Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Eka-Nipātā

Suttas 585-654

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[43]

XXI

 

[PTS: XXI.43][olds] Yassa kassaci, bhikkhave,||
mahā-samuddo cetasā phuṭo antogadhā tassa kunnadiyo yā kāci samuddaṇgamā;||
evam eva, bhikkhave, yassa kassaci||
kāyagatā-sati||
bhāvitā bahulī-katā||
antogadhā tassa kusalā dhammā ye keci vijjā-bhāgiyāti.|| ||

[586][pts][olds] Eka-dhammo, bhikkhave,||
bhāvito bahulī-kato||
mahato saṃvegāya saṃvaṭṭati.|| ||

Katamo eka-dhammo?|| ||

Kāyagatā-sati.|| ||

Ayaṃ kho, bhikkhave, eka-dhammo||
bhāvito bahulī-kato||
mahato saṃvegāya saṃvaṭṭati ti.|| ||

[587][pts][olds] Eka-dhammo, bhikkhave,||
bhāvito bahulī-kato||
mahato atthāya saṃvaṭṭati.|| ||

Katamo eka-dhammo?|| ||

Kāyagatā-sati.|| ||

Ayaṃ kho, bhikkhave, eka-dhammo||
bhāvito bahulī-kato||
mahato atthāya saṃvaṭṭati ti.|| ||

[588][pts][olds] Eka-dhammo, bhikkhave,||
bhāvito bahulī-kato||
mahato yoga-k-khemāya saṃvaṭṭati.|| ||

Katamo eka-dhammo?|| ||

Kāyagatā-sati.|| ||

Ayaṃ kho, bhikkhave, eka-dhammo||
bhāvito bahulī-kato||
mahato yoga-k-khemāya saṃvaṭṭati ti.|| ||

[589][pts][olds] Eka-dhammo, bhikkhave,||
bhāvito bahulī-kato||
sati-sampajaññāya saṃvaṭṭati.|| ||

Katamo eka-dhammo?|| ||

Kāyagatā-sati.|| ||

Ayaṃ kho, bhikkhave, eka-dhammo||
bhāvito bahulī-kato||
sati-sampajaññāya saṃvaṭṭati ti.|| ||

[590][pts][olds] Eka-dhammo, bhikkhave,||
bhāvito bahulī-kato||
ñāṇa-dassanappaṭilābhāya saṃvaṭṭati.|| ||

Katamo eka-dhammo?|| ||

Kāyagatā-sati.|| ||

Ayaṃ kho, bhikkhave, eka-dhammo||
bhāvito bahulī-kato||
ñāṇa-dassanappaṭilābhāya saṃvaṭṭati ti.|| ||

[591][pts][olds] Eka-dhammo, bhikkhave,||
bhāvito bahulī-kato||
diṭṭha-dhamma-sukha-vihārāya saṃvaṭṭati.|| ||

Katamo eka-dhammo?|| ||

Kāyagatā-sati.|| ||

Ayaṃ kho, bhikkhave, eka-dhammo||
bhāvito bahulī-kato||
diṭṭha-dhamma-sukha-vihārāya saṃvaṭṭati ti.|| ||

[592][pts][olds] Eka-dhammo, bhikkhave,||
bhāvito bahulī-kato||
vijjā-vimutti-phala-sacchi-kiriyāya saṃvaṭṭati.|| ||

Katamo eka-dhammo?|| ||

Kāyagatā-sati.|| ||

Ayaṃ kho, bhikkhave, eka-dhammo||
bhāvito bahulī-kato||
vijjā-vimutti-phala-sacchi-kiriyāya saṃvaṭṭatī ti.|| ||

[593][pts][olds] Eka-dhamme bhikkhave,||
bhāvite bahulī-kate kāyo pi passambhati.|| ||

Katamasmiṃ eka-dhamme?|| ||

Kāyagatāya-satiyā.|| ||

[44] Imasmiṃ kho, bhikkhave, eka-dhamme||
bhāvite bahulī-kate||
kāyo pi passambhati ti.|| ||

[594][pts][olds] Eka-dhamme bhikkhave,||
bhāvite bahulī-kate||
cittam pi passambhati.|| ||

Katamasmiṃ eka-dhamme?|| ||

Kāyagatāya-satiyā.|| ||

Imasmiṃ kho, bhikkhave, eka-dhamme||
bhāvite bahulī-kate||
cittam pi passambhati ti.|| ||

[595][pts][olds] Eka-dhamme bhikkhave,||
bhāvite bahulī-kate||
vitakka-vicārā pi vūpasammanti.|| ||

Katamasmiṃ eka-dhamme?|| ||

Kāyagatāya-satiyā.|| ||

Imasmiṃ kho, bhikkhave, eka-dhamme||
bhāvite bahulī-kate||
vitakka-vicārā pi vūpasammanti ti.|| ||

[596][pts][olds] Eka-dhamme bhikkhave,||
bhāvite bahulī-kate||
kevalā pi vijjā-bhāgiyā dhammā bhāvanā-pāripūriṃ gacchanti.|| ||

Katamasmiṃ eka-dhamme?|| ||

Kāyagatāya-satiyā.|| ||

Imasmiṃ kho, bhikkhave, eka-dhamme||
bhāvite bahulī-kate||
kevalā pi vijjā-bhāgiyā dhammā bhāvanā-pāripūriṃ gacchantī ti.|| ||

[597][pts][olds] Eka-dhamme, bhikkhave,||
bhāvite bahulī-kate||
anuppannā c'eva akusalā dhammā n'uppajjanti.|| ||

Katamasmiṃ eka-dhamme?|| ||

Kāyagatāya-satiyā.|| ||

Imasmiṃ kho, bhikkhave, eka-dhamme||
bhāvite bahulī-kate||
anuppannā c'eva akusalā dhammā n'uppajjanti ti.|| ||

[598][pts][olds] Eka-dhamme, bhikkhave,||
bhāvite bahulī-kate||
uppannā va akusalā dhammā pahīyanti.|| ||

Katamasmiṃ eka-dhamme?|| ||

Kāyagatāya-satiyā.|| ||

Imasmiṃ kho, bhikkhave, eka-dhamme||
bhāvite bahulī-kate||
uppannā va akusalā dhammā pahīyantī ti.|| ||

[599][pts][olds] Eka-dhamme bhikkhave,||
bhāvite bahulī-kate||
anuppannā c'eva kusalā dhammā uppajjanti.|| ||

Katamasmiṃ eka-dhamme?|| ||

Kāyagatāya-satiyā.|| ||

Imasmiṃ kho, bhikkhave, eka-dhamme||
bhāvite bahulī-kate||
anuppannā c'eva kusalā dhammā uppajjanti ti.|| ||

[600][pts][olds] Eka-dhamme bhikkhave,||
bhāvite bahulī-kate||
uppannā va kusalā dhammā bhiyyo bhāvāya vepullāya saṃvaṭṭanti.|| ||

Katamasmiṃ eka-dhamme?|| ||

Kāyagatāya-satiyā.|| ||

Imasmiṃ kho, bhikkhave, eka-dhamme||
bhāvite bahulī-kate||
uppannā va kusalā dhammā bhiyyo bhāvāya vepullāya saṃvaṭṭantī ti.|| ||

[601][pts][olds] Eka-dhamme, bhikkhave,||
bhāvite bahulī-kate||
avijjā pahīyati.|| ||

Katamasmiṃ eka-dhamme?|| ||

Kāyagatāya-satiyā.|| ||

Imasmiṃ kho, bhikkhave, eka-dhamme||
bhāvite bahulī-kate||
avijjā pahīyati ti.|| ||

[602][pts][olds] Eka-dhamme, bhikkhave,||
bhāvite bahulī-kate||
vijjā uppajjati.|| ||

Katamasmiṃ eka-dhamme?|| ||

Kāyagatāya-satiyā.|| ||

Imasmiṃ kho, bhikkhave, eka-dhamme bhāvite bahulī-kate||
vijjā uppajjati ti.|| ||

[603][pts][olds] Eka-dhamme, bhikkhave,||
bhāvite bahulī-kate||
asmimāno pahīyati.|| ||

Katamasmiṃ eka-dhamme?|| ||

Kāyagatāya-satiyā.|| ||

Imasmiṃ kho, bhikkhave, eka-dhamme||
bhāvite bahulī-kate||
asmimāno pahīyati ti.|| ||

[604][pts][olds] Eka-dhamme, bhikkhave,||
bhāvite bahulī-kate||
anusayā samugghātaṃ gacchanti.|| ||

Katamasmiṃ eka-dhamme?|| ||

Kāyagatāya-satiyā.|| ||

Imasmiṃ kho, bhikkhave, eka-dhamme||
bhāvite bahulī-kate||
anusayā samugghātaṃ gacchanti ti.|| ||

[605][pts][olds] Eka-dhamme, bhikkhave,||
bhāvite bahulī-kate||
saññyojanā pahīyanti.|| ||

Katamasmiṃ eka-dhamme?|| ||

Kāyagatāya-satiyā.|| ||

Imasmiṃ kho, bhikkhave, eka-dhamme||
bhāvite bahulī-kate||
saññyojanā pahīyantī ti.|| ||

[606][pts][olds] Eka-dhammo, bhikkhave,||
bhāvito bahulī-kato||
paññāpabhedāya saṃvaṭṭati.|| ||

Katamo eka-dhammo?|| ||

Kāyagatā-sati.|| ||

Ayaṃ kho, bhikkhave, eka-dhammo||
bhāvito bahulī-kato||
paññāpabhedāya saṃvaṭṭati ti.|| ||

[607][pts][olds] Eka-dhammo, bhikkhave,||
bhāvito bahulī-kato||
anupādā-pariNibbānāya saṃvaṭṭati.|| ||

Katamo eka-dhammo?|| ||

Kāyagatā-sati.|| ||

Ayaṃ kho, bhikkhave, eka-dhammo||
bhāvito bahulī-kato||
anupādā-pariNibbānāya saṃvaṭṭatī ti.|| ||

[608][pts][olds] Eka-dhamme bhikkhave,||
bhāvite bahulī-kate||
aneka-dhātu-paṭivedho hoti.|| ||

Katamasmiṃ eka-dhamme?|| ||

Kāyagatāya-satiyā.|| ||

Imasmiṃ kho, bhikkhave, eka-dhamme||
bhāvite bahulī-kate||
aneka-dhātu-paṭivedho hoti ti.|| ||

[609][pts][olds] Eka-dhamme bhikkhave,||
bhāvite bahulī-kate||
nānā-dhātu-paṭivedho hoti.|| ||

Katamasmiṃ eka-dhamme?|| ||

Kāyagatāya-satiyā.|| ||

Imasmiṃ kho, bhikkhave, eka-dhamme||
bhāvite bahulī-kate||
nānā-dhātu-paṭivedho hoti ti.|| ||

[610][pts][olds] Eka-dhamme bhikkhave,||
bhāvite bahulī-kate||
aneka-dhātu-paṭisambhidā hoti.|| ||

Katamasmiṃ eka-dhamme?|| ||

Kāyagatāya-satiyā.|| ||

Imasmiṃ kho, bhikkhave, eka-dhamme||
bhāvite bahulī-kate||
aneka-dhātu-paṭisambhidā hotī ti.|| ||

[611][pts][olds] Eka-dhammo, bhikkhave,||
bhāvito bahulī-kato||
sot'āpatti-phala-sacchi-kiriyāya saṃvaṭṭati.|| ||

Katamo eka-dhammo?|| ||

Kāyagatā-sati.|| ||

Ayaṃ kho, bhikkhave, eka-dhammo||
bhāvito bahulī-kato||
sot'āpatti-phala-sacchi-kiriyāya saṃvaṭṭati ti.|| ||

[612][pts][olds] Eka-dhammo, bhikkhave,||
bhāvito bahulī-kato||
Sakad-āgāmi-phala-sacchi-kiriyāya saṃvaṭṭati.|| ||

Katamo eka-dhammo?|| ||

Kāyagatā-sati.|| ||

Ayaṃ kho, bhikkhave, eka-dhammo||
bhāvito bahulī-kato||
Sakad-āgāmi-phala-sacchi-kiriyāya saṃvaṭṭat ti.|| ||

[613][pts][olds] Eka-dhammo, bhikkhave,||
bhāvito bahulī-kato||
Anāgāmi-phala-sacchi-kiriyāya saṃvaṭṭati.|| ||

Katamo eka-dhammo?|| ||

Kāyagatā-sati.|| ||

Ayaṃ kho, bhikkhave, eka-dhammo||
bhāvito bahulī-kato||
Anāgāmi-phala-sacchi-kiriyāya saṃvaṭṭati ti.|| ||

[45] [614][pts][olds] Eka-dhammo, bhikkhave,||
bhāvito bahulī-kato||
Arahatta-phala-sacchi-kiriyāya saṃvaṭṭati.|| ||

Katamo eka-dhammo?|| ||

Kāyagatā-sati.|| ||

Ayaṃ kho, bhikkhave, eka-dhammo||
bhāvito bahulī-kato||
Arahatta-phala-sacchi-kiriyāya saṃvaṭṭatī ti.|| ||

[615][pts][olds] Eka-dhammo bhikkhave,||
bhāvito bahulī-kato||
paññā-paṭilābhāya saṃvaṭṭati.|| ||

Katamo eka-dhammo?|| ||

Kāyagatā-sati.|| ||

Ayaṃ kho, bhikkhave, eka-dhammo||
bhāvito bahulī-kato||
paññā-paṭilābhāya saṃvaṭṭati ti.|| ||

[616][pts][olds] Eka-dhammo bhikkhave,||
bhāvito bahulī-kato||
paññā-vuddhiyā saṃvaṭṭati.|| ||

Katamo eka-dhammo?|| ||

Kāyagatā-sati.|| ||

Ayaṃ kho, bhikkhave, eka-dhammo||
bhāvito bahulī-kato||
paññā-vuddhiyā saṃvaṭṭati ti.|| ||

[617][pts][olds] Eka-dhammo bhikkhave,||
bhāvito bahulī-kato||
paññā-vepullāya saṃvaṭṭati.|| ||

Katamo eka-dhammo?|| ||

Kāyagatā-sati.|| ||

Ayaṃ kho, bhikkhave, eka-dhammo||
bhāvito bahulī-kato||
paññā-vepullāya saṃvaṭṭati ti.|| ||

[618][pts][olds] Eka-dhammo bhikkhave,||
bhāvito bahulī-kato||
mahā-paññatāya saṃvaṭṭati.|| ||

Katamo eka-dhammo?|| ||

Kāyagatā-sati.|| ||

Ayaṃ kho, bhikkhave, eka-dhammo||
bhāvito bahulī-kato||
mahā-paññatāya saṃvaṭṭati ti.|| ||

[619][pts][olds] Eka-dhammo bhikkhave,||
bhāvito bahulī-kato||
puthu-paññatāya saṃvaṭṭati.|| ||

Katamo eka-dhammo?|| ||

Kāyagatā-sati.|| ||

Ayaṃ kho, bhikkhave, eka-dhammo||
bhāvito bahulī-kato||
puthu-paññatāya saṃvaṭṭati ti.|| ||

[620][pts][olds] Eka-dhammo bhikkhave,||
bhāvito bahulī-kato||
vipula-paññatāya saṃvaṭṭati.|| ||

Katamo eka-dhammo?|| ||

Kāyagatā-sati.|| ||

Ayaṃ kho, bhikkhave, eka-dhammo||
bhāvito bahulī-kato||
vipula-paññatāya saṃvaṭṭati ti.|| ||

[621][pts][olds] Eka-dhammo bhikkhave,||
bhāvito bahulī-kato||
gambhīra-paññatāya saṃvaṭṭati.|| ||

Katamo eka-dhammo?|| ||

Kāyagatā-sati.|| ||

Ayaṃ kho, bhikkhave, eka-dhammo||
bhāvito bahulī-kato||
gambhīra-paññatāya saṃvaṭṭati ti.|| ||

[622][pts][olds] Eka-dhammo bhikkhave,||
bhāvito bahulī-kato||
asāmanta-paññatāya saṃvaṭṭati.|| ||

Katamo eka-dhammo?|| ||

Kāyagatā-sati.|| ||

Ayaṃ kho, bhikkhave, eka-dhammo||
bhāvito bahulī-kato||
asāmanta-paññatāya saṃvaṭṭati ti.|| ||

[623][pts][olds] Eka-dhammo bhikkhave,||
bhāvito bahulī-kato||
bhūri-paññatāya saṃvaṭṭati.|| ||

Katamo eka-dhammo?|| ||

Kāyagatā-sati.|| ||

Ayaṃ kho, bhikkhave, eka-dhammo||
bhāvito bahulī-kato||
bhūri-paññatāya saṃvaṭṭati ti.|| ||

[624][pts][olds] Eka-dhammo bhikkhave,||
bhāvito bahulī-kato||
paññā-bāhullāya saṃvaṭṭati.|| ||

Katamo eka-dhammo?|| ||

Kāyagatā-sati.|| ||

Ayaṃ kho, bhikkhave, eka-dhammo||
bhāvito bahulī-kato||
paññā-bāhullāya saṃvaṭṭati ti.|| ||

[625][pts][olds] Eka-dhammo bhikkhave,||
bhāvito bahulī-kato||
sīgha-paññatāya saṃvaṭṭati.|| ||

Katamo eka-dhammo?|| ||

Kāyagatā-sati.|| ||

Ayaṃ kho, bhikkhave,||
eka-dhammo bhāvito bahulī-kato||
sīgha-paññatāya saṃvaṭṭati ti.|| ||

[626][pts][olds] Eka-dhammo bhikkhave,||
bhāvito bahulī-kato||
lahu-paññatāya saṃvaṭṭati.|| ||

Katamo eka-dhammo?|| ||

Kāyagatā-sati.|| ||

Ayaṃ kho, bhikkhave, eka-dhammo||
bhāvito bahulī-kato||
lahu-paññatāya saṃvaṭṭati ti.|| ||

[627][pts][olds] Eka-dhammo bhikkhave,||
bhāvito bahulī-kato||
hāsu-paññatāya saṃvaṭṭati.|| ||

Katamo eka-dhammo?|| ||

Kāyagatā-sati.|| ||

Ayaṃ kho, bhikkhave, eka-dhammo||
bhāvito bahulī-kato||
hāsu-paññatāya saṃvaṭṭati ti.|| ||

[628][pts][olds] Eka-dhammo bhikkhave,||
bhāvito bahulī-kato||
javana-paññatāya saṃvaṭṭati.|| ||

Katamo eka-dhammo?|| ||

Kāyagatā-sati.|| ||

Ayaṃ kho, bhikkhave, eka-dhammo||
bhāvito bahulī-kato||
javana-paññatāya saṃvaṭṭati ti.|| ||

[629][pts][olds] Eka-dhammo bhikkhave,||
bhāvito bahulī-kato||
tikkha-paññatāya saṃvaṭṭati.|| ||

Katamo eka-dhammo?|| ||

Kāyagatā-sati.|| ||

Ayaṃ kho, bhikkhave, eka-dhammo||
bhāvito bahulī-kato||
tikkha-paññatāya saṃvaṭṭati ti.|| ||

[630][pts][olds] Eka-dhammo bhikkhave,||
bhāvito bahulī-kato||
nibbedhika-paññatāya saṃvaṭṭati.|| ||

Katamo eka-dhammo?|| ||

Kāyagatā-sati.|| ||

Ayaṃ kho, bhikkhave, eka-dhammo||
bhāvito bahulī-kato||
nibbedhika-paññatāya saṃvaṭṭatī ti.|| ||

 

[Amatavaggo]

 

§

 

[631][pts][olds] Amatan te, bhikkhave,||
na paribhuñjanti ye kāyagatā-satiṃ na paribhuñjanti.|| ||

[632][pts][olds] Amatan te, bhikkhave,||
paribhuñjanti ye kāyagatā-satiṃ paribhuñjantī ti.|| ||

[633][pts][olds] Amatan tesaṃ, bhikkhave,||
aparibhuttaṃ yesaṃ kāyagatā-sati aparibhuttā.|| ||

[634][pts][olds] Amatan tesaṃ, bhikkhave,||
paribhuttaṃ yesaṃ kāyagatā-sati paribhuttā ti.|| ||

[635][pts][olds] Amatan tesaṃ, bhikkhave,||
parihīnaṃ yesaṃ kāyagatā-sati parihīnā.|| ||

[636][pts][olds] Amatan tesaṃ, bhikkhave,||
aparihīnaṃ yesaṃ kāyagatā-sati aparihīnā ti.|| ||

[637][pts][olds] Amatan tesaṃ, bhikkhave,||
viraddhaṃ yesaṃ kāyagatā- [46] sati viraddhā.|| ||

[638][pts][olds] Amatan tesaṃ, bhikkhave,||
āraddhaṃ yesaṃ kāyagatā-sati āraddhā ti.|| ||

[639][pts][olds] Amatan te, bhikkhave,||
pamādiṃsu ye kāyagatā-satiṃ pamādiṃsu.|| ||

[640][pts][olds] Amatan te, bhikkhave,||
na pamādiṃsu ye kāyagatā-satiṃ na pamādiṃsu ti.|| ||

[641][pts][olds] Amatan tesaṃ, bhikkhave,||
pammuṭṭhaṃ yesaṃ kāyagatā-sati pammuṭṭhā.|| ||

[642][pts][olds] Amatan tesaṃ, bhikkhave,||
appammuṭṭhaṃ yesaṃ kāyagatā-sati appammuṭṭhā ti.|| ||

[643][pts][olds] Amatan tesaṃ, bhikkhave,||
anāsevitaṃ yesaṃ kāyagatā-sati anāsevitā.|| ||

[644][pts][olds] Amatan tesaṃ, bhikkhave,||
āsevitaṃ yesaṃ kāyagatā-sati āsevitā ti.|| ||

[645][pts][olds] Amatan tesaṃ, bhikkhave,||
abhāvitaṃ yesaṃ kāyagatā-sati abhāvitā.|| ||

[646][pts][olds] Amatan tesaṃ, bhikkhave,||
bhāvitaṃ yesaṃ kāyagatā-sati bhāvitā ti.|| ||

[647][pts][olds] Amatan tesaṃ, bhikkhave,||
abahulī-kataṃ yesaṃ kāyagatā-sati abahulī-katā|| ||

[648][pts][olds] Amatan tesaṃ, bhikkhave,||
bahulī-kataṃ yesaṃ kāyagatā-sati bahulī-katā ti.|| ||

[649][pts][olds] Amatan tesaṃ, bhikkhave,||
anabhiññātaṃ yesaṃ kāyagatā-sati anabhiññātā.|| ||

[650][pts][olds] Amatan tesaṃ, bhikkhave,||
abhiññātaṃ yesaṃ kāyagatā-sati abhiññātā ti.|| ||

[651][pts][olds] Amatan tesaṃ, bhikkhave,||
apariññātaṃ yesaṃ kāyagatā-sati apariññātā.|| ||

[652][pts][olds] Amatan tesaṃ, bhikkhave,||
pariññātaṃ yesaṃ kāyagatā-sati pariññātā ti.|| ||

[653][pts][olds] Amatan tesaṃ, bhikkhave,||
asacchi-kataṃ yesaṃ kāyagatā-sati asacchi-katā.|| ||

[654][pts][olds] Amatan tesaṃ, bhikkhave,||
sacchi-kataṃ yesaṃ kāyagatā-sati sacchi-katā ti.|| ||

Damavoca Bhagavā.||
Attamanā te bhikkhū Bhagavato bhāsitaṃ 'abhinandun' ti.|| ||

Amatavaggo vīsatimo. Ekakanipatapāṇi niṭṭhitā

 


Index to Aṅguttara Nikāya I: The Ekanipata Suttas ]

 


Contact:
E-mail
Copyright Statement