Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
II. Duka Nipāta
XIII. Dāna Vagga

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

Suttas 140-149

 


[91]

Sutta 140

[140.1][pts][olds] "Dve'māni bhikkhave dānāni.|| ||

Katamāni dve?|| ||

Āmisa-dānañ ca,||
dhamma-dānañ ca.|| ||

Imāni kho bhikkhave dve dānāni.|| ||

Etad aggaṃ bhikkhave imesaṃ dvinnaṃ dānānaṃ yad idaṃ dhamma-dānan" ti.|| ||

 

§

 

Sutta 141

[141.1][pts][olds] "Dve'me bhikkhave yāgā.|| ||

Katamāni dve?|| ||

Āmisa-yāgo ca,||
dhamma-yāgo ca.|| ||

Ime kho bhikkhave dve yāgā.|| ||

Etad aggaṃ bhikkhave imesaṃ dvinnaṃ yāgānaṃ yad idaṃ dhamma-yāgo" ti.|| ||

 

§

[92]

Sutta 142

[142.1][pts][olds] "Dve'me bhikkhave cāgā.|| ||

Katamāni dve?|| ||

Āmisa-cāgo ca||
dhamma-cāgo ca.|| ||

Ime kho bhikkhave dve cāgā.|| ||

Etad aggaṃ bhikkhave imesaṃ dvinnaṃ cāgānaṃ yad idaṃ dhamma-cāgo" ti.|| ||

 

§

Sutta 143

[143.1][pts][olds] "Dve'me bhikkhave pariccāgā.|| ||

Katame dve?|| ||

Āmisa-pariccāgo ca||
dhamma-pariccāgo ca.|| ||

Ime kho bhikkhave dve pariccāgā.|| ||

Etad aggaṃ bhikkhave imesaṃ dvinnaṃ pariccāgānaṃ yad idaṃ dhamma-pariccāgo" ti.|| ||

 

§

 

Sutta 144

[144.1][pts][olds] "Dve'me bhikkhave bhogā.|| ||

Katamāni dve?|| ||

Āmisa-bhogo ca||
dhamma-bhogo ca.|| ||

Ime kho bhikkhave dve bhogā.|| ||

Etad aggaṃ bhikkhave imesaṃ dvinnaṃ bhogānaṃ yad idaṃ dhamma-bhogo" ti.|| ||

 

§

 

Sutta 145

[145.1][pts][olds] "Dve'me bhikkhave sambhogā.|| ||

Katamāni dve?|| ||

Āmisa-sambhogo ca||
dhamma-sambhogo ca.|| ||

Ime kho bhikkhave dve sambhogā.|| ||

Etad aggaṃ bhikkhave imesaṃ dvinnaṃ sambhogānaṃ yad idaṃ dhamma-sambhogo" ti.|| ||

 

§

 

Sutta 146

[146.1][pts][olds] "Dve'me bhikkhave saṃvibhāgā.|| ||

Katamāni dve?|| ||

Āmisa-saṃvibhāgo ca||
dhamma-saṃvibhāgo ca.|| ||

Ime kho bhikkhave dve saṃvibhāgā.|| ||

Etad aggaṃ bhikkhave imesaṃ dvinnaṃ saṃvibhāgānaṃ yad idaṃ dhamma-saṃvibhāgo" ti.|| ||

 

§

 

Sutta 147

[147.1][pts][olds] "Dve'me bhikkhave saṅgahā.|| ||

Katamāni dve?|| ||

Āmisa-saṅgaho ca||
dhamma-saṅgaho ca.|| ||

Ime kho bhikkhave dve saṅaghā.|| ||

Etad aggaṃ bhikkhave imesaṃ dvinnaṃ saṅaghānaṃ yad idaṃ dhamma-saṅgaho" ti.|| ||

 

§

 

Sutta 148

[148.1][pts][olds] "Dve'me bhikkhave anuggahā.|| ||

Katamāni dve?|| ||

Āmisānuggaho ca||
dhammānuggaho ca.|| ||

Ime kho bhikkhave dve anuggahā.|| ||

Etad aggaṃ bhikkhave imesaṃ dvinnaṃ anuggahānaṃ yad idaṃ dhammānuggaho" ti.|| ||

 

§

 

Sutta 149

[149.1][pts][olds] "Dve'me bhikkhave anukampā.|| ||

Katamā dve?|| ||

Āmisānukampā ca||
dhammānukampā ca.|| ||

Ime kho bhikkhave dve anukampā.|| ||

Etad aggaṃ bhikkhave imesaṃ dvinnaṃ anukampānaṃ yad idaṃ dhammānukampā" ti.|| ||

 

Dāna Vagga Terasama

 


Contact:
E-mail
Copyright Statement