱ kathaɱ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saɱghasuṭṭhutāya saɱghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya pesalānaɱ bhikkhunaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasantānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Na udake uccāraɱ vā passāvaɱ vā kheḷaɱ vā karissāmiti sikkhākaraṇīyā"ti.

Evañcidaɱ bhagavatā bhikkhunaɱ sikkhāpadaɱ paññattaɱ hoti.

3. Tena kho pana samayena gilānā bhikkhu udake uccārampi passāvampi kheḷampi kātuɱ kukkuccāyanti. Bhagavato etamatthaɱ ārocesuɱ. Atha kho bhagavā etasmiɱ nidāne pakaraṇe dhammiɱ kathaɱ katvā bhikkhu āmantesi. "Anujānāmi bhikkhave gilānena bhikkhunā udake uccārampi passāvampi kheḷampi kātuɱ. Evañca pana bhikkhave imaɱ sikkhādaɱ uddiseyyātha:

Na udake agilāno uccāraɱ vā passāvaɱ vā kheḷaɱ vā karissāmiti sikkhā karaṇīyā'ti.

2. Na udake agilānena uccāro vā passāvo vā kheḷo vā kātabbo. Yo anādariyaɱ paṭicca udake agilāno uccāraɱ vā passāvaɱ vā kheḷaɱ vā karoti āpatti dukkaṭassa.

Anāpatti: asañcicca asatiyā ajānantassa gilānassa thale kato udakaɱ ottharati, āpudāsu ummattakassa ādikammikassāti.

Paṇṇarasama sikkhāpadaɱ
Pādukāvaggo sattāmo

[BJT Page 556]

Parimaṇḍalaɱ paṭicchantaɱ susaɱvutokkhittacakkhunā
Ukkhittujjagaghikappasaddota yo ceva pacālanā

Khamha oguṇṭhitā ceva kuṭipallatthikāya ca,
Sakkaccaɱ pattasaññi ca samasupasamatittikaɱ.

Sakkaccaɱ pantasaññi ca sapadāna samasupakaɱ
Thupato ca paṭicchannaɱ viññattujjhānasaññinā.

Na mahantaɱ maṇḍalaɱ dvāraɱ sabbaɱ hatthaɱ na byāhare,
Ukkhepo chedanaɱ gaṇḍaɱ dhunaɱ sitthāvakārakaɱ

Jivhānicchārakaɱ ceva capu ssuru surena ca,
Hattho patto ca oṭṭho ca sāmisañca sasitthakaɱ

Chattapāṇīssa saddhammaɱ na desenti tathāgatā,
Icceva daṇḍapāṇīssa satthaāyudhapāṇīnaɱ.

Pādukopāhanā ceva yāna seyyagatassa ca,
Pallatthikā nisinnassa veṭhitoguṇṭhitassa ca

Chamā nīcāsane ṭhānaɱ pacchato uppathena ca.
Ṭhitakena na kātabbaɱ harite udakamhi cāti.

Tesaɱ vaggānaɱ uddānaɱ

Parimaṇḍalaɱ ujjagghi khamhaɱ sakkaccameva ca,
Kabaḷāsuru surū ceva pādukena ca sattamāti.

Paññattā atidevena gotamena yasassinā,
Sāvake sikkhanatthāya pañcasattati sekhiyāti

Uddiṭṭhā kho āyasmanto sekhīyā dhammā. Tatthāyasmante pucchāmi kaccittha parisuddhā. Dutiyampi pucchāmi kacavitvā parisuddhā. Tatiyampi pucchāmi kaccittha parisuddhā, parisuddhetthāyasmanno tasmā tuṇhī evametaɱ dhārayāmiti

Sekhiyā

[BJT Page 558]
[page 207]
Ime kho panāyasmanto satta adhikaraṇasamathā dhammā uddesaɱ āgacchanti.

1. Uppannupannānaɱ adhikaraṇānaɱ samathāya vupasamāya sammukhāvinayo dātabbo, sativinayo dātabbo, amūḷhavinayo dātabbo, paṭiññāya kāretabbaɱ, yebhuyyasikā, tassapāpiyyasikā1 tiṇavatthārakoti.

2. Uddiṭṭhā kho āyasmanto satta adhikaraṇasamathā dhammā. Tatthāyasmante pucchāmi kaccittha parisuddhā. Dutiyampi pucchāmi kacavitvā parisuddhā. Tatiyampi pucchāmi kaccittha parisuddhā, parisuddhetthāyasmanno tasmā tuṇhī evametaɱ dhārayāmiti

Adhikaraṇasamathā.

3. Uddiṭṭhaɱ kho āyasmanto nidānaɱ, uddiṭṭhā cattāro pārājikā dhammā. Uddiṭṭhā terasa saṅghādisesā dhammā. Uddiṭṭhā dve aniyatā dhammā. Uddiṭṭhā tiɱsa nissaggiyā pācittiyā dhammā. Uddiṭṭhā dve navuti pāvittiyā dhammā addiṭṭhā cattāro pāṭidesanīyā dhammā. Uddiṭṭhā sekhīyā dhammā. Addiṭṭhā satta adhikaraṇasamathā dhammā. Ettakaɱ tassa bhagavato suttāgataɱ suttapariyāpannaɱ anvaddhamāsaɱ uddesaɱ āgacchati, tattha sabbeheva samaggehi sammodamānehi avivadamānehi sikkhitabbanti.

Bhikkhuvibhaṅgo2- niṭṭhito.

1. Tassapāpisikā - machasaɱ
2. Mahāvibhaɱgo - machasaɱ

[BJT Vol V-2-2] [\z Vin /] [\w IIb /]
[BJT Page 002]
[PTS Vol V - 4] [\z Vin /] [\f IV /]
Vinayapiṭake

Pācittiyapāḷi

Bhikkhuna4)
[page 211]
Bhaṅgo

Pārājikakaṇḍo

Namosaheto sammā sambuddhassa

1. 1

Paṭhamapārājikaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sāḷho migāranattā bhikkhunīsaṅghassa vihāraɱ kattukāmo hoti. Atha kho sāḷho migāranattā bhikkhuniyo upasaṅkamitvā etadavoca: icchāmahaɱ ayye bhikkhunīsaṅghassa vihāraɱ kātuɱ, detha me navakammikaɱ bhikkhuninti. Tena kho pana samayena catasso bhaginiyo bhikkhunīsu pabbajitā honti nandā nandavatī sundarīnandā thullanandāti. Tāsu sundarīnandā bhikkhunī taruṇapabbajitā hoti, 1 abhirūpā dassanīyā pāsādikā paṇḍitā vyattā medhāvinī dakkhā analasā tatrūpāyāya vimaɱsāya samannāgatā alaɱ kātuɱ alaɱ saɱvidhātuɱ. Atha kho bhikkhunīsaṅgho sundarīnandaɱ bhikkhuniɱ sammannitvā sāḷhassa migāranattuno navakammikaɱ adāsi. Tena kho pana samayena sundarīnandā bhikkhunī sāḷhassa migāranattuno nivesanaɱ abhikkhaṇaɱ gacchati. Vāsiɱ detha pharasuɱ2 detha kuṭhāriɱ detha kuddālaɱ, 3 detha nikhādanaɱ dethāti. Sāḷehāpi migāranattā bhikkhunūpassayaɱ abhikkhaṇaɱ gacchati katākataɱ jānituɱ. Te abhiṇhadassanena paṭibaddhacittā ahesuɱ. Atha kho sāḷho migāranattā sundarīnandaɱ bhikkhuniɱ dusetuɱ okāsaɱ alabhamāno etadevatthāya bhikkhunīsaṅghassa bhattaɱ akāsi. Atha kho sāḷho migāranattā bhattagge āsanaɱ paññāpento ettikā bhikkhuniyo ayyāya sundarīnandāya buḍḍhatarāti ekamantaɱ āsanaɱ paññāpesi, ettikā navakatarāti ekamantaɱ āsanaɱ paññāpesi, paṭicchanne okāse nikūṭe sundarīnandāya [page 212] bhikkhuniyā āsanaɱ paññāpesi. Yathā therā bhikkhuniyo jāneyyuɱ navakānaɱ bhikkhunīnaɱ santike nisinnāti, navakāpi bhikkhuniyo jāneyyuɱ therānaɱ bhikkhunīnaɱ santike nisinnāti.

1. Taruṇapabbajitā abhirūpā hoti - machasaɱ
2. Parasuɱ - machasaɱ
3. Kudālaɱ - machasaɱ

[BJT Page 004]

2. Atha kho sāḷho migāranattā bhikkhunīsaṅghassa kālaɱ ārocāpesi, kālo ayye niṭṭhitaɱ bhattanti. Sundarīnandā bhikkhunī sallakkhetvā na bahukato sāḷho migāranattā bhikkhunīsaṅghassa bhattaɱ akāsi. Maɱ so dusetukāmo, sacāhaɱ gamissāmi vissaro me bhavissatīti antevāsiniɱ1 bhikkhuniɱ āṇāpesi, gaccha me piṇḍapātaɱ nīhara, yo ca2 maɱ pucchati gilānāti paṭivedehīti. Evaɱ ayyeti kho sā bhikkhunī sundarīnandāya bhikkhuniyā paccassosi.

3. Tena kho pana samayena sāḷho migāranattā bahidivārakoṭṭhake ṭhito hoti sundarīnandaɱ bhikkhuniɱ paṭipucchanto "kahaɱ ayye ayyā sundarīnandā"ti. Kahaɱ ayye ayyā sundarīnandā"ti evaɱ vutte sundarīnandāya bhikkhuniyā antevāsinī bhikkhunī sāḷhaɱ migāranattāraɱ etadavoca gilānā āvuso piṇḍapātaɱ nīharissāmīti. Atha kho sāḷho sundarīnandāya kāraṇāti. Manusse āṇāpetvā bhikkhunīsaṅghaɱ bhattena parivisathāti vatvā yena bhikkhunūpassayo tenupasaṅkami.

4. Tena kho pana samayena sundarīnandā bhikkhunī bahārāmakoṭṭhake ṭhitā hoti sāḷhaɱ migāranattāraɱ patimānentī, addasā kho sundarīnandā bhikkhunī sāḷhaɱ migāranattāraɱ duratova āgacchantaɱ disvānaɱ upassayaɱ pavisitvā sasīsaɱ pārupitvā mañcake nipajji. Atha kho sāḷho migāranattā yena sundarīnandā bhikkhunī tenupasaṅkami, upasaṅkamitvā sundarīnandaɱ bhikkhuniɱ etadavoca: kinte ayye aphāsu kissa nipannāsīti. Evañehataɱ āvuso hoti yā anicchantaɱ3 icchatīti. Kyāhaɱ taɱ ayye na icchissāmi. Apicāhaɱ okāsaɱ na labhāmi taɱ dūsetunti. Avassuto avassutāya sundarīnandāya bhikkhuniyā kāyasaɱsaggaɱ samapajji.

5. Tena kho pana samayena aññatarā bhikkhunī jarādubbalā caraṇagilānā sundarīnandāya bhikkhuniyā avidūre nisinnā4 hoti. Addasā kho sā bhikkhunī sāḷhaɱ migāranattāraɱ avassutaɱ avassutāya sundarīnandāya bhikkhuniyā kāyasaɱsaggaɱ samapajjantaɱ, disvāna ujjhāyati khīyati vipāceti: "kathaɱ hi nāma ayyā sundarīnandā avassutā avassutassa purisapuggalassa kāyasaɱsaggaɱ sādiyissatīti.

1. Antevāsiɱ, sīmu[i,] sī[i,]
2. Yece - machasaɱ
3. Anicchitaɱ - sīmu
4. Nipantā - machasaɱ

[BJT Page 06]

6. [page 213] atha kho sā bhikkhunī bhikkhunīnaɱ etamatthaɱ ārocesi: yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā upajjhāyanti khīyanti, vipācenti. "Kathaɱ hi nāma ayyā sundarīnandā avassutā avatassussa purisapuggalassa kāyasaɱsaggaɱ sādiyissatī"ti atha kho tā bhikkhuniyo bhikkhūnaɱ etamatthaɱ ārocesuɱ. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma sundarīnandā bhikkhunī avassutā avassutassa purisapuggalassa. Kāyasaɱsaggaɱ sādiyissatī"ti. Atha kho te bhikkhu1 bhagavato etamatthaɱ ārocesuɱ.

7. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaṅghaɱ sannipātāpetvā bhikkhu paṭipucchi: saccaɱ kira bhikkhave sundarīnandā bhikkhunī avassutā avassutassa purisapuggalassa kāyasaɱsaggaɱ sādiyīti2. Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ3 bhikkhave sundarīnandāya bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. "Kathaɱ hi nāma bhikkhave sundarīnandā bhikkhunī avassutā avassutassa purisapuggalassa kāyasaɱsaggaɱ sādiyissatīti netaɱ bhikkhave appasantānaɱ vā pasādāya bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā sundarīnandaɱ bhikkhunīɱ anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā4 saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa5 santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhūnaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

8. Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ6 pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

1. Sundarīnandaɱ bhikkhuniɱ anekapariyāyena vigarahitvā - machasaɱ ina dissate.
2. Sādiyatīti - syā
3. Ananucchavikaɱ - machasaɱ
4. Asantuṭṭhitāya - machasaɱ
5. Appicchatāya - machasaɱ
6. Appasannānaɱ vā sīmu 2.

[BJT Page 08]

Yā pana bhikkhunī avassutā avassutassa purisapuggalassa adhakkhakaɱ ubbhajāṇumaṇaḍalaɱ āmasanaɱ vā parāmasanaɱ vā gahaṇaɱ vā chupanaɱ vā patipīḷanaɱ vā sādiyeyya, ayampi pārājikā hoti asaɱvāsā, ubbhajāṇumaṇḍalikāti.

9. [page 214] yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti1 bhikkhunī, bhikkhācariyaɱ ajjhūpagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Avassutā nāma: sārattā apekkhavatī2 paṭibaddhacittā.

Avassuto nāma: sāratto apekkhavā paṭibaddhacitto.

Purisapuggalo nāma: manussapuriso, na yakkho na peto na tiracchānagato viññū paṭibalo kāyasaɱsaggaɱ samāpajjituɱ.

Adhakkhakantī: heṭṭhakkhakaɱ.

Ubbhajāṇumaṇḍalanti: uparijāṇumaṇḍalaɱ.

Āmasanaɱ nāma: āmaṭṭhamattaɱ.

Parāmasanaɱ nāma: itocito ca sañcopanaɱ.

Gahaṇaɱ nāma: gahitamattaɱ.

Chupanaɱ nāma: phuṭṭhamasañcopanaɱ.Naɱ vā sādiyeyyātī: aṅgaɱ gahetvā nippīḷanaɱ sādiyati.

1. Bhikkhikāti - machasaɱ
2. Apekkhava - sī[i] sīmu[i]

[BJT Page 010]

Pārājikā hotīti: seyyathāpi puriso sīsacchinno abhabbo tena sarīrabandhanena jīvituɱ, evameva bhikkhunī avassutā avassutassa purisapuggalassa adhakkhakaɱ ubbhajāṇumaṇḍalaɱ āmasanaɱ vā parāmasanaɱ vā gahaṇaɱ vā chupanaɱ vā patipīḷanaɱ vā sādiyantī assamaṇī hoti asakyadhītā. Tena vuccati pārājikā hotīti.

Asaɱvāsāti: saɱvāso nāma ekakammaɱ ekuddeso samasikkhatā eso saɱvāso nāma. So tāya saddhiɱ natthi, tena vuccati asaɱvāsāti.

Ubhato avassute adhakkhakaɱ ubbhajāṇumaṇḍalaɱ kāyena kāyaɱ āmasati āpatti pārājikassa. Kāyena kāyapaṭibaddhaɱ āmasati āpatti thullaccayassa. Kāyapaṭibaddhena kāyaɱ āmasati āpatti thullaccayassa. Kāyapaṭibaddhena kāyapaṭibaddhaɱ āmasati āpatti dukkaṭassa. Nissaggiyena kāyaɱ [page 215] āmasati āpatti dukkaṭassa. Nissaggiyena kāyapaṭibaddhaɱ āmasati āpatti dukkaṭassa. Nissaggiyena nissaggiyaɱ āmasati āpatti dukkaṭassa. Ubbhakkhakaɱ adhojāṇumaṇḍalaɱ kāyena kāyaɱ āmasati āpatti thullaccayassa. Kāyena kāyapaṭibaddhaɱ āmasati āpatti dukkaṭassa. Kāyapaṭibaddhena kāyaɱ āmasati āpatti dukkaṭassa. Kāyapaṭibaddhena kāyapaṭibaddhaɱ āmasati āpatti dukkaṭassa. Nissaggiyena kāyaɱ āmasati āpatti dukkaṭassa. Nissaggiyena kāyapaṭibaddhaɱ āmasati āpatti dukkaṭassa. Nissaggiyena nissaggiyaɱ āmasati āpatti dukkaṭassa.

Ekato avassute adhakkhakaɱ ubbhajāṇumaṇḍalaɱ kāyena kāyaɱ āmasati āpatti thullaccayassa. Kāyena kāyapaṭibaddhaɱ āmasati āpatti dukkaṭassa. Kāyapaṭibaddhena kāyaɱ āmasati dukkaṭassa. Kāyapaṭibaddhena kāyapaṭibaddhaɱ āmasati āpatti dukkaṭassa. Nissaggiyena kāyaɱ āmasati āpatti dukkaṭassa. Nissaggiyena kāyapaṭibaddhaɱ āmasati āpatti dukkaṭassa. Nissaggiyena nissaggiyaɱ āmasati āpatti dukkaṭassa. Ubbhakkhakaɱ adhojāṇumaṇḍalaɱ kāyena kāyaɱ āmasati āpatti dukkaṭassa. Kāyena kāyapaṭibaddhaɱ āmasati āpatti dukkaṭassa. Kāyapaṭibaddhena kāyaɱ āmasati āpatti dukkaṭassa. Kāyapaṭibaddhena kāyapaṭibaddhaɱ āmasati āpatti dukkaṭassa. Nissaggiyena kāyaɱ āmasati āpatti dukkaṭassa. Nissaggiyena kāyapaṭibaddhaɱ āmasati āpatti dukkaṭassa. Nissaggiyena nissaggiyaɱ āmasati āpatti dukkaṭassa.

[BJT Page 012]

Ekato avassute yakkhassa vā petassa vā paṇḍakassa vā tiracchānagatamanussaviggahassa vā
Adhakkhakaɱ ubbhajāṇumaṇḍalaɱ kāyena kāyaɱ āmasati āpatti
Thullaccayassa. Kāyena kāyapaṭibaddhaɱ āmasati āpatti dukkaṭassa. Kāyapaṭibaddhena kāyapaṭibaddhaɱ āmasati āpatti dukkaṭassa.
Kāyapaṭibaddhena kāyapaṭibaddhaɱ āmasati āpatti dukkaṭassa.
Nissaggiyena kāyaɱ āmasati āpatti dukkaṭassa. Nissaggiyena kāyapaṭibaddhaɱ āmasati āpatti dukkaṭassa. Nissaggiyena nissaggiyaɱ āmasati āpatti dukkaṭassa. Ubbhakkhakaɱ adhojāṇumaṇḍalaɱ kāyena kāyaɱ āmasati āpatti dukkaṭassa. Kāyena kāyapaṭibaddhaɱ āmasati āpatti dukkaṭassa. Kāyapaṭibaddhena kāyaɱ āmasati āpatti dukkaṭassa. Kāyapaṭibaddhena kāyapaṭibaddhaɱ āmasati āpatti dukkaṭassa. Nissaggiyena kāyaɱ āmasati āpatti dukkaṭassa. Nissaggiyena kāyapaṭibaddhaɱ āmasati āpatti dukkaṭassa. Nissaggiyena nissaggiyaɱ āmasati āpatti dukkaṭassa.

Ekato avassute adhakkhakaɱ ubbhajāṇumaṇḍalaɱ kāyena kāyaɱ āmasati āpatti dukkaṭassa. Kāyena kāyapaṭibaddhaɱ āmasati āpatti dukkaṭassa. Kāyapaṭibaddhena kāyaɱ āmasati dukkaṭassa. Kāyapaṭibaddhena kāyapaṭibaddhaɱ āmasati āpatti dukkaṭassa. Nissaggiyena kāyaɱ āmasati āpatti dukkaṭassa. Nissaggiyena kāyapaṭibaddhaɱ āmasati āpatti dukkaṭassa. Nissaggiyena nissaggiyaɱ āmasati āpatti dukkaṭassa. Ubbhakkhakaɱ adhojāṇumaṇḍalaɱ kāyena kāyaɱ āmasati āpatti dukkaṭassa. Kāyena kāyapaṭibaddhaɱ āmasati āpatti dukkaṭassa. Kāyapaṭibaddhena kāyaɱ āmasati āpatti dukkaṭassa. Kāyapaṭibaddhena kāyapaṭibaddhaɱ āmasati āpatti dukkaṭassa. Nissaggiyena kāyaɱ āmasati āpatti dukkaṭassa. Nissaggiyena kāyapaṭibaddhaɱ āmasati āpatti dukkaṭassa. Nissaggiyena nissaggiyaɱ āmasati āpatti dukkaṭassa.

Anāpatti: asañcicca, asatiyā, ajānattiyā, asādiyantiyā, ummattikāya, khittacittāya, vedanaṭṭāya, ādikammikāyāti.

Paṭhamapārājikaɱ niṭṭhitaɱ1

1. Samattaɱ - machasaɱ.

[BJT Page 014]

01. 2

[page 216] dutiyapārājikaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sundarīnandā bhikkhunī sāḷhena migāranattunā gabbhinī hoti. Yāva gabbho taruṇo ahosi tāvacchādesi. Paripakke gabbhe vibbhamitvā vijāyi. Bhikkhuniyo thullanandaɱ bhikkhuniɱ etadavocuɱ. Sundarīnandā kho ayye aciravibbhantā vijātā. Kacci no sā bhikkhunīyeva samānā gabbhinīti. Evaɱ ayyeti. Kissa pana tvaɱ ayye jānaɱ pārājikaɱ dhammaɱ ajjhāpannaɱ bhikkhuniɱ nevattanā paṭicodesi, na gaṇassa ārocesīti. Yo etissā avaṇṇo mayheso avaṇṇo, yā etissā akitti, mayhesā akitti, yo etissā ayaso mayheso ayaso, yo etissā alābho mayheso alābho, kyāhaɱ ayye attano avaṇṇaɱ attano akittiɱ attano ayasaɱ attano alābhaɱ paresaɱ ārocessāmīti.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma ayyā thullanandā jānaɱ pārājikaɱ dhammaɱ ajjhāpannaɱ bhikkhuniɱ nevattanā paṭicodessati na gaṇassa ārocessatī"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave thullanandā bhikkhunī jānaɱ pārājikaɱ dhammaɱ ajjhāpannaɱ bhikkhuniɱ nevattanā paṭicodesi. Na gaṇassa ārocesīti. Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave thullanandāya bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave thullanandā bhikkhunī jānaɱ pārājikaɱ dhammaɱ ajjhāpannaɱ bhikkhuniɱ nevattanā paṭicodessati. Na gaṇassa ārocessati. Netaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā thullanandaɱ bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.
Yā pana bhikkhunī jānaɱ pārājikaɱ dhammaɱ ajjhāpannaɱ bhikkhuniɱ nevattanā paṭicodeyya na gaṇassa āroceyya, yadā ca sā ṭhitā vā assa cutā vā nāsitā vā avasaṭā vā sā pacchā evaɱ vadeyya: pubbecāhaɱ ayye aññāsiɱ etaɱ bhikkhuniɱ evarūpā ca evarūpā ca sā bhaginīti [page 217] no ca kho attanā paṭicodessaɱ na gaṇassa ārocessantī. Ayampi pārājikā hoti asaɱvāsā vajjapaṭicchādikāni.

[BJT Page 016]

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.

Jānāti nāma: sāmaɱ vā jānāti, aññe vā tassā ārocenti, sā vā āroceti.

Pārājikaɱ dhammaɱ ajjhāpannanti: aṭṭhannaɱ pārājikānaɱ aññataraɱ pārājikaɱ ajjhāpannaɱ.

Nevattanā paṭicodeyyāti: na sayaɱ codeyya.

Na gaṇassa āroceyyāti: na aññāsaɱ bhikkhunīnaɱ āroceyya.

Yadā ca sā ṭhitā vā assa cutā vāti: ṭhitā nāma saliṅge ṭhitā vuccati, cutā nāma: kālakatā1 vuccati, nāsitā nāma: sayaɱ vā vibbhantā hoti aññehi vā nāsitā, avasaṭā nāma: titthāyatanaɱ saṅkantā vuccati.

Sā pacchā evaɱ vadeyya: pubbevāhaɱ ayye aññāsiɱ etaɱ bhikkhuniɱ evarūpā ca evarūpā ca sā bhaginīti.

No ca kho attanā paṭicodessanti: na sayaɱ vā codessaɱ.

Na gaṇassa ārocessanti: na aññāsaɱ bhikkhunīnaɱ ārocessaɱ.

Ayampīti: purimāyo upādāya vuccati.

Pārājikā hotīti: seyyathāpi nāma paṇḍupalāso bandhanā pavutto2 abhabbo haritattāya evameva bhikkhunī jānaɱ pārājikaɱ dhammaɱ ajjhāpannaɱ bhikkhuniɱ nevattanā paṭicodessāmi na gaṇassa ārocessāmiti dhuraɱ nikkhittamatte assamaṇī hoti asakyadhitā tena vuccati pārājikā hotīti.

Asaɱvāsāti: saɱvāso nāma: ekakammaɱ ekuddeso samasikkhatā eso saɱvāso nāma. So tāya saddhiɱ natthi tena vuccati asaɱvāsāti.

1. Kālaṅkatā -machasaɱ
2. Pamutto sīmu[i] sīmu[ii]

[BJT Page 018]

Anāpatti: saṅghassa bhaṇḍanaɱ vā kalaho vā viggaho vā vivādo vā bhavissatīti nāroceti, saṅghabhedo vā saṅgharājī vā bhavissatīti nāroceti, ayaɱ kakkhaḷā pharūsā jīvitantarāyaɱ vā brahmacariyantarāyaɱ vā karissatīti nāroceti, aññā patirūpā bhikkhuniyo apassanti nāroceti, nacchādetukāmā nāroceti, paññāyissati sakena kammenāti nāroceti, ummattikāya, khittacittāya, vedanaṭṭāya, ādikammikāyāti.

Dutiyapārājikaɱ niṭṭhitaɱ.

1. 3

[page 218] tatiyapārājikaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandā bhikkhunī samaggena saṅghena ukkhittaɱ ariṭṭhaɱ bhikkhuɱ gaddhabādhipubbaɱ anuvattati.
Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācentī "kathaɱ hi nāma ayyā thullanandā samaggena saṅghena ukkhittaɱ ariṭṭhaɱ bhikkhuɱ gaddhabādhipubbaɱ anuvattissatī tī. Saccaɱ kira bhikkhave thullanandā bhikkhunī samaggena saṅghena ukkhittaɱ ariṭṭhaɱ bhikkhuɱ gaddhabādhipubbaɱ anuvattatī,tī. Saccaɱ bhagavā,vigarahi buddho bhagavā pe kathaɱ hi nāma bhikkhave thullanandā bhikkhunī samaggena saṅgena ukkhittaɱ ariṭṭhaɱ gaddhabādhipubbaɱ anuvattissatī, saccaɱ kira bhikkhave netaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā thullanandaɱ bhikkhuniɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

Yā pana bhikkhunī samaggena saṅghena ukkhittaɱ bhikkhuɱ dhammena vinayena satthusāsanena anādaraɱ appatikāraɱ akatasahāyaɱ tamanuvatteyya. Sā bhikkhunī bhikkhunīhi evamassa vacanīyā: eso kho ayye, bhikkhu samaggena saṅghena ukkhitto dhammena vinayena satthusāsanena, anādaro appatikāro akatasahāyo māyye etaɱ bhikkhuɱ anuvattīti. Evañca sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya. Sā bhikkhunī bhikkhunīhi yāvatatiyaɱ samanubhāsitabbā tassa paṭinissaggāya. Yāvatatiyañce samanubhāsiyamānā taɱ paṭinissajjeyya, iccetaɱ kusalaɱ, no ce paṭinissajjeyya, ayampi pārājikā hoti asaɱvāsā. Ukkhittānuvattikāti.

1. Thullanandā bhikkhunī - sīmu.

[BJT Page 020]

2. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Atthe

Samaggo nāma: saṅgho samānasaɱvāsako samānasīmāyaɱ ṭhito.

Ukkhitto nāma: āpattiyā adassane vā appaṭikamme vā diṭṭhiyā appaṭinissagge vā ukkhitto.

Dhammena vinayenāti: yena dhammena yena vinayena.

Satthusāsanenāni: jinasāsanena buddhasāsanena.

Anādaro nāma: saṅghaɱ vā gaṇaɱ vā puggalaɱ vā kammaɱ vā nādiyati.

Appatikāro nāma: ukkhitto anosārito.

[page 219] akatasahāyo nāma: samānasaɱvāsakā bhikkhū vuccanti sahāyā so tehi saddhiɱ natthi tena vuccati akatasahāyoti.

Tamanuvatteyyāti: yaɱdiṭṭhiko so hoti yaɱkhantiko yaɱruciko sāpi taɱdiṭṭhikā hoti taɱ khantikā taɱ rucikā.

Sā bhikkhunīti: yā sā ukkhittānuvattikā bhikkhunī.

Bhikkhunīhīti: aññāhi bhikkhunīhi yā passanti yā suṇanti tāhi vattabbā, "eso kho ayye bhikkhu samaggena saṅghena ukkhitto dhammena vinayena satthusāsanena anādaro appatikāro akatasahāyo māyye etaɱ bhikkhuɱ anuvatti"ti.
Dutiyampi vattabbā "eso kho
Ayye bhikkhu samaggena saṅghena ukkhitto dhammena vinayena satthusāsanena anādaro appatikāro akatasahāyo māyye etaɱ bhikkhuɱ anuvatti"ti.
Tatiyampi vattabbā "eso kho
Ayye bhikkhu samaggena saṅghena ukkhitto dhammena vinayena satthusāsanena anādaro appatikāro akatasahāyo māyye etaɱ bhikkhuɱ anuvatti"ti.
Sace paṭinissajjati iccetaɱ kusalaɱ no ce paṭinissajjati āpatti dukkaṭassa. Sutvā na vadanti āpatti dukkaṭassa. Sā bhikkhunī saṅghamajjhampi ākaḍḍhitvā vattabbā, eso kho ayye bhikkhu samaggena saṅghena ukkhitto dhammena vinayena satthusāsanena anādaro appatikāro akatasahāyo māyye etaɱ bhikkhuɱ anuvatti'ti.
Dutiyampi vattabbā eso kho
Ayye bhikkhu samaggena saṅghena ukkhitto dhammena vinayena satthusāsanena anādaro appatikāro akatasahāyo māyye etaɱ bhikkhuɱ anuvatti'ti.
Tatiyampi vattabbā eso kho
Ayye bhikkhu samaggena saṅghena ukkhitto dhammena vinayena satthusāsanena anādaro appatikāro akatasahāyo māyye etaɱ bhikkhuɱ anuvatti'ti.
Sace paṭinissajjati, iccetaɱ kusalaɱ no ce paṭinissajjati āpatti dukkaṭassa. Sā bhikkhunī samanubhāsitabbā.

[BJT Page 022]

Evañca pana bhikkhave samanubhāsitabbā. Vyattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo.
Suṇātu me ayye saṅgho ayaɱ itthannāmā bhikkhunī samaggena saṅghena ukkhittaɱ bhikkhuɱ dhammena vinayena satthusāsanena anādaraɱ appatikāraɱ akatasahāyaɱ tamanuvattati, sā taɱ vatthuɱ nappaṭinissajjati. Yadi saṅghassa pattakallaɱ, saṅgho itthannāmaɱ bhikkhuniɱ samanubhāseyya tassa vatthussa paṭinissaggāya esā ñatti.

Suṇātu me ayye saṅgho ayaɱ itthannāmā bhikkhunī samaggena saṅghena ukkhittaɱ bhikkhuɱ dhammena vinayena satthusāsanena anādaraɱ appatikāraɱ akatasahāyaɱ tamanuvattati. Sā taɱ vatthuɱ nappaṭinissajjati saṅgho itthannāmaɱ bhikkhuniɱ samanubhāsati tassa vatthussa paṭinissaggāya, yassā ayyāya khamati itthannāmāya bhikkhuniyā samanubhāsanā tassa vatthussa paṭinissaggāya. Sā tuṇhassa yassa nakkhamati sā bhāseyya dutiyampi etamatthaɱ vadāmi
Suṇātu me ayye saṅgho ayaɱ itthannāmā bhikkhunī samaggena saṅghena ukkhittaɱ bhikkhuɱ dhammena vinayena satthusāsanena anādaraɱ appatikāraɱ akatasahāyaɱ tamanuvattati. Sā taɱ vatthuɱ nappaṭinissajjati saṅgho itthannāmaɱ bhikkhuniɱ samanubhāsati tassa vatthussa paṭinissaggāya, yassā ayyāya khamati itthannāmāya bhikkhuniyā samanubhāsanā tassa vatthussa paṭinissaggāya. Tatiyamipi etamatthaɱ vadāmi
Suṇātu me ayye saṅgho ayaɱ itthannāmā bhikkhunī samaggena saṅghena ukkhittaɱ bhikkhuɱ dhammena vinayena satthusāsanena anādaraɱ appatikāraɱ akatasahāyaɱ tamanuvattati. Sā taɱ vatthuɱ nappaṭinissajjati saṅgho itthannāmaɱ bhikkhuniɱ samanubhāsati tassa vatthussa paṭinissaggāya, yassā ayyāya khamati itthannāmāya bhikkhuniyā samanubhāsanā tassa vatthussa paṭinissaggāya. Samanubhaṭṭhā saṅghena itthannāmā bhikkhunī tassa vatthussa paṭinissaggāya khamati saṅghassa tasmā tuṇhī, evametaɱ dhārāyāmīti.

Ñattiyā dukkaṭaɱ dvīhi kammavācāhi thullaccayā kammavācā pariyosāne āpatti pārājikassa.

Ayampīti: purimāyo upādāya vuccati.

Pārājikā hotīti: seyyathāpi nāma puthusilā dvedhā bhinnā appaṭisandhikā hoti evameva bhikkhunī yāvatatiyaɱ [page 220] samanubhāsanāya nappaṭinissajjantī, assamaṇī hoti asakyadhītā tena vuccati pārājikā hotīti.

Asaɱvāsāti: saɱvāso nāma: ekakammaɱ ekuddeso samasikkhatā, eso saɱvāso nāma. So tāya saddhiɱ natthi, tena vuccati asaɱvāsāti.

[BJT Page 024]

Dhammakamme dhammakammasaññā nappaṭinissajjati āpatti pārājikassa. Dhammakamme vematikā nappaṭinissajjati āpatti pārājikassa. Dhammakamme adhammakammasaññā nappaṭinissajjati āpatti pārājikassa. Adhammakamme dhammakammasaññā āpatti dukkaṭassa. Adhammakamme vematikā āpatti dukkaṭassa. Adhammakamme adhammakammasaññā āpatti dukkaṭassa.

Anāpatti: asamanubhāsantiyā paṭinissajjantiyā ummattikāya, khittacittāya, vedanaṭṭāya, ādikammikāyāti.

Tatiyapārājikaɱ niṭṭhitaɱ.

1. 4

Catutthapārājikaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo avassutā avassutassa purisapuggalassa hatthagahaṇampi sādiyanti saṅghāṭikaṇṇagahaṇampi sādiyanti. Sanniṭṭhantipi. Sallapantipi saṅketampi gacchanti. Purisassapi abbhāgamanaɱ sādiyanti. Chantampi anupavisanti1 kāyampi tadatthāya upasaɱharanti, etassa asaddhammassa patisevanatthāya.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma chabbaggiyā bhikkhuniyo avassutā avassutassa purisapuggalassa hatthagahaṇampi sādiyissanti. Saṅghāṭikaṇṇagahaṇampi sādiyissanti. Santiṭṭhissantipi. Sallapissantipi. Saṅketampi gacchissantī. Purisassapi abbhāgamanaɱ sādiyissanti. Channampi anupavisissanti. Kāyampi tadatthāya upasaɱharissanti, etassa asaddhammassa patisevanatthāyāti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave chabbaggiyā bhikkhuniyo avassutā avassutassa purisapuggalassa hatthagahaṇampi sādiyanti, saṅghāṭikaṇṇagahaṇampi sādiyanti. Santiṭṭhantipi. Sallapantipi saṅketampi gacchanti. Purisassapi abbhāgamanaɱ sādiyanti. Channampi anupavisanti. Kāyampi tadatthāya upasaɱharantī, etassa asaddhammassa patisevanatthāyāti. Saccaɱ bhagavā, vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave chabbaggiyā bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. "Kathaɱ hi nāma bhikkhave chabbaggiyā bhikkhunī avassutā avassutassa purisapuggalassa kāyasaɱsaggaɱ sādiyissatīti netaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva apasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā chabbaggiyā bhikkhuniɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa
Viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

1. Anupanavissanti - sīmu [i]

[BJT Page 26]

Kathaɱ hi nāma bhikkhave chabbaggiyā bhikkhuniyo avassutā avassutassa purisapuggalassa hatthagahaṇampi sādiyissanti saṅghāṭikaṇṇagahaṇampi sādiyissanti santiṭṭhissantipi sallapissantipi saṅketampi gacchissanti. Purisassapi abbhāgamanaɱ sādiyissanti. Channampi anupanavisissanti, kāyampi tadatthāya upasaɱharissantī etassa asaddhammassa patisevanatthāya. Netaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

Yā pana bhikkhunī avassutā avassutassa purisapuggalassa hatthagahaṇaɱ vā sādiyeyya saɱghāṭikaṇṇagahaṇaɱ vā sādiyeyya santiṭṭheyya vā sallapeyya vā saɱketaɱ [page 221] vā gaccheyya purisassa vā abbhāgamanaɱ sādiyeyya chantaɱ vā anupaviseyya kāyaɱ vā tadatthāya upasaɱhareyya etassa asaddhammassa patisevanatthāya ayampi pārājikā hoti asaɱvāsā aṭṭhavatthukāti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghona ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Avassutā nāma, sārattā apekkhavatī paṭibaddhacittā.

Avassuto nāma: sāratto apekkhavā paṭibaddhacitto.

Purisapuggalo nāma: manussapuriso. Na yakkho na peto na tiracchānagato, viññā paṭibalo kāyasaɱsaggaɱ samāpajjituɱ.

Hatthagahaṇaɱ vā sādiyeyyāti: hattho nāma: kapparaɱ upādāya yāva agganakhā, etassa asaddhammassa patisevanatthāya ubbhakkhakaɱ adhojāṇumaṇḍalagahaṇaɱ1 sādiyati āpatti thullaccayassa.

Saṅghāṭikaṇṇagahaṇaɱ vā sādiyeyyāti: etassa asaddhammassa patisevanatthāya nivatthaɱ vā pārutaɱ vā gahaṇaɱ sādiyati āpattī thullaccayassa.

1. Adhojāṇumaṇḍalaɱ gahaṇā sī[i] machasaɱ, ubbhakkhaka adhojāṇu maṇḍalagahaṇaɱ aṭṭhakathā.
[BJT Page 028]

Santiṭṭheyya vāti: etassa asaddhammassa patisemanatthāya purisassa hatthapāse tiṭṭhati āpatti thullaccayassa.

Sallapeyya vāti: etassa asaddhammassa patisevanatthāya purisassa hatthapāse ṭhitā sallapati āpatti thullaccayassa.

Saɱketaɱ vā gaccheyyāti: etassa asaddhammassa patisevanatthāya purisena itthannāmaɱ okāsaɱ āgacchāti vuttā gacchati pade pade āpatti dukkaṭassa. Purisassa hatthapāsaɱ okkantamatte āpatti thullaccayassa.

Purisassa vā abbhāgamanaɱ sādiyeyyāti: etassa asaddhammassa patisevanatthāya purisassa abbhāgamanaɱ1 sādiyati āpatti dukkaṭassa. Hatthapāsaɱ okkantamatte āpatti thullaccayassa.

Channaɱ vā anupaviseyyāti: etassa asaddhammassa patisevanatthāya yena kenaci paṭicchannaɱ okāsaɱ paviṭṭhamatte āpatti thullaccayassa.

Kāyaɱ vā tadatthāya upasaɱhareyyāti: etassa asaddhammassa patisevanatthāya purisassa hatthapāse ṭhitā kāyaɱ upasaɱharati āpatti thullaccayassa.

Ayampīti: purimāyo upādāya vuccati.

Pārājikā hotīti: seyyathāpi nāma tālo matthakacchinno abhabbo puna virūḷhiyā evameva bhikkhunī aṭṭhamaɱ [page 222] vatthuɱ paripūrenti assamaṇī hoti asakyādhītā, tena vuccati pārājikā hotīti.

Asaɱvāsātī: saɱvāso nāma: ekakammaɱ ekuddeso samasikkhatā eso saɱvāso nāma so tāya saddhiɱ natthi, tena vuccati asaɱvāsāti.

Anāpatti: asañcicca asatiyā ajānantiyā asādiyantiyā ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Catutthapārājikaɱ niṭṭhitaɱ.

4. Uddiṭṭhā kho ayyāyo aṭṭhapārājikā dhammā. Yesaɱ bhikkhunī aññataraɱ vā aññataraɱ vā āpajjitvā na labhati bhikkhunīhi saddhiɱ saɱvāsaɱ yathā pure tathā pacchā pārājikā hoti asaɱvāsā. Tatthayyayo pucchāmi, kaccittha parisuddhā dutiyampi pucchāmi kaccittha parisuddhā. Tatiyampi pucchāmi kaccittha parisuddhā. Parisuddhetthayyāyo2 tasmā tuṇhi, evametaɱ dhārāyāmīti.

Pārājikakaṇḍo niṭṭhito.

1. Āgamanaɱ sī[i] sīmu[ii]
2. Parisuddhetthāyyāyo - machasaɱ

[BJT Page 030]

2. 1

Paṭhamasaṅghādiseso

Ime kho panayyāyo sattarasa saṅghādisesā dhammā uddesaɱ āgacchanti.

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro upāsako bhikkhunīsaṅghassa uddositaɱ1 datvā kālakato hoti. Tassa dve puttā honti, eko assaddho appasanto eko saddho pasanno, te pettikaɱ sāpateyyaɱ vibhajiɱsu. Atha kho so assaddho appasanno saddhaɱ pasannaɱ etadavoca, amhākaɱ uddosito, taɱ bhājemāti. Evaɱ vutte so saddho pasanno taɱ assaddhaɱ appasannaɱ etadavoca. "Māyyo evaɱ avaca ambhākaɱ pitunā bhikkhunīsaṅghassa dinno"ti. Dutiyampi kho so assaddho appasanno taɱ saddhaɱ pasannaɱ etadavoca: amhākaɱ uddosito taɱ bhājemā"ti. Dutiyampi so saddho pasanno taɱ assaddhaɱ appasannaɱ etadavoca: "māyyo evaɱ avaca "amhākaɱ pitunā bhikkhunī saṅghassa dinno"ti, tatiyampi kho so assaddho appasanno taɱ saddhaɱ pasannaɱ etadavoca: "amhākaɱ uddosito, taɱ bhājemāti. Atha kho so saddho pasanno sace mayhaɱ bhavissati ahampi bhikkhunīsaṅghassa dassāmīti taɱ assaddhaɱ appasannaɱ etadavoca bhājemāti.

2. Atha kho so uddosito tehi bhājiyamāno tassa assaddhassa appasannassa pāpuṇi. 2 Atha kho so assaddho appasanno bhikkhuniyo upasaṅkamitvā etadavoca: "nikkhamathayye amhākaɱ uddosito"ti. Evaɱ vutte thullanandā bhikkhunī taɱ purisaɱ etadavoca: "māyyo evaɱ avaca, tumhākaɱ pitunā bhikkhunīsaṅghassa dinnoti, dinno na dinnoti vohārike mahāmatte pucchaɱsu. Mahāmattā evamāhaɱsu: ko ayye jānāti bhikkhunīsaṅghassa dinnoti evaɱ vutte thullanandā bhikkhunī te mahāmatte etadavoca. [page 224] apināyyā3 tumhehi diṭṭhaɱ vā sutaɱ vā sakkhiɱ ṭhapayitvā dānaɱ dīyamānanti. Atha kho te mahāmattā saccaɱ kho ayyā āhāti taɱ uddositaɱ bhikkhunī saṅghassa akaɱsu.

1. Udositaɱ machasaɱ
2. Pāpuṇāti - sīmu, machasaɱ.
3. Apināyyo, machasaɱ, apināyyo, sīmu! Apinvayyā, syā,

[BJT Page 032]

3. Atha kho so puriso parāapinvayyā, khīyati cipāceti: "assamaṇiyo imā muṇḍā vandhakiniyo. Kathaɱ hi nāma amhākaɱ uddositaɱ acchindāpentī"ti. Thullanandā bhikkhunī mahāmattānaɱ etamatthaɱ ārocesi, mahāmattā taɱ purisaɱ daṇḍāpesuɱ. Atha kho so puriso daṇḍito bhikkhunūpassayassa avidūre ājīvakaseyyaɱ kārāpetvā ājīvike uyyojesi. Etā1 bhikkhuniyo accāvadathāti. Thullanandā bhikkhunī mahāmattānaɱ etamatthaɱ ārocesi. Mahāmattā taɱ purisaɱ bandhāpesuɱ, manussā ujjhāyanti khīyanti vipācenti "paṭhamaɱ bhikkhuniyo uddositaɱ acchindāpesuɱ, dutiyaɱ2 daṇḍāpesuɱ tatiyaɱ3 bandhāpesuɱ, idāni ghātāpessantī"ti. Assosuɱ kho bhikkhuniyo tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ.

4. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma ayyā thullanandā ussayavādikā viharissatī"ti. Atha
Kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave thullanandā bhikkhunī ussayavādikā viharatīti.
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave thullanandāya bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave thullanandā bhikkhunī ussayavādikā viharissati,
Netaɱ bhikkhave appasannānaɱ pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā thullanandaɱ bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.
Yā pana bhikkhunī ussayavādikā vihareyya gahapatinā vā gahapatiputtena vā dāsena vā kammakarena4 vā antamaso samaṇaparibbājakenāpi, ayaɱ bhikkhunī paṭhamāpattikaɱ dhammaɱ āpannā nissāraṇīyaɱ saṅghādisesanti.

5. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.
1. Etha, sīmu2
2. Dutiyampi, sī1 sīmu1
3. Tatiyampi, si1 sīmu1
4. Kammakārena, machasaɱ

[BJT Page 034]

Ussayavādikā nāma: aṭṭakārikā vuccati,

Gahapati nāma: yo koci agāraɱ ajjhāvasati.

Gahapatiputto nāma: yo koci1 puttabhātaro.

Dāso nāma: anto. . . Jāto dhanakkito karamarānīto.

Kammakaro nāma: bhatako ābhatako.

Samaṇaparibbājako nāma: bhikkhuñca bhikkhuniñca sikkhamānañca sāmaṇerañca sāmaṇeriñca ṭhapetvā yo koci paribbājakasamāpanno.

[page 225] aṭṭaɱ karissāmīti dutiyaɱ vā pariyesati gacchati vā āpatti dukkaṭassa. Ekassa āroceti āpatti dukkaṭassa. Dutiyassa āroceti āpatti thullaccayassa. Aṭṭapariyosāne āpatti saṅghādisesassa.

Paṭhamāpattikanti: sahavatthajjhāvārā2 āpajjati asamanubhāsanāya.

Nissāraṇīyanti: saṅghamhā nissārīyati.

Saṅghādisesoti: saṅghova tassā āpattiyā mānattaɱ deti mūlāya paṭikassati abbheti, na sambahulā, na ekā bhikkhunī, tena vuccati saṅghādisesoti3 tassa ceva āpattinikāyassa nāmakammaɱ adhivacanaɱ tenapi vuccati saṅghādisesoti.

Anāpatti: manussehi ākaḍḍhiyamānā gacchati, rakkhaɱ4 yācati anodissa ācīkkhati ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Paṭhamasaṅghādiseso*

2. 2

Dutiya saṅghādiseso

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme, tena kho pana samayena vesāliyaɱ aññatarassa licchavissa pajāpatī aticārinī6 hoti. Atha kho so licchavi taɱ itthiɱ etadavoca: "sādhu viramāhi anatthaɱ kho te karissāmī"ti. Evampi vuccamānā nādiyi. Tena kho pana samayena vesaliyā7 licchavigaṇo sannipatito hoti kenacideva karaṇīyena. Atha kho so licchavi te licchavī8 etadavoca: "ekaɱ me ayyo itthiɱ anujānāthā"ti- kā nāma sāti. Mayhaɱ pajāpati aticarati, taɱ ghātessāmīti. Pajānāhīti. 9

1. Ye keci - machasaɱ
2. Sahavathujjhācārā - machasaɱ
3. Saṅghādisesanti - machasaɱ
4. Ārakkhaɱ - machasaɱ sasahavathujjhācārāpadaɱ - machasaɱ
6. Atimarati - si!
7. Vesāliya - machasaɱ
8. Licchavino, sīmu! Licchaviyo, machasaɱ
9. Jānāhiti, - machasaɱ
* Saṅghādisesaɱ potthakesu.

[BJT Page 036]

2. Assosi kho sā itthi "sāmiko kira maɱ ghātetukāmo"ti, varabhaṇḍaɱ ādāya sāvatthiɱ gantvā titthiye upasaṅkamitvā pabbajjaɱ yāci, titthiyā na icchiɱsu pabbājetuɱ. Bhikkhuniyo upasaṅkamitvā pabbajjaɱ yāci, bhikkhuniyo pi na icchiɱsu pabbājetuɱ thullanandaɱ bhikkhuniɱ upasaṅkamitvā bhaṇḍakaɱ dassetvā pabbajjaɱ yāci, thullanandā bhikkhunī bhaṇḍakaɱ gahetvā pabbājesi.

3. Atha kho so licchavi taɱ itthiɱ pariyesanto1 sāvatthiɱ gantvā bhikkhunīsu pabbajitaɱ disvāna yena rājā pasenadī kosalo tenupasaṅkami, [page 226] upasaṅkamitvā rājānaɱ pasenadiɱ kosalaɱ etadavoca: "pajāpatī me deva varabhaṇḍaɱ ādāya sāvatthiɱ anuppattā taɱ devo anujānātū"ti. Tena hi bhaṇe vicinitvā ācikkhāti diṭṭhā deva bhikkhunīsu pabbajitāti. Sace bhaṇe bhikkhunīsu pabbajitā na sā labbhā kiñci kātuɱ, svākkhāto dhammo2 caratu brahmacariyaɱ sammādukkhassa antakiriyāyāti.

4. Atha kho so licchavi ujjhāyati khīyati vipāceti: "kathaɱ hi nāma bhikkhuniyo coriɱ pabbajessantī"ti. Assosuɱ kho bhikkhuniyo tassa licchavissa ujjhāyantassa khīyantassa vipācentassa.

5. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma ayyā thullanandā coriɱ pabbājessatī"ti. Atha
Kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave thullanandā bhikkhunī coriɱ pabbājesīti?
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave thullanandāya bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave thullanandā bhikkhunī coriɱ pabbājessati.
Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā thullanandaɱ bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

Yā pana bhikkhunī jānaɱ coriɱ vajjhaɱ viditaɱ anapaloketvā rājānaɱ vā saṅghaɱ vā gaṇaɱ vā pūgaɱ vā seṇiɱ vā aññatra kappā vuṭṭhāpeyya ayampi bhikkhunī paṭhamāpattikaɱ dhammaɱ āpannā nissāraṇīyaɱ saṅghādissenti.

1. Gavesanto, machasaɱ
2. Svākkhāto bhagavatā dhammo, machasaɱ

[BJT Page 038]

6. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Jānāti nāma: sāmaɱ vā jānāti añño vā tassā ārocenti, sā vā āroceti.

Corī nāma: yā pañcamāsakaɱ vā atirekapañcamāsakaɱ vā agghanakaɱ adinnaɱ theyyasaṅkhātaɱ ādiyati, esā corī nāma.

Vajjhā nāma: yaɱ kammaɱ 1 katvā vajjhappattā hoti,

Viditā nāma: aññehi manussehi ñātā hoti vajjhā esāti.

Anapaloketvāti: anāpucchā.

Rājā nāma: yattha rājā anusāsati, rājā apaloketabbo.

Saṅgho nāma: bhikkhunīsaṅgho vuccati, bhikkhunīsaṅgho apaloketabbo.

Gaṇo nāma: yattha gaṇo anusāsati, gaṇo apaloketabbo,

Pūgo nāma: yattha pūgo anusāsati, pūgo apaloketabbo.

Seṇī nāma: yattha seṇī anusāsati, seṇī apaloketabbo.

[page 227] aññatra kappāti: ṭhapetvā kappaɱ, kappaɱ nāma: dve kappāti, titthiyesu vā pabbajitā hoti aññāsu vā bhikkhunīsu pabbajitā aññatra kappā vuṭṭhāpessāmīti gaṇaɱ vā ācariniɱ vā pattaɱ vā cīvaraɱ vā pariyesati sīmaɱ vā sammantati, āpatti dukkaṭassa. Ñattiyā dukkaṭaɱ, dvīhi kammavācāhi thullaccayā, kammavācā pariyosāne upajjhāyāya āpatti saṅghādisesassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

1. Kammanti padaɱ machasaɱ'na dissate.

[BJT Page 040]

Ayampiti: purimaɱ1 upādāya vuccati.

Paṭhamāpattikanti: sahavatthajjhācārā apajjati asamanubhāsanāya.

Nissāraṇīyanti: saṅghamhā nissārīyati.

Saṅghādisesoti: saṅghova tassā āpattiyā mānattaɱ deti mūlāya paṭikassati abbheti na sambahulā na ekā bhikkhunī tena vuccati saṅghādisoti. Tassa ceva āpattinikāyassa nāmakammaɱ adhivacanaɱ, tenapi vuccati saṅavuccati
Coriyā corisaññā aññatra kappā vuṭṭhāpeti āpatti saṅghādisesassa. Coriyā vematikā aññatra kappā vuṭṭhāpeti āpatti dukkaṭassa. 2 Coriyā acorisaññā aññatra kappā vuṭṭhāpeti, anāpatti. Acoriyā corīsaññā āpattidukkaṭassa. Acoriyā vematikā āpatti dukkaṭassa, acoriyā acorīsaññā anāpatti.

Anāpatti: ajānantī vuṭṭhāpeti, apaloketvā vuṭṭhāpeti, kappakataɱ3 vuṭṭhāpeti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Dutiyasaṅghādiseso

2. 3

Tatiyasaṅghādiseso

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhaddāya kāpilāniyā antevāsikā4 bhikkhunī bhikkhunīhi saddhiɱ bhaṇḍītvā gāmakaɱ5 ñātikulaɱ agamāsi. Bhaddā kāpilānī taɱ bhikkhuniɱ apassanti bhikkhuniyo pucchi, "kahaɱ itthannāmā na dissatī"ti. Bhikkhunīhi saddhiɱ ayye bhaṇḍitvā na dissatīti. Ammā amukasmiɱ gāmake5 etissā ñātikulaɱ, tattha gantvā vicinathāti. Bhikkhuniyo tattha gantvā taɱ bhikkhuniɱ passitvā etadavocu: "kissa tvaɱ ayye ekikā āgatā, taccisi appadhaɱsitā"ti, appadhaɱsitamhi6 ayyeti.

1. Purimāyo, sīmu! Sīmu!!
2. Saṅghādisesassa, sīmu!!
3. Kappakaɱ, sīmu!!
4. Antevāsi, sī! Antevāsiti, machasaɱ
5. Gāmate, syā,
6. Appadhaɱsikāmhi, machasaɱ

[BJT Page 042]

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma bhikkhunī ekā gāmantaraɱ gacchissatī"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave bhikkhunī ekā gāmantaraɱ gacchatīti,
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave [page 228] bhikkhunī ekā gāmantaraɱ gacchissati,
Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.
Yā pana bhikkhunī ekā gāmantaraɱ gaccheyya ayampi bhikkhunī paṭhamāpattikaɱ dhammaɱ āpantā nissāraṇīyaɱ saṅghādisesantī.

Evañcīdaɱ bhagavato bhikkhunīnaɱ sikkhāpadaɱ paññattaɱ hoti

3. Tena kho pana samayena dve bhikkhuniyo sāketā sāvatthiɱ1 addhānamaggapaṭipannā honti, antarāmagge nadī taritabbā hoti, atha kho tā bhikkhuniyo nāvike upasaṅkamitvā etadavocuɱ, "sādhu no āvuso tārethā"ti. Nāyye sakkā ubho ekato sakiɱ tāretunti eko ekaɱ uttāresi, uttiṇṇo uttiṇṇaɱ dūsesi, anuttiṇṇo anuttiṇṇaɱ dūsesi, tā pacchā samāgantvā pucchiɱsu. Kaccisi ayye appadhaɱsitāti, padhaɱsitamhi ayye tvaɱ pana ayye, appadhaɱsitāti, padhaɱsitamhi ayyetakaccisikho tā bhikkhunīyo sāvatthiɱ gantvā bhikkhunīnaɱ etamatthaɱ ārocesuɱ:
Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma bhikkhunī ekā nadīpāraɱ gacchissatī"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave bhikkhunī ekā nadīpāraɱ gacchatīti,
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave bhikkhunī ekā nadīpāraɱ gacchissati,
Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

1. Sāvatthiyaɱ - sī[ii]

[BJT Page 044]

Yā pana bhikkhunī ekā vā gāmantaraɱ gaccheyya, ekā vā nadīpāraɱ gaccheyya ayampi bhikkhunī paṭhamāpattikaɱ dhammaɱ āpannā nissāraṇīyaɱ saṅghādisesanti.

Evañcidaɱ bhagavatā bhikkhunīnaɱ sikkhāpadaɱ paññattaɱ hoti.

5. Tena kho pana samayena sambahulā bhikkhuniyo kosalesu janapadesu sāvatthiɱ gacchantā sāyaɱ aññataraɱ gāmaɱ upagacchiɱsu, tattha aññatarā bhikkhunī abhirūpā hoti dassanīyā pāsādikā, aññataro puriso tassā bhikkhuniyā sahadassanena paṭibaddhacitto ahosi. 1 Atha kho so puriso tāsaɱ bhikkhunīnaɱ seyyaɱ paññāpento tassā bhikkhuniyā [page 229] seyyaɱ ekamantaɱ paññāpesi. Atha kho sā bhikkhunī sallakkhetvā pariyuṭṭhito ayaɱ puriso sace rattiɱ āgacchissati vissaro me bhavissatīti bhikkhuniyo anāpucchā aññataraɱ kulaɱ gantvā seyyaɱ kappesi. Atha kho so puriso rattiɱ āgatvā taɱ bhikkhuniɱ gavesante bhikkhuniyo ghaṭṭesi. Bhikkhuniyo taɱ bhikkhuniɱ apassantiyo evamāhaɱsu, nissaɱsayaɱ kho sā bhikkhunī purisena saddhiɱ nikkhantāti. Atha kho sā bhikkhunī tassā rattiyā accayena yena tā bhikkhuniyo tenupasaṅkami bhikkhuniyo taɱ bhikkhuniɱ etadavocuɱ: kissa tvaɱ ayye purisena saddhiɱ nikkhantāti. Nāhaɱ ayye purisena saddhiɱ nikkhantāti. Bhikkhunīnaɱ etamatthaɱ ārocesi.

6. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma bhikkhunī ekā rattiɱ vippavasissatī"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave bhikkhunī ekā rattiɱ vippavasīti saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave bhikkhunī ekā rattiɱ vippavasīssati netaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunīnaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

Yā pana bhikkhunī ekā vā gāmantaraɱ gaccheyya ekā vā nadīpāraɱ gaccheyya ekā vā rattiɱ vippavaseyya ayampi bhikkhuni paṭhamāpattikaɱ dhammaɱ āpannā nissāraṇīyaɱ saṅghādisesanti.

Evañcidaɱ bhagavatā bhikkhunīnaɱ sikkhāpadaɱ paññattaɱ hoti.

1. Hoti - machasaɱ,

[BJT Page 046]

7. Tena kho pana samayena sambahulā bhikkhuniyo kosalesu janapadesu sāvatthiɱ addhānamaggapaṭipannā honti. Tattha aññatarā bhikkhunī vaccena pīḷitā1 ekikā ohīyitvā2 pacchā agamāsi manussā taɱ bhikkhuniɱ passitvā dūsesuɱ. Atha kho sā bhikkhunī yena tā bhikkhuniyo tenupasaṅkami, bhikkhuniyo taɱ bhikkhuniɱ etadavocuɱ: "kissa tvaɱ ayye ekikā ohīnā3 kaccisi appadhaɱsitāti. Padhaɱsitamhi ayyeti.

8. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma bhikkhunī ekā gaṇamhā ohīyissatī"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave bhikkhunī ekā gaṇamhā ohīyīti saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave bhikkhunī ekā gaṇamhā ohīyissatīti. Netaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

[page 230]

Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocara230)

Rā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghona ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Ekā vā gāmantaraɱ gaccheyyāti: parikkhittassa gāmassa parikkhepaɱ paṭhamaɱ pādaɱ atikkāmentiyā āpatti thullaccayassa. Dutiyaɱ pādaɱ atikkāmentiyā āpatti saṅghādisessa. Aparikkhittassa gāmassa upacāraɱ paṭhamaɱ pādaɱ atikkāmentiyā āpatti thullaccayassa. Dutiyaɱ pādaɱ atikkāmentiyā āpatti saṅghādisesassa.

1. Vaccapiḷikā, sī! Pīḷikhā, sīmu!
2. Ohitvā, machasaɱ
3. Handa, sī! Simu!

[BJT Page 048]

Ekā vā nadīpāraɱ gaccheyyāti: nadī nāma timaṇḍalaɱ paṭicchādetvā yattha katthaci uttarantiyā bhikkhuniyā antaravāsake temīyati, paṭhamaɱ pādaɱ uttimaṇḍalaɱti thullaccayassa. Dutiyā pādaɱ uttarantiyā āpatti saṅghādisesassa.

Ekā vā rattiɱ vippavaseyyāti: saha aruṇuggamanā dutiyikāya bhikkhuniyā hatthapāsaɱ vijahantiyā āpatti thullaccayassa vijahite āpatti saṅghādisesassa.

Ekā vā gaṇamhā ohīyeyyāti: agāmake araññe dutiyikāya bhikkhuniyā dassanūpacāraɱ vā savaṇūpacāraɱ vā vijahantiyā āpatti thullaccayassa. Vijahite āpatti saṅghādisesassa.
Ayampīti: purimāyo upādāya vuccati.

Paṭhamāpattikanti: sahavatthajjhācārā āpajjati asamanubhāsanāya.

Nissāraṇīyanti: saṅghamhā nissarīyati.

Saṅghādisesoti: saṅghova tassā āpattiyā mānattaɱ deti mūlāya paṭikassati abbheti na sambahulā na ekā bhikkhunī tena vuccati saṅghādisesoti. Tassa ceva āpattinikāyassa nāmakammaɱ adhivacanaɱ, tenapi vuccati saṅghādisesoti.
Vuccatidutiyikā bhikkhunī pakkantā vā hoti vibbhantā vā kālakatā vā pakkhasaɱkantā vā, āpadāsu, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.
Tatiyasaṅghādiseso

2. 4

Catutthasaṅghādiseso

1. Tena samayena buddho bhagavā sāvatthiɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena caṇḍakāḷi bhikkhunī bhaṇḍanakārikā hoti kalahakārikā vivādakārikā bhassakārikā saɱghe adhikaraṇakārikā. Thullanandā bhikkhunī tassā kamme kayiramāne2 te paṭikkosati. Te kho pana samayena thullanandā bhikkhunī

1. Uttārentiyā - sī! Sīmu!!
2. Kariyamāne - machasaɱ.

[BJT Page 050]

Gāmakaɱ agamāsi, kenacideva karaṇiyena. Atha kho bhikkhunīsaɱgho thullanandā bhikkhunī pakkantāti [page 231] caṇḍakāḷiɱ bhikkhuniɱ āpattiyā adassane1 ukkhipi. Thullanandā bhikkhunī gāmake taɱ karaṇīyaɱ tīretvā punadeva sāvatthiɱ paccāgacchi2. Caṇḍakāḷī bhikkhunī thullanandāya bhikkhuniyā āgacchantiyā neva āsanaɱ paññāpesi na pādodakaɱ pādapīṭhaɱ pādakaṭhalikaɱ upanikkhipi. Na paccuggantvā pattacīvaraɱ paṭiggahesi, na pāniyena āpucchi. Thullanandā bhikkhunī caṇḍakāḷiɱ bhikkhuniɱ etadavoca: "kissa tvaɱ ayye mayi3 āgacchantiyā neva āsanaɱ paññāpesi. Na pādodakaɱ pādapīṭhaɱ pādakaṭhalikaɱ upanikkhipi, na paccuggantvā pattacīvaraɱ paṭiggahesi, na pānīyena āpucchī"ti evaɱ hetaɱ ayye hoti. Yathā taɱ anāthāyāti. Kissa pana tvaɱ ayye anāthāyāti. Imā maɱ ayye bhikkhuniyo ayaɱ anāthā appaññātā natthi imissā koci4 paṭivattāni āpattiyā adassane ukkhipiɱsūti. Thullanandā bhikkhunī bālā etā avyattā etā, netā jānatti kammaɱ vā kammadosaɱ vā kammavipattiɱ vā kammasampattiɱ vā. Mayaɱ kho jānāma kammampi kammadosampi kammavipattimpi kamma sampattimpi, mayaɱ kho akataɱ vā kammaɱ kāreyyāma5 kataɱ vā kammaɱ kopeyyāmāti lahuɱ lahuɱ bhikkhunīsaṅghaɱ sannipātāpetvā caṇḍakāḷiɱ bhikkhuniɱ osāresi.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma ayyā thullanandā samaggena saṅghena ukkhittaɱ bhikkhuniɱ dhammena vinayena satthusāsanena anapaloketvā kārakasaṅghaɱ anaññāya gaṇassa chandaɱ osāressatī"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave thullananaanaññāyaggena saṅghena ukkhittaɱ bhikkhuniɱ dhammena vinayena satthusāsanena anapaloketvā kārakasaṅghaɱ anaññāya gaṇassa chandaɱ osāresīti.
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave thullanandā bhikkhunī
Samaggena saṅghena ukkhittaɱ bhikkhuniɱ dhammena vinayena satthusāsanena anapaloketvā kārakasaṅghaɱ anaññāya gaṇassa chandaɱ osāresīti.
Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ vā pasādāya pasannānaɱ vā bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

1. Adassanena, katthicī
2. Paccāgacchati, sī! Sīmu!!
3. Maɱ, sī! Sīmu! Sīmu!!
4. Kāci, machasaɱ, sīmu!
5. Kareyyāma, sīmu!!

[BJT Page 052]

"Yā pana bhikkhuni samaggena saṅghena ukkhittaɱ bhikkhuniɱ dhammena vinayena satthusāsanena anapaloketvā kārakasaṅghaɱ anaññāya gaṇassa chandaɱ osāreyya ayampi bhikkhunī paṭhamāpattikaɱ dhammaɱ āpannā nissāraṇīyaɱ saṅghādisesa"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghona ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Samaggo nāma saṅgho samānasaɱvāsako samānasīmāyaɱ ṭhito.

[page 232] ukkhittā nāma: āpattiyā adassane vā appaṭikamme vā appaṭinissagge vā ukkhittā.

Dhammena vinayenāti: yena dhammena yena vinayena

Satthusāsanenāti: jinasāsanena buddhasāsanena.

Anapaloketvā kārakasaṅghanti: kammakārakasaṅghaɱ anāpucchā.

Anaññāya gaṇassa chandanti: gaṇassa chandaɱ ajānitvā, osāressāmīti gaṇaɱ vā pariyesati sīmaɱ vā sammannati āpatti dukkaṭassa. Ñattiyā dukkaṭaɱ dvīhi kammavācāhi thullaccayā kammavācā pariyosāne āpatti saṅghādisesassa.

Ayampīti: purimāyo upādāya vuccati.

Paṭhamāpattikanti: sahavatthajjhācārā āpajjati asamanubhāsanāya.

Nissāraṇīyanti: saṅghamhā nissārīyati.

Saṅghādisesoti: saṅghova tassā āpattiyā mānattaɱ deti mūlāya paṭikassati abbheti na sambahulā na ekā bhikkhunī tena vuccati saṅghādisoti. Tassa ceva āpattinikāyassa nāmakammaɱ adhivacanaɱ, tenapi vuccati saṅghādisesoti.

Dhammakamme dhamvuccatireti, āpatti saṅghādisesassa. Dhammakamme vematikā osāreti āpatti saṅghādisesassa. Dhammakamme adhammakammasaññā osāreti āpatti saṅghādisesassa. Adhammakamme dhammakammasaññā āpatti dukkaṭassa. Adhammakamme vematikā āpatti dukkaṭassa. Adhammakamme adhammakammasaññā āpatti dukkaṭassa.

Anāpatti: kammakārakasaṅghaɱ1 apaloketvā osāreti, gaṇassa chandaɱ jānitvā osāreti, vatte vattantiɱ osāreti asante kammakārakasaṅghe osāreti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Catutthasaṅghādiseso

1. Kārakaɱ saṅghaɱ - sīmu!!

[BJT Page 054]

2. 5

Pañcamasaṅghādiseso

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sundarīnandā bhikkhunī abhirūpā hoti dassanīyā pāsādikā. Manussā bhattagge sundarīnandaɱ bhikkhuniɱ passitvā avassutā sundarīnandāya bhikkhuniyā aggamaggāni bhojanāni denti. Sundarīnandā bhikkhunī yāvadatthaɱ bhuñjati, aññā bhikkhuniyo na cittarūpaɱ labhanti.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma ayyā sundarīnandā avassutassa purisapuggalassa hatthato khādanīyaɱ bhojanīyaɱ1 [page 233] sahatthā paṭiggahetvā khādissati
Bhuñjissatī"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave sundarīnandā bhikkhunī avassutā avassutassa purisapuggalassa hatthato khādanīyaɱ bhojanīyaɱ sahatthā paṭiggahetvā khādati bhuñjatīti. Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave sundarīnandā bhikkhunī avassutā avassutassa purisapuggalassa hatthato khādanīyaɱ bhojanīyaɱ sahatthā paṭiggahetvā khādissati bhuñjissati,
Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunīnaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

Yā pana bhikkhunī avassutā avassutassa purisapuggalassa hatthato khādanīyaɱ vā bhojanīyaɱ vā sahatthā paṭiggahetvā khādeyya vā bhuñjeyya vā ayampi bhikkhu paṭhāmāpattikaɱ dhammaɱ āpannā nissāraṇīyaɱ saɱghādisesa"nti.

5. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Avassutā nāma: sārattā apekkhavatī paṭibaddhacittā.

Avassuto nāma: sāratto apekkhavā paṭibaddhacitto.

Purisapuggalo nāma: manussapuriso na yakkho na peto na tiracchānagato viññū paṭibalo sārajjituɱ.

1. Khādanīyaɱ vā bhojanīyaɱ vā - machasaɱ,

[BJT Page 056]

Khādanīyaɱ nāma: pañcabhojanāni udakadantapoṇaɱ ṭhapetvā avasesaɱ khādanīyaɱ nāma.

Bhojanīyaɱ nāma: pañcabhojanāni odano kummāso sattu maccho maɱsaɱ, khādissāmi bhuñjissāmīti patigaṇhāti āpatti thullaccayassa. Ajjhohāre ajjhohāre āpatti saṅghādisesassa.

Ayampīti: purimāyo upādāya vuccati.

Paṭhamāpattikanti: sahavatthajjhāvārā āpajjati asamanubhāsanāya.

Nissāraṇīyanti: saṅghamhā nissārīyati.

Saṅghādisesoti: saṅghova tassā āpattiyā mānattaɱ deti mūlāya paṭikassati abbheti na sambahulā na ekā bhikkhunī tena vuccati saṅghādisoti. Tassa ceva āpattinikāyassa nāmakammaɱ adhivacanaɱ, tenapi vuccati saṅghādisesoti.

Ekato avassute khādivuccatissāmīti patigaṇhāti āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti thullaccayassa. Udakadantapoṇaɱ patigaṇhāti āpatti dukkaṭassa.

Ubhato avassute yakkhassa vā petassa vā paṇaḍakassa vā tiracchānagatamanussaviggahassa vā hatthato khādanīyaɱ vā bhojanīyaɱ vā1 khādissāmi bhuñjissāmīti patigaṇhāti āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti thullaccayassa. Udakadantapoṇaɱ patigaṇhāti āpatti dukkaṭassa.

Ekato avassute khādissāmi bhuñjissāmīti patigaṇhāti āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti dukkaṭassa. Udakadantapoṇaɱ patigaṇhāti āpatti dukkaṭassa.

[page 234] anāpatti: ubhato anavassutā honti, anavassutoti jānanti patigaṇhāti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Pañcama saṅghādiseso

1. Khādanīyaɱ vā bhojanīyaɱ vāti - marammachaṭṭhasaṅgītipiṭake nadissate.

[BJT Page 058]

2. 6

Chaṭṭhasaṅghādiseso

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena sundarīnandā bhikkhunī abhirūpā hoti dassanīyā pāsādikā, manussa bhattagge sundarīnandaɱ bhikkhunī passitvā avassutā sundarīnandāya bhikkhuniyā aggamaggāni bhojanāni dentī. Sundarīnandā bhikkhunī kukkuccāyantī na patigaṇhāti. Anantarikā bhikkhunī sundarīnandaɱ bhikkhuniɱ etadavoca, "kissa tvaɱ ayye na patigaṇhāsī"ti. Avassutā ayyeti. Tvaɱ panayye avassutāti nāhaɱ ayye avassutāti. Kiɱ te ayye eso purisapuggalo karissati avassuto vā anavassuto vā yato tvaɱ anavassutā. Iṅghayye yaɱ te eso purisapuggalo deti khādanīyaɱ vā bhojanīyaɱ vā taɱ tvaɱ sahatthā paṭiggahetvā khāda vā bhuñja vāti.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti kathaɱ hi nāma bhikkhunī evaɱ vakkhati "kiɱ te ayye eso purisapuggalo karissati avassuto vā anavassuto vā, yato tvaɱ anavassutā, iṅghayye yaɱ te eso purisapuggalo deti khādanīyaɱ vā bhojanīyaɱ vā taɱ tvaɱ sahatthā paṭiggahetvā khāda vā bhuñjavā"ti, atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave bhikkhunī evaɱ vadeti, "kiɱ te ayye eso purisapuggalo karissati avassuto vā anavassuto vā yato tvaɱ anavassutā, iṅghayye yaɱ te eso purisapuggalo deti khādanīyaɱ vā bhojanīyaɱ vā taɱ tvaɱ sahatthā paṭiggahetvā khāda vā bhuñja vā"ti.
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave bhikkhunī evaɱ vakkhati "kiɱ te ayye eso purisapuggalo karissati avassuto vā anavassuto vā yato tvaɱ anavassutā iṅghayye yaɱ te eso purisapuggalo deti khādanīyaɱ vā bhojanīyaɱ vā taɱ tvaɱ sahatthā paṭiggahetvā khāda vā bhuñjavā"ti. Netaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañbhuñjavā"ti.Ttāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

[BJT Page 060]

"Yā pana bhikkhunī evaɱ vadeyya: kiɱ te ayye eso purisapuggalo karissati avassuto vā anavassuto vā yato tvaɱ anavassutā, iṅghayye yaɱ te eso purisapuggalo deti khādanīyaɱ vā bhojanīyaɱ vā taɱ tvaɱ sahatthā paṭiggahetvā khāda vā bhuñja vāti. Ayampi bhikkhunī paṭhamāpattikaɱ dhammaɱ āpannā nissāraṇīyaɱ saṅghādisesa"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Evaɱ vadeyyāti: kiɱ te ayye eso purisapuggalo karissati avassuto vā anavassuto vā yato tvaɱ anavassutā, iṅghayye yaɱ te eso purisapuggalo deti khādanīyaɱ vā bhojanīyaɱ vā taɱ tvaɱ sahatthā paṭiggahetvā khāda vā bhuñja vāti uyyojeti āpatti dukkaṭassa. Tassā vacanena khādissāmi bhuñjissāmīti patigaṇhāti āpatti dukkaṭassa. Ajjhohāre, [page 235] ajjhohāre āpatti thullaccayassa. Bhojanapariyosāne āpatti saṅghādisesassa.

Ayampīti: purimāyo upādāya vuccati.

Paṭhamāpattikanti: sahavatthajjhācārā āpajjati asamanubhāsanāya.

Nissāraṇīyanti: saṅghamhā nissārīyati.

Saṅghādisesoti: saṅghova tassā āpattiyā mānattaɱ deti mūlāya paṭikassati abbheti na sambahulā na ekā bhikkhunī tena vuccati saṅghādisesoti. Tassa ceva āpattinikāyassa nāmakammaɱ adhivacanaɱ, tenapi vuccati saṅghādisesoti.

Udakadantapoṇaɱ patigaṇhāti uyyevuccati dukkaṭassa. Tassā cacanena khādissāmi bhuñjissāmīti patigaṇhāti' āpatti dukkaṭassa.

Ekato avassute, yakkhassa vā petassa vā paṇḍakassa vā tiracchānagatamanussaviggahassa vā hatthato khādanīyaɱ vā bhojanīyaɱ vā khāda vā bhuñja vāti uyyojeti āpatti dukkaṭassa. Tassā vacanena khādissāmi bhuñjissāmīti patigaṇhāti āpatti dukkaṭassa.
Ajjhohāre ajjhohāre āpatti dukkaṭassa. Bhojanapariyosāne āpatti thullaccayassa. Udakadantapoṇaɱ patigaṇhāti uyyojeti āpatti dukkaṭassa. Tassā vacanena khādissāmi bhuñjissāmīti patigaṇhāti āpatti dukkaṭassa.

[BJT Page 062]

Anāpatti: anavassutoti jānanti uyyojeti kupitā na patigaṇhāti uyyojeti kulānuddayatāya na patigaṇhātīti uyyojeti ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Chaṭṭhasaṅghādiseso

2. 7

Sattamasaṅghādiseso

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena caṇḍakāḷī bhikkhunī bhikkhunīhi saddhiɱ bhaṇḍitvā kupitā anantamanā. Evaɱ vadeti buddhaɱ paccakkhāmi dhammaɱ paccakkhāmi saṅghaɱ paccakkhāmi2 sikkhaɱ paccakkhāmi kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro santaññāpi samaṇiyo lajjīniyo kukkuvacikā sikkhākāmā tāsāhaɱ santike brahmacariyaɱ carissāmīti.
2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma ayyā caṇḍakāḷī1 kupitā anantamanā evaɱ vakkhati" buddhaɱ paccakkhāmi2 dhammaɱ paccakkhāmi saṅghaɱ paccakkhāmi sikkhaɱ paccakkhāmi kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro santaññāpi samaṇiyo lajjiniyo kukkucavikā sikkhākāmā, tāsāhaɱ santike brahmacariyaɱ carissāmī"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave caṇḍakāḷī kukkucavikāntamanā evaɱ vadeti: buddhaɱ paccakkhāmi dhammaɱ paccakkhāmi saṅghaɱ paccakkhāmi kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro santaññāpi samaṇiyo lajjiniyo kukkuccikā sikkhākāmā tāsāhaɱ santike brahmacariyaɱ carissāmīti.
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave caṇḍakāḷī bhikkhunī kupitā anantamanā [page 236] evaɱ vakkhati buddhaɱ paccakkhāmi dhammaɱ paccakkhāmi saṅghaɱ paccakkhāmi sikkhaɱ paccakkhāmi kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro santaññāpi samaṇiyo lajjiniyo kukkuccikā sikkhākāmā, tāsāhaɱ santike brahmacariyaɱ carissāmīti. Netaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunīnaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

1. Caṇḍakāḷī bhikkhunī - sīmu[i,] sīmu[ii]
2. Paccācikkhāmi - bahusu

[BJT Page 064]

"Yā pana bhikkhunī kupitā anattamanā evaɱ vadeyya buddhaɱ paccakkhāmi dhammaɱ paccakkhāmi saṅghaɱ paccakkhāmi sikkhaɱ paccakkhāmi
Kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro santaññāpi samaṇiyo lajjīniyo kukkuvacikā sikkhākāmā tāsāhaɱ santike brahmacariyaɱ carissāmīti. Sā bhikkhunī bhikkhunīhi evamassa vacanīyā: "māyye kupitā anattamanā evaɱ avaca, buddhaɱ paccakkhāmi dhammaɱ paccakkhāmi saṅghaɱ paccakkhāmi sikkhaɱ paccakkhāmi kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro santaññāpi samaṇiyo lajjīniyo kukkucavikā sikkhākāmā tāsāhaɱ santike brahmacariyaɱ carissāmī"ti. Abhiramayye svākkhāto dhammo cara brahmacariyaɱ sammā dukkhassa antakiriyāyāti. Evañca kukkucavikānīhi vuccamānā tatheva paggaṇheyya sā bhikkhunī bhikkhunīhi yāvatatiyaɱ samanubhāsitabbā, tassa paṭinissaggāya. Yāvatatiyañce samanubhāsiyamānā taɱ paṭinissajjeyya iccetaɱ kusalaɱ no ce paṭinissajjeyya ayampi bhikkhunī yāvatatiyakaɱ dhammaɱ āpannā nissāraṇīyaɱ saṅghādisesa"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Kupitā anattamanāti: anabhiraddhā āhatacittā khilajātā.

Evaɱ vadeyyāti: buddhaɱ paccakkhāmi dhammaɱ paccakkhāmi saṅghaɱ paccakkhāmi sikkhaɱ pakkhāmi kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro santaññāpi samaṇiyo lajjīniyo kukkucavikā sikkhākāmā tāsāhaɱ santike brahmacariyaɱ carissāmīti.

Sā bhikapakkhāmi sā evaɱ vādinī bhikkhunī.

[BJT Page 066]

Bhikkhunīhīti: aññāhi kukkucavikānti yā suṇanti tāhi vattabbā: "māyye kupitā anattamanā evaɱ avaca buddhaɱ
Paccakkhāmi dhammaɱ paccakkhāmi saṅghaɱ paccakkhāmi sikkhaɱ paccakkhāmi
Kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro santaññāpi samaṇiyo lajjīniyo kukkucavikā sikkhākāmā tāsāhaɱ santike brahmacariyaɱ carissāmī"ti. Abhiramayye svākkhāto dhammo cara brahmacariyaɱ sammādukkhassa antakiriyāyā"ti.
Dutiyampi vattabbā "makukkucavikānā evaɱ avaca buddhaɱ
Paccakkhāmi dhammaɱ paccakkhāmi saṅghaɱ paccakkhāmi sikkhaɱ paccakkhāmi
Kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro santaññāpi samaṇiyo lajjīniyo kukkucavikā sikkhākāmā tāsāhaɱ santike brahmacariyaɱ carissāmī"ti. Abhiramayye svākkhāto dhammo cara brahmacariyaɱ sammādukkhassa antakiriyāyā"ti. Tatiyampi vattabbā
"Māyye kupikukkucavikāca buddhaɱ
Paccakkhāmi dhammaɱ paccakkhāmi saṅghaɱ paccakkhāmi sikkhaɱ paccakkhāmi
Kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro santaññāpi samaṇiyo lajjīniyo kukkucavikā sikkhākāmā tāsāhaɱ santike brahmacariyaɱ carissāmī"ti. Abhiramayye svākkhāto dhammo cara brahmacariyaɱ sammādukkhassa antakiriyāyā"ti.
Sace paṭinissajjati iccetaɱ kusalaɱ nokukkucavikāāpatti dukkaṭassa. Sutvā na vadanti āpatti dukkaṭassa. Sā bhikkhunī saṅghamajjhimpi ākaḍḍhitvā vattabbā
"Māyye kupitā anattamanā evaɱ avaca buddhaɱ
Paccakkhāmi dhammaɱ paccakkhāmi saṅghaɱ paccakkhāmi sikkhaɱ paccakkhāmi
Kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro santaññāpi samaṇiyo lajjīniyo kukkucavikā sikkhākāmā tāsāhaɱ santike brahmacariyaɱ carissāmī"ti. Abhiramayye svākkhāto dhammo cara brahmacariyaɱ sammādukkhassa antakiriyāyā"ti.
Dutiyampi vattabbā "māyye kupitā anattamanā kukkucavikācakkhāmi dhammaɱ paccakkhāmi saṅghaɱ paccakkhāmi sikkhaɱ paccakkhāmi
Kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro santaññāpi samaṇiyo lajjīniyo kukkucavikā sikkhākāmā tāsāhaɱ santike brahmacariyaɱ carissāmī"ti. Abhiramayye svākkhāto dhammo cara brahmacariyaɱ sammādukkhassa antakiriyāyā"ti. Tatiyampi vattabbā
"Māyye kupitā anattamanā evaɱ avaca bakukkucavikādhammaɱ paccakkhāmi saṅghaɱ paccakkhāmi sikkhaɱ paccakkhāmi
Kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro santaññāpi samaṇiyo lajjīniyo kukkuvacikā sikkhākāmā tāsāhaɱ santike brahmacariyaɱ carissāmī"ti. Abhiramayye svākkhāto dhammo cara brahmacariyaɱ sammādukkhassa antakiriyāyā"ti.
Sace paṭinissajjati iccetaɱ kusalaɱ no ce paṭinissajjati āpatti dukkaṭassa. Sutvā na vadanti āpatti dukkaṭassa. Sā bhikkhunī samananūbhāsitabbā, evañca pana bhikkhave samanubhāsitabbā, vyattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo.

5. Suṇātu me ayye saṅgho ayaɱ itthannāmā bhikkhunī kupitā anattamanā evaɱ vadeti. Buddhaɱ paccakkhāmi dhammaɱ paccakkhāmi saṅghaɱ paccakkhāmi sikkhaɱ paccakkhāmi
Kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro santaññāpi samaṇiyo lajjīniyo kukkucavikā sikkhākāmā tāsāhaɱ santike brahmacariyaɱ carissāmīti. Sā taɱ vatthuɱ nappaṭinissajjati, yadi saṅghassa pattakallaɱ saɱgho itthannāmaɱ bhikkhuniɱ [page 237] samanubhāseyya tassa vatthussa paṭinissaggākukkucavikā[BJT Page 068]

6. Suṇātu me ayye saɱgho, ayaɱ inthannāmā bhikkhunī kupitā anattamānā evaɱ vadeti. Buddhaɱ paccakkhāmi dhammaɱ paccakkhāmi saṅghaɱ paccakkhāmi sikkhaɱ paccakkhāmi kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro santaññāpi samaṇiyo lajjīniyo kukkucavikā sikkhākāmā tāsāhaɱ santike brahmacariyaɱ carissāmīti. Sā taɱ vatthuɱ nappaṭinissajjati saɱgho itthannāmaɱ bhikkhuniɱ samanubhāsati tassa vatthussa paṭinissaggāya, yassā ayyāya khamati itthannāmāya bhikkhuniyā samanakukkucavikāsa paṭinissaggāya. Sā tuṇhassa, yassā nakkhamati sā bhāseyya. Dutiyampi etamatthaɱ vadāmi
Buddhaɱ paccakkhāmi dhammaɱ paccakkhāmi saṅghaɱ paccakkhāmi sikkhaɱ paccakkhāmi kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro santaññāpi samaṇiyo lajjīniyo kukkucavikā sikkhākāmā tāsāhaɱ santike brahmacariyaɱ carissāmīti. Sā taɱ vatthuɱ nappaṭinissajjati saɱgho itthannāmaɱ bhikkhuniɱ samanubhāsati tassa vatthussa paṭinissaggāya, yassā ayyāya khamati itthannāmāya bhikkhuniyā samanubhāsanā kukkucavikāssaggāya. Sā tuṇhassa, yassā nakkhamati sā bhāseyya. Tatiyampi etamatthaɱ vadāmi buddhaɱ paccakkhāmi dhammaɱ paccakkhāmi saṅghaɱ paccakkhāmi sikkhaɱ paccakkhāmi kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro santaññāpi samaṇiyo lajjīniyo kukkucavikā sikkhākāmā tāsāhaɱ santike brahmacariyaɱ carissāmīti. Sā taɱ vatthuɱ nappaṭinissajjati saɱgho itthannāmaɱ bhikkhuniɱ samanubhāsati tassa vatthussa paṭinissaggāya, yassā ayyāya khamati itthannāmāya bhikkhuniyā samanubhāsanā tassa vatakukkucavikāya. Sā tuṇhassa, yassā nakkhamati sā bhāseyya. Khamati saɱghassa tasmā tūṇhī, evametaɱ dhārāyāmīti.

7. Ñattiyā dukkaṭaɱ, dvīhi kammavācāhi thullaccayā, kammavācāpariyosāne āpatti saṅghādisesassa. Saṅghādisesaɱ ajjhāpajjantiyā ñattiyā dukkaṭaɱ. Dvīhi kammāvācāhi thullaccayā paṭippassambhanti.

8. Ayampīti: purimāyo upādāya vuccati.

Yāvatatiyakanti: yāva tatiyaɱ samanubhāsanāya āpajjati. Na sahavatthajjhācārā.

Nissāraṇīyanti: saṅghamhā nissārīyati.

Saṅghādisesoti: saṅghova tassā āpattiyā mānattaɱ deti mūlāya paṭikassati abbheti na sambahulā na ekā bhikkhunī tena vuccati saṅghādisesoti. Tassa ceva āpattinikāyassa nāmakammaɱ adhivacanaɱ, tenapi vuccati saṅghādisesoti.

Dhammakamme dhammakammasaññā nappaṭinissajjati āpatti saṅghādisesassa. Dhammakamme vematikā nappaṭinissajjati āpatti saṅghādisesassa.
Dhammakamme adhammakammasaññā nappaṭinissajjati āpatti saṅghādisesassa.

Adhammakamme dhammakammasaññā āpatti dukkaṭassa. Adhammakamme vematikā āpatti dukkaṭassa. Adhammakamme adhammakammasaññā āpatti dukkaṭassa.

Anāpatti: asamanubhāsantiyā, paṭinissajjantiyā, ummattakāya khittacittāyā vedanaṭṭāya ādikammikāyāti.

Sattamasaṅghādiseso.

[BJT Page 070]

Aṭṭhamasaṅghādiseso

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane ānāthapiṇḍikassa ārāme. Tena kho pana samayena caṇḍakālī bhikkhunī kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaɱ vadeti: chandagāminiyo ca [page 238] bhikkhuniyo dosagāminiyo ca bhikkhuniyo mohagāminiyo ca bhikkhuniyo bhayagāminiyo ca bhikkhuniyoti.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma ayyā caṇḍakāḷī kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaɱ vakkhati "chandagāminiyo ca bhikkhuniyo dosagāminiyo ca bhikkhuniyo mohagāminiyo ca bhikkhuniyo bhayagāminiyo ca bhikkhuniyoti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave caṇḍāḷī bhikkhunī kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaɱ vadeti: chandagāminiyo ca bhikkhuniyo dosagāminiyo ca bhikkhuniyo mohagāminiyo ca bhikkhuniyo bhayagāminiyo ca bhikkhuniyo"ti. Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave caṇḍakāḷī bhikkhunī kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaɱ vakkhati: chandagāminiyo ca bhikkhuniyo dosagāminiyo ca bhikkhuniyo mohagāminiyo ca bhikkhuniyo bhayagāminiyo ca bhikkhuniyo"ti.
Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunīnaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaɱ vadeyya: . 1"Chandagāminiyo ca bhikkhuniyo dosagāminiyo ca bhikkhuniyo mohagāminiyo ca bhikkhuniyo bhayagāminiyo ca bhikkhuniyo"ti'
Sā bhikkhunī bhikkhunīhi evamassa vacanīyā:
Māyye kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaɱ avaca, "chandagāminiyo ca bhikkhuniyo dosagāminiyo ca bhikkhuniyo mohagāminiyo ca bhikkhuniyo bhayagāminiyo ca bhikkhuniyo"ti' ayyā kho chandāpi gaccheyya dosāpi gaccheyya mohāpi gaccheyya bhayāpi gaccheyyāti. Evañca sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaɱ samanubhāsitabbā, tassa1 paṭinissaggāya. Yāvatatiyañce samanubhāsiyamānā taɱ paṭinissajjeyya iccetaɱ kusalaɱ. No ce paṭinissajjeyya ayampi bhikkhunī yāvatatiyakaɱ dhammaɱ āpannā nissāraṇīyaɱ saṅghādisesanti.

1. Tassa vatthussa - sīmu. [Ii]

[BJT Page 072]

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Kismiñcideva adhikareṇeti: adhikaraṇaɱ nāma cattāri adhikaraṇāni: vivādādhikaraṇaɱ anuvādādhikaraṇaɱ āpattādhikaraṇaɱ kiccādhikaraṇaɱ.

Paccākatā nāma: parājitā vuccati.

Kupitā anattamanāti: anabhiraddhā āhatacittā khilajātā.

Evaɱ vadeyyāti: chandagāminiyo ca bhikkhuniyo dosagāminiyo ca bhikkhuniyo mohagāminiyo ca bhikkhuniyo bhayagāminiyo ca bhikkhuniyoti.

Sā bhikkhunīti: yā sā evaɱ vādinī bhikkhunī.

Bhikkhunīhīti: aññāhi bhikkhunīhi. Yā passanti yā suṇanti tāhi vattabbā,
"Māyye kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaɱ avaca, chandagāminiyo ca bhikkhuniyo dosagāminiyo ca bhikkhuniyo mohagāminiyo ca bhikkhuniyo bhayagāminiyo ca bhikkhuniyo"ti. Ayyā kho chandāpi gaccheyya dosāpi gaccheyya mohāpi gaccheyya bhayāpi gaccheyyāti: dutiyampi vattabbā
"Māyye [page 239] kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaɱ avaca, chandagāminiyo ca bhikkhuniyo dosagāminiyo ca bhikkhuniyo mohagāminiyo ca bhikkhuniyo bhayagāminiyo ca bhikkhuniyo"ti. Ayyā kho chandāpi gaccheyya dosāpi gaccheyya mohāpi gaccheyya bhayāpi gaccheyyāti: tatiyampi vattabbā "māyye kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaɱ avaca, chandagāminiyo ca bhikkhuniyo dosagāminiyo ca bhikkhuniyo mohagāminiyo ca bhikkhuniyo bhayagāminiyo ca bhikkhuniyo"ti. Ayyā kho chandāpi gaccheyya dosāpi gaccheyya mohāpi gaccheyya bhayāpi gaccheyyāti: sace paṭinissajjati iccetaɱ kusalaɱ. No ce paṭinissajjati āpatti dukkaṭassa. Sutvā na vadanti āpatti dukkaṭassa. Sā bhikkhunī saṅghamijjhimpi ākaḍḍhitvā vattabbā, "māyye kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaɱ avaca, chandagāminiyo ca bhikkhuniyo dosagāminiyo ca bhikkhuniyo mohagāminiyo ca bhikkhuniyo bhayagāminiyo ca bhikkhuniyo"ti. Ayyā kho chandāpi gaccheyya dosāpi gaccheyya mohāpi gaccheyya bhayāpi gaccheyyāti: tatiyampi vattabbā
"Māyye kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaɱ avaca, chandagāminiyo ca bhikkhuniyo dosagāminiyo ca bhikkhuniyo mohagāminiyo ca bhikkhuniyo bhayagāminiyo ca bhikkhuniyo"ti. Ayyā kho chandāpi gaccheyya dosāpi gaccheyya mohāpi gaccheyya bhayāpi gaccheyyāti:
Sace paṭinissajjati iccetaɱ kusalaɱ: no ce paṭinissajjati āpatti dukkaṭassa. Sā bhikkhunī samanubhāsitabbā evañca pana bhikkhave samanubhāsitabbā. Vyattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo.

"Suṇātu me ayye saṅgho ayaɱ itthannāma kisapaṭinissajjatiṇa paccākatā kupitā anattamanā evaɱ vadeti
Chandagāminiyo ca bhikkhuniyo dosagāminiyo ca bhikkhuniyo mohagāminiyo ca bhikkhuniyo bhayagāminiyo ca bhikkhuniyoti.
Sā taɱ vatthuɱ nappaṭinissajjati yadi saṅghassa pattakallaɱ saɱgho itthannāmaɱ bhikkhuniɱ samanubhāseyya tassa vatthussa paṭinissaggāya esā ñatti.

[BJT Page 074]

Suṇātu me ayye saɱgho ayaɱ itthannāmā bhikkhunī kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaɱ vadeti
Chandagāminiyo ca bhikkhuniyo dosagāminiyo ca bhikkhuniyo mohagāminiyo ca bhikkhuniyo bhayagāminiyo ca bhikkhuniyoti. Sā taɱ vatthuɱ nappaṭinissajjati saɱgho itthannāmaɱ bhikkhuniɱ samanubhāsati tassa vatthussa paṭinissaggāya, yassā ayyāya khamati itthannāmāya bhikkhuniyā samanubhāsanā, tassa vatthussa paṭinissaggāya, sā tuṇhassa yassā nakkhamati sā bhāseyya dutiyampi etamatthaɱ vadāmi
"Suṇātu me ayye saṅgho ayaɱ itthannāmā bhikkhunī kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaɱ vadeti
Chandagāminiyo ca bhikkhuniyo dosagāminiyo ca bhikkhuniyo mohagāminiyo ca bhikkhuniyo bhayagāminiyo ca bhikkhuniyoti.
Sā taɱ vatthuɱ nappaṭinissajjati yadi saṅghassa pattakallaɱ saɱgho itthannāmaɱ bhikkhuniɱ samanubhāseyya tassa vatthussa paṭinissaggāya esā ñatti.
Suṇātu me ayye saɱgho ayaɱ itthannāmā bhikkhunī kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaɱ vadeti
Chandagāminiyo ca bhikkhuniyo dosagāminiyo ca bhikkhuniyo mohagāminiyo ca bhikkhuniyo bhayagāminiyo ca bhikkhuniyoti. Sā taɱ vatthuɱ nappaṭinissajjati saɱgho itthannāmaɱ bhikkhuniɱ samanubhāsati tassa vatthussa paṭinissaggāya, yassā ayyāya khamati itthannāmāya bhikkhuniyā samanubhāsanā, tassa vatthussa paṭinissaggāya, sā tuṇhassa yassā nakkhamati sā bhāseyya tatiyampi etamatthaɱ vadāmi "suṇātu me ayye saṅgho ayaɱ itthannāmā bhikkhunī kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaɱ vadeti
Chandagāminiyo ca bhikkhuniyo dosagāminiyo ca bhikkhuniyo mohagāminiyo ca bhikkhuniyo bhayagāminiyo ca bhikkhuniyoti.
Sā taɱ vatthuɱ nappaṭinissajjati yadi saṅghassa pattakallaɱ saɱgho itthannāmaɱ bhikkhuniɱ samanubhāseyya tassa vatthussa paṭinissaggāya esā ñatti.
Suṇātu me ayye saɱgho ayaɱ itthannāmā bhikkhunī kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaɱ vadeti
Chandagāminiyo ca bhikkhuniyo dosagāminiyo ca bhikkhuniyo mohagāminiyo ca bhikkhuniyo bhayagāminiyo ca bhikkhuniyoti. Sā taɱ vatthuɱ nappaṭinissajjati saɱgho itthannāmaɱ bhikkhuniɱ samanubhāsati tassa vatthussa paṭinissaggāya, yassā ayyāya khamati itthannāmāya bhikkhuniyā samanubhāsanā, tassa vatthussa paṭinissaggāya, sā tuṇhassa yassā nakkhamati sā bhāseyya. Samanubhaṭṭhā saɱghena itthannāmā bhikkhunī tassa vatthussa paṭinissaggāya. Khamati saṅghassa tasmā tuṇhī, evametaɱ dhārayāmīti.

Ñattiyā dukkaṭaɱ dvīhi kammavācāhi thullaccayā. Kammavācā pariyosāne āpatti saṅghādisesassa. Saṅghādisesaɱ ajjhāpajjantiyā ñattiyā dukkaṭaɱ dvīhi kammavācāhi thullaccayā paṭipassambhantī.

Ayampīti: purimāyo upādāya vuccati.

Yāvatatiyakanti: yāva tatiyaɱ samanubhāsanāya āpajjati na sahavatthajjhācārā.

Nissāraṇīyanti: saṅghamhā nissārīyati.

Saṅghādisesoti: saṅghova tassā āpattiyā mānattaɱ deti mūlāya paṭikassati abbheti na sambahulā na ekā bhikkhunī tena vuccati saṅghādisoti. Tassa ceva āpattinikāyassa nāmakammaɱ adhivavanaɱ, tenapi vuccati saṅghādisesoti.

Dhammakamme dhammakammasaññā nappaṭinissajjati āpatti saṅghādi sesassa. Dhammakamme vematikā nappaṭinissajjati āpatti saṅghādisesassa. Dhammakammevuccatiñā nappaṭinissajjati āpatti saṅghādisesassa.

Adhammakamme dhammakammasaññā āpatti dukkaṭassa. Adhammakamme vematikā āpatti dukkaṭassa. Adhammakamme adhammakammasaññā āpatti dukkaṭassa.

Anāpatti: samanubhāsantiyā, paṭinissajjantiyā ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Aṭṭhamasaṅghādiseso.

[BJT Page 076]

2. 9

Navamasaṅghādiseso

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandāya bhikkhuniyā antevāsikā bhikkhuniyo saɱsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti: vipācenti "kathaɱ hi nāma bhikkhuniyo saɱsaṭṭhā viharissanti. Pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave bhikkhuniyo saɱsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭivacchādikāti.
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave bhikkhuniyo saɱsaṭṭhā viharissanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikāti.
Netaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅghanikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Bhikkhuniyo paneva saɱsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā, tā bhikkhuniyo bhikkhunīhi evamassu vacanīyā, bhaginiyo kho saɱsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunī saṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaginīnaɱ saɱgho vaṇṇetīti evañca tā bhikkhuniyo bhikkhunīhi vuccamānā tatheva paggaṇheyyuɱ, tā bhikkhuniyo bhikkhunīhi yāvatatiyaɱ samanubhāsitabbā tassa paṭinissaggāya, yāva tatiyañce samanubhāsiyamānā taɱ paṭinissajjeyyuɱ iccetaɱ kusalaɱ no ce paṭinissajjeyyuɱ imāpi bhikkhuniyo yāvatatiyakaɱ dhammaɱ āpannā nissāraṇīyaɱ saṅghādisesa"nti.

[BJT Page 078]

3. Bhikkhuniyo panevāti: upasampannāyo vuccanti.

Saɱsaṭṭhā viharantīti, saɱsaṭṭhā nāma: ananulomikena kāyikacācasikena saɱsaṭṭhā viharanti.

Pāpācārāti: pāpakena ācārena samannāgatā.

Pāpasaddāti: pāpakena kittisaddena abbhuggatā.

Pāpasilokāti: pāpakena micchājīvena jīvikaɱ1 kappenti.

Bhikkhunīsaṅghassa vihesikāti: aññamaññissā [page 240] kamme kayiramāne paṭikkosanti.

Aññamaññissā vajjapaṭicchādikāti: aññamaññissā2 vajjaɱ paṭicchādenti.

4. Tā bhikkhuniyoti: yā tā saɱsaṭṭhā bhikkhuniyo.

Bhikkhunīhīti: aññāhi bhikkhunīhi. Yā passanti yā suṇanti tāhi vattabbā, bhaginiyo kho saɱsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaganīnaɱ saɱgho vaṇṇetīti. Dutiyampi vattabbā bhaginiyo kho
Saɱsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaganīnaɱ saɱgho vaṇṇetīti. Tatiyampi vattabbā bhaginiyo kho saɱsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaganīnaɱ saɱgho vaṇṇetīti. Sace paṭinissajjanti iccetaɱ kusalaɱ, no ce paṭinissajjanti āpatti dukkaṭassa. Sutvā na vadanti āpatti dukkaṭassa. Tā bhikkhuniyo saṅghamajjhampi ākaḍḍhatvā vattabbā, bhaginiyo kho
Saɱsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaganīnaɱ saɱgho vaṇṇetīti. Dutiyampi vattabbā bhaginiyo kho saɱsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaganīnaɱ saɱgho vaṇṇetīti. Tatiyampi vattabbā bhaginiyo kho saɱsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaganīnaɱ saɱgho vaṇṇetīti. Sace paṭinissajjanti iccetaɱ kusalaɱ, no ce paṭinissajjanti āpatti dukkaṭassa. Tā bhikkhuniyo samanubhāsitabbā, evañca pana bhikkhave samanubhāsitabbā vyattāya bhikkhuniyā paṭibalāya saɱgho ñāpetabbo.

Suṇātu me ayye saɱgho itthannāmā ca itthannāmā ca bhikkhuniyo saɱsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā tā taɱ vatthuɱ nappaṭinissajjanti yadi saṅghassa pattakallaɱ saṅgho itthannāmañca itthannāmañca bhikkhuniyo samanubhāseyya tassa vatthussa paṭinissaggāya esā ñatti.

1. Jīvitaɱ - machasaɱ
2. Aññamaññaɱ - machasaɱ

[BJT Page 080]

6. Suṇātu me ayye saṅgho itthannāmā ca itthannāmā ca bhikkhuniyo saɱsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokaɱ bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā, tā taɱ vatthuɱ nappaṭinissajjanti saṅgho itthannāmañca itthannāmañca bhikkhuniyo samanubhāsati tassa vatthussa paṭinissaggāya, yassā ayyāya khamati itthannāmāya ca itthannāmāya ca bhikkhunīnaɱ samanubhāsanā tassa vatthussa paṭinissaggāya. Sā tuṇhassa, yassā nakkhamati sā bhāseyya, dutiyampi etamatthaɱ vadāmi suṇātu me ayye saṅgho itthannāmā ca itthannāmā ca bhikkhuniyo saɱsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokaɱ bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā, tā taɱ vatthuɱ nappaṭinissajjanti saṅgho itthannāmañca itthannāmañca bhikkhuniyo samanubhāsati tassa vatthussa paṭinissaggāya, yassā ayyāya khamati itthannāmāya ca itthannāmāya ca bhikkhunīnaɱ samanubhāsanā tassa vatthussa paṭinissaggāya. Sā tuṇhassa, yassā nakkhamati sā bhāseyya, tatiyampi etamatthaɱ vadāmi suṇātu me ayye saṅgho itthannāmā ca itthannāmā ca bhikkhuniyo saɱsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokaɱ bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā, tā taɱ vatthuɱ nappaṭinissajjanti saṅgho itthannāmañca itthannāmañca bhikkhuniyo samanubhāsati tassa vatthussa paṭinissaggāya, yassā ayyāya khamati itthannāmāya ca itthannāmāya ca bhikkhunīnaɱ samanubhāsanā tassa vatthussa paṭinissaggāya. Sā tuṇhassa, yassā nakkhamati sā bhāseyya, dutiyampi etamatthaɱ vadāmi samanubhaṭṭhā saṅghena itthannāmā ca itthannāmā ca bhikkhuniyo tassa vatthussa paṭinissaggāya khamati saṅghassa tasmā tuṇhī, evametaɱ dhārāyāmīti.

7. Ñattiyā dukkaṭaɱ. Dvīhi kammavācāhi thullaccayā. Kammavācā pariyosāne āpatti saṅghādisesassa. Saṅghādisesaɱ ajjhāpajjantinaɱ ñattiyā dukkaṭaɱ, dvīhi kammavācāhi thullaccayā paṭippassambhanti, dve tisso ekato samanubhāsitabbā. Tatuttariɱ na samanubhāsitabbā.

8. Imāpi bhikkhuniyoti: purimāyo upādāya vuccanti.

Yāvatatiyakanti: yāvatatiyaɱ samanubhāsanāya āpajjanti, na sahavatthajjhācārā.

Nissāraṇīyanti: saṅghāmhā nissārīyati,

Saṅghādisesoti: saṅghova tassā āpattiyā mānattaɱ deti mūlāya paṭikassati abbheti na sambahulā na ekā bhikkhunī tena vuccati saṅghādisoti. Tassa ceva āpattinikāyassa nāmakammaɱ adhivacanaɱ, tenapi vuccati saṅghādisesoti.

Dhammakamme dhammakammasaññā nappaṭinissajjanti āpatti saṅghādisesassa.
Dhammakamme vematikā nappaṭinissajjanti āpatti saṅghādisesassa.
Dhammakamveccatiñā nappaṭinissajjanti āpatti saṅghādisesassa.

Adhammakamme dhammakammasaññā āpatti dukkaṭassa. Adhammakamme vematikā āpatti dukkaṭassa. Adhammakamme adhammakammasaññā āpatti dukkaṭassa.

Anāpatti: asamanubhāsantīnaɱ paṭinissajjantīnaɱ ummattikānaɱ khittacittānaɱ, vedanaṭṭānaɱ, ādikammikānanti.

Navamasaṅghādiseso
[BJT Page 082]

2. 10

Dasama saṅghādiseso

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandā bhikkhunī saṅghena1 samanubhaṭṭhā bhikkhuniyo evaɱ vadeti, saɱsaṭṭhāva ayye tumhe viharatha mā tumhe nānā viharittha santi saɱghe aññāpi bhikkhuniyo evācārā evaɱsaddā evaɱsilokā bhikkhunīsaɱghassa [page 241] vihesikā aññamaññissā vajjapaṭicchādikā tā saɱgho na kiñci āha. Tumbhaññeva2 saɱgho uññāya paribhavena akkhantiyā vebhassā3 dubbalyā evamāha. Bhaginiyo kho saɱsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaginīnaɱ saɱgho vaṇṇetīti.
2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma ayyā thullanandā saṅghena samanubhaṭṭhā bhikkhuniyo evaɱ vakkhati "saɱsaṭṭhāva ayye tumhe viharatha mā tumhe nānā viharittha santi saɱghe aññāpi bhikkhuniyo evācārā evaɱsaddā evaɱsilokā bhikkhunīsaɱghassa vihesikā aññamaññissā vajjapaṭicchādikā tā saɱgho na kiñci āha. Tumbhaññeva2 saɱgho uññāya paribhavena akkhantiyā vebhassā3 dubbalyā evamāha. Bhaginiyo kho saɱsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaginīnaɱ saɱgho vaṇṇetī"ti. Atha kho tā bhikkhuniyo bhikkhūnaɱ etamatthaɱ ārocesuɱ, bhikkhu ujjhāyanti khīyanti vipācentī: "kathaɱ hi nāma thullanandā bhikkhunī saṅghena samanubhaṭṭhā bhikkhuniyo evaɱ vakkhati saɱsaṭṭhāva ayye tumhe viharatha mā tumhe nānā viharittha santi saɱghe aññāpi bhikkhuniyo evācārā evaɱsaddā evaɱsilokā bhikkhunīsaɱghassa vihesikā aññamaññissā vajjapaṭicchādikā tā saɱgho na kiñci āha. Tumbhaññeva2 saɱgho uññāya paribhavena akkhantiyā vebhassā3 dubbalyā evamāha. Bhaginiyo kho saɱsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaginīnaɱ saɱgho vaṇṇetī"ti. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ.

3. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaṅghaɱ sannipātāpetvā bhikkhū paṭipucchi, saccaɱ kira bhikkhave thullanandā bhikkhunī saṅghena samanubhaṭṭhā bhikkhuniyo evaɱ vadeti "saɱsaṭṭhāva
Ayye tumhe viharatha mā tumhe nānā viharittha santi saɱghe aññāpi bhikkhuniyo evācārā evaɱsaddā evaɱsilokā bhikkhunīsaɱghassa vihesikā aññamaññissā vajjapaṭicchādikā tā saɱgho na kiñci āha. Tumbhaññeva2 saɱgho uññāya paribhavena akkhantiyā vebhassā3 dubbalyā evamāha. Bhaginiyo kho saɱsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaginīnaɱ saɱgho vaṇṇetī"ti.

1. Bhikkhunīsaṅghena - sīmu[ii]
2. Tuyhaññeva - sī[i] tumheyeva - syā
3. Vebhassiyā - machasaɱ

[BJT Page 084]

Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. "Kathaɱ hi nāma bhikkhave thullanandā bhikkhunī saṅghena samanubhaṭṭhā bhikkhuniyo evaɱ vakkhati saɱsaṭṭhāva ayye tumhe viharatha mā tumhe nānā viharittha santi saɱghe aññāpi bhikkhuniyo evācārā evaɱsaddā evaɱsilokā bhikkhunīsaɱghassa vihesikā aññamaññissā vajjapaṭicchādikā tā saɱgho na kiñci āha. Tumbhaññeva2 saɱgho uññāya paribhavena akkhantiyā vebhassā3 dubbalyā evamāha. Bhaginiyo kho saɱsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaginīnaɱ saɱgho vaṇṇetī"ti.
Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

Yā pana bhikkhunī evaɱ vadeyya "saɱsaṭṭhāva ayye
Tumhe viharatha mā tumhe nānā viharittha santi saɱghe aññāpi
Bhikkhuniyo evācārā evaɱsaddā evaɱsilokā bhikkhunīsaɱghassa vihesikā aññamaññissā vajjapaṭicchādikā tā saɱgho na kiñci āha. Tumbhaññeva saɱgho uññāya paribhavena akkhantiyā vebhassā dubbalyā evamāha. Bhaginiyo kho saɱsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaginīnaɱ saɱgho vaṇṇetī"ti.

Sā bhikkhunī bhikkhunīhi evamassa vacanīyā: "māyye evaɱ avaca
Saɱsaṭṭhāva ayye tumhe viharatha, mā tumhe nānā viharittha, santi saɱghe aññāpi bhikkhuniyo evācārā evaɱsaddā evaɱsilokā bhikkhunīsaɱghassa vihesikā aññamaññissā vajjapaṭicchādikā tā saɱgho na kiñci āha. Tumbhaññeva saɱgho uññāya paribhavena akkhantiyā vebhassā dubbalyā evamāha. Bhaginiyo kho saɱsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā, viviccathayye vivekaññeva bhaginīnaɱ saɱgho vaṇṇetī"ti. Evañca sā bhikkhunī bhikkhunīhi cuccamānā tatheva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaɱ samanubhāsitabbā tassa paṭinissaggāya. Yāvatatiyañce samanubhāsiyamānā taɱ paṭinissajjeyya iccetaɱ kusalaɱ, no ce paṭinissajjeyya ayampi bhikkhunī yāvatatiyakaɱ dhammaɱ āpannā nissāraṇīyaɱ saṅghādisesa'nti.

[BJT PAGE 086] yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.

Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Evaɱ vadeyya: saɱsaṭṭhāva ayye tumhe viharatha mā tumhe nānā viharittha santi saṅghe aññāpi bhikkhuniyo evācārā evaɱ saddā evaɱsilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā, tā saṅgho na kiñci āha tumhaññeva saṅgho.

Uññāyāti: avaññāya paribhavenāti: paribhavyatāya1 akkhantiyāti: kopena. Vebhassāti: vibhassikatāya2. Dubbalyāti: [page 242] apakkhatāya3. Evamāha bhaginiyo kho saɱsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaginīnaɱ saṅgho vaṇṇetīti.

Sā bhikkhunīti: yā sā evaɱ vādinī bhikkhunī.

Bhikkhunīhīti: aññāhi bhikkhunīhi, yā passanti yā suṇanti tāhi vattabbā: "māyye evaɱ avaca saɱsaṭṭhāva ayye
Tumhe viharatha mā tumhe nānā viharittha santi saɱghe aññāpi
Bhikkhuniyo evācārā evaɱsaddā evaɱsilokā bhikkhunīsaɱghassa vihesikā aññamaññissā vajjapaṭicchādikā tā saɱgho na kiñci āha. Tumbhaññeva saɱgho uññāya paribhavena akkhantiyā vebhassā dubbalyā evamāha. Bhaginiyo kho saɱsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaginīnaɱ saɱgho vaṇṇetī"ti. Dutiyampi vattabbā "māyye evaɱ avaca saɱsaṭṭhāva ayye tumhe viharatha mā tumhe nānā viharittha santi saɱghe aññāpi
Bhikkhuniyo evācārā evaɱsaddā evaɱsilokā bhikkhunīsaɱghassa vihesikā aññamaññissā vajjapaṭicchādikā tā saɱgho na kiñci āha. Tumbhaññeva saɱgho uññāya paribhavena akkhantiyā vebhassā dubbalyā evamāha. Bhaginiyo kho saɱsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaginīnaɱ saɱgho vaṇṇetī"ti. Tatiyampi vattabbā "māyye evaɱ avaca saɱsaṭṭhāva ayye tumhe viharatha mā tumhe nānā viharittha santi saɱghe aññāpi
Bhikkhuniyo evācārā evaɱsaddā evaɱsilokā bhikkhunīsaɱghassa vihesikā aññamaññissā vajjapaṭicchādikā tā saɱgho na kiñci āha. Tumbhaññeva saɱgho uññāya paribhavena akkhantiyā vebhassā dubbalyā evamāha. Bhaginiyo kho saɱsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaginīnaɱ saɱgho vaṇṇetīti. Sace paṭinissajjati iccetaɱ kusalaɱ, no ce paṭinissajjati āpatti dukkaṭassa.
Sutvā na vadanti āpatti dukkaṭassa. Sā bhikkhunī saṅghamajjhimpi ākaḍḍhatvā vattabbā māyye evaɱ avaca saɱsaṭṭhāva ayye
Tumhe viharatha mā tumhe nānā viharittha santi saɱghe aññāpi
Bhikkhuniyo evācārā evaɱsaddā evaɱsilokā bhikkhunīsaɱghassa vihesikā aññamaññissā vajjapaṭicchādikā tā saɱgho na kiñci āha. Tumbhaññeva saɱgho uññāya paribhavena akkhantiyā vebhassā dubbalyā evamāha. Bhaginiyo kho saɱsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaginīnaɱ saɱgho vaṇṇetī"ti. Dutiyampi vattabbā "māyye evaɱ avaca saɱsaṭṭhāva ayye tumhe viharatha mā tumhe nānā viharittha santi saɱghe aññāpi
Bhikkhuniyo evācārā evaɱsaddā evaɱsilokā bhikkhunīsaɱghassa vihesikā aññamaññissā vajjapaṭicchādikā tā saɱgho na kiñci āha. Tumbhaññeva saɱgho uññāya paribhavena akkhantiyā vebhassā dubbalyā evamāha. Bhaginiyo kho saɱsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaginīnaɱ saɱgho vaṇṇetī"ti. Tatiyampi vattabbā "māyye evaɱ avaca saɱsaṭṭhāva ayye tumhe viharatha mā tumhe nānā viharittha santi saɱghe aññāpi
Bhikkhuniyo evācārā evaɱsaddā evaɱsilokā bhikkhunīsaɱghassa vihesikā aññamaññissā vajjapaṭicchādikā tā saɱgho na kiñci āha. Tumbhaññeva saɱgho uññāya paribhavena akkhantiyā vebhassā dubbalyā evamāha. Bhaginiyo kho saɱsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaginīnaɱ saɱgho vaṇṇetīti. Sace paṭinissajjati iccetaɱ kusalaɱ, no ce paṭinissajjati āpatti dukkaṭassa. Sā bhikkhunī samanubhāsitabbā evañca pana bhikkhave samanubhāsitabbā vyattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo.

1. Pāribhabyatā - machasaɱ
2. Vibhassīkatā - machasaɱ
3. Apakkhatā - machasaɱ

[BJT Page 088]

5. Suṇātu me ayye saṅgho ayaɱ itthannāmā bhikkhunī saṅghena samanubhaṭṭhā bhikkhuniyo evaɱ vadeti:
Saɱsaṭṭhāva ayye tumhe viharatha mā tumhe nānā viharittha santi saɱghe aññāpi bhikkhuniyo evācārā evaɱsaddā evaɱsilokā bhikkhunīsaɱghassa vihesikā aññamaññissā vajjapaṭicchādikā tā saɱgho na kiñci āha. Tumbhaññeva saɱgho uññāya paribhavena akkhantiyā vebhassā dubbalyā evamāha. "Bhaginiyo kho saɱsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaginīnaɱ saɱgho vaṇṇetī"ti. Sā taɱ vatthuɱ nappaṭinissajjati. Yadi saṅghassa pattakallaɱ saṅgho itthannāmaɱ bhikkhuniɱ samanubhāseyya tassā vatthussa paṭinissaggāya esā ñatti.

6. Suṇātu me ayye saṅgho, ayaɱ itthannāmā bhikkhunī saɱghena samanubhaṭṭhā bhikkhuniyo evaɱ vadeti: saɱsaṭṭhāva ayye tumhe viharatha mā tumhe nānā viharittha santi saṅghe aññāpi bhikkhuniyo evācārā evaɱsaddā evaɱsilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādākā tā saṅgho na kiñci āha. Tumhaññeva saṅgho uññāya paribhavena akkhantiyā vebhassā dubbalyā evamāha: "bhaginiyo kho saɱsaṭṭhā viharanti pāpācārā pāpasaddā pāpisilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaginīnaɱ saṅgho vaṇṇetī"ti. Sā taɱ vatthuɱ nappaṭinissajjati. Saṅgho itthannāmaɱ bhikkhuniɱ samanubhāsati tassa vatthussa paṭinissaggāya. Yassā ayyāya khamati itthannāmāya bhikkhuniyā samanubhāsanā tassa vatthussa paṭinissaggāya, sā tuṇhassa yassaviviccathayyye. Dutiyampi ekamatthaɱ vadāmi
Saɱsaṭṭhāva ayye tumhe viharatha mā tumhe nānā viharittha santi saṅghe aññāpi bhikkhuniyo evācārā evaɱsaddā evaɱsilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādākā tā saṅgho na kiñci āha. Tumhaññeva saṅgho uññāya paribhavena akkhantiyā vebhassā dubbalyā evamāha: "bhaginiyo kho saɱsaṭṭhā viharanti pāpācārā pāpasaddā pāpisilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaginīnaɱ saṅgho vaṇṇetī"ti. Sā taɱ vatthuɱ nappaṭinissajjati. Saṅgho itthannāmaɱ bhikkhuniɱ samanubhāsati tassa vatthussa paṭinissaggāya. Yassā ayyāya khamati itthannāmāya bhikkhuniyā samanubhāsanā tassa vatthussa paṭinissaggāya, sā tuṇhassa yassā nakkhamaviviccathayyempi ekamatthaɱ vadāmi
Saɱsaṭṭhāva ayye tumhe viharatha mā tumhe nānā viharittha santi saṅghe aññāpi bhikkhuniyo evācārā evaɱsaddā evaɱsilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādākā tā saṅgho na kiñci āha. Tumhaññeva saṅgho uññāya paribhavena akkhantiyā vebhassā dubbalyā evamāha: "bhaginiyo kho saɱsaṭṭhā viharanti pāpācārā pāpasaddā pāpisilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaginīnaɱ saṅgho vaṇṇetī"ti. Sā taɱ vatthuɱ nappaṭinissajjati. Saṅgho itthannāmaɱ bhikkhuniɱ samanubhāsati tassa vatthussa paṭinissaggāya. Yassā ayyāya khamati itthannāmāya bhikkhuniyā samanubhāsanā tassa vatthussa paṭinissaggāya, sā tuṇhassa yassā nakkhamati sā bhaviviccathayyeṅghena itthannāmā bhikkhunī tassa vatthussa paṭinissaggāya, khamati saɱghassa tasmā tuṇhī, evametaɱ dhārāyāmīti.

7. Ñattiyā dukkaṭaɱ, dvīhi kammavācāhi thullaccayā, kammavācāpariyosāne āpatti saṅghādisesassa saɱghādisesaɱ ajjhāpajjantiyā ñattiyā dukkaṭaɱ dvīhi kammavācāhi thullaccayā paṭippassambhanti.

[BJT Page 090]

8. Ayampīti: purimāyo upādāya vuccati.

Yāvatatiyakanti: yāvatatiyaɱ samanubhāsanāya āpajjati na sahavatthajjhācārā.

Nissāraṇīyanti: saṅghamhā nissārīyati.

Saṅghādisesoti: saṅghova tassā āpattiyā mānattaɱ deti mūlāya paṭikassati abbheti na sambahulā na ekā bhikkhunī tena vuccati saṅghādisoti. Tassa ceva āpattinikāyassa nāmakammaɱ adhivacanaɱ, tenapi vuccati saṅghādisesoti.

Dhammakamme dhammakammasaññā nappaṭinissajjati āpatti saṅghādisesassa.
Dhammakamme vematikā nappaṭinissajjati āpatti saṅghādisesassa.
Dhammakamme adhammakammasaññā nappaṭinissajjavuccatighādisesassa.

Adhammakamme dhammakammasaññā āpatti dukkaṭassa. Adhammakamme vematikā āpatti dukkaṭassa. Adhammakamme adhammakammasaññā āpatti dukkaṭassa.

Anāpatti: asamanubhāsantiyā, paṭinissajjantiyā, ummattikāya, khittacittāya, vedanaṭṭāya, ādikammikāyāti.

Dasamasaṅghādisesaɱ.

9. Uddiṭṭhā kho ayyāyo sattarasasaṅghādisesā dhammā nava paṭhamāpattikā aṭṭha yāvatatiyakā, yesaɱ bhikkhunī aññataraɱ vā aññataraɱ vā āpajjati tāya2 bhikkhuniyā ubhato saṅghe pakkhamānattaɱ caritabbaɱ. Ciṇṇamānattā bhikkhunī3 yattha siyā vīsatigaṇo bhikkhunīsaṅgho tattha sā bhikkhunī abbhetabbā. Ekāyapi ce ūno. Vīsatigaṇo bhikkhunīsaṅgho taɱ bhikkhuniɱ abbheyya sā ca bhikkhunī anabbhitā tā ca bhikkhuniyo gārayhā ayaɱ tattha sāmīci. Tattha ayyāyo pucchāmi kaccittha parisuddhā, dutiyampi pucchāmi kaccittha parisuddhā, tatiyampi pucchāmi kaccittha parisuddhā, parisuddhetthayyāyo, tasmā tuṇhī. Evametaɱ dhārāyāmīti.

Tesaɱ uddānaɱ

Ussayaɱ cori gāmantaɱ ukkhittaɱ khādanena ca
Kinte kupitā kismiñci saɱsaṭṭhuññāya te dasāti1.

Sattarasakaɱ niṭṭhitaɱ

1. Tā, sī! Sīmu!
2. Viṇṇāmānattāya bhikkhuniyā, sī! Sīmu! Sīmu!!
3. Saɱsaṭṭhā ñāyate dasāti - sīmu!

[BJT Page 092]

[page 243] nissaggiyā

3. 1

Paṭhama sikkhāpadaɱ

Ime kho panayyāyo tiɱsanissaggiyā pācittiyā dhammā uddesaɱ āgacchanti.

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo bahū patte sannicayaɱ karonti. Manussā vihāracārikaɱ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti, "kathaɱ hi nāma bhikkhuniyo bahū patte sannicayaɱ karissanti pattavāṇijjaɱ1 vā bhikkhuniyo karissanti āmantikāpaṇaɱ vā pasāressantī" ti.

2. Assosuɱ kho bhikkhuniyo tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ.
Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma chabbaggiyā bhikkhuniyo pattasannicayaɱ karissatī"ti. Atha
Kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave chabbaggiyā bhikkhuniyo pattasannicayaɱ karontī"ti.
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave chabbaggiyā bhikkhuniyo pattasannicayaɱ karissanti. "
Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.
Yā pana bhikkhunī pattasannicayaɱ kareyya nissaggiyaɱ pācittiyanti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Patto nāma: dve pattā ayopatto mattikāpatto. Tayo pattassa vaṇṇā ukkaṭṭho patto majjhimo patto omako patto. Ukkaṭṭho nāma patto: aḍḍhāḷhakodanaɱ gaṇhāti catubhāgaɱ khādanaɱ tadupiyañca2 vyañjanaɱ. Majjhimo nāma patto: nālikodanaɱ gaṇhāti catubhāgaɱ khādanaɱ tadupiyañca vyañjanaɱ. [page 244] omako nāma patto: patthodanaɱ gaṇhāti catubhāgaɱ khādanaɱ tadupiyañca vyañjanaɱ. Tato ukkaṭṭho apatto omako apatto.

1. Pattavaṇijjaɱ - sīmu[ii]
2. Tadupiyaɱ - machasaɱ

[BJT Page 094]

Sannicayaɱ kareyyāti: anadhiṭṭhito avikappito.

Nissaggiyo hotīti: sahaaruṇuggamanā nissaggiyo hoti. Nissajjitabbo saṅghassa vā gaṇassa vā ekabhikkhuniyā vā.
Evañca pana bhikkhave nissajjitabbo. Tāya bhikkhuniyā
Saṅghaɱ upasaɱkamitvā ekaɱsaɱ uttarāsaṅghaɱ karitvā buḍḍhānaɱ bhikkhunīnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjalimpaggahetvā evamassavacanīyo. "Ayaɱ me ayye patto rattātikkanto nissaggiyo, imāhaɱ saṅghassa nissajāmīti. Nissajjitvā āpatti desetabbā. Byattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo.

Suṇātu me ayye saṅgho, ayaɱ patto itthannāmāya bhikkhuniyā nissaggiyo saṅghassa nissaṭṭho yadi saṅghassa pattakallaɱ saɱgho imaɱ pattaɱ ittannāmāya bhikkhuniyā dadeyyāti.

Tāya bhikkhuniyā sambahulā bhikkhuniyo upasaṅkamitvā ekaɱsaɱ uttarāsaṅghaɱ karitvā buḍḍhānaɱ bhikkhunīnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjalimpaggahetvā evamassa vacanīyā "ayaɱ me ayyāyo patto rattātikkanto nissaggiyo imāhaɱ ayyānaɱ nissajāmī"ti nissajjitvā āpatti desetabbā. Vyattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā nissaṭṭhapatto dātabbo.

Suṇātu me ayyāyo ayaɱ patto itthannāmāya bhikkhuniyā nissaggiyo ayyānaɱ nissaṭṭho yadi ayyānaɱ pattakallaɱ ayyāyo imaɱ pattaɱ itthannāmāya bhikkhuniyā dadeyyunti.

Tāya bhikkhuniyā ekaɱ bhikkhuniɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā ukkuṭikaɱ nisīditvā añjalimpaggahetvā evamassa vacanīyā: "ayaɱ me ayye patto rattātikkanto nissaggiyo, imāhaɱ ayyāya nissajāmī"ti nissajitvā āpatti desetabbā. Tāya bhikkhuniyā āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo imaɱ pattaɱ ayyāya dammiti.

[BJT Page 096]

Rattātikkante atikkantasaññā nissaggiyaɱ pācittiyaɱ. Rattātikkanne vematikā nissaggiyaɱ pācittiyaɱ. Rattātikkante anatikkanatasaññā nissaggiyaɱ pācittiyaɱ. Anadhiṭṭhite adhiṭṭhitasaññā nissaggiyaɱ pācittiyaɱ. Avikappite vikappitasaññā nissaggiyaɱ pācitti

Ṃ. Avissajjite [page 245] vissajjitasaññā nissaggiyaɱ pācittiyaɱ. Anaṭṭhe naṭṭhasaññā nissaggiyaɱ pācittiyaɱ. Avinaṭṭhe vinaṭṭhasaññā nissaggiyaɱ pācittiyaɱ. Abhinne bhinnasaññā nissaggiyaɱ pācittiyaɱ. Avilutte viluttasaññā nissaggiyaɱ pācittiyaɱ.

Nissaggiyaɱ pattaɱ anissajitvā paribhuñjati āpatti dukkaṭassa. Rattānatikkante atikkantasaññā āpatti dukkaṭassa. Rattānatikkante vematikā āpatti dukkaṭassa. Rattānatikkante anatikkantasaññā anāpatti.

Anāpatti: anto aruṇaɱ1 adhiṭṭheti vikappeti vissajjeti nassati vinassati bhijjati acchinditvā gaṇhanti vissasaɱ gaṇhanti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Tena kho pana samayena chabbaggiyā bhikkhuniyo nissaṭṭhapattaɱ na denti. Bhagavato etamatthaɱ ārocesuɱ. "Na bhikkhave nissaṭṭhapatto na dātabbo yā na dadeyya āpatti dukkaṭassā"ti.

Paṭhamasikkhāpadaɱ.

3. 2

Dutiyasikkhāpadaɱ

1. Sāvatthi nidānaɱ: - tena kho pana samayena sambahulā bhikkhuniyo gāmakāvāse vassaɱ vutthā2 sāvatthiɱ agamaɱsu vattasampannā iriyāpathasampannā duccoḷā lūkhacīvarā. Upāsakā tā bhikkhuniyo passitvā imā bhikkhuniyo vattasampannā iriyāpathasampannā duccoḷā lūkhacīvarā, imā bhikkhuniyo acchinnā bhavissantīti bhikkhunīsaṅghassa akālacīvaraɱ adaɱsu. Thullanandā bhikkhunī amhākaɱ kaṭhinaɱ atthataɱ kālacīvaranti adhiṭṭhahitvā bhājāpesi. Upāsakā tā bhikkhuniyo passitvā etadavocuɱ. Apayyāhi cīvaraɱ laddhanti. Na mayaɱ āvuso cīvaraɱ labhāma ayyā thullanandā3 amhākaɱ kaṭhinaɱ atthataɱ kālacīvaranti adhiṭṭhahitvā bhājāpesīti. Upāsikā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma ayyā thullanandā akālacīvaraɱ kālacīvaranti adhiṭṭhahitvā bhājāpessatī"ti.

1. Anto aruṇe - machasaɱ
2. Vassaɱvuṭṭhā - machasaɱ
3. Ayyā cullanandā bhikkhunī - sīmu[i.]

[BJT Page 098]

2. Assosuɱ kho bhikkhuniyo tesaɱ upāsakānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ.
Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma ayyā thullanandā akālacīvaraɱ kālacīvaranti adhiṭṭhahitvā bhājāpessatī"ti. Atha kho te bhikkhu bhagavato etamatthaɱ [page 246] ārocesuɱ. Saccaɱ kira bhikkhave thullanandā bhikkhunī akālacīvaraɱ kālacīvaranti adhiṭṭhahitvā bhājāpesīti.
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave thullanandā bhikkhunī akālacīvaraɱ kālacīvaranti adhiṭṭhahitvā bhājāpessati
Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā pasādāya pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

Yā pana bhikkhunī akālacīvaraɱ kālacīvaranti adhiṭṭhahitvā bhājāpeyya nissaggiyaɱ pācittiyanti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Akālacīvaraɱ nāma: anatthate kaṭhine ekādasamāse uppannaɱ atthate kaṭhine sattamāse uppannaɱ kālepi ādissa dinnaɱ etaɱ akālacīvaraɱ nāma.

Akālacīvaraɱ kālacīvaranti adhiṭṭhahitvā bhājāpeti payoge dukkaṭaɱ paṭilābhena nissasaggiyaɱ hoti nissajjitabbaɱ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā.
Evañca pana bhikkhave nissajjitabbaɱ. Tāya bhikkhuniyā
Saṅghaɱ upasaɱkamitvā ekaɱsaɱ uttarāsaṅghaɱ karitvā buḍḍhānaɱ bhikkhunīnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjalimpaggahetvā evamassavacanīyo. "Idaɱ me ayye akālacīraɱ kālacīvaranti adhiṭṭhahitvā bhājāpitaɱ
Nissaggiyaɱ imāhaɱ saṅghassa nissājāmīti. Nissajjitvā āpatti
Desetabbā. Byattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo.

Suṇātu me ayye saṅgho, ayaɱ patto itthannāmāya bhikkhuniyā nissaggiyo saṅghassa nissaṭṭho yadi saṅghassa pattakallaɱ saɱgho imaɱ pattaɱ ittannāmāya bhikkhuninayā dadeyyāti.

Tāya bhikkhuniyā sambahulaɱ bhikkhuniyo upasaṅkamitvā ekaɱsaɱ uttarāsaṅghaɱ karitvā buḍḍhānaɱ bhikkhunīnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjalimpaggahetvā evamassa vacanīyā "ayaɱ me ayyāyo patto rattātikkanto nissaggiyo imāhaɱ ayyānaɱ nissajāmī"ti nissajjitvā āpatti desetabbā. Vyattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā nissaṭṭhapatto dātabbo.

Suṇātu me ayyāyo ayaɱ patto itthannāmāya bhikkhuniyā nissaggiyo ayyānaɱ nissaṭṭho yadi ayyānaɱ pattakallaɱ ayyāyo imaɱ pattaɱ itthannāmāya bhikkhuniyā dadeyyunti.

Tāya bhikkhuniyā ekaɱ bhikkhuniɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā ukkuṭikaɱ nisīditvā añjalimpaggahetvā evamassa vacanīyā: "ayaɱ me ayye patto rattātikkanto nissaggiyo, imāhaɱ ayyāya nissajāmī"ti nissajitvā āpatti desetabbā. Tāya bhikkhuniyā āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo imaɱ pattaɱ ayyāya dammiti.

Akālacīvare akālacīvarasaññā kālacīvaranti adhiṭṭhahitvā bhājāpeti nissaggiyaɱ pācittiyaɱ. Akālacīvare vematikā kālacīvaranti adhiṭṭhahitvā bhājāpeti āpatti dukkaṭassa. Akālacīvare kālacīvarasaññā kālacīvaranti adhiṭṭhahitvā bhājāpeti anāpatti1. Kālacīvare akālacīvarasaññā āpatti dukkaṭassa. Kālacīvare vematikā āpatti dukkaṭassa. Kālacīvare kālacīvarasaññā anāpatti.

Anāpatti: akālacīvaraɱ kālacīvarasaññā bhājāpeti, kālacīvaraɱ kālacīvarasaññā bhājāpeti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Dutiyasikkhāpadaɱ.

1. Kālacīvare kālacīvarasaññā kālacīvaranti adhiṭṭhahitvā bhājāpeti anāpatti - sīmu[ii]

[BJT Page 100]

3. 3

Tatiyasikkhāpadaɱ

1. Sāvatthi nidānaɱ. Tena kho pana samayena thullanandā bhikkhunī aññatarāya bhikkhuniyā saddhiɱ cīvaraɱ parivattetvā paribhuñjati1. Atha kho sā bhikkhunī taɱ cīvaraɱ saɱharitvā2 nikkhipi. Thullanandā bhikkhunī taɱ bhikkhuniɱ etadavoca: "yante ayye mayā [page 247] saddhiɱ cīvaraɱ parivattitaɱ kahaɱ taɱ cīvara"nti. Atha kho sā bhikkhunī taɱ cīvaraɱ nīharitvā thullanandāya bhikkhuniyā dassesi. Thullanandā bhikkhunī taɱ bhikkhuniɱ etadavoca: "handayye tuyhaɱ cīvaraɱ, āhara me taɱ cīvaraɱ. Yaɱ tuyhaɱ tuyhamevetaɱ yaɱ mayhaɱ mayhamevetaɱ. Āhara metaɱ sakaɱ paccāharā"ti acchindi. Atha kho sā bhikkhunī bhikkhunīnaɱ etamatthaɱ ārocesi.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma ayyā thullanandā bhikkhuniyā saddhiɱ cīvaraɱ parivattetvā acchindissatī"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave thullanandā bhikkhunī bhikkhuniyā saddhiɱ cīvaraɱ parivattetvā acchindīti. Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave thullanandā bhikkhunī bhikkhuniyā saddhiɱ cīvaraɱ parivattetvā acchindissati.
Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

Yā pana bhikkhunī bhikkhuniyā saddhiɱ cīvaraɱ parivattetvā sā pacchā evaɱ vadeyya handayye tuyhaɱ cīvaraɱ, āhara me taɱ cīvaraɱ, yaɱ tuyhaɱ tuyhamevetaɱ yaɱ mayhaɱ mayhamevetaɱ, āhara metaɱ cīvaraɱ sakaɱ paccāharāti acchindeyya vā acchindāyye vā nissaggiyaɱ pācittiyanti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhamā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghona ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

1. Paribhuñji, - machasaɱ,
2. Saṅgharitvā - machasaɱ.

[BJT Page 102]

4. Bhikkhuniyā saddhinti: aññāya bhikkhuniyā saddhiɱ

Cīvaraɱ nāma: channaɱ cīvarānaɱ aññataraɱ cīvaraɱ vikappanūpagapacchimaɱ1

Parivattetvāti: parittena vā vipulaɱ vipulena vā parittaɱ

Acchindeyyāti: sayaɱ acchindati nissaggiyaɱ pācittiyaɱ

Acchindāpeyyāti: aññaɱ āṇāpeti āpatti dukkaṭassa. Saki āṇattā bahukampi acchindati nissaggiyaɱ hoti. Nissajjitabbaɱ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā. Evañca pana bhikkhave nissajjitabbaɱ. Tāya bhikkhuniyā saṅghaɱ upasaɱkamitvā ekaɱsaɱ uttarāsaṅghaɱ karitvā buḍḍhānaɱ bhikkhunīnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjalimpaggahetvā evamassavacanīyo. "Idaɱ me ayye cīvaraɱ parivattetvā acchinditaɱ2 nissaggiyaɱ imāhaɱ saṅghassa nissājāmīti. Nissajjitvā āpatti
Desetabbā. Byattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo.

Suṇātu me ayye saṅgho, ayaɱ patto itthannāmāya bhikkhuniyā nissaggiyo saṅghassa nissaṭṭho yadi saṅghassa pattakallaɱ saɱgho imaɱ pattaɱ ittannāmāya bhikkhuninayā dadeyyāti.

Tāya bhikkhuniyā sambahulaɱ bhikkhuniyo upasaṅkamitvā ekaɱsaɱ uttarāsaṅghaɱ karitvā buḍḍhānaɱ bhikkhunīnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjalimpaggahetvā evamassa vacanīyā "ayaɱ me ayyāyo patto rattātikkanto nissaggiyo imāhaɱ ayyānaɱ nissajāmī"ti nissajjitvā āpatti desetabbā. Vyattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā nissaṭṭhapatto dātabbo.

Suṇātu me ayyāyo ayaɱ patto itthannāmāya bhikkhuniyā nissaggiyo ayyānaɱ nissaṭṭho yadi ayyānaɱ pattakallaɱ ayyāyo imaɱ pattaɱ itthannāmāya bhikkhuniyā dadeyyunti.

Tāya bhikkhuniyā ekaɱ bhikkhuniɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā ukkuṭikaɱ nisīditvā añjalimpaggahetvā evamassa vacanīyā: "ayaɱ me ayye patto rattātikkanto nissaggiyo, imāhaɱ ayyāya nissajāmī"ti nissajitvā āpatti desetabbā. Tāya bhikkhuniyā āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo imaɱ pattaɱ ayyāya dammiti.

Upasampannāya upasampannasaññā cīvaraɱ parivattetvā acchindati vā acchindāpeti vā nissaggiyaɱ pācittiyaɱ. [page 248] upasampannāya vematikā cīvaraɱ parivattetvā acchindati vā acchindāpeti vā nissaggiyaɱ pācittiyaɱ. Upasampannāya anupasampannasaññā cīvaraɱ parivattetvā acchindati vā acchindāpeti vā nissaggiyaɱ pācittiyaɱ.

Aññaɱ parikkhāraɱ parivattetvā acchindati vā acchindāpeti vā āpatti dukkaṭassa. Anupasampannāya saddhiɱ cīvaraɱ vā aññaɱ vā parikkhāraɱ parivattetvā acchindati vā acchindāpeti vā āpatti dukkaṭassa. Anupasampannāya upasampannasaññā āpatti dukkaṭassa. Anupasampannāya vematikā āpatti dukkaṭassa. Anupasampannāya anupasampannasaññā āpatti dukkaṭassa.

Anāpatti: sā vā deti, tassā vā vissāsenti3. Gaṇhāti ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Tatiyasikkhāpadaɱ.

1. Vikappanūpagaɱ pacchimaɱ - machasaɱ.
2. Acchinnaɱ, - machasaɱ
3. Vissasanti - machasaɱ

[BJT Page 104]

3. 4

Catutthasikkhāpadaɱ

1. Sāvatthi nidānaɱ- tena kho pana samayena thullanandā bhikkhunī gilānā hoti. Atha kho aññataro upāsako yena thullanandā bhikkhunī tenupasaṅkami upasaṅkamitvā thullanandaɱ bhikkhuniɱ etadavoca "kiɱ te ayye aphāsu, kiɱ āharīyatū"ti. Sappinā me āvuso atthoti. Atha kho so upāsako aññatarassa āpaṇikassa gharā kahāpaṇassa sappiɱ āharitvā thallanandāya bhikkhuniyā adāsi. Thullanandā bhikkhunī1 "na me āvuso sappinā attho, telena me attho"ti. Atha kho so upāsako yena so āpaṇiko tenupasaṅkami. Upasaṅkamitvā taɱ āpaṇikaɱ etadavoca "na kirayyo ayyāya sappinā attho telena attho. Handa te sappiɱ, telaɱ me dehī"ti. Sace mayaɱ ayyo vikkītaɱ bhaṇḍaɱ puna ādiyissāma2 kadā amhākaɱ bhaṇḍaɱ vikkāyissati. Sappissa kayena sappi haṭaɱ. Telassa kayaɱ āhara, telaɱ harissatīti. Atha kho so upāsako ujjhāyati khīyati vipāceti: "kathaɱ hi nāma ayyā thullanandā aññaɱ viññāpessatī"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave thullanandā bhikkhunī aññaɱ viññāpetvā aññaɱ viññāpesīti. Saccaɱ bhagavā. Vigarahi buddho [page 249] bhagavā ananucchaviyaɱ bhikkhave bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave thullanandā bhikkhunī aññaɱ viññāpetvā aññaɱ viññāpessatīti.
Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

Yā pana bhikkhunī aññaɱ viññāpetvā aññaɱ viññāpeyya nissaggiyaɱ pācittiyanti.

2. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhamā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Aññaɱ viññāpetvāti: yaɱ kiñci viññāpetvā,

Aññaɱ viññāpeyyāti: taɱ ṭhapetvā aññaɱ viññāpeti payoge dukkaṭaɱ. Paṭilābhena nissaggiyaɱ hoti. Nissajjitabbaɱ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā.
Evañca pana bhikkhave nissajjitabbaɱ. Tāya bhikkhuniyā
Saṅghaɱ upasaɱkamitvā ekaɱsaɱ uttarāsaṅghaɱ karitvā buḍḍhānaɱ bhikkhunīnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjalimpaggahetvā evamassavacanīyo. "Idaɱ me ayye aññaɱ viññāpetvā aññaɱ viññāpitaɱ, nissaggiyaɱ. Imāhaɱ saṅghassa nissājāmīti. Nissajjitvā āpatti
Desetabbā. Byattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo.

Suṇātu me ayye saṅgho, ayaɱ patto itthannāmāya bhikkhuniyā nissaggiyo saṅghassa nissaṭṭho yadi saṅghassa pattakallaɱ saɱgho imaɱ pattaɱ ittannāmāya bhikkhuninayā dadeyyāti.

Tāya bhikkhuniyā sambahulaɱ bhikkhuniyo upasaṅkamitvā ekaɱsaɱ uttarāsaṅghaɱ karitvā buḍḍhānaɱ bhikkhunīnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjalimpaggahetvā evamassa vacanīyā "ayaɱ me ayyāyo patto rattātikkanto nissaggiyo imāhaɱ ayyānaɱ nissajāmī"ti nissajjitvā āpatti desetabbā. Vyattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā nissaṭṭhapatto dātabbo.

Suṇātu me ayyāyo ayaɱ patto itthannāmāya bhikkhuniyā nissaggiyo ayyānaɱ nissaṭṭho yadi ayyānaɱ pattakallaɱ ayyāyo imaɱ pattaɱ itthannāmāya bhikkhuniyā dadeyyunti.

Tāya bhikkhuniyā ekaɱ bhikkhuniɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā ukkuṭikaɱ nisīditvā añjalimpaggahetvā evamassa vacanīyā: "ayaɱ me ayye patto rattātikkanto nissaggiyo, imāhaɱ ayyāya nissajāmī"ti nissajitvā āpatti desetabbā. Tāya bhikkhuniyā āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo imaɱ pattaɱ ayyāya dammiti.

1. Thullanandā bhikkhunī evamāhāti dissate maramma chaṭṭha saṅgīti piṭake
2. Āharissāmi, sīmu[i] sī[ii]

[BJT Page 106]

Aññe aññasaññā aññaɱ viññāpeti nissaggiyaɱ pācittiyaɱ.
Aññe vematikā aññaɱ viññāpeti nissaggiyaɱ pācittiyaɱ.
Aññe anaññasaññā aññaɱ viññāpeti nissaggiyaɱ pācittiyaɱ.

Anaññe aññasaññā anaññaɱ viññāpeti āpatti dukkaṭassa.
Anaññe vematikā anaññaɱ viññāpeti āpatti dukkaṭassa. Anaññe anaññasaññā anāpatti.
Anāpatti: taññeva viññāpeti, aññañca viññāpeti. Ānisaɱsaɱ dassetvā viññāpeti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.
Catutthasikkhāpadaɱ.

3. 5

Pañcamasikkhāpadaɱ

1. Sāvatthi nidānaɱ- tena kho pana samayena thullanandā bhikkhunī gilānā hoti. Atha kho aññataro upāsako yena thullanandā bhikkhunīaññañca. Upaṅkamitvā thullanandaɱ bhikkhuniɱ etadavoca kacci ayye khamanīyaɱ kacci yāpanīya"nti. Na me āvuso khamanīyaɱ na yāpanīyanti. Amukassa ayye āpaṇikassa ghare kahāpaṇaɱ nikkhipissāmi. Tato yaɱ iccheyyāsi taɱ āharāpeyyāsīti. Thullanandā bhikkhunī aññataraɱ sikkhamānaɱ āṇāpesi, gaccha sikkhamāne amukassa [PT]upaṅkamitvāssa gharā kahāpaṇassa telaɱ āharitvā thullanandāya bhikkhuniyā adāsi. Thullanandā bhikkhunī na me sikkhamāne telena attho sappinā me atthoti.Atha kho sā sikkhamānā so āpaṇiko tenupasaṅkami, upasaṅkamitvā taɱ āpaṇikaɱ etadavoca: "na kira āvuso ayyāya telena attho sappinā attho handa te telaɱ, sappiɱ me dehīti. Sace mayaɱ ayye vikkītaɱ bhaṇḍaɱ puna ādiyissāma kadā amhākaɱ bhaṇḍaɱ vikkāyissati. Telassa kayena telaɱ haṭaɱ. Sappissa kayaɱ āhara sappiɱ harissatīti.

[BJT Page 108]

2. Atha kho sā sikkhamānā rodantī aṭṭhāsi. Bhikkhuniyo taɱ sikkhamānaɱ etadavocuɱ: "kissa tvaɱ sikkhamāne rodasī"ti. Atha kho sā sikkhamānā bhikkhunīnaɱ etamatthaɱ ārocesi. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā
Ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma ayyā thullanandā aññaɱ cetāpetvā aññaɱ cetāpessatī"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave thullanandā bhikkhunī aññaɱ cetāpetvā aññaɱ cetāpesīti. Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave thullanandā bhikkhunī aññaɱ cetāpetvā aññaɱ cetāpessati.
Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā pasādāya pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

Yā pana bhikkhunī aññaɱ cetāpetvā aññaɱ cetāpeyya nissaggiyaɱ pācittiyanti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Aññaɱ cetāpetvāti: yaɱ kiñci cetāpetvā:

Aññaɱ cetāpeyyāti: taɱ ṭhapetvā aññaɱ cetāpeti payoge dukkaṭaɱ. Paṭilābhena nissaggiyaɱ hoti. Nissajjitabbaɱ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā.
Evañca pana bhikkhave nissajjitabbaɱ. Tāya bhikkhuniyā
Saṅghaɱ upasaɱkamitvā ekaɱsaɱ uttarāsaṅghaɱ karitvā buḍḍhānaɱ bhikkhunīnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjalimpaggahetvā evamassavacanīyo. "Idaɱ me ayye aññaɱ viññāpetvā aññaɱ viññāpitaɱ, nissaggiyaɱ. Imāhaɱ saṅghassa nissājāmīti. Nissajjitvā āpatti
Desetabbā. Byattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo.

Suṇātu me ayye saṅgho, ayaɱ patto itthannāmāya bhikkhuniyā nissaggiyo saṅghassa nissaṭṭho yadi saṅghassa pattakallaɱ saɱgho imaɱ pattaɱ ittannāmāya bhikkhuniyā dadeyyāti.

Tāya bhikkhuniyā sambahulaɱ bhikkhuniyo upasaṅkamitvā ekaɱsaɱ uttarāsaṅghaɱ karitvā buḍḍhānaɱ bhikkhunīnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjalimpaggahetvā evamassa vacanīyā "ayaɱ me ayyāyo patto rattātikkanto nissaggiyo imāhaɱ ayyānaɱ nissajāmī"ti nissajjitvā āpatti desetabbā. Vyattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā nissaṭṭhapatto dātabbo.

Suṇātu me ayyāyo ayaɱ patto itthannāmāya bhikkhuniyā nissaggiyo ayyānaɱ nissaṭṭho yadi ayyānaɱ pattakallaɱ ayyāyo imaɱ pattaɱ itthannāmāya bhikkhuniyā dadeyyunti.

Tāya bhikkhuniyā ekaɱ bhikkhuniɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā ukkuṭikaɱ nisīditvā añjalimpaggahetvā evamassa vacanīyā: "ayaɱ me ayye patto rattātikkanto nissaggiyo, imāhaɱ ayyāya nissajāmī"ti nissajitvā āpatti desetabbā. Tāya bhikkhuniyā āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo imaɱ pattaɱ ayyāya dammiti.

Aññe aññasaññā aññaɱ cetāpeti nissaggiyaɱ pācittiyaɱ.
Aññe vematikā aññaɱ cetāpeti nissaggiyaɱ pācittiyaɱ.
Aññe anaññasaññā aññaɱ cetāpeti nissaggiyaɱ pācittiyaɱ.

Anaññe aññasaññā anaññaɱ cetāpeti āpatti dukkaṭassa.
Anaññe vematikā anaññaɱ cetāpeti āpatti dukkaṭassa. Anaññe anaññasaññā anāpatti.
Anāpatti: taññeva cetāpeti, aññañca cetāpeti. Ānisaɱsaɱ dassetvā cetāpeti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Pañcamasikkhāpadaɱ.

[BJT Page 110]

3. 6

Chaṭṭhasikkhāpadaɱ

1. Sāvatthi nidānaɱ- tena kho pana samayena upāsikā bhikkhunī saṅghassa cīvaratthāya chandakaɱ saɱharitvā1 aññatarassa pāvārikassa ghare paaññañckhipitvā bhikkhuniyo upasaṅkamitvā etadavocuɱ: "amukassa ayye pāvārikassa ghare cīvaratthāya parikkhāro nikkhitto tato cīvaraɱ āharāpetvā bhājethā"ti. Bhikkhuniyo tena parikkhārena bhesajjaɱ cetāpetvā paribhuñjiɱsu. Upāsikā jānitvā ujjhāyanti khīyanti, vipācenti: "kathaɱ hi nāma bhikkhuniyo aññadatthikena parikkhārena aññuddisikena saṅghikena aññaɱ cetāpessantī"ti.

2. Assosuɱ kho bhikkhuniyo tesaɱ upāsakānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ.
Yā tā bhikkhuniyo [page 251] appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipā centi "kathaɱ hi nāma bhikkhuniyo aññadatthikena parikkhārena aññuddisikena saṅghikena aññaɱ cetāpessantī"ti. Atha
Kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave bhikkhuniyo aññadatthikena parikkhārena aññuddisikena saṅghikena aññaɱ cetāpentīti. Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave bhikkhuniyo aññadatthikena parikkhārena aññuddisikena saṅghikena aññaɱ cetāpessanti.
Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

Yā pana bhikkhunī aññadatthikena parikkhārena aññuddisikena saṅghikena aññaɱ cetāpeyya nissaggiyaɱ pācittiyanti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghona ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Aññadatthikena parikkhārena aññuddisikenāti: aññassatthāya dinnena:

Saɱghikenāti: saṅghassa na gaṇassa na ekabhikkhuniyā.

Aññaɱ cetāpeyyāti: yaɱ atthāya dinnaɱ taɱ ṭhapetvā aññaɱ cetāpeti payoge dukkaṭaɱ. Paṭilābhena nissaggiyaɱ hoti.
Nissajjitabbaɱ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā.
Evañca pana bhikkhave nissajjitabbaɱ. Tāya bhikkhuniyā
Saṅghaɱ upasaɱkamitvā ekaɱsaɱ uttarāsaṅghaɱ karitvā buḍḍhānaɱ bhikkhunīnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjalimpaggahetvā evamassavacanīyo. "Idaɱ me ayye aññadatthikena parikkhārena aññuddisikena saṅghikena aññaɱ cetāpitaɱ,
Nissaggiyaɱ. Imāhaɱ saṅghassa nissājāmīti. Nissajjitvā āpatti
Desetabbā. Byattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo.

Suṇātu me ayye saṅgho, ayaɱ patto itthannāmāya bhikkhuniyā nissaggiyo saṅghassa nissaṭṭho yadi saṅghassa pattakallaɱ saɱgho imaɱ pattaɱ ittannāmāya bhikkhuniyā dadeyyāti.

Tāya bhikkhuniyā sambahulaɱ bhikkhuniyo upasaṅkamitvā ekaɱsaɱ uttarāsaṅghaɱ karitvā buḍḍhānaɱ bhikkhunīnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjalimpaggahetvā evamassa vacanīyā "ayaɱ me ayyāyo patto rattātikkanto nissaggiyo imāhaɱ ayyānaɱ nissajāmī"ti nissajjitvā āpatti desetabbā. Vyattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā nissaṭṭhapatto dātabbo.

Suṇātu me ayyāyo ayaɱ patto itthannāmāya bhikkhuniyā nissaggiyo ayyānaɱ nissaṭṭho yadi ayyānaɱ pattakallaɱ ayyāyo imaɱ pattaɱ itthannāmāya bhikkhuniyā dadeyyunti.

Tāya bhikkhuniyā ekaɱ bhikkhuniɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā ukkuṭikaɱ nisīditvā añjalimpaggahetvā evamassa vacanīyā: "ayaɱ me ayye patto rattātikkanto nissaggiyo, imāhaɱ ayyāya nissajāmī"ti nissajitvā āpatti desetabbā. Tāya bhikkhuniyā āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo imaɱ pattaɱ ayyāya dammiti.

1. Saṅgharitvā - machasaɱ

[BJT Page 112]

Aññadatthike aññadatthikasaññā aññaɱ cetāpeti nissaggiyaɱ pācittiyaɱ. Aññadatthike vematikā aññaɱ cetāpeti nissaggiyaɱ pācittiyaɱ.
Aññadatthike anaññadatthikasaññā aññaɱ cetāpeti nissaggiyaɱ pācittiyaɱ. Nissaṭṭhaɱ paṭilabhitvā yathādāne upanetabbaɱ.

Anaññadatthike anaññadatthikasaññā āpatti dukkaṭassa.
Anaññadatthike vematikā āpatti dukkaṭassa. Anaññadatthike anaññadatthikasaññā anāpatti.
Anāpatti: sesakaɱ upaneti, sāmike apaloketvā upaneti, āpadāsu,
Ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Chaṭṭhasikkhāpadaɱ

3. 7

Sattamasikkhāpadaɱ

1. Sāvatthi nidānaɱ- tena kho pana samayena upāsikā bhikkhunī saṅghassa cīvaratthāya chandakaɱ saɱharitvā aññatarassa pāvārikassa ghare parikkhāraɱ [page 252] nikkhipitvā bhikkhuniyo upasaṅkamitvā etadavocuɱ: amukassa ayye pāvārikassa ghare cīvaratthāya parikkhāro nikkhitto, tato cīvaraɱ āharāpetvā bhājethā"ti. Bhikkhuniyo tena ca parikkhārena sayampi yācitvā bhesajjaɱ cetāpetvā paribhuñjiɱsu. Upāsakā jānitvā ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma bhikkhuniyo aññadatthikena parikkhārena aññuddisikena saṅghikena saññācikena1 aññaɱ cetāpessantī"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave bhikkhuniyo aññadatthikena parikkhārena aññuddisikena saṅghikena saññācikena1 aññaɱ cetāpentīti. Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave bhikkhuniyo aññadatthikena parikkhārena aññuddisikena saṅghikena saññācikena aññaɱ cetāpessanti. Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

Yā pana bhikkhunī aññadatthikena parikkhārena aññuddisikena saṅghikena saññācikena aññaɱ cetāpeyya nissaggiyaɱ pācittiyanti.

1. Saɱyācikena - machasaɱ

[BJT Page 114]

5. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Aññadatthikena parikkhārena aññuddisikenāti: aññassatthāya dinnena.

Saɱghikenāti: saṅghassa na gaṇassa na ekabhikkhuniyā,

Saññācikenāti: sayaɱ yācitvā,

Aññaɱ cetāpeyyāti: yaɱ atthāya dinnaɱ, taɱ ṭhapetvā aññaɱ cetāpeti payoge dukkaṭaɱ. Paṭilābhena nissaggiyaɱ hoti. Nissajjitabbaɱ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā. Evañca pana bhikkhave nissajjitabbaɱ. Tāya bhikkhuniyā
Saṅghaɱ upasaɱkamitvā ekaɱsaɱ uttarāsaṅghaɱ karitvā buḍḍhānaɱ bhikkhunīnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjalimpaggahetvā evamassavacanīyo. "Idaɱ me ayye aññadatthikena parīkkhārena aññuddisikena saṅghikena saññācikena aññaɱ cetāpitaɱ
Nissaggiyaɱ. Imāhaɱ saṅghassa nissājāmīti. Nissajjitvā āpatti
Desetabbā. Byattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo.

Suṇātu me ayye saṅgho, ayaɱ patto itthannāmāya bhikkhuniyā nissaggiyo saṅghassa nissaṭṭho yadi saṅghassa pattakallaɱ saɱgho imaɱ pattaɱ ittannāmāya bhikkhuninayā dadeyyāti.

Tāya bhikkhuniyā sambahulaɱ bhikkhuniyo upasaṅkamitvā ekaɱsaɱ uttarāsaṅghaɱ karitvā buḍḍhānaɱ bhikkhunīnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjalimpaggahetvā evamassa vacanīyā "ayaɱ me ayyāyo patto rattātikkanto nissaggiyo imāhaɱ ayyānaɱ nissajāmī"ti nissajjitvā āpatti desetabbā. Vyattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā nissaṭṭhapatto dātabbo.

Suṇātu me ayyāyo ayaɱ patto itthannāmāya bhikkhuniyā nissaggiyo ayyānaɱ nissaṭṭho yadi ayyānaɱ pattakallaɱ ayyāyo imaɱ pattaɱ itthannāmāya bhikkhuniyā dadeyyunti.

Tāya bhikkhuniyā ekaɱ bhikkhuniɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā ukkuṭikaɱ nisīditvā añjalimpaggahetvā evamassa vacanīyā: "ayaɱ me ayye patto rattātikkanto nissaggiyo, imāhaɱ ayyāya nissajāmī"ti nissajitvā āpatti desetabbā. Tāya bhikkhuniyā āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo imaɱ pattaɱ ayyāya dammiti.

Aññadatthike aññadatthikasaññā aññaɱ cetāpeti nissaggiyaɱ pācittiyaɱ. Aññadatthike vematikā aññaɱ cetāpeti nissaggiyaɱ pācittiyaɱ.
Aññadatthike anaññadatthikasaññā aññaɱ cetāpeti nissaggiyaɱ pācittiyaɱ. Nissaṭṭhaɱ paṭilabhitvā yathādāne upanetabbaɱ.

Anaññadatthike anaññadatthikasaññā āpatti dukkaṭassa.
Anaññadatthike vematikā āpatti dukkaṭassa. Anaññadatthike anaññadatthikasaññā anāpatti.
Anāpatti: sesakaɱ upaneti, sāmike apaloketvā upaneti, āpadāsu, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Sattamasikkhāpadaɱ

[BJT Page 116]

3. 8

Aṭṭhamasikkhāpadaɱ

1. Sāvatthi nidānaɱ - tena kho pana samayena aññatarassa pūgassa pariveṇavāsikā bhikkhuniyo yāguyā kilamanti. Atha kho so pūgo bhikkhunīnaɱ yāgu atthāya chandakaɱ saɱharitvā aññatarassa āpaṇikassa ghare parikkhāraɱ nikkhipitvā bhikkhuniyo upasaṅkamitvā etadavoca: "amukassa ayye āpaṇikassa ghare yāgu atthāya parikkhāro nikkhitto tato taṇḍulaɱ āharāpetvā yāguɱ pacāpetvā paribhuñjathā"ti. Bhikkhuniyo tena parikkhārena bhesajjaɱ cetāpetvā paribhuñjiɱsu. Atha kho so pūgo jānitvā ujjhāyati khīyati vipācenti: "kathaɱ hi nāma bhikkhuniyo aññadatthikena parikkhārena aññuddisikena mahājanikena aññaɱ cetāpessantī"ti. Atha kho te bhikkhu bhagavatotaṇḍulaɱcesuɱ. Saccaɱ kira bhikkhave bhikkhuniyo aññadatthikena parikkhārena aññuddikena mahājanikena aññaɱ cetāpessanti. Saccaɱ bhagavā. [page 253] vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave bhikkhuniyo aññadatthikena parikkhārena aññuddisikena mahājanikena aññaɱ cetāpessanti. Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī aññadatthikena parikkhārena aññuddisikena mahājanikena aññaɱ cetāpeyya nissaggiyaɱ pācittiya"nti.

2. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Aññadatthikena parikkhārena aññuddisikenāti: aññassatthāya dinnena.

Mahājanikenāti: gaṇassa na saṅghassa na ekabhikkhuniyā.

Aññaɱ cetāpeyyāti: yaɱ atthāya dinnaɱ, taɱ ṭhapetvā aññaɱ cetāpeti payoge dukkaṭaɱ. Paṭilābhena nissaggiyaɱ hoti. Nissajjitabbaɱ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā. Evañca pana bhikkhave nissajjitabbaɱ. Tāya bhikkhuniyā
Saṅghaɱ upasaɱkamitvā ekaɱsaɱ uttarāsaṅghaɱ karitvā buḍḍhānaɱ bhikkhunīnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjalimpaggahetvā evamassavacanīyo. "Idaɱ me ayye aññadatthikena parikkhārena aññuddisikena mahājanikena aññaɱ cetāpitaɱ,
Nissaggiyaɱ. Imāhaɱ saṅghassa nissājāmīti. Nissajjitvā āpatti
Desetabbā. Byattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo.

Suṇātu me ayye saṅgho, ayaɱ patto itthannāmāya bhikkhuniyā nissaggiyo saṅghassa nissaṭṭho yadi saṅghassa pattakallaɱ saɱgho imaɱ pattaɱ ittannāmāya bhikkhuninayā dadeyyāti.

Tāya bhikkhuniyā sambahulaɱ bhikkhuniyo upasaṅkamitvā ekaɱsaɱ uttarāsaṅghaɱ karitvā buḍḍhānaɱ bhikkhunīnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjalimpaggahetvā evamassa vacanīyā "ayaɱ me ayyāyo patto rattātikkanto nissaggiyo imāhaɱ ayyānaɱ nissajāmī"ti nissajjitvā āpatti desetabbā. Vyattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā nissaṭṭhapatto dātabbo.

Suṇātu me ayyāyo ayaɱ patto itthannāmāya bhikkhuniyā nissaggiyo ayyānaɱ nissaṭṭho yadi ayyānaɱ pattakallaɱ ayyāyo imaɱ pattaɱ itthannāmāya bhikkhuniyā dadeyyunti.

Tāya bhikkhuniyā ekaɱ bhikkhuniɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā ukkuṭikaɱ nisīditvā añjalimpaggahetvā evamassa vacanīyā: "ayaɱ me ayye patto rattātikkanto nissaggiyo, imāhaɱ ayyāya nissajāmī"ti nissajitvā āpatti desetabbā. Tāya bhikkhuniyā āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo imaɱ pattaɱ ayyāya dammiti.

Aññadatthike aññadatthikasaññā aññaɱ cetāpeti nissaggiyaɱ pācittiyaɱ. Aññadatthike vematikā aññaɱ cetāpeti nissaggiyaɱ pācittiyaɱ.
Aññadatthike anaññadatthikasaññā aññaɱ cetāpeti nissaggiyaɱ pācittiyaɱ. Nissaṭṭhaɱ paṭilabhitvā yathādāne upanetabbaɱ.

[BJT Page 118]

Anaññadatthike anaññadatthikasaññā āpatti dukkaṭassa.
Anaññadatthike vematikā āpatti dukkaṭassa. Anaññadatthike anaññadatthikasaññā anāpatti.
Anāpatti: sesakaɱ upaneti, sāmike apaloketvā upaneti, āpadāsu, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāpaṭilabhitvākhāpadaɱ.

3. 9

Navamasikkhāpadaɱ

1. Sāvatthi nidānaɱ - tena kho pana samayena aññatarassa pūgassa pariveṇavāsikā bhikkhuniyo yāguyā kilamanti. Atha kho so pūgo bhikkhunīnaɱ yāgu atthāya chandakaɱ saɱharitvā aññatarassa āpaṇikassa ghare parikkhāraɱ nikkhipitvā bhikkhuniyo upasaṅkamitvā etadavoca: "amukassa ayye āpaṇikassa ghare yāgu atthāya parikkhāro nikkhitto. Tato taṇḍulaɱ1 āharāpetvā yāguɱ pacāpetvā paribhuñjathā"ti. Bhikkhuniyo tena ca parikkhārena sayampi yācitvā bhasajjaɱ cetāpetvā paribhuñjiɱsu. So pūgo jānitvā ujjhāyati khīyanti vipāceti "kathaɱ hi nāma bhikkhuniyo
Aññadatthikena parikkhārena aññuddisikena mahājanikena saññācikena aññaɱ cetāpentī"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave bhikkhuniyo aññadatthikena parikkhārena aññuddisikena mahājanikena saññācikena aññaɱ cetāpentī"ti. Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave bhikkhuniyo
Aññadatthikena parikkhārena aññuddisikena mahājanikena saññācikena aññaɱ cetāpentīti. Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī aññadatthikena parikkhārena aññuddisikena mahājanikena saññācikena aññaɱ cetāpeyya nissaggiyaɱ pācittiya"nti.

5. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

1. Taṇḍule - machasaɱ

[BJT Page 120]

Aññadatthikena parikkhārena aññuddisikenāti: aññassatthāya dinnena.

Mahājanikenāti: gaṇassa na saṅghassa na ekabhikkhuniyā.

Saññācikenāti: sayaɱ yācitvā.

Aññaɱ cetāpeyyāti: yaɱ atthāya dinnaɱ taɱ ṭhapetvā aññaɱ cetāpeti payoge dukkaṭaɱ. Paṭilābhena nissaggiyaɱ hoti. Nissajjitabbaɱ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā. Evañca pana bhikkhave nissajjitabbaɱ. Tāya bhikkhuniyā
Saṅghaɱ upasaɱkamitvā ekaɱsaɱ uttarāsaṅghaɱ karitvā buḍḍhānaɱ bhikkhunīnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjalimpaggahetvā evamassavacanīyo. "Idaɱ me ayye aññadatthikena parikkhārena aññuddisikena mahājanikena saññācikena aññaɱ aññaɱ
Cetāpitaɱ nissaggiyaɱ. Imāhaɱ saṅghassa nissājāmī"ti. Nissajjitvā āpatti desetabbā. Byattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo.

Suṇātu me ayye saṅgho, ayaɱ patto itthannāmāya bhikkhuniyā nissaggiyo saṅghassa nissaṭṭho yadi saṅghassa pattakallaɱ saɱgho imaɱ pattaɱ ittannāmāya bhikkhuninayā dadeyyāti.

Tāya bhikkhuniyā sambahulaɱ bhikkhuniyo upasaṅkamitvā ekaɱsaɱ uttarāsaṅghaɱ karitvā buḍḍhānaɱ bhikkhunīnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjalimpaggahetvā evamassa vacanīyā "ayaɱ me ayyāyo patto rattātikkanto nissaggiyo imāhaɱ ayyānaɱ nissajāmī"ti nissajjitvā āpatti desetabbā. Vyattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā nissaṭṭhapatto dātabbo.

Suṇātu me ayyāyo ayaɱ patto itthannāmāya bhikkhuniyā nissaggiyo ayyānaɱ nissaṭṭho yadi ayyānaɱ pattakallaɱ ayyāyo imaɱ pattaɱ itthannāmāya bhikkhuniyā dadeyyunti.

Tāya bhikkhuniyā ekaɱ bhikkhuniɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā ukkuṭikaɱ nisīditvā añjalimpaggahetvā evamassa vacanīyā: "ayaɱ me ayye patto rattātikkanto nissaggiyo, imāhaɱ ayyāya nissajāmī"ti nissajitvā āpatti desetabbā. Tāya bhikkhuniyā āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo imaɱ pattaɱ ayyāya dammiti.

Aññadatthike aññadatthikasaññā aññaɱ cetāpeti nissaggiyaɱ pācittiyaɱ. Aññadatthike vematikā aññaɱ cetāpeti nissaggiyaɱ pācittiyaɱ.
Aññadatthike anaññadatthikasaññā aññaɱ cetāpeti nissaggiyaɱ pācittiyaɱ.

Anaññadatthike anaññadatthikasaññā āpatti dukkaṭassa.
Anaññadatthike vematikā āpatti dukkaṭassa. Anaññadatthike anaññadatthikasaññā anāpatti.
Anāpatti: sesakaɱ upaneti, sāmike apaloketvā upaneti, āpadāsu, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Navamasikkhāpadaɱ.

3. 10

[page 254] dasamasikkhāpadaɱ

1. Sāvatthi nidānaɱ - tena kho pana samayena thullanandā bhikkhunī bahussutā hoti bhāṇikā visāradā paṭṭā dhammiɱ kathaɱ1 kātuɱ. Bahū manussā thullanandaɱ bhikkhuniɱ payirupāsanti. Neta kho pana samayena thullanandāya bhikkhuniyā pariveṇaɱ uddīrayati2. Manussā thullanandaɱ bhikkhuniɱ etadavocuɱ: "kissidaɱ te ayye pariveṇaɱ uddīrayatī"ti. Natthāvuso dāyakā natthi kārakāti. Atha kho te manussā thullanandāya bhikkhuniyā pariveṇatthāya chandakaɱ saɱharitvā thullanandāya bhikkhuniyā parikkhāraɱ adaɱsu. Thullanandā bhikkhunī tena ca parikkhārena sayampi yācitvā bhesajjaɱ cetāpetvā paribhuñji. Manussā jānitvā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma ayyā thullanandā aññadatthakena parikkhārena aññuddisikena puggalikena saññācikena aññaɱ cetāpessatī"ti.
Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave thullanandā bhikkhunī aññuddisikena parikkhārena aññuddisikena puggalikena saññācikena aññaɱ cetāpessatīti. Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave thullanandā bhikkhunī aññaddikena parikkhārena aññuddisikena paripuggalikena saññācikena aññaɱ cetāpessatī"ti.
Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī aññadatthikena parikkhārena aññuddisikena puggalikena saññācikena aññaɱ cetāpeyya nissaggiyaɱ pacittiya"nti.

2. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Aññadatthikena parikkhārena aññuddisikenāti: aññassatthāya dinnena,

Puggalikenāti: ekāya bhikkhuniyā na saṅghassa na gaṇassa,

Saññācikenāti: sayaɱ yācitvā,

Aññaɱ cetāpeyyāti: yaɱ atthāya taɱ ṭhapetvā aññaɱ cetāpeti payoge dukkaṭaɱ. Paṭilābhena nissaggiyaɱ hoti. Nissajjitabbaɱ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā. Evañca pana bhikkhave nissajjitabbaɱ. Tāya bhikkhuniyā
Saṅghaɱ upasaɱkamitvā ekaɱsaɱ uttarāsaṅghaɱ karitvā buḍḍhānaɱ bhikkhunīnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjalimpaggahetvā evamassavacanīyo. "Idaɱ me ayye aññadatthikena parikkhārena aññuddisikena puggalikena saññācikena aññaɱ cetāpitaɱ, nissaggiyaɱ. Imāhaɱ saṅghassa nissājāmī"ti. Nissajjitvā āpatti
Desetabbā. Byattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo.

Suṇātu me ayye saṅgho, ayaɱ patto itthannāmāya bhikkhuniyā nissaggiyo saṅghassa nissaṭṭho yadi saṅghassa pattakallaɱ saɱgho imaɱ pattaɱ ittannāmāya bhikkhuninayā dadeyyāti.

Tāya bhikkhuniyā sambahulaɱ bhikkhuniyo upasaṅkamitvā ekaɱsaɱ uttarāsaṅghaɱ karitvā buḍḍhānaɱ bhikkhunīnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjalimpaggahetvā evamassa vacanīyā "ayaɱ me ayyāyo patto rattātikkanto nissaggiyo imāhaɱ ayyānaɱ nissajāmī"ti nissajjitvā āpatti desetabbā. Vyattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā nissaṭṭhapatto dātabbo.

Suṇātu me ayyāyo ayaɱ patto itthannāmāya bhikkhuniyā nissaggiyo ayyānaɱ nissaṭṭho yadi ayyānaɱ pattakallaɱ ayyāyo imaɱ pattaɱ itthannāmāya bhikkhuniyā dadeyyunti.

Tāya bhikkhuniyā ekaɱ bhikkhuniɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā ukkuṭikaɱ nisīditvā añjalimpaggahetvā evamassa vacanīyā: "ayaɱ me ayye patto rattātikkanto nissaggiyo, imāhaɱ ayyāya nissajāmī"ti nissajitvā āpatti desetabbā. Tāya bhikkhuniyā āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo imaɱ pattaɱ ayyāya dammiti.

1. Dhammakathaɱ - sīmu[i]
2. Undiyati - machasaɱ

[BJT Page 124]

Aññadatthike aññadatthikasaññā aññaɱ cetāpeti nissaggiyaɱ pācittiyaɱ. Aññadatthike vematikā aññaɱ cetāpeti nissaggiyaɱ pācittiyaɱ.
Aññadatthike anaññadatthikasaññā aññaɱ cetāpeti nissaggiyaɱ pācittiyaɱ. Nissaṭṭhaɱ paṭilabhitvā yathādāne upanetabbaɱ.

Anaññadatthike aññadatthikasaññā āpatti dukkaṭassa.
Anaññadatthike vematikā āpatti dukkaṭassa. Anaññadatthike anaññadatthikasaññā anāpatti.
Anāpatti: sesakaɱ upaneti, sāmike apaloketvā upaneti, āpadāsu, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Dasamasikkhāpadaɱ.

3. 11

[page 255] ekādasamasikkhāpadaɱ

1. Sāvatthi nidānaɱ - tena kho pana samayena thullanandā bhikkhunī bahussutā hoti bhāṇikā visāradā paṭṭā dhammiɱ kathaɱ kātuɱ. Atha kho rājā pasenadi kosalo sītakāle mahagghaɱ kambalaɱ pārupitvā yena thullanandā bhikkhunī tenupasaṅkami. Upasaṅkamitvā thullanandaɱ bhikkhuniɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho rājānaɱ pasenadiɱ kosalaɱ thullanandā bhikkhunī dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaɱsesi. Atha kho rājā pasenadi kosalo thullanandāya bhikkhuniyā dhammiyā kathāya sandassito samādapito samuttejito sampahaɱsito thullanandaɱ bhikkhuniɱ etadavoca: "vadeyyāsi ayye yena attho"ti. Sace me tvaɱ mahārāja dātukāmosi imaɱ kambalaɱ dehīti. Atha kho rājā pasenadi kosalo thullanandāya bhikkhuniyā kambalaɱ datvā uṭṭhāyāsanā thullanandaɱ bhikkhuniɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi.

[BJT Page 126]

2. Manussā ujjhāyanti khīyanti vipācenti: "mahicchā imā bhikkhuniyo asantuṭṭhā, kathaɱ hi nāma rājānaɱ kambalaɱ viññāpessantī"ti. Assosuɱ kho bhikkhuniyo tesaɱ manussānaɱ ujjhāyattānaɱ khīyantānaɱ vipācentānaɱ.
Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma ayyā thullanandā rājānaɱ kambalaɱ viññāpessatī"ti. Atha
Kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave thullanandā bhikkhunī rājānaɱ kambalaɱ viññāpessatīti.
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave thullanandā bhikkhunī rājānaɱ kambalaɱ viññāpessati. Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Garupāpuraṇaɱ1 pana bhikkhuniyā cetāpentiyā catukkaɱsaparamaɱ cetāpetabbaɱ, tato ce uttariɱ2 cetāpeyya nissaggiyaɱ pācittiya"nti.

3. Garupāpuraṇaɱ nāma: yaɱ kiñci sītakāle pāpuraṇaɱ:

Cetāpentiyāti: viññāpentiyā.

[page 256] catukkaɱsaparamaɱ cetāpetabbanti: soḷasakahāpaṇagghanakaɱ cetāpetabbaɱ.

Tato ce uttariɱ cetāpeyyāti: tatuttariɱ viññāpeti payoge dukkaṭaɱ. Paṭilābhena nissaggiyaɱ hoti. Nissajjitabbaɱ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā. Evañca pana bhikkhave nissajjitabbaɱ. Tāya bhikkhuniyā
Saṅghaɱ upasaɱkamitvā ekaɱsaɱ uttarāsaṅghaɱ karitvā buḍḍhānaɱ bhikkhunīnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjalimpaggahetvā evamassavacanīyo. "Idaɱ me ayye garupāpuraṇaɱ atirekacatukkaɱsaparamaɱ cetāpitaɱ nissaggiyaɱ imāhaɱ saṅghassa nissājāmīti. Nissajjitvā āpatti
Desetabbā. Byattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo.

Suṇātu me ayye saṅgho, ayaɱ patto itthannāmāya bhikkhuniyā nissaggiyo saṅghassa nissaṭṭho yadi saṅghassa pattakallaɱ saɱgho imaɱ pattaɱ ittannāmāya bhikkhuninayā dadeyyāti.

Tāya bhikkhuniyā sambahulaɱ bhikkhuniyo upasaṅkamitvā ekaɱsaɱ uttarāsaṅghaɱ karitvā buḍḍhānaɱ bhikkhunīnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjalimpaggahetvā evamassa vacanīyā "ayaɱ me ayyāyo patto rattātikkanto nissaggiyo imāhaɱ ayyānaɱ nissajāmī"ti nissajjitvā āpatti desetabbā. Vyattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā nissaṭṭhapatto dātabbo.

Suṇātu me ayyāyo ayaɱ patto itthannāmāya bhikkhuniyā nissaggiyo ayyānaɱ nissaṭṭho yadi ayyānaɱ pattakallaɱ ayyāyo imaɱ pattaɱ itthannāmāya bhikkhuniyā dadeyyunti.

Tāya bhikkhuniyā ekaɱ bhikkhuniɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā ukkuṭikaɱ nisīditvā añjalimpaggahetvā evamassa vacanīyā: "ayaɱ me ayye patto rattātikkanto nissaggiyo, imāhaɱ ayyāya nissajāmī"ti nissajitvā āpatti desetabbā. Tāya bhikkhuniyā āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo imaɱ pattaɱ ayyāya dammiti.

Atirekacatukkaɱse atirekasaññā cetāpeti nissaggiyaɱ pācittiyaɱ. Atirekacatukkaɱse vematikā cetāpeti nissaggiyaɱ pācittiyaɱ.
Atirekacatukaɱse ūnakasaññā cetāpeti nissaggiyaɱ pācittiyaɱ.

Ūnakacatukkaɱse atirekasaññā āpatti dukkaṭassa.
Ūnakacatukkaɱse vematikā āpatti dukkaṭassa. Ūnakacatukkaɱse ūnakasaññā3 anāpatti.
1. Garupāvuraṇaɱ - machasaɱ.
2. Uttari -machasaɱ.
3. Ūnakacatukkaɱsasaññā - sīmu[ii]

[BJT Page 128]

Anāpatti: catukkaɱsaparamaɱ cetāpeti. Ūnakacatukkaɱsa paramaɱ cetāpeti, ñātakānaɱ, pavāritānaɱ, aññassatthāya, attano dhanena, mahagghaɱ cetāpetukāmassa appagghaɱ cetāpeti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Ekādasamasikkhāpadaɱ.

3. 12

Dvādasamasikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandā bhikkhunī bahussutā hoti bhāṇikā visāradā paccā dhammiɱ kathaɱ kātuɱ. Atha kho rājā pasenadi kosalo uṇhakāle mahagghaɱ khomaɱ pārupitvā yena thullanandā bhikkhunī tenupasaṅkami. Upasaṅkamitvā thullanandaɱ bhikkhuniɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho rājānaɱ pasenadiɱ kosalaɱ thullanandā bhikkhunī dhammiyā kathāya sandassesi, samādapesi. Samuttejesi, sampahaɱsesi. Atha kho rājā pasenadi kosalo thullanandāya bhikkhuniyā dhammiyā kathāya sandassito samādapito samuttejito sampahaɱsito thullanandaɱ bhikkhuniɱ etadavoca: "vadeyyāsi ayye yena attho"ti. Sace me tvaɱ mahārāja dātukāmosi, imaɱ khomaɱ dehīti. Atha kho rājā pasenadi kosalo thullanandāya bhikkhuniyā khomaɱ datvā uṭṭhāyāsanā thullanandā bhikkhuniɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi.

2. Manussā ujjhāyanti khīyanti vipācenti: "mahicchā imā bhikkhuniyo asantuṭṭhā kathaɱ hi nāma rājānaɱ khomaɱ viññāpessantīti". Assosuɱ kho bhikkhuniyo tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhapadakkhiṇaɱyanti khīyanti vipācenti "kathaɱ hi nāma ayyā thullanandā rājānaɱ khomaɱ viññāpessatī"ti. Atha
Kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave thullanandā bhikkhunī rājānaɱ khomaɱ viññāpesīti. Saccaɱ bhagavā.

[BJT Page 130]

Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave thullanandā bhikkhunī rājānaɱ khomaɱ viññāpessati. Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Lahupāpuraṇaɱ1 pana bhikkhuniyā cetāpentiyā aḍḍhateyyakaɱsaparamaɱ cetāpetabbaɱ. Tato ce uttariɱ cetāpeyya nissaggiyaɱ pācittiya"nti.

3. Lahupāpuraṇaɱ nāma: yaɱ kiñci uṇhakāle pāpuraṇaɱ.

Cetāpentiyāti: viññāpentiyā.

Aḍḍhateyyakaɱsaparamaɱ cetāpetabbanti: dasakahāpaṇagghanakaɱ cetāpetabbaɱ.

Tato ce uttariɱ cetāpeyyāti: tatuttariɱ viññāpeti payoge dukkaṭaɱ. Paṭilābhena nissaggiyaɱ hoti. Nissajjitabbaɱ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā.
Evañca pana bhikkhave nissajjitabbaɱ. Tāya bhikkhuniyā
Saṅghaɱ upasaɱkamitvā ekaɱsaɱ uttarāsaṅghaɱ karitvā buḍḍhānaɱ bhikkhunīnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjalimpaggahetvā evamassavacanīyo. "Idaɱ me ayye lahupāpuraṇaɱ atireka aḍḍhateyyakaɱsaparamaɱ cetāpitaɱ, nissaggiyaɱ. Imāhaɱ saṅghassa nissajāmī"ti. Nissajjitvā āpatti
Desetabbā. Byattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo.

Suṇātu me ayye saṅgho, ayaɱ patto itthannāmāya bhikkhuniyā nissaggiyo saṅghassa nissaṭṭho yadi saṅghassa pattakallaɱ saɱgho imaɱ pattaɱ ittannāmāya bhikkhuninayā dadeyyāti.

Tāya bhikkhuniyā sambahulaɱ bhikkhuniyo upasaṅkamitvā ekaɱsaɱ uttarāsaṅghaɱ karitvā buḍḍhānaɱ bhikkhunīnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjalimpaggahetvā evamassa vacanīyā "ayaɱ me ayyāyo patto rattātikkanto nissaggiyo imāhaɱ ayyānaɱ nissajāmī"ti nissajjitvā āpatti desetabbā. Vyattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā nissaṭṭhapatto dātabbo.

Suṇātu me ayyāyo ayaɱ patto itthannāmāya bhikkhuniyā nissaggiyo ayyānaɱ nissaṭṭho yadi ayyānaɱ pattakallaɱ ayyāyo imaɱ pattaɱ itthannāmāya bhikkhuniyā dadeyyunti.

Tāya bhikkhuniyā ekaɱ bhikkhuniɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā ukkuṭikaɱ nisīditvā añjalimpaggahetvā evamassa vacanīyā: "ayaɱ me ayye patto rattātikkanto nissaggiyo, imāhaɱ ayyāya nissajāmī"ti nissajitvā āpatti desetabbā. Tāya bhikkhuniyā āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo imaɱ pattaɱ ayyāya dammiti.

Atirekaaḍḍhateyyakaɱse atirekasaññā cetāpeti nissaggiyaɱ pācittiyaɱ. Atirekaaḍḍhateyyakaɱse vematikā cetāpeti nissaggiyaɱ pācittiyaɱ. Atirekaaḍḍhateyyakaɱse ūnakasaññā cetāpeti nissaggiyaɱ pācittiyaɱ.

[page 257] ūnakaaḍḍhateyyakaɱse atirekasaññā āpatti dukkaṭassa. Ūnakaaḍḍhateyyakaɱse vematikā āpatti dukkaṭassa. Ūnakaaḍḍhateyyakaɱse ūnakasaññā anāpatti.

Anāpatti: aḍḍhateyyakaɱsaparamaɱ cetāpeti, ūnakaaḍḍhateyyakaɱsaparamaɱ cetāpeti, ñātakānaɱ, pavāritānaɱ, aññasasatthāya, attano dhanena, mahagghaɱ cetāpetukāmassa appagghaɱ cetāpeti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Dvādasamasikkhāpadaɱ.

1. Lahupāvūraṇaɱ - machasaɱ:

[BJT Page 132]

Tesaɱ uddānaɱ:

Pattaɱ akālakālañca - parivatte ca viññape
Cetāpetvā aññadatthi - saṅghikañca mahājanī
Saññācikā puggalikā - catukkaɱsaḍḍhateyyakāti.

Uddiṭṭhā kho ayyāyo tiɱsanissaggiyā pācittiyā dhammā. Tatthayyāyo pucchāmi kaccittha parisuddhā. Dutiyampi pucchāmi kacchittha parisuddhā. Tatiyampi pucchāmi kaccittha parisuddhā. Parisuddhetthayyāyo tasma tuṇhī. Evametaɱ dhārayāmīti.

Nissaggiyā niṭṭhitā1

1. Bhikkhunīvibhaḍhe nissaggiyakaṇḍaɱ [page 258] niṭṭhitaɱ, machasaɱ:

[BJT Page 134]

Pācittiya khaṇḍaɱ

1 Lasunavaggo

4. 1. 1

Paṭhamasikkhāpadaɱ

Ime kho panayyāyo chasaṭṭhisatā pācittiyā dhammā uddesaɱ āgacchanti.

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarena upāsakena bhikkhunīsaṅgho lasunena pavārito hoti. Yāsaɱ ayyānaɱ lasunena attho ahaɱ lasunenāti. Khettapālo ca āṇatto hoti. Sace hi bhikkhuniyo āgacchanti. Ekekāya1 bhikkhuniyā dve tayo bhaṇḍike dehīti. Tena kho pana samayena sāvatthiyaɱ ussavo hoti. Yathābhataɱ lasunaɱ parikkhayaɱ agamāsi. Bhikkhuniyo taɱ upāsakaɱ upasaṅkamitvā etadavocuɱ. "Lasunena āvuso attho"ti. Natthayye2 yathābhataɱ lasunaɱ parikkhīṇaɱ khettaɱ gacchathāti. Thullanandā bhikkhunī khettaɱ gantvā na mattaɱ jānitvā bahuɱ lasunaɱ harāpesi3. Khettapālo ujjhāyati khīyati vipāceti: "kathaɱ hi nāma bhikkhuniyo na mattaɱ jānitvā bahuɱ lasunaɱ harāpessanatī"ti.

2.
Assosuɱ kho bhikkhuniyo tassa khettapālassa ujjhāyantassa khīyantassa vipācentassa. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma ayyā thullanandā bhikkhunī na mattaɱ jānitvā bahuɱ lasunaɱ harāpessatī"ti. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaṅghaɱ sannipātāpetvā bhikkhu paṭipucchi: saccaɱ kira bhikkhave chabbaggiyā bhikkhuniyo sambādhe lomaɱ saɱharāpentīti,
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave thullanandā bhikkhunī na mattaɱ jānitvā bahuɱ lasuṇaɱ harāpessati.
Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

3. Bhūtapubbaɱ bhikkhave thullanandā bhikkhunī aññatarassa brāhmaṇassa pajāpatī ahosi. [page 259] tisso ca dhītaro nandā nandavatī sundarīnandā. Atha kho bhikkhave so brāhmaṇo kālaɱ katvā aññataraɱ haɱsayoniɱ uppajji. Tassa sabbasovaṇṇamayā pattā ahesuɱ. So tāsaɱ ekekaɱ pattaɱ deti. Atha kho bhikkhave thullanandā

1. Ekamekāya - machasaɱ,
2. Na etthayye - sīmu [ii]
3. Āharāpesi - sī [i] sīmu [ii]

[BJT Page 136]

Bhikkhunī ayaɱ haɱso ambhākaɱ ekekaɱ pattaɱ detīti taɱ haɱsarājaɱ1 gahetvā nippattaɱ akāsi. Tassa puna jāyamānā pattā setā sampajjīɱsu. Tadāpi bhikkhave thullanandā bhikkhunī atilobhena suvaṇṇā parihīnā, idāni lasunā pariyissatīti.

'Yaɱ laddhaɱ tena tuṭṭhabbaɱ - atilobho hi pāpako
Haɱsarājaɱ gahetvāna - suvaṇṇā parihāyathā'ti.

Atha kho bhagavā thullanandā bhikkhuniɱ anekapariyāyena vigarahitvā dubharatāya pe.... Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī lasunaɱ khādeyya pācittiya"nti.

4. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Lasunaɱ nāma: māgadhakaɱ2 vuccati. Khādissāmīti patigaṇhāti āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pācittiyassa.

Lasune lasunasaññā khādati āpatti pācittiyassa. Lasune vematikā khādati āpatti pācittiyassa. Lasune alasunasaññā khādati āpatti pācittiyassa.

Alasune lasunasaññā āpatti3 dukkaṭassa. Alasune vematikā āpatti dukkaṭassa. Alasune alasuna saññā anāpatti.

Anāpatti: palaṇḍuke bhañjanake harītake cāvalasune4 sūpasampāke maɱsasampāke telasampāke sāḷave uttarihaṅge ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Paṭhamasikkhāpadaɱ5.

4. 1. 2

Dutiyasikkhāpadaɱ

1. Sāvatthi nidānaɱ - tena kho pana samayena chabbaggiyā bhikkhuniyo sambādhe lomaɱ saɱharāpetvā aciravatiyā nadiyā vesiyāhi saddhiɱ naggā [page 260] ekatitthe nahāyanti. Vesiyā ujjhāyanti khīyanti vipāventi: "kathaɱ hi nāma bhikkhuniyo sambādhe lomaɱ saɱharāpessanti seyyathāpi gihī kāmabhoginiyoti".

1. Haɱsarājānaɱ - sīmu [ii] sī [iii]
2. Māgadhaɱ, sī [i] sīmu [ii]
3. Alasuṇe alasuṇasaññā khādati āpatti - machasaɱ, [HO:]
4. Cāpalasuṇe, machasaɱ
5. Lasuṇa sikkhāpadaɱ paṭhamaɱ, machasaɱ. Sīmu [i,]

[BJT Page 138]

2. Assosuɱ kho bhikkhuniyo tāsaɱ vesiyānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ.
Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma chabbaggiyā bhikkhuniyo sambādhe lomaɱ saɱharāpessatī"ti. Atha
Kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave chabbaggiyā bhikkhuniyo sambādhe lomaɱ saɱharāpentīti.
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave chabbaggiyā bhikkhuniyo sambādhe lomaɱ saɱharāpessantī, netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī sambādhe lomaɱ saɱharāpeyya pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Sambādho nāma: ubho upakacchakā muttakaraṇaɱ.

Saɱharāpeyyāti: ekampi lomaɱ saɱharāpeti āpatti pācittiyassa. Bahukepi lome saɱharāpeti āpatti pācittiyassa.

Anāpatti: ābādhappaccayā ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Dutiyasikkhāpadaɱ.

4. 1. 3

Tatiyasikkhāpadaɱ.

1. Sāvatthi nidānaɱ - tena kho pana samayena dve bhikkhuniyo anabhiratiyā pīḷitā ovarakaɱ pavisitvā talaghātakaɱ karonti. Bhikkhuniyo tena saddena upadhāvitvā tā bhikkhuniyo etadavocuɱ: "kissa tumhe ayye purisehi1 saddhiɱ sampadussathāti. Na mayaɱ ayye purisehi saddhiɱ sampadussāmāti. Bhikkhunīnaɱ etamatthaɱ ārocesuɱ.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma bhikkhuniyo talaghātakaɱ karissantī"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave bhikkhuniyo talaghātakaɱ karissanti. Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave bhikkhuniyo talaghātakaɱ karissanti. Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā pasādāya pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Talaghātake pācittiya"nti

1. Purisena - machasaɱ.

[BJT Page 140]

3. [page 261] talaghātakaɱ nāma: samphassa sādiyanti antamaso uppalapattenapi muttakaraṇe pahāraɱ deti āpatti pācittiyassa.

Anāpatti: ābādhappaccayā ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Tatiyasikkhāpadaɱ

4. 1. 4

Catutthasikkhāpadaɱ

1. Sāvatthi nidānaɱ - tena kho pana samayena aññatarā purāṇarājorodhā bhikkhunīsu pabbajitā hoti. Aññatarā bhikkhunī anabhiratiyā pīḷitā yena sā bhikkhunī tenupasaṅkami. Upasaṅkamitvā taɱ bhikkhuniɱ etadavoca: "rājā kho ayye tumhe cirācirakhittacittāyaha dhārethā"ti. Jatumaṭṭakena1 ayyeti. Kiɱ etaɱ ayye jatumaṭṭakanti. Atha kho sā bhikkhunī tassā bhikkhuniyā jatumaṭṭakaɱ ācikkhi. Atha kho sā bhikkhunī jatumaṭṭakaɱ ādiyitvā dhovituɱ vissaritvā ekamantaɱ chaḍḍesi. Bhikkhuniyo makkhikāhi samparikiṇṇaɱ passitvā evamāhaɱsu "kassidaɱ kammanti" sā evamāha mayhidaɱ kammanti.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma bhikkhunī jatumaṭṭakaɱ ādiyissatī"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave bhikkhunī jatumaṭṭakaɱ ādiyiti.
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave bhikkhunī jatumaṭṭakaɱ ādiyissati netaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Jatumaṭṭake pācittiya"nti

3. Jatumaṭṭakaɱ nāma: jatumayaɱ kaṭṭhamayaɱ piṭṭhamayaɱ mattikāmayaɱ.

Ādiyeyyāti: samphassaɱ sādiyantī antamaso uppalapattampi muttakaraṇaɱ paveseti āpatti pācittiyassa.

Anāpatti: ābādhappaccayā2 ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Catutthasikkhāpadaɱ

1. Jatumaṭṭhakena, sī [ii, -] machasaɱ.
2. Ābādhapaccayā - machasaɱ

[BJT Page 142]

4. 1. 5

[page 262] pañcamasikkhāpadaɱ.

1. Tena samayena buddho bhagavā sakkesu viharati kapilavatthusmiɱ nigrodhārāme. Atha kho mahāpajāpatī gotamī yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā adhovāte aṭṭhāsi. "Duggandho bhagavā mātugāmo"ti. Atha kho bhagavā ādiyantu kho bhikkhuniyo udakasuddhikanti, mahāpajāpatiɱ gotamiɱ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaɱsesi. Atha kho mahāpajāpatī gotamī bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaɱsitā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi.

2. Atha kho bhagavā etasmiɱ nidāne etassamiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhu āmantesi. "Anujānāmi bhikkhave bhikkhunīnaɱ udakasuddhika"nti. Tena kho pana samayena aññatarā bhikkhunī bhagavatā udakasuddhikā anuññātāti atigambhīraɱ udakasuddhikaɱ ādiyanti muttakaraṇe vaṇaɱ akāsi. Atha kho sā bhikkhunī bhikkhunīnaɱ etamatthaɱ ārācesi.

3. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma bhikkhunī atigambhīraɱ udakasuddhikaɱ ādiyissatī"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave bhikkhunī atigambhīraɱ udakasuddhikaɱ ādiyīti. 1
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave bhikkhunī atigambhīraɱ udakasuddhikaɱ ādiyissati, netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā pasādāya pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Udakasuddhikaɱ pana bhikkhuniyā ādiyamānāya dvaṅgulapabbaparamaɱ ādātabbaɱ. Taɱ atikkāmentiyā pācittiya"nti.

4. Udakasuddhikaɱ nāma: muttakaraṇassa dhovanā vuccati.

Ādiyamānāyāti: 2 dhovantiyā.

Dvaṅgulapabbaparamaɱ ādātabbanti: dvīsu aṅgulīsu dve pabbaparamā ādātabbā.

1. Ādiyissati - sīmu
2. Ādiyantiyā, sīmu[i] sī[i,]

[BJT Page 144]

Taɱ atikkāmentiyāti: samphassaɱ sādiyanti antamaso kesaggamattampi atikkāmeti āpatti pācittiyassa.

Atirekadvaṅgulapabbe atirekasaññā ādiyati āpatti pācittiyassa.
Atirekadvaṅgulapabbe vematikā ādiyati āpatti pācittiyassa.
Atirekadvaṅgulapabbe ūnakasaññā ādiyati āpatti [page 263] pācittiyassa.

Ūnakadvaṅgulapabbe atirekasaññā āpatti dukkaṭassa.
Ūnakadvaṅgulapabbe vematikā āpatti dukkaṭassa.
Ūnakadvaṅgulapabbe ūnakasaññā āpatti dukkaṭassa. Ūnakadvaṅgulapabbe ūnakasañasaññā anāpatti.

Anāpatti: dvaṅgulapabbaparamaɱ ādiyati, ūnakadvaṅgulapabba paramaɱ ādiyati, ābādhappaccayā, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Pañcamasikkhāpadaɱ.

4. 1. 6

Chaṭṭhasikkhāpadaɱ

1. Sāvatthi nidānaɱ - tena kho pana samayena ārohanto1 nāma mahāmatto bhikkhūsu pabbajito hoti. Tassa purāṇadutiyikā bhikkhunīsu pabbajitā hoti. Tena kho pana samayena so bhikkhu tassā bhikkhuniyā santike bhattavissaggaɱ karoti. Atha kho sā bhikkhunī tassa bhikkhuno bhuñjantassa pānīyena ca vidhūpanena ca upatiṭṭhitvā accāvadati. Atha kho so bhikkhu taɱ bhikkhuniɱ apasādesi. 2 "Mā bhagini evarūpaɱ akāsi. Netaɱ kappatī"ti. Pubbe maɱ tvaɱ evañca evañca karosi. Idāni ettakaɱ na sahasīti pānīyathālakaɱ matthake āsumbhitvā vidhūpanena pahāraɱ adāsi.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma bhikkhunī bhikkhussa pahāraɱ dassatī"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave bhikkhunī bhikkhussa pahāraɱ adāsīti. Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave bhikkhunī bhikkhussa pahāraɱ dassati.
Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī bhikkhussa bhuñjantassa pānīyena vā vidhūpanena vā upatiṭṭheyya pācittiya"nti.

1. Rohanto, - sīmu[ii]
2. Apasādeti, - machasaɱ,

[BJT Page 146]

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhamā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghona ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Bhikkhussāti: upasampannassa.

Bhuñjantassāti: pañcannaɱ bhojanānaɱ aññataraɱ bhojanaɱ bhuñjanatassa.

Pānīyaɱ nāma: yaɱ kiñci pānīyaɱ,

Vidhūpanaɱ nāma: yā kāci vījanī1

Upatiṭṭheyyāti: hatthapāse tiṭṭhati āpatti pācittiyassa.

[page 264] upasampanne upasampannasaññā pānīyena vā vidhūpanena vā upatiṭṭhati āpatti pācittiyassa.
Upasampanne vematikā pānīyena vā vidhūpanena vā upatiṭṭhati āpatti pācittiyassa. Upasampanne anupasampannasaññā pānīyena vā vidhūpanena vā upatiṭṭhati āpatti pācittiyassa.

Hatthapāsaɱ vijahitvā upatiṭṭhati āpatti dukkaṭassa.
Khādanīyaɱ khādantassa upatiṭṭhati āpatti dukkaṭassa.
Anupasampannassa upatiṭṭhati āpatti dukkaṭassa.
Anupasampanne upasampannasaññā āpatti dukkaṭassa.
Anupasampanne vematikā āpatti dukkaṭassa.
Anupasampanne anupasampannasaññā āpatti dukkaṭassa.

Anāpatti: deti dāpeti, anupasampannaɱ āṇāpeti ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Chaṭṭhasikkhāpadaɱ.

4. 1. 7

Sattamasikkhāpadaɱ.

1. Sāvatthi nidānaɱ - tena kho pana samayena bhikkhuniyo sassakāle āmakadhaññaɱ viññāpetvā nagaraɱ atiharanti. Dvāraṭṭhāne dethayye bhāganti paḷibuddhitvā2 muñciɱsu. Atha kho tā bhikkhuniyo upayassaɱ gantvā bhikkhunīnaɱ etamatthaɱ ārocesuɱ.

1. Bījanī - machasaɱ,
2. Palibuddhetvā - machasaɱ,

[BJT Page 148]

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma bhikkhuniyo āmakadhaññaɱ viññāpessantī"ti. Atha
Kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave bhikkhuniyo āmakadhaññaɱ viññāpentīti.
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave bhikkhuniyo āmakadhaññaɱ viññāpessanti, netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī āmakadhaññaɱ viññāpetvā vā viññāpāpetvā vā1 bhajjitvā vā bhajjāpetvā vā koṭṭetvā vā koṭṭāpetvā vā pacitvā vā pacāpetvā vā paribhuñjeyya pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhamā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Āmakadhaññaɱ nāma: sāli vīhi yavo godhumo kaṅgu varako kudrūsako.

Viññāpetvāti: sayaɱ viññāpetvā.

Viññāpāpetvāti: aññaɱ viññāpāpetvā2.

Bhajjitvāti: sayaɱ bhajjitvā.

Bhajjāpetvāti: aññaɱ bhajjāpetvā.

Koṭṭetvāti: sayaɱ koṭṭetvā,

Koṭṭāpetvāti: aññaɱ koṭṭāpetvā.

Pacitvāti: sayaɱ pacitvā.

Pacāpetvāti: aññaɱ pacāpetvā. Bhuñjissāmīti patigaṇhāti [page 265] āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pācittiyassa.

Anāpatti: ābādhappaccayā aparaṇṇaɱ viññāpeti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Sattamasikkhāpadaɱ.

1. Viññatvā vā viññāpetvā vā - sīmu [i,] machasaɱ:
2. Viññāpetvā - sīmu [i] simu [ii] machasaɱ,

[BJT Page 150]

4. 1. 8

Aṭṭhamasikkhāpadaɱ

1. Sāvatthi nidānaɱ - tena kho pana samayena aññataro brāhmaṇo nibbiṭṭharājabhaṭo taññeva bhaṭapathaɱ yācissāmīti sīsaɱ nahāyitvā bhikkhunūpassayaɱ upanissāya1 rājakulaɱ gacchati. Aññatarā bhikkhunī kaṭāhe vaccaɱ katvā tirokuḍḍe chaḍḍenti tassa brāhmaṇassa matthake āsumhi. Atha kho so brāhmaṇo ujjhāyati khīyati vipāceti: "assamaṇiyo imā muṇḍā vandhakiniyo2 kathaɱ hi nāma gūthakaṭāhaɱ matthake āsumbhissanti. Imāsaɱ upassayaɱ jhāpessāmī"ti ummukaɱ3 gahetvā upassayaɱ pavisati. Aññataro upāsako upassayā nikkhamanto addasa taɱ brāhmaṇaɱ ummukaɱ gahetvā upassayaɱ pavisantaɱ. Disvānaɱ taɱ brāhmaṇaɱ etadavoca "kissa tvaɱ bho ummukaɱ gahetvā upassayaɱ pavisasī"ti. Imā maɱ bho muṇḍā vandhakiniyo gūthakaṭāhaɱ matthake āsumbhiɱsu. Imāsaɱ upassayaɱ jhāpessāmīti. Gaccha bho brāhmaṇa maṅgalaɱ etaɱ sahassaɱ lacchasi tañca bhaṭapathanti. Atha kho so brāhmaṇo sīsaɱ nahāyitvā rājakulaɱ gantvā sahassaɱ alattha tañca bhaṭapathaɱ.

2. Atha kho so upāsako upassayaɱ pavisitvā bhikkhunīnaɱ etamatthaɱ ārocetvā paribhāsi. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma bhikkhunī4 uccāraɱ tirokuḍḍe chaḍḍessatī"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave bhikkhunī uccāraɱ tirokuḍḍe chaḍḍesīti. Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave bhikkhunī uccāraɱ tirokuḍḍe chaḍḍessati netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī uccāraɱ vā passāvaɱ vā saṅkāraɱ vā vighāsaɱ vā tirokuḍḍe vā tiropākāre vā chaḍḍeyya vā chaḍḍāpeyya vā pācittiya"nti.

[page 266]
3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhamā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Uccāro nāma: gūtho vuccati.

Passāvo nāma: muttaɱ vuccati.

Saṅkāraɱ nāma: kacavaraɱ vuccati.

1. Upanissāya - sīmu [ii,] machasaɱ.
2. Bandhakiniyo - machasaɱ.
3. Umamukkaɱ - sīmu[i] sīmu[i] sīmu[ii]
4. Bhikkhuṇiyo - sīmu[i -] machasaɱ.

[BJT Page 152]

Vighāsaɱ nāma: calakāni vā aṭṭhikāni vā ucciṭṭhodakaɱ vā

Kuḍḍo nāma: tayo kuḍḍā iṭṭhakākuḍḍo silākuḍḍo dārukuḍḍo.

Pākāro nāma: tayo pākārā iṭṭhakāpākāro silāpākāro dārupākāro.
Tirokuḍḍeti: kuḍḍassa parato.

Tiropākāreti: pākārassa parato.

Chaḍḍeyyāti: sayaɱ chaḍḍeti āpatti pācittiyassa.

Chaḍḍāpeyyāti: aññaɱ āṇāpeti āpatti dukkaṭassa. Sakiɱ āṇattā bahukampi chaḍḍeti āpatti pācittiyassa

Anāpatti: oloketvā chaḍḍeti, avalañje chaḍḍeti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Aṭṭhamasikkhāpadaɱ.

4. 1. 9

Navamasikkhāpadaɱ

1. Sāvatthi nidānaɱ - tena kho pana samayena aññatarassa brāhmaṇassa bhikkhunūpassayaɱ nissāya yavakhettaɱ hoti. Bhikkhuniyo uccārampi passāvampi saṅkārampi vighāsampi harite1 chaḍḍenti. Atha kho so brāhmaṇo ujjhāyati khīyati vipāceti: "kathaɱ hi nāma bhikkhuniyo amhākaɱ yavakhettaɱ dusessantī"ti.

2. Assosuɱ kho bhikkhuniyo tassa brāhmaṇassa ujjhāyantassa khīyantassa vipācentassa. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma bhikkhuniyo uccārampi passāvampi saṅkārampi vighāsampi harite chaḍḍessantatī"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave bhikkhuniyo uccārampi passāvampi saṅkārampi vighāsampi harite chaḍḍentīti. Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave bhikkhuniyo uccārampi passāvampi saṅkārampi vighāsampi harite chaḍḍessantī. Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

1. Khette - machasaɱ

[BJT Page 154]

"Yā pana bhikkhunī uccāraɱ vā passāvaɱ vā saṅkāraɱ vā vighāsaɱ vā harite chaḍḍeyya vā chaḍḍāpeyya vā pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Uccāro nāma: gūtho vuccati.

Passāvo nāma: muttaɱ vuccati.

Saṅkāraɱ nāma: kacavaraɱ vuccati.

Vighāsaɱ nāma: calakāni vā aṭṭhikāni vā ucciṭṭhodakaɱ vā.

[page 267] haritaɱ nāma: pubbannaɱ aparannaɱ yaɱ manussānaɱ upabhogaparibhogaɱ ropimaɱ.

Chaḍḍeyyāti: sayaɱ chaḍḍeti āpatti pācittiyassa.

Chaḍḍopeyyāti: aññaɱ āṇāpeti āpatti dukkaṭassa. Sakiɱ āṇattā bahukampi chaḍḍeti āpatti pācittiyassa.

Harite haritasaññā chaḍḍeti vā chaḍḍāpeti vā āpatti pācittiyassa. Harite vematikā chaḍḍeti vā chaḍḍāpeti vā āpatti pācittiyassa. Harite aharitasaññā chaḍḍeti vā chaḍḍāpeti vā āpatti pācittiyassa.

Aharite haritasaññā āpatti dukkaṭassa. Aharite vematikā āpatti dukkaṭassa.
Aharite aharitasaññā anāpatti.

Anāpatti: chaḍḍitakhette chaḍḍeti, sāmike apaloketvā chaḍḍeti1, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Navamasikkhāpadaɱ.

4. 1. 10

Dasamasikkhāpadaɱ

1. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena rājagahe giraggasamajjo hoti. Chabbaggiyā bhikkhuniyo giraggasamajjaɱ dassanāya agamaɱsu. Manussā ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma bhikkhuniyo naccampi gītampi vāditampi dassanāya āgacchissanti seyyathāpi gihī kāmabhoginiyo"ti.

1.
Ānapatti oloketvā chaḍḍeti, khettamariyādāye chaḍḍeti, sāmike āpucchitvā apaloketvā chaḍḍeti, - machasaɱ,

[BJT Page 156]

2. Assosuɱ kho bhikkhuniyo tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ.
Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma chabbaggiyā bhikkhuniyo naccampi gītampi vāditampi dassanāya gacchissatī"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave chabbaggiyā bhikkhuniyo naccampi gītampi vāditampi dassanāya gacchantī"ti. Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave chabbaggiyā bhikkhuniyo naccampi gītampi vāditampi dassanāya gacchissanti.
Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī naccaɱ vā gītaɱ vā vāditaɱ vā dassanāya gaccheyya pācittiya"nti.
3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhamā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Naccaɱ nāma: yaɱ kiñci naccaɱ:

Gītaɱ nāma: yaɱ kiñci gītaɱ:

Vāditaɱ nāma: yaɱ kiñci vāditaɱ:

[page 268] dassanāya gacchati āpatti dukkaṭassa. Yattha ṭhitā passati vā suṇāti vā āpatti pācittiyassa. Dassanūpacāraɱ vijahitvā punappūnaɱ passati vā suṇāti vā āpatti pācittiyassa. Ekametaɱ dassanāya gacchati āpatti dukkaṭassa. Yattha ṭhitā passati vā suṇāti vā āpatti pācittiyassa. Dassanūpacāraɱ vijahitvā punappunaɱ passati vā suṇāti vā āpatti pācittiyassa.

Anāpatti: ārāme ṭhitā passati vā suṇāti vā bhikkhuniyā ṭhitokāsaɱ vā nisinnokāsaɱ vā nipannokāsaɱ vā āgantvā naccanti vā gāyanti vā vādenti vā paṭipathaɱ gacchantī passati vā suṇāti vā satikaraṇīye gantvā passati vā suṇāti vā, āpadāsu, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Dasamasikkhāpadaɱ.

Lasunavaggo paṭhamo.

Tassuddānaɱ

Lasunaɱ saɱhare lomaɱ - talaghaṭṭañca, suddhikaɱ,

Bhuñjannāma kadhaññena - dve vighāsena dassanāti.

[BJT Page 158]

4. 2. 1

Paṭhamasikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhaddāyakāpilāniyā antevāsībhikkhuniyā1 ñātako puriso gāmakā sāvatthiɱ agamāsi kenacideva karaṇīyena. Atha kho sā bhikkhunī tena purisena saddhiɱ rattandhakāre appadīpe ekenekā santiṭṭhapi sallapatipi.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma bhikkhunī rattandhakāre appadīpe purisena saddhiɱ ekenekā santiṭṭhissatipi sallapissatipī"ti. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ.

Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaṅghaɱ sannipātāpetvā bhikkhū paṭipucchi: saccaɱ kira bhikkhave bhikkhunī rattandhakāre appadīpe purisena saddhiɱ ekenekā santiṭṭhatipi sallapatipīti. Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave bhikkhunī rattandhakāre appadīpe purisena saddhiɱ ekenekā santiṭṭhissatipi sallapissatipi. Netaɱ bhikkhave appasannānaɱ vā pasādāya bhiyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā taɱ bhikkhuniɱ anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhūnaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī rattandhakāre appadīpe purisena saddhiɱ ekenekā santiṭṭheyya vā sallapeyya vā pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Rattandhakāreti: oggate2 suriye.

Appadīpeti: anāloke

[page 269] puriso nāma: manussapuriso, na yakkho na peto na tiracchāna gato viññū paṭibalo santiṭṭhituɱ sallapituɱ.

Saddhinti: ekato.

--------------------------
1. Antevāsiyā bhikkhuniyā - machasaɱ,
2. Ogato - sī [i] sīmu [ii]

[BJT Page 160]

Ekenekāti: puriso ceva hoti bhikkhunī ca,

Santiṭṭheyya vāti: purisassa hatthapāse tiṭṭhati āpatti pācittiyassa.

Sallapeyya vāti: purisassa hatthapāse ṭhitā sallapati āpatti pācittiyassa.

Hatthapāsaɱ vijahitvā santiṭṭhati vā sallapati vā āpatti dukkaṭassa. Yakkhena vā petena vā paṇḍakena vā tiracchānagatamanussaviggahena vā saddhiɱ santiṭṭhati vā sallapati vā āpatti dukkaṭassa.

Anāpatti: yo koci viññū dutiyo hoti, arahopekkhā aññavihitā santiṭṭhati vā sallapati vā, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Paṭhamasikkhāpadaɱ.

4. 2. 2

Dutiyasikkhāpadaɱ

1. Sāvatthi nidānaɱ - tena kho pana samayena bhaddāya kāpilāniyā antevāsībhikkhuniyā1 ñātako puriso gāmakā sāvatthiɱ agamāsi kenacideva karaṇīyena. Atha kho sā bhikkhunī bhagavatā paṭikkhittaɱ rattandhakāre appadīpe purisena saddhiɱ ekenekā santiṭṭhituɱ sallapitunti teneva purisena saddhiɱ paṭicchante okāse ekenekā santiṭṭhatipi sallapatipi.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma bhikkhunī paṭicchanne okāse purisena saddhiɱ ekenekā santiṭṭhissatipi sallapissatipapī"ti.

Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ.

Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaṅghaɱ sannipātāpetvā bhikkhū paṭipucchi: saccaɱ kira bhikkhave bhikkhunī paṭicchanne okāse purisena saddhiɱ ekenekā santiṭṭhatipi sallapatipīti. Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, bhikkhunī paṭicchanne okāse purisena saddhiɱ ekenekā santiṭṭhissatipi sallapissatipi. Netaɱ bhikkhave appasannānaɱ vā pasādāya bhiyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā taɱ bhikkhuniɱ anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhūnaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī paṭicchanne okāse purisena saddhiɱ ekenekā santiṭṭheyya vā sallapeyya vā pācittiya"nti.

-------------------------
1. Antevāsiniyā bhikkhuniyā - machasaɱ

[BJT Page 162]

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārinī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Paṭicchanno nāma: okāso kuḍḍena vā kavāṭena vā kilañjena vā sāṇipākārena vā rukkhena vā thambhena vā kotthaliyā1 vā yena kenaci paṭicchanno hoti.

Puriso nāma: manussapuriso na yakkho na peto na tiracchānagato viññū paṭibalo santiṭṭhituɱ sallapituɱ.

Saddhinti: ekato,

Ekenekāti: puriso ceva hoti bhikkhunī ca.

Santiṭṭheyyavāti: purisassa hatthapāse tiṭṭhati āpatti pācittiyassa.

Sallapeyyavāti: purisassa hatthapāse ṭhitā sallapati āpatti pācittiyassa.

Hatthapāsaɱ vijahitvā santiṭṭhati vā sallapati vā āpatti dukkaṭassa. Yakkhena vā petena vā paṇḍakena vā tiracchānagatamanussaviggahena vā saddhiɱ santiṭṭhati vā sallapati vā āpatti dukkaṭassa.

Anāpatti: yo koci viññū dutiyo hoti, arahopekkhā aññavihitā santiṭṭhati vā sallapati vā ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Dutiyasikkhāpadaɱ.

4. 2. 3

[page 270]

Tatiyasikkhāpadaɱ

1. Sāvatthi nidānaɱ - tena kho pana samayena bhaddāya kāpilāniyā antevāsībhikkhuniyā ñātako puriso gāmakā sāvatthiɱ agamāsi kenacideva karaṇīyena. Atha kho sā bhikkhunī bhagavatā paṭikkhittaɱ paṭicchanne okāse purisena saddhiɱ ekenekā santiṭṭhituɱ sallapitunti teneva purisena saddhiɱ ajjhokāse ekenekā santiṭṭhatipi sallapatipi.

-------------------------
1. Kotthalikāya vā - machasaɱ,

[BJT Page 164]

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma bhikkhunī ajjhokāse purisena saddhiɱ ekenekā santiṭṭhissatipi sallapissatipī"ti.

Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaṅghaɱ sannipātāpetvā bhikkhū paṭipucchi: saccaɱ kira bhikkhave bhikkhunī ajjhokāse purisena saddhiɱ ekenekā santiṭṭhatipi sallapatipīti. Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave bhikkhunī ajjhokāse purisena saddhiɱ ekenekā santiṭṭhissatipi sallapissatipi. Netaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā taɱ bhikkhuniɱ anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhūnaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī ajjhokāse purisena saddhiɱ ekenekā santiṭṭheyya vā sallapeyya vā pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Ajjhokāso nāma: apaṭicchanno hoti kuḍḍena vā kavāṭena vā kilañjena vā sāṇipākārena vā rukkhena vā thambhena vā kotthaliyā vā yena kenaci apaṭicchanno hoti.

Puriso nāma: manussapuriso, na yakkho na peto na tiracchāna gato viññū paṭibalo santiṭṭhituɱ sallapituɱ.

Saddhinti: ekato.

Ekenekāti: puriso ceva hoti bhikkhunī ca.

Santiṭṭheyyavāti: purisassa hatthapāse ṭhitā sallapati āpatti pācittiyassa.

Hatthapāsaɱ vijahitvā santiṭṭhati vā sallapati vā āpatti dukkaṭassa. Yakkhena vā petena vā paṇḍakena vā tiracchānagatamanussaviggahena vā saddhiɱ santiṭṭhati vā sallapati vā āpatti dukkaṭassa.

Anāpatti: yo koci viññū dutiyo hoti, arahopekkhā aññavihitā santiṭṭhati vā sallapati vā, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Tatiyasikkhāpadaɱ.

[BJT Page 166]

1. Sāvatthi nidānaɱ - tena kho pana samayena thullanandā bhikkhunī rathīyāyapi1 byūhepi siṅghāṭakepi purisena saddhiɱ ekenekā santiṭṭhatipi sallapatipi nikaṇṇikampi jappeti dutiyikampi bhikkhuniɱ uyyojeti.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma ayyā thullanandā rathiyāyapi byūhepi siṅghāṭakepi purisena saddhiɱ ekenekā santiṭṭhissatipi sallapissatipi nikaṇṇikampi jappessati2 dutiyikampi bhikkhuniɱ uyyojessatī"ti. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaṅghaɱ sannipātāpetvā bhikkhū paṭipucchi: saccaɱ kira bhikkhave thullanandā bhikkhunī rathiyāyapi byūhepi siṅghāṭakepi purisena saddhiɱ ekenekā santiṭṭhatipi sallapatipi nikaṇṇikampi jappeti dutiyikampi bhikkhuniɱ uyyojetīti. Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave thullanandā bhikkhunī rathiyāyapi byūhepi siṅghāṭakepi purisena saddhiɱ ekenekā santiṭṭhissatipi sallapissatipi nikaṇṇikampi jappessati. Dutiyikampi bhikkhuniɱ uyyojessati. Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhiyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā taɱ bhikkhuniɱ anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhūnaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

[page 271] "yā pana bhikkhunī rathiyāya vā byūhe vā siṅghāṭake vā purisena saddhiɱ ekenekā santiṭṭheyya vā sallapeyya vā nikaṇṇikaɱ vā jappeyya dutiyikaɱ vā bhikkhuniɱ uyyojeyya pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Rathiyā3 nāma: racchā vuccati.

Byūhaɱ nāma: yeneva pavisanti teneva nikkhamanti.

Siṅghāṭako nāma: caraccaɱ vuccati.

Puriso nāma: manussapuriso na yakkho na peto na tiricchānagato viññū paṭibalo santiṭṭhituɱ sallapituɱ.

Saddhinti: ekato.

-------------------------
1. Rathikāyapī - machasaɱ: rathiyāpi - sīmu[ii]
2. Jappissati - machasaɱ
3. Rathikā - machasaɱ

[BJT Page 168]

Ekenekāti: puriso ceva hoti bhikkhunī ca.

Santiṭṭheyyavāti: purisassa hatthapāse tiṭṭhati āpatti pācittiyassa.

Sallapeyyavāti: purisassa hatthapāse ṭhitā sallapati āpatti pācittiyassa.

Nikaṇṇikaɱ vā jappeyyāti: purisassa upakaṇṇake āroceti āpatti pācittiyassa.

Dutiyikaɱ vā bhikkhuniɱ uyyojeyyāti: anācāraɱ ācaritukāmā dutiyikampi1 bhikkhuniɱ uyyojeti āpatti dukkaṭassa. Dassanūpacāraɱ vā savaṇūpacāraɱ vā vijahantiyā āpatti dukkaṭassa. Vijahite āpatti pācittiyassa. Hatthapāsaɱ vijahitvā santiṭaṭhati vā sallapati vā āpatti dukkaṭassa. Yakkhena vā petena vā paṇḍakenavā tiracchānagatamanussaviggahena vā saddhiɱ santiṭṭhati vā sallapati vā āpatti dukkaṭassa.

Anāpatti: yo koci viññū dutiyo hoti, arahopekkhā aññavihitā santiṭṭhati vā sallapati vā, na anācāraɱ ācaritukāmā satikaraṇīye dutiyikaɱ bhikkhuniɱ uyyojeti ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Catutthasikkhāpadaɱ.

4. 2. 5

Pañcamasikkhāpadaɱ

1. Sāvatthi nidānaɱ - tena kho pana samayena aññatarā bhikkhunī aññatarassa kulassa kulūpikā hoti niccabhattikā. Atha kho sā bhikkhunī pubbanhasamayaɱ nivāsetvā pattacīvaraɱ ādāya yena taɱ kulaɱ tenupasaṅkami. Upasaṅkamitvā āsane nisīditvā sāmike anāpucchā pakkāmi. Tassa kulassa dāsī gharaɱ sammajjantī [page 272] taɱ āsanaɱ bhājanantarikāya pakkhipi.Manussā taɱ āsanaɱ apassantā taɱ bhikkhuniɱ etadavocuɱ. Kahaɱ taɱ ayye āsananti. Nāhaɱ taɱ āvuso āsanaɱ passāmīti. Dethayye2 taɱ āsananti paribhāsitvā niccabhattakaɱ3 ucchindiɱsu4. Atha kho te manussā gharaɱ sodhento taɱ āsanaɱ bhājanantarikāya passitvā taɱ bhikkhuniɱ khamāpetvā niccabhattakaɱ paṭṭhapesuɱ.

------------------------

1. Dutiyikaɱ - sīmu [ii]
2. Dehayya - sī. Mu.
3. Niccabhattaɱ - machasaɱ.
4. Pacchindiɱsu - machasaɱ. [HO]

[BJT Page 170]

2. Atha kho sā bhikkhunī bhikkhunīnaɱ etamatthaɱ ārocesi.
Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma bhikkhunī purebhattaɱ kulāni upasaṅkamitvā āsene nisīditvā sāmike anāpucchā pakkamissatī"ti.

Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaṅghaɱ sannipātāpetvā bhikkhū paṭipucchi: saccaɱ kira bhikkhave bhikkhunī purebhattaɱ kulāni upasaṅkamitvā āsane nisīditvā sāmike anāpucchā pakkāmīti. Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave bhikkhunī purebhattaɱ kulāni upasaṅkamitvā āsane nisīditvā sāmike anāpucchā pakkamissati. Netaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā taɱ bhikkhuniɱ anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhūnaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī purebhattaɱ kulāni upasaṅkamitvā āsane nisīditvā sāmike anāpucchā pakkameyya pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Purebhattaɱ nāma: aruṇuggamanaɱ upādāya yāva majjhantikā.

Kulaɱ nāma: cattāri kulāni khattiyakulaɱ brāhmaṇakulaɱ vessakulaɱ suddakulaɱ,

Upasaṅkamitvāti: tattha gantvā,

Āsanaɱ nāma: pallaṅkassa okāso vuccati.

Nisīditvāti: tasmiɱ nisīditvā,

Sāmike anāpucchā pakkameyyāti: yo tasmiɱ kule manusso viññū taɱ anāpucchā ānovassakaɱ atikkāmentiyā āpatti pācittiyassa. Ajjhokāse upacāraɱ atikkāmentiyā āpatti pācittiyassa.

Anāpucchite anāpucchitasaññā pakkamati āpatti pācittiyassa. Anāpucchite vematikā pakkamati āpatti pācittiyassa. Anāpucchite āpucchitasaññā pakkamati āpatti pācittiyassa.

Pallaṅkassa anokāse āpatti dukkaṭassa. Āpucchite anāpucchitasaññā āpatti dukkaṭassa. Āpucchite vematikā āpatti dukkaṭassa, āpucchite āpucchitasaññā anāpatti.

Anāpatti: āpucchā gacchati, asaɱhārime, gilānāya, āpadāsu ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Pañcamasikkhāpadaɱ.

[BJT Page 172]

4. 2. 6

[page 273]
Chaṭṭhasikkhāpadaɱ

1. Sāvatthi nidānaɱ - tena kho pana samayena thullanandā bhikkhunī pacchābhattaɱ kulāni upasaṅkamitvā sāmike anāpucchā āsane abhinisīdati pi abhinipajjati pi. Manussā thullanandaɱ bhikkhuniɱ hirīyamānā āsane neva abhinisīdanti, na abhinipajjanti, manussā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma ayyā thullanandā pacchābhattaɱ kulāni upasaṅkamitvā sāmike anāpucchā āsane abhinisīdissati pi abhinipajjissatipī"ti.

2. Assosuɱ kho bhikkhuniyo tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ.
Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma ayyā thullanandā pacchābhattaɱ kulāni upasaṅkamitvā sāmike anāpucchā āsane abhinisīdissati pi abhinipajjassatipī"ti.

Atha kho tā bhikkhuniyo bhagavato etamatthaɱ ārocesuɱ. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaṅghaɱ sannipātāpetvā bhikkhū paṭipucchi. Saccaɱ kira bhikkhave thullanandā bhikkhunī pacchābhattaɱ kulāni upasaṅkamitvā sāmike anāpucchā āsane abhinisīdati pi
Abhinipajjatipīti. Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave thullanandā bhikkhunī pacchābhattaɱ kulāni upasaṅkamitvā sāmike anāpucchā āsane abhinisīdissatipi abhinipajjissati pi, netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhiyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā thullanandaɱ bhikkhuniɱ anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhūnaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī pacchābhattaɱ kulāni upasaṅkamitvā sāmike anāpucchā āsane abhinisīdeyya vā abhinipajjeyya vā pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Pacchābhattaɱ nāma: majjhantike vītivante yāva atthaṅgate suriye.

Kulaɱ nāma: cattāri kulāni khattiyakulaɱ brāhmaṇakulaɱ vessakulaɱ suddakulaɱ

Upasaṅkamitvāti: tattha gantvā.

Sāmike anāpucchāti: yo tasmiɱ kule manusso sāmiko dātuɱ taɱ anāpucchā.
Āsanaɱ nāma: pallaṅkassa okāso vuccati.

Abhinisīdeyyāti: tasmiɱ abhinisīdati āpatti pācittiyassa.

Abhinipajjeyyāti: tasmiɱ abhinipajjati āpatti pācittiyassa.

[BJT Page 174]

Anāpucchite anāpucchitasaññā āsanā abhinisīdati vā abhinipajjati vā āpatti pācittiyassa. Anāpucchite vematikā āsane abhinisīdati vā abhinipajjati vā āpatti pācittiyassa. Anāpucchite āpucchitasaññā āsane abhinisīdati vā abhinipajjati vā āpatti pācittiyassa.

Pallaṅkassa anokāse āpatti dukkaṭassa. Āpucchite anāpucchitasaññā āpatti dukkaṭassa. Āpucchite vematikā āpatti dukkaṭassa. Āpucchite āpucchitasaññā anāpatti.

[page 274]
Anāpatti: āpucchā āsane abhinisīdati vā abhinipajjati vā dhuvapaññatte, gilānāya, āpadāsu, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Chaṭṭhasikkhāpadaɱ.

4. 2. 7

Sattamasikkhāpadaɱ

1. Sāvatthi nidānaɱ - tena kho pana samayena sambahulā bhikkhuniyo kosalesu janapadesu sāvatthiɱ gacchantiyo sāyaɱ aññataraɱ gāmaɱ upagantvā aññataraɱ brāhmaṇakulaɱ upasaṅkamitvā okāsaɱ yāciɱsu. Atha kho sā brāhmaṇī tā bhikkhuniyo etadavoca "āgametha ayye yāva brāhmaṇo āgacchatī"ti. Bhikkhuniyo yāva brāhmaṇo āgacchatīti seyyaɱ santharitvā ekaccā nisīdiɱsu, ekaccā nipajjiɱsu, atha kho so brāhmaṇo rattiɱ āgantvā taɱ brāhmaṇiɱ etadavoca, kā imā'ti. Bhikkhuniyo ayyā'ti. Nikkaḍḍha1 imā muṇḍā vandhakiniyoti gharato nikkaḍḍhāpesi.

2. Atha kho tā bhikkhuniyo sāvatthiɱ gantvā bhikkhunīnaɱ etamatthaɱ ārocesuɱ. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipā centi "kathaɱ hi nāma bhikkhuniyo vikāle kulāni upasaṅkamitvā sāmike anāpucchā seyyaɱ santharitvā abhinisīdissantīpi
Abhinipajjissatipī"ti.
Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave bhikkhuniyo vikāle kulāni upasaṅkamitvā sāmike anāpucchā seyyaɱ santharitvā abhinisīdantipi abhinipajjantipī"ti. Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave bhikkhuniyo vikāle kulāni upasaṅkamitvā sāmike anāpucchā seyyaɱ santharitvā abhinisīdissantipi abhinipajjissantipi. Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

1. Nikkaḍḍhatha sīmu [i -] machasaɱ,

[BJT Page 176]

"Yā pana bhikkhunī vikāle kulāni upasaṅkamitvā sāmike anāpucchā seyyaɱ santharitvā vā santharāpetvā vā abhinisīdeyya vā abhinipajjeyya vā pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhamā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Vikālo nāma: atthaṅgate suriye yāva aruṇuggamanā.

Kulaɱ nāma: cattārikulāni khattiyakulaɱ brāhmaṇakulaɱ vessakulaɱ suddakulaɱ.

Upasaṅkamitvāti: tattha gantvā.

Sāmike anāpucchāti: yo tasmiɱ kule manusso sāmiko dātuɱ taɱ anāpucchā.
Seyyaɱ nāma: antamaso paṇṇasanthāropi.

Santharitvāti: sayaɱ santharitvā.

Santharāpetvāti: [page 275] aññaɱ santharāpetvā.

Abhinisīdeyyāti: tasmiɱ abhinisīdati āpatti pācittiyassa.

Abhinipajjeyyāti: tasmiɱ abhinipajjati āpatti pācittiyassa.

Anāpucchite anāpucchitasaññā seyyaɱ santharitvā vā santharāpetvā vā abhinisīdati vā abhinipajjati vā āpatti pācittiyassa. Anāpucchite vematikā seyyaɱ santharitvā vā santharāpetvā vā abhinisīdati vā abhinipajjati vā āpatti pācittiyassa.
Anāpucchite āpucchitasaññā seyyaɱ santharitvā vā santharāpetvā vā abhinisīdati vā abhinipajjati vā āpatti pācittiyassa.

Āpucchite anāpucchitasaññā āpatti dukkaṭassa. Āpucchite vematikā āpatti dukkaṭassa. Āpucchite āpucchitasaññā anāpatti.

Anāpatti: āpucchā seyyaɱ santharitvā vā sattharāpetvā vā abhinisīdati vā abhinipajjati vā, gilānāya, āpadāsu, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Sattamasikkhāpadaɱ.

[BJT Page 178]

4. 2. 8

Aṭṭhamasikkhāpadaɱ

1. Sāvatthi nidānaɱ - tena kho pana samayena bhaddāya kāpilāniyā antevāsī bhikkhunī1 bhaddaɱ kāpilāniɱ sakkaccaɱ upaṭṭheti. Bhaddā kāpilānī bhikkhuniyo etadavoca: "ayaɱ maɱ ayye bhikkhunī sakkaccaɱ upaṭṭheti imissāhaɱ cīvaraɱ dassāmī"ti. Atha kho sā bhikkhunī duggahitena dūpadhāritena paraɱ ujjhāpesi: "ahaɱ kira ayye ayyaɱ na sakkaccaɱ upaṭṭhemi, na kira me ayyā cīvaraɱ dassatī"ti.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma bhikkhunī duggahitena dūpadhāritena paraɱ ujjhāpessatī"ti. Atha
Kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave bhikkhunī duggahitena dūpadhāritena paraɱ ujjhāpesīti.
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. "Kathaɱ hi nāma bhikkhave bhikkhunī duggahitena dūpadhāritena paraɱ ujjhāpessati. " Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī duggahitena dūpadhāritena paraɱ ujjhāpeyya pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Duggahitenāti: aññathā gahitena.

Dūpadhāritenāti: aññathā upadhāritena.

Paranti: upasampannaɱ ujjhāpeti āpatti pācittiyassa.

[page 276] upasampannāya upasampannasaññā ujjhāpeti āpatti pācittiyassa.
Upasampannāya vematikā ujjhāpeti āpatti pācittiyassa.
Upasampannāya anupasampannasaññā ujjhāpeti āpatti pācittiyassa.

Anupasampannaɱ ujjhāpeti āpatti dukkaṭassa. Anupasampannāya upasampannasaññā āpatti dukkaṭassa, anupasampannāya vematikā āpatti dukkaṭassa. Anupasampannāya anupasampannasaññā āpatti dukkaṭassa.

Anāpatti: ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Aṭṭhamasikkhāpadaɱ

1. Antevāsīti - machasaɱ, antavāsi - sīmu[i,] sīmu[ii]

[BJT Page 180]

4. 2. 9

Navamasikkhāpadaɱ

1. Sāvatthi nidānaɱ - tena kho pana samayena bhikkhuniyo attano bhaṇḍakaɱ apassantiyo caṇḍakāḷiɱ bhikkhuniɱ etadavocuɱ: "apayye amhākaɱ bhaṇḍakaɱ passeyyāsī"ti. Caṇḍakāḷī bhikkhunī ujjhāyati khīyati vipāceti: "ahameva nūna corī, ahameva nūna alajjinī" yā ayyāyo1 attano bhaṇḍakaɱ apassantiyo tā maɱ evamāhaɱsu: "apayye amhākaɱ bhaṇḍakaɱ passeyyāsī"ti. Sacāhaɱ ayye tumhākaɱ bhaṇḍakaɱ gaṇhāmi assamaṇī homi brahmacariyā cavāmi nirayaɱ uppajjāmi, yā pana maɱ abhūtena evamāha sāpi assamaṇī hotu brahmacariyā cavatu nirayaɱ uppajjatūti.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma ayyā caṇḍakāḷī attānampi parampi nirayenapi brahmacariyenapi abhisapissatī"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave caṇḍakāḷī bhikkhunī attānampi parimpi nirayenapi brahmacariyenapi abhisapatīti, 2 saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, caṇḍakāḷī bhikkhunī attānampi parampi nirayenapi brahmacariyenapi abhisapissati. Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī attānaɱ vā paraɱ vā nirayena vā brahmacariyena vā abhisapeyya pācittiyanti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Attānanti: paccattaɱ

Paranti: upasampannaɱ

Nirayena vā brahmacariyena vā abhisapati āpatti pācittiyassa.

[page 277] upasampannāya upasampannasaññā nirayena vā brahmacariyena vā abhisapati3 āpatti pācittiyassa.
Upasampannāya vematikā nirayena vā brahmacariyena vā abhisapati āpatti pācittiyassa. Upasampannāya anupasampannasaññā nirayena vā brahmacariyena vā abhisapati āpatti pācittiyassa.

1. Ayyā - sīmu[ii]
2. Abhisapesīti - sīmu[ii]
3. Abhisapeti - sīmu[ii]

[BJT Page 182]

Tiracchānayoniyā vā pettivisayena vā manussadobhaggena vā abhisapati āpatti dukkaṭassa. Anupasampannaɱ abhisapati āpatti dukkaṭassa. Anupasampannāya upasampannasaññā āpatti dukkaṭassa. Anupasampannāya vematikā āpatti dukkaṭassa. Anupasampannāya anupasampannasaññā āpatti dukkaṭassa.

Anāpatti: atthapurekkhārāya, dhammapurekkhārāya, anusāsanī purekkhārāya ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Navamasikkhāpadaɱ.

4. 2. 10

Dasamasikkhāpadaɱ

1. Sāvatthi nidānaɱ - tena kho pana samayena caṇḍakāḷī bhikkhunī bhikkhunīhi saddhiɱ bhaṇḍitvā attānaɱ vadhitvā vadhitvā rodati.
Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma ayyā caṇḍakāḷī attānaɱ vadhitvā vadhitvā rodissatī"ti. Atha
Kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave, caṇḍakāḷī bhikkhunī attānaɱ vadhitvā vadhitvā rodatīti.
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave caṇḍakāḷī bhikkhunī attānaɱ vadhitvā vadhitvā rodissati. Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī attānaɱ vadhitvā vadhitvā rodeyya pācittiya"nti.

2. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikapakhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Attānanti: paccattaɱ

Vadhati1 rodati āpatti pācittiyassa. Vadhati na rodati āpatti dukkaṭassa, rodati na vadhati āpatti dukkaṭassa.

Anāpatti: ñātibyasanena vā bhogabyasanena vā rogabyasanena vā phuṭṭhā rodati na vadhati ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Dasamasikkhāpadaɱ

Andhakāravaggo2 dutiyo

Tassuddānaɱ:

Andhakāre paṭicchanne ajjhokāse siṅghāṭake,
Dve nāpucchā vikāle ca duggahī niraye vadhīti.

1. Vadhitvā vadhitvā - machasaɱ.
2. Rattandhakāravaggā - sī[i] sīmu[ii]

[BJT Page 184]

4. 3. 1

[page 278] paṭhamasikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulā bhikkhuniyo aciravatiyā nadiyā vesiyāhi saddhiɱ naggā ekatitthe nahāyanti. Vesiyā tā bhikkhuniyo uppaṇḍesuɱ: "kinnu kho nāma tumhākaɱ ayye daharānaɱ daharānaɱ1 brahmacariyaɱ ciṇṇena. Nanu nāma kāmā paribhuñjitabbā. Yadā jiṇṇā bhavissatha tadā brahmacariyaɱ carissatha. Evañca2 tumhākaɱ ubho atthā pariggahitā bhavissantī"ti bhikkhuniyo vesiyāhi uppaṇḍiyamānā maṅku3 ahesuɱ. Atha kho tā bhikkhuniyo upassayaɱ gantvā bhikkhunīnaɱ etamatthaɱ ārocesuɱ. Bhikkhuniyo bhikkhūnaɱ etamatthaɱ ārācesuɱ. Bhikkhū bhagavato etamatthaɱ ārocasuɱ. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhu āmantesi: tena hi bhikkhave, bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca saṅghasuṭṭhutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ
Saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya
Appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī naggā nahāyeyya pācittiya"nti.

2. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Naggā nahāyeyyāti: anivatthā vā apārutā vā nahāyati payoge dukkaṭaɱ. Nahānapariyosāne āpatti pācittiyassa.

Anāpatti: acchinnacīvarikāya naṭṭhacīvarikāya4 āpadāsu ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Paṭhamasikkhāpadaɱ.

4. 3. 2

Dutiyasikkhāpadaɱ

1. Sāvatthi nidānaɱ - tena kho pana samayena bhagavatā bhikkhunīnaɱ udaka sāṭikā anuññatā hoti. [page 279] chabbaggiyā bhikkhuniyo bhagavatā udakasāṭikā anuññātāti appamāṇikāyo udakasāṭikāyo dhārenti5 puratopi pacchatopi ākaḍḍhantā6 āhiṇḍanti.

1. Ayye daharānaɱ - machasaɱ
2. Evaɱ - machasaɱ: evañce - sī[ii]
3. Maṅku - sīmu[i] sīmu[ii] sī[ii]
4. Acchinnacīvarikāya vā naṭṭhacīvarikāya vā - sīmu[i]
5. Dhāresuɱ - machasaɱ
6. Kaḍḍhantā - sīmu [ii]

[BJT Page 186]

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma chabbaggiyā bhikkhuniyo appamāṇikāyo udakasāṭikāyo dhāressatī"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave chabbaggiyā bhikkhuniyo appamāṇikāyo udakasāṭikāyo dhārentīti. Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave chabbaggiyā bhikkhuniyo appamāṇikākayo udakasāṭikāyo dhāressanti,
Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Udakasāṭikampana bhikkhuniyā kārayamānāya pamāṇikā kāretabbā tatiradaɱ pamāṇaɱ dīghaso catasso vidatthiyo sugatavidatthiyā tiriyaɱ dve vidatthiyo. Taɱ atikkāmentiyā chedanakaɱ pācittiya"nti.

3. Udakasāṭikā1 nāma: yāya nivatthā2 nahāyati,

Kārayamānāyāti: karontiyā vā kārāpentiyā vā. Pamāṇikā kāretabbā, tatiradaɱ pamāṇaɱ: dighaso catasso vidatthiyo sugatavidatthiyā tiriyaɱ dve vidatthiyo, taɱ atikkāmetvā karoti vā kārāpeti vā payoge dukkaṭaɱ. Paṭilābhena chinditvā pācittiyaɱ desetabbaɱ.
Chedanakaɱpakataɱ attanā pariyosāpeti āpatti pācittiyassa attana vippakataɱ parehi pariyosāpeti āpatti pācittiyassa parehi vippakataɱ attanā pariyosāpeti āpatti pācittiyassa. Parehi vippakataɱ parehi pariyosāpeti āpatti pācittiyassa.

Aññassatthāya karoti vā kārāpeti vā āpatti dukkaṭassa, aññena kataɱ paṭilabhitvā paribhuñjati āpatti dukkaṭassa.

Anāpatti: pamāṇikaɱ karoti, ūnakaɱ karoti, aññena kataɱ pamāṇātikkantaɱ paṭilabhitvā chinditvā paribhuñjati, vitānaɱ vā bhummattharaṇaɱ3 vā sāṇipākāraɱ vā bhisiɱ vā bimbohanaɱ vā karoti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Dutiyasikkhāpadaɱ.

1. Udakasāṭikanti - sīmu[ii]
2. Nivatthāya - syā,
3. Bhūmattharaṇaɱ - machasaɱ.

[BJT Page 188]

4. 3. 3

Tatiyasikkhāpadaɱ

1. Sāvatthi nidānaɱ - tena kho pana samayena aññatarissā bhikkhuniyā mahagghe cīvaradusse cīvaraɱ dukkataɱ1 hoti dussibbitaɱ. Thullanandā bhikkhunī taɱ [page 280] bhikkhuniɱ etadavoca: "sundaraɱ kho idaɱ te ayye cīvaradussaɱ cīvarañca kho dukkataɱ dussibbita"nti. Visibbemi2 ayye sibbessasīti3. Āmayye sibbessāmīti4. Atha kho sā bhikkhunī taɱ cīvaraɱ visibbetvā thullanandāya bhikkhuniyā adāsi. Thullanandā bhikkhunī sibbessāmi sibbessāmīti neva sibbeti5 na sibbāpanāya ussukkaɱ karoti. Atha kho sā bhikkhunī bhikkhunīnaɱ etamatthaɱ ārocesi.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma ayyā thullanandā bhikkhuniyā cīvaraɱ visibbāpetvā neva sibbessati na sibbāpanāya ussukkaɱ karissatī"ti. Atha
Kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave, thullanandā bhikkhunī bhikkhuniyā cīvaraɱ visibbāpetvā neva sibbeti na sibbāpanāya ussukkaɱ karotīti. Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, thullanandā bhikkhunī bhikkhuniyā cīvaraɱ visibbāpetvā neva sibbessati nasibbāpanāya ussukkaɱ karissati. Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī bhikkhuniyā cīvaraɱ visibbetvā vā visibbāpetvā vā sā pacchā anantarāyikinī neva sibbeyya na sibbāpanāya ussukkaɱ kareyya aññatra catūhapañcāhā pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhamā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunacatūhapañcāhāupasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

1. Dukkaṭaɱ - machasaɱ.
2. Sibbemi - sīmu.
3. Sibbissasīti - machasaɱ.
4. Sibbissāmīti - machasaɱ.
5. Sibbati - machasaɱ.

[BJT Page 190]

Bhikkhuniyāti: aññāya bhikkhuniyā.

Cīvaraɱ nāma: channaɱ cīvarānaɱ aññataraɱ cīvaraɱ.

Visibbetvāti: sayaɱ visibbetvā.

Visibbāpetvāti: aññaɱ visibbāpetvā.

Sā pacchā anantarāyikinīti: asati antarāye.

Neva sibbeyyāti: na sayaɱ sibbeyya.

Na sibbāpanāya ussukkaɱ kareyyāti: na aññaɱ āṇāpeyya.

Aññatra catūhapañcāhāti: ṭhapetvā catūhapañcāhaɱ neva sibbessāmi na sibbāpanāya ussukkaɱ karissāmīti dhuraɱ nikkhittamatte āpatti pācittiyassa.

Upasampannāya upasampannasaññā cīvaraɱ visibbetvā vā visibbāpetvā vā sā pacchā anantarāyikinī neva sibbeti na sibbāpanāya ussukkaɱ karoti aññatra catūhapañcāhā āpatti pācittiyassa. Upasampannāya vematikacatūhapañcāhāti: vā visibacatūhapañcāhaɱcchā anantarāyikinī neva sibbeti na sibbāpanāya ussukkaɱ karoti aññatra catūhapañcāhā āpatti pācittiyassa.
Upasampannāya anupasampannasaññā cīvaraɱ visibbetvā vā visibbāpetvā vā sā pacchā anantarāyikinī neva sibbeti na sibbāpanāya ussukkaɱ karoticatūhapañcāhāhā āpatti pācittiyassa.

Aññaɱ parikkhāraɱ visibbetvā vā visibbāpetvā vā sā pacchā anantarāyikinī neva sibbeti na sibbāpanāya ussukkaɱ karoti aññatra catūhacatūhapañcāhā[page 281] dukkaṭassa. Anupasampannā cīvaraɱ vā aññaɱ vā parikkhāraɱ visibbetvā vā visibbāpetvā vā sā pacchā anantarāyikinī neva sibbeti na sibbāpanāya ussukkaɱ karoti acatūhapañcāhā āpatti dukkaṭassa. Anupasampannāya upasampannasaññā āpatti dukkaṭassa. Anupasampannāya vematikā āpatti dukkaṭassa. Anupasampannāya anupasampannasaññā āpatti ducatūhapañcāhātti: sati antarāye, pariyesitvā na labhati, karonti catūhapañcāhaɱ atikkāmeti, gilānāya, āpadāsu, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Tatiyasikkhāpadaɱ

[BJT Page 192]

Catūhapañcāhāsikkhāpadaɱ

1. Sāvatthi nidānaɱ - tena kho pana samayena bhikkhuniyo bhikkhunīnaɱ hatthe cīvaraɱ nikkhipitvā santaruttarena janapadacārikaɱ pakkamanti, tāni cīvarāni ciraɱ nikkhittāni kaṇṇakitāni honti. Tāni bhikkhuniyo otāpenti, bhikcatūhapañcāhaɱniyo etadavocuɱ: 'kassimāni ayye cīvarāni kaṇṇakitānīti". Atha kho tā bhikkhuniyo bhikkhunīnaɱ etamatthaɱ ārocesuɱ.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma bhikkhuniyo bhikkhunīnaɱ hatthe cīvaraɱ nikkhipitvā santaruttarena janapadacārikaɱ pakkamissatī"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave, bhikkhuniyo bhikkhunīnaɱ hatthe cīvaraɱ nikkhipitvā santaruttarena jananapadacārikaɱ pakkamantīti.
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, bhikkhuniyo bhikkhunīnaɱ hatthe cīvaraɱ nikkhipitvā santaruttarena janapadacārikaɱ pakkamissanti. Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī pañcāhikaɱ saṅghāṭicāraɱ1 atikkāmeyya pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Pañcāhikaɱ saṅghāṭicāraɱ atikkāmeyyāti: pañcamaɱ divasaɱ pañcacīvarāni neva nivāseti na pārupati na otāpeti pañcamaɱ divasaɱ atikkāmeti āpatti pācittiyassa.

Pañcāhātikkante atikkantasaññā āpatti pācittiyassa.
Pañcāhātikkante vematikā āpatti pācittiyassa.
Pañcāhātikkante [page 282] anatikkantasaññā āpatti pācittiyassa.

Pañcāhānatikkante2 atikkantasaññā āpatti dukkaṭassa.
Pañcāhānatikkante vematikā āpatti dukkaṭassa.
Pañcāhānatikkante anatikkantasaññā anāpatti.

Anāpatti: pañcamaɱ divasaɱ pañcacīvarāni nivāseti vā pārupati vā otāpeti vā, gilānāya āpadāsu ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Catutthasikkhāpadaɱ

1. Saṅghāṭivāraɱ - syā.
2. Pañcāhā anatikkante - machasaɱ.

[BJT Page 194]

4. 3. 5

Pañcamasikkhāpadaɱ

1. Sāvatthi nidānaɱ - tena kho pana samayena aññatarā bhikkhunī piṇḍāya caritvā allacīvaraɱ pattharitvā vihāraɱ pāvisi. Aññatarā bhikkhunī taɱ cīvaraɱ pārupitvā gāmaɱ piṇḍāya pāvisi. Sā nikkhipitvā bhikkhuniyo pucchi: "apayye mayhaɱ cīvaraɱ passeyyāthā"ti. Bhikkhuniyo tassā bhikkhuniyā etamatthaɱ ārocesuɱ. Atha kho sā bhikkhunī ujjhāyati khīyati vipāceti: "kathaɱ hi nāma bhikkhunī mayhaɱ cīvaraɱ anāpucchā pārupissatī"ti. Atha kho sā bhikkhunī bhikkhunīnaɱ etamatthaɱ ārocesi.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma bhikkhunī bhikkhuniyā cīvaraɱ anāpucchā pārupissatī"ti. Atha
Kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave bhikkhunī bhikkhuniyā cīvaraɱ anāpucchā pāruti.
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, bhikkhunī bhikkhuniyā cīvaraɱ anāpucchā pārupissatī'ti. Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā pasādāya pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī cīvarasaṅkamanīyaɱ dhāreyya pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Cīvarasaṅkamanīyaɱ nāma: upasampannāya pañcannaɱ cīvarānaɱ aññataraɱ cīvaraɱ. Tassā vā adinnaɱ taɱ vā anāpucchā nivāseti vā pārupati vā āpatti pācittiyassa.

Upasampannāya upasampannasaññā cīvarasaṅkaminīyaɱ dhāreti āpatti pācittiyassa.
Upasampannāya vematikā cīvarasaṅkaminīyaɱ dhāreti āpatti pācittiyassa.
Upasampannāya anupasampannasaññā cīvarasaṅkaminīyaɱ dhāreti āpatti pācittiyassa.

[page 283] anupasampannāya cīvarasaṅkamanīyaɱ dhāreti āpatti dukkaṭassa.
Anupasampannāya upasampannasaññā āpatti dukkaṭassa.
Anupasampannāya vematikā āpatti dukkaṭassa.
Anupasampannāya anupasampannasaññā āpatti dukkaṭassa.

Anāpatti: sā vā deti, taɱ vā āpucchā nivāseti vā pārupati vā, acchinnacīvarikāya, naṭṭhacīvarikāya, āpadāsu, ummattikāyā khittacittāya vedanaṭṭāyā ādikammikāyāti.

Pañcamasikkhāpadaɱ

[BJT Page 196]

4. 3. 6

Chaṭṭhasikkhāpadaɱ

1. Sāvatthi nidāne - tena kho pana samayena thullanandāya bhikkhuniyā upaṭṭhākakulaɱ thullanandaɱ bhikkhuniɱ etadavoca: "bhikkhunī saṅghassa ayye cīvaraɱ dassāmāti. Thullanandā bhikkhunī tumhe bahukiccā bahukaraṇīyāti antarāyaɱ akāsi. Tena kho pana samayena tassa kulassa gharaɱ ḍayhati, te ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma ayyā thullanandā amhākaɱ1 deyyadhammaɱ antarāyaɱ karissati ubhayenamhā2 parihīnā3 bhogehi ca puññena cā"ti.

2. Assosuɱ kho bhikkhuniyo tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ.
Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma ayyā thullanandā gaṇassa cīvaralābhaɱ antarāyaɱ karissatī"ti. Atha
Kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave thullanandā bhikkhunī gaṇassa cīvaralābhaɱ antarāyaɱ akāsīti.
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave thullanandā bhikkhunī gaṇassa cīvaralābhaɱ antarāyaɱ karissati. Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī gaṇassa civaralābhaɱ antarāyaɱ kareyya pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Gaṇo nāma: bhikkhunīsaṅgho vuccati.

Cīvaraɱ nāma: channaɱ cīvarānaɱ aññataraɱ cīvaraɱ vikappanūpagacchimaɱ,
[page 284] antarāyaɱ kareyyāti: kathaɱ ime cīvaraɱ dadeyyunti2 antarāyaɱ karoti āpatti pācittiyassa. Aññaɱ parikkhāraɱ antarāyaɱ karoti āpatti dukkaṭassa. Sambahulānaɱ bhikkhunīnaɱ vā ekabhikkhuniyā vā anupasampannāya vā cīvaraɱ vā aññaɱ vā parikkhāraɱ antarāyaɱ karoti āpatti dukkaṭassa.

Anāpatti: ānisaɱsaɱ dassetvā nivāreti ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Chaṭṭhasikkhāpadaɱ

1. Thullanandā gaṇassa amhākaɱ - sīmu[ii]
2. Ubhayenāmha - machasaɱ.
3. Parabāhirā - machasaɱ.
4. Vikappanupagaɱ pacchimaɱ - machasaɱ.
5. Kathaɱ ime cīvaraɱ na dadeyyunti - machasaɱ. Sīmu[ii] sī[ii]

[BJT Page 198]

4. 3. 7

Sattamasikkhāpadaɱ

1. Sāvatthi nidānaɱ - tena kho pana samayena bhikkhunīsaṅghassa akālacīvaraɱ uppannaɱ hoti. Atha kho bhikkhunīsaṅgho taɱ cīvaraɱ bhājetukāmo sannipati. Tena kho pana samayena thullanandāya bhikkhuniyā antevāsī bhikkhuniyo1 pakkantā hontī. Thullanandā bhikkhunī tā bhikkhuniyo etadavoca: "ayye bhikkhuniyo pakkantā na tāva cīvaraɱ bhājayissatī"ti2 dhammikaɱ cīvaravibhaṅgaɱ paṭibāhi3. Bhikkhuniyo na tāva cīvaraɱ bhājayissatīti pakkamiɱsu4 thullanandā bhikkhunī antevāsibhikkhunīsu5 āgatāsu taɱ cīvaraɱ bhājāpesi.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma ayyā thullanandā dhammikaɱ cīvaravibhaṅgaɱ paṭibāhissatī"ti. Atha
Kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave, thullanandā bhikkhunī dhammikaɱ cīvaravibhaṅgaɱ paṭibāhīti.
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, thullanandā bhikkhunī dhammikaɱ cīvaravibhaṅgaɱ paṭibāhissati.
Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī dhammikaɱ cīvaravibhaṅgaɱ paṭibāheyya pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Dhammiko nāma cīvaravibhaṅgo: samaggo bhikkhunīsaṅgho sannipatitvā bhājeti.

[page 285] paṭibāheyyāti: kathaɱ idaɱ6 cīvaraɱ bhājeyyāti7 paṭibāhati āpatti pācittiyassa.

Dhammike dhammikasaññā paṭibāhati āpatti pācittiyassa. Dhammike vematikā paṭibāhati āpatti dukkaṭassa. Dhammike adhammikesaññā paṭibāhati anāpatti.

Adhammike dhammikasaññā āpatti dukkaṭassa. Adhammike vematikā āpatti dukkaṭassa. Adhammike adhammikasaññā anāpatti.

Anāpatti: ānisaɱsaɱ dassetvā paṭibāhati ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Sattamasikkhāpadaɱ

1. Antevāsiniyo bhikkhuniyo - machasaɱ.
2. Bhājīyissatīti - sīmu[i] sī[ii] bhājīyissatīti - machasaɱ
3. Paṭibāhati - machasaɱ
4. Vipakkamiɱsu - syā.
5. Antevāsisu bhikkhunīsu - machasaɱ.
6. Imaɱ machasaɱ.
7. Na bhājeyyāti - sīmu[ii]

[BJT Page 200]

4. 3. 8

Aṭṭhamasikkhāpadaɱ

1. Sāvatthi nidānaɱ - tena kho pana samayena thullanandā bhikkhunī naṭānampi naṭṭakānampi2 laṅghikānampi2 sokasāyikānampi3 kumbhathūṇikānampi4 samaṇacīvaraɱ deti mayhaɱ parisatiɱ5 vaṇṇaɱ bhāsathāti. Naṭāpi naṭṭakāpi laṅaghikāpi sokasāyikāpi kumbhathūṇikāpi thullanandāya bhikkhuniyā parisatiɱ vaṇṇaɱ bhāsanti: "ayyā thullanandā bahussutā bhāṇikā visāradā paṭṭā dhammiɱ kathaɱ kātuɱ. Detha ayyāya karotha ayyāyā"ti.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma ayyā thullanandā agārikassa samaṇacīvaraɱ dassatī"ti. Atha
Kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave, thullanandā bhikkhunī agārikassa samaṇacīvaraɱ detīti.
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, thullanandā bhikkhunī agārikassa samaṇacīvaraɱ dassati. Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī agārikassa vā paribbājakassa vā paribbājikāya vā samaṇacīvaraɱ dadeyya pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Agāriko nāma: yo koci agāraɱ ajjhāvasati.

Paribbājako nāma: bhikkhuñca sāmaṇerañca ṭhapetvā yo koci paribbājakasamāpanno.
Paribbājikā nāma: bhikkhuniñca sikkhamānañca sāmaṇeriñca ṭhapetvā yā kāci paribbājikasamāpannā.

[page 286] samaṇacīvaraɱ nāma: kappakataɱ vuccati. Deti āpatti pācittiyassa.

Anāpatti: mātāpitunnaɱ6 deti tāvakālikaɱ deti ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Aṭṭhamasikkhāpadaɱ

1. Nāṭakānampi - machasaɱ.
2. Laṅghakānampi - machasaɱ.
3. Sokajjhāyikānampi machasaɱ.
4. Kumbhathuṇikānampi - machasaɱ.
5. Parisati machasaɱ.
6. Mātāpitūnaɱ - machasaɱ.

[BJT Page 202]

4. 3. 9

Navamasikkhāpadaɱ

1. Sāvatthi nidānaɱ - tena kho pana samayena thullanandāya bhikkhuniyā upaṭṭhākakulaɱ thullanandaɱ bhikkhuniɱ etadavoca: "sace mayaɱ ayye sakkoma bhikkhunīsaṅghassa cīvaraɱ dassāmā"ti. Tena kho pana samayena vassaɱ vutthā bhikkhuniyo cīvaraɱ bhājetukāmā sannipatiɱsu. Thullanandā bhikkhunī tā bhikkhuniyo etadavoca: "āgametha ayye, atthi bhikkhunīsaṅghassa cīvarapaccāsāti. Bhikkhuniyo thullanandaɱ bhikkhuniɱ etadavocuɱ: gacchayye1 taɱ cīvaraɱ jānāhīti. Thullanandā bhikkhunī yena taɱ kulaɱ tenupasaṅkami. Upasaṅkamitvā te manusse etadavoca: "dethāvuso bhikkhunīsaṅghassa cīvara"nti. Na mayaɱ ayye sakkoma bhikkhunīsaṅghassa cīvara"nti. Na mayaɱ ayye sakkoma bhikkhunīsaṅghassa cīvaraɱ dātunti. Thullanandā bhikkhunī bhikkhunīnaɱ etamatthaɱ ārocesi.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma ayyā thullanandā dubbalacīvarapaccāsāya cīvarakālasamayaɱ atikkāmessatī"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave, thullanandā bhikkhunī dubbalacīvarapaccāsāya cīvarakālasamayaɱ atikkāmesīti. Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, thullanandā bhikkhunī dubbalacīvarapaccāsāya cīvarakālasamayaɱ atikkāmessati. Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā pasādāya pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī dubbalacīvarapaccāsāya cīvarakālasamayaɱ atikkāmeyya pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Dubbalacīvarapaccāsā nāma: sace mayaɱ sakkoma dassāma karissāmāti vācā bhinnā hoti.

Cīvarakālasamayo nāma: ananthate kaṭhine vassānassa [page 287] pacchimo māso, atthate kaṭhine pañcamāsā.

Cīvarakālasamayaɱ atikkāmeyyāti: anatthate kaṭhine vassānassa pacchimaɱ divasaɱ atikkāmeti āpatti pācittiyassa. Atthate kaṭhine kaṭhinuddhāradivasaɱ atikkāmeti āpatti pācittiyassa.

1. Gacchetaɱ - sīmu[ii]

[BJT Page 204]

Dubbalacīvare dubbalacīvarasaññā cīvarakālasamayaɱ atikkāmeti āpatti pācittiyassa.
Dubbalacīvare vematikā cīvarakālasamayaɱ atikkāmeti āpatti pācittiyassa.
Dubbalacīvare adubbalacīvarasaññā cīvarakālasamayaɱ atikkāmeti āpatti pācittiyassa.

Adubbalacīvare dubbalacīvarasaññā āpatti dukkaṭassa.
Adubbalacīvare vematikā āpatti dukkaṭassa.
Adubbalacīvare dubbalacīvarasaññā anāpatti.

Anāpatti: ānisaɱsaɱ dassetvā nivāreti1 ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Navamasikkhāpadaɱ

4. 3. 10

Dasamasikkhāpadaɱ

1. Sāvatthi nidānaɱ - tena kho pana samayena aññatarena upāsakena saṅghaɱ uddissa vihāro kārāpito hoti. So tassa vihārassa mahe ubhato saṅghassa ākālacīvaraɱ dātukāmo hoti. Tena kho pana samayena ubhato saṅghassa kaṭhinaɱ atthataɱ hoti. Atha kho so upāsako saṅghaɱ upasaṅkamitvā kaṭhinuddhāraɱ yāci, bhagavato etamatthaɱ ārocesuɱ. Atha kho bhagavā etasādikammikāyāti.Ṇe dhammiɱ kathaɱ katvā bhikkhū āmantesi: "anujānāmi bhikkhave kaṭhīnaɱ uddharituɱ" evañca pana bhikkhave uddharitabbaɱ, byattena bhikkhunā paṭibalena saṅgho ñāpetabbo.

2. Suṇātu me bhante saṅgho yadi saṅghassa pattakallaɱ saṅgho kaṭhinaɱ uddhareyya esā ñatti.

Suṇātu me bhante saṅgho, saṅgho kaṭhinaɱ uddharati yassāyasmato khamati kaṭhinassa ubbhāro2 so tuṇhassa yassa nakkhamati so bhāseyya. Ubbhataɱ saṅghena kaṭhinaɱ khamati saṅghassa tasmā tuṇhī evametaɱ dhārayāmīti.

3. Atha kho so upāsako bhikkhunīsaṅghaɱ upasaṅkamitvā kaṭhinuddhāraɱ yāci. Thullanandā bhikkhunī cīvaraɱ [page 288] amhākaɱ bhavissatīti. Kaṭhinuddhāraɱ paṭibāhi. Atha kho so upāsako ujjhāyati khīyati vipāceti: kathaɱ hi nāma bhikkhuniyo amhākaɱ kaṭhinuddhāraɱ na dassantīti. Assosuɱ kho bhikkhuniyo tassa upāsakassa ujjhāyantassa khīyantassa

1. Vāreti - sīmu[ii]
2. Uddhāro - machasaɱ.

[BJT Page 206]

Vipācentassa.
Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma ayyā thullanandā dhammikaɱ kaṭhinuddhāraɱ paṭibāhissatī"ti. Atha
Kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave, thullanandā bhikkhunī dhammikaɱ kaṭhinuddhāraɱ paṭibāhīti.
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, thullanandā bhikkhunī dhammikaɱ kaṭhinuddhāraɱ paṭibāhissati. Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī dhammikaɱ kaṭhinuddhāraɱ paṭibāheyya pācittiya"nti.

5. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhamā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Dhammiko nāma kaṭhinuddhāro: samaggo bhikkhunīsaṅgho santipatitvā uddharati.

Paṭibāheyyāti: kathaɱ idaɱ kaṭhinaɱ uddhareyyāti1 paṭibāhati āpatti pācittiyassa.
Dhammike dhammikasaññā paṭibāhati āpatti pācittiyassa.
Dhammike vematikā paṭibāhati āpatti pācittiyassa.
Dhammike adhammikasaññā paṭibāhati āpatti pācittiyassa.

Adhammike dhammikasaññā āpatti dukkaṭassa. Adhammike vematikā āpatti dukkaṭassa.
Adhammike adhammikasaññā anāpatti.

Anāpatti: ānisaɱsaɱ dassetvā paṭibāhati ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti,

Dasamasikkhāpadaɱ

Naggavaggo tatiyo

Tassuddānaɱ:

Naggodakaɱ visibbetvā - pañcāhasaɱkamānīyaɱ
Gaṇavibhaṅga samaṇaɱ - dubbalaɱ kaṭhinena cāti.

1. Na uddhareyyāti - machasaɱ.
2. Dubbalakaṭhinena - sīmu[ii]

[BJT Page 208]

4. 4. 1

Paṭhamasikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo dve ekamañce tuvaṭṭenti. Manussā vihāracārikaɱ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma bhikkhuniyo dve ekamañce tuvaṭṭessanti seyyathāpi gihī kāmabhoginiyo"ti assosuɱ kho bhikkhuniyo tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma bhikkhuniyo dve ekamañce tuvaṭṭessatī"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave, bhikkhuniyo dve ekamañce tuvaṭṭessantīti.
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, bhikkhuniyo dve ekamañce tuvaṭṭessantī. Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā pasādāya pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

[page 289] "yā pana bhikkhuniyo dve ekamañce tuvaṭṭeyyuɱ pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Dve ekamañce tuvaṭṭeyyunti: ekāya nipannāya aparā nipajjati āpatti pācittiyassa. Ubho vā nipajjanti āpatti pācittiyassa. Uṭṭhahitvā punappunaɱ nipajjanti āpatti pācittiyassa.

Anāpatti: ekāya nipannāya aparā nisīdati ubho vā nisīdanti ummattikānaɱ khittacittānaɱ vedanaṭṭānaɱ ādikammikāyānanti."

Paṭhamasikkhāpadaɱ niṭṭhitaɱ

8. 6. 3

Dutiyasikkhāpadaɱ

1. Sāvatthi nidānaɱ - tena kho pana samayena bhikkhuniyo dve ekattharaṇapāpuraṇā1 tuvaṭṭenti. Manussā vihāracārikaɱ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma bhikkhuniyo dve ekattharaṇapāpuraṇā tuvaṭṭessanti seyyathāpi gihī kāmabhoginiyo"ti assosuɱ kho bhikkhuniyo tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ.

1. Ekattharaṇa pāvuraṇā - machasaɱ: [HO]

[BJT Page 210]

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma bhikkhuniyo dve ekattharaṇapāpuraṇā tuvaṭṭessatī"ti. Atha
Kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave, bhikkhuniyo dve ekattharaṇapāpuraṇā tuvaṭṭentīti.
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, bhikkhuniyo dave ekattharaṇapāpuraṇā tuvaṭṭessanti.
Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhuniyo dve ekattharaṇapāpuraṇā tuvaṭṭeyyuɱ pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhuniyoti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Dve ekattharaṇapāpuraṇā tuvaṭṭeyyunti: taññeva attharitvā taññeva pārupanti āpatti pācittiyassa.

Ekattharaṇapāpuraṇe ekattharaṇapāpuraṇasaññā tuvaṭṭenti āpatti pācittiyassa, ekattharaṇapāpuraṇe vematikā tuvaṭṭenti āpatti pācittiyassa,
Ekattharaṇapāpuraṇe nānattharaṇapāpuraṇasaññā tuvaṭṭenti āpatti pācittiyassa,
Ekattharaṇe nānāpāpuraṇasaññā1 āpatti dukkaṭassa. Nānattharaṇe ekapāpuraṇasaññā2 āpatti dukkaṭassa. Nānattharaṇapāpuraṇe ekattharaṇapāpuraṇasaññā āpatti dukkaṭassa. Nānantharaṇapāpuraṇe vematikā āpatti dukkaṭassa. Nānattharaṇapāpuraṇe nānattharaṇapāpuraṇasaññā anāpatti.

Anāpatti: vavatthānaɱ dassetvā nipajjanti, ummattikānaɱ khittacittānaɱ vedanaṭṭānaɱ ādikammikānanti.

Dutiyasikkhāpadaɱ.

1. Nānāpāvuraṇe - syā.
2. Ekapāvuraṇe - syā.

[BJT Page 212]
[page 290]

Tatiyasikkhāpadaɱ

1. Sāvatthi nidānaɱ - tena kho pana samayena thullanandā bhikkhunī bahussutā hoti bhāṇikā visāradā paṭṭā dhammiɱ kathaɱ kātuɱ. Bhaddāpi kāpilānī1 bahussutā hoti bhāṇikā visāradā paṭṭā dhammiɱ kathaɱ kātuɱ uḷārasambhāvitā. Manussā ayyā bhaddā kāpilāni bahussutā bhāṇikā visāradā paṭṭā dhammiɱ kathaɱ kātuɱ uḷārasambhāvitāti, bhaddaɱ kāpilāniɱ paṭhamaɱ payirupāsitvā pchā thullanandaɱ bhikhuniɱ payira290)

Nti. Thullanandā bhikkhunī issāpakatā "imā kira appicchā santuṭṭhā pavivittā asaɱsaṭṭhā yā imā saññattibahulā viññattibahulā viharantī"ti bhaddāya kāpilāniyā purato caṅkamatipi tiṭṭhatipi nisīdatipi seyyampi kappeti. Uddīsatipi uddisāpetipi sajjhāyampi karoti.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma ayyā thullanandā ayyāya bhaddāya kāpilāniyā sañcicca aphāsuɱ karissatī"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave, thullanandā bhikkhunī bhaddāya kāpilāniyā sañcicca aphāsuɱ karotīti. Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, thullanandā bhikkhunī bhaddāya kāpilāniyā sañcicca aphāsuɱ karissati.
Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī bhikkhuniyo sañcicca aphāsuɱ kareyya pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.
Bhikkhuniyāti: aññāya bhikkhuniyā.

Sañciccāti: jānanti sañjānanti cecca abhivitaritvā vītikkamo.

Aphāsuɱ kareyyāti: iminā imissā aphāsu bhavissatīti anāpucchā purato caṅkamati vā tiṭṭhati vā nisīdati vā seyyaɱ vā kappeti uddisati vā uddisāpeti vā sajjhāyaɱ vā karoti āpatti pācittiyassa.

1. Bhaddā kāpilānī - sīmu[ii]

[BJT Page 214]

Upasampannāya upasampannasaññā sañcicca aphāsuɱ karoti āpatti pācittiyassa. Upasampannāya vematikā sañcicca aphāsuɱ karoti āpatti pācittiyassa. [page 291] upasampannāya anupasampanna saññā sañcicca aphāsuɱ karoti āpatti pācittiyassa.

Anupasampannāya sañcicca aphāsuɱ karoti āpatti dukkaṭassa. Anupasampannāya upasampannasaññā āpatti dukkaṭassa. Anupasampannāya vematikā āpatti dukkaṭassa. Anupasampannāya anupasampannasaññā āpatti dukkaṭassa.

Anāpatti: na aphāsuɱ kattukāmā, āpucchā purato caṅkamati vā tiṭṭhati vā nisīdati vā seyyaɱ vā kappeti uddīsati vā uddisāpeti vā sajjhāyaɱ vā karoti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Tatiyasikkhāpadaɱ.

4. 4. 4

Catutthasikkhāpadaɱ

1. Sāvatthi nidānaɱ - tena kho pana samayena thullanandā bhikkhunī dukkhitaɱ sahajīviniɱ neva upaṭṭheti na upaṭṭhāpanāya ussukkaɱ karoti.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma ayyā thullanandā dukkhitaɱ sahajīviniɱ neva upaṭṭhessati na upaṭṭhānāya ussukaɱ karissatī"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave, thullanandā bhikkhunī dukkhitaɱ sahajīviniɱ neva upaṭṭheti na upaṭṭhānāya ussukkaɱ karotīti.
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, thullanandā bhikkhunī dukkhitaɱ sahajīviniɱ neva upaṭṭhessati na upaṭṭhānāya ussukkaɱ karissati. Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī dukkhitaɱ sahajīviniɱ neva upaṭṭheyya na upaṭṭhāpanāya ussukaɱ kareyya pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

[BJT Page 216]

Dukkhitā nāma: gilānā vuccati.

Sahajīvinī nāma: saddhivihārinī vuccati.

Neva upaṭṭheyyāti: na sayaɱ upaṭṭheyya.

Na upaṭṭhāpanāya ussukkaɱ kareyyāti: na aññaɱ āṇāpeyya neva upaṭṭhessāmi na upaṭṭhāpanāya ussukkaɱ karissāmīti dhuraɱ nikkhittamatte āpatti pācittiyassa. Antevāsiniɱ vā anupasampannaɱ vā neva upaṭṭheti na upaṭṭhāpanāya ussukkaɱ karoti āpatti dukkaṭassa.

[page 292]
Anāpatti: sati antarāye pariyesitvā na labhati, gilānāya āpadāsu ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Catutthasikkhāpadaɱ.

4. 4. 5

Pañcamasikkhāpadaɱ

1. Sāvatthi nidānaɱ - tena kho pana samayena bhaddā kāpilānī sākete vassaɱ upagatā hoti. Sā kenacideva ubbāḷhā1 thullanandāya bhikkhuniyā santike dūtaɱ pāhesi. "Sace me ayyā thullanandā upassayaɱ dadeyya āgaccheyyāmahaɱ sāvatthi"nti292)
Llanandā bhikkhunī evamāha: "āgacchatu dassāmī"ti. Atha kho bhaddā kāpilānī sāketā sāvatthiɱ agamāsi. Thullanandā bhikkhunī bhaddāya kāpilāniyā upassayaɱ adāsi. Tena kho pana samayena thullanandā bhikkhunī bahussutā hoti bhāṇikā visāradā paṭṭā dhammiɱ kathaɱ kātuɱ. Bhaddāpi kāpilānī bahussutā2 hoti bhāṇikā visāradā paṭṭā dhammiɱ kathaɱ kātuɱ uḷārasambhāvitā. Manussā ayyā bhaddā kāpilānī bahussutā bhāṇikā visāradā paṭṭā dhammiɱ kathaɱ kātuɱ uḷārasambhāvitāni bhaddaɱ kāpilāniɱ paṭhamaɱ payirupāsitvā pacchā thullanandaɱ bhikkhuniɱ payirupāsanti. Thullanandā bhikkhunī issāpakatā "imā kira appicchā santuṭṭhā pavivittā asaɱsaṭṭhā yā imā saññattibahulā viññatti bahulā viharantī"ti kupitā anattamanā bhaddaɱ kāpilāniɱ upassayā nikkaḍḍhi.

1. Sā kenacideva karaṇīyena ubbāḷhā - machasaɱ.
2. Bahussutāyeva - machasaɱ

[BJT Page 218]

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma ayyā thullanandā ayyāya bhaddāya kāpilāniyā upassayaɱ datvā kupitā anattamanā nikkaḍḍhissatī"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave, thullanandā bhikkhunī bhaddāya kāpilāniyā upassayaɱ datvā kupitā anattamanā nikkaḍḍhati. Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, thullanandā bhikkhunī bhaddāya kāpilāniyā upassayaɱ datvā kupitā anattamanā nikkaḍḍhassati. Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī bhikkhuniyā upassayaɱ datvā kupitā anattamanā nikkaḍḍheyya vā nikkaḍḍhāpeyya vā pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Bhikkhuniyāti: aññāya bhikkhuniyā.

Upassayo nāma: kavāṭabaddho vuccati.

Datvāti: sayaɱ datvā.

Kupitā anattamanāti: anabhiraddhā āhatacittā khilajātā.

Nikkaḍḍheyyāti: gabbhe gahetvā pamukhaɱ nikkaḍḍhati āpatti pācittiyassa. Pamukhe gahetvā bahi nikkaḍḍhati [page 293] āpatti pācittiyassa. Ekena payogena bahukepi dvāre atikkāmeti āpatti pācittiyassa.

Nikkaḍḍhāpeyyāti: aññaɱ āṇāpeti āpatti dukkaṭassa. * Sakiɱ āṇattā bahukepi dvāre atikkāmeti āpatti pācittiyassa. Upasampannāya upasampannasaññā upassayaɱ datvā kupitā anattamanā nikkaḍḍhati vā nikkaḍḍhāpeti vā āpatti pācittiyassa.
Upasampannāya vematikā upassayaɱ datvā kupitā anattamanā nikkaḍḍhati vā nikkaḍḍhāpeti vā āpatti pācittiyassa.
Upasampannāya anupasampannasaññā upassayaɱ datvā kupitā anattamanā nikkaḍḍhati vā nikkaḍḍhāpeti vā āpatti pācittiyassa.

* Āṇāpetvā nikkaḍḍhāpeti āpatti pācittiyassāti galitaɱ viya dissate. Ettha aññaɱ āṇāpeti āpatti pācittiyassāti marammachaṭṭha saṅgīti piṭake parisodhitaɱ.

[BJT Page 220]

Tassā parikkhāraɱ nikkaḍḍhati vā nikkaḍḍhāpeti vā āpatti dukkaṭassa. Akavāṭabaddhā nikkaḍḍhati vā nikkaḍḍhāpeti vā āpatti dukkaṭassa. Tassā parikkhāraɱ nikkaḍḍhati vā nikkaḍḍhāpeti vā āpatti dukkaṭassa. Anupasampannaɱ kavāṭabaddhā vā akavāṭabaddhā vā nikkaḍḍhati vā nikkaḍḍhāpeti vā āpatti dukkaṭassa. Tassā parikkhāraɱ nikkaḍḍhati vā nikkaḍḍhāpeti vā āpatti dukkaṭassa. Anupasampannāya upasampannasaññā āpatti dukkaṭassa. Anupasampannāya vematikā āpatti dukkaṭassa. Anupasampannāya anupasampannasaññā āpatti dukkaṭassa.

Anāpatti: alajjiniɱ nikkaḍḍhati vā nikkaḍḍhāpeti vā tassā parikkhāraɱ nikkaḍḍhati vā nikkaḍḍhāpeti vā ummattikaɱ nikkaḍḍhati vā nikkaḍḍhāpeti vā tassā parikkhāraɱ nikkaḍḍhati vā nikkaḍḍhāpeti vā bhaṇḍana kārikaɱ nikkaḍḍhati vā nikkaḍḍhāpeti vā kalahakārikaɱ nikkaḍḍhati vā nikkaḍḍhāpeti vā vivādakārikaɱ nikkaḍḍhati vā nikkaḍḍhāpeti vā bhassakārikaɱ nikkaḍḍhati vā nikkaḍḍhāpeti vā saṅghe adhikaraṇakārikaɱ nikkaḍḍhati vā nikkaḍḍhāpeti vā tassā parikkhāraɱ nikkaḍḍhati vā nikkaḍḍhāpeti vā antevāsiniɱ vā saddhivihāriniɱ vā nasammāvattantiɱ nikkaḍḍhati vā nikkaḍḍhāpeti vā tassā parikkhāraɱ nikkaḍḍhati vā nikkaḍḍhāpeti vā ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Pañcamasikkhāpadaɱ

4. 4. 6

Chaṭṭhasikkhāpadaɱ

1. Sāvatthi nidāne - tena kho pana samayena caṇḍakāḷī bhikkhunī saɱsaṭṭhā viharati gahapatināpi gahapatiputtenāpi. 1
Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma ayyā caṇḍakāḷī saɱsaṭṭhā viharissati gahapatināpi gahapatiputtenāpī"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave, caṇḍakāḷī bhikkhunī saɱsaṭṭhā viharati gahapatināpi gahapatiputtenāpīti. Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, [page 294] caṇḍakāḷī bhikkhunī saɱsaṭṭhā viharissati gahapatināpi gahapatiputtenāpi.
Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

1. Gahapatiputtenapi - machasaɱ [HO]

[BJT Page 222]

"Yā pana bhikkhunī saɱsaṭṭhā vihareyya gahapatinā vā gahapatiputtena vā sā bhikkhunī bhikkhunībhi evamassa vacanīyā: "māyye saɱsaṭṭhā vihari gahapatināpi gahapatiputtenāpi. Viviccayye vivekaññeva bhaginiyā saṅgho vaṇṇetī"ti. Evañca sā1 bhikkhunī bhikkhūnīhi vuccamānā tatheva paggaṇheyya sā bhikkhunī bhikkhunīhi yāvatatiyaɱ samanubhāsitabbā tassa paṭinissaggāya. Yāvatatiyañce samanubhāsiyamānā taɱ paṭinissajjeyya iccetaɱ kusalaɱ. No ce paṭinissajjeyya pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Saɱsaṭṭhā nāma: ananulomikena kāyikavācasikena saɱsaṭṭhā.

Gahapati nāma: yo koci agāraɱ ajjhāvasati.

Gahapatiputto nāma: ye keci puttabhātaro. 2

Sā bhikkhunīti: yā sā saɱsaṭṭhā bhikkhunī.

Bhikkhunīhīti: aññāhi bhikkhunīhi.

Yā passanti yā suṇanti tāhi vattabbā "māyye saɱsaṭṭhā vihari gahapatinānāpi gahapatiputtenāpi viviccayye, vivekaññeva bhaginiyā saṅgho vaṇṇetī"ti. Dutiyampi vattabbā - tatiyampi vattabbā sace paṭinissajjati iccetaɱ kusalaɱ, no ce paṭinissajjati āpatti dukkaṭassa. Sutvā na vadanti āpatti dukkaṭassa. Sā bhikkhunī saṅghamajjhampi ākaḍḍhitvā vattabbā: "māyye saɱsaṭṭhā vihari gahapatināpi gahapatiputtenāpi, viviccayye, vivekaññeva bhaginiyā saṅgho vaṇṇetīti. Dutiyampi vattabbā - tatiyampi vattabbā. Sace paṭinissajjati iccetaɱ kusalaɱ, no ce paṭinissajjati āpatti dukkaṭassa. Sā bhikkhunī samanubhāsitabbā. Evañca pana bhikkhave, samanubhāsitabbā byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo.

Suṇātu me ayye saɱgho ayaɱ itthannāmā bhikkhunī saɱsaṭṭhā viharati gahapatināpi gahapatiputtenāpi, sā taɱ vatthuɱ nappaṭinissajjati, yadi saṅghassa pattakallaɱ saṅgho itthannāmaɱ bhikkhuniɱ manubhāseyya vatthussa paṭinissaggāya esā ñatti.

1. Evañca pana sā - machasaɱ,
2. Yo koci puttabhātaro - sī. Mu.

[BJT Page 224]

Suṇātu me ayye saṅgho ayaɱ itthannāmā bhikkhunī saɱsaṭṭhā viharati gahapatināpi gahapatiputtenāpi. Sā taɱ vatthuɱ nappaṭinissajjati. Saṅgho itthannāmaɱ bhikkhuniɱ samanubhāsati tassa vatthussa paṭinissaggāya. Yassā ayyāya khamati, itthannāmāya bhikkhuniyā samanubhāsanā tassa vatthussa paṭinissaggāya. Sā tuṇhassa yassā nakkhamati sā bhāseyya. Dutiyampi ekamatthaɱ vadāmi
Suṇātu me ayye saṅgho ayaɱ itthannāmā bhikkhunī saɱsaṭṭhā viharati gahapatināpi gahapatiputtenāpi. Sā taɱ vatthuɱ nappaṭinissajjati. Saṅgho itthannāmaɱ bhikkhuniɱ samanubhāsati tassa vatthussa paṭinissaggāya. Yassā ayyāya khamati, itthannāmāya bhikkhuniyā samanubhāsanā tassa vatthussa paṭinissaggāya. Sā tuṇhassa yassā nakkhamati sā bhāseyya. Tatiyampi ekamatthaɱ vadāmi
Suṇātu me ayye saṅgho ayaɱ itthannāmā bhikkhunī saɱsaṭṭhā viharati gahapatināpi gahapatiputtenāpi. Sā taɱ vatthuɱ nappaṭinissajjati. Saṅgho itthannāmaɱ bhikkhuniɱ samanubhāsati tassa vatthussa paṭinissaggāya. Yassā ayyāya khamati, itthannāmāya bhikkhuniyā samanubhāsanā tassa vatthussa paṭinissaggāya. Sā tuṇhassa yassā nakkhamati sā bhāseyya. Samanubhaṭṭhā saṅghena itthannāmā bhikkhunī tassa vatthussa paṭinissaggāya, khamati saṅghassa tasmā tuṇhī. Evametaɱ dhārāyāmīti.

[page 295]
Ñattiyā dukkaṭaɱ. Dvīhi kammavācāhi dve dukkaṭā. Kammavācāpariyosāne āpatti pācittiyassa.

Dhammakamme dhammakammasaññā nappaṭinissajjati āpatti pācittiyassa.
Dhammakamme vematikā nappaṭinissajjati āpatti pācittiyassa.
Dhammakamme adhammakammasaññā nappaṭinissajjati āpatti pācittiyassa.

Adhammakamme dhammakammasaññā āpatti dukkaṭassa.
Adhammakamme vematikā āpatti dukkaṭassa.
A295)
Kamme adhammakammasaññā āpatti dukkaṭassa.

Anāpatti: asamanubhāsantiyā, paṭinissajjantiyā, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Chaṭṭhasikkhāpadaɱ.

4. 4. 7

Sattamasikkhāpadaɱ

1. Sāvatthi nidānaɱ - tena kho pana samayena bhikkhuniyo antoraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaɱ caranti. Dhuttā dūsenti. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma bhikkhuniyo antoraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaɱ carissatī"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave, bhikkhuniyo antoraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaɱ carantīti.
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, bhikkhuniyo antoraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaɱ carissanti. Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

[BJT Page 226]

"Yā pana bhikkhunī antoraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaɱ careyya pācittiya"nti.

Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā gena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Antoraṭṭheti: yassa vijite viharati tassa raṭṭhe.

Sāsaṅkaɱ nāma tasmiɱ magge corānaɱ niviṭṭhokāso dissati bhuttokāso dissati ṭhitokāso dissati nisinnokāso dissati nipannokāso dissati.

Sappaṭibhayaɱ nāma: tasmiɱ magge corehi manussā hatā dissanti viluttā dissanti ākoṭitā dissanti.

Asatthikā nāma: vinā satthena

Cārikaɱ careyyāti: kukkuṭasampāde gāme gāmantare gāmantare āpatti pācittiyassa. Agāmake araññe addhayojane addhayojane āpatti pācittiyassa.

Anāpatti: satthena saha gacchati, kheme appabhaye gacchati, āpadāsu ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Sattamasikkhāpadaɱ

4. 4. 8

[page 296] aṭṭhamasikkhāpadaɱ

1. Sāvatthi nidānaɱ - tena kho pana samayena bhikkhuniyo tiroraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaɱ caranti. Dhuttā dūsenti. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma bhikkhuniyo tiroraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaɱ carissatī"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave, bhikkhuniyo tiroraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaɱ carintīti.
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, bhikkhuniyo tiroraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cāriɱ carissanti. Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhūnīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī bhikkhunī tiroraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaɱ careyya pācittiya"nti.

[BJT Page 228]

2. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhamā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Tiroraṭṭheti: yassa vijite viharati taɱ ṭhapetvā aññassa raṭṭhe.

Sāsaṅkaɱ nāma: tasmiɱ magge corānaɱ niviṭṭhokāso dissati bhuttokāso dissati ṭhitokāso dissati nisinnokāso dissati nipannokāso dissati.

Sappaṭibhayaɱ nāma: tasmiɱ magge corehi manussā hatā dissanti viluttā dissanti ākoṭitā dissanti.

Asatthikā nāma: vinā satthena.

Cārikaɱ careyyāti: kukkuṭasampāde gāme gāmantare gāmantare āpatti pācittiyassa. Agāmake araññe addhayojane addhayojane āpatti pācittiyassa.

Anāpatti: satthena saha gacchati, kheme appaṭibhaye gacchati, āpadāsu ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Aṭṭhasikkhāpadaɱ.

4. 4. 9

Navamasikkhāpadaɱ,

1. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe, tena kho pana samayena bhikkhuniyo antovassaɱ cārikaɱ caranti. Manussā ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma bhikkhuniyo antovassaɱ cārikaɱ carissanti. Haritāni tiṇāni1 sammaddantā ekindriyaɱ jīvaɱ viheṭhentā bahū khuddake pāṇe saṅghātaɱ āpādentā"ti.

2. Assosuɱ kho bhikkhuniyo tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ.
Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma bhikkhuniyo antovassa cārikaɱ carissantī"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave, bhikkhuniyo antovassaɱ cārikaɱ carantī"ti.
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, bhikkhuniyo antovassaɱ cārikaɱ carissanti. Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī antovassaɱ cārikaɱ careyya pācittiya"nti.

1. Haritāni tiṇānica - machasaɱ, sīmu[ii]

[BJT Page 230]

3. [page 297] yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.
Antovassanti: purimaɱ vā temāsaɱ pacchimaɱ vā temāsaɱ avasitvā.

Cārikaɱ careyyāti: kukkuṭasampāde gāme gāmantare gāmantare āpatti pācittiyassa. Agāmake araññe addhayojane addhayojane āpatti pācittiyassa.

Anāpatti: sattāhakaraṇīyena gacchati, kenaci ubbāḷahā gacchati, āpadāsu ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Navamasikkhāpadaɱ.

4. 4. 10

Dasamasikkhāpadaɱ

1. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena bhikkhuniyo tattheva rājagahe vassaɱ vasanti. Tattha hemattaɱ tattha gimhaɱ. Manussā ujjhāyanti khīyanti vipācenti: "āhundarikā bhikkhunīnaɱ disā andhakārā na imāsaɱ disā pakkhāyantī"ti. 1

2. Assosuɱ kho bhikkhuniyo tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī vassaɱ vutthā cārikaɱ na pakkameyya antamaso chappañcayojanānipi pācittiya"nti.

1. Pekkhāyantīti - sīmu[ii]

[BJT Page 232]

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagachappañcayojanānipikhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Vassaɱ vutthā nāma: purimaɱ vā temāsaɱ pacchimaɱ vā temāsaɱ vassaɱ vutthā cārikaɱ na pakkamissāmi antamaso chappañca yojanānīpīti dhuraɱ nikkhīttamatte āpatti pācittiyassa.

Anāpatti: sati antarāye pariyesitvā dutiyikaɱ bhikkhuniɱ na labhati, gilānāya āpadāsu ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Dasamasikkhāpadaɱ.

Tuvaṭṭavaggo catuttho.

Tassuddānaɱ:

Seyyattharaṇāphāsukaɱ dukkhitā upassayena ca saɱsaṭṭhā duve raṭṭhā antovassena cārikāti.

[BJT Page 234]

4. 5. 1

[page 298] paṭhamasikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena rañño pasenadissa kosalassa uyyāne cittāgāre paṭibhānacittaɱ kataɱ hoti. Bahū manussā cittāgāraɱ dassanāya gacchanti. Chabbaggiyāpi bhikkhuniyo cittāgāraɱ dassanāya agamaɱsu. Manussā ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma bhikkhuniyo cittāgāraɱ dassanāya gacchissanti seyyathāpi gihī kāmabhoginiyoti.

2. Assosuɱ kho bhikkhuniyo tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ.
Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma chabbaggiyā bhikkhuniyo cittāgāraɱ dassanāya gacchissantī"ti. Atha
Kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave, chabbaggiyā bhikkhuniyo cittāgāraɱ dassanāya gagacchantīti. Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, chabbaggiyā bhikkhuniyo cittāgāraɱ dassanāya gacchissanti.
Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī rājāgāraɱ vā cittāgāraɱ vā ārāmaɱ vā uyyānaɱ vā pokkharaṇiɱ vā dassanāya gaccheyya pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhamā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Rājāgāraɱ nāma: yattha katthaci rañño kiḷituɱ ramituɱ kataɱ hoti.

Cittāgāraɱ nāma: yattha katthaci manussānaɱ kīḷituɱ ramituɱ kataɱ hoti.

Ārāmo nāma: yattha katthaci manussānaɱ kīḷituɱ ramituɱ kataɱ hoti.

Uyyānaɱ nāma: yattha katthaci manussānaɱ kīḷituɱ ramituɱ kataɱ hoti.

Pokkharaṇī nāma: yattha katthaci manussānaɱ kīḷituɱ ramituɱ kataɱ hoti.

[BJT Page 236]

Dassanāya gacchati āpatti dukkaṭassa. Yattha ṭhitā passati āpatti pācittiyassa. Dassanūpacāraɱ vijahitvā punappunaɱ passati āpatti pācittiyassa. Ekamekaɱ dassanāya gacchati āpatti dukkaṭassa. Yattha ṭhītā passati āpatti pācittiyassa. Dassanūpacāraɱ vijahitvā punappunaɱ passati āpatti pācittiyassa.

[page 299] anāpatti: ārāme ṭhitā passati, gacchanti vā āgacchanti vā passati, sati karaṇīye gantvā passati, āpadāsu, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.
Paṭhamasikkhāpadaɱ.

4. 5. 2

Dutiyasikkhāpadaɱ

1. Sāvatthi nidānaɱ - tena kho pana samayena bhikkhuniyo āsandimpi pallaṅkampi paribhuñjanti. Manussā vihāracārikaɱ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma bhikkhuniyo āsandimpi pallaṅkampi paribhuñjissanti seyyathāpi gihī kāmabhoginiyo"ti.

2. Assosuɱ kho bhikkhuniyo tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ.
Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma bhikkhuniyo āsandimpi pallaṅkampi paribhuñjissantī"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave, bhikkhuniyo āsandimpi pallaṅkampi paribhuñjantīti.
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, bhikkhuniyo āsandimpi pallaṅkampi paribhuñjissanti. Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī āsandiɱ vā pallaṅkaɱ vā paribhuñjeyya pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Āsandi nāma: atikkantappamāṇā vuccati.

Pallaṅko nāma: āharimehi vāḷehi kato hoti.

Paribhuñjeyyāti: tasmiɱ abhinisīdati vā abhinipajjati vā āpatti pācittiyassa.

[BJT Page 238]

Anāpatti: āsandiyā pāde chinditvā paribhuñjati, pallaṅkassa vāḷe bhinditvā paribhuñjati, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Dutiyasikkhāpadaɱ

4. 5. 3

Tatiyasikkhāpadaɱ

1. Sāvatthi nidānaɱ - tena kho pana samayena chabbaggiyā bhikkhuniyo suttaɱ kantanti. [page 300] manussā vihāracārikaɱ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma bhikkhuniyo suttaɱ kantissanti seyyathāpi gihī kāmabhoginiyo"ti.

2. Assosuɱ kho bhikkhuniyo tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ.
Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma chabbaggiyā bhikkhuniyo suttaɱ kantissantī"ti. Atha
Kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave, chabbaggiyā bhikkhuniyo suttaɱ kantantīti.
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, chabbaggiyā bhikkhuniyo suttaɱ kantissanti. Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā pasādāya pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī suttaɱ kanteyya pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhamā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Suttaɱ nāma: cha suttāni. Khomaɱ kappāsikaɱ koseyyaɱ kambalaɱ sāṇaɱ bhaṅgaɱ.
Kanteyyāti: sayaɱ kantati payoge dukkaṭaɱ ujjavujjave āpatti pācittiyassa.

Anāpatti: kantitasuttaɱ kantati, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.
Tatiyasikkhāpadaɱ

[BJT Page 240]

4. 5. 4

Catutthasikkhāpadaɱ

1. Sāvatthi nidānaɱ - tena kho pana samayena bhikkhuniyo gihīveyyāvaccaɱ karonti. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma bhikkhuniyo
Gihīveyyāvaccaɱ karissantī"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave, bhikkhuniyo gihīveyyāvaccaɱ karontīti.
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, bhikkhuniyo gihīveyyāvaccaɱ karissanti.
Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī gihīveyyāvaccaɱ kareyya pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhamā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Gihī veyyā vaccaɱ nāma: agārikassa yāguɱ vā bhattaɱ vā [page 301] khādanīyaɱ vā pacati, sāṭakaɱ vā veṭhanaɱ vā dhovati, āpatti pācittiyassa.

Anāpatti: yāgupāne saṅghabhatte cetiyapūjāya attano veyyāvaccakarassa yāguɱ vā bhattaɱ vā khādanīyaɱ vā pacati sāṭakaɱ vā veṭhanaɱ vā dhovati ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Catutthasikkhāpadaɱ.

4. 5. 5

Pañcamasikkhāpadaɱ

Sāvatthi nidānaɱ - tena kho pana samayena aññatarā bhikkhunī thullanandaɱ bhikkhuniɱ upasaṅkamitvā etadavoca: "ehayye imaɱ adhikaraṇaɱ vūpasamehī"ti. Thullanandā bhikkhunī sādhūti paṭissuṇitvā1 neva vūpasameti vūpasamāya ussukkaɱ karoti. Atha kho sā bhikkhunī bhikkhunīnaɱ etamatthaɱ ārocesi.

1. Paṭisuṇitvā sīmu[i] sīmu[ii HO]

[BJT Page 242]

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma ayyā thullanandā bhikkhuniyā 'ehayye imaɱ adhikaraṇaɱ vūpasamehī'ti vuccamānā sādhūti paṭissasuṇitvā neva vūpasamessati na vūpasamāya ussukkaɱ karissatī"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave, thullanandā bhikkhunī bhikkhuniyā 'eheyya imaɱ adhikaraṇaɱ vūpasamehī'ti vuccamānā sādhūti paṭissuṇitvā neva vūpasameti na vūpasamāya ussukkaɱ karotīti.
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, thullanandā bhikkhunī bhikkhuniyā 'eheyya imaɱ adhikaraṇaɱ vūpasamehī'ti vuccamānā sādhūti paṭissuṇitvā neva vūpasamessati na vūpasamāya ussukkaɱ karissati.
Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī bhikkhuniyā ehayye imaɱ adhikaraṇaɱ vūpasamehīti vuccamānā sādhūti paṭissuṇitvā sā pacchā anantarāyikinī neva vūpasameyya na vūpasamāya ussukkaɱ kareyya pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.
Bhikkhuniyāti: aññāya bhikkhuniyā.

Adhikaraṇaɱ nāma: cattāri adhikaraṇāni. Vivādādhikaraṇaɱ anuvādādhikaraṇaɱ āpattādhikaraṇaɱ kiccādhikaraṇaɱ.

Ehayye imaɱ adhikaraṇaɱ vūpasamehīti: ehayye imaɱ adhikaraṇaɱ vinicchehi.

[page 302] sā pacchā anantarāyikinīti: asati anatarāye.

Neva vūpasameyyāti: na sayaɱ vūpasameyya.

Na vūpasamāya ussukkaɱ kareyyāti: na aññaɱ āṇāpeyya. Neva vūpasamessāmi na vūpasamāyā ussukkaɱ karissāmīti dhuraɱ nikkhittamatte āpatti pācittiyassa.

Upasampannāya upasampannasaññā adhikaraṇāɱ neva vūpasameti na vūpasamāya ussukkaɱ karoti āpatti pācittiyassa.
Upasampannāya vematikā adhikaraṇāɱ neva vūpasameti na vūpasamāya ussukkaɱ karoti
Āpatti pācittiyassa.

Upasampannāya anupasampannasaññā adhikaraṇāɱ neva vūpasameti na vūpasamāya ussukkaɱ karoti āpatti pācittiyassa.

[BJT Page 244] [\x 2/]

Anupasampannāya adhikaraṇaɱ neva vūpasamehi na vūpasamāya ussukkaɱ karoti āpatti dukkaṭassa. Anupasampannāya upasampannasaññā āpatti dukkaṭassa. Anupasampannāya vematikā āpatti dukkaṭassa. Anupasampannāya anupasampannasaññā āpatti dukkaṭassa.

Anāpatti: sati antarāye, pariyesitvā na labhati, gilānāya āpadāsu, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Pañcamasikkhāpadaɱ.

4. 5. 6

Chaṭṭhasikkhāpadaɱ

1. Sāvatthi nidānaɱ - tena kho pana samayena thullanandā bhikkhunī naṭānampi naṭṭakānampi laṅghikānampi sokasāyikānampi kumbhathūṇikānampi sahatthā khādanīyaɱ bhojanīyaɱ deti, mayhaɱ parisatiɱ vaṇṇaɱ bhāsathāti. Naṭāpi naṭṭakāpi laṅghikāpi sokasāyikāpi kumbhathūṇikāpi thullanandāya bhikkhuniyā parisatiɱ vaṇṇaɱ bhāsanti: "ayyā thullanandā bahuskhittacittāyā paṭṭā dhammiɱ kathaɱ kātuɱ. Detha ayyāya karotha ayyāyā"ti.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma ayyā thullanandā agārikassa sahatthā khādanīyaɱ bhojanīyaɱ dassatī"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave, thullanandā bhikkhunī agārikassa sahatthā khādanīyaɱ bhojanīyaɱ detīti.
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, thullanandā bhikkhunī agārikassa sahatthā khādanīyaɱ bhojanīyaɱ dassati.
Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī agārikassa vā paribbājakassa vā paribbājikāya vā sahatthā khādanīyaɱ vā bhojanīyaɱ vā dadeyya pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhamā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghona ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Agāriko nāma: yo koci agāraɱ ajjhāvasati.

Paribbājako nāma: bhikkhuñca sāmaṇerañca ṭhapetvā yo koci paribbājakasamāpanno.
[BJT Page 246]

Paribbājikā nāma: bhikkhuniñca sikkhamānañca sāmaṇeriñca ṭhapetvā yā kāci paribbājikasamāpannā.

Khādanīyaɱ nāma: pañcabhojanāni udakadantapoṇaɱ ṭhapetvā avasesaɱ khādanīyaɱ nāma.
Bhojanīyaɱ nāma: pañcabhojanāni. Odano kummāso sattu maccho maɱsaɱ.

Dadeyyāti: kāyena vā kāyapaṭibaddhena vā nissaggiyena [page 303] vā deti āpatti pācittiyassa. Udakadantapoṇaɱ deti āpatti dukkaṭassa.

Anāpatti: dāpeti na deti, upanikkhipitvā deti, bāhirālopaɱ1 deti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Chaṭṭhanikkhāpadaɱ

4. 5. 7

Sattamasikkhāpadaɱ

1. Sāvatthi nidānaɱ - tena kho pana samayena thullanandā bhikkhunī āvasathacīvaraɱ anissajitvā paribhuñjati. Aññā utuniyo bhikkhuniyo na labhanti. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma ayyā thullanandā āvasathacīvaraɱ anissajitvā paribhuñjissatī"ti. Atha
Kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave, thullanandā bhikkhunī āvasathacīvaraɱ anissajitvā paribhuñjatīti. Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, thullanandā bhikkhunī āvasathacīvaraɱ anissajitvā paribhuñjissati.
Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī āvasathacīvaraɱ anissajitvā paribhuñjeyya pācittiya"nti.

2. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhamā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Āvasathacīvaraɱ nāma: utuniyo bhikkhuniyo paribhuñjantūti dinnaɱ hoti.

Anissajitvā paribhuñjeyyāti: dve tisso rattiyo paribhuñjitvā catutthadivase dhovitvā bhikkhuniyā vā sikkhamānāya vā sāmaṇerāya2 vā anissajitvā paribhuñjati āpatti pācittiyassa.

1. Bāhirālepaɱ - machasaɱ,
2. Sāmaṇeriyā - machasaɱ,

[BJT Page 248]

Anissajjite1 anissajitasaññā paribhuñjati āpatti pācittiyassa.
Anissajjite vematikā paribhuñjati āpatti pācittiyassa.
Anissajjite nissajitasaññā paribhuñjati āpatti pācittiyassa.

Nissajjite anissajjitasaññā āpatti dukkaṭassa.
Nissajjite vematikā āpatti dukkaṭassa.
Nissajjite nissajjitasaññā āpatti dukkaṭassa.

Anāpatti: nissajjitvā paribhuñjati, punapariyāyena paribhuñjati. Aññā utuniyo na honti, acchinnacīvarikāya, naṭṭhacīvarikāya āpadāsu ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Sattamasikkhāpadaɱ

4. 5. 8

[page 304] aṭṭhamasikkhāpadaɱ

Sāvatthi nidānaɱ - tena kho pana samayena thullanandā bhikkhunī āvasathaɱ anissajjitvā cārikaɱ pakkāmi. Tena kho pana samayena thullanandāya bhikkhuniyā āvasatho ḍayhati. Bhikkhuniyo evamāhaɱsu: "bhandayye bhaṇḍakaɱ nīharāmo"ti. Ekaccā evamāhaɱsu: "na mayaɱ ayye nīyarissāma yaɱ kiñci naṭṭhaɱ sabbaɱ amhe abhiyuñjissatī"ti. Thullanandā bhikkhunī punadeva taɱ āvasathaɱ paccāgantvā bhikkhuniyo pucchi. "Apayye bhaṇḍakaɱ nīharitthā"ti na mayaɱ ayye nīharimhāti. Thullanandā bhikkhunī ujjhāyati khīyati vipāceti: "kathaɱ hi nāma bhikkhuniyo āvasathe ḍayhamāne bhaṇḍakaɱ na nīharissantī"ti.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma ayyā thullanandā āvasathaɱ anissajjitvā cārikaɱ pakkamissatī"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave, thullanandā bhikkhunī āvasathaɱ anissajjitvā cārikaɱ pakkamīti. 2
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, thullanandā bhikkhunī āvasathaɱ anissajjitvā cārikaɱ pakkamissati.
Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā pasādāya pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī āvasathaɱ anissajjitvā cārikaɱ pakkameyya pācittiya"nti.

1. Anissajite - sīmu[i] sīmu[ii]
2. Pakkāmīti - machasaɱ,

[BJT Page 250]

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Āvasatho nāma: kavāṭabaddho vuccati.

Anissajjitvā cārikaɱ pakkameyyāti: bhikkhuniyā vā sikkhamānāya vā sāmaṇerāya vā anissajjitvā parikkhittassa āvasathassa parikkhepaɱ atikkāmentīyā āpatti pācittiyassa. Aparikkhittassa āvasathassa upacāraɱ atikkāmentiyā āpatti pācittiyassa.

Anissajjite anissajjitasaññā pakkamati āpatti pācittiyassa.
Anissajjite vematikā pakkamati āpatti pācittiyassa.
Anissajjite nissajjitasaññā pakkamati āpatti pācittiyassa.

Akavāṭabaddhaɱ anissajjitvā pakkamati āpatti dukkaṭassa. Nissajjite anissajjitasaññā āpatti dukkaṭassa. Nissajjite vematikā āpatti dukkaṭassa. Nissajjite nissajjitasaññā anāpatti.

[page 305] anāpatti: nissajjitvā pakkamati, sati antarāye pariyesitvā, na labhati, gilānāya, āpadāsu, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Aṭṭhamasikkhāpadaɱ.

4. 5. 9

Navamasikkhāpadaɱ

1. Sāvatthi nidānaɱ - tena kho pana samayena chabbaggiyā bhikkhuniyo tiracchānavijjaɱ pariyāpuṇanti. Manussā ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma bhikkhuniyo tiracchānavijjaɱ pariyāpuṇissanti seyyathāpi gihī kāmabhoginiyoti.

[BJT Page 252]

2. Assosuɱ kho bhikkhuniyo tesaɱ manussānaɱ ujjhāyantānaɱ khiyantānaɱ vipācentānaɱ.
Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma
Chabbaggiyā bhikkhuniyo tiracchānavijjaɱ pariyāpuṇissatī"ti. Atha
Kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave, chabbaggiyā bhikkhuniyo tiracchānavijjaɱ pariyāpuṇantīti.
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, chabbaggiyā bhikkhuniyo tiracchānavijjaɱ pariyāpuṇissanti. Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī tiracchānavijjaɱ pariyāpuṇeyya pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Tiracchānavijjaɱ1 nāma: yaɱ kiñci bāhirakaɱ anatthasaɱhitaɱ.

Pariyāpuṇeyyāti: padena pariyāpuṇāti pade pade āpatti pācittiyassa. Akkharāya pariyāpuṇāti akkharakkharāya āpatti pācittiyassa.

Anāpatti: lekhaɱ pariyāpuṇāti dhāraṇaɱ pariyāpuṇāti guttatthāya parittaɱ pariyāpuṇāti ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Navamasikkhāpadaɱ

4. 5. 10

Dasamasikkhapadaɱ

1. Sāvatthi nidānaɱ - tena kho pana [page 306] samayena chabbaggiyā bhikkhuniyo tiracchānavijjaɱ vācenti. Manussā ujjhāyanti. Khīyanti vipācenti: "kathaɱ hi nāma bhikkhuniyo tiracchānavijjaɱ vācessanti seyyathāpi gihīkāmabhoginiyo"ti.

1. Tiracchānavijjā, - machasaɱ.

[BJT Page 254]
2. Assosuɱ kho bhikkhuniyo tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ.
Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma chabbaggiyā bhikkhuniyo tiracchānavijjaɱ vācessantī"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave, chabbaggiyā bhikkhuniyo tiracchānavijjaɱ vācentīti.
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, chabbaggiyā bhikkhuniyo tiracchānavijjaɱ vācessanti.
Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī tiracchānavijjaɱ vāceyya pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Tiracchānavijjaɱ nāma: yaɱ kiñci bāhirakaɱ anatthasaɱhitaɱ.

Vāceyyāti: padena vāceti pade pade āpatti pācittiyassa akkharāya vāceti akkharakkharāya āpatti pācittiyassa.

Anāpatti: lekhaɱ vāceti dhāraṇaɱ vāceti guttatthāya parittaɱ vāceti ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Dasamasikkhāpadaɱ.

Cittāgāravaggo pañcamo

Tassuddānaɱ:

Rājā sandi suttañca gihīvūpasamena ca,
Dade cīvarāvasathaɱ pariyāpuṇavācaneti.

[BJT Page 256]

4. 6. 1

Paṭhamasikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulā bhikkhū gāmakāvāse ekacīvarā cīvarakammaɱ karonti. Bhikkhuniyo anāpucchā ārāmaɱ pavisitvā yena te bhikkhū tenupasaṅkamiɱsu. Bhikkhū ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma bhikkhuniyo anāpucchā ārāmaɱ pavisissantī"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave, bhikkhuniyo anāpucchā ārāmaɱ pavisissatīti.
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, bhikkhuniyo anāpucchā ārāmaɱ pavisissanti. Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī anāpucchā ārāmaɱ paviseyya pācittiya"nti.

Evañcidaɱ bhagavatā bhikkhunīnaɱ sikkhāpadaɱ paññattaɱ hoti.

2. Tena kho pana samayena te bhikkhū tamhā āvāsā pakkamiɱsu. Bhikkhuniyo "ayyā pakkantā"ti ārāmaɱ nāgamiɱsu1. Atha kho te bhikkhū punadeva taɱ āvāsaɱ paccāgacchiɱsu. Bhikkhuniyo 'ayyā āgatāti āpucchā ārāmaɱ pavisitvā yena te bhikkhū tena upasaṅkamiɱsu. Upasaṅkamitvā [page 307] te bhikkhū abhivādetvā ekamantaɱ aṭṭhaɱsu. Ekamantaɱ ṭhitā kho tā bhikkhuniyo te bhikkhu etadavocuɱ: "kissa tumhe bhaginiyo ārāmaɱ neva sammajjittha. Na pānīyaɱ paribhojanīyaɱ upaṭṭhāpitthā"ti. Bhagavatā ayyā sikkhāpadaɱ paññattaɱ2 "na anāpucchā ārāmo pavisitabbo"ti. Tena mayaɱ na āgamimbhāti. Bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakareṇe bhikkhusaṅghaɱ, sannipātāpetvā hatthakaɱ sakyaputtaɱ paṭipucchi.
"Anujānāmi bhikkhave santaɱ bhikkhuɱ āpucchā ārāmaɱ pavisituɱ. " Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddīsantu:

"Yā pana bhikkhunī santaɱ bhikkhuɱ anāpucchā ārāmaɱ paviseyya pācittiya"nti.

Evañcidaɱ bhagavatā bhikkhunīnaɱ sikkhāpadaɱ paññattaɱ hoti.

1. Nāgamaɱsu - machasaɱ.
2. Paññattaɱ hoti - machasaɱ.

[BJT Page 258]

3. Tena kho pana samayena te bhikkhū tamhā āvāsā pakkamitvā punadeva taɱ āvāsaɱ paccāgacchiɱsu. Bhikkhuniyo "ayyā pakkantā"ti anāpucchā ārāmaɱ pavisiɱsu. Tāsaɱ kukkuccaɱ ahosi. Bhagavatā sikkhāpadaɱ paññattaɱ "na santaɱ bhikkhuɱ anāpucchā ārāmo pavisitabbo"ti. Mayañcamhā santaɱ bhikkhuɱ anāpucchā ārāmaɱ pavisimhā. Kaccinukho mayaɱ pācittiyaɱ āpattiɱ āpannāti. Bhagavato etamatthaɱ ārocesuɱ. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhu āmantesi. Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī jānaɱ sabhikkhukaɱ ārāmaɱ anāpucchā paviseyya pācittiya"nti.

4. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Jānāti nāma: sāmaɱ vā jānāti aññe vā tassā ārocenti te vā ārocenti.

Sabhikkhuko ārāmo nāma: yattha bhikkhū rukkhamūlepi vasanti.

Anāpucchā ārāmaɱ paviseyyāti: bhikkhuɱ vā sāmaṇeraɱ vā ārāmikaɱ vā anāpucchā parikkhittassa ārāmassa parikkhepaɱ atikkāmentiyā āpatti pācittiyassa, aparikkhittassa ārāmassa upacāraɱ okkamantiyā āpatti pācittiyassa.

Sabhikkhūke sabhikkhūkasaññā santaɱ bhikkhuɱ anāpucchā ārāmaɱ pavisati āpatti pācittiyassa. Sabhikkhūke vematikā santaɱ bhikkhuɱ anāpucchā ārāmaɱ pavisati āpatti pācittiyassa. Sabhikkhūke abhikkhūkasaññā santaɱ bhikkhuɱ anāpucchā ārāmaɱ pavisati āpatti pācittiyassa.
Abhikkhuke sabhikkhukasaññā [page 308] āpatti dukkaṭassa. Abhikkhuke vematikā āpatti dukkaṭassa.
Abhikkhuke abhikkhukasaññā ānāpatti.

Anāpatti: santaɱ bhikkhuɱ āpucchā pavisati asantaɱ bhikkhuɱ anāpucchā pavisati sīsānulokikā1 gacchati, yattha bhikkhuniyo santipatitā honti, tattha gacchati ārāmena maggo hoti, gilānāya āpadāsu ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Paṭhamasikkhāpadaɱ.

1. Sīsānulomikā - sī[ii]

[BJT Page 260]

Dutiyasikkhāpadaɱ

1. Tena samayena buddho bhagavā mahāvane viharati kūṭāgāra sālāyaɱ. Tena kho pana samayena āyasmato upālissa upajjhāyo āyasmā kappikako susāne viharati. Tena kho pana samayena chabbaggiyānaɱ bhikkhunīnaɱ mahantatarā1 bhikkhunī kālakatā2 hoti. Chabbaggiyā bhikkhuniyo taɱ bhikkhuniɱ nīharitvā āyasmato kappitakassa vihārassa avidūre jhāpetvā thūpaɱ katvā gantvā tasmiɱ thūpe rodanti. Atha kho āyasmā kappikako tena saddena ubbāḷho taɱ thūpaɱ bhinditvā pakiresi. Chabbaggiyā bhikkhuniyo "iminā kappikakena amhākaɱ ayyāya thūpo bhinno handa taɱ ghātemā"ti mantesuɱ. Aññatarā bhikkhunī ayasmato upālissa etamatthaɱ ārocesi. Āyasmā upāli āyasmato kappikakassa etamatthaɱ ārocesi. Atha kho āyasmā kappikako vihārā nikkhamitvā nilīno acchi. Atha kho chabbaggiyā bhikkhuniyo yenāyasmato kappikakassa vihāro tenupasaṅkamiɱsu. Upasaṅkamitvā āyasmato kappikakassa vihāraɱ pāsāṇehi ca leḍḍuhi ca ottharāpetvā mato kappikakoti pakkamiɱsu.

2. Atha kho āyasmā kappikako tassā rattiyā accayena pubbanhasamayaɱ nivāsetvā pattacīvaraɱ ādāya vesāliɱ piṇḍāya pāvisi. Addasaɱsu kho chabbaggiyā bhikkhuniyo āyasmantaɱ kappikakaɱ piṇḍāya carantaɱ. Disvāna evamāhaɱsu: "ayaɱ kappikako jīvati. Ko nu kho amhākaɱ mantaɱ saɱharī"ti. Assosuɱ kho chabbaggiyā bhikkhuniyo "ayyena kira upālinā amhākaɱ manto saɱhaṭo"ti. Tā āyasmantaɱ upāliɱ akkosiɱsu: "kathaɱ hi nāma ayaɱ kāsāvaṭo malamajjano nihīnajacco amhākaɱ mantaɱ saɱharissatī[a]"ti.

Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti [page 309] vipācenti "kathaɱ hi nāma chabbaggiyā bhikkhuniyo ayyaɱ upāliɱ akkosissantī"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave, chabbaggiyā bhikkhuniyo upāliɱ akkosantīti.
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, chabbaggiyā bhikkhuniyo upāliɱ akkosissantīti.
Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī bhikkhuɱ akkoseyya vā paribhāseyya vā pācittiya"nti.

1. Mahattarā - machasaɱ. Mahatarā
2. Kālaṅkatā - machasaɱ.

[BJT Page 262]

4. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Bhikkhunti: upasampannaɱ.

Akkoseyya vāti: dasahi vā akkovatthuhi akkosati etesaɱ vā aññatarena āpatti pācittiyassa.

Paribhāseyya vāti: bhayaɱ upadaɱseti āpatti pācittiyassa.

Upasampanne upasampannasaññā akkosati vā paribhāsati vā āpatti pācittiyassa.
Upasampanne vematikā akkosati vā paribhāsati vā āpatti pācittiyassa.
Upasampanne anupasampannasaññā akkosati vā paribhāsati vā āpatti pācittiyassa.

Anupasampannaɱ akkosati vā paribhāsati vā āpatti dukkaṭassa.
Anupasampanne upasampannasaññā āpatti dukkaṭassa.
Anupasampanne vematikā āpatti dukkaṭassa.
Anupasampanne anupasampannasaññā āpatti dukkaṭassa.

Anāpatti: atthapurekkhārāya dhammapurekkhārāya anusāsanī purekkhārāya ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Dutiyasikkhāpadaɱ.

4. 6. 3

Tatiyasikkhāpadaɱ

1. Sāvatthi nidānaɱ - tena kho pana samayena caṇḍakāḷī bhikkhunī bhaṇḍanakārikā hoti kalahakārikā vivādakārikā bhassakārikā saṅghe adhikaraṇakārikā. Thullanandā bhikkhunī tassa kamme kayiramāne1 paṭikkoseti. Tena kho pana samayena thullanandā bhikkhunī gāmakaɱ agamāsi kenacideva karaṇīyena. Atha kho bhikkhunīsaṅgho 'thullanandā bhikkhunī pakkantā"ti caṇḍakāḷiɱ bhikkhuniɱ āpattiyā adassane ukkhipi. Thullanandā bhikkhunī gāmake taɱ karaṇīyaɱ tīretvā punadeva [page 310] sāvatthiɱ. Paccāgañji. 2 Caṇḍakāḷī bhikkhunī thullanandāya bhikkhuniyā āgacchantiyā neva āsanaɱ paññāpesi. Na pādodakaɱ pādapīṭhaɱ pādakaṭhalikaɱ upanikkhipi na paccugganvā pattacīvaraɱ paṭiggahesi. Na pānīyena āpucchi. Thullanandā bhikkhunī caṇḍakāḷiɱ bhikkhuniɱ etadavoca:

1. Karīyamāne - machasaɱ
2. Paccāgacchī - machasaɱ.

[BJT Page 264]

"Kissa tvaɱ ayye mayi āgacchantiyā neva āsanaɱ paññāpesi na pādodakaɱ pādapīṭhaɱ pādakaṭhalikaɱ upanikkhipi. Na paccuggantvā pattacīvaraɱ paṭiggahesi. Na pānīyena āpucchī"ti. "Evaɱ hetaɱ ayye hoti yathā taɱ anāthāyā"ti. "Kissa pana tvaɱ ayye anāthā"ti "imā maɱ ayye bhikkhuniyo ayaɱ anāthā appaññātā natthi imissā kāci paṭicattāni1 āpattiyā adassane ukkhipiɱsū"ti. Thullanandā bhikkhunī bālā etā abyattā etā netā jānanti kammaɱ vā kammadosaɱ vā kammavipattiɱ vā kammasampattiɱ vāti caṇḍīkatā gaṇaɱ paribhāsi.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma ayyā thullanandā caṇḍikatā gaṇaɱ paribhāsissatī"ti. Atha
Kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave, thullanandā bhikkhunī caṇḍikatā gaṇaɱ paribhāsīti.
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, thullanandā bhikkhunī caṇḍikatā gaṇaɱ paribhāsissati.
Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī caṇḍīkatā gaṇaɱ paribhāseyya pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Caṇḍīkatā nāma: kodhanā vuccati.

Gaṇo nāma: bhikkhunī saṅgho vuccati.

Paribhāseyyāti: bālā etā abyattā etā, netā jānanti kammaɱ vā kammadosaɱ vā kammavipattiɱ vā kammasampattiɱ vāti paribhāsati āpatti pācittiyassa. Sambahulā bhikkhuniyo vā ekabhikkhuniɱ2 vā anusampannaɱ vā paribhāsati āpatti dukkaṭassa.

Anāpatti: atthapurekkhārāya dhammapurekkhārāya anusāsani purekkhārāya ummattikāya khittacittāya vedanaṭṭāya ādakammikāyāti.

Tatiyasikkhāpadaɱ

1. Pativattāni - machasaɱ.
2. Ekaɱ bhikkhuniɱ - machasaɱ

[BJT Page 266]

4. 6. 4

Catutthasikkhāpadaɱ

1. Sāvatthi nidānaɱ - tena kho pana samayena aññataro brāhmaṇo bhikkhuniyo nimantetvā sambahulā[age 311] bhikkhuniyo bhuttāvī pavāritā ñātikulāni gantvā ekaccā bhuñjiɱsu ekaccā piṇḍapātaɱ ādāya agamaɱsu. Atha kho so brāhmaṇo paṭivissake etadavoca: "bhikkhuniyo mayā ayyā santappitā. Etha tumhepi santappessāmī"ti te evamāhaɱsu "kiɱ tvaɱ ayye amhe santappessasi. Yāpi tayā nimantitā tāpi amhākaɱ gharāni āgantvā ekaccā bhuñjiɱsu ekaccā piṇḍapātaɱ ādāya agamaɱsūti.

2. Atha kho so brāhmaṇo ujjhāyati khīyati vipāceti: "kathaɱ hi nāma bhikkhuniyo amhākaɱ ghare bhuñjitvā aññatra bhuñjissanti na cāhaɱ paṭibalo yāvadatthaɱ dātu"nti. Assosuɱ kho bhikkhuniyo tassa brāhmaṇassa ujjhāyantassa khīyantassa vipācentasasa. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma bhikkhuniyo bhuttāvi pavāritā aññatra bhuñjissantī"ti. Atha
Kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave, bhikkhuniyo bhuttāvi pavāritā aññatra bhūñjissantī"ti.
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, bhikkhuniyo bhuttāvī pavāritā aññatra bhuñjissanti.
Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā pasādāya pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī nimantitā vā pavāritā vā khādanīyaɱ vā bhojanīyaɱ vā khādeyya vā bhuñjeyya vā pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Nimantitā nāma: pañcannaɱ bhojanānaɱ aññatarena bhojanena nimantitā.

Pavāritā nāma: asanaɱ paññāyati bhojanaɱ paññāyati hatthapāse ṭhitā abhiharati paṭikkhepo paññāyati.

Khādanīyaɱ nāma: pañcabhojanāni yāguɱ yāmakālikaɱ sattāhakālikaɱ yāvajīvikaɱ ṭhapetvā avasesaɱ khādanīyaɱ nāma.

Bhojanīyaɱ nāma: pañcabhojanāni.

Odano kummāso sattu maccho maɱsaɱ.

[BJT Page 268]

Khādissāmi bhuñjissāmīti patigaṇhāti āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pācittiyassa. *

Yāmakālikaɱ sattāhakālikaɱ yāvajīvikaɱ āhāratthāya patigaṇhāti āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti dukkaṭassa.

Anāpatti: nimantitā appavāritā yāguɱ pivati, sāmike apaloketvā bhuñjati yāmakālikaɱ sattāhakālikaɱ yāvajīvikaɱ sati paccaye paribhuñjati, ummattikāya khittacittāya vedanaṭṭāya ādikammiyāti.

Catutthasikkhāpadaɱ

4. 6. 5

[page 312] pañcamasikkhāpadaɱ

1. Sāvatthi nidānaɱ - tena kho pana samayena aññatarā bhikkhunī sāvatthiyaɱ aññatarissā visikhāya piṇḍāya caramānā yena aññataraɱ kulaɱ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho te manussā taɱ bhikkhuniɱ bhojetvā etadavocuɱ: "aññāpi ayye bhikkhuniyo āgacchantū"ti. Atha kho sā bhikkhunī 'kathaɱ hi nāma2 bhikkhuniyo nāgaccheyyu'nti bhikkhuniyo upasaṅkamitvā etadavoca: amukasmiɱ ayye okāse vāḷā sunakhā caṇḍo baḷivaddo cikkhallo okāso, mā kho tattha agamitthāti. Aññatarāpi bhikkhunī tassā visikhāya piṇḍāya caramānā yena taɱ kulaɱ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho te manussā taɱ bhikkhuniɱ bhojetvā etadavocuɱ "kissa ayye bhikkhuniyo na āgacchantī"ti.

2. Atha kho sā bhikkhunī tesaɱ manussānaɱ etamatthaɱ ārocesi. Manussā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma
Bhikkhunī kulaɱ maccharāyissatī"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave, bhikkhunī kulaɱ maccharāyatīti.
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, bhikkhunī kulaɱ maccharāyissati.
Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī kulamaccharinī assa pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhamā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

*. Nimantite nimantitasaññā khādanīyaɱ vā bhojanīyaɱ vā khādati vā bhuñjati vā āpatti pācittiyassa, nimattite vematikā khādanīyaɱ vā bhojanīyaɱ vā khādati vā bhuñjati vā āpatti pācittiyassa. Nimattite animattitasaññā khādanīyaɱ vā bhojanīyaɱ vā khādati vā bhuñjati vā āpatti pācittiyassa. - Machasaɱ. ( Marammachaṭṭhasaṅgītipiṭakeyevadissate)
1. Kathaɱ aññā - syā.

[BJT Page 270]

Kulaɱ nāma: cattāri kulāni. Khattiyā kulaɱ brāhmaṇa kulaɱ vessakulaɱ suddakulaɱ.

Maccharinī assāti: kathaɱ bhikkhuniyo nāgaccheyyunti. Bhikkhunīnaɱ santike kulassa avaṇṇaɱ bhaṇati1 āpatti pācittiyassa. Kulassa vā santike bhikkhunīnaɱ avaṇṇaɱ bhaṇati āpatti pācittiyassa.

Anāpatti: kulaɱ na maccharāyanti santaɱ yeva ādīnavaɱ ācikkhati, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Pañcamasikkhāpadaɱ.

4. 6. 6

[page 313] chaṭṭhasikkhāpadaɱ

1. Sāvatthi nidānaɱ - tena kho pana samayena sambahulā bhikkhuniyo gāmakāvāse vassaɱ vutthā sāvatthiɱ agamaɱsu. Bhikkhuniyo tā bhikkhuniyo etadavocuɱ: "katthayyāyo vassaɱ vutthā kacci ovādo iddho ahosī"ti. Nattha'yye tattha bhikkhu, kuto ovādo iddho bhavissatīti.
Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma bhikkhuniyo abhikkhuke āvāse vassaɱ vasissantī"ti. Atha
Kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave, bhikkhuniyo abhikkhuke āvāse vassaɱ vasantīti.
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, bhikkhuniyo abhikkhuke āvāse vassaɱ vasissanti.
Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī abhikkhuke āvāse vassaɱ vaseyya pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Abhikkhuko āvāso nāma: na sakkā hoti ovādāya vā saɱvāsāya vā gantuɱ.
Vassaɱ vasissāmīti senāsanaɱ paññāpeti pānīyaɱ paribhojanīyaɱ upaṭṭhapeti2 pariveṇaɱ sammajjati āpatti dukkaṭassa. Saha aruṇuggamanā āpatti pācittiyassa.

Anāpatti: vassūpagatā bhikkhū pakkantā vā hoti vibbhantā vā kālakatā pakkhasaṅkantā vā āpadāsu ummattikāya khittacittāyā vedanaṭṭāya ādikammikāyāti.

Chaṭṭhasikkhāpadaɱ.

1. Bhāsati - machasaɱ.
2. Upaṭṭhāpeti - sīmu[i] sīmu[ii.]

[BJT Page 272]

4. 6. 7

Sattamasikkhāpadaɱ.

1. Sāvatthi nidānaɱ - tena kho pana samayena sambahulā bhikkhuniyo gāmakāvāse vassaɱ vutthā sāvatthiɱ agamaɱsu. Bhikkhuniyo tā bhikkhuniyo etadavocuɱ: "katthayyāyo vassaɱ vutthā kattha1 bhikkhusaṅgho pavārito"ti. [page 314] na mayaɱ ayye bhikkhusaṅghaɱ pavāremāti.
Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma bhikkhuniyo vassaɱ vutthā bhikkhusaṅghaɱ nappavāressantī"ti. Atha
Kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave, bhikkhuniyo vassaɱ vutthā bhikkhusaṅghaɱ nappavārentīti.
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, bhikkhuniyo vassaɱ vutthā bhikkhusaṅghaɱ nappavāressanti.
Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī vassaɱ vutthā ubhato saṅghe tīhi ṭhānehi nappavāreyya diṭṭhena vā sutena vā parisaɱkāya vā pācittiya"nti.

2. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Vassa. Vutthā nāma: purimaɱ vā temāsaɱ pacchimaɱ vā temāsaɱ vutthā ubhatosaṅghe tīhi ṭhānehi nappavāressāmi diṭṭhena vā sutena vā parisaṅkāya vāti dhuraɱ nikkhittamatte āpatti pācittiyassa.

Anāpatti: sati antarāye pariyesitvā na labhati, gilānāya āpadāsu ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Sattamasikkhāpadaɱ

1. Kacci - syā.

[BJT Page 274]

4. 6. 8

Aṭṭhamasikkhāpadaɱ

1. Tena samayena buddho bhagavā sakkesu viharati kapilavatthusmiɱ nigrodhārāme. Tena kho pana samayena chabbaggiyā bhikkhū bhikkhūnūpassayaɱ upasaṅkamitvā chabbaggiyā bhikkhuniyo ovadanti. Bhikkhuniyo chabbaggiyā bhikkhuniyo etadavocuɱ: 'etha'yye ovādaɱ gamissāmā'ti. Yampi mayaɱ ayye gaccheyyāma ovādassa kāraṇā ayyā chabbaggiyā idheva amhe1 ovadanti.
Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma chabbaggiyā bhikkhuniyo ovādaɱ na gacchissantī"ti. Atha
Kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave, chabbaggiyā bhikkhuniyo ovādaɱ na gacchantīti.
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, chabbaggiyā bhikkhuniyo ovādaɱ [page 315] na gacchissanti.
Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī ovādāya vā na saɱvāsāya vā na gaccheyya pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Ovādo nāma: aṭṭha garadhammā.

Saɱvāsā nāma: ekakammaɱ ekuddeso samasikkhatā. Ovādāya vā saɱvāsāya vā na gacchissāmīti dhuraɱ nikkhittamatte āpatti pācittiyassa.

Anāpatti: sati antarāye pariyesitvā dutiyikaɱ bhikkhuniɱ na labhati, gilānāya āpadāsu ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Aṭṭhamasikkhāpadaɱ.

1. Idheva āgantvā amhe - machasaɱ.

[BJT Page 256]

4. 6. 9

Navamasikkhāpadaɱ

1. Sāvatthi nidānaɱ - tena kho pana samayena bhikkhuniyo uposathampi na pucchanti. Ovādampi na yācanti. Bhikkhu
Ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma bhikkhuniyo uposathampi na pucchissanti ovādampi na yācissantī"ti. Atha
Kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave, bhikkhuniyo uposathampi na pucchanti ovādampi na yācantīti.
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, bhikkhuniyo uposathampi na pucchissanti ovādampi na yācissanti.
Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Anvaddhamāsaɱ bhikkhuniyā bhikkhusaṅghato dve dhammā pacchāsiɱsitabbā uposathapucchakañca ovādūpasaɱkamanañca taɱ atikkāmentiyā pācittiya"nti.

2. Anvaddhamāsanti: anuposathikaɱ.

Uposatho nāma: dve uposathā cātuddasiko ca paṇṇarasiko ca.

Ovādo nāma: aṭṭhagaradhammā. Uposathampi na pucchissāmi ovādampi na yācissāmīti dhuraɱ nikkhittamatte āpatti pācittiyassa.

Anāpatti: sati antarāye, pariyesitvā dutiyikaɱ bhikkhuniɱ na labhati, gilānāya, āpadāsu, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Navamasikkhāpadaɱ.

4. 6. 10

[page 316] dasamasikkhāpadaɱ

Sāvatthi nidānaɱ - tena kho pana samayena aññatarā bhikkhunī pasākhe jātaɱ gaṇḍaɱ purisena saddhiɱ ekenekā bhedāpesi. Atha kho so puriso taɱ bhikkhuniɱ dūsetuɱ upakkami. Sā vissaramakāsi, bhikkhuniyo upadhāvitvā taɱ bhikkhuniɱ etadavocuɱ: "kissa tvaɱ ayye vissaramakāsīti. Atha kho sā bhikkhunī bhikkhunīnaɱ etamatthaɱ ārocesi.

[BJT Page 278]

Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma bhikkhunī pasākhe jātaɱ gaṇḍaɱ purisena saddhiɱ ekenekā bhedāpessatī"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave, bhikkhunī pasākhe jātaɱ gaṇḍaɱ purisena saddhiɱ ekenekā bhedāpesīti.
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, bhikkhunī pasākhe jātaɱ gaṇḍaɱ purisena saddhiɱ ekenekā bhedāpessati.
Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī pasākhe jātaɱ gaṇḍaɱ vā ruhitaɱ1 vā anapaloketvā saṅghaɱ vā gaṇaɱ vā purisena saddhiɱ ekenekā bhedāpeyya vā phālāpeyya vā dhovāpeyya vā ālimpāpeyya vā bandhāpeyya vā mocāpeyya vā pācittiya"nti.

2. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Pasākhaɱ nāma: adhonābhi ubbhajāṇumaṇḍalaɱ.

Jātanti: tattha jātaɱ.

Gaṇḍo nāma: yo koci gaṇḍo.

Ruhitaɱ nāma: yaɱ kiñci vaṇaɱ2

Anapaloketvāti: anāpucchā.

Saṅgho nāma: bhikkhunīsaṅgho vuccati.

Gaṇo nāma: sambahulā bhikkhuniyo vuccanti.

Puriso nāma: manussapuriso. Na yakkho na peto na tiracchānagato viññū paṭibalo dūsetuɱ.

Saddhinti: ekato.

Ekenekāti: puriso ceva hoti bhikkhunī ca.

1. Rudhitaɱ - machasaɱ: ruvitaɱ, sīmu[i] sīmu[ii]
2. Vaṇe - sīmu[i] sīmu[ii] sī[ii HO]

[BJT Page 280]

Bhindāti āṇāpeti dukkaṭassa. Bhinne āpatti pācittiyassa.
Phālehīti āṇāpeti dukkaṭassa. Phālite āpatti pācittiyassa.
Dhovāti āṇāpeti dukkaṭassa. Dhovite1 āpatti pācittiyassa.
Ālimpāti āṇāpeti dukkaṭassa. Litte2 āpatti pācittiyassa.
Bandhāhīti āṇāpeti dukkaṭassa. Baddhe āpatti pācittiyassa.
Mocehīti [page 317] āṇāpeti dukkaṭassa. Mutte āpatti pācittiyassa.

Anāpatti: apaloketvā bhedāpeti vā phālāpeti vā dhovāpeti vā ālimpāpeti vā bandhāpeti vā mocāpeti vā, yā kāci viññū dutiyikā3 hoti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Dasamasikkhāpadaɱ.

Ārāmavaggo chaṭṭho.

Tassuddānaɱ:

Ārāmakkosa caṇḍī ca - bhuñjeyya kulamaccharī,
Vassapavāraṇovādā - dve dhammā pasākhena cāti.

1. Dhote - syā:
2. Ālitte - syā.
3. Dutiyā - syā.

[BJT Page 282]

4. 7. 1

Paṭhamasikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo gabbhiniɱ vuṭṭhāpenti. Sā piṇḍāya carati. 1 Manussā evamāhaɱsu: detha ayyāya bhikkhuɱ garubhārā2 ayyāti. Manussā ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma bhikkhuniyo gabhiniɱ vuṭṭhāpessantī"ti. Assosuɱ kho bhikkhuniyo tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma bhikkhuniyo gabbhiniɱ vuṭṭhāpessantī"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave, bhikkhuniyo gabbhiniɱ vuṭṭhāpessantīti.
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, bhikkhuniyo gabbhiniɱ vuṭṭhāpessanti. Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī gabbhiniɱ vuṭṭhāpeyya pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Gabbhinī nāma: āpannasattā vuccati.

Vuṭṭhāpeyyāti: upasampādeyya.

Vuṭṭhāpessāmīti gaṇaɱ vā ācāriniɱ vā pattaɱ vā cīvaraɱ vā pariyesati sīmaɱ vā sammantati āpatti dukkaṭassa. Ñattiyā dukkaṭaɱ dvīhi kammavācāhi dukkaṭā, kammavācā pariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa3.

Gabbhiniyā gabbhinīsaññā vuṭṭhāpeti āpatti pācittiyassa4.
Gabbhiniyā vematikā vuṭṭhāpeti āpatti dukkaṭassa.
Gabbhiniyā agabbhinīsaññā vuṭṭhāpeti anāpatti.

Agabbhiniyā gabbhinīsaññā [page 318] āpatti dukkaṭassa. Agabbhininiyā vematikā āpatti dukkaṭassa. Agababhiniyā agabbhinī saññā anāpatti.

1. Tā piṇḍāya caranti - sīmu[i] sīmu[ii]
2. Garugabbhā - syā.
3. Pācittiyassa - sīmu[i] sīmu[ii]
4. Dukkaṭassa - sīmu[i] sīmu[ii]

[BJT Page 284]

6. Anāpatti: gabbhiniɱ agabbhinisaññā vuṭṭhāpeti agabbhiniɱ agabbhinīsaññā vuṭṭhāpeti ummattikāya khittacittāya vedanaṭṭāya ādakammikāyāti.

Paṭhamasikkhāpadaɱ.

4. 7. 2

Dutiyasikkhāpadaɱ

1. Sāvatthi nidānaɱ - tena kho pana samayena bhikkhuniyo pāyantīɱ vuṭṭhāpenti. Sā piṇḍāya carati1. Manussā evamāhaɱsu detha ayyāya bhikkhuɱ sadutiyikā ayyāti. Manussā ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma bhikkhuniyo pāyantiɱ vuṭṭhāpessantī"ti. Assosuɱ kho bhikkhuniyo tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ.
Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma bhikkhuniyo pāyantiɱ vuṭṭhāpessantī"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave, bhikkhuniyo pāyantiɱ vuṭṭhāpentīti.
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, bhikkhuniyo pāyantiɱ vuṭṭhāpessanti.
Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī pāyantiɱ vuṭṭhāpeyya pācittiya"nti.

2. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Pāyantī nāma: mātā vā hoti dhātī vā. 2

Vuṭṭhāpeyyāti: upasampādeyya.

Vuṭṭhāpessāmīti gaṇaɱ vā ācāriniɱ vā pattaɱ vā cīvaraɱ vā pariyesati sīmaɱ vā sammannati āpatti dukkaṭassa. Ñattiyā dukkaṭaɱ dvīhi kammavācāhi dukkaṭā, kammavācā pariyosāne ujjhāyāya āpatti pācittiyassa, gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

Pāyantiyā pāyantisaññā vuṭṭhāpeti āpatti pācittiyassa.
Pāyantiyā vematikā vuṭṭhāpeti āpatti pācittiyassa.
Pāyantiyā apāyantisaññā vuṭṭhāpeti āpatti pācittiyassa.

1. Tā piṇḍāya caranti - sīmu[i] sīmu[ii]
2. Mātā vā hotu dhāti vā - machasaɱ

[BJT Page 286]

Apāyantiyā pāyantisaññā āpatti dukkaṭassa.
Apāyantiyā vematikā āpatti dukkaṭassa.
Apāyantiyā apāyantisaññā āpatti dukkaṭassa.

Anāpatti: pāyantiɱ apāyantisaññā vuṭṭhāpeti, apāyantiɱ apāyantisaññā vuṭṭhāpeti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti

Dutiyasikkhāpadaɱ

4. 7. 3

Tatiyasikkhāpadaɱ

1. Sāvatthi nidānaɱ - tena kho pana samayena bhikkhuniyo dve vassāni chasu asikkhitasikkhaɱ chasu dhammesu asikkhitasikkhaɱ sikkhamānaɱ vuṭṭhāpenti, tā bālā honti abyattā. Na jānanti kappiyaɱ vā akappiyaɱ vā. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma bhikkhuniyo dve vassāni chasu dhammesu asikkhitasikkhaɱ sikkhamānaɱ vuṭṭhāpessantī"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave bhikkhuniyo dve vassāni chasu dhammesu asikkhitasikkhaɱ sikkhāmānaɱ vuṭṭhāpentīti. Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave bhikkhuniyo dve vassāni chasu dhammesu asikkhitasikkhaɱ sikkhamānaɱ vuṭṭhāpessanti. [page 319] netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi. "Anujānāmi bhikkhave sikkhamānāya dve vassāni chasu dhammesu sikkhāsammutiɱ dātuɱ"evañca pana bhikkhave dātabbā. Tāya sikkhamānāya saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā bhikkhunīnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjalimpaggahetvā evamassa vacanīyo, ahaɱ ayye itthannāmā itthannāmāya ayyāya sikkhamānā saṅghaɱ dve vassāni chasu dhammesu sikkhāsammutiɱ yācāmīti. Dutiyampi yācitabbā. Tatiyampi yācitabbā. Byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo.
2. Suṇātu me ayye saṅgho, ayaɱ itthannāmā inthannāmāya ayyāya sikkhamānā saṅghaɱ dve vassāni chasu dhammesu sikkhāsammutiɱ yācati, yadi saṅghassa pattakallaɱ saṅgho itthannāmāya sikkhamānāya dve vassāni chasu dhammesu sikkhāsammutiɱ dadeyya, esā ñatti.

[BJT Page 288]

Suṇātu me ayye saṅgho, ayaɱ itthannāmāya ayyāya sikkhamānā saɱghaɱ dve vassāni chasu dhammesu sikkhāsammutiɱ yācati, saṅgho itthannāmāya sikkhamānāya dve vassāni chasu dhammesu sikkhāsammutiɱ deti. Yassā ayyāya khamati itthannāmāya sikkhamānāya dve vassāni chasu dhammesu sikkhāsammutiyā dānaɱ, sā tuṇhassa, yassā nakkhamati sā bhāseyya. Dinnā saɱghena itthannāmāya sikkhamānāya dve vassāni chasu dhammesu sikkhāsammuti, khamati saṅghassa tasmā tuṇhī evametaɱ dhārāyāmīti.

Sā sikkhāmānā evaɱ vadehīti vattabbā:
Pāṇātipānā veramaṇiɱ dve vassāni avītikkamasamādānaɱ1 samādiyāmi. Adinnānā veramaṇiɱ dve vassāni avītikkamasamādānaɱ samādiyāmi. Abrahmacariyā veramaṇiɱ dve vassāni avītikkamasamādānaɱ samādiyāmi. Musāvādā veramaṇiɱ dve vassāni avītikkamasamādānaɱ samādiyāmi. Surāmerayamajjapamādaṭṭhānā veramaṇiɱ dve vassāni avītikkamasamādānaɱ samādiyāmi. Vikālabhojanā veramaṇiɱ dve vassāni avītikkamasamādānaɱ samādiyāmi.
Atha kho tā bhikkhuniyo anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.
"Yā pana bhikkhunī dve vassāni chasu dhammesu asikkhitasikkhaɱ sikkhamānaɱ vuṭṭhāpeyya pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Dve vassānīti: dve saɱvaccharāni.

[page 320] asikkhitasikkhā nāma: sikkhā vā na dinnā hoti, dinnā vā sikkhā kupitā.

Vuṭṭhāpeyyāti: upasampādeyya.

Vuṭṭhāpessāmīti gaṇaɱ vā ācariniɱ vā pattaɱ vā cīvaraɱ vā pariyesati, sīmaɱ vā sammanti āpatti dukkaṭassa. Ñattiyā dukkaṭaɱ dvīhi kammavācāhi dukkaṭā, kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

1. Avītikkamma samādānaɱ - machasaɱ

[BJT Page 290]

Dhammakamme dhammakammasaññā vuṭṭhāpeti āpatti pācittiyassa.
Dhammakamme vematikā vuṭṭhāpeti āpatti pācittiyassa.
Dhammakamme adhammakammasaññā vuṭṭhāpeti āpatti pācittiyassa.

Adhammakamme dhammakammasaññā āpatti dukkaṭassa.
Adhammakamme vematikā āpatti dukkaṭassa.
Adhammakamme adhammakammasaññā āpatti dukkaṭassa.

Anāpatti: dve vassāni chasu dhammesu sikkhitasikkhaɱ sikkhamānaɱ vuṭṭhāpeti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Tatiyasikkhāpadaɱ

4. 7. 4

Catutthasikkhāpadaɱ.

1. Sāvatthi nidānaɱ - tena kho pana samayena bhikkhuniyo dve vassāni chasu dhammesu sikkhitasikkhaɱ sikkhamānaɱ saṅghena asammataɱ vuṭṭhāpenti. Bhikkhuniyo evamāhaɱsu: "etha sikkhamānā imaɱ jānātha, imaɱ detha, imaɱ āharatha, iminā attho, imaɱ kappiyaɱ karothā"ti. Tā evamāhaɱsu: "na mayaɱ ayye sikkhamānā bhikkhuniyo maya"nti.
Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma bhikkhuniyo chasu dhammesu sikkhitasikkhaɱ sikkhamānaɱ saṅghena asammataɱ vuṭṭhāpessantīti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave bhikkhuniyo dve vassāni chasu dhammesu sikkhitasikkhaɱ sikkhamānaɱ saṅghena asammataɱ vuṭṭhāpentīti.
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave bhikkhuniyo dve vassāni chasu dhammesu sikkhitasikkhaɱ sikkhamānaɱ saɱghena asammataɱ vuṭṭhāpessanti.
Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi. "Anujānāmi bhikkhave, dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya vuṭṭhānasammutiɱ dātu" evañca pana bhikkhave, dātabbā. Tāya dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya saɱghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā bhikkhunīnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjalimpaggahetvā evamassa vacanīyo: [page 321] ahaɱ ayye itthannāmā itthannāmāya ayyāya dve vassāni chasu dhammesu sikkhitasikkhā, sikkhamānā saṅghaɱ vuṭṭhānasammutiɱ yācāmīti. Dutiyampi yācitabbā tatiyampi yācitabbā. Byattāya bhikkhuniyā paṭibalāya saɱgho ñāpetabbā.

[BJT Page 292]

2. Suṇātu me ayye saṅgho ayaɱ itthannāmā itthannāmāya ayyāya dve vassāni chasu dhammesu sikkhitasikkhā sikkhamānā saṅghaɱ vuṭṭhānasammutiɱ yācati, yadi saṅghassa pattakallaɱ saṅgho itthannāmāya dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya vuṭṭhānasammutiɱ dadeyya, esā ñatti.

3. Suṇātu me ayye saṅgho ayaɱ itthannāmā itthannāmāya ayyāya dve vassāni chasu dhammesu sikkhitasikkhā sikkhamānā saṅghaɱ vuṭṭhānasammutiɱ yācati, saṅgho itthannāmāya dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya vuṭṭhānasammutiɱ deti. Yassā ayyāya khamati itthannāmāya dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya vuṭṭhānasammutiyā dānaɱ. Sā tuṇhassa, yassā nakkhamati sā bhāseyya. Dinnā saṅghena itthannāmāya dve vassāni chasu dhammesu sikkhitasikkhāya sikakhamānāya vuṭṭhānasammuti. Khamati saṅghassa tasmā tuṇhī, evametaɱ dhārāyāmīti.

Atha kho bhagavā tā bhikkhuniyo anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī dve vassāni chasu dhammesu sikkhitasikkhaɱ sikkhamānaɱ saɱghena asammataɱ vuṭṭhāpeyya pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Dve vassānīti: dve saɱvaccharāni.

Sikkhitasikkhā nāma: chasu dhammesu sikkhitasikkhā.

Asammatā nāma: ñatti dutiyena kammena vuṭṭhānasammuti na dinnā hoti.

Vuṭṭhāpeyyāti: upasampādeyya.

Vuṭṭhāpessāmīti gaṇaɱ vā ācariniɱ vā pattaɱ vā cīvaraɱ vā pariyesati sīmaɱ vā sammannati āpatti dukkaṭassa. Ñattiyā dukkaṭaɱ dvīhi kammavācāhi dukkaṭā. Kammavācā pariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

[BJT Page 294]

Dhammakamme dhammakammasaññā vuṭṭhāpeti āpatti pācittiyassa.
Dhammakamme vematikā vuṭṭhāpeti āpatti pācittiyassa.
Dhammakamme adhammakammasaññā vuṭṭhāpeti āpatti pācittiyassa.

Adhammakamme dhammakammadaññā āpatti dukkaṭassa.
Adhammakamme vematikā āpatti dukkaṭassa.
Adhammakamme adhammakammadaññā āpatti dukkaṭassa.

Anāpatti: dve vassāni chasu dhammesu sikkhitasikkhaɱ sikkhamānaɱ saɱghena sammataɱ vuṭṭhāpeti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Catutthasikkhāpadaɱ.

4. 7. 5

Pañcamasikkhāpadaɱ

1. Sāvatthi nidānaɱ - tena kho pana samayena bhikkhuniyo ūnadvādāsavassaɱ gihīgataɱ vuṭṭhāpenti. Tā akkhamā honti sītassa uṇhassa jighacchāya pipāsāya ḍaɱsamakasavātātapasiriɱsapasamphassānaɱ duruttānaɱ durāgatānaɱ vacanapathānaɱ uppannānaɱ sārīrikānaɱ vedanānaɱ dukkhānaɱ tippānaɱ1 kharānaɱ kaṭukānaɱ asātānaɱ amanāpānaɱ pāṇaharānaɱ anadhivāsikajātikā2 honti.

Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma bhikkhuniyo ūnadvādāsavassaɱ gihīgataɱ vuṭṭhāpessantī"ti. Atha
Kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave, bhikkhuniyo ūnadvādāsavassaɱ gihīgataɱ vuṭṭhāpessantīti.
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ [page 322] hi nāma bhikkhave, bhikkhuniyo ūnadvādāsavassaɱ gihīgataɱ vuṭṭhāpessanti. Ūnadvādāsavassā hi3 bhikkhave, gihīgatā akkhamā hoti sītassa uṇhassa jighacchāya pipāsāya ḍaɱsamakasavātātapasiriɱsapasamphassānaɱ duruttānaɱ durāgatānaɱ vacanapathānaɱ uppannānaɱ sārīrikānaɱ vedanānaɱ dukkhānaɱ tippānaɱ kharānaɱ kaṭukānaɱ asātānaɱ amanāpānaɱ pāṇaharānaɱ anadhivāsikajātikā hoti. Dvādāsavassā ca kho bhikkhave, gihīgatā khamā hoti sītassa uṇhassa jighacchāya pipāsāya ḍaɱsamakasavātātapasiriɱsapasamaphassānaɱ duruttānaɱ durāgatānaɱ vacanapathānaɱ uppannānaɱ sārīrikānaɱ vedanānaɱ dukkhānaɱ tippānaɱ kharānaɱ kaṭukānaɱ asātānaɱ amanāpānaɱ pāṇaharānaɱ adhivāsikajātikā hoti. Netaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

1. Tibbānaɱ - machasaɱ,
2. Anadhivāsaka jātikā, - machasaɱ,
3. Ūnadāsavassā - machasaɱ

[BJT Page 296]

"Yā pana bhikkhunī ūnadvādāsavassaɱ gihīgataɱ vuṭṭhāpeyya pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Ūnadvādāsavassā nāma: appattadvādāsavassā.

Gihīgatā nāma: purisantaragatā vuccati.

Vuṭṭhāpeyyāti: upasampādeyya.

Vuṭṭhāpessāmīti gaṇaɱ vā ācariniɱ vā pattaɱ vā cīvaraɱ vā pariyesati, sīmaɱ vā sammannati āpatti dukkaṭassa. Ñattiyā dukkaṭaɱ dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

Ūnadvādāsavassāya ūnadvādāsavassa saññā vuṭṭhāpeti āpatti pācittiyassa. Ūnadvādāsavassāya vematikā vuṭṭhāpeti āpatti dukkaṭassa. Ūnadvādāsavassāya paripuṇṇasasaññā vuṭṭhāpeti anāpatti.

Paripuṇṇadvādāsavassāya ūnadvādāsavassasaññā āpatti dukkaṭassa.
Paripuṇṇadvādāsavassāya vematikā āpatti dukkaṭassa.
Paripuṇṇadvādāsavassāya paripuṇṇasaññā anāpatti.

Anāpatti: ūnadvādāsavassaɱ paripuṇṇasaññā vuṭṭhāpeti paripuṇṇadvādāsavassā paripuṇṇasaññā vuṭṭhāpeti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.
Pañcamasikkhāpadaɱ.

Chaṭṭhasikkhāpadaɱ

1. Sāvatthi nidānaɱ - tena kho pana samayena bhikkhuniyo paripuṇṇadvādāsavassaɱ gihīgataɱ dve vassāni chasu dhammesu asikkhitasikkhaɱ vuṭṭhāpenti. Tā bālā honti abyattā. Na jānanti kappiyaɱ vā akappiyaɱ vā.
Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā
[BJT Page 298]
Ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma bhikkhuniyo paripuṇṇadvādāsavassaɱ gihīgataɱ dve vassāni chasu dhammesu asikkhitasikkhaɱ vuṭṭhapessantī"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave, bhikkhuniyo paripuṇṇadvādāsavassa gihīgataɱ dve vassāni chasu dhammesu asikkhitasikkhaɱ vuṭṭhāpentīti saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, bhikkhuniyo paripuṇṇadvādāsavassaɱ gihīgataɱ dve vassāni chasu dhammesu asikkhitasikkhaɱ vuṭṭhāpessanti. Netaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā [page 323] dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi. "Anujānāmi bhikkhave, paripuṇṇadvādāsavassāya gihīgatāya dve vassāni chasu dhammesu sikkhāsammutiɱ dātuɱ" evañca pana bhikkhave, dātabbā: tāya paripuṇṇadvādāsavassāya gihīgatāya saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā bhikkhunīnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjalimpaggahetvā evamassa vacanīyo: ahaɱ ayye itthannāmāya ayyāya paripuṇṇadvādāsavassā gihīgatā saṅghaɱ dve vassāni chasu dhammesu sikkhā sammutiɱ yācāmīti. Dutiyampi vattabbā - tatiyampi vattabbā - byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo.

2. Suṇātu me ayye saṅgho ayaɱ itthannāmā itthannāmāya ayyāya paripuṇṇadvādāsavassā gihīgatā saɱghaɱ dve vassāni chasu dhammesu sikkhāpasammutiɱ yācati. Yadi saɱghassa pattakallaɱ saɱgho itthannāmāya paripuṇṇadvādāsavassāya gihīgatāya dve vassāni chasu dhammesu sikkhāsammutiɱ dadeyya. Esā ñatti.

Suṇātu me ayye saṅgho ayaɱ itthannāmā itthannāmāya ayyāya paripuṇṇadvādāsavassā gihīgatā dve vassāni chasu dhammesu sikkhāpasammutiɱ yācati. Saṅgho itthannāmāya paripuṇṇadvādāsavassāya gihīgatāya dve vassāni chasu dhammesu sikkhāsammutiɱ deti, yassā ayyāya khamati itthannāmāya paripuṇṇadvādāsavassāya gihīgatāya dve vassāni chasu dhammesu sikkhāsammutiyā dānaɱ. Sā tuṇhassa, yassā nakkhamati sā bhāseyya. Dinnā saɱghena itthannāmāya paripuṇṇadvādāsavassāya gihīgatāya dve vassāni chasu dhammesu sikkhāsammuti. Khamati saṅghassa tasmā tuṇhī. Evametaɱ dhārayāmīti.

[BJT Page 300]

Sā paripuṇṇadvādāsavassā gihīgatā evaɱ vadehīti vattabbā:
Pāṇātipānā veramaṇiɱ dve vassāni avītikkamasamādānaɱ samādiyāmi. Adinnādanā veramaṇiɱ dve vassāni avītikkamasamādānaɱ samādiyāmi. Abrahmacariyā veramaṇiɱ dve vassāni avītikkamasamādānaɱ samādiyāmi. Musāvādā veramaṇiɱ dve vassāni avītikkamasamādānaɱ samādiyāmi. Surāmerayamajjapamādaṭṭhānā veramaṇiɱ dve vassāni avītikkamasamādānaɱ samādiyāmi. Vikālabhojanā veramaṇiɱ dve vassāni avītikkamasamādānaɱ samādiyāmi.
Atha kho tā bhikkhuniyo anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī paripuṇṇadvādāsavassaɱ gihīgataɱ dve vassāni chasu dhammesu asikkhitasikkhaɱ vuṭṭhāpeyya pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Paripuṇṇadvādāsavassā nāma: pattadvādāsavassā.

Gihīgatā nāma: purisantaragatā vuccati.

Dve vassānīti: dve saɱvaccharāni.

Asikkhitasikkhā nāma: sikkhā vā na dinnā hoti. Dinnā vā sikkhā kupitā.

Vuṭṭhāpeyyāti: upasampādeyya.

Vuṭṭhāpessāmīti gaṇaɱ vā ācariniɱ vā pattaɱ vā cīvaraɱ vā pariyesati. Sīmaɱ vā sammannati. Āpatti dukkaṭassa. Ñattiyā dukkaṭaɱ. Dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

Dhammakamme dhammakammasaññā vuṭṭhāpeti āpatti pācittiyassa.
Dhammakamme vematikā vuṭṭhāpeti āpatti pācittiyassa.
Dhammakamme adhammakammasaññā vuṭṭhāpeti āpatti pācittiyassa.

Adhammakamme dhammakammasaññā1 āpatti dukkaṭassa.
Adhammakamme vematikā āpatti dukkaṭassa.
Adhammakamme adhammakammasaññā āpatti dukkaṭassa.

Anāpatti: paripuṇṇadvādāsavassaɱ gihīgataɱ dve vassāni chasu dhammesu sikkhitasikkhaɱ vuṭṭhāpeti ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Chaṭṭhasikkhāpadaɱ.

1. Adhammakamma saññā vuṭṭhāpeti - machasaɱ.

[BJT Page 302]

4. 7. 7

Sattamasikkhāpadaɱ.

1. Sāvatthi nidānaɱ - tena kho pana samayena bhikkhuniyo paripuṇṇadvādāsavassaɱ gihīgataɱ dve vassāni chasu dve vassāni chasu dhammesu sikkhitasikkhaɱ saṅghena asammataɱ vuṭṭhāpenti. Bhikkhuniyo evamāhaɱsu: "etha sikkhamānā, imaɱ detha, imaɱ āharatha, iminā attho, imaɱ kappiyaɱ karothā"ti. Tā evamāhaɱsu: na mayaɱ ayye sikkhamānā. Bhikkhuniyo mayanti.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma bhikkhuniyo paripuṇṇadvādāsavassaɱ gihīgataɱ dve vassāni chasu dhammesu sikkhitasikkhaɱ saṅghena asammataɱ vuṭṭhāpessantī"ti. Atha
Kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave bhikkhuniyo paripuṇṇadvādāsavassaɱ gihīgataɱ dve vassāni chasu dhammesu sikkhitasikkhaɱ saṅghena asammataɱ vuṭṭhāpessantīti.
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, bhikkhuniyo paripuṇṇadvādāsavassaɱ gihīgataɱ dve vassāni chasu dhammesu sikkhitasikkhaɱ saṅghena asammataɱ vuṭṭhāpentīti.
Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi. "Anujānāmi bhikkhave, paripuṇṇadvādāsavassāya gihīgatāya dve vassāni chasu dhammesu sikkhitasikkhāya vuṭṭhānasammutiɱ dātuɱ. " Evañca pana bhikkhave dātabbā: tāya paripuṇṇadvādāsavassāya [page 324] gihīgatāya dve vassāni chasu dhammesu sikkhitasikkhāya saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā bhikkhunīnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjalimpaggahetvā evamassa vacanīyo: ahaɱ ayye itthannāmā itthannāmāya ayyāya paripuṇṇadvādāsavassā gihīgatā dve vassāni chasu dhammesu sikkhitasikkhā saṅghaɱ vuṭṭhānasammutiɱ yācāmīti. Dutiyampi yācitabbā - tatiyampi yācitabbā - byattāyā bhikkhuniyā paṭibalāya saṅgho ñāpetabbo.

3. Suṇātu me ayye saṅgho ayaɱ itthannāmā itthannāmāya ayyāya paripuṇṇa dvādāsavassā gihīgatā dve vassāni chasu dhammesu sikkhitasikkhā saṅghaɱ vuṭṭhānasammutiɱ yācati. Yadi saṅghassa pattakallaɱ saṅgho itthannāmāya paripuṇṇadvādāsavassāya gihīgatāya dve vassāni chasu dhammesu sikkhitasikkhāya vuṭṭhānasammutiɱ dadeyya esā ñatti.

[BJT Page 304]

Suṇātu me ayye saṅgho ayaɱ itthannāmā itthannāmāya ayyāya paripuṇṇadvādāsavassā gihīgatā dve vassāni chasu dhammesu sikkhitasikkhā saṅghaɱ vuṭṭhānasammutiɱ yācati. Saṅgho itthannāmāya paripuṇṇadvādāsavassāya gihīgatāya dve vassāni chasu dhammesu sikkhitasikkhāya vuṭṭhānasammutiɱ deti, yassā ayyāya khamati itthannāmāya paripuṇṇadvādāsavassāya gihīgatāya dve vassāni chasu dhammesu sikkhitasikkhāya vuṭṭhānasammutiyā dānaɱ, sā tuṇhassa, yassā nakkhamati sā bhāseyya. Dinnā saṅghena itthannāmāya paripuṇṇadvādāsavassāya gihīgatāya dve vassāni chasu dhammesu sikkhitasikkhāya vuṭṭhāna sammuti. Khamati saṅghassa tasmā tuṇhī. Evametaɱ dhārayāmīti.

Atha kho bhagavā tā bhikkhuniyo anekapariyāyena
Vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī paripuṇṇadvādāsavassaɱ gihīgataɱ dve vassāni chasu dhammesu sikkhitasikkhaɱ saṅghena asammataɱ vuṭṭhāpeyya pācittiya"nti.

4. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Paripuṇṇadvādāsavassā nāma: pattadvādāsavassā.

Gihīgatā nāma: purisantaragatā vuccati.

Dve vassānīti: dve saɱvaccharāni.

Sikkhitasikkhā nāma: chasu dhammesu sikkhitasikkhā.

Asammatā nāma: ñattidutiyena kammena vuṭṭhānasammuti na dinnā hoti.

Vuṭṭhāpeyyāti: upasampādeyya.

Vuṭṭhāpessāmīti gaṇaɱ vā ācariniɱ vā pattaɱ vā cīvaraɱ vā pariyesati, sīmaɱ vā sammannati āpatti dukkaṭassa. Ñattiyā dukkaṭaɱ dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā āpatti dukkaṭassa.

[BJT Page 306]

Dhammakamme dhammakammasaññī vuṭṭhāpeti āpatti pācittiyassa.
Dhammakamme vematikā vuṭṭhāpeti āpatti pācittiyassa.
Dhammakamme adhammakammasaññī vuṭṭhāpeti āpatti pācittiyassa.

Adhammakamme dhammakammasaññā āpatti dukkaṭassa.
Adhammakamme vematikā āpatti dukkaṭassa.
Adhammakamme adhammakammasaññā āpatti dukkaṭassa.

Anāpatti: paripuṇṇadvādāsavassaɱ gihīgataɱ dve vassāni chasu dhammesu sikkhitasikkhaɱ saṅghena sammataɱ vuṭṭhāpeti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Sattamasikkhāpadaɱ.

4. 7. 8

Aṭṭhamasikkhāpadaɱ

1. Sāvatthi nidānaɱ - tena kho pana samayena thullanandā bhikkhunī sahajīviniɱ vuṭṭhāpetvā dve vassāni neva anuggaṇhāti na anuggaṇhāpeti. Tā bālā honti abyattā. Na jānanti kappiyaɱ vā akappiyaɱ vā.
Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma ayyā thullanandā sahajīviniɱ vuṭṭhāpetvā dve vassāni neva [page 325] anuggaṇhissati, na anuggaṇhāpessatī"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave, thullanandā bhikkhunī sahajīviniɱ vuṭṭhāpetvā dve vassāni neva anuggaṇhāti, na anuggaṇhāpetīti. Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, thullanandā bhikkhunī sahajīviniɱ vuṭṭhāpetvā dve vassāni neva anuggaṇhissati, na anuggaṇhāpessati. Netaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikaanuggaṇhāpessati.Miɱ kathaɱ katvā bhikkhū āmantepasādāya tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī sahajīviniɱ vuṭṭhāpetvā dve vassāni neva anuggaṇheyanya na anuggaṇhāpeyya pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

[BJT Page 308]

Sahajīvinī nāma: saddhivihārinī vuccati.

Vuṭṭhāpetvāti: upasampādetvā.

Dve vassānīti: dve saɱvaccharāni.

Neva anuggaṇheyyāti: na sayaɱ anuggaṇheyya uddesena paripucchāya ovādena anusāsaniyā.

Anuggaṇhāpeyyāti: na aññaɱ āṇāpeyya. Dve vassāni na anuggaṇhissāmi na anuggaṇhāpessāmīti dhuraɱ nikkhittamatte āpatti pācittiyassa.

Anāpatti: sati antarāye pariyesitvā na labhati, gilānāya āpadāsu ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Aṭṭhamasikkhāpadaɱ.

[BJT Page 308]

4. 7. 9

Navamasikkhāpadaɱ

1. Sāvatthi nidānaɱ - tena kho pana samayena bhikkhuniyo vuṭṭhāpitaɱ pavattiniɱ dve vassāni nānubandhanti. Tā bālā honti abyattā na jānanti kappiyaɱ vā akappiyaɱ vā, yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma bhikkhuniyo vuṭṭhāpitaɱ pavattiniɱ dve vassāni nānubandhissantī"ti. Atha
Kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave,
Bhikkhuniyo vuṭṭhāpitaɱ pavattiniɱ dve vassāni nānubandhantīti.
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, bhikkhuniyo vuṭṭhāpitaɱ pavattiniɱ dve vassāni nānubandhissanti.
Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā pasādāya pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.
[page 326]
"Yā pana bhikkhunī vuṭṭhāpitaɱ dve vassāni nānubandheyya pācittiya"nti.

2. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhamā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghona ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

[BJT Page 310]

3. Vuṭṭhāpitanti: upasampāditaɱ.

Pavattinī nāma: upajjhāyā vuccati.

Dve vassānīti: dve saɱvaccharāni.

Nānubandheyyāti: na upaṭṭhaheyya. 1 Dve vassāni nānubandhissāmīti dhuraɱ nikkhittamatte āpatti pācittiyassa.

Anāpatti: upajjhāyā bālā vā hoti alajjinī vā, gilānāya, āpadāsu, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Navamasikkhāpadaɱ.

4. 7. 10

Dasamasikkhāpadaɱ

1. Sāvatthi nidānaɱ - tena kho pana samayena thullanandā bhikkhunī sahajīviniɱ vuṭṭhāpetvā neva vūpakāsesi. 2 Na vūpakāsāpesi. Sāmiko aggahesi. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma ayyā thullanandā sahajīviniɱ vuṭṭhāpetvā neva vūpakāsessati, na vūpakāsāpessati, sāmiko aggahesi, sacāyaɱ bhikkhunī pakkantā assa na ca sāmiko gaṇheyyā"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave, thullanandā bhikkhunī sahajīviniɱ vuṭṭhāpetvā neva vūpakāsesi, na vūpakāsāpesi, sāmiko aggahesīti. Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, thullanandā bhikkhunī sahajīviniɱ vuṭṭhāpetvā neva vūpakāsessati, na vūpakāsāpessati, sāmiko aggahesi. Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī sahajīviniɱ vuṭṭhāpetvā neva vūpakāseyya na vūpakāsāpeyya antamaso chappañcayojanānipi pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

1. Na sayaɱ upaṭṭhaheyya, - machasaɱ
2. Neva vūpakāseti, navūpakāsāpeti, - machasaɱ

[BJT Page 312]

Sahajīviniɱ nāma: saddhivihārinī vuccati.

Vuṭṭhāpetvāti: upasampādetvā.
[page 327]
Neva vūpakāseyyāti: na sayaɱ vūpakāseyya.

Na vūpakāsāpeyyāti: na aññaɱ āṇāpeyya.

Neva vūpakāsessāmī na vūpakāsāpessāmi antamaso chappañcayojanānipīti dhuraɱ nikkhittamatte āpatti pācittiyassa.

Anāpatti: sati antarāye, pariyesitvā dutiyikaɱ bhikkhuniɱ na labhati, gilānāya āpadāsu ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Dasamasikkhāpadaɱ.

Gabbhinīvaggo sattamo

Tassuddānaɱ:

Gabbhiɱ pāyantiɱ cha dhamme asammatūnadvādasa
Paripuṇṇañca saɱghena saha vuṭṭhā chapañca ca

[BJT Page 314]

4. 8. 1

Paṭhamasikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo ūnavīsativassaɱ kumārībhūtaɱ vuṭṭhāpenti. Tā akkhamā honti sītassa uṇhassa jighacchāya pipāsāya ḍaɱsamakasavātātapasiriɱsapasamaphassasānaɱ duruttānaɱ durāgatānaɱ vacanapathānaɱ uppannānaɱ sārīrikānaɱ vedanānaɱ dukkhānaɱ tippānaɱ kharānaɱ kaṭukānaɱ asātānaɱ amanāpānaɱ pāṇaharānaɱ anadhivāsikajātikā honti.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma bhikkhuniyo ūnavīsativassaɱ kumārībhūtaɱ vuṭṭhāpentī"ti. Atha
Kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave, bhikkhuniyo ūnavīsativassaɱ kumārībhūtaɱ vuṭṭhāpentī"ti.
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, bhikkhuniyo ūnavīsativassaɱ kumāribhūtaɱ vuṭṭhāpessanti. Ūnavīsativassā bhikkhave, kamāribhūtā akkhamā
Hoti sītassa uṇhassa jighacchāya pipāsāya ḍaɱsamakasavātātapasiriɱsapasamaphassasānaɱ duruttānaɱ durāgatānaɱ vacanapathānaɱ uppannānaɱ sārīrikānaɱ vedanānaɱ dukkhānaɱ tippānaɱ kharānaɱ kaṭukānaɱ asātānaɱ amanāpānaɱ pāṇaharānaɱ anadhivāsikajātikā hoti. Vīsativassā ca kho bhikkhave kumāribhūtā khamā hoti sītassa uṇhassa jighacchāya pipāsāya ḍaɱsamakasavātātapasiriɱsapasamaphassasānaɱ duruttānaɱ durāgatānaɱ vacanapathānaɱ uppannānaɱ sārīrikānaɱ vedanānaɱ dukkhānaɱ tippānaɱ kharānaɱ kaṭukānaɱ asātānaɱ amanāpānaɱ pāṇaharānaɱ anadhivāsikajātikā hoti. Netaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī ūnavisativassaɱ kumāribhūtaɱ vuṭṭhāpeyya pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Ūnavīsativassaɱ nāma: appattavīsativassā.

Kumāribhūtā nāma: sāmaṇerā vuccati.

Vuṭṭhāpeyyāti: upasampādeyya.

Vuṭṭhāpessāmīti gaṇaɱ vā ācariniɱ vā pattaɱ vā cīvaraɱ vā pariyesati, sīmaɱ vā sammannati, āpatti dukkaṭassa, ñattiyā dukkaṭaɱ dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācāriniyā ca āpatti dukkaṭassa.

[BJT Page 316]

Ūnavīsativassāya ūnavīsativassasaññā vuṭṭhāpeti āpatti pācittiyassa. Ūnavīsativassāya vematikā vuṭṭhāpeti āpatti pācittiyassa.
Ūnavīsativassāya paripuṇṇasaññā vuṭṭhāpeti āpatti pācittiyassa.

Paripuṇṇavīsativassāya ūnavīsativassāti saññā āpatti dukkaṭassa.
Paripuṇṇavīsativassāya vematikā āpatti dukkaṭassa.
Paripuṇṇavīsativassāya paripuṇṇasaññā anāpatti.

Anāpatti: ūnavīsativassaɱ paripuṇṇasaññā vuṭṭhāpeti, paripuṇṇavīsativassaɱ paripuṇṇasaññā vuṭṭhāpeti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Paṭhamasikkhāpadaɱ.

4. 8. 2

Dutiyasikkhāpadaɱ

1. Sāvatthi nidānaɱ - tena kho pana samayena bhikkhuniyo paripuṇṇavīsativassaɱ kumārībhūtaɱ dve vassāni chasu dhammesu asikkhitasikkhaɱ vuṭṭhāpenti. [page 328] tā bālā honti abyattā, na jānanti kappiyaɱ vā akappiyaɱ vā.
Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma bhikkhuniyo paripuṇṇavīsativassaɱ kumāribhūtaɱ dve vassāni chasu dhammesu asikkhitasikkhaɱ vuṭṭhāpessantī"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave bhikkhuniyo paripuṇṇavīsativassaɱ kumāribhūtaɱ dve vassāni chasu dhammesu asikkhitasikkhaɱ vuṭṭhāpentīti. Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave bhikkhuniyo paripuṇṇavīsativassaɱ kumāribhūtaɱ dve vassāni chasu dhammesu asikkhitasikkhaɱ vuṭṭhāpessanti. Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi. "Anujānāmi bhikkhave aṭṭhārāsavassāya kumārībhūtāyā dve vassāni chasu dhammesu sikkhāsammutiɱ dātuɱ. " Evañca pana bhikkhave dātabbā: tāya aṭṭhārāsavassāya kumāribhūtāya saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā bhikkhunīnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjalimpaggahetvā evamassa vacanīyo: ahaɱ ayye itthannāmā itthannāmāya ayyāya aṭṭhārāsavassā kumārībhūtā saṅghaɱ dve vassāni chasu dhammesu sikkhāsammutiɱ yācāmīti. Dutiyampi yācitabbā - tatiyampi yācitabbā - byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo.

[BJT Page 318]

2. Suṇātu me ayye saṅgho ayaɱ itthannāmā itthannāmāya ayyāya aṭṭhārāsavassā kumārībhūtā saṅghaɱ dve vassāni chasu dhammesu sikkhāsammutiɱ yācati. Yadi saṅghassa pattakallaɱ saṅgho itthannāmāya aṭṭhārāsavassāya kumāribhūtāya dve vassāni chasu dhammesu sikkhāsammutiɱ dadeyya. Esā ñatsaṅghaɱsuṇātu me ayye saṅgho, ayaɱ itthannāmā itthannāmāya ayyāya aṭṭhārāsavassā kumārībhūtā saṅghaɱ dve vassāni chasu dhammesu sikkhāsammutiɱ yācati. Saṅgho itthannāmāya aṭṭhārāsavassāya kumārībhūtāya dve vassāni chasu dhammesu sikkhāsammutiɱ deti. Yassā ayyāya khamati itthannāmāya aṭṭhārāsavassāya kumārībhūtāya dve vassasāni chasu dhammesu sikkhāsammutiyā dānaɱ. Sā tuṇhassa. Yassā nakkhamati sā bhāseyya. Dinnā saṅghena itthannāmāya aṭṭhārāsavassāya kumārībhūtāya dve vassāni chasu dhammesu sikkhāsammuti. Khamati saṅghassa tasmā tuṇhī. Evametaɱ dhārayāmīti.

4. Sā aṭṭhāravassā kumārībhūtā evaɱ vadehīti vattabbā:
Pāṇātipānā veramaṇiɱ dve vassāni avītikkamasamādānaɱ samādiyāmi. Adinnānā veramaṇiɱ dve vassāni avītikkamasamādānaɱ samādiyāmi. Abrahmacariyā veramaṇiɱ dve vassāni avītikkamasamādānaɱ samādiyāmi. Musāvādā veramaṇiɱ dve vassāni avītikkamasamādānaɱ samādiyāmi. Surāmerayamajjapamādaṭṭhānā veramaṇiɱ dve vassāni avītikkamasamādānaɱ samādiyāmi. Vikālabhojanā veramaṇiɱ dve vassāni avītikkamasamādānaɱ samādiyāmi.
Atha kho tā bhikkhuniyo anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī paripuṇṇa vīsativassaɱ kumārībhūtaɱ dve vassāni chasu dhammesu asikkhitasikkhaɱ vuṭṭhāpeyya pācittiya"nti.

5. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Paripuṇṇavīsativassā nāma: pattavīsativassā.

Kumārībhūtā nāma: sāmaṇerā vuccati.

Dve vassānītī: dve saɱvaccharāni.

[BJT Page 320]

Asikkhitasikkhā nāma: sikakhā vā na dinnā hoti dinnā vā sikkhā kupitā

Vuṭṭhāpeyyāti: upasammādeyya.

Vuṭṭhāpessāmīti gaṇaɱ vā ācariniɱ vā pattaɱ vā cīvaraɱ vā pariyesati, sīmaɱ vā sammanti āpatti dukkaṭassa. Ñattiyā dukkaṭaɱ dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

Dhammakamme dhammakammasaññā vuṭṭhāpeti āpatti pācittiyassa.
Dhammakamme vematikā vuṭṭhāpeti āpatti pācittiyassa.
Dhammakamme adhammakammasaññā vuṭṭhāpeti āpatti pācittiyassa.

Adhammakamme dhammakammasaññā āpatti dukkaṭassa.
Adhammakamme vematikā āpatti dukkaṭassa.
Adhammakamme adhammakammasaññā āpatti dukkaṭassa.

Anāpatti: paripuṇṇavīsativassaɱ kumārībhūtaɱ dve vassāni chasu dhammesu sikkhitasikkhaɱ vuṭṭhāpeti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Dutiyasikkhāpadaɱ.

4. 8. 3

Tatiyasikkhāpadaɱ

1. Sāvatthi nidānaɱ - tena kho pana samayena bhikkhuniyo paripuṇṇavīsativassaɱ kumārībhūtaɱ dve vassāni chasu dhammesu sikkhitasikkhaɱ saɱghena asammataɱ vuṭṭhāpenti. Bhikkhuniyo evamāhaɱsu. "Etha sikkhamānā, imaɱ jānātha, imaɱ detha, imaɱ āharatha, iminā attho, imaɱ kappiyaɱ karothā"ti. Tā evamāhaɱsu: "na mayaɱ ayye sikkhamānā bhikkhuniyo mayanti".

[BJT Page 322]

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma bhikkhuniyo paripuṇṇavīsativassaɱ kumārībhūtaɱ dve vassāni chasu dhammesu sikkhitasikkhaɱ saṅghena asammataɱ vuṭṭhāpessantī"ti. Atha
Kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave, bhikkhuniyo paripuṇṇavīsativassaɱ kumārībhūtaɱ dve vassāni chasu dhammesu sikkhitasikkhaɱ saṅghena asammataɱ vuṭṭhāpentīti.
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, bhikkhuniyo paripuṇṇavīsativassaɱ kumārībhūtaɱ dve vassāni chasu dhammesu sikkhitasikkhaɱ saṅghena asammataɱ vuṭṭhāpessanti.
Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi. "Anujānāmi bhikkhame paripuṇṇavīsatipassāya kumārībhūtāya dve vassāni chasu dhammesu sikkhitasikkhāya vuṭṭhānasammutiɱ dātuɱ". Evañca pana bhikkhave dātabbā: tāya paripuṇṇavīsativassāya kumārībhūtāya dve vassāni chasu dhammesu sikkhitasikkhāya saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā bhikkhunīnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjalimpaggahetvā evamassa vacanīyo: "ahaɱ ayye, itthannāmā itthannāmāya ayyāya paripuṇṇavīsativassā kumārībhūtā dve vassāni chasu dhammesu sikakhitasikkhā saṅghaɱ vuṭṭhānasammutiɱ yācāmī"ti. Dutiyampi vattabbā - tatiyampi vattabbā - byattāya bhikkhuniyā paṭibalāya saɱgho ñāpetabbo.

3. Suṇātu me ayye saṅgho ayaɱ itthannāmā itthannāmāya ayyāya paripuṇṇavīsativassā kumārībhūtā dve vassāni chasu dhammesu sikkhitasikkhā saṅghaɱ vuṭṭhānasammutiɱ yācati. Yadi saṅghassa pattakallaɱ saṅgho itthannāmāya paripuṇṇavīsativassāya kumārībhūtāya dve vassāni chasu dhammesu sikkhitasikkhāyā vuṭṭhānasammutiɱ dadeyya. Esā ñatti.

4. Suṇātu me ayye saṅgho ayaɱ itthannāmāya ayyāya paripuṇṇavīsativassā kumārībhūtā dve vassāni chasu dhammesu sikkhitasikkhā saṅghaɱ vuṭṭhānasammitiɱ yācati. Saṅgho itthannāmāya paripuṇṇavīsativassāya kumārībhūtāya dve vassāni chasu dhammesu sikkhitasikkhāya vuṭṭhānasammutiɱ deti. Yassā ayyāya khamati itthannāmāya paripuṇṇavīsativassāya kumārībhūtāya dve vassāni chasu dhammesu sikkhitasikkhāya vuṭṭhānasammutiyā dānaɱ, sā tuṇhassa, yassā nakkhamati sā bhāseyya. Dinnā saṅghena itthannāmāya paripuṇṇavīsativassāya kumārībhūtāya dve vassāni chasu dhammesu sikkhitasikkhāya vuṭṭhānasammuti, khamati saṅghassa tasmā tuṇhī. Evametaɱ dhārāyāmīti.

[BJT Page 324]

Atha kho bhagavā tā bhikkhuniyo anekapariyāyena
Vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī paripuṇṇavīsativassaɱ kumārībhūtaɱ dve vassāni chasu dhammesu sikkhitasikkhaɱ saṅghena asammataɱ vuṭṭhāpeyya pācittiya"nti. [page 329]

6. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Paripuṇṇavīsativassā nāma: pattavīsativassā.

Kumārībhūtā nāma: sāmaṇerā vuccati.

Dve vassānīti: dve saɱvaccharāni.

Sikkhitasikkhā nāma: chasu dhammesu sikkhitasikakhā.

Asammatā nāma: ñattidutiyena kammena vuṭṭhānasammuti na dinnā hoti.

Vuṭṭhāpeyyāti: upasampādeyya.

Vuṭṭhāpessāmīti: gaṇaɱ vā ācariniɱ vā pattaɱ vā cīvaraɱ vā pariyesati. Sīmaɱ vā sammannati, āpatti dukkaṭassa. Ñattiyā dukkaṭaɱ dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

Dhammakamme dhammakammasaññā vuṭṭhāpeti āpatti pācittiyassa.
Dhammakamme vematikā vuṭṭhāpeti āpatti pācittiyassa.
Dhammakamme adhammakammasaññā vuṭṭhāpeti āpatti pācittiyassa.

Adhammakamme dhammakammasaññā āpatti dukkaṭassa.
Adhammakamme vematikā āpatti dukkaṭassa.
Adhammakamme adhammakammasaññā āpatti dukkaṭassa.

Anāpatti: paripuṇṇavīsativassaɱ kumārībhūtaɱ dve vassāni chasu dhammesu sikkhitasikkhaɱ saɱghena sammataɱ vuṭṭhāpeti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Tatiyasikkhāpadaɱ.

[BJT Page 326]

4. 8. 4

Catutthasikkhāpadaɱ

1. Sāvatthi nidānaɱ - tena kho pana samayena bhikkhuniyo ūnadvādasa vassā vuṭṭhāpenti. Tā bālā honti abyattā na jānanti kappiyaɱ vā akappiyaɱ vā. Saddhivihāriniyopi bālā honti abyattā na jānanti kappiyaɱ vā akappiyaɱ vā.
Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma bhikkhuniyo ūnadvādāsavassā vuṭṭhāpessantī"ti. Atha
Kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave, bhikkhuniyo ūnadvādāsavassā vuṭṭhāpentīti.
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, bhikkhuniyo ūnadvādāsavassā vuṭṭhāpessanti. Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī ūnadvādāsavassā vuṭṭhāpeyya pācittiya"nti.

2. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Ūnadvādāsavassā nāma: appattadvādāsavassā.

Uṭṭhāpeyyāti: upasampādeyya.

Vuṭṭhāpessāmīti gaṇaɱ vā ācariniɱ vā pattaɱ vā cīvaraɱ vā pariyesati sīmaɱ vā sammannati āpatti dukkaṭassa. Ñattiyā dukkaṭaɱ dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

Anāpatti: paripuṇṇadvādāsavassā vuṭṭhāpeti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Catutthasikkhāpadaɱ.

[BJT Page 328]
[page 330]

4. 8. 5

Pañcamasikkhāpadaɱ

1. Sāvatthi nidānaɱ - tena kho pana samayena bhikkhuniyo paripuṇṇadvādāsavassā saɱghena asammatā vuṭṭhāpenti. Tā bālā honti abyattā na jānanti kappiyaɱ vā akappiyaɱ vā. Saddhivihāriniyopi bālā honti abyattā na jānanti kappiyaɱ vā akappiyaɱ vā.
2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma bhikkhuniyo paripuṇṇadvādāsavassā saɱghena asammatā vuṭṭhāpessantī"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave bhikkhuniyo paripuṇṇadvādāsavassā saɱghena asammatā vuṭṭhāpentīti. Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave bhikkhuniyo paripuṇṇadvādāsavassā saɱghena asammatā vuṭṭhāpessanti.
Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi. "Anujānāmi bhikkhave paripuṇṇadvādāsavassāya bhikkhuniyā vuṭṭhāpanasammutiɱ dātuɱ". Evañca pana bhikkhave dātabbā. Tāya paripuṇṇadvādāsavassāya bhikkhuniyā saɱghaɱ upasaɱkamitvā ekaɱsaɱ uttarāsadupposanāya buḍḍhānaɱ bhikkhunīnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: "ahaɱ ayye itthannāmā paripuṇṇadvādāsavassā bhikkhunīsaṅghaɱ vuṭṭhāpana sammutiɱ yācāmī"ti. Dutiyampi yācitabbā - tatiyampi yācitabbā. Sā bhikkhunī saṅghena paricchinditabbā1 "byattāyaɱ2 bhikkhunī lajjanī"ti. Sace bālā ca hoti alajjinī3 na dātabbā. Saeveñci lajjinī4 na dātabbā. Sace byattā ca hoti alajjinī na dātabbā. Saseca byattā ca hoti lajjinī ca dātabbā. Evañca pana bhikkhave dātabbā. Byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo.

3. Suṇātu me ayye saṅgho ayaɱ itthannāmā paripuṇṇadvādāsavassā bhikkhunīsaɱghaɱ vuṭṭhāpanasammutiɱ yācati. Yadi saɱghassa pattakallaɱ saɱgho itthannāmāya paripuṇṇanadvādāsavassāya bhikkhuniyā vuṭṭhāpana sammutiɱ dadeyya. Esā ñatti.

1. Paripucchitabbā, sī[ii]
2. Byattāsi - sī[i] sīmu[ii]
3. Lajjitī ca - sīmu[i] sīmu[ii']
4. Alajjinī ca - sīmu[i] sīmu[ii.]

[BJT Page 330]

4. Suṇātu me ayye saɱgho ayaɱ itthannāmā paripuṇṇadvādāsavassā bhikkhunī saɱghaɱ vuṭṭhāpanasammutiɱ yācati. Saɱgho itthannāmāya paripuṇṇadvādāsavassāya bhikkhuniyā vuṭṭhāpanasammutiɱ deti. Yassā ayyāya khamati itthannāmāya paripuṇṇadvādāsavassāya bhikkhuniyā vuṭṭhāpanasammutiyā dānaɱ, sā tuṇhassa, yassā nakkhamati sā bhāseyya. Dinnā saɱghena itthannāmāya paripuṇṇadvādāsavassāya bhikkhuniyā vuṭṭhāpanasammuti. Khamati saɱghassa tasmā tuṇhī. Evametaɱ dhārāyāmīti.

Atha kho bhagavā tā bhikkhuniyo anekapariyāyena
Vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī paripuṇṇadvādāsavassā saɱghena asammatā vuṭṭhāpeyya pācittiya"nti.
3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Paripuṇṇa dvādāsavassā nāma: pattadvādāsavassā.

Asammatā nāma: ñattidutiyena kammena vuṭṭhāpanasammuti na dinnā hoti.
[page 331]
Vuṭṭhāpeyyāti: upasampādeyya.

Vuṭṭhāpessāmīti gaṇaɱ vā ācariniɱ vā pattaɱ vā cīvaraɱ vā pariyesati, sīmaɱ vā sammanti, āpatti dukkaṭassa. Ñattiyā dukkaṭaɱ. Dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

Dhammakamme dhammakammasaññā vuṭṭhāpeti āpatti pācittiyassa.
Dhammakamme vematikā vuṭṭhāpeti āpatti pācittiyassa.
Dhammakamme adhammakammasaññā vuṭṭhāpeti āpatti pācittiyassa.

[BJT Page 332]

Adhammakamme dhammakammasaññā āpatti dukkaṭassa.
Adhammakamme vematikā āpatti dukkaṭassa.
Adhammakamme adhammakammasaññā āpatti dukkaṭassa.

Anāpatti: paripuṇṇadvādāsavassā saṅghena sammatā vuṭṭhāpeti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Pañcamasikkhāpadaɱ.

4. 8. 6

Chaṭṭhasikkhāpadaɱ

1. Sāvatthi nidānaɱ - tena kho pana samayena caṇḍakāḷi bhikkhunī bhikkhunīsaṅghaɱ upasaṅkamitvā vuṭṭhāpanasammutiɱ yāci1. Atha kho bhikkhunīsaṅgho caṇḍakāḷiɱ bhikkhuniɱ paricchinditvā "alaɱ tāva te ayye vuṭṭhāpitenā"ti vuṭṭhāpanasammutiɱ na adāsi. Caṇḍakāḷi bhikkhunī sādhūti paṭissuṇi. Tena kho pana samayena bhikkhunīsaṅgho aññāsaɱ bhikkhunīnaɱ vuṭṭhāpanasammutiɱ deti. Caṇḍakāḷī bhikkhunī ujjhāyati khīyati vipāceti: "ahameva nūna bālā ahameva nūna alajjinī yaɱ saṅgho aññāsaɱ bhikkhunīnaɱ vuṭṭhāpanasammutiɱ deti, mayhameva na detī"ti.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma ayyā caṇḍakāḷī ayye vuṭṭhāpitenā'ti vuccamānā sādhūti paṭissuṇitvā pacchā khīyana dhammaɱ āpajjissatī"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave, caṇḍakāḷī bhikkhunī alaɱ tāva te ayye vuṭṭhāpitenāti vuccamānā sādhūti paṭissuṇitvā pacchā khīyanadhammaɱ āpajjiti.
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, caṇḍakāḷī bhikkhunī alaɱ tāva te ayye vuṭṭhāpitenāti vuccamānā sādhūti paṭissuṇitvā pacchā khīyanadhammaɱ āpajjissati.
Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī alaɱ tāva te ayye vuṭṭhāpitenāti vuccamānā sādhūti paṭissuṇitvā pacchā khīyanadhammaɱ āpajjeyya pācittiya"nti.

1. Yācati - machasaɱ

[BJT 334]

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Alaɱ tāva te ayye vuṭṭhāpitenāti: alaɱ tāva te ayye upasampāditena. Sādhūti paṭissuṇitvā pacchā khīyanadhammaɱ āpajjati āpatti pācittiyassa.

Anāpatti: pakatiyā chandā dosā mohā bhayā karontaɱ khīyati ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Chaṭṭhasikkhāpadaɱ.

4. 8. 7

Sattamasikkhāpadaɱ

1. Sāvatthi nidānaɱ - tena kho pana samayena aññatarā sikkhamānā thullanandaɱ bhikkhuniɱ upasaṅkamitvā upasampadaɱ yāci. Thullanandā bhikkhunī taɱ sikkhamānaɱ "sace me tvaɱ ayye cīvaraɱ dassasi, evāhantaɱ vuṭṭhāpessāmī"ti vatvā neva vuṭṭhāpeti, na vuṭṭhāpanāya ussukkaɱ karoti. Atha kho sā sikkhamānā bhikkhunīnaɱ etamatthaɱ ārocesi.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma ayyā thullanandā sikkhamānaɱ me tvaɱ ayye cīvaraɱ dassasi evāhantaɱ vuṭṭhāpessasāmīti vatvā neva vuṭṭhāpessati, na vuṭṭhāpanāya ussukkaɱ karissatī"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave, thullanandā bhikkhunī sikkhamānaɱ "sace me tvaɱ ayye cīvaraɱ dassasi evāhantaɱ vuṭṭhāpessāmīti vatvā neva vuṭṭhāpeti, na vuṭṭhāpanāya ussukkaɱ karotī"ti,
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, thullanandā bhikkhunī sikkhamānaɱ "sace me tvaɱ ayye cīvaraɱ dassasi evāhantaɱ vuṭṭhāpessāmī"ti vatvā neva vuṭṭhāpessati na vuṭṭhāpanāya ussukkaɱ karissati. Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

[BJT Page 336]

"Yā pana bhikkhunī sikkhamānaɱ sace me tvaɱ ayye cīvaraɱ dassasi evāhantaɱ vuṭṭhāpessāmīti vatvā pacchā sā antarāyikinī neva vuṭṭhāpeyya na vuṭṭhāpanāya ussukkaɱ kareyya pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Sikkhamānā nāma: deva vassāni chasu dhammesu sikkhitasikkhā.

Sace me tvaɱ ayye cīvaraɱ dassasi evāhantaɱ vuṭṭhāpessāmīti: evāhantaɱ upasampādessāmi.

Sā pacchā anantarāyikinīni: asati annarāye.

Neva vuṭṭhāpeyyāti: na sayaɱ vuṭṭhāpeyya.

Na vuṭṭhāpanāya ussukkaɱ kareyyāti: na aññaɱ āṇāpeyya. Neva vuṭṭhāpessāmī na vuṭṭhāpanāya ussukkaɱ karissāmīti dhuraɱ nikkhittamatte āpatti pācittiyassa.

Anāpatti: sati antarāye pariyesitvā na labhati, gilānāya āpadāsu ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Sattamasikkhāpadaɱ.

[page 333]

4. 8. 8

Aṭṭhamasikkhāpadaɱ

1. Sāvatthi nidānaɱ - tena kho pana samayena aññatarā sikkhamānā thullanandaɱ bhikkhuniɱ upasaṅkamitvā upasampadaɱ yāci. Thullanandā bhikkhunī taɱ sikkhamānaɱ1 "sace maɱ2 tvaɱ ayye dve vassāni anubandhissasi evāhantaɱ vuṭṭhāpessāmī"ti vatvā neva vuṭṭhāpeti na vuṭṭhāpanāya ussukkaɱ karoti. Atha kho sā sikkhamānā bhikkhunīnaɱ etamatthaɱ ārocesi.

1. Sikakhamānaɱ etadavoca - machasaɱ
2. Me - sīmu[i] sīmu[ii]

[BJT Page 338]

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma ayyā thullanandā sikkhamānaɱ sace maɱ tvaɱ ayye dve vassāni anubandhissasi evāhantaɱ vuṭṭhāpessāmīti vatvā neva vuṭṭhāpessati na vuṭṭhāpanāya ussukkaɱ karissatī"ti. Atha
Kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave, thullanandā bhikkhunī sikkhamānaɱ sace maɱ tvaɱ ayye dve vassānī anubandhissasi evāhantaɱ vuṭṭhāpessāmīti vatvā neva vuṭṭhāpeti na vuṭṭhāpanāya ussukkaɱ karotīti.
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, thullanandā bhikkhunī sikkhamānaɱ sace maɱ tvaɱ ayye dve vassāni anubandhissasi evāhantaɱ vuṭṭhāpessāmīti: vatvā neva vuṭṭhāpessati. Na vuṭṭhāpanāya ussukkaɱ karissati. Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī sikkhamānaɱ sace maɱ tvaɱ ayye dve vassāni anubandhissasi evāhantaɱ vuṭṭhāpessāmīti vatvā sā pacchā anattarāyikinī neva vuṭṭhāpeyya na vuṭṭhāpanāya ussukkaɱ kareyya pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Sikkhamānā nāma: dve vassāni chasu dhammesu sikkhitasikkhā.

Sace maɱ tvaɱ ayye dve vassāni anubandhissasīti: dve saɱvaccharāni upaṭṭhahissasi.
Evāhantaɱ vuṭṭhāpessāmīti: evāhantaɱ upasampādessāmi.

Sā pacchā anantarāyikinīti: asati antarāye.

Neva vuṭṭhāpeyyāti: na sayaɱ vuṭṭhāpeyya.

Na vuṭṭhāpanāya ussukkaɱ kareyyāti: na aññaɱ āṇāpeyya neva vuṭṭhāpessāmī na vuṭṭhāpanāya ussukkaɱ karissāmīti dhuraɱ nikkhittamatte āpatti pācittiyassa.

Anāpatti: sati antarāye pariyesitvā na labhati, gilānāya ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Aṭṭhamasikkhāpadaɱ.

[BJT Page 340]

4. 8. 9

Navamasikkhāpadaɱ

1. Sāvatthi nidānaɱ - tena kho pana samayena thullanandā bhikkhunī purisasaɱsaṭṭhaɱ kumārakasaɱsaṭṭhaɱ caṇḍiɱ sokavassaɱ sikkhamānaɱ1 vuṭṭhāpeti. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma ayyā thullanandā purisasaɱsaṭṭhaɱ kumārakasaɱsaṭṭhaɱ caṇḍiɱ sokavassaɱ sikkhamānaɱ vuṭṭhāpessatī"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave, thullanandā bhikkhunī purisasaɱsaṭṭhaɱ kumārakasaɱsaṭṭhaɱ caṇḍiɱ sokavassaɱ sikkhamānaɱ vuṭṭhāpessatīti. Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, thullanandā bhikkhunī purisasaɱsaṭṭhaɱ kumārakasaɱsaṭṭhaɱ [page 334] caṇḍiɱ sokavassaɱ sikkhamānaɱ vuṭṭhāpessati.
Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī purisasaɱsaṭṭhaɱ kumārakasaɱsaṭṭhaɱ caṇḍiɱ sokavassaɱ sikkhamānaɱ vuṭṭhāpeyya pācittiya"nti.

2. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Puriso nāma: pattavīsativasso.

Kumārako nāma: appattavīsativasso.

Saɱsaṭṭhā nāma: ananulomikena kāyikavācasikena saɱsaṭṭhā.

Caṇḍī nāma: kodhanā vuccati.

Sokavassā nāma: paresaɱ dukkhaɱ uppādeti sokaɱ āvisati.

Sikkhamānā nāma: dve vassāni chasu dhammesu sikkhitasikkhā.

Vuṭṭhāpeyyāti: upasampādeyya.

Vuṭṭhāpessāmīti gaṇaɱ vā ācariniɱ vā pattaɱ vā cīvaraɱ vā pariyesati sīmaɱ vā sammannati āpatti dukkaṭassa. Ñattiyā dukkaṭaɱ dvīhi kammavācāhi dukkaṭā. Kammavācā pariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

Anāpatti: ajānantī vuṭṭhāpeti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Navamasikkhāpadaɱ.

1. Sokāvāsaɱ maṇḍakāḷiɱ sikkhamānaɱ, machasaɱ - sokāvassaɱ - syā.

[BJT Page 342]

4. 8. 10
Dasama sikkhāpadaɱ
Sāvatthi nidānaɱ - tena kho pana samayena thullanandā bhikkhunī mātāpituhipi sāmikenapi ananuññātaɱ sikkhamānaɱ vuṭṭhāpeti. Mātāpitaropi sāmikopi ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma ayyā thullanandā amhehi ananuññātaɱ sikkhamānaɱ vuṭṭhāpessatī"ti. Assosuɱ kho bhikkhuniyo tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma ayyā thullanandā mātāpitūhipi sāmikenapi ananuññātaɱ sikkhamānaɱ vuṭṭhāpessatī"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave, thullanandā bhikkhunī mātāpitūhipi sāmikenapi ananuññātaɱ sikkhamānaɱ vuṭṭhāpetīti.
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, thullanandā bhikkhunī mātāpitūhipi sāmikenapi ananuññātaɱ sikkhāmānaɱ vuṭṭhāpessati. Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.
[page 335]

"Yā pana bhikkhunī mātāpitūhi vā sāmikena vā ananuññātaɱ sikkhamānaɱ vuṭṭhāpeyya pācittiya"nti.

2. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Mātāpitaro nāma: janakā vuccanti.

Sāmiko nāma: yena pariggahitā hoti.

Ananuññātāti: anāpucchā.

Sikkhamānā nāma: dve vassāni chasu dhammesu sikkhitasikkhā.

Vuṭṭhāpeyyāti: upasampādeyya.

Vuṭṭhāpessāmīti gaṇaɱ vā ācariniɱ vā pattaɱ vā cīvaraɱ vā pariyesati sīmaɱ vā sammanti āpatti dukkaṭassa. Ñattiyā dukkaṭaɱ. Dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

Anāpatti: ajānanti vuṭṭhāpeti, apaloketvā vuṭṭhāpeti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Dasamasikkhāpadaɱ.

[BJT Page 344]

4. 8. 11

Ekādasamasikkhāpadaɱ

1. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena thullanandā bhikkhunī "sikkhamānaɱ vuṭṭhāpessāmī"ti there bhikkhū sannipātetvā pahūtaɱ khādanīyaɱ bhojanīyaɱ passitvā "na tāvāhaɱ ayyā sikkhamānaɱ vuṭṭhāpessāmī"ti there bhikkhū uyyojetvā devadattaɱ kokālikaɱ kaṭamorakatissakaɱ khaṇḍadeviyā puttaɱ samuddattaɱ sannipātetvā sikkhamānaɱ vuṭṭhāpesi.
Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma ayyā thullanandā pārivāsikachandadānena sikkhamānaɱ vuṭṭhāpessatī"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave, thullanandā bhikkhunī pārivāsikachandadānena sikkhamānaɱ vuṭṭhāpesīti. Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, thullanandā bhikkhunī pārivāsikachandadānena sikkhamānaɱ vuṭṭhāpessati.
Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī pārivāsikachandadānena sikkhamānaɱ vuṭṭhāpeyya pācittiya"nti.

2. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.
[page 336]

3. Pārivāsikachandadānenāti: vuṭṭhitāya parisāya.

Sikkhamānā nāma: dve vassāni chasu dhammesu sikkhitasikkhā.

Vuṭṭhāpeyyāti: upasampādeyya.

Vuṭṭhāpessāmīti gaṇaɱ vā ācariniɱ vā pattaɱ vā cīvaraɱ vā pariyesati sīmaɱ vā sammanti āpatti dukkaṭassa. Ñattiyā dukkaṭaɱ. Dvīhi kammavācā dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

Anāpatti: avuṭṭhitāya parisāya vuṭṭhāpeti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Ekādasamasikkhāpadaɱ.

[BJT Page 346]

4. 8. 12

Dvādasamasikkhāpadaɱ

1. Sāvatthi nidānaɱ - tena kho pana samayena bhikkhuniyo anuvassaɱ vuṭṭhāpenti, upassayo na sammati. Manussā vihāracārikaɱ āhiṇḍantā passitvā ujjhāyantī1 khīyanti vipācenti. "Kathaɱ hi nāma bhikkhuniyo anuvassaɱ vuṭṭhāpessanti upassayo na sammatī"ti. Assosuɱ kho bhikkhuniyo tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma bhikkhuniyo anuvassaɱ vuṭṭhāpessantī"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave, bhikkhuniyo anuvassaɱ vuṭṭhāpentīti.
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, bhikkhuniyo anuvassaɱ vuṭṭhāpessanti.
Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī anuvassaɱ vuṭṭhāpeyya pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Anuvassanti: anusaɱvaccharaɱ.

Vuṭṭhāpeyyāti: upasampādeyya.

Vuṭṭhāpessāmīti gaṇaɱ vā ācariniɱ vā pattaɱ vā cīvaraɱ vā pariyesati, sīmaɱ vā sammanti āpatti dukkaṭassa. Ñattiyā dukkaṭaɱ. Dvīhi kammavācāhi dukkaṭā kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

Anāpatti: ekantarikaɱ vuṭṭhāpeti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Dvādasamasikkhāpadaɱ.

1. Manussā ujjhāyanti - machasaɱ

[BJT Page 348]

4. 8. 13

Terasamasikkhāpadaɱ

1. Sāvatthi nidānaɱ - tena kho pana samayena bhikkhuniyo ekaɱ vassaɱ dve vuṭṭhāpenti. Upassayo tatheva na sammati. Manussā vihāracārikaɱ āhiṇḍantā passitvā tatheva ujjhāyanti khīyanti [page 337] vipācenti. "Kathaɱ hi nāma bhikkhuniyo ekaɱ vassaɱ dve vuṭṭhāpessanti upassayo tatheva na sammatī"ti.
Assosuɱ kho bhikkhuniyo tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma bhikkhuniyo ekaɱ vassaɱ dve vuṭṭhāpentīti. Saccaɱ kira bhikkhave,
Bhikkhuniyo ekaɱ vassaɱ dve vuṭṭhāpentīti.
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, bhikkhuniyo ekaɱ vassaɱ dve vuṭṭhāpessanti. Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī ekaɱ vassaɱ dve vuṭṭhāpeyya pācittiya"nti.

Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Ekaɱ vassanti: ekaɱ saɱvaccharaɱ.

Dve vuṭṭhāpeyyāti: dve upasampādeyya.

Dve vuṭṭhāpessāmīti gaṇaɱ vā ācariniɱ vā pattaɱ vā cīvaraɱ vā pariyesati, sīmaɱ vā sammanti, āpatti dukkaṭassa. Ñattiyā dukkaṭaɱ. Dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

Anāpatti: ekaɱ vuṭṭhāpeti, ummattikāya ekaɱ vassaɱ khittacittā vedanaṭṭāya ādikammikāyāti.

Terasamasikkhāpadaɱ.

Kumārībhūtavaggo aṭṭhamo.

Tassuddānaɱ:

Kumāri dve ca saṅghena dvādasā sammatena ca
Alaɱ cīvara dve vassaɱ saɱsaṭṭhā sāmikena ca
Pārivāsikānuvassaɱ duve vuṭṭhāpanena cā'ti.

[BJT Page 350]

4. 9. 1

Paṭhamasikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhuniyo chattūpāhanaɱ dhārenti. Manussā ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma bhikkhuniyo chattūpāhanaɱ dhāressantī seyyathāpi gihī kāmabhoginiyo"ti.
Assosuɱ kho bhikkhuniyo tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ.
Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma chabbaggiyā bhikkhuniyo chattūpāhanaɱ dhāressantī"ti. Atha
Kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave, chabbaggiyā bhikkhuniyo chattūpāhanaɱ dhāressantīti.
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, chabbaggiyā bhikkhuniyo chattūpāhanaɱ dhāressanti. Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī chatatupāhanaɱ dhāreyya pācittiya"nti.

Evañcidaɱ bhagavatā bhikkhunīnaɱ sikkhāpadaɱ paññattaɱ hoti.

2. Tena kho pana samayena aññatarā bhikkhunī gilānā hoti. [page 338] tassā vinā chattūpāhanā1 na phāsu hoti. Bhagavato etamatthaɱ ārocesuɱ. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaṅghaɱ, sannipātāpetvā hatthakaɱ sakyaputtaɱ paṭipucchi. "Anujānāmi bhikkhave gilānāya bhikkhuniyā, chattūpāhanaɱ" evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddīsantu.

"Yā pana bhikkhunī agilānā chattūpāhanaɱ dhāreyya evañcidaɱ.

Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Agilānā nāma: yassā vinā chattūpāhanā phāsu hoti.

Gilānā nāma: yassā vinā chattūpāhanā na phāsu hoti.

Chattaɱ nāma: tīṇi chattāni setacchattaɱ kilañjacchattaɱ paṇṇacchattaɱ maṇḍalabaddhaɱ salākābaddhaɱ.

Dhāreyyāti: sakimpi dhāreti āpatti pācittiyassa.

1. Chattūpāhanaɱ - machasaɱ, sī

[BJT Page 352]

Agilānā agilānasaññā chattūpāhanaɱ dhāreti āpatti pācittiyassa. Agilānā vematikā chattūpāhanaɱ dhāreti āpatti pācittiyassa.
Agilānā gilānasaññā chattūpāhanaɱ dhāreti āpatti pācittiyassa.

Chattaɱ dhāreti na upāhanaɱ āpatti dukkaṭassa, upāhanaɱ dhāreti na chattaɱ āpatti dukkaṭassa. Gilānā agilānasaññā āpatti dukkaṭassa. Gilānā vematikā āpatti dukkaṭassa. Gilānā gilānasaññā anāpatti.

Anāpatti: gilānāya ārāme ārāmūpacāre dhāreti āpadāsu ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Paṭhamasikkhāpadaɱ.

4. 9. 2

Dutiyasikkhāpadaɱ

1. Sāvatthi nidānaɱ - tena kho pana samayena chabbaggiyā bhikkhuniyo yānena yāyanti. Manussā ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma bhikkhuniyo yānena yāyissanti seyyathāpi gihī kāmabhoginiyo"ti. Assosuɱ kho bhikkhuniyo tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ.
Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma chabbaggiyā bhikkhuniyo yānena yāyissantī"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave, chabbaggiyā bhikkhuniyo yānena yāyissantīti.
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, chabbaggiyā bhikkhuniyo yānena yāyissanti.
Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.
[page 339]

"Yā pana bhikkhunī yānena yāyeyya pācittiya"nti.

Evañcidaɱ bhagavatā bhikkhunīnaɱ sikkhāpadaɱ paññattaɱ hoti.

2. Tena kho pana samayena aññatarā bhikkhunī gilānā hoti na sakkoti padasā gantuɱ. Bhagavato etamatthaɱ ārocesuɱ. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaṅghaɱ, sannipātāpetvā hatthakaɱ sakyaputtaɱ paṭipucchi. " Anujānāmi bhikkhave gilānāya bhikkhuniyā yānaɱ" evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddīsantu:
"Yā pana bhikkhunī agilānā yānena yāyeyya pācittiya"nti.

[BJT Page 354]

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Agilānā nāma: sakkoti padasā gantuɱ.

Gilānā nāma: na sakkoti padasā gantuɱ.

Yānaɱ nāma: vayhaɱ ratho sakaṭaɱ sandamānikā sivikā pāṭaṅkī.

Yāyeyyāti: sakimpi yānena yāyati āpatti pācittiyassa.

Agilānā agilānasaññā yānena yāyati āpatti pācittiyassa.
Agilānā vematikā yānena yāyati āpatti pācittiyassa.
Agilānā gilānasaññā yānena yāyati āpatti pācittiyassa.

Gilānā agilānasaññā āpatti dukkaṭassa. Gilānā vematikā āpatti dukkaṭassa.
Gilānā gilānasaññā anāpatti.

Anāpatti: gilānāya āpadāsu ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.
Dutiyasikkhāpadaɱ.

4. 9. 3

Tatiyasikkhāpadaɱ

1. Sāvatthi nidānaɱ - tena kho pana samayena aññatarā bhikkhunī aññatarissā itthiyā kulupikā hoti. Atha kho sā itthi taɱ bhikkhuniɱ etadavoca. "Handayye imaɱ saṅghāṇiɱ amukāya nāma itthiyā dehī"ti. Atha kho sā bhikkhunī savāhaɱ pattena ādāya gamissāmi1 vissaro me bhavissatīti paṭimuñcitvā agamāsi. Tassā rathiyāya2 suttake chinne vippakirīyiɱsu. Manussā ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma bhikkhuniyo saṅghāṇiɱ dhāressanti seyyathāpi gihī kāmabhoginiyo". * Sā bhikkhunī tehi manussehi uppaṇḍiyamānā maṅkū ahosi. Atha kho sā bhikkhunī upassaɱ gantvā bhikkhunīnaɱ etamatthaɱ ārocesi.
2. Yā tā bhikkhuniyo appicchā [page 340] santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma bhikkhunī saṅghāṇiɱ dhāressatī"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave, bhikkhunī saṅghāṇiɱ dhāressati.
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, bhikkhunī saṅghāṇiɱ dhāressati.
Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī saṅghāṇiɱ dhāreyya pācittiya"nti.

1. Gacchāmi - machasaɱ
2. Rathikāya - machasaɱ
* Assosuɱ kho bhikkhuniyotyādipāṭhotra saɱdissate marammachaṭṭhasaṅgīti piṭake

[BJT Page 356]

2. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghona ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Saṅghāṇi nāma: yā kāci kaṭūpikā.

Dhāreyyāti: sakimpi dhāreti āpatti pācittiyassa.

Anāpatti: ābādhappaccayā, kaṭisuttakaɱ dhāreti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Tatiyasikkhāpadaɱ.

4. 9. 4

Catutthasikkhāpadaɱ

1. Sāvatthi nidānaɱ - tena kho pana samayena chabbaggiyā bhikkhuniyo itthālaṅkāraɱ dhārenti. Manussā ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma bhikkhuniyo itthālaṅkāraɱ dhāressanti seyyathāpi gihī kāmabhoginiyo"ti.
Assosuɱ kho bhikkhuniyo tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma chabbaggiyā bhikkhuniyo itthālaṅkāraɱ dhāressantī"ti. Atha
Kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave, chabbaggiyā bhikkhuniyo itthālaṅkāraɱ dhāressantīti.
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, bhikkhuniyo itthālaṅkāraɱ dhāressanti.
Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī itthālaɱkāraɱ dhāreyya pācittiya"nti.

Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Itthālaɱkāro nāma: sīsūpago gīvūpago hatthūpago pādūpago kaṭūpago.

Dhāreyyāti: sakimpi dhāreti āpatti pācittiyassa.

Anāpatti: ābādhappaccayā ummattikāyāya khittacittāya vedanaṭṭāya ādikammikāyāti.
Catutthasikkhāpadaɱ.

[BJT Page 358]
[page 341]

4. 9. 5

Pañcama sikkhāpadaɱ

1. Sāvatthi nidānaɱ - tena kho pana samayena chabbaggiyā bhikkhuniyo gandhavaṇṇakena nahāyanti. Manussā ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma bhikkhuniyo gandhavaṇṇakena nahāyissanti seyyathāpi gihī kāmabhoginiyo"ti. Assosuɱ kho bhikkhuniyo tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ.
Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma chabbaggiyā bhikkhuniyo gandhavaṇṇakena nahāyissantī"ti. Atha
Kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave, chabbaggiyā bhikkhuniyo gandhavaṇṇakena nahāyantīti.
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, chabbaggiyā bhikkhuniyo gandhavaṇṇakena nahāyissanti. Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī gandhavaṇṇakena nahāyeyya pācittiya"nti.

2. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Gandho nāma: yo koci gandho.

Vaṇṇakaɱ nāma: yaɱ kiñci vaṇṇakaɱ.

Nahāyeyyāti: nahāyati. Payoge dukkaṭaɱ, nahānapariyosāne āpatti pācittiyassa.
Anāpatti: ābādhappaccayā ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.
Pañcamasikkhāpadaɱ.

4. 9. 6

Chaṭṭhasikkhāpadaɱ

1. Sāvatthi nidānaɱ - tena kho pana samayena chabbaggiyā bhikkhuniyo vāsitakena piññākena nahāhanti. Manussā ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma bhikkhuniyo vāsitakena piññākena nahāyissanti seyyathāpi gihī kāmabhoginiyo"ti.
Assosuɱ kho bhikkhuniyo tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ.
Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma chabbaggiyā bhikkhuniyo vāsitakena piññākena nahāyissantī"ti. Atha
Kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave, chabbaggiyā bhikkhuniyo vāsitakena piññākena nahāyantīti. Saccaɱ

[BJT Page 360]

Bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, chabbaggiyā bhikkhuniyo vāsitakena piññākena nahāyissanti.
Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī vāsitakena piññākena nahāyeyya pācittiya"nti.

2. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Vāsitakaɱ nāma: yaɱ kiɱci gandhavāsitakaɱ.

Piññākaɱ nāma: tilapiṭṭhaɱ vuccati.

Nahāyyoti: nahāyati. Payoge dukkaṭaɱ, nahānapariyosāne āpatti pācittiyassa.
Anāpatti: ābādhappaccayā pakatipiññākena nahāyati ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Chaṭṭhasikkhāpadaɱ.
[page 342]

4. 9. 7

Sattamasikkhāpadaɱ

1. Sāvatthi nidānaɱ - tena kho pana samayena bhikkhuniyo bhikkhuniyā ummaddāpentipi parimaddāpentipi. Manussā vihāracārikaɱ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma bhikkhuniyo bhikkhuniyā ummaddāpessantipi parimaddāpessantīpi seyyathāpi gihīkāmabhoginiyo"ti. Assosuɱ kho bhikkhuniyo tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma bhikkhuniyo bhikkhuniyā ummaddāpessanti pi parimaddāpessantī"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave, bhikkhuniyo bhikkhuniyā ummaddāpenti pīti.
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, bhikkhuniyo bhikkhuniyā ummaddāpessanti pi parimaddāpessanti pi.
Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī bhikkhuniyā ummaddāpeyya vā parimaddāpeyya vā pācittiya"nti.

[BJT Page 362]

2. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Bhikkhuniyāti: aññāya bhikkhuniyā.

Ummaddāpeyya vā ti: ubbaṭṭāpeti1 āpatti pācittiyassa.

Parimaddāpeyya vā ti: sambāhāpeti āpatti pācittiyassa.

Anāpatti: gilānaya, āpadāsu, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.
Sattamasikkhāpadaɱ.

4. 9. 8 - 10

Aṭṭhama - navama - dasamasikkhāpadaɱ

1. Sāvatthi nidānaɱ - tena kho pana samayena bhikkhuniyo sikkhamānāya ummaddāpentipi parimaddāpentipi. Manussā vihāracārikaɱ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti: sāmaṇerāya ummaddāpentipi parimaddāpentipi. Manussā vihāracārikaɱ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti: gihīniyā ummaddāpentipi parimaddāpentipi. Manussā vihāracārikaɱ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti: "kathaɱ hi [page 343] nāma bhikkhuniyo gihīniyā ummaddāpessantipi parimaddāpessanatipi seyyathāpi gihī kāmabhoginiyo"ti. Assosuɱ kho bhikkhuniyo tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ.
Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma bhikkhuniyoummaddāpentipisantipi, parimaddāpessantipī"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave, bhikkhuniyo ummaddāpentipi, parimaddāpentipīti.
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, bhikkhuniyo gihīniyā ummaddāpentipi parimaddāpentipi.
Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva ummaddāpessantipi,cānaɱ aññathattāyāti. Atha kheathagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī sikkhamānāya ummaddāpeyya vā parimaddāpeyya vā sāmaṇerāya ummaddāpeyya vā parimaddāpeyya vā gihīniyā ummaddāpeyya vā parimaddāpeyya vā pācittiya"nti.

2. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Sikkhamānā nāma: dve vassāni chasu dhammesu sikkhitasikkhā.

Sāmaṇerā nāma: dasasikkhāpadikā.

Gihīni nāma: agārinī vuccati.

1. Ummaddāpeti, machasaɱ [HO]

[BJT Page 364]

Ummaddāpeyya cāti: ubbaṭṭāpeti, āpatti pācittiyassa.

Parimaddāpeyya cāti: sambāhāpeti, āpatti pācittiyassa.

Anāpatti: gilānāya āpadāsu ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Aṭṭhama navama dasama sikkhāpadāni.

4. 9. 11

Ekādasamasikkhāpadaɱ

1. Sāvatthi nidānaɱ - tena kho pana samayena bhikkhuniyo bhikkhussa purato anāpucchā āsane nisīdantī. Bhikkhu ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma bhikkhuniyo bhikkhussa purato anāpucchā āsane nisīdissantī"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave, bhikkhuniyo bhikkhussa purato anāpucchā āsane nisīdantīti.
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, bhikkhuniyo bhikkhussa purato anāpucchā āsane nisīdissanti.
Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī bhikkhussa purato anāpucchā āsane nisīdeyya pācittiya"nti.

2. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Bhikkhussa puratoti: upasampannassa purato.

Anāpucchāti: anapaloketvā.

Āsane nisīdeyyāti: antamaso chamāyapi nisīdati, āpatti pācittiyassa.

Anāpucchite anāpucchitasaññā āsane nisīdati, āpatti pācittiyassa.
Anāpucchite vematikā āsane nisīdati, āpatti pācittiyassa.
Anāpucchite [page 344] āpucchitasaññā āsane nisīdati, āpatti pācittiyassa.

Āpucchite anāpucchitasaññā āpatti dukkaṭassa. Āpucchite vematikā āpatti dukkaṭassa. Āpucchite āpucchitasaññā āpatti dukkaṭassa.

Anāpatti: āpucchā āsane nisīdati, gilānāya, āpadāsu ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Ekādasamasikkhāpadaɱ

[BJT Page 366]

4. 9. 12

Dvādasamasikkhāpadaɱ

1. Sāvatthi nidānaɱ - tena kho pana samayena bhikkhuniyo anokāsakataɱ bhikkhuɱ pañhaɱ pucchanti. Bhikkhu ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma bhikkhuniyo anokāsakataɱ bhikkhuɱ pañhaɱ pucchissantī"ti.
Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave, bhikkhuniyo anokāsakataɱ bhikkhuɱ pañhaɱ pucchantī"ti.
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, bhikkhuniyo anokāsakataɱ bhikkhuɱ pañhaɱ pucchissantīti. Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī anokāsakataɱ bhikkhuɱ pañhaɱ puccheyya pācittiya"nti.

2. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Anokāsakatanti: anāpucchā.

Bhikkhunti: upasampannaɱ.

Pañhaɱ puccheyyāti: suttante okāsaɱ kārāpetvā vinayaɱ vā abhidhammaɱ vā pucchati āpatti pācittiyassa. Vinaye okāsaɱ kārāpetvā suttantaɱ vā abhidhammaɱ vā pucchati āpatti pācittiyassa. Abhidhamme okāsaɱ kārāpetvā suttantaɱ vā vinayaɱ vā pucchati āpatti pācittiyassa.

Anāpucchite anāpucchitasaññā pañhaɱ pucchati āpatti pācittiyassa.
Anāpucchite vematikā pañhaɱ pucchati āpatti pācittiyassa.
Anāpucchite āpucchitasaññā pañhaɱ pucchati āpatti pācittiyassa.

Āpucchite anāpucchitasaññā āpatti dukkaṭassa.
Āpucchite vematikā āpatti dukkaṭassa.
Āpucchite āpucchitasaññā āpatti dukkaṭassa.

Anāpatti: okāsaɱ kārāpetvā pucchati, anodissa okāsaɱ kārāpetvā yattha katthavi pucchati, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Dasamasikkhāpadaɱ.

[BJT Page 368]

4. 9. 13

Terasamasikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana [page 345] samayena aññatarā bhikkhunī asaṅkaccikā1 gāmaɱ piṇḍāya pāvisi. Tassā rathikāya vātamaṇḍalikā saṅghāṭiyo ukkhipiɱsu. Manussā ukkuṭṭhiɱ akaɱsu sundarā ayyāya thanūdarāti2. Sā bhikkhunī tehi manussehi uppaṇḍiyamānā maṅku ahosi. Atha kho sā bhikkhunī upassayaɱ gantvā bhikkhunīnaɱ etamatthaɱ ārocesi.
Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma bhikkhunī asaṅkaccikā gāmaɱ pavisissatī"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave, bhikkhunī asaṅkaccikā gāmaɱ pavisīti.
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, bhikkhunī asaṅkaccikā gāmaɱ pavisissati. Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

"Yā pana bhikkhunī asaṅkaccikā gāmaɱ paviseyya pācittiya"nti.

2. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Asaṅkaccikāti: vinā saɱkaccikaɱ.

Saɱkaccikā nāma: 3 adhakkhakaɱ ubbhanāhi tassa paṭicchādanatthāya.

Gāmaɱ paviseyyāti: parikkhittassa gāmassa parikkhepaɱ atikkāmentiyā āpatti pācittiyassa. Aparikkhittassa gāmassa upacāraɱ okkamantiyā āpatti pācittiyassa.

Anāpatti: acchinnacīvarikāya, naṭṭhacīvarikāya, gilānāya, asatiyā, ajānantiyā, āpadāsu, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Terasamasikkhādaɱ.

Chattūpāhanavaggo navamo

Uddiṭṭhā kho ayyāyo chasaṭṭhisatā pācittiyā dhammā. Tatthayyāyo pucchāmi kaccittha parisuddhā. Dutiyampi pucchāmi kaccittha parisuddhā. Tatiyampi pucchāmi kaccittha parisuddhā. Parisuddhetthayyāyo. Tasmā tuṇhī. Evametaɱ dhārāyāmīti.

1. Asaṅka cārikā, - syā.
2. Sundaro ayyāya thanudaroti - sīmu.
3. Saɱkacchikaɱ nāma - machasaɱ

[BJT Page 370]

Tassuddānaɱ:

Chattaɱ yānañca saṅghāṇī laṅkārā gandha piññakā
Bhikkhunī sikkhamānā ca sāmaṇerā gihīniyā
Anāpucchā anokāsā asaṅkaccikāya terasā'ti.

Vagguddānaɱ:

Lasunaɱ andhakārañca naggā tuvaṭṭakena ca
Cittā'rāma gabbhinī ca kumārī chattupāhanāti.

Khuddakaɱ niṭṭhitaɱ.

[BJT Page 372]
[page 346]

Pāṭidesanīyā

Paṭhamapāṭidesanīyasikkhāpadaɱ

Ime kho panayyāyo aṭṭha pāṭidesanīyā dhammā uddesaɱ āgacchanti:

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo sappiɱ viññāpetvā bhuñjantī. Manussā ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma bhikkhuniyo sappiɱ viññāpetvā bhuñjissanti. Kassa sampannaɱ na manāpaɱ kassa sāduɱ na ruccatī"ti. Assosuɱ kho bhikkhuniyo tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma chabbaggiyā bhikkhuniyo sappiɱ viññāpetvā bhūñjissantī"ti. Atha
Kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave, chabbaggiyā bhikkhuniyo sappiɱ viññāpetvā bhūñjantīti.
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, chabbaggiyā bhikkhuniyo sappiɱ viññāpetvā bhuñjissanti. Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

Yā pana bhikkhunī sappiɱ viññāpetvā bhuñjeyya paṭidesetabbaɱ tāya bhikkhuniyā gārayhaɱ ayye dhammaɱ āpajjiɱ asappāyaɱ pāṭidesanīyaɱ taɱ paṭidesemīti.

Evañcidaɱ bhagavatā bhikkhunīnaɱ sikkhāpadaɱ paññattaɱ hoti.

3. Tena kho pana samayena bhikkhuniyo gilānā honti. Gilānapucchikā bhikkhuniyo gilānā bhikkhuniyo etadavocuɱ: "kacci ayye khamanīyaɱ kacci yāpanīya"nti. "Pubbe mayaɱ ayye sappiɱ viññāpetvā bhuñjāma. Tena no phāsu hoti. Idāni pana bhagavatā paṭikkhittanti kukkuccāyantā na viññāpema. Tena no na phāsu hotī"ti. Bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaṅghaɱ, sannipātāpetvā hatthakaɱ sakaevañcidaɱchi. "Anujānāmi bhikkhave gilānāya bhikkhuniyā sappiɱ viññāpetvā [page 347] bhuñjituɱ". Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddīsantu.

Yā pana bhikkhunī agilānā sappiɱ viññāpetvā bhuñjeyya paṭidesetabbaɱ tāya bhikkhuniyā gārayhaɱ ayye dhammaɱ āpajjiɱ asappāyaɱ pāṭidesanīyaɱ taɱ paṭidesemīti.
4. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

[BJT Page 374]

Agilānā nāma: yassā vinā sappinā phāsu hoti. Gilānā nāma: yassā vinā sappinā na phāsu hoti. Sappi nāma: gosappi vā ajikā sappi vā māhisaɱ vā sappi1. Yesaɱ maɱsaɱ kappati tesaɱ sappi.

Agilānā attano atthāya viññāpeti payoge dukkaṭaɱ. Paṭilābhena bhuñjissāmīti paṭigaṇhāti āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pāṭidesanīyassa.

Agilānā agilānasaññā sappiɱ viññāpetvā bhuñjati āpatti pāṭidesanīyassa. Agilānā vematikā sappiɱ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.
Agilānā gilānasaññā sappiɱ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.

Gilānā agilānasaññā āpatti dukkaṭassa. Gilānā vematikā āpatti dukkaṭassa. Gilānā gilānasaññā anāpatti.

Anāpatti: gilānāya gilānā hutvā viññāpetvā agilānā bhuñjati, gilānāya sesakaɱ bhuñjati, ñātakānaɱ, pavāritānaɱ, aññassatthāya, attano dhanena, ummattikāya, ādikammikāyāti.

Paṭhamapāṭidesanīyasikkhāpadaɱ.

1Tatiya pāṭidesanīyasikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo telaɱ viññāpetvā bhuñjanti. Manussā ujjhāyanti khīyanti vipācenti. "Kathaɱ hi nāma bhikkhuniyo telaɱ viññāpetvā bhuñjissanti, kassa samapannaɱ na manāpaɱ, kassa sāduɱ na ruccatīti. Assosuɱ kho bhikkhuniyo tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma chabbaggiyā bhikkhuniyo telaɱ viññāpetvā bhuñjissantī"ti. Atha
Kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave, chabbaggiyā bhikkhuniyo telaɱ viññāpetvā bhuñjissantīti.
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, chabbaggiyā bhikkhuniyo telaɱ viññāpetvā bhuñjissanti,
Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

1. Mahiɱsasappīvā, machasaɱ

[BJT Page 376]

Yā pana bhikkhunī dadhiɱ viññāpetvā bhuñjeyya paṭidesetabbaɱ tāya bhikkhuniyā gārayhaɱ ayye dhammaɱ āpajjiɱ asappāyaɱ pāṭidesanīyaɱ taɱ paṭidesemīti.

Evañcidaɱ bhagavatā bhikkhunīnaɱ sikkhāpadaɱ paññattaɱ hoti.

3. Tena kho pana samayena bhikkhuniyo gilānā honti. Gilānapucchikā bhikkhuniyo gilānā bhikkhuniyo etadavocuɱ: "kacci ayye khamanīyaɱ kacci yāpanīya"nti. "Pubbe mayaɱ ayye telaɱ viññāpetvā bhuñjāma1. Tena no phāsu hoti. Idāni pana bhagavatā paṭikkhittanti kukkuccāyantā na viññāpema. Tena no na phāsu hotī"ti. Bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaṅghaɱ, sannipātāpetvā hatthakaɱ sakyaputtaɱevañcidaɱnujānāmi bhikkhave gilānāya bhikkhuniyā dadhiɱ viññāpetvā bhuñjituɱ". Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddīsantu.

Yā pana bhikkhunī agilānā dadhiɱ viññāpetvā bhuñjeyya paṭidesetabbaɱ tāya bhikkhuniyā gārayhaɱ ayye dhammaɱ āpajjiɱ asappāyaɱ pāṭidesanīyaɱ taɱ paṭidesemīti.
4. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Agilānā nāma: yassā vinā telanā phāsu hoti. Gilānā nāma: yassā vinā telanā na phāsu hoti. Telaɱ nāma: tilatelaɱ sāsapatelaɱ madhukatelaɱ eraṇḍatelaɱ vasātelaɱ. Madhu nāma: makkhikāmadhu. Phāṇikaɱ nāma: ucchumhā nibbattaɱ. Maccho nāma: odako vucchati. Maɱsaɱ nāma: yesaɱ maɱsaɱ kappati tesaɱ maɱsaɱ. Khīraɱ nāma: gokhīraɱ vā ajikākhīraɱ vā māhisakhīraɱ vā, yesaɱ maɱsaɱ kappati tesaɱ khīraɱ. Telaɱ nāma: tesaññeva telaɱ.

Agilānā attano atthāya viññāpeti payoge dukkaṭaɱ. Paṭilābhena bhuñjissāmīti paṭigaṇhāti āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pāṭidesanīyassa. Agilānā gilānasaññā telaɱ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.

Agilānā agilānasaññā dadhiɱ viññāpetvā bhuñjati āpatti pāṭidesanīyassa. Agilānā vematikā dadhiɱ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.
Agilānā gilānasaññā dadhiɱ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.

Gilānā agilānasaññā āpatti dukkaṭassa. Gilānā vematikā āpatti dukkaṭassa.
Gilānā gilānasaññā anāpatti.

1. Bhuñjimhā - machasaɱ,

[BJT Page 378]

Anāpatti: gilānāya gilānā hutvā viññāpetvā agilānā bhuñjati, gilānāya sesakaɱ bhuñjati, ñātakānaɱ, pavāritānaɱ, aññassatthāya, attano dhanena, ummattikāya, ādikammikāyāti.

Aṭṭhamapāṭidesanīyasikkhāpadaɱ.

Tatiya pāṭidesanīyasikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo madhuɱ viññāpetvā bhuñjanti. Manussā ujjhāyanti khīyanti vipācenti. "Kathaɱ hi nāma bhikbhuñjimhāɱ viññāpetvā bhuñjissanti, kassa samapannaɱ na manāpaɱ, kassa sāduɱ na ruccatīti. Assosuɱ kho bhikkhuniyo tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma chabbaggiyā bhikkhuniyo madhuɱ viññāpetvā bhuñjissantī"ti. Atha
Kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave, chabbaggiyā bhikkhuniyo madhuɱ viññāpetvā bhuñjissantīti.
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, chabbaggiyā bhikkhuniyo madhuɱ viññāpetvā bhuñjissanti, netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

Yā pana bhikkhunī madhuɱ viññāpetvā bhuñjeyya paṭidesetabbaɱ tāya bhikkhuniyā gārayhaɱ ayye dhammaɱ āpajjiɱ asappāyaɱ pāṭidesanīyaɱ taɱ paṭidesemīti.

Evañcidaɱ bhagavatā bhikkhunīnaɱ sikkhāpadaɱ paññattaɱ hoti.

3. Tena kho pana samayena bhikkhuniyo gilānā honti. Gilānapucchikā bhikkhuniyo gilānā bhikkhuniyo etadavocuɱ: "kacci ayye khamanīyaɱ kacci yāpanīya"nti. "Pubbe mayaɱ ayye madhuɱ viññāpetvā bhuñjāma. Tena no phāsu hoti. Idāni pana bhagavatā paṭikkhittanti kukkuccāyantā na viññāpema. Tena no na phāsu hotī"ti. Bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaṅghaɱ, sannipātāpetvā hatthakaɱ sakyaputtaɱ paṭipucevañcidaɱ bhikkhave gilānāya bhikkhuniyā madhuɱ viññāpetvā bhuñjituɱ". Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddīsantu.

Yā pana bhikkhunī agilānā madhuɱ viññāpetvā bhuñjeyya paṭidesetabbaɱ tāya bhikkhuniyā gārayhaɱ ayye dhammaɱ āpajjiɱ asappāyaɱ pāṭidesanīyaɱ taɱ paṭidesemīti.
4. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghona ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Agilānā nāma: yassā vinā madhunā phāsu hoti. Gilānā nāma: yassā vinā madhunā na phāsu hoti. Telaɱ nāma: tilatelaɱ sāsapatelaɱ madhukatelaɱ eraṇḍatelaɱ vasātelaɱ. Madhu nāma: makkhikāmadhu. Phāṇikaɱ nāma: ucchumhā nibbattaɱ. Maccho nāma: odako vucchati. Maɱsaɱ nāma: yesaɱ maɱsaɱ kappati tesaɱ maɱsaɱ. Khīraɱ nāma: gokhīraɱ vā ajikākhīraɱ vā māhisakhīraɱ vā, yesaɱ maɱsaɱ kappati tesaɱ khīraɱ. Dadhi nāma: tesaññeva dadhiɱ.

Agilānā attano atthāya viññāpeti payoge dukkaṭaɱ. Paṭilābhena bhuñjissāmīti paṭigaṇhāti āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pāṭidesanīyassa. Agilānā gilānasaññā madhuɱ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.

Agilānā agilānasaññā madhuɱ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.
Agilānā vematikā madhuɱ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.
Agilānā gilānasaññā madhuɱ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.

Gilānā agilānasaññā āpatti dukkaṭassa. Gilānā vematikā āpatti dukkaṭassa.
Gilānā gilānasaññā anāpatti.

Anāpatti: gilānāya gilānā hutvā viññāpetvā agilānā bhuñjati, gilānāya sesakaɱ bhuñjati, ñātakānaɱ, pavāritānaɱ, aññassatthāya, attano dhanena, ummattikāya, ādikammikāyāti.

Tatiyapāṭidesanīyasikkhāpadaɱ.

Catuttha pāṭidesanīyasikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo phāṇitaɱ viññāpetvā bhuñjanti. Manussā ujjhāyanti khīyanti vipācenti. "Kathaɱ hi nāma bhikkhuniyo phāṇitaɱ viññāpetvā bhuñjissanti, kassa samapannaɱ na manāpaɱ, kassa sāduɱ na ruccatīti. Assosuɱ kho bhikkhuniyo tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikāmaujhāyanti khīyanti vipācenti "kathaɱ hi nāma chabbaggiyā bhikkhuniyo phāṇitaɱ viññāpetvā bhuñjissantī"ti. Atha
Kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave, chabbaggiyā bhikkhuniyo phāṇitaɱ viññāpetvā bhuñjissantīti.
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, chabbaggiyā bhikkhuniyo phāṇitaɱ viññāpetvā bhuñjissanti, netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

Yā pana bhikkhunī phāṇitaɱ viññāpetvā bhuñjeyya paṭidesetabbaɱ tāya bhikkhuniyā gārayhaɱ ayye dhammaɱ āpajjiɱ asappāyaɱ pāṭidesanīyaɱ taɱ paṭidesemīti.

Evañcidaɱ bhagavatā bhikkhunīnaɱ sikkhāpadaɱ paññattaɱ hoti.

3. Tena kho pana samayena bhikkhuniyo gilānā honti. Gilānapucchikā bhikkhuniyo gilānā bhikkhuniyo etadavocuɱ: "kacci ayye khamanīyaɱ kacci yāpanīya"nti. "Pubbe mayaɱ ayye phāṇitaɱ viññāpetvā bhuñjāma. Tena no phāsu hoti. Idāni pana bhagavatā paṭikkhittanti kukkuccāyantā na viññāpema. Tena no na phāsu hotī"ti. Bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaṅghaɱ, sannipātāpetvā hatthakaɱ sakyaputtaɱ paṭipucchi. "Anujānāmi padaevañcidaɱkkhuniyā phāṇitaɱ viññāpetvā bhuñjituɱ". Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddīsantu.

Yā pana bhikkhunī agilānā phāṇitaɱ viññāpetvā bhuñjeyya paṭidesetabbaɱ tāya bhikkhuniyā gārayhaɱ ayye dhammaɱ āpajjiɱ asappāyaɱ pāṭidesanīyaɱ taɱ paṭidesemīti.
4. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikāpadaɱ samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghona ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Agilānā nāma: yassā vinā phāṇitā phāsu hoti. Gilānā nāma: yassā vinā phāṇitā na phāsu hoti. Telaɱ nāma: tilatelaɱ sāsapatelaɱ madhukatelaɱ eraṇḍatelaɱ vasātelaɱ. Madhu nāma: makkhikāmadhu. Phāṇikaɱ nāma: ucchumhā nibbattaɱ. Maccho nāma: odako vucchati. Maɱsaɱ nāma: yesaɱ maɱsaɱ kappati tesaɱ maɱsaɱ. Khīraɱ nāma: gokhīraɱ vā ajikākhīraɱ vā māhisakhīraɱ vā, yesaɱ maɱsaɱ kappati tesaɱ khīraɱ. Dadhi nāma: tesaññeva dadhiɱ.

Agilānā attano atthāya viññāpeti payoge dukkaṭaɱ. Paṭilābhena bhuñjissāmīti paṭigaṇhāti āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pāṭidesanīyassa. Agilānā gilānasaññā phāṇitaɱ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.

Agilānā agilānasaññā phāṇitaɱ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.
Agilānā vematikā phāṇitaɱ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.
Agilānā gilānasaññā phāṇitaɱ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.

Gilānā agilānasaññā āpatti dukkaṭassa. Gilānā vematikā āpatti dukkaṭassa.
Gilānā gilānasaññā anāpatti.

Anāpatti: gilānāya gilānā hutvā viññāpetvā agilānā bhuñjati, gilānāya sesakaɱ bhuñjati, ñātakānaɱ, pavāritānaɱ, aññassatthāya, attano dhanena, ummattikāya, ādikammikāyāti.

Catutthapāṭidesanīyasikkhāpadaɱ.

Pañcama pāṭidesanīyasikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo macchaɱ viññāpetvā bhuñjanti. Manussā ujjhāyanti khīyanti vipācenti. "Kathaɱ hi nāma bhikkhuniyo macchaɱ viññāpetvā bhuñjissanti, kassa samapannaɱ na manāpaɱ, kassa sāduɱ na ruccatīti. Assosuɱ kho bhikkhuniyo tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma chabbaggiyā bhikkhuniyo macchaɱ viññāpetvā bhuñjissantī"ti. Atha
Kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave, chabbaggiyā bhikkhuniyo macchaɱ viññāpetvā bhuñjissantīti.
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, chabbaggiyā bhikkhuniyo macchaɱ viññāpetvā bhuñjissanti, netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā pasādāya pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

Yā pana bhikkhunī macchaɱ viññāpetvā bhuñjeyya paṭidesetabbaɱ tāya bhikkhuniyā gārayhaɱ ayye dhammaɱ āpajjiɱ asappāyaɱ pāṭidesanīyaɱ taɱ paṭidesemīti.

Evañcidaɱ bhagavatā bhikkhunīnaɱ sikkhāpadaɱ paññattaɱ hoti.

3. Tena kho pana samayena bhikkhuniyo gilānā honti. Gilānapucchikā bhikkhuniyo gilānā bhikkhuniyo etadavocuɱ: "kacci ayye khamanīyaɱ kacci yāpanīya"nti. "Pubbe mayaɱ ayye macchaɱ viññāpetvā bhuñjāma. Tena no phāsu hoti. Idāni pana bhagavatā paṭikkhittanti kukkuccāyantā na viññāpema. Tena no na phāsu hotī"ti. Bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaṅghaɱ, sannipātāpetvā hatthakaɱ sakyaputtaɱ paṭipucchi. "Anujānāmi bhikkhave gievañcidaɱyā phāṇitaɱ viññāpetvā bhuñjituɱ". Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddīsantu.

Yā pana bhikkhunī agilānā macchaɱ viññāpetvā bhuñjeyya paṭidesetabbaɱ tāya
Bhikkhuniyā gārayhaɱ ayye dhammaɱ āpajjiɱ asappāyaɱ pāṭidesanīyaɱ taɱ paṭidesemīti.
4. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghona ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Agilānā nāma: yassā vinā macchatā phāsu hoti. Gilānā nāma: yassā vinā macchatā na phāsu hoti. Telaɱ nāma: tilatelaɱ sāsapatelaɱ madhukatelaɱ eraṇḍatelaɱ vasātelaɱ. Madhu nāma: makkhikāmadhu. Phāṇikaɱ nāma: ucchumhā nibbattaɱ. Maccho nāma: odako vucchati. Maɱsaɱ nāma: yesaɱ maɱsaɱ kappati tesaɱ maɱsaɱ. Khīraɱ nāma: gokhīraɱ vā ajikākhīraɱ vā māhisakhīraɱ vā, yesaɱ maɱsaɱ kappati tesaɱ khīraɱ. Dadhi nāma: tesaññeva dadhiɱ.

Agilānā attano atthāya viññāpeti payoge dukkaṭaɱ. Paṭilābhena bhuñjissāmīti paṭigaṇhāti āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pāṭidesanīyassa. Agilamacchatāñā macchaɱ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.

Agilānā agilānasaññā macchaɱ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.
Agilānā vematikā macchaɱ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.
Agilānā gilānasaññā macchaɱ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.

Gilānā agilānasaññā āpatti dukkaṭassa. Gilānā vematikā āpatti dukkaṭassa. Gilānā gilānasaññā anāpatti.

Anāpatti: gilānāya gilānā hutvā viññāpetvā agilānā bhuñjati, gilānāya sesakaɱ bhuñjati, ñātakānaɱ, pavāritānaɱ, aññassatthāya, attano dhanena, ummattikāya, ādikammikāyāti.

Pañcamapāṭidesanīyasikkhāpadaɱ.

Chaṭṭha pāṭidesanīyasikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo maɱsaɱ viññāpetvā bhuñjanti. Manussā ujjhāyanti khīyanti vipācenti. "Kathaɱ hi nāma bhikkhuniyo maɱsaɱ viññāpetvā bhuñjissanti, kassa samapannaɱ na manāpaɱ, kassa sāduɱ na ruccatīti. Assosuɱ kho bhikkhuniyo tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma chabbaggiyā bhikkhuniyo maɱsaɱ viññāpetvā bhuñjissantī"ti. Atha
Kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave, chabbaggiyā bhikkhuniyo maɱsaɱ viññāpetvā bhuñjissantīti.
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, chabbaggiyā bhikkhuniyo maɱsaɱ viññāpetvā bhuñjissanti, netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

Yā pana bhikkhunī maɱsaɱ viññāpetvā bhuñjeyya paṭidesetabbaɱ tāya bhikkhuniyā gārayhaɱ ayye dhammaɱ āpajjiɱ asappāyaɱ pāṭidesanīyaɱ taɱ paṭidesemīti.

Evañcidaɱ bhagavatā bhikkhunīnaɱ sikkhāpadaɱ paññattaɱ hoti.

3. Tena kho pana samayena bhikkhuniyo gilānā honti. Gilānapucchikā bhikkhuniyo gilānā bhikkhuniyo etadavocuɱ: "kacci ayye khamanīyaɱ kacci yāpanīya"nti. "Pubbe mayaɱ ayye phāṇitaɱ viññāpetvā bhuñjāma. Tena no phāsu hoti. Idāni pana bhagavatā paṭikkhittanti kukkuccāyantā na viññāpema. Tena no na phāsu hotī"ti. Bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaṅghaɱ, sannipātāpetvā hatthakaɱ sakyaputtaɱ paṭipucchi. "Anujānāmi bhikkhave gilānāya bhikkhaevañcidaɱññāpetvā bhuñjituɱ". Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddīsantu.

Yā pana bhikkhunī agilānā maɱsaɱ viññāpetvā bhuñjeyya paṭidesetabbaɱ tāya bhikkhuniyā gārayhaɱ ayye dhammaɱ āpajjiɱ asappāyaɱ pāṭidesanīyaɱ taɱ paṭidesemīti.
4. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Agilānā nāma: yassā vinā maɱsanā phāsu hoti. Gilānā nāma: yassā vinā maɱsanā na phāsu hoti. Telaɱ nāma: tilatelaɱ sāsapatelaɱ madhukatelaɱ eraṇḍatelaɱ vasātelaɱ. Madhu nāma: makkhikāmadhu. Phāṇikaɱ nāma: ucchumhā nibbattaɱ. Maccho nāma: odako vucchati. Maɱsaɱ nāma: yesaɱ maɱsaɱ kappati tesaɱ maɱsaɱ. Khīraɱ nāma: gokhīraɱ vā ajikākhīraɱ vā māhisakhīraɱ vā, yesaɱ maɱsaɱ kappati tesaɱ khīraɱ. Dadhi nāma: tesaññeva dadhiɱ.

Agilānā attano atthāya viññāpeti payoge dukkaṭaɱ. Paṭilābhena bhuñjissāmīti paṭigaṇhāti āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pāṭidesanīyassa. Agilānā gilānasaññā maɱsaɱ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.

Agilānā agilānasaññā maɱsaɱ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.
Agilānā vematikā maɱsaɱ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.
Agilānā gilānasaññā maɱsaɱ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.

Gilānā agilānasaññā āpatti dukkaṭassa. Gilānā vematikā āpatti dukkaṭassa.
Gilānā gilānasaññā anāpatti.

Anāpatti: gilānāya gilānā hutvā viññāpetvā agilānā bhuñjati, gilānāya sesakaɱ bhuñjati, ñātakānaɱ, pavāritānaɱ, aññassatthāya, attano dhanena, ummattikāya, ādikammikāyāti.

Chaṭṭhapāṭidesanīyasikkhāpadaɱ.

Sattama pāṭidesanīyasikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo khīraɱ viññāpetvā bhuñjanti. Manussā ujjhāyanti khīyanti vipācenti. "Kathaɱ hi nāma bhikkhuniyo khīraɱ viññāpetvā bhuñjissanti, kassa samapannaɱ na manāpaɱ, kassa sāduɱ na ruccatīti.
Assosuɱ kho bhikkhuniyo tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ
Vipācentānaɱ.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma chabbaggiyā bhikkhuniyo khīraɱ viññāpetvā bhuñjissantī"ti. Atha
Kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave, chabbaggiyā bhikkhuniyo khīraɱ viññāpetvā bhuñjissantīti.
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, chabbaggiyā bhikkhuniyo khīraɱ viññāpetvā bhuñjissanti,
Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

Yā pana bhikkhunī khīraɱ viññāpetvā bhuñjeyya paṭidesetabbaɱ tāya bhikkhuniyā gārayhaɱ ayye dhammaɱ āpajjiɱ asappāyaɱ pāṭidesanīyaɱ taɱ paṭidesemīti.

Evañcidaɱ bhagavatā bhikkhunīnaɱ sikkhāpadaɱ paññattaɱ hoti.

3. Tena kho pana samayena bhikkhuniyo gilānā honti. Gilānapucchikā bhikkhuniyo gilānā bhikkhuniyo etadavocuɱ: "kacci ayye khamanīyaɱ kacci yāpanīya"nti. "Pubbe mayaɱ ayye khīraɱ viññāpetvā bhuñjāma. Tena no phāsu hoti. Idāni pana bhagavatā paṭikkhittanti kukkuccāyantā na viññāpema. Tena no na phāsu hotī"ti. Bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaṅghaɱ, sannipātāpetvā hatthakaɱ sakyaputtaɱ paṭipucchi. "Anujānāmi bhikkhave gilānāya bhikkhuniyā khīevañcidaɱ bhuñjituɱ". Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddīsantu.

Yā pana bhikkhunī agilānā phāṇitaɱ viññāpetvā bhuñjeyya paṭidesetabbaɱ tāya bhikkhuniyā gārayhaɱ ayye dhammaɱ āpajjiɱ asappāyaɱ pāṭidesanīyaɱ taɱ paṭidesemīti.
4. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Agilānā nāma: yassā vinā khīenā phāsu hoti. Gilānā nāma: yassā vinā khīranā na phāsu hoti. Telaɱ nāma: tilatelaɱ sāsapatelaɱ madhukatelaɱ eraṇḍatelaɱ vasātelaɱ. Madhu nāma: makkhikāmadhu. Phāṇikaɱ nāma: ucchumhā nibbattaɱ. Maccho nāma: odako vucchati. Maɱsaɱ nāma: yesaɱ maɱsaɱ kappati tesaɱ maɱsaɱ. Khīraɱ nāma: gokhīraɱ vā ajikākhīraɱ vā māhisakhīraɱ vā, yesaɱ maɱsaɱ kappati tesaɱ khīraɱ. Dadhi nāma: tesaññeva dadhiɱ.

Agilānā attano atthāya viññāpeti payoge dukkaṭaɱ. Paṭilābhena bhuñjissāmīti paṭigaṇhāti āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pāṭidesanīyassa. Agilānā gilānasaññā khīraɱ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.

Agilānā agilānasaññā khīraɱ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.
Agilānā vematikā khīraɱ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.
Agilānā gilānasaññā khīraɱ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.

Gilānā agilānasaññā āpatti dukkaṭassa. Gilānā vematikā āpatti dukkaṭassa.
Gilānā gilānasaññā anāpatti.

Anāpatti: gilānāya gilānā hutvā viññāpetvā agilānā bhuñjati, gilānāya sesakaɱ bhuñjati, ñātakānaɱ, pavāritānaɱ, aññassatthāya, attano dhanena, ummattikāya, ādikammikāyāti.

Sattamapāṭidesanīyasikkhāpadaɱ.

[BJT Page 378]

Aṭṭhama pāṭidesanīyasikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo dadhiɱ viññāpetvā bhuñjanti. Manussā ujjhāyanti khīyanti vipācenti. "Kathaɱ hi nāma bhikkhuniyo dadhiɱ viññāpetvā bhuñjissanti, kassa samapannaɱ na manāpaɱ, kassa sāduɱ na ruccatīti. Assosuɱ kho bhikkhuniyo tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma chabbaggiyā bhikkhuniyo dadhiɱ viññāpetvā bhuñjissantī"ti. Atha
Kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave, chabbaggiyā bhikkhuniyo dadhiɱ viññāpetvā bhuñjissantīti.
Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, chabbaggiyā bhikkhuniyo dadhiɱ viññāpetvā bhuñjissanti, netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

Yā pana bhikkhunī dadhiɱ viññāpetvā [page 348] bhuñjeyya paṭidesetabbaɱ tāya bhikkhuniyā gārayhaɱ ayye dhammaɱ āpajjiɱ asappāyaɱ pāṭidesanīyaɱ taɱ paṭidesemīti.

Evañcidaɱ bhagavatā bhikkhunīnaɱ sikkhāpadaɱ paññattaɱ hoti.

3. Tena kho pana samayena bhikkhuniyo gilānā honti. Gilānapucchikā bhikkhuniyo gilānā bhikkhuniyo etadavocuɱ: "kacci ayye khamanīyaɱ kacci yāpanīya"nti. "Pubbe mayaɱ ayye dadhiɱ viññāpetvā bhuñjāma. Tena no phāsu hoti. Idāni pana bhagavatā paṭikkhittanti kukkuccāyantā na viññāpema. Tena no na phāsu hotī"ti. Bhagavato etamatthaɱ ārocesuɱ atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaṅghaɱ, sannipātāpetvā hatthakaɱ sakyaputtaɱ paṭipucchi. "Anujānāmi bhikkhave gilānāya bhikkhuniyā dadhiɱ viñaevañcidaɱjituɱ". Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddīsantu.

Yā pana bhikkhunī agilānā dadhiɱ viññāpetvā bhuñjeyya paṭidesetabbaɱ tāya bhikkhuniyā gārayhaɱ ayye dhammaɱ āpajjiɱ asappāyaɱ pāṭidesanīyaɱ taɱ paṭidesemīti.
4. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaɱ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaɱ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaɱ imasmiɱ atthe adhippetā bhikkhunīti.

Agilānā nāma: yassā vinā dadhinā phāsu hoti. Gilānā nāma: yassā vinā dadhinā na phāsu hoti. Telaɱ nāma: tilatelaɱ sāsapatelaɱ madhukatelaɱ eraṇḍatelaɱ vasātelaɱ. Madhu nāma: makkhikāmadhu. Phāṇikaɱ nāma: ucchumhā nibbattaɱ. Maccho nāma: odako vucchati. Maɱsaɱ nāma: yesaɱ maɱsaɱ kappati tesaɱ maɱsaɱ. Khīraɱ nāma: gokhīraɱ vā ajikākhīraɱ vā māhisakhīraɱ vā, yesaɱ maɱsaɱ kappati tesaɱ khīraɱ. Dadhi nāma: tesaññeva dadhiɱ.

Agilānā attano atthāya viññāpeti payoge dukkaṭaɱ. Paṭilābhena bhuñjissāmīti paṭigaṇhāti āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pāṭidesanīyassa. Agilānā gilānasaññā dadhiɱ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.

Agilānā agilānasaññā dadhiɱ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.
Agilānā vematikā dadhiɱ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.
Agilānā gilānasaññā dadhiɱ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.

Gilānā agilānasaññā āpatti dukkaṭassa. Gilānā vematikā āpatti dukkaṭassa. Gilānā gilānasaññā anāpatti.

Anāpatti: gilānāya gilānā hutvā viññāpetvā agilānā bhuñjati, gilānāya sesakaɱ bhuñjati, ñātakānaɱ, pavāritānaɱ, aññassatthāya, attano dhanena, ummattikāya, ādikammikāyāti.

Aṭṭhamapāṭidesanīyasikkhāpadaɱ.

7. Uddiṭṭhā kho ayyāyo aṭṭhapāṭidesanīyā dhammā. Tatthayyāyo pucchāmi kaccittha paesuddhā. Dutiyampi pucchāmi kaccittha parisuddhā. Tatiyampi pucchāmi kaccittha parisuddhā. Parisuddhetthayyāyo. Tasmā tuṇhī. Evametaɱ dhārayāmīti.

Pāṭidesanīyāniṭṭhitā.
[page 349]

6. Sekhiyā

Ime kho panyāyo sekhiyādhammā uddesaɱ āgacchanti.

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo puratopi pacchatopi olambentī1 nivāsenti. Manussā ujjhāyanti khīyanti vipācenti: kathaɱ hi nāma bhikkhuniyo puratopi pacchatopi olambentī nivāsessanti seyyathāpi gihīkāmabhoginiyoti. Assosuɱ kho bhikkhuniyo tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti kathaɱ hi nāma chabbaggiyā bhikkhuniyo puratopi pacchatopi olambentī nivāsessantīti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Saccaɱ kira bhikkhave, chabbaggiyā bhikkhuniyo puratopi pacchatopi olambentī nivāsentīti. Saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave
Bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave, chabbaggiyā bhikkhuniyo puratopi pacchatopi olambenti nivāsessanti.
Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessānivāsessanti.Ca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddupposanāya vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

Parimaṇḍalaɱ nivāsessāmīti sikkhā karaṇīyāti.

3. Parimaṇḍalaɱ nivāsetabbaɱ nābhimaṇḍalaɱ jāṇumaṇḍalaɱ paṭicchādentiyā. Yā anādariyaɱ paṭicca purato vā pacchato vā olambenti nivāseti āpatti dukkaṭassa.

Anāpatti: asañcicca, asatiyā, ajānantiyā, gilānāya āpadāsu -pe- ummattikāya ādikammikāyāti.

1 Olambentā, sīmu[i] sīmu[ii,]

[BJT Page 380]

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāchapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo udake uccārampi passāvampī kheḷampi karonti. Manussā ujjhāyanti khīyanti vipācenti, "kathaɱ hi nāma bhikkhuniyo udake uccārampi passāvampi kheḷampi karissanti seyyathāpi gihīkāmabhoginiyo"ti. 1

Assosuɱ kho bhikkhuniyo tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ.

Asañcicca,yo appicchā santuṭṭhā lajjiniyo ka-pe-ccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma chabbaggiyā bhikkhuniyo [page 350] udake uccārampi passāvampi kheḷampi karissantī"ti. Atha kho bhikkhuniyo bhikkhūnaɱ etamatthaɱ ārocesuɱ. Bhikkhū bhagavato etamatthaɱ ārocesuɱ.

3. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhusaɱghaɱ sannipātāpetvā bhikkhū paṭipucchi,
Saccaɱ kira bhikkhave chabbaggiyā bhikkhuniyo udake uccārampi passāvampi kheḷampi karontīti, saccaɱ bhagavā. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave bhikkhuniyā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma bhikkhave chabbaggiyā bhikkhuniyo udake uccārampi passāvampi kheḷampi karissanti.
Netaɱ bhikkhave appasannānaɱ vā pasādāya
Pasannānaɱ vā bhīyyobhāvāya, athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyāti. Atha kho bhagavā bhikkhunaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaɱ bhikkhunīnaɱ niggahāya pesalānaɱ bhikkhunīnaɱ phāsuvihārāya diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya samparāyikānaɱ āsavānaɱ paṭighātāya appasannānaɱ pasādāya pasannānaɱ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddisantu.

Na udake uccāraɱ vā passāvaɱ vā kheḷaɱ vā karissāmīti sikkhā karaṇīyāti.

Evañcidaɱ bhagavatā bhikkhunīnaɱ sikkhāpadaɱ paññattaɱ hoti.

4. Tena kho pana samayena gilānā bhikkhuniyo udake uccārampi passāvampi kheḷampi kātuɱ kukkuccāyanti. Bhagavato etamatthaɱ ārocesuɱ. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaṅghaɱ, sannipātāpetvā hatthakaɱ sakyaputtaɱ paṭipucchi. "Anujānāmi bhikkhave gilānāya bhikkhuniyā udake uccārampi passāvampi kheḷampi kātuɱ". Evañca pana bhikkhave bhikkhuniyo imaɱ sikkhāpadaɱ uddīsantu.
Na udake agilānā uccāraɱ vā passāvaɱ vā kheḷaɱ vā karissāmīti sikkhā karaṇīyāti.
5. Na udake agilānāya uccāro vā passāvo vāevañcidaɱbbā. Yā anādariyaɱ paṭicca udake agilānā uccāraɱ vā passāvaɱ vā kheḷaɱ vā karoti āpatti dukkaṭassa.

1. Gihiniyo kāmabhoginiyo - machasaɱ
Gihikāmabhoginiyo - sīmu

[BJT Page 382]

Anāpatti: asañcicca asatiyā ajānantiyā gilānāya thalekato udakaɱ ottharati, āpadāsu ummapaṭipucchi.Ttacittāya vedanaṭṭāya ādikammikāyāti.

Paṇṇarasamasikkhāpadaɱ.

Uddiṭṭhā kho ayyāyo sekhīyā dhammā. Tatthayyāyo pucchāmi kaccittha parisuddhā.Parisuddhetthayyāyo tasmātuṇhī. Evametaɱ dhārayāmīti.

Sekhiyā niṭṭhitā.
[page 351]
7. Adhikaraṇasamathā

Ime kho panayyāyo satta adhikaraṇasasamathā dhammā uddesaɱ āgacchanti.

1. Uppannuppannānaɱ adhikaraṇānaɱ samathāya vūpasamāya sammukhāvinayo dātabbo, sativinayo dātabbo, amūḷhavinayo dātabbo, paṭiññāya kāretabbaɱ, yebhuyyasikā tassapāpiasañciccarakoti.

2. Uddiṭṭhā kho ayyāyo satta adhikaraṇasamathā dhammā. Tattha ayyāyo pucchāmi kaccittha parisuddhā. Dutiyampi pucchāmi kaccittha parisuddhā. Tatiyampi pucchāmi kaccittha parisuddhā. Parisuddhetthayyāyo tasmā tuṇhī. Evametaɱ dhārayāmīti.

Adhikaraṇasamathā niṭṭhitā

3. Uddiṭṭhaɱ kho ayyāyo nidānaɱ, uddiṭṭhā aṭṭhapārājikā dhammā, uddiṭṭhā sattarasa saṅghādisesā dhammā, uddiṭṭhā tiɱsanissaggiyā pācittiyā dhammā, uddiṭṭhā chasaṭṭhisatā pācittiyā dhammā, uddiṭṭhā aṭṭhapāṭidesanīyā dhammā, uddiṭṭhā sekhiyā dhammā, uddiṭṭhā satta adhikaraṇasamathā dhammā, ettakaɱ tassa bhagavato suttāgataɱ suttapariyāpannaɱ anvaddhamāsaɱ uddesaɱ āgacchati. Tattha sabbāheva samaggāhi sammodanāhi avivadamānāhi sikkhitabbanti.

Bhikkhunīvibhaṅgo niṭṭhito.

Pācittiyapāḷi niṭṭhitā.


Contact:
E-mail
Copyright Statement